More

TogTok

मुख्यविपणयः
right
देश अवलोकन
जर्मनीदेशः, आधिकारिकतया संघीयगणराज्यं जर्मनीदेशः, मध्यपश्चिमयुरोपदेशस्य संघीयसंसदीयगणराज्यम् अस्ति । यूरोपीयसङ्घस्य चतुर्थं जनसंख्यायुक्तं सदस्यराज्यं, सकलराष्ट्रीयउत्पादेन मापितं यूरोपदेशस्य सर्वाधिकधनवान् प्रदेशः च अस्ति । राजधानी, बृहत्तमं नगरं च बर्लिन-नगरम् अस्ति । अन्येषु प्रमुखेषु नगरक्षेत्रेषु हैम्बर्ग्, म्यूनिख, फ्रैंकफर्ट्, कोलोन्, हनोवर, स्टट्गार्ट्, डसेल्डोर्फ् च सन्ति । जर्मनीदेशः अतीव विकेन्द्रितः देशः अस्ति, यत्र १६ राज्येषु प्रत्येकं स्वकीयं सर्वकारः अस्ति । जर्मनीदेशस्य अर्थव्यवस्था नाममात्रस्य सकलराष्ट्रीयउत्पादस्य आधारेण विश्वस्य चतुर्थः बृहत्तमः अस्ति । विश्वस्य तृतीयः बृहत्तमः मालनिर्यातकः अस्ति । सेवाक्षेत्रं सकलराष्ट्रीयउत्पादस्य ७०% भागं, उद्योगः च प्रायः ३०% योगदानं ददाति । जर्मनीदेशे मिश्रितसार्वजनिकनिजीस्वास्थ्यसेवाव्यवस्था अस्ति या तीव्रचिकित्सायाः सार्वत्रिकप्रवेशे आधारिता अस्ति । जर्मनीदेशे सामाजिकसुरक्षाव्यवस्था अस्ति या व्यापकं स्वास्थ्यबीमा, पेन्शनं, बेरोजगारीलाभान् अन्यकल्याणसेवाः च प्रदाति । जर्मनीदेशः यूरोपीयसङ्घस्य संस्थापकसदस्यः अस्ति तथा च लिस्बन्-सन्धिं अनुमोदयन् प्रथमं सदस्यराज्यम् अस्ति । नाटो-सङ्घस्य संस्थापकसदस्यः, जी-७, जी-२०, ओईसीडी-सङ्घस्य सदस्यः अपि अस्ति । आङ्ग्लभाषायां जर्मनीदेशस्य नाम आधिकारिकतया संघीयगणराज्यजर्मनी (जर्मनभाषायां Bundesrepublik Deutschland) इति ।
राष्ट्रीय मुद्रा
जर्मनीदेशस्य मुद्रा यूरो अस्ति । यूरोपीयमुद्रासङ्घस्य कार्यान्वयनस्य भागरूपेण १९९९ तमे वर्षे जनवरीमासे १ दिनाङ्के जर्मनीदेशे यूरो-सङ्घटनस्य आरम्भः अभवत् । जर्मनी-सर्वकारेण सर्वेषां जर्मनी-राज्यानां च स्वकीयानि यूरो-मुद्राः निर्गताः, ये म्यूनिख-नगरस्य जर्मन-टकसालस्य मुद्रणानि भवन्ति । यूरो यूरोक्षेत्रस्य आधिकारिकमुद्रा अस्ति, यस्मिन् १९ यूरोपीयसङ्घस्य सदस्यराज्यानि सन्ति ये यूरो मुद्रां स्वमुद्रारूपेण स्वीकृतवन्तः । यूरो १०० सेण्ट् इति विभक्तम् अस्ति । जर्मनीदेशे यूरो-रूप्यकस्य उपयोगः व्यापकः अस्ति, सर्वेषु जर्मनीराज्येषु अस्य आधिकारिकमुद्रारूपेण स्वीकृतम् अस्ति । जर्मनी-सर्वकारेण यूरो-रूप्यकेषु नकद-निष्कासनं प्रदातुं १६०,००० तः अधिकानां एटीएम-इत्यस्य राष्ट्रव्यापीं जालं स्थापितं अस्ति । जर्मनीदेशस्य अर्थव्यवस्था यूरो-रूप्यकाणां प्रबलतया प्रभाविता अस्ति, यत् ड्यूचे-मार्क-इत्यस्य स्थाने आधिकारिकमुद्रारूपेण स्थापितं अस्ति । अन्तर्राष्ट्रीयविपण्येषु यूरो स्थिरमुद्रा अभवत्, जर्मनीदेशस्य व्यापारे प्रतिस्पर्धायां च सुधारं कर्तुं साहाय्यं कृतवान् ।
विनिमय दर
अन्येषां प्रमुखमुद्राणां विरुद्धं जर्मनमुद्रायाः यूरो इत्यस्य विनिमयदरः कालान्तरे भिन्नः अस्ति । अत्र वर्तमानविनिमयदराणां ऐतिहासिकप्रवृत्तीनां च संक्षिप्तं अवलोकनं भवति । यूरोतः अमेरिकीडॉलरपर्यन्तं : यूरो सम्प्रति ०.८५ अमेरिकीडॉलरपर्यन्तं व्यापारं कुर्वन् अस्ति, यत् ऐतिहासिकनिम्नस्तरस्य समीपे अस्ति । यूरो-अमेरिकन-डॉलर-विनिमय-दरः अन्तिमेषु वर्षेषु तुल्यकालिकरूपेण स्थिरः अस्ति, यत्र लघु-लघु-उतार-चढावः अभवत् । यूरोतः ब्रिटिश-पाउण्ड्-पर्यन्तं : यूरो-रूप्यकस्य मूल्यं सम्प्रति ०.८९ ब्रिटिश-पाउण्ड्-रूप्यकाणां मूल्ये भवति । यूरो-पाउण्ड्-विनिमय-दरः अन्तिमेषु वर्षेषु अस्थिरः अस्ति, ब्रेक्जिट्-पश्चात् यूरो-विरुद्धं पाउण्ड्-दरः दुर्बलः अभवत् । यूरोतः चीनीययुआन् यावत् : यूरो सम्प्रति प्रायः ६.५ चीनीययुआन् इति मूल्ये व्यापारं कुर्वन् अस्ति, यत् ऐतिहासिकस्य उच्चतमस्य समीपे अस्ति । चीनस्य अर्थव्यवस्थायाः वृद्धिः अभवत् तथा च अन्तर्राष्ट्रीयव्यवहारेषु युआन्-रूप्यकाणां अधिकप्रयोगः जातः इति कारणेन अन्तिमेषु वर्षेषु यूरो-युआन्-विनिमयदरः सुदृढः अभवत् इदं महत्त्वपूर्णं यत् विनिमयदराणि गतिशीलाः सन्ति, बहुभिः आर्थिकराजनैतिककारकैः प्रभाविताः च बहुधा परिवर्तयितुं शक्नुवन्ति । उपरि प्रदत्ताः विनिमयदराः केवलं सूचनाप्रयोजनार्थं सन्ति, भवतः पठनसमये वास्तविकदराणि न प्रतिबिम्बयितुं शक्नुवन्ति । किमपि लेनदेनं कर्तुं पूर्वं मुद्रापरिवर्तकेन ​​अथवा वित्तीयसंस्थायाः सह नवीनतमविनिमयदराणां जाँचः सर्वदा सल्लाहः भवति।
महत्त्वपूर्ण अवकाश दिवस
जर्मनीदेशे महत्त्वपूर्णाः उत्सवाः, अवकाशदिनानि च सन्ति ये वर्षे पूर्णे आचर्यन्ते । अत्र केचन महत्त्वपूर्णाः उत्सवाः तेषां वर्णनानि च सन्ति । क्रिसमस (Weihnachten): जर्मनीदेशे क्रिसमसः महत्त्वपूर्णः अवकाशः अस्ति तथा च २५ दिसम्बर् दिनाङ्के उपहारविनिमयः, पारिवारिकसमागमः, पारम्परिकः Feuerzangenbowle (एकप्रकारस्य गरममद्यस्य) च आचर्यते नववर्षस्य पूर्वसंध्या (सिल्वेस्टर) : नववर्षस्य पूर्वसंध्या ३१ दिसम्बर् दिनाङ्के आतिशबाजीभिः, पार्टिभिः च आचर्यते । जर्मनीदेशिनः सिल्वेस्टर्चोक् इति प्रथा अपि आचरन्ति यत्र व्यक्तिः अर्धरात्रेः आघातेन चुम्बनं कर्तुं प्रयतन्ते । ईस्टर (Ostern): ईस्टरः एकः धार्मिकः अवकाशः अस्ति यः पूर्णिमाया: अनन्तरं प्रथमे रविवासरे मार्चमासस्य २१ दिनाङ्के वा ततः परं वा आचर्यते । जर्मनीदेशिनः पारम्परिकाः ईस्टर-भोजनानि यथा ओस्टेर्ब्रोचेन् (मधुर-रोटिका-रोल्स्), ओस्टेर्हासेन् (ईस्टर-शशाः) इत्यादीनां आनन्दं लभन्ते । अक्टोबरफेस्ट् (Oktoberfest) : ऑक्टोबरफेस्ट् विश्वस्य बृहत्तमः बीयर-उत्सवः अस्ति, सः प्रतिवर्षं सितम्बर-मासस्य अन्ते अक्टोबर-मासस्य आरम्भपर्यन्तं म्यूनिख-नगरे आचर्यते । अयं १६-तः १८ दिवसीयः उत्सवः अस्ति यत्र प्रतिवर्षं कोटि-कोटि-आगन्तुकाः आकर्षयन्ति । जर्मन-एकता-दिवसः (Tag der Deutschen Einheit) : जर्मन-एकता-दिवसः १९९० तमे वर्षे जर्मनी-पुनर्मिलनस्य वार्षिकोत्सवस्य निमित्तं अक्टोबर्-मासस्य ३ दिनाङ्के आचर्यते ।अयं राष्ट्रिय-अवकाशः अस्ति, ध्वज-उत्थापन-समारोहैः, आतिशबाजीभिः, उत्सवैः च आचर्यते प्फिङ्ग्स्टन् (Whitsun) : पेन्टेकोस्ट् सप्ताहान्ते प्फिङ्ग्स्टन् आचर्यते, यत् ईस्टर-पर्वस्य ५० दिवसाभ्यन्तरे भवति । पिकनिक-पदयात्रा, अन्येषां बहिः क्रियाकलापानाम् अयं समयः अस्ति । फोक्स्ट्रॉर्टैग् (राष्ट्रीयशोकस्य दिवसः) : युद्धस्य राजनैतिकहिंसायाः च पीडितानां स्मरणार्थं ३० अक्टोबर् दिनाङ्के फोक्स्ट्रॉर्टैग् आचर्यते । स्मरणस्य मौनस्य च दिवसः अस्ति। एतेषां राष्ट्रिय-अवकाशानां अतिरिक्तं प्रत्येकं जर्मनी-राज्यस्य स्वकीयाः अवकाशाः, उत्सवाः च सन्ति ये स्थानीयतया आचर्यन्ते ।
विदेशव्यापारस्य स्थितिः
जर्मनीदेशः विश्वस्य प्रमुखः निर्यातकः अस्ति, यत्र विदेशव्यापारे दृढं ध्यानं वर्तते । जर्मनीदेशस्य विदेशव्यापारस्थितेः अवलोकनम् अत्र अस्ति । जर्मनीदेशः अत्यन्तं औद्योगिकः देशः अस्ति यस्य निर्माणक्षेत्रं सशक्तम् अस्ति । अस्य निर्यातः विविधः अस्ति, यन्त्राणि, वाहनानि, रसायनानि च आरभ्य इलेक्ट्रॉनिक्स, प्रकाशीयवस्तूनि, वस्त्राणि च यावत् सन्ति । जर्मनीदेशस्य मुख्यनिर्यातसाझेदाराः अन्ये यूरोपीयदेशाः, अमेरिका, चीनदेशः च सन्ति । जर्मनीदेशस्य शीर्ष आयातसाझेदाराः यूरोपीयदेशाः अपि सन्ति, चीनदेशः, अमेरिकादेशः च शीर्षत्रयं गोलरूपेण स्थापयन्ति । जर्मनीदेशे आयातेषु कच्चामालः, ऊर्जाउत्पादाः, उपभोक्तृवस्तूनि च सन्ति । व्यापारसम्झौताः जर्मनीदेशस्य विदेशव्यापारनीतेः महत्त्वपूर्णः पक्षः अस्ति । व्यापारस्य निवेशस्य च प्रवर्धनार्थं देशेन अन्यैः देशैः सह अनेकाः मुक्तव्यापारसम्झौताः कृताः सन्ति । यथा, जर्मनीदेशः यूरोपीयसङ्घस्य सीमाशुल्कसङ्घस्य सदस्यः अस्ति, स्विट्ज़र्ल्याण्ड्, कनाडा, दक्षिणकोरिया इत्यादिभिः अन्यैः देशैः सह सम्झौतां कृतवान् जर्मनीदेशस्य उदयमानविपण्येषु निर्यातस्य विषये अपि दृढं ध्यानं वर्तते । एतेषु द्रुतगत्या वर्धमानानाम् अर्थव्यवस्थासु स्वस्य विपण्यभागं वर्धयितुं भारतं, ब्राजील्, रूस इत्यादिभिः देशैः सह व्यापारसम्बन्धं स्थापितवान् । समग्रतया जर्मनीदेशस्य विदेशव्यापारः तस्य अर्थव्यवस्थायाः कृते महत्त्वपूर्णः अस्ति, यत्र निर्यातः तस्य सकलराष्ट्रीयउत्पादस्य प्रायः ४५% भागं भवति । जर्मन-कम्पनीनां अन्तर्राष्ट्रीयविपण्येषु प्रवेशः भवति, प्रभावीरूपेण प्रतिस्पर्धां कर्तुं च शक्यते इति सुनिश्चित्य विभिन्नसंस्थानां निर्यातऋणसंस्थानां च माध्यमेन विदेशव्यापारं सक्रियरूपेण प्रवर्धयति
बाजार विकास सम्भावना
जर्मनीदेशे विपण्यविकासस्य सम्भावना विदेशीयनिर्यातकानां कृते महत्त्वपूर्णा अस्ति । अत्र केचन कारणानि सन्ति यत् जर्मनीदेशः विदेशीयनिर्यातस्य आकर्षकं विपण्यं वर्तते- अत्यन्तं विकसिता अर्थव्यवस्था : जर्मनीदेशः यूरोपदेशस्य बृहत्तमा अर्थव्यवस्था विश्वस्य चतुर्थः बृहत्तमः अर्थव्यवस्था च अस्ति । अस्य प्रतिव्यक्तिं सकलराष्ट्रीयउत्पादः यूरोपीयसङ्घस्य सर्वोच्चेषु अस्ति, विदेशीयवस्तूनाम् सेवानां च स्थिरं समृद्धं च विपण्यं प्रदाति । गुणवत्तापूर्णानां उत्पादानाम् प्रबलमागधा : जर्मनीदेशिनः उच्चस्तरस्य गुणवत्तायुक्तानां उत्पादानाम् माङ्गल्याः च कृते प्रसिद्धाः सन्ति । एतेन विदेशीयनिर्यातकानां कृते उच्चगुणवत्तायुक्तवस्तूनि प्रदातुं जर्मनविपण्ये स्पर्धां कर्तुं च अवसरः प्राप्यते । सशक्तः घरेलु उपभोगः : जर्मन-विपण्ये घरेलु-उपभोगस्य उच्चस्तरः अस्ति, यः विशालः समृद्धः च मध्यमवर्गः चालितः अस्ति । एतेन विभिन्नानां उत्पादानाम् सेवानां च निरन्तरं माङ्गल्यं सुनिश्चितं भवति, येन जर्मनीदेशः विदेशीयनिर्यातकानां कृते विश्वसनीयं विपण्यं भवति । व्यापारं कर्तुं सुगमता : जर्मनीदेशे सुविकसितं आधारभूतसंरचना, पारदर्शी कानूनीव्यवस्था, सशक्तं नियामकरूपरेखा च अस्ति येन व्यवसायानां संचालनं सुलभं भवति विदेशीयकम्पनयः जर्मनीदेशे तुल्यकालिकरूपेण सुलभतया कार्याणि स्थापयितुं शक्नुवन्ति, सुप्रशिक्षितकार्यबलस्य च प्रवेशं प्राप्नुवन्ति । अन्येषां यूरोपीयविपणानाम् समीपता : जर्मनीदेशस्य यूरोपस्य हृदये स्थित्या अन्येषु प्रमुखेषु यूरोपीयविपण्येषु सुलभप्रवेशः भवति । एतेन विदेशीयनिर्यातकानां कृते जर्मनीदेशस्य उपयोगं अन्येषां यूरोपीयदेशानां प्रवेशद्वाररूपेण कर्तुं अवसरः प्राप्यते । विविधा अर्थव्यवस्था : जर्मनीदेशस्य अर्थव्यवस्था विविधा अस्ति, यत्र विनिर्माणं, प्रौद्योगिकी, सेवा इत्यादयः क्षेत्राः समृद्धाः सन्ति । एतेन विभिन्नेषु उद्योगेषु विदेशीय-उत्पादानाम् सेवानां च विविधमागधा सुनिश्चिता भवति । सारांशेन जर्मनीदेशः स्थिर-अर्थव्यवस्था, उच्च-घरेलु-उपभोगः, व्यापार-अनुकूल-वातावरणं, अन्य-यूरोपीय-बाजाराणां समीपता, विविध-अर्थव्यवस्था च इति कारणेन विदेशीयनिर्यातकानां कृते अत्यन्तं आकर्षकं विपण्यं वर्तते तथापि, एतत् महत्त्वपूर्णं यत् जर्मन-विपण्ये प्रवेशाय सम्यक् विपण्य-अनुसन्धानं, स्थानीय-विनियमानाम्, व्यापार-प्रथानां च अवगमनं, जर्मन-उपभोक्तृणां उच्च-मानकानां पूर्तये प्रतिबद्धता च आवश्यकी भवति
विपण्यां उष्णविक्रयणानि उत्पादानि
जर्मनीदेशं प्रति निर्यातार्थं सर्वाधिकं लोकप्रियाः उत्पादाः अत्र सन्ति : १. यन्त्राणि उपकरणानि च : जर्मनीदेशः यन्त्राणां औद्योगिकसाधनानाञ्च प्रमुखः निर्माता अस्ति । विदेशीयनिर्यातारः वाहनचालनम्, निर्माणं, अभियांत्रिकी इत्यादीनां विविधानाम् उद्योगानां कृते उच्चगुणवत्तायुक्तानि यन्त्राणि उपकरणानि च आपूर्तिं कृत्वा लाभं प्राप्नुवन्ति । वाहनस्य भागाः सहायकाः च : जर्मनीदेशः एकः प्रमुखः वाहननिर्माता अस्ति, तस्य वाहन-उद्योगः च अस्य अर्थव्यवस्थायां महत्त्वपूर्णः योगदानं ददाति । विदेशीयनिर्यातारः जर्मनकारनिर्मातृभ्यः आपूर्तिकर्ताभ्यः च वाहनभागानाम्, घटकानां, सहायकसामग्रीणां च आपूर्तिं कर्तुं पूंजीकरणं कर्तुं शक्नुवन्ति । विद्युत्-विद्युत्-उपकरणम् : जर्मनी-देशे विद्युत्-विद्युत्-उद्योगः समृद्धः अस्ति, यत्र घटकानां, उपकरणानां, प्रणालीनां च प्रबलमागधा अस्ति । विदेशीयनिर्यातारः अस्मिन् क्षेत्रे अर्धचालकाः, सर्किट् बोर्डाः, अन्ये इलेक्ट्रॉनिकघटकाः च समाविष्टाः नवीनाः उत्पादाः प्रदातुं शक्नुवन्ति । रसायनानि उन्नतसामग्रीश्च : जर्मनीदेशः रसायनानां उन्नतसामग्रीणां च प्रमुखः उत्पादकः अस्ति, यत्र नवीनतायां स्थायित्वं च केन्द्रितम् अस्ति । विदेशीयनिर्यातारः नवीनरसायनानि, बहुलकाः, अन्ये च उन्नतसामग्रीः प्रदातुं शक्नुवन्ति येषां उपयोगः स्वास्थ्यसेवा, सौन्दर्यप्रसाधनं, निर्माणं च इत्यादिषु विभिन्नेषु उद्योगेषु कर्तुं शक्यते उपभोक्तृवस्तूनि : जर्मनीदेशे गुणवत्तापूर्णानां उत्पादानाम् उच्चमागधा सह सशक्तं उपभोक्तृविपण्यं वर्तते । विदेशीयनिर्यातारः उपभोक्तृवस्तूनाम् एकां श्रेणीं प्रदातुं शक्नुवन्ति, यत्र फैशनपरिधानं, पादपरिधानं, गृहसज्जायाः वस्तूनि, उच्चस्तरीयाः उपभोक्तृविद्युत्सामग्री च सन्ति । खाद्यं कृषिजं च : जर्मनीदेशे विविधं विवेकशीलं च खाद्यविपण्यं वर्तते, यत्र स्थानीयानि स्थायिपदार्थानि च केन्द्रीकृतानि सन्ति । विदेशीयाः निर्यातकाः जर्मन-तालु-सङ्गत-गुणवत्तायुक्तानि खाद्यपदार्थानि, कृषि-उत्पादाः, पेयानि च आपूर्तिं कर्तुं शक्नुवन्ति । सारांशेन जर्मनीदेशं प्रति निर्यातार्थं सर्वाधिकं लोकप्रियाः उत्पादाः यन्त्राणि उपकरणानि च, वाहनभागाः उपसाधनं च, विद्युत् इलेक्ट्रॉनिकसाधनं, रसायनानि उन्नतसामग्री च, उपभोक्तृवस्तूनि, खाद्यकृषिपदार्थानि च सन्ति तथापि, विशिष्टानि उत्पाद-आलम्बानि वा श्रेणीं वा चिन्तयितुं सम्यक् विपण्यसंशोधनं कर्तुं अत्यावश्यकम् अस्ति, येषां उच्चमागधा अस्ति अथवा जर्मन-बाजारस्य कृते अद्वितीयाः सन्ति।
ग्राहकलक्षणं वर्ज्यं च
जर्मनीदेशं प्रति निर्यातं कुर्वन् जर्मनग्राहकानाम् लक्षणं प्राधान्यानि च अवगन्तुं महत्त्वपूर्णं यत् सफलविक्रयणं विपण्यप्रवेशं च सुनिश्चितं भवति। अत्र विचारणीयाः केचन प्रमुखाः बिन्दवः सन्ति । गुणवत्तामानकाः : जर्मनीदेशिनः गुणवत्तायाः, परिशुद्धतायाः, विश्वसनीयतायाः च उच्चं मूल्यं ददति । ते उत्पादानाम् सेवानां च उच्चस्तरं पूरयितुं अपेक्षन्ते, विस्तरेषु ध्यानं च प्रशंसन्ति । भवतः उत्पादानाम् गुणवत्ता, प्रस्तुतिः च शीर्ष-स्तरीयः इति सुनिश्चितं कर्तुं अत्यावश्यकम्। ब्राण्ड् जागरूकता : जर्मन-जनानाम् ब्राण्ड्-निष्ठायाः प्रबलः भावः भवति तथा च ते प्रायः सुप्रसिद्धानां विश्वसनीयानाञ्च ब्राण्ड्-प्रति निष्ठावान् भवन्ति । जर्मन-विपण्ये प्रतिस्पर्धां कर्तुं दृढं ब्राण्ड्-परिचयं प्रतिष्ठां च निर्मातुं महत्त्वपूर्णम् अस्ति । स्थानीयप्राथमिकता : जर्मनीदेशस्य उत्पादानाम् सेवानां च दृष्ट्या विशिष्टाः रुचिः प्राधान्यानि च सन्ति । तदनुसारं स्वस्य प्रस्तावस्य अनुरूपं स्थानीयप्राथमिकता, सांस्कृतिकमान्यताः, प्रवृत्तयः च अवगन्तुं अत्यावश्यकम्। गोपनीयता तथा आँकडासुरक्षा : जर्मनीदेशिनः गोपनीयतायाः आँकडासुरक्षायाः च विषये अत्यन्तं चिन्तिताः सन्ति । भवन्तः कठोरदत्तांशसंरक्षणविनियमानाम् अनुपालनं कुर्वन्ति तथा च ग्राहकसूचनाः गोपनीयरूपेण सम्पादयन्ति इति सुनिश्चितं कर्तुं अत्यावश्यकम्। जटिलनिर्णयनिर्माणम् : जर्मनीदेशिनः स्वनिर्णयप्रक्रियायां अधिकं सावधानाः विश्लेषणात्मकाः च भवन्ति । तेषां क्रयणनिर्णयस्य कृते समयः भवितुं शक्नोति, अतः सर्वाणि आवश्यकानि सूचनानि प्रदातुं भवतः उत्पादस्य वा सेवायाः मूल्यं प्रदर्शयितुं च महत्त्वपूर्णम् अस्ति । पदानुक्रमस्य सम्मानः : जर्मनजनानाम् पदानुक्रमस्य प्रोटोकॉलस्य च प्रबलः भावः भवति, औपचारिकतायाः, अधिकारस्य सम्मानस्य च उपरि बलं ददाति । जर्मनग्राहकैः सह व्यवहारं कुर्वन् समुचितशिष्टाचारस्य निर्वाहः, औपचारिकभाषायाः उपयोगः, तेषां श्रेणीबद्धसंरचनायाः सम्मानः च अत्यावश्यकः । औपचारिकव्यापारप्रथाः : जर्मनजनाः औपचारिकव्यापारप्रथाः प्रोटोकॉलं च प्राधान्यं ददति । समुचितप्रक्रियाणां अनुसरणं, औपचारिकव्यापारपत्राणां उपयोगः, व्यावसायिकरूपेण स्वस्य प्रस्तावस्य प्रस्तुतीकरणं च अत्यावश्यकम्। सारांशेन जर्मनग्राहकाः गुणवत्तां, परिशुद्धतां, विश्वसनीयतां, ब्राण्ड्-प्रतिष्ठां च मूल्यं ददति । तेषां विशिष्टानि स्थानीयप्राथमिकतानि सन्ति, गोपनीयतायाः, आँकडासुरक्षायाः च चिन्ता भवति, औपचारिकव्यापारप्रथाः च प्राधान्यं ददति । एतानि लक्षणानि अवगन्तुं जर्मन-विपण्ये सफलतां प्राप्तुं तदनुसारं स्वस्य उत्पाद-प्रस्तावः, संचारशैलीं, व्यापार-प्रथाः च अनुकूलितुं अत्यावश्यकम्।
सीमाशुल्क प्रबन्धन प्रणाली
जर्मनीदेशस्य सीमाशुल्कप्रशासनं जर्मनीदेशस्य व्यापारस्य आर्थिकनीतीनां च प्रमुखः घटकः अस्ति । सीमाशुल्ककायदानानां सम्यक् प्रयोगं सुनिश्चितं करोति, सीमाशुल्कादिकरसङ्ग्रहणं करोति, आयातनिर्यातविनियमानाम् प्रवर्तनं च करोति । जर्मनीदेशस्य सीमाशुल्कप्रशासनं अत्यन्तं संगठितं कुशलं च अस्ति, यत्र सुरक्षासुरक्षायां च दृढं ध्यानं वर्तते । आयातकानां निर्यातकानां च निरीक्षणेषु लेखापरीक्षासु च कठोरः सम्यक् च इति अस्य प्रतिष्ठा अस्ति । जर्मनीदेशे मालस्य आयाताय निर्याताय वा सीमाशुल्कविनियमानाम् प्रक्रियाणां च श्रेणीयाः अनुपालनं आवश्यकम् । एतेषु सीमाशुल्कघोषणापत्राणि पूरयितुं, आवश्यकानि अनुज्ञापत्राणि प्रमाणपत्राणि च प्राप्तुं, सीमाशुल्कस्य अन्यकरस्य च भुक्तिः च अन्तर्भवति । आयातकाः निर्यातकाः च एतदपि सुनिश्चितं कुर्वन्तु यत् तेषां मालः जर्मन-उत्पादसुरक्षा-गुणवत्ता-मानकानां अनुपालनं करोति । जर्मनीदेशस्य सीमाशुल्काधिकारिणः तस्करी, बौद्धिकसम्पत्त्याधिकारस्य उल्लङ्घनम्, अन्येषां अवैधकार्याणां च निवारणे प्रबलं बलं ददति ते अन्यैः यूरोपीयसङ्घस्य सदस्यराज्यैः सह निकटतया कार्यं कुर्वन्ति यत् एतेषु क्षेत्रेषु सूचनां साझां कुर्वन्ति, प्रयत्नानाम् समन्वयं कुर्वन्ति च । सारांशेन जर्मनीदेशस्य यूरोपीयसङ्घस्य च अन्तः व्यापारस्य आर्थिकक्रियाकलापस्य च सुचारुप्रवाहं सुनिश्चित्य जर्मनीदेशस्य सीमाशुल्कप्रशासनस्य महत्त्वपूर्णा भूमिका अस्ति आयातकाः निर्यातकाः च सम्भाव्यविलम्बं, दण्डं, अन्यदण्डं वा परिहरितुं तस्य नियमानाम् अवगताः, अनुपालनं च अवश्यं कुर्वन्ति ।
आयातकरनीतयः
जर्मनीदेशस्य आयातकरनीतिः जटिला अस्ति, तत्र अनेकाः भिन्नाः कराः, दराः च सन्ति ये आयातितवस्तूनाम् प्रकारस्य आधारेण भिन्नाः भवितुम् अर्हन्ति । जर्मनीदेशे आयातितवस्तूनाम् उपरि प्रयोज्यस्य मुख्यकरस्य दरस्य च संक्षिप्तं अवलोकनम् अत्र अस्ति: सीमाशुल्कः - आयातितवस्तूनाम् उपरि एषः शुल्कः भवति यः मालस्य प्रकारः, तेषां उत्पत्तिः, मूल्यं च अवलम्ब्य भिद्यते । सीमाशुल्कं मालस्य मूल्यस्य प्रतिशतरूपेण विशिष्टराशिषु वा गण्यते । मूल्यवर्धितकरः (VAT) : जर्मनीदेशे मालवस्तूनाम् सेवानां च विक्रयणं प्रति प्रयुक्तः उपभोगकरः । मालस्य आयाते १९% मानकदरेण (अथवा केषाञ्चन वस्तूनाम् सेवानां च न्यूनदरेण) वैट् प्रयुक्तं भवति । प्रायः मालस्य मूल्ये वैट् समाविष्टं भवति, विक्रयसमये विक्रेत्रा संग्रह्यते । आबकारीशुल्कम् : एषः करः विशिष्टवस्तूनाम्, यथा मद्यं, तम्बाकू, इन्धनं च इति । आबकारीशुल्कस्य गणना मालस्य परिमाणस्य आधारेण भवति, मालस्य प्रकारानुसारं भिन्नदरेण प्रयोक्तुं शक्यते । स्टाम्प ड्यूटी : चालान, अनुबन्ध, प्रतिभूति इत्यादिषु कतिपयेषु दस्तावेजेषु व्यवहारेषु च आरोपितः करः । व्यवहारस्य मूल्यं, तत्र प्रवृत्तस्य दस्तावेजस्य प्रकारस्य च आधारेण मुद्राशुल्कस्य गणना भवति । एतेषां करानाम् अतिरिक्तं अन्ये विशिष्टाः आयातविनियमाः आवश्यकताश्च भवितुम् अर्हन्ति ये कतिपयेषु मालेषु प्रवर्तन्ते, यथा कोटा, आयातानुज्ञापत्रं, उत्पादप्रमाणीकरणं च आयातकैः सर्वेषां प्रासंगिकविनियमानाम्, करानाञ्च अनुपालनं करणीयम् येन तेषां आयाताः वैधानिकाः सन्ति, सीमाशुल्कद्वारा च स्वच्छाः भवितुम् अर्हन्ति इति सुनिश्चितं भवति ।
निर्यातकरनीतयः
जर्मनीदेशस्य आयातकरनीतिः घरेलु-उद्योगस्य रक्षणाय, निष्पक्षप्रतिस्पर्धायाः प्रवर्धनाय च निर्मितवती अस्ति तथा च सर्वकाराय राजस्वं जनयति नीतौ अनेकाः भिन्नाः कराः, दराः च सन्ति ये आयातितवस्तूनाम् प्रकारस्य आधारेण भिन्नाः भवितुम् अर्हन्ति । आयातितवस्तूनाम् एकः मुख्यकरः सीमाशुल्कः अस्ति । मालस्य मूल्यं, तस्य उत्पत्तिः, उत्पादस्य प्रकारः च आधारीकृत्य अयं करः गण्यते । उत्पादानाम् विशिष्टवर्गीकरणानुसारं मालस्य मूल्यस्य कतिपयेभ्यः प्रतिशतेभ्यः २०% तः अधिकं यावत् सीमाशुल्कं भवति । सीमाशुल्कस्य अतिरिक्तं आयातितवस्तूनाम् मूल्यवर्धनकरः (VAT) अपि भवितुं शक्नोति । जर्मनीदेशे वस्तूनाम् सेवानां च विक्रये प्रयुक्तः उपभोगकरः वैट् इति । मानकवैट्-दरः १९% अस्ति, परन्तु कतिपयानां वस्तूनाम् सेवानां च न्यूनीकृत-दराः अपि सन्ति । प्रायः मालस्य मूल्ये वैट् समाविष्टं भवति, विक्रयसमये विक्रेत्रा संग्रह्यते । अन्ये कराः ये आयातितवस्तूनाम् उपरि प्रयोज्यः भवितुम् अर्हन्ति तेषु आबकारीशुल्कं, मुद्राशुल्कं च अन्तर्भवति । आबकारीशुल्कं मद्यं, तम्बाकू, इन्धनम् इत्यादिविशिष्टवस्तूनाम् उपरि आरोपितः करः अस्ति । मुद्राशुल्कः चालान, अनुबन्ध, प्रतिभूति इत्यादिषु कतिपयेषु दस्तावेजेषु व्यवहारेषु च प्रयुक्तः करः भवति । एतेषां करानाम् अतिरिक्तं अन्ये विशिष्टाः आयातविनियमाः आवश्यकताः च भवितुम् अर्हन्ति ये कतिपयेषु मालेषु प्रवर्तन्ते । एतेषु कोटा, आयातानुज्ञापत्राणि, उत्पादप्रमाणीकरणस्य आवश्यकताः च समाविष्टाः भवितुम् अर्हन्ति । आयातकैः सर्वेषां प्रासंगिकविनियमानाम्, करानाञ्च अनुपालनं करणीयम् येन तेषां आयाताः वैधानिकाः सन्ति, सीमाशुल्कद्वारा च स्वच्छाः भवितुम् अर्हन्ति इति सुनिश्चितं भवति । जर्मनीदेशस्य आयातकरनीतेः उद्देश्यं घरेलुनिर्मातृणां, उपभोक्तृणां, सर्वकारीयराजस्वस्य च हितं सन्तुलितं कर्तुं वर्तते, तथैव निष्पक्षव्यापारस्य, प्रतिस्पर्धायाः च प्रवर्धनं भवति आयातकानाम् आवश्यकता अस्ति यत् तेषां मालस्य विषये प्रयोज्यविभिन्नकराणां दरानाञ्च विषये अवगताः भवेयुः तथा च सीमाशुल्कनिष्कासनस्य दण्डं वा विलम्बं वा परिहरितुं सर्वेषां प्रासंगिकविनियमानाम् अनुपालनं सुनिश्चितं कर्तुं आवश्यकम्।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
जर्मनीदेशं प्रति निर्यातितवस्तूनाम् सामान्यतया कतिपयानि योग्यताआवश्यकतानि पूरयितुं आवश्यकं भवति यत् उत्पादानाम् गुणवत्ता, सुरक्षा च यूरोपीयसङ्घस्य मानकानां अनुरूपं भवति इति सुनिश्चितं भवति । जर्मनीदेशं प्रति निर्यातस्य कृते केचन सामान्याः योग्यतायाः आवश्यकताः अत्र सन्ति । सीई प्रमाणीकरणम् : सीई प्रमाणीकरणं यूरोपीयसङ्घस्य अनिवार्यप्रमाणीकरणम् अस्ति, जर्मनीदेशं प्रति निर्यातितवस्तूनाम् सीई प्रमाणीकरणस्य प्रासंगिकनिर्देशानां मानकानां च अनुपालनं करणीयम् CE प्रमाणीकरणं उत्पादक्षेत्राणां विस्तृतश्रेणीं कवरं करोति, यत्र यन्त्राणि, चिकित्सासाधनं, इलेक्ट्रॉनिकसाधनम् इत्यादयः सन्ति निर्यातकानां कृते यूरोपीयसंघद्वारा अधिकृतं अधिसूचितसंस्थायाः CE प्रमाणीकरणार्थं आवेदनं कर्तुं आवश्यकता वर्तते, तथा च प्रासंगिकमानकानां अनुरूपं उत्पादपरीक्षणं मूल्याङ्कनं च कर्तुं आवश्यकं भवति तथा च नियमाः । जीएस प्रमाणीकरणं : जीएस प्रमाणीकरणं जर्मनसुरक्षाप्रमाणीकरणचिह्नम् अस्ति, मुख्यतया गृहोपकरणानाम्, प्रकाशसाधनानाम्, इलेक्ट्रॉनिकसाधनानाम् अन्यक्षेत्राणां च उत्पादानाम् कृते। यदि भवान् GS प्रमाणीकरणं प्राप्तुम् इच्छति तर्हि जर्मनीदेशे मान्यताप्राप्तेन तृतीयपक्षपरीक्षणसङ्गठनेन कठोरपरीक्षणं मूल्याङ्कनं च उत्तीर्णं भवितुम् अर्हति, तथा च प्रासंगिकसुरक्षा, कार्यक्षमता, पर्यावरणमानकानि च पूरयितुं आवश्यकम्। TuV प्रमाणीकरणं : TuV प्रमाणीकरणं जर्मन-तकनीकी-पर्यवेक्षण-सङ्घस्य प्रमाणीकरण-चिह्नम् अस्ति, यत् मुख्यतया इलेक्ट्रॉनिक्स-यन्त्राणि, सूचना-प्रौद्योगिक्याः च क्षेत्रे उत्पादेषु प्रयुक्तम् अस्ति निर्यातकानां कृते TuV प्रमाणितं भवितुम् आवश्यकं यत् तेषां उत्पादाः प्रासंगिकमानकानां नियमानाञ्च अनुपालनं कुर्वन्ति इति सिद्धयितुं, तृतीयपक्षपरीक्षणसङ्गठनैः कठोरपरीक्षणं मूल्याङ्कनं च उत्तीर्णं भवति। VDE प्रमाणीकरणं : VDE प्रमाणीकरणं जर्मनीदेशस्य विद्युत्-इलेक्ट्रॉनिक-उपकरण-प्रमाणीकरणचिह्नम् अस्ति, इलेक्ट्रॉनिक-उपकरणानाम्, घरेलू-उपकरणानाम्, उत्पादानाम् अन्यक्षेत्राणां च कृते VDE प्रमाणीकरणं प्राप्तुं जर्मनीदेशं निर्यातितानां मालानाम् जर्मनीदेशे मान्यताप्राप्ततृतीयपक्षपरीक्षणसङ्गठनैः कृतानि परीक्षणानि मूल्याङ्कनानि च उत्तीर्णाः भवितुम् आवश्यकाः सन्ति तथा च प्रासंगिकसुरक्षा, कार्यक्षमता, पर्यावरणमानकानि च पूरयितुं आवश्यकाः सन्ति उपर्युक्तसामान्ययोग्यताआवश्यकतानां अतिरिक्तं जर्मनीदेशं निर्यातितवस्तूनाम् अन्येषां प्रासंगिकमानकानां नियमानाञ्च अनुपालनस्य आवश्यकता वर्तते, यथा जर्मन-उत्पादसुरक्षा-अधिनियमः, उपभोक्तृसंरक्षण-अधिनियमः च निर्यातात् पूर्वं निर्यातकाः जर्मन-आयातकर्त्रेण अथवा जर्मन-मान्यताप्राप्तेन तृतीयपक्षपरीक्षण-संस्थायाः सह संवादं कुर्वन्तु येन विशिष्टा योग्यता-प्रमाणीकरण-आवश्यकताः अवगन्तुं शक्यते, येन एतत् सुनिश्चितं भवति यत् उत्पादः जर्मन-विपण्ये सफलतया प्रवेशं कर्तुं शक्नोति इति सुनिश्चितं भवति
अनुशंसित रसद
जर्मनीदेशे आयातनिर्यातसम्बद्धेषु रसदकम्पनीषु चयनार्थं अनेकाः प्रसिद्धाः कम्पनयः सन्ति । अत्र केचन अनुशंसिताः रसदकम्पनयः सन्ति: DHL: DHL विश्वस्य प्रमुखा एक्सप्रेस् डिलिवरी तथा लॉजिस्टिक कम्पनी अस्ति, तथैव जर्मनीदेशस्य स्थानीय कूरियर कम्पनी अस्ति, या सीमाशुल्कनिष्कासनसेवाः प्रदातुं शक्नोति। फेडएक्स् : संयुक्तराज्ये मुख्यालयः अस्ति, विश्वस्य बृहत्तमेषु द्रुतवितरणकम्पनीषु अन्यतमः अस्ति, यः द्रुतवितरणं, विमानमालवाहनं, स्थलपरिवहनं, अन्यरसदसेवाः च प्रदाति यूपीएसः - संयुक्तराज्ये मुख्यालयः स्थितः यूपीएसः विश्वस्य बृहत्तमेषु संकुलवितरणकम्पनीषु अन्यतमः अस्ति, यः संकुलवितरणं, हवाईमालवाहनं, समुद्रमालवाहनं च इत्यादीनि विविधानि रसदसेवानि प्रदाति Kuehne+Nagel: स्विट्ज़र्ल्याण्ड्देशे मुख्यालयं कृत्वा, Kuehne+Nagel तृतीयपक्षस्य रसदसेवानां विश्वस्य बृहत्तमेषु प्रदातृषु अन्यतमः अस्ति, यः समुद्रः, वायुः, भूमिः, गोदामम्, अनुकूलितं आपूर्तिश्रृङ्खलासमाधानं इत्यादीनि च सहितं विस्तृतां सेवां प्रदाति DB Schenker : जर्मनीदेशे मुख्यालयं कृत्वा DB Schenker विश्वस्य प्रमुखेषु एकीकृतरसदसेवाकम्पनीषु अन्यतमः अस्ति, यः वायुमालवाहनं, समुद्रं, भूपरिवहनं, गोदामम् इत्यादीनि सेवां प्रदाति Expeditors : संयुक्तराज्ये मुख्यालयं कृत्वा Expeditors विश्वस्य प्रमुखतृतीयपक्षस्य रसदसेवाकम्पनीषु अन्यतमः अस्ति, यः वायु, समुद्रः, स्थलः, सीमाशुल्कघोषणा इत्यादीनि विविधानि सेवानि प्रदाति पनाल्पिना : स्विट्ज़र्ल्याण्ड्देशे मुख्यालयं कृत्वा पनाल्पिना विश्वस्य प्रमुखेषु रसदसेवाप्रदातृषु अन्यतमः अस्ति, यः समुद्रं, वायुः, भूमिः, गोदामं, अनुकूलितं आपूर्तिशृङ्खलासमाधानं अन्यसेवाः च प्रदाति एतेषां रसदकम्पनीनां विश्वे विस्तृतं सेवाजालम् अस्ति तथा च सीमाशुल्कनिष्कासनं, परिवहनं, गोदामम् इत्यादीनां सेवानां सहितं व्यापकं रसदसमाधानं प्रदातुं शक्नुवन्ति रसदकम्पनीं चयनं कुर्वन् तस्याः सेवापरिधिः, मूल्यं, विश्वसनीयता, स्थानीयविपण्यसहकार्यस्य अनुभवः च इत्यादीनां कारकानाम् विचारः अनुशंसितः भवति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

जर्मनीदेशे निर्यातकाः भागं गृह्णन्ति इति अनेकाः महत्त्वपूर्णाः प्रदर्शनयः सन्ति, यथा- हनोवर मेस्से : हनोवर मेस्से विश्वस्य प्रमुखा औद्योगिकप्रौद्योगिकीप्रदर्शनी अस्ति, या प्रतिवर्षं जर्मनीदेशस्य हनोवरनगरे आयोजिता भवति । अस्मिन् औद्योगिकस्वचालनम्, निर्माणप्रौद्योगिकी, औद्योगिकआपूर्तिशृङ्खला इत्यादीनि विस्तृतानि क्षेत्राणि सन्ति । एतेषां क्षेत्राणां सम्बद्धानां विविधानां उत्पादानाम् प्रौद्योगिकीनां च निर्यातकाः स्वस्य उत्पादानाम् प्रौद्योगिकीनां च प्रदर्शनार्थं व्यावसायिकावकाशानां अन्वेषणार्थं च अस्मिन् प्रदर्शने भागं ग्रहीतुं शक्नुवन्ति। सेबिट् : सेबिट् विश्वस्य बृहत्तमा डिजिटलप्रौद्योगिकीप्रदर्शनी अस्ति, या प्रतिवर्षं जर्मनीदेशस्य हनोवरनगरे आयोजिता भवति । एतत् सूचनाप्रौद्योगिक्याः क्षेत्रे नवीनतमप्रवृत्तिषु प्रौद्योगिकीषु च केन्द्रीभूता अस्ति, यत्र क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा, मोबाईल् प्रौद्योगिकी, इत्यादीनि सन्ति । डिजिटल-उत्पादानाम् सेवानां च निर्यातकाः स्व-उत्पादानाम्, प्रौद्योगिकीनां च प्रचारार्थं, स्वस्य विपण्य-भागस्य विस्तारार्थं च अस्मिन् प्रदर्शने भागं ग्रहीतुं शक्नुवन्ति । इफा : इएफए विश्वस्य प्रमुखा उपभोक्तृविद्युत्प्रदर्शनप्रदर्शनी अस्ति, या प्रतिवर्षं जर्मनीदेशस्य बर्लिननगरे आयोजिता भवति । अस्मिन् उपभोक्तृ-इलेक्ट्रॉनिक्स-क्षेत्रे नवीनतम-उत्पादानाम्, प्रौद्योगिकीनां च प्रदर्शनं भवति, यत्र स्मार्ट-होम्, मोबाईल्-फोन्, टैब्लेट्, धारणीय-यन्त्राणि, इत्यादीनि च सन्ति उपभोक्तृविद्युत्-उत्पादानाम् निर्यातकाः स्व-उत्पादानाम् प्रचारार्थं जर्मन-यूरोपीय-ब्राण्ड्-वितरकैः सह सहकार्यस्य अवसरान् अन्वेष्टुं च अस्मिन् प्रदर्शने भागं ग्रहीतुं शक्नुवन्ति डसेल्डोर्फ् कारवान् सलोन् : डसेल्डोर्फ् कारवान् सैलून आरवी तथा कारवान् उद्योगस्य विश्वस्य प्रमुखा प्रदर्शनी अस्ति, या जर्मनीदेशस्य डसेल्डोर्फ्-नगरे प्रतिवर्षं आयोजिता भवति अत्र विश्वस्य प्रदर्शकाः आगन्तुकाः च आकर्षयन्ति ये आरवी तथा कारवान् उद्योगे संलग्नाः सन्ति । आरवी तथा कारवान् उत्पादानाम् निर्यातकाः अस्मिन् प्रदर्शने भागं गृहीत्वा स्वस्य उत्पादानाम् प्रौद्योगिकीनां च प्रदर्शनं कर्तुं शक्नुवन्ति तथा च स्वस्य विपण्यभागस्य विस्तारं कर्तुं शक्नुवन्ति। एताः प्रदर्शनयः निर्यातकानां कृते स्वस्य उत्पादानाम् प्रौद्योगिकीनां च प्रचारार्थं, स्वस्य विपण्यभागस्य विस्तारार्थं, जर्मन-यूरोपीय-ब्राण्ड्-वितरकैः सह सहकार्यस्य अवसरान् अन्वेष्टुं च महत्त्वपूर्णाः मञ्चाः सन्ति परन्तु भिन्न-भिन्न-उद्योगानाम् उत्पादानाञ्च कारणात् भागं ग्रहीतुं प्रदर्शनानां विकल्पः अपि भिन्नः भवति । निर्यातकाः उत्तमप्रचारप्रभावं प्राप्तुं स्वस्य उद्योगलक्षणानाम् उत्पादपङ्क्तयः च अनुसारं प्रदर्शनीनां चयनं कुर्वन्तु इति अनुशंसितम्।
जर्मनीदेशः सामान्यतया निम्नलिखितसन्धानजालस्थलानां उपयोगं करोति । गूगलः - जर्मनीदेशे, तथैव विश्वे अपि गूगलः सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रम् अस्ति । एतत् सरलं कुशलं च अन्वेषण-अनुभवं प्रदाति, तथा च Google Maps, Google Translate, YouTube इत्यादीनि विविधानि उपयोगिनो सेवानि प्रदाति । Bing: Bing जर्मनीदेशे लोकप्रियं अन्वेषणयन्त्रम् अस्ति, यस्य उपयोक्तृवर्गः क्रमेण वर्धमानः अस्ति । Bing इत्यस्य अन्वेषणपरिणामाः प्रायः Google इत्यस्य अपेक्षया अधिकं सटीकाः प्रासंगिकाः च इति मन्यन्ते, अपि च एतत् चित्रसन्धानं, यात्रानियोजनं च इत्यादीनि विविधानि उपयोगीविशेषतानि अपि प्रदाति याहू : याहू जर्मनीदेशस्य अन्यत् लोकप्रियं अन्वेषणयन्त्रम् अस्ति, यस्य उपयोक्तृवर्गः मुख्यतया वृद्धवयोवर्गे केन्द्रितः अस्ति । Yahoo Search सरलं उपयोक्तृ-अनुकूलं च अन्तरफलकं प्रदाति, अपि च Yahoo Mail, Yahoo Finance इत्यादीनि विविधानि उपयोगिनो सेवानि अपि प्रदाति । एतेषां अन्वेषणयन्त्राणां अतिरिक्तं जर्मनीदेशे विशेषाणि अन्वेषणयन्त्राणि अपि सन्ति, यथा बैडु (मुख्यतया चीनीभाषिभिः उपयुज्यते) तथा ईबे इत्यस्य किजिजी (वर्गीकृतसन्धानयन्त्रम्) परन्तु एतानि विशेषाणि अन्वेषणयन्त्राणि पूर्वोक्तसामान्यसन्धानयन्त्राणां इव लोकप्रियाः न सन्ति ।

प्रमुख पीता पृष्ठ

जर्मनीदेशं निर्यातयति सति सामान्यतया प्रयुक्तानि पीतानि पृष्ठानि सन्ति ये निर्यातकानां कृते उपयोगिनो सूचनाः संसाधनं च दातुं शक्नुवन्ति । अत्र तेषु केचन तेषां URL-सहितं सन्ति । Yell.de: Yell.de इति जर्मन-पीतपृष्ठानां लोकप्रियं जालपुटं जर्मनीदेशे व्यवसायानां सेवानां च विस्तृतसूचनाः प्रदाति । एतत् उपयोक्तृभ्यः श्रेणी, स्थान, अथवा कीवर्ड इत्यनेन उत्पादानाम् सेवानां च अन्वेषणं कर्तुं शक्नोति, तथा च सूचीकृतव्यापाराणां कृते सम्पर्कविवरणं अतिरिक्तसूचना च प्रदाति । URL: http://www.yell.de/ इति । T Kupfer: TKupfer अन्यत् लोकप्रियं जर्मनपीतपृष्ठजालस्थलं यत् जर्मनव्यापाराणां सेवानां च व्यापकसूचनाः प्रदाति। एतत् उपयोक्तृभ्यः श्रेणीद्वारा अथवा कीवर्डद्वारा उत्पादानाम् सेवानां च अन्वेषणं कर्तुं शक्नोति, तथा च सूचीकृतव्यापाराणां कृते सम्पर्कविवरणं, मानचित्रं, अतिरिक्तसूचना च प्रदाति । यूआरएलः https://www.tkupfer.de/ G Übelt: Gübelin जर्मन-पीतपृष्ठानां वेबसाइट् अस्ति या विस्तृतव्यापारसूचनाः प्रदाति, यत्र सम्पर्कविवरणं, उत्पादाः सेवाश्च, इत्यादीनि च सन्ति । एतत् उपयोक्तृभ्यः वर्गेण, स्थानेन, कीवर्डेन वा व्यवसायान् अन्वेष्टुं शक्नोति, तथा च व्यावसायिकसमीक्षाः तुलनासाधनं च इत्यादीनि विविधानि अतिरिक्तविशेषतानि प्रदाति यूआरएलः https://www.g-uebelt.de/ B Yellow Pages: B Yellow Pages इति जर्मन-पीतपृष्ठानां वेबसाइट् अस्ति या विस्तृतव्यापारसूचनाः सम्पर्कविवरणं च प्रदाति । एतत् उपयोक्तृभ्यः वर्गेण, स्थानेन, कीवर्डेन वा व्यवसायान् अन्वेष्टुं शक्नोति, अपि च अतिरिक्तविशेषताः यथा ऑनलाइननिर्देशिकाः, स्थानीयसन्धानयन्त्राणि च प्रदाति । URL: https://www.b-yellowpages.de/ इति ग्रन्थः । एते पीतपृष्ठानि जर्मनव्यापाराणां सेवानां च विषये बहुमूल्यं सूचनां प्रदातुं शक्नुवन्ति, यत्र सम्पर्कविवरणं, प्रस्तावितानि उत्पादानि सेवाश्च, निर्यातकान् सम्भाव्यव्यापारसाझेदारानाम् अभिज्ञानं कर्तुं स्थानीयबाजारं च उत्तमरीत्या अवगन्तुं च सहायतार्थं अतिरिक्तसूचनाः च प्रदातुं शक्नुवन्ति परन्तु निर्यातकाः प्रदत्तानां सूचनानां सटीकताम् सत्यापयन्तु, अग्रे संचारार्थं सहकार्यार्थं च प्रत्यक्षतया व्यवसायैः सह सम्पर्कं कुर्वन्तु इति अनुशंसितम्।

प्रमुख वाणिज्य मञ्च

जर्मनीदेशः सामान्यतया निम्नलिखित-ई-वाणिज्य-मञ्चानां उपयोगं करोति । Amazon.de: Amazon जर्मनीदेशस्य बृहत्तमः ई-वाणिज्यमञ्चः अस्ति, यत्र उत्पादानाम् सेवानां च विस्तृतश्रेणी प्रदत्ता अस्ति । अत्र सुविधाजनकं ऑनलाइन-शॉपिङ्ग्, प्रतिस्पर्धात्मकमूल्यानि, द्रुतवितरणविकल्पाः च प्राप्यन्ते । यूआरएलः https://www.amazon.de/ eBay.de: eBay जर्मनीदेशस्य अन्यत् लोकप्रियं ई-वाणिज्यमञ्चम् अस्ति, यत् व्यक्तिगतविक्रेतृभ्यः विक्रेतृभ्यः च विविधानि उत्पादानि सेवाश्च प्रदाति। एतेन उपयोक्तारः वस्तूनि बोलीं दातुं वा नियतमूल्येषु क्रेतुं वा शक्नुवन्ति । यूआरएलः https://www.ebay.de/ ज़ालाण्डो : ज़ालाण्डो जर्मन-देशस्य ई-वाणिज्य-मञ्चः अस्ति यः फैशन-जीवनशैली-उत्पादयोः विशेषज्ञः अस्ति । अत्र वस्त्रं, पादपरिधानं, उपसाधनं, इत्यादीनां विस्तृतश्रेणी प्राप्यते, यत्र प्रचलनशीलानाम्, फैशनयुक्तानां च वस्तूनाम् उपरि ध्यानं दत्तम् अस्ति । यूआरएलः https://www.zalando.de/ ओटो : ओटो जर्मन-देशस्य ई-वाणिज्य-मञ्चः अस्ति यः पुरुषाणां महिलानां च वस्त्रेषु, तथैव गृहे, जीवने च उत्पादेषु विशेषज्ञः अस्ति । अत्र प्रतिस्पर्धात्मकमूल्येषु गुणवत्तापूर्णब्राण्ड्-विस्तृतं चयनं प्राप्यते । यूआरएलः https://www.otto.de/ MyHermes: MyHermes इति जर्मन-ई-वाणिज्य-मञ्चः अस्ति यः ग्राहकानाम् गृहेषु पार्सल्-वितरणं कर्तुं विशेषज्ञः अस्ति । एतत् ऑनलाइन-क्रयणार्थं सुविधाजनकं विश्वसनीयं च वितरणसेवा प्रदाति, यत्र निर्धारितवितरणस्य अथवा पिकअप-बिन्दुस्य विकल्पाः सन्ति । यूआरएलः https://www.myhermes.de/ एते ई-वाणिज्य-मञ्चाः जर्मन-ग्राहकानाम् कृते सुविधाजनक-अनलाईन-शॉपिङ्ग्-विकल्पान् प्रददति, यत्र चयनार्थं विविधाः उत्पादाः सेवाश्च सन्ति । ये निर्यातकाः जर्मनी-विपण्यं प्राप्तुम् इच्छन्ति तेषां दृश्यतां विक्रयणं च वर्धयितुं एतेषु मञ्चेषु स्व-उत्पादानाम् सूचीकरणं विचारणीयम् । परन्तु जर्मन-ई-वाणिज्य-विपण्ये सफलतां प्राप्तुं प्रत्येकस्य मञ्चस्य विशिष्टानि विपण्यगतिशीलतां लक्ष्यदर्शकान् च अवगन्तुं अत्यावश्यकम् ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

यदा जर्मनीदेशे सामाजिकमाध्यममञ्चानां विषयः आगच्छति तदा अत्र तेषां URL-सहितं सर्वाधिकं लोकप्रियाः सन्ति: फेसबुकः - जर्मनीदेशे फेसबुकः सर्वाधिकं लोकप्रियः सामाजिकमाध्यममञ्चः अस्ति, यस्य उपयोगः कोटिकोटिजनाः मित्रैः, परिवारैः, अन्यैः रुचिभिः सह सम्बद्धतां प्राप्तुं कुर्वन्ति । अस्मिन् फोटो-वीडियो-साझेदारी, स्थिति-अद्यतन-स्थापनं, समूहेषु सम्मिलितुं च इत्यादीनि विविधानि विशेषतानि प्रदत्तानि सन्ति । यूआरएलः https://www.facebook.com/ इन्स्टाग्रामः जर्मनीदेशे विशेषतः कनिष्ठप्रयोक्तृषु इन्स्टाग्रामः लोकप्रियः सामाजिकमाध्यममञ्चः अस्ति । इदं फोटो-वीडियो-साझेदारी-क्षमतायाः कृते प्रसिद्धम् अस्ति, उपयोक्तृ-अनुभवं वर्धयितुं फ़िल्टर्-सहितं, Stories-इत्येतत् च । यूआरएलः https://www.instagram.com/ ट्विट्टर् : जर्मनीदेशे अपि ट्विट्टर् लोकप्रियः अस्ति, यस्य उपयोगः अनुयायिभिः सह लघुसन्देशान् "ट्वीट्" वा साझां कर्तुं भवति । उपयोक्तारः परस्परं अनुसरणं कर्तुं, वार्तालापं कर्तुं, प्रवृत्तिविषयान् आविष्कर्तुं च शक्नुवन्ति । यूआरएलः https://www.twitter.com/ यूट्यूबः - यूट्यूबः एकः विडियोसाझेदारी-मञ्चः अस्ति यः जर्मनीदेशे अत्यन्तं लोकप्रियः अस्ति । उपयोक्तारः सङ्गीतं, मनोरञ्जनं, वार्ता, इत्यादीनि विविधविषयेषु विडियो द्रष्टुं शक्नुवन्ति । एतत् निर्मातृभ्यः स्वकीयं सामग्रीं अपलोड् कर्तुं, अनुसरणं निर्मातुं च शक्नोति । यूआरएलः https://www.youtube.com/ टिकटोक् : टिकटोक् इति तुल्यकालिकं नूतनं सामाजिकमाध्यममञ्चं यत् जर्मनीदेशे विशेषतः कनिष्ठप्रयोक्तृषु लोकप्रियतां प्राप्तवान् अस्ति । लघुरूपस्य विडियोसामग्रीणां रचनात्मकछिद्रकप्रभावयोः च कृते प्रसिद्धम् अस्ति । यूआरएलः https://www.tiktok.com/ एतेषां सामाजिकमाध्यममञ्चानां उपयोगः जर्मनीदेशिनः बहुधा कुर्वन्ति यत् ते सम्बद्धाः स्थातुं, सूचनां साझां कर्तुं, अन्यैः सह संलग्नाः भवेयुः च । निर्यातकाः ग्राहकैः सह अन्तरक्रियां कृत्वा, प्रासंगिकसामग्री साझां कृत्वा, स्वउत्पादानाम् प्रभावीरूपेण विज्ञापनं कृत्वा स्वउत्पादानाम् प्रचारार्थं, स्वब्राण्ड्-परिसरस्य समुदायस्य निर्माणार्थं च एतेषां मञ्चानां उपयोगं कर्तुं शक्नुवन्ति परन्तु जर्मनीदेशे सामाजिकमाध्यममञ्चेषु सफलतां प्राप्तुं समुचितदर्शकान् लक्ष्यं कृत्वा प्रासंगिकविपणनरणनीतयः उपयोक्तुं अत्यावश्यकम्।

प्रमुख उद्योग संघ

जर्मनीदेशे उद्योगसङ्घस्य विषये यदा वक्तव्यं भवति तदा निर्यातकानां कृते बहुमूल्यं संसाधनं समर्थनं च प्रदातुं कतिपयानि सुस्थापितानि संस्थानि सन्ति । जर्मनीदेशे केचन अनुशंसिताः उद्योगसङ्घाः अत्र सन्ति । Bundesverband der Deutschen Industrie (BDI): BDI जर्मनीदेशस्य बृहत्तमः उद्योगसङ्घः अस्ति, यः जर्मन-उद्योगस्य नियोक्तृणां च हितस्य प्रतिनिधित्वं करोति । जर्मनीदेशं प्रति निर्यातस्य विषये सूचनाः सल्लाहः च प्राप्यते, तथैव जर्मनकम्पनीभिः उद्योगविशेषज्ञैः च सह संजालस्य अवसराः प्राप्यन्ते । यूआरएलः https://www.bdi.eu/ Bundesvereinigung der Deutschen Wirtschaft (BVDW): BVDW जर्मनीदेशे लघुमध्यम-आकारस्य उद्यमानाम् (SMEs) प्रमुखः संघः अस्ति जर्मनीदेशं प्रति निर्यातस्य विषये सूचनां समर्थनं च प्रदाति, तथैव लघु-मध्यम-उद्यमानां कृते संजालस्य, सहकार्यस्य च अवसराः प्रदाति । यूआरएलः https://www.bvdw.de/ वीडीएमए : वीडीएमए जर्मन-यान्त्रिक-इञ्जिनीयरिङ्ग-उद्योगस्य हितस्य प्रतिनिधित्वं करोति । एतत् जर्मनीदेशं प्रति निर्यातस्य विषये सूचनां समर्थनं च प्रदाति, यत्र विपण्यसंशोधनं, व्यापारमिशनं, व्यापारमेलासु सहभागिता च सन्ति । यूआरएलः https://www.vdma.org/ ZVEI: ZVEI जर्मनीदेशस्य विद्युत्-इलेक्ट्रॉनिक्स-उद्योगस्य प्रतिनिधित्वं करोति । एतत् जर्मनीदेशं प्रति निर्यातस्य विषये सूचनां समर्थनं च प्रदाति, यत्र विपण्यसंशोधनं, उत्पादप्रमाणीकरणं, व्यापारमेलासु सहभागिता च सन्ति । यूआरएलः https://www.zvei.org/ बीएमई : बीएमई जर्मन-निर्माणसामग्री-उद्योगस्य प्रतिनिधित्वं करोति । एतत् जर्मनीदेशं प्रति निर्यातस्य विषये सूचनां समर्थनं च प्रदाति, यत्र विपण्यसंशोधनं, उत्पादप्रमाणीकरणं, व्यापारमेलासु सहभागिता च सन्ति । यूआरएलः https://www.bme.eu/ एते उद्योगसङ्घः जर्मन-विपण्ये प्रवेशं कर्तुम् इच्छन्तीनां निर्यातकानां कृते बहुमूल्यं संसाधनं समर्थनं च प्रददति । ते विपण्यप्रवृत्तीनां, नियमानाम्, उत्तमप्रथानां च सूचनां दातुं शक्नुवन्ति, तथैव जर्मनकम्पनीभिः उद्योगविशेषज्ञैः च सह संजालस्य अवसरान् दातुं शक्नुवन्ति । अधिकसूचनार्थं एतेषां संस्थानां सम्पर्कं कर्तुं जर्मन-विपण्ये सहकार्यस्य सफलतायाः च अवसरान् अन्वेष्टुं अनुशंसितम् अस्ति ।

व्यापारिकव्यापारजालस्थलानि

जर्मनीदेशे आर्थिकव्यापारसम्बद्धानां जालपुटानां विषये निर्यातकानां कृते अनेके विश्वसनीयाः संसाधनाः उपलभ्यन्ते । अत्र केचन अनुशंसिताः जालपुटाः सन्ति ये जर्मनीदेशस्य आर्थिकव्यापारविषयेषु सूचनां ददति: जर्मन-व्यापार-पोर्टल् (Deutscher Handelsinstitut): जर्मन-व्यापार-पोर्टल् एकः व्यापकः ऑनलाइन-मञ्चः अस्ति यः जर्मनी-देशं प्रति निर्यातस्य विषये सूचनां प्रदाति, यत्र बाजार-अनुसन्धानं, व्यापार-लीड्स्, व्यावसायिक-मेलन-सेवाः च सन्ति यूआरएलः https://www.dhbw.de/ मेड इन जर्मनी (मेड इन जर्मनी निर्यात पोर्टल्): मेड इन जर्मनी इति एकः ऑनलाइन-मञ्चः अस्ति यः जर्मन-निर्माणस्य अभियांत्रिकी-निर्माणस्य च उत्तमं प्रदर्शनं करोति, वैश्विकक्रेतृभ्यः जर्मन-आपूर्तिकर्तृभिः सह सम्बद्धं करोति URL: https://www.made-in-germany.com/ इति । Deutsches Institut für Wirtschaftsforschung (जर्मन आर्थिकसंशोधनसंस्था): जर्मन आर्थिकसंशोधनसंस्था जर्मनीदेशस्य एकः प्रमुखः आर्थिकसंशोधनसंस्था अस्ति, या व्यापारस्य उद्योगस्य च प्रवृत्तिः सहितं विविध आर्थिकविषयेषु प्रतिवेदनानि विश्लेषणं च प्रकाशयति यूआरएलः https://www.diw.de/ Bundesamt für Wirtschaftliche Zusammenarbeit und Entwicklung (जर्मन विकास एजेन्सी): जर्मन विकास एजेन्सी जर्मनीदेशस्य अन्यदेशानां च मध्ये आर्थिकविकाससहकार्यं प्रवर्धयितुं उत्तरदायी अस्ति, यत्र व्यापारस्य निवेशस्य च अवसरानां सूचनां प्रदातुं शक्यते यूआरएलः https://www.giz.de/ Bundesverband der Deutschen Industrie (BDI): यथा पूर्वं उक्तं, BDI जर्मनीदेशस्य बृहत्तमः उद्योगसङ्घः अस्ति तथा च जर्मनीदेशं निर्यातस्य विषये सूचनां सल्लाहं च प्रदाति, यत्र बाजारसंशोधनं उद्योगप्रवृत्तयः च सन्ति यूआरएलः https://www.bdi.eu/ एतानि जालपुटानि जर्मनी-विपण्ये प्रवेशं कर्तुं वा जर्मनी-देशे स्वव्यापारस्य विस्तारं कर्तुं वा इच्छुकानां निर्यातकानां कृते बहुमूल्यं सूचनां संसाधनं च प्रददति । ते विपण्यसंशोधनं, व्यापारस्य लीड्स्, व्यावसायिकमेलनसेवाः, अन्याः प्रासंगिकाः सूचनाः च प्रदास्यन्ति ये निर्यातकान् सूचितनिर्णयान् कर्तुं जर्मनबाजारे सफलतां प्राप्तुं च सहायं कर्तुं शक्नुवन्ति। जर्मनी-अर्थव्यवस्थायाः व्यापार-परिदृश्यस्य च उत्तम-अवगमनाय एतानि जालपुटानि अन्वेष्टुं तेषां संसाधनानाम् उपयोगं कर्तुं च अनुशंसितम् अस्ति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

जर्मनीदेशे व्यापारदत्तांशं प्राप्तुं यदा वक्तव्यं भवति तदा जर्मनीदेशस्य व्यापारसांख्यिकीयानां प्रवृत्तीनां च विस्तृतसूचनाः प्रदत्ताः अनेके विश्वसनीयाः जालपुटाः सन्ति । जर्मनव्यापारदत्तांशं प्राप्तुं अत्र केचन अनुशंसिताः जालपुटाः सन्ति: जर्मनीदेशस्य संघीयसांख्यिकीयकार्यालयः (DESTATIS): DESTATIS जर्मनीदेशस्य संघीयसांख्यिकीयकार्यालयस्य आधिकारिकजालस्थलं भवति तथा च जर्मनीव्यापारस्य व्यापकदत्तांशं प्रदाति, यत्र आयातनिर्यातस्य आँकडानि, व्यापारसाझेदाराः, उत्पादवर्गाः च सन्ति यूआरएलः https://www.destatis.de/ यूरोपीय-आयोगस्य व्यापार-पोर्टल् (व्यापार-सांख्यिकीयम्) : यूरोपीय-आयोगस्य व्यापार-पोर्टल् जर्मनी-सहितं यूरोपीय-सङ्घस्य सदस्य-राज्यानां विस्तृत-व्यापार-आँकडान् प्रदाति एतत् उपयोक्तृभ्यः आयातनिर्यातसांख्यिकी, व्यापारसन्तुलनम्, अन्याः प्रासंगिकाः व्यापारसूचनाः च प्राप्तुं शक्नुवन्ति । URL: https://trade.ec.europa.eu/व्यापारसंख्यिकीय संयुक्तराष्ट्रव्यापारविकाससम्मेलनम् (UNCTAD): UNCTAD व्यापारस्य निवेशस्य च आँकडानां प्रमुखः प्रदाता अस्ति, यत्र जर्मनीव्यापारस्य विस्तृताः आँकडा: सन्ति एतत् व्यापारप्रवाहस्य, शुल्कस्य, अन्येषां व्यापारसम्बद्धानां सूचकानां च दत्तांशं प्रदाति । URL: https://unctad.org/en/Pages/Home.aspx इति अन्तर्राष्ट्रीयव्यापारप्रशासनम् (ITA): ITA एकः सर्वकारीयसंस्था अस्ति या जर्मनव्यापारस्य आँकडानां सहितं अमेरिकी-आयातनिर्यातानां आँकडानां प्रवेशं प्रदाति उपयोक्तारः उत्पादानाम्, विपणानाम् च विस्तृतपरिधिषु विस्तृत आयातनिर्यातदत्तांशं अन्वेष्टुं शक्नुवन्ति । URL: https://www.trade.gov/mas/ian/importexport/toolsresearch/dataresources/index.asp एतानि जालपुटानि जर्मनव्यापारस्य व्यापकं विश्वसनीयं च व्यापारदत्तांशं प्रददति यस्य उपयोगः निर्यातकाः, व्यवसायाः, शोधकर्तृभिः च विपण्यप्रवृत्तिः अवगन्तुं, अवसरानां पहिचानाय, जर्मनबाजारे सूचितनिर्णयान् कर्तुं च शक्यन्ते व्यापारदत्तांशस्य अभिगमनं निर्यातकानां कृते महत्त्वपूर्णं सोपानम् अस्ति यतः एतेन जर्मनी-अर्थव्यवस्थायाः व्यापार-परिदृश्यस्य च बहुमूल्यं अन्वेषणं प्राप्यते । जर्मनव्यापारवातावरणस्य उत्तमबोधं प्राप्तुं एतानि जालपुटानि अन्वेष्टुं तेषां संसाधनानाम् उपयोगं कर्तुं च अनुशंसितम् अस्ति ।

B2b मञ्चाः

यदा जर्मनीदेशं निर्यातयितुं B2B (Business-to-Business) इति जालपुटानां विषयः आगच्छति तदा अनेके मञ्चाः सन्ति ये आपूर्तिकर्तान् क्रेतृभिः सह संयोजयन्ति, व्यापारव्यवहारं च सुलभं कुर्वन्ति जर्मनीदेशं निर्यातयितुं केचन अनुशंसिताः B2B जालपुटाः अत्र सन्ति: 1.globalsources.com: Globalsources.com एकं प्रमुखं B2B मार्केटप्लेस् अस्ति यत् आपूर्तिकर्तान् विश्वव्यापीरूपेण क्रेतृभिः सह संयोजयति। निर्यातकानां लक्ष्यविपण्यं प्राप्तुं व्यावसायिकव्यवहारं च प्रभावीरूपेण कर्तुं सहायतार्थं सेवानां विशेषतानां च श्रेणीं प्रदाति । URL: https://www.globalsources.com/ इति ग्रन्थः । 2.made-in-china.com: Made-in-China.com एकः B2B मञ्चः अस्ति यः चीनीय-उत्पादानाम् आपूर्तिकर्तानां च इच्छुकानाम् वैश्विक-क्रेतृणां कृते पूर्तिं करोति। एतत् आपूर्तिकर्तानां कृते स्वउत्पादानाम् प्रदर्शनाय अन्तर्राष्ट्रीयक्रेतृभ्यः प्राप्तुं च मञ्चं प्रदाति । URL: https://www.made-in-china.com/ इति । 3.europages.com: Europages एकः B2B निर्देशिका अस्ति या आपूर्तिकर्तान् सम्पूर्णे यूरोपे क्रेतृभिः सह संयोजयति। एतत् विस्तृतं कम्पनीप्रोफाइलं, उत्पादसूचीं, यूरोपदेशस्य विभिन्नानां उद्योगानां, विपणानाम् च सूचनां च प्रदाति । यूआरएलः https://www.europages.com/ 4.DHgate: DHgate एकः प्रमुखः B2B मञ्चः अस्ति यः चीनीयआपूर्तिकर्तान् अन्तर्राष्ट्रीयक्रेतृभिः सह संयोजयितुं विशेषज्ञः अस्ति। वैश्विकव्यापारव्यवहारस्य सुविधायै व्यापारसेवानां समाधानं च अत्र प्रदाति । यूआरएलः https://www.dhgate.com/ एतानि B2B जालपुटानि निर्यातकानां कृते सम्भाव्यक्रेतृभिः सह सम्पर्कं कर्तुं, स्वउत्पादानाम् प्रदर्शनं कर्तुं, जर्मनीदेशे स्वस्य विपण्यपरिधिं विस्तारयितुं च मञ्चं प्रददति प्रत्येकं जालपुटे स्वस्य विशिष्टानि विशेषतानि सेवाश्च सन्ति, अतः निर्यातकानां कृते भिन्न-भिन्न-मञ्चान् अन्वेष्टुं, तेषां व्यावसायिक-आवश्यकतानां आवश्यकतानां च अनुकूलं मञ्चं चिन्वन्तु इति अनुशंसितम् एतेषां B2B वेबसाइट्-स्थानानां उपयोगेन निर्यातकानां दृश्यतां वर्धयितुं, लक्ष्यविपण्यं प्राप्तुं, जर्मनीदेशे क्रेतृभिः सह बहुमूल्यव्यापारसम्बन्धं स्थापयितुं च साहाय्यं कर्तुं शक्यते ।
//