More

TogTok

मुख्यविपणयः
right
देश अवलोकन
बहरीन्-देशः, आधिकारिकतया बहरीन्-राज्यम् इति प्रसिद्धः, फारस-खाते स्थितं सार्वभौमद्वीपराष्ट्रम् अस्ति । अयं ३३ द्वीपाः समाविष्टः द्वीपसमूहः अस्ति, बहरीनद्वीपः बृहत्तमः, सर्वाधिकं जनसंख्यायुक्तः च अस्ति । प्रायः १६ लक्षजनसंख्यायुक्तं बहरीन् एशियादेशस्य लघुतमदेशेषु अन्यतमम् अस्ति । राजधानी-नगरं मनमा अस्ति, यत् देशस्य आर्थिक-सांस्कृतिक-केन्द्रत्वेन अपि कार्यं करोति । बहरीनदेशस्य समृद्धः इतिहासः प्राचीनसभ्यताभ्यः आरभ्यते । मेसोपोटामिया-भारतयोः प्रमुखव्यापारमार्गेषु सामरिकस्थानस्य कारणात् प्राचीनकाले महत्त्वपूर्णं व्यापारकेन्द्रम् आसीत् । अस्य सम्पूर्णे इतिहासे फारसी, अरब, इस्लामिकसभ्यताः इत्यादीनां विविधसंस्कृतीनां प्रभावः अस्ति । बहरीनस्य अर्थव्यवस्था तैलस्य उत्पादनं परिष्करणं च बहुधा निर्भरं भवति; तथापि अन्येषु क्षेत्रेषु यथा बैंकिंग्, वित्तीयसेवासु अपि च पर्यटनक्षेत्रेषु विविधतां कर्तुं प्रयत्नाः कृताः सन्ति । अस्मिन् देशे आधुनिकसुविधाभिः सुविधाभिः सह अत्यन्तं विकसितः आधारभूतसंरचना अस्ति । १९९९ तमे वर्षात् राजा हमद बिन् ईसा अल खलीफा इत्यनेन शासितस्य संवैधानिकराजतन्त्रस्य रूपेण बहरीनदेशः संसदीयव्यवस्थायाः अन्तर्गतं कार्यं करोति यत्र राष्ट्रियसभा इति निर्वाचितविधायकमण्डलं भवति यत्र प्रतिनिधिपरिषदः (निचलसदनस्य) शूरापरिषदः (उच्चसदनस्य) च द्वौ सदनौ स्तः बहरीनदेशस्य जनाः मुख्यतया इस्लामधर्मस्य अनुसरणं कुर्वन्ति यत्र सुन्नी इस्लामधर्मस्य आचरणं प्रायः ७०% मुसलमानैः क्रियते यदा तु शिया इस्लामधर्मस्य आचरणं प्रायः ३०% अस्ति । अरबीभाषा एव आधिकारिकभाषा यद्यपि प्रवासीनां मध्ये आङ्ग्लभाषा बहुधा भाष्यते, व्यापारव्यवहारेषु च उपयुज्यते । बहरीन्-देशे पुरातत्त्वीय-महत्त्वस्य कारणेन यूनेस्को-विश्वविरासत-स्थलरूपेण घोषितं कलअत्-अल्-बहरीन-(बहरीन-दुर्ग) इत्यादीनि ऐतिहासिकस्थलानि सन्ति तदतिरिक्तं प्रतिवर्षं सर्किट् डी ला सार्थे इत्यत्र फार्मूला वन रेसिंग् इत्यादीनि आयोजनानि अन्तर्राष्ट्रीयदर्शकान् आकर्षयन्ति । हालवर्षेषु यद्यपि मानवअधिकारसम्बद्धाः विषयाः अस्य लघुराज्यस्य व्याप्ताः सन्ति यस्य परिणामेण घरेलु-अन्तर्राष्ट्रीय-उभय-स्तरयोः तनावाः अभवन् येन विश्वव्यापी-मानवाधिकार-सङ्गठनानां सुधारस्य आह्वानं भवति |. एतासां चुनौतीनां अभावेऽपि बहरीनदेशः शिक्षा-स्वास्थ्यसेवा इत्यादिषु क्षेत्रेषु प्रगतिम् अकरोत्, खाड़ीक्षेत्रे सामरिकस्थानेन च महत्त्वपूर्णः क्षेत्रीयः खिलाडी अस्ति
राष्ट्रीय मुद्रा
बहरीन्-देशः फारस-खाते स्थितः लघुद्वीपदेशः अस्ति । बहरीनदेशस्य आधिकारिकमुद्रा बहरीनदीनारः (BHD) अस्ति । १९६५ तमे वर्षे खाड़ीरूप्यकस्य स्थाने एतत् देशस्य आधिकारिकमुद्रा अस्ति । बहरीन-दिनारः विश्वस्य उच्चतममूल्यानां मुद्रासु अन्यतमः अस्ति, तस्य उपविभक्तः १,००० फिल्-रूप्यकेषु अस्ति । वर्तमानकाले प्रचलिताः मुद्राः ५, १०, २५, ५० फिल्स् इति मूल्येषु आगच्छन्ति, यदा तु 1⁄2, १, ५ दिनारस्य मूल्येषु तथा च १० इत्यादिषु उच्चमूल्येषु अपि च विस्मयकारी २० दिनारपर्यन्तं मूल्येषु उपलभ्यन्ते बहरीनस्य केन्द्रीयबैङ्कः (CBB) बहरीनस्य मुद्रायाः प्रचलनं नियमितं कृत्वा मौद्रिकनीतीनां कार्यान्वयनेन तस्य स्थिरतां सुनिश्चितं करोति । मूल्यस्थिरतां निर्वाहयितुम्, आर्थिकवृद्धेः समर्थनार्थं विदेशीयविनिमयभण्डारस्य प्रबन्धनं च तेषां दायित्वम् अस्ति । बहरीन-दिनारस्य मूल्यं अमेरिकी-डॉलरेण सह नियतदरेण बद्धं तिष्ठति: एकः दिनारः प्रायः $2.65 USD इत्यस्य बराबरः भवति । इयं वित्तीयव्यवस्था अन्तर्राष्ट्रीयव्यापारं कुर्वन्तः अथवा विदेशीयमुद्राणां उपयोगं कुर्वतां व्यवसायानां व्यक्तिनां च विनिमयदरस्य स्थिरतां निर्वाहयितुं साहाय्यं करोति । बहरीनस्य अर्थव्यवस्था तैलस्य उत्पादनस्य उपरि बहुधा निर्भरं भवति परन्तु वित्तं, पर्यटनं, अचलसम्पत्विकासः, निर्माणोद्योगाः इत्यादिषु क्षेत्रेषु अपि विविधतां प्राप्तवती अस्ति अस्य मुद्रायाः शक्तिः स्थिरता च स्थानीय-अन्तर्राष्ट्रीय-हितधारकाणां निवेशं आकर्षयितुं अभिन्नभूमिकां निर्वहति । बहरीनदेशं गच्छन् निवेशकः अथवा यात्री इति नाम्ना एतत् अवगन्तुं महत्त्वपूर्णं यत् देशस्य सम्पूर्णेषु प्रतिष्ठानेषु होटेल्, रेस्टोरन्ट्, मॉल इत्यादिषु क्रेडिट् कार्ड् व्यापकरूपेण स्वीकृतम् अस्ति तथापि हस्ते किञ्चित् नगदं भवति चेत् अद्यापि लघुविक्रेतृभिः सह वा वीथिविपण्यैः सह व्यवहारे लाभप्रदं भवितुम् अर्हति यत्र नगदव्यवहारः प्राधान्यं भवेत् समग्रतया,बहरीनस्य मुद्रास्थितिः USD इत्यादीनां अन्येषां प्रमुखमुद्राणां विरुद्धं उच्चमूल्येन सशक्तत्वेन वर्णयितुं शक्यते यत् विभिन्नक्षेत्रेषु स्थिरविदेशीयनिवेशप्रवाहं निर्वाहयितुं च सह आर्थिकवृद्धौ सकारात्मकं योगदानं ददाति यत् तस्य अर्थव्यवस्थायाः विविधतां कर्तुं सहायकं भवति तथा च अस्थिरतैलमूल्यानां उपरि निर्भरतां न्यूनीकरोति
विनिमय दर
बहरीनदेशस्य आधिकारिकमुद्रा बहरीनदीनारः (BHD) अस्ति । बहरीनदिनारं प्रति प्रमुखमुद्राणां विनिमयदराणि अनुमानितानि सन्ति, कालान्तरे च भिन्नानि भवितुम् अर्हन्ति । २०२१ तमस्य वर्षस्य मे-मासपर्यन्तं विनिमयदराः निम्नलिखितरूपेण सन्ति । १ अमेरिकी डॉलर (USD) ≈ 0.377 BD 1 यूरो (EUR) ≈ 0.458 बीडी १ ब्रिटिश पाउण्ड् (जीबीपी) ≈ ०.५३० बी.डी १ जापानी येन (JPY) ≈ 0.0036 बीडी 1 चीनी युआन रेनमिन्बी (CNY) ≈ 0.059 बीडी कृपया ज्ञातव्यं यत् एते विनिमयदराः विपण्यस्य उतार-चढावस्य कारणेन परिवर्तयितुं शक्नुवन्ति, अतः मुद्राविनिमयसम्बद्धं किमपि लेनदेनं वा रूपान्तरणं वा कर्तुं पूर्वं अद्यतनसूचनार्थं विश्वसनीयस्रोतेन सह जाँचः करणीयः
महत्त्वपूर्ण अवकाश दिवस
अरबखाते स्थितं बहरीन् इति सुन्दरं द्वीपराष्ट्रं वर्षे वर्षे अनेकाः महत्त्वपूर्णाः उत्सवाः आचरन्ति । एतादृशः एकः महत्त्वपूर्णः उत्सवः राष्ट्रियदिवसः अस्ति । बहरीनदेशे ब्रिटिश-उपनिवेशशासनात् देशस्य स्वातन्त्र्यस्य स्मरणार्थं प्रतिवर्षं डिसेम्बर्-मासस्य १६ दिनाङ्के राष्ट्रियदिवसः आचर्यते । बहरीनस्य सार्वभौमत्वस्य प्रगतेः च यात्रायाः चिह्नं भवति इति कारणतः अस्य अपारं महत्त्वं वर्तते । दिनस्य आरम्भः राष्ट्रियक्रीडाङ्गणे आयोजितेन भव्येन परेडेन भवति, यत्र रङ्गिणः प्लवकाः, पारम्परिकनृत्यः, सैन्यप्रदर्शनानि च भवन्ति । राष्ट्रे सर्वत्र विविधैः सांस्कृतिककार्यक्रमैः आयोजितैः उत्सवः दिवसं यावत् निरन्तरं भवति । स्थानीयप्रतिभाप्रदर्शनार्थं स्थानीयजनाः पर्यटकाः च एकत्रिताः भवन्ति चेत् पारम्परिकं बहरीनसङ्गीतं वायुम् पूरयति । बहरीनस्य समृद्धविरासतां चित्रयन्तः नृत्यप्रदर्शनानि अपि एतेषां उत्सवानां अभिन्नः भागाः सन्ति । बहरीन्देशे आचर्यते अन्यः महत्त्वपूर्णः अवकाशः ईद-अल्-फितरः अस्ति, यस्मिन् रमजान-मासस्य समाप्तिः भवति –मुसलमानानां कृते उपवासस्य पवित्रः मासः । एषः आनन्ददायकः उत्सवः समुदायानाम् अन्तः कृतज्ञतायाः एकतायाः च सूचकः अस्ति । मासपर्यन्तं भक्तिं कृत्वा उपहारस्य आदानप्रदानार्थं, विलासपूर्णभोजनेषु च परिवाराः एकत्र आगच्छन्ति । अपि च बहरीन्-देशस्य शिया-मुसलमानानां कृते मुहर्रम-नगरम् अपरः महत्त्वपूर्णः अवसरः अस्ति । अस्मिन् पवित्रमासे आशुरा-दिने (दशमदिने) इमाम हुसैनस्य शहादतस्य स्मरणं भवति । तस्य दुःखदं निधनं शोकं कुर्वन्तः भक्ताः बैनरं गृहीत्वा शोभायात्रासु समागच्छन्ति। अन्तिमे मे १ दिनाङ्के अन्तर्राष्ट्रीयश्रमिकदिवसः बहरीन् सहितं वैश्विकरूपेण स्वीकृतः अस्ति। एतत् विभिन्नेषु उद्योगेषु श्रमिकानाम् अधिकारान् स्वीकुर्वति तथा च उत्तमकार्यस्थितीनां प्रवर्धनं कुर्वतीषु निष्पक्षश्रमनीतीषु बलं ददाति । एते उत्सवाः निवासिनः आगन्तुकानां च बहरीनदेशस्य जीवनस्य विभिन्नपक्षेषु उत्सवं कुर्वन्तः वा चिन्तयन्ति वा सजीवसंस्कृतीनां अनुभवस्य अवसरं ददति राष्ट्रस्वतन्त्रतायाः सम्मानः वा धार्मिकानुष्ठानानि वा, प्रत्येकं उत्सवः अस्य बहुसांस्कृतिकराष्ट्रस्य परिचयस्य स्वरूपनिर्माणे गहनं योगदानं ददाति ।
विदेशव्यापारस्य स्थितिः
बहरीन्-देशः फारस-खाते स्थितः लघुद्वीपदेशः अस्ति । सऊदी अरब-कतार-देशयोः मध्ये अस्य सामरिकं स्थानं वर्तते, अतः अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णं केन्द्रं भवति । बहरीनस्य अर्थव्यवस्थायां व्यापारस्य महत्त्वपूर्णा भूमिका अस्ति, यत्र तस्य सकलराष्ट्रीयउत्पादस्य पर्याप्तः भागः भवति । देशेन तैलराजस्वस्य उपरि निर्भरतां न्यूनीकर्तुं स्वव्यापारसाझेदारानाम् क्षेत्राणां च विविधतां कर्तुं सक्रियरूपेण प्रयत्नः कृतः अस्ति । बहरीन्-देशः स्वस्य मुक्त-उदार-आर्थिकनीतिभिः प्रसिद्धः अस्ति, यया विभिन्नेभ्यः देशेभ्यः प्रत्यक्षविदेशीयनिवेशः (FDI) आकृष्टः अस्ति । व्यापारं प्रोत्साहयितुं सर्वकारेण अनेके उपायाः कार्यान्विताः, यथा समीपस्थैः देशैः सह मुक्तव्यापारसम्झौताः, खाड़ीसहकारपरिषदः (जीसीसी) विपण्यं प्रति प्राधान्यप्रवेशः च बहरीनस्य निर्यात-उपार्जने योगदानं ददति मुख्यक्षेत्रेषु तैल-उत्पादाः, एल्युमिनियमः, वस्त्रं, वित्तीयसेवाः, पर्यटनसम्बद्धाः मालाः सेवाः च सन्ति देशस्य निर्यातस्य महत्त्वपूर्णः भागः तैलपदार्थाः एव तिष्ठन्ति; तथापि आर्थिकवृद्धिं वर्धयितुं अतैलनिर्यातानां प्रवर्धनार्थं प्रयत्नाः कृताः सन्ति । अमेरिकादेशः बहरीनस्य प्रमुखव्यापारसाझेदारेषु अन्यतमः अस्ति, यत्र द्वयोः देशयोः द्विपक्षीयव्यापारः अन्तिमेषु वर्षेषु निरन्तरं वर्धमानः अस्ति । बहरीन्-देशः अन्यैः जीसीसी-सदस्यैः सह सऊदी अरब-यूएई-देशैः सह अपि दृढव्यापारसम्बन्धं धारयति । तदतिरिक्तं चीन-भारत-सदृशैः एशिया-अर्थव्यवस्थाभिः सह साझेदारी पोषिता अस्ति । आर्थिकविविधीकरणस्य रणनीत्याः भागरूपेण बहरीनदेशः बहरीन-आर्थिकविकासमण्डलम् (EDB) इत्यादिभिः उपक्रमैः वित्त-बैङ्क-सेवा इत्यादीनां प्रमुख-उद्योगानाम् विकासे केन्द्रितः अस्ति अपि च, वैश्विकवित्तीयप्रौद्योगिकीकम्पनीनां आकर्षणं कृत्वा फिन्टेक् नवीनतायाः क्षेत्रीयकेन्द्ररूपेण स्वस्थानं स्थापयितुं तस्य उद्देश्यम् अस्ति । उपसंहारः बहरीन्-देशः स्वस्य अर्थव्यवस्थां स्थापयितुं अन्तर्राष्ट्रीयव्यापारस्य उपरि बहुधा अवलम्बते । देशः विश्वस्य प्रमुखसाझेदारैः सह अनुकूलव्यापारसम्बन्धं निर्वाहयन् स्वस्य निर्यातस्य आधारस्य विविधतां कर्तुं निरन्तरं कार्यं कुर्वन् अस्ति ।
बाजार विकास सम्भावना
फारसखाते स्थितः लघुद्वीपदेशः बहरीन्-देशस्य विदेशव्यापारविपण्यस्य विकासाय महती सम्भावना अस्ति । अल्पपरिमाणस्य जनसंख्यायाः च अभावेऽपि बहरीन्-देशस्य अनेके लाभाः सन्ति ये अन्तर्राष्ट्रीयव्यापारे तस्य विकासस्य समर्थनं कर्तुं शक्नुवन्ति । प्रथमं बहरीनस्य सामरिकस्थानं अरबखातेः व्यापकमध्यपूर्वक्षेत्रं च द्वयोः प्रवेशद्वारं करोति । अस्य सुविकसितमूलसंरचनायाः, कुशलरसदसेवानां च कारणात् अस्मिन् क्षेत्रे प्रवेशं निर्गच्छन्त्याः मालस्य कृते महत्त्वपूर्णं पारगमनबिन्दुरूपेण कार्यं करोति एषः लाभः सऊदी अरब-कतार-सदृशेषु समीपस्थेषु देशेषु सुलभं प्रवेशं कर्तुं शक्नोति, येन बहरीन-व्यापारिणां कृते बृहत्तर-विपण्य-प्रयोगस्य अवसराः सृज्यन्ते द्वितीयं, बहरीनदेशः विजन २०३० इत्यादिभिः उपक्रमैः तैलात् परं स्वस्य अर्थव्यवस्थायाः विविधतां कर्तुं महत् महत्त्वं ददाति।एतस्याः रणनीत्याः उद्देश्यं वित्तं, पर्यटनं, निर्माणं, रसदं च समाविष्टं गैर-तैलक्षेत्रं सुदृढं कर्तुं वर्तते। तेलराजस्वस्य उपरि निर्भरतां न्यूनीकृत्य निर्यातक्षमतायुक्तेषु अन्येषु उद्योगेषु ध्यानं दत्त्वा बहरीनदेशः अधिकं प्रत्यक्षविदेशीयनिवेशं (FDI) आकर्षयितुं शक्नोति तथा च एकत्रैव मालसेवानां निर्यातं वर्धयितुं शक्नोति। अपि च बहरीन्-देशः खाड़ीक्षेत्रे वित्तीयसेवानां आकर्षककेन्द्रत्वेन स्थापितः अस्ति । अस्य सुनियंत्रितं बैंकक्षेत्रं निवेशकानां कृते स्थिरतां प्रदातुं विविधानि वित्तीयपदार्थानि प्रदाति । एतत् कारकं मध्यपूर्वे व्यापारस्य अवसरान् इच्छन्तीनां वैश्विककम्पनीनां विश्वासं वर्धयति, देशे अधिकं प्रत्यक्षविदेशीयनिवेशं च आकर्षयति । अपि च, बहरीन् स्टार्टअप बहरीन् इत्यादिभिः उपक्रमैः स्टार्टअप-संस्थानां अनुकूलं वातावरणं पोषयित्वा नवीनतां उद्यमशीलतां च प्रवर्धयितुं प्रतिबद्धः अस्ति एते प्रयत्नाः प्रौद्योगिकी अथवा ई-वाणिज्यम् इत्यादिषु क्षेत्रेषु नूतनव्यापाराणां कृते अवसरान् सृजन्ति येषु निर्यातस्य महती क्षमता वर्तते। तदतिरिक्तं,बहरीनः The U.S.-Bahrain Free Trade Agreement (FTA) इति नाम्ना प्रसिद्धस्य द्विपक्षीयसम्झौतेः माध्यमेन संयुक्तराज्यसंस्था इत्यादीनां प्रमुखवैश्विक अर्थव्यवस्थानां सह अनेकदेशैः सह मुक्तव्यापारसमझौतानां (FTAs) लाभं प्राप्नोति एते सम्झौताः व्यापारबाधाः,एतादृशशुल्कं न्यूनीकृत्य प्राधान्यं विपण्यप्रवेशं प्रदास्यन्ति, राष्ट्राणां मध्ये सुचारुतरव्यापारप्रवाहस्य सुविधां च कुर्वन्ति। सारांशतः,बहरीनः स्वस्य विदेशीयव्यापारबाजारस्य विकासे अपारक्षमतां धारयति।रणनीतिकस्थानं,विविधीकरणे सशक्तं ध्यानं,आकर्षकवित्तीयसेवाकेन्द्रं, नवीनतायाः प्रति प्रतिबद्धता,अनुकूलव्यापारसम्झौतानां च,देशः विदेशीयनिवेशकान् आकर्षयितुं निर्यातं च वर्धयितुं सुस्थितः अस्ति . बहरीनदेशे स्वक्षमताम् उद्घाटयितुं मध्यपूर्वे समृद्धं अन्तर्राष्ट्रीयव्यापारकेन्द्रं भवितुं सर्वाणि आवश्यकानि अवयवानि सन्ति ।
विपण्यां उष्णविक्रयणानि उत्पादानि
बहरीनदेशे विदेशव्यापारबाजारस्य कृते उष्णविक्रयणपदार्थानाम् चयनं कर्तुं अस्मिन् देशे उपभोक्तृणां प्राधान्यानि, माङ्गल्याः च अवगमनं भवति अत्र भवतः उत्पादचयनं कर्तुं केचन युक्तयः सन्ति: 1. बाजारस्य शोधः : बहरीनदेशे उपभोक्तृव्यवहारस्य, प्राधान्यानां, प्रवृत्तीनां च अन्वेषणं प्राप्तुं सम्यक् विपण्यसंशोधनं कुर्वन्तु। सम्प्रति के के उत्पादाः लोकप्रियाः, माङ्गल्याः च सन्ति इति अवगच्छन्तु। 2. सांस्कृतिकसंवेदनशीलता : बहरीन उपभोक्तृणां कृते उत्पादानाम् चयनं कुर्वन् सांस्कृतिकपक्षेषु विचारं कुर्वन्तु। तेषां जीवनशैल्या सह सङ्गतानि वस्तूनि चयनं कुर्वन् तेषां धार्मिकसामाजिकमूल्यानां सम्मानं कुर्वन्तु। 3. गुणवत्तायां ध्यानं ददातु : बहरीन-उपभोक्तारः उच्चगुणवत्तायुक्तानां उत्पादानाम् मूल्यं ददति, अतः अस्य विपण्यस्य कृते वस्तूनि चयनं कुर्वन् मूल्यात् गुणवत्तां प्राथमिकताम् अददात्। सुनिश्चितं कुर्वन्तु यत् भवतां चयनितं उत्पादं अन्तर्राष्ट्रीयमानकानां अनुरूपं भवति। 4. स्थानीयआवश्यकतानां पूर्तये : बहरीनबाजारस्य अन्तः विशिष्टानि आवश्यकतानि चिनुत येषां सम्बोधनं भवतः उत्पादचयनद्वारा कर्तुं शक्यते। अस्मिन् स्थानीयापेक्षानुसारं अद्वितीयविशेषताः अथवा अनुकूलनानि समाविष्टानि भवितुम् अर्हन्ति । 5. जलवायुस्य भूगोलस्य च विचारं कुर्वन्तु : वस्त्रं, सौन्दर्यप्रसाधनं, बहिः क्रियाकलापैः वा सम्बद्धानां वस्तूनाम् चयनं कुर्वन् बहरीनस्य उष्णमरुभूमिजलवायुः गृह्णन्तु। 6. प्रौद्योगिकी तथा इलेक्ट्रॉनिक्सः : बहरीनदेशे टेक्-सेवी जनसंख्यायाः स्मार्टफोन्, लैपटॉप्, टैब्लेट् इत्यादीनां इलेक्ट्रॉनिक-गैजेट्-इत्यस्य प्रबलमागधा अस्ति, अतः एतादृशानां वस्तूनाम् समावेशं कर्तुं विचारयन्तु यतः तेषां विक्रयणं सुष्ठु भवति। 7.Apply E-commerce platform:बहरीनदेशेन अद्यतनकाले ई-वाणिज्यमञ्चेषु द्रुतगतिना वृद्धिः अभवत्, यतः तस्य सुविधाजनकता सुलभता अस्ति; अतः भवतः चयनित-उत्पादानाम् विक्रय-मार्गरूपेण ई-वाणिज्य-मार्गाणां अन्वेषणं अनुशंसितम् अस्ति । 8.पार-सांस्कृतिक-अवकाशाः: सम्भाव्य-अवकाशान् अन्वेष्टुम् यत्र भवान् अन्तर्राष्ट्रीय-उत्पादानाम् स्थानीय-स्वादैः वा विशेषतया क्षेत्रस्य अद्वितीय-संस्कृतेः कृते निर्मितैः डिजाइनैः सह मिश्रणं कर्तुं शक्नोति। 9.रसदविचाराः:एतासु आवश्यकतासु आधारितं कोऽपि प्रकारः मालः आदर्शविकल्परूपेण कार्यं कर्तुं शक्नोति इति चयनं कुर्वन् जहाजविकल्पाः वितरणसमयसीमाः इत्यादीनां कुशलरसदव्यवस्थानां कारकं कुर्वन्तु। 10.प्रतिस्पर्धायाः निरीक्षणं:सदृशवर्गेषु वा उद्योगेषु वा कार्यं कुर्वतां प्रतियोगिनां उपरि दृष्टिः स्थापयन्तु; परिवर्तनशील उपभोक्तृमागधान् प्रभावीरूपेण सम्बोधयन्तः नवीनप्रवेशकैः सह अद्यतनाः भवन्तु - अनुकूलनं कुञ्जी अस्ति! एताः रणनीतयः कार्यान्वितुं गहनं विपण्यविश्लेषणं च कृत्वा, भवान् बहरीनस्य विदेशीयव्यापारबाजारस्य पूर्तिं कुर्वन्तः उत्पादप्रस्तावः सफलतया चयनं कर्तुं शक्नोति तथा च सफलतायाः सम्भावनाः अधिकतमं कर्तुं शक्नोति।
ग्राहकलक्षणं वर्ज्यं च
बहरीन्-देशः, आधिकारिकतया बहरीन्-राज्यम् इति प्रसिद्धः, फारस-खाते स्थितः देशः अस्ति । लघुद्वीपराष्ट्रत्वेन अपि अस्य समृद्धः संस्कृतिः इतिहासः च अस्ति यत् अनेके पर्यटकाः व्यापारिणः च आकर्षयन्ति । बहरीनग्राहकैः सह संवादं कुर्वन् विचारणीयाः केचन ग्राहकलक्षणाः वर्जनाश्च अत्र सन्ति । ग्राहकस्य लक्षणम् : १. 1. आतिथ्यम् : बहरीनदेशीयाः उष्णसत्कारस्य कृते प्रसिद्धाः सन्ति । ते सामान्यतया अतिथिनां स्वागतं मुक्तबाहुना कुर्वन्ति, तेषां प्रति आदरेन, दयालुतया च व्यवहारं कुर्वन्ति । 2. वृद्धानां सम्मानः - बहरीनसमाजस्य आयुः अतीव सम्मानितः अस्ति। कस्यापि व्यापारस्य सामाजिकसम्बन्धस्य वा समये वृद्धव्यक्तिषु आदरं दर्शयितुं महत्त्वपूर्णम् अस्ति। 3. परिवारोन्मुखः : बहरीनसंस्कृतौ परिवारस्य केन्द्रभूमिका भवति, अतः ग्राहकैः सह व्यवहारं कुर्वन् एतत् महत्त्वं अवगन्तुं महत्त्वपूर्णम्। स्वपरिवारस्य प्रति आदरः, विचारः च प्रशंसितः भविष्यति। 4. औपचारिकता : प्रारम्भिक अभिवादनानि औपचारिकरूपेण भवन्ति, यावत् अधिकः व्यक्तिगतः सम्बन्धः न विकसितः तावत् श्रीमान्, श्रीमती, शेख इत्यादीनां समुचितानाम् उपाधिनां प्रयोगः भवति। वर्जनाः : १. 1. धार्मिकसंवेदनशीलता : बहरीनदेशस्य बहुसंख्यकाः मुसलमाना: सन्ति, अतः तत्र व्यापारं कुर्वन् इस्लामिकरीतिरिवाजानां व्यवहारानां च विषये अवगतं भवितुं अत्यावश्यकम्। धर्मसम्बद्धेषु संवेदनशीलविषयेषु चर्चां कर्तुं वा इस्लामस्य प्रति अनादरं अभिव्यक्तुं वा परिहरन्तु। 2. सार्वजनिकस्नेहप्रदर्शनानि (PDA): सार्वजनिकस्थानेषु विपरीतलिंगस्य असम्बद्धव्यक्तिषु शारीरिकसंपर्कः सामान्यतया समाजस्य रूढिवादीभागेषु अनुचितः इति मन्यते। ३) मद्यस्य सेवनम् : अन्येषां खाड़ीदेशानां तुलने मद्यपानं न्यूनं प्रतिबन्धितं भवति तथापि बार-होटेल् इत्यादिभ्यः निर्दिष्टक्षेत्रेभ्यः बहिः सार्वजनिकरूपेण मद्यपानं अद्यापि केषाञ्चन स्थानीयजनानाम् अनादरः इति गणयितुं शक्यते ४) वेषसंहिता : बहरीनसमाजस्य वस्त्रविषये रूढिवादः प्रचलति, विशेषतः महिलानां कृते येषां स्कन्धं, जानु, वक्षः च आच्छादयित्वा विनयशीलं वेषं धारयितव्यम्। इदं महत्त्वपूर्णं यत् एते लक्षणाः व्यक्तिगतप्रत्ययानां प्राधान्यानां च आधारेण व्यक्तिषु भिन्नाः भवितुम् अर्हन्ति; एवं प्रत्येकग्राहकस्य प्रति अनुरूपं आदरपूर्णसञ्चारशैली बहरीनदेशे दृश्यमानानां इव विभिन्नसांस्कृतिकपृष्ठभूमिकानां जनानां सह संवादं कुर्वन् सर्वदा लाभप्रदं सिद्धं भविष्यति।
सीमाशुल्क प्रबन्धन प्रणाली
अरबखाते स्थितं लघुद्वीपराष्ट्रं बहरीन्-देशे आगन्तुकानां प्रवेशनिर्गमनप्रक्रियासु सुचारुरूपेण सुनिश्चित्य सुस्थापिता सीमाशुल्कव्यवस्था, आप्रवासनव्यवस्था च स्थापिता अस्ति बहरीनस्य सीमाशुल्कप्रबन्धनस्य विषये केचन प्रमुखाः बिन्दवः अत्र सन्ति तथा च मनसि स्थापयितुं महत्त्वपूर्णाः विचाराः सन्ति । सीमाशुल्क प्रबन्धन प्रणाली : १. 1. वीजा-आवश्यकता : बहरीन-देशे प्रवेशाय अनेकेभ्यः देशेभ्यः आगन्तुकानां कृते वीजायाः आवश्यकता भवति । यात्रायाः योजनां कर्तुं पूर्वं वीजा-आवश्यकतानां जाँचः अत्यावश्यकः । 2. वैधराहत्यपत्रम् : बहरीनदेशे आगमनदिनात् न्यूनातिन्यूनं षड्मासान् यावत् भवतः पासपोर्टः वैधः इति सुनिश्चितं कुर्वन्तु। ३. 4. निषिद्धवस्तूनि : बहरीनदेशे कतिपयानि वस्तूनि सख्यं निषिद्धानि सन्ति, यथा मादकद्रव्याणि, अग्निबाणं, मद्यं (शुल्कमुक्तभत्तां विहाय), अश्लीलसामग्री, धार्मिकरूपेण आक्षेपार्हसाहित्यं च। 5. शुल्कमुक्तभत्ता : 18 वर्षाणाम् अधिकवयस्काः सिगरेट् (400 पर्यन्तं), मद्यपानं (2 लीटरपर्यन्तं), प्रतिव्यक्तिं BHD300 पर्यन्तं मूल्यं उपहारं च इत्यादीनां वस्तूनाम् शुल्कमुक्तभत्तां प्राप्तुं अर्हन्ति। 6. सीमाशुल्कनिरीक्षणम् : सीमाशुल्कपदाधिकारिभिः प्रवेशस्थानेषु बहरीनतः प्रस्थानकाले वा यादृच्छिकनिरीक्षणं कर्तुं शक्यते। यदि अनुरोधः क्रियते तर्हि तेषां सहकार्यं कुर्वन्तु तथा च स्मर्यतां यत् प्रतिबन्धितवस्तूनाम् घोषणं न कृत्वा दण्डः अथवा जब्धः भवितुम् अर्हति। महत्त्वपूर्णविचाराः : १. 1. सांस्कृतिकसंवेदनशीलता : बहरीन-देशस्य भ्रमणकाले स्थानीयपरम्पराणां सम्मानं इस्लामिक-मान्यतानां पालनं च महत्त्वपूर्णम् अस्ति । विपण्येषु धार्मिकस्थलेषु वा सार्वजनिकस्थानेषु विनयशीलवेषं धारयन्तु। 2. सार्वजनिकस्नेहप्रदर्शनम् : सार्वजनिकस्नेहप्रदर्शनं परिहर्तव्यं यतः अस्मिन् रूढिवादीसमाजस्य अनुचितं मन्यते। ३ सुरक्षापरिपाटाः : क्षेत्रीयसुरक्षाचिन्तानां कारणेन विमानस्थानकेषु अन्येषु सार्वजनिकस्थानेषु वा सुरक्षापरीक्षायै सज्जाः भवन्तु; एतेषु प्रदर्शनेषु अधिकारिभिः सह पूर्णतया सहकार्यं कुर्वन्ति 4.विहितौषधं भवन्तः यत्किमपि औषधनिर्देशं वहन्ति तस्य आवश्यकदस्तावेजान् सह आनयन्तु, यतः कतिपयानि औषधानि प्रतिबन्धितानि भवितुम् अर्हन्ति। 5. स्थानीयकायदाः : भवतः प्रवासकाले अनुपालनं सुनिश्चित्य स्थानीयकायदानैः नियमैः च परिचिताः भवन्तु। अस्मिन् मद्यपानकायदानानां ज्ञानं समावेशितम् अस्ति, ये इस्लामिकसिद्धान्तानां अनुसरणं कुर्वन्ति, सार्वजनिकमद्यपानं च प्रतिबन्धयन्ति । स्मर्यतां यत् बहरीनस्य अधिकारिभिः प्रदत्तानां नवीनतमानाम् आधिकारिकसूचनानाम् अवलोकनं वा यात्रायाः पूर्वं स्वदूतावासेन वा वाणिज्यदूतावासेन वा परामर्शं कर्तुं वा सर्वदा अनुशंसितं भवति, यतः नियमाः विनियमाः च समये समये परिवर्तयितुं शक्नुवन्ति।
आयातकरनीतयः
बहरीन् अरब-खाड़ीप्रदेशे स्थितः द्वीपदेशः अस्ति । खाड़ीसहकारपरिषदः (GCC) संस्थापकसदस्यत्वेन बहरीन् अन्यैः जीसीसीसदस्यराज्यैः सह एकीकृतं सीमाशुल्कनीतिं अनुसरति । अनुकूल आयातकरनीतिः कार्यान्वयित्वा आर्थिकविकासं, विविधतां, व्यापारं च प्रवर्धयितुं देशस्य उद्देश्यम् अस्ति । बहरीनस्य आयातकरनीतिः प्रतिस्पर्धात्मकं विपण्यमूल्यं सुनिश्चित्य विदेशीयव्यापाराणां निवेशकानां च प्रोत्साहनार्थं निर्मितम् अस्ति । सर्वकारेण अनेकेषु आयातितवस्तूनाम्, विशेषतः आवश्यकवस्तूनाम्, कच्चामालस्य, औद्योगिकउत्पादनार्थं आवश्यकेषु यन्त्रेषु च न्यूनशुल्कं वा शून्यशुल्कदराणि कार्यान्विताः सन्ति एतेन निर्माणप्रक्रियाणां कृते आवश्यकवस्तूनाम् आगमनं सुलभं भवति, उत्पादनव्ययस्य न्यूनता च भवति । परन्तु कतिपयेषु उत्पादेषु सर्वकारस्य कृते घरेलुसंरक्षणस्य अथवा राजस्वसृजनस्य साधनरूपेण आरोपितस्य अधिकस्य आयातकरस्य अधीनता भवति । एतेषु मद्यपानं, तम्बाकू-उत्पादाः, आभूषणं, उच्चस्तरीय-इलेक्ट्रॉनिक्स-इत्यादीनि विलासिनीवस्तूनि, वाहनानि, केचन उपभोक्तृवस्तूनि च सन्ति इदं महत्त्वपूर्णं यत् बहरीन् मुक्तव्यापारक्षेत्राणि प्रदाति यत्र कम्पनयः आयातशुल्कस्य छूटस्य लाभं प्राप्नुवन्ति। एतेषां क्षेत्राणां उद्देश्यं आयातनिर्यातयोः न्यूनतमप्रतिबन्धैः सह अनुकूलव्यापारवातावरणं प्रदातुं विदेशीयनिवेशान् आकर्षयितुं भवति । अस्मिन् देशे अमेरिका, सिङ्गापुर इत्यादिभिः अन्यैः देशैः सह अपि अनेके मुक्तव्यापारसम्झौताः (FTA) कृताः सन्ति । एतेषु सम्झौतेषु बहरीनस्य तस्य भागीदारदेशानां च मध्ये व्यापारितविशिष्टवस्तूनाम् आयातशुल्कं समाप्तं वा न्यूनीकरणं वा भवति । एतेन अन्तर्राष्ट्रीयव्यापारक्रियाकलापाः अधिकं प्रवर्धिताः भवन्ति तथा च विपण्यां निष्पक्षप्रतिस्पर्धा सुनिश्चिता भवति । समग्रतया बहरीनस्य आयातकरनीतिः आर्थिकवृद्ध्यर्थं आवश्यकवस्तूनाम् आवश्यकवस्तूनाम् न्यूनशुल्केन अथवा शुल्कमुक्तप्रवेशद्वारा व्यवसायानां कृते प्रतिस्पर्धात्मकलाभान् प्रदातुं रक्षात्मकपरिपाटद्वारा घरेलुउद्योगानाम् प्रचारस्य मध्ये संतुलनं स्थापयितुं प्रयतते।
निर्यातकरनीतयः
फारसखाते स्थितः लघुद्वीपदेशः बहरीन्-देशः स्वस्य अन्तर्राष्ट्रीयव्यापारस्य नियमनार्थं निर्यातकरनीतिं स्वीकृतवान् अस्ति । अस्याः नीतेः उद्देश्यं विशिष्टनिर्यातवस्तूनाम् उपरि करं आरोपयित्वा सर्वकाराय राजस्वं जनयितुं आर्थिकवृद्धिं पोषयितुं च अस्ति । बहरीनस्य निर्यातकरनीतिः मुख्यतया तैलसम्बद्धेषु उत्पादेषु केन्द्रीभूता अस्ति यतः देशे पर्याप्तं कच्चे तेलस्य भण्डारः अस्ति । कच्चे तैलस्य उत्पादनं निर्यातं च निष्कासितस्य तैलस्य परिमाणं गुणवत्ता च इत्यादीनां विविधकारकाणां आधारेण करः भवति । एते कराः बहरीनदेशः स्वस्य बहुमूल्यं प्राकृतिकसंसाधनात् लाभं प्राप्नोति, आधारभूतसंरचनायाः, सार्वजनिकसेवासु, सामाजिक-आर्थिकविकासे च निवेशं कर्तुं शक्नोति इति सुनिश्चित्य स्थापिताः सन्ति तदतिरिक्तं बहरीन् एल्युमिनियम-उत्पादादिषु अन्येषु वस्तूषु निर्यातकरं अपि आरोपयति ये तस्य अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहन्ति । देशस्य अन्तः उन्नतस्य एल्युमिनियम-प्रगलन-उद्योगस्य उपस्थित्या बहरीनस्य प्रमुखेषु गैर-तैलनिर्यातेषु एल्युमिनियमः अन्यतमः अस्ति । अधिकतमं राजस्वं जनयितुं, घरेलुनिर्माणं च प्रोत्साहयितुं निर्यातित-एल्युमिनियम-उत्पादानाम् उपरि सर्वकारः करं गृह्णाति । इदं महत्त्वपूर्णं यत् बहरीनदेशः स्वस्य करव्यवस्थायाः विषये पारदर्शीः सुसंगताः च नीतयः अनुसरति । आर्थिकस्थितीनां, विपण्यमागधानां, वैश्विकव्यापारप्रवृत्तीनां च आधारेण एतासां नीतीनां नियमितरूपेण समीक्षां करोति । अतः सम्भाव्यनिर्यातकाः बहरीनसर्वकारेण स्वनिर्यातकरनीतीनां विषये यत्किमपि परिवर्तनं संशोधनं वा कृतं तस्य विषये अद्यतनं भवितव्यम्। निष्कर्षतः बहरीन् मुख्यतया कच्चे तेलस्य उत्पादनेन सह सम्बद्धान् उद्योगान् अपि च एल्युमिनियमनिर्माणं लक्ष्यं कृत्वा निर्यातकरनीतिं कार्यान्वयति। एषा रणनीतिः बहरीनस्य कृते स्थायि-राजस्व-उत्पादनं सुनिश्चितं करोति, तथैव एल्युमिनियम-उत्पादानाम् इव गैर-तैल-निर्यातानां माध्यमेन तेषां अर्थव्यवस्थायाः अन्तः विविधीकरणं प्रवर्धयति |.
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
फारसखाते स्थितः बहरीन्-देशः सुदृढ-अर्थव्यवस्थायाः विविध-उद्योगानाम् च कृते प्रसिद्धः लघुद्वीपदेशः अस्ति । निर्यातित-उत्पादानाम् गुणवत्तां सुरक्षां च सुनिश्चित्य बहरीन्-देशः निर्यात-प्रमाणीकरण-प्रक्रियाः कठोररूपेण कार्यान्वयति । बहरीन्देशे निर्यातप्रमाणीकरणस्य उत्तरदायी प्राथमिकः प्राधिकारी निर्यात-आयातनियन्त्रणस्य सामान्यसङ्गठनम् (GOIC) अस्ति । GOIC एकस्य स्वतन्त्रस्य नियामकसंस्थायाः रूपेण कार्यं करोति यत् बहरीनदेशं प्रति गन्तुं निर्यातं च सर्वेषां आयातानां निर्यातानाञ्च निरीक्षणं करोति । ते एतादृशान् नियमान् प्रवर्तयन्ति येषां उद्देश्यं उपभोक्तृणां रक्षणं भवति तथा च युगपत् निष्पक्षव्यापारप्रथानां प्रचारः भवति । बहरीन्देशे निर्यातप्रमाणपत्रं प्राप्तुं निर्यातकानां प्रथमं GOIC द्वारा निर्धारितसम्बद्धविनियमानाम् अनुपालनं करणीयम्। एतेषु नियमेषु उत्पादस्य गुणवत्तामानकाः, स्वास्थ्यस्य सुरक्षायाश्च आवश्यकताः, पर्यावरणस्य स्थायित्वस्य उपायाः, अन्तर्राष्ट्रीयव्यापारसम्झौतानां अनुपालनम् इत्यादयः विविधाः पक्षाः समाविष्टाः सन्ति निर्यातकाः स्वस्य उत्पादविनिर्देशानां रूपरेखां कृत्वा समर्थनदस्तावेजैः सह विस्तृतं आवेदनपत्रं तथा च आवश्यकं किमपि तकनीकीदत्तांशं प्रस्तूयन्ते। तदतिरिक्तं निर्यातकानां कृते मान्यताप्राप्तपरीक्षणप्रयोगशालाभ्यः प्राप्तस्य अनुरूपतामूल्यांकनस्य प्रमाणपत्रस्य वा प्रमाणं प्रदातुं अपेक्षितं भवितुमर्हति। एकदा प्रस्तूयमाणस्य आवेदनस्य GOIC अधिकारिभिः सम्यक् समीक्षाप्रक्रिया भविष्यति ये मूल्याङ्कनं करिष्यन्ति यत् उत्पादः सर्वाणि आवश्यकानि आवश्यकतानि पूरयति वा इति। अस्मिन् मूल्याङ्कने उत्पादनसुविधासु कृतानि निरीक्षणानि अथवा आवश्यकं मन्यन्ते चेत् उत्पादनमूनानां परीक्षणं समावेशितम् अस्ति । मूल्याङ्कनप्रक्रियायाः सफलसमाप्तेः अनन्तरं GOIC निर्यातप्रमाणपत्रं निर्गच्छति यत् प्रमाणयति यत् उत्पादाः बहरीनस्य प्राधिकारिभिः निर्धारितान् सर्वान् प्रासंगिकमानकान् पूरयन्ति। एतत् प्रमाणपत्रं प्रमाणरूपेण कार्यं करोति यत् बहरीनतः अन्यदेशेषु मालस्य सुरक्षितरूपेण निर्यातः कर्तुं शक्यते, उपभोक्तृभ्यः किमपि जोखिमं न जनयित्वा अथवा अन्तर्राष्ट्रीयव्यापारसम्झौतानां उल्लङ्घनं विना। निर्यातप्रमाणीकरणस्य विशिष्टानि आवश्यकतानि निर्यातितानां उत्पादानाम् प्रकृतेः आधारेण भिन्नानि भवितुम् अर्हन्ति इति महत्त्वपूर्णम् । अतः निर्यातकानां कृते सर्वेषां प्रयोज्यविनियमानाम् अनुपालनं सुनिश्चित्य अधिकृतसंस्थाभिः सह परामर्शं कर्तुं वा व्यावसायिकसहायतां प्राप्तुं वा सल्लाहः भवति निष्कर्षतः बहरीनदेशात् निर्यातप्रमाणपत्रं प्राप्तुं सुनिश्चितं भवति यत् उत्पादाः कठोरगुणवत्तामानकानां पूर्तिं कुर्वन्ति तथा च सुचारुरूपेण अन्तर्राष्ट्रीयव्यापारसम्बन्धानां सुविधां प्राप्नुवन्ति। एषा प्रक्रिया विदेशेषु क्रेतृणां मध्ये विश्वासं स्थापयितुं साहाय्यं करोति तथा च बहरीनस्य विविध-उद्योगानाम् अन्तः आर्थिकवृद्धिं प्रवर्धयति ।
अनुशंसित रसद
बहरीन् अरब-खाते स्थितः लघुद्वीपदेशः अस्ति । उत्तमसंपर्कस्य आधारभूतसंरचनायाः च सह मध्यपूर्वक्षेत्रे प्रमुखं रसदकेन्द्ररूपेण सामरिकरूपेण स्थितम् अस्ति । बहरीन्-देशे सुविकसितं रसद-परिवहन-जालं प्राप्यते यत् मालस्य कुशल-सञ्चारस्य सुविधां करोति । देशे आधुनिकबन्दरगाहाः, विमानस्थानकानि, मार्गमार्गाः च सन्ति येन मालवाहनस्य सुचारुप्रवाहः सुनिश्चितः भवति । खलीफा बिन् सलमान-बन्दरगाहः बहरीनदेशस्य मुख्यः समुद्रबन्दरः अस्ति, यत्र कंटेनर-नियन्त्रणस्य, बल्क-माल-सञ्चालनस्य, अन्येषां समुद्रीयसेवानां च अत्याधुनिकसुविधाः प्राप्यन्ते अन्तर्राष्ट्रीयनौकायानमार्गेषु प्रत्यक्षं प्रवेशं प्रदाति, अस्य क्षेत्रस्य कृते यानान्तरणकेन्द्ररूपेण च कार्यं करोति । समुद्रबन्दरस्य अतिरिक्तं बहरीन्-देशे विमानमालवाहनसंरचना अपि विस्तृता अस्ति । बहरीन-अन्तर्राष्ट्रीयविमानस्थानकं समर्पितैः मालवाहकस्थानकैः सुसज्जितम् अस्ति यत् विमानमालवाहनस्य निर्विघ्ननियन्त्रणं प्रदाति । अनेकाः अन्तर्राष्ट्रीयविमानसेवाः बहरीनदेशं प्रति गन्तुं गन्तुं च नियमितरूपेण मालवाहकविमानयानानि कुर्वन्ति, येन प्रमुखवैश्विकविपण्यैः सह सम्बद्धं भवति । अपि च बहरीन्-देशे सऊदी-अरब-कतार-इत्यादीनां समीपस्थैः देशैः सह सम्बध्दयन्तः सुव्यवस्थितराजमार्गैः सह विस्तृतं मार्गजालं वर्तते । एतेन बहरीनदेशं प्रति आगच्छन्तः बहिः गच्छन्तश्च मालस्य सुचारुभूमियानं सम्भवति । बहरीन-सर्वकारेण स्वस्य रसदक्षमतां अधिकं वर्धयितुं अनेकाः उपक्रमाः कार्यान्विताः सन्ति । एतेषु बहरीन-रसद-क्षेत्रम् (BLZ) इत्यादीनां विशेष-आर्थिक-क्षेत्राणां विकासः अन्तर्भवति यत् गोदाम-वितरणं, माल-वाहन-अन्तरं च इत्यादिषु रसद-क्रियाकलापैः सम्बद्धानां कम्पनीनां कृते विविधानि प्रोत्साहनं प्रदाति तदतिरिक्तं बहरीनदेशे कार्यरताः असंख्याकाः रसदसेवाप्रदातारः सन्ति ये मालवाहनप्रवाहः, सीमाशुल्कनिष्कासनं, गोदामसमाधानं, तृतीयपक्षस्य रसदसेवा (3PL)सेवाः च समाविष्टाः विस्तृताः सेवाः प्रदास्यन्ति एतेषां प्रदातृणां नाशवन्तवस्तूनि अथवा खतरनाकसामग्रीः सहितं विविधप्रकारस्य मालवाहनस्य निबन्धने विशेषज्ञता अस्ति । एशिया, यूरोप,आफ्रिका च मध्ये चौराहे बहरीनस्य सामरिकं स्थानं स्वक्षेत्रीयवितरणकेन्द्राणि वा गोदामानि वा स्थापयितुं इच्छन्तीनां व्यवसायानां कृते आदर्शविकल्पं करोति।अत्र अनेकाः बहुराष्ट्रीयकम्पनयः पूर्वमेव स्वसञ्चालनं स्थापितवन्तः,उत्तमसंपर्कस्य आधारेण,विश्वसनीयमूलसंरचना, तथा सर्वकारेण प्रस्तावितं सहायकव्यापारवातावरणं। निष्कर्षतः बहरीनस्य रसदक्षेत्रं सुविकसितम् अस्ति तथा च विभिन्नेषु परिवहनविधिषु सेवानां व्यापकपरिधिं प्रदाति अस्य सामरिकं स्थानं, विश्वस्तरीयं आधारभूतसंरचना,समर्थकसरकारीपरिकल्पना च मध्यपूर्वक्षेत्रे स्वस्य उपस्थितिं स्थापयितुं इच्छन्तीनां व्यवसायानां कृते आकर्षकं विकल्पं करोति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

बहरीन्-देशः फारस-खाते स्थितः लघुद्वीपदेशः अस्ति । अस्य सामरिकस्थानस्य कृते, मध्यपूर्वे प्रमुखव्यापारकेन्द्रत्वेन च अस्य भूमिकायाः ​​कृते प्रसिद्धम् अस्ति । देशे विविधाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारप्रदर्शनानि च सन्ति ये विश्वस्य सर्वेभ्यः क्रेतारः आकर्षयन्ति । तेषु केचन अत्र सन्ति- १. 1. बहरीन-अन्तर्राष्ट्रीय-प्रदर्शन-सम्मेलन-केन्द्रम् (BIECC): अस्मिन् अत्याधुनिक-प्रदर्शन-केन्द्रे वर्षे पूर्णे अनेकाः अन्तर्राष्ट्रीय-व्यापार-प्रदर्शनानि, एक्स्पो-प्रदर्शनानि च भवन्ति बहरीनदेशात् परं च सम्भाव्यक्रेतृभ्यः कम्पनीनां कृते स्वस्य उत्पादानाम् सेवानां च प्रदर्शनार्थं मञ्चरूपेण कार्यं करोति । 2. अरबयात्राबाजारः : क्षेत्रे प्रमुखयात्राव्यापारप्रदर्शनेषु अन्यतमः इति नाम्ना अरबयात्राबाजारः पर्यटनव्यावसायिकान्, आतिथ्यप्रदातृन्, यात्राएजेण्ट् च विश्वस्य आकर्षयति अयं कार्यक्रमः पर्यटन-उद्योगे सम्बद्धानां व्यवसायानां कृते प्रमुखनिर्णयदातृभिः सह संजालस्य अवसरान् प्रदाति । 3. फूड एण्ड हॉस्पिटैलिटी एक्स्पो : बहरीनस्य खाद्य उद्योगः प्रफुल्लितः अस्ति, अतः एतत् एक्स्पो अस्मिन् विपण्ये प्रवेशं कर्तुम् इच्छन्तीनां आपूर्तिकर्तानां कृते एकः आवश्यकः कार्यक्रमः अस्ति। एक्स्पो इत्यस्मिन् खाद्यनिर्माणं, भोजनसाधनसप्लायरः, होटेलसप्लायरः, इत्यादयः विविधक्षेत्रेभ्यः प्रदर्शकाः दृश्यन्ते । 4. आभूषण अरब : अस्मिन् प्रतिष्ठित आभूषणप्रदर्शने स्थानीय बहरीनशिल्पिनां उत्तमखण्डानां प्रदर्शनं भवति तथा च प्रसिद्धानां अन्तर्राष्ट्रीयब्राण्डानां प्रदर्शनं भवति। आभूषणनिर्मातृणां, डिजाइनरस्य, व्यापारिणां, विक्रेतृणां च कृते विलासपूर्णसामग्रीषु रुचिं विद्यमानानाम् क्रेतृभिः सह सम्पर्कं कर्तुं प्रमुखमञ्चरूपेण कार्यं करोति 5. खाड़ी-उद्योगमेला : अन्येषां मध्ये विनिर्माणं, ऊर्जा-उत्पादनं, निर्माण-सामग्री इत्यादिषु विविधक्षेत्रेषु औद्योगिकविकासं प्रौद्योगिकी-उन्नतिं च केन्द्रीकृत्य एषः मेला एतेषु क्षेत्रेषु व्यापारस्य अवसरान् इच्छन्तः उद्योगव्यावसायिकान् आकर्षयति। 6.ग्लोबल इस्लामिक इन्वेस्टमेण्ट् गेटवे (GIIG): वैश्विकरूपेण प्रमुखेषु इस्लामिकवित्तकार्यक्रमेषु अन्यतमः इति कारणतः; जीआईआईजी इत्यस्य उद्देश्यं निवेशकान् शरीयतसिद्धान्तानुसारं वैश्विकनिवेशावकाशैः सह सम्बद्धं कर्तुं वर्तते।एषः आयोजनः इस्लामिकवित्तीयसंस्थानां अन्तः शक्तिशालिनः संजालस्य महत्त्वपूर्णं प्रवेशं प्रदाति यत्र साझेदारी पोषितुं शक्यते 7.International Property Show (IPS) : IPS स्थानीय,क्षेत्रीय तथा अन्तर्राष्ट्रीय buyers.During इस शो के दौरान,बहरीन के अचल सम्पत्ति बाजार अवसरों को वैश्विक स्तर पर संभावित निवेशकों के लिए नवीनतम आवासीय तथा वाणिज्यिक परियोजनाओं प्रदर्शित कर प्रमुख संपत्ति विकासक, विक्रेताओं, दलाल आदि आमन्त्रता है। 8. बहरीन अन्तर्राष्ट्रीयवायुप्रदर्शनम् : एषः द्विवार्षिकः कार्यक्रमः एयरोस्पेस् उद्योगस्य प्रमुखान् खिलाडयः आकर्षयति, यत्र विमाननिर्मातारः, विमानसेवाः, आपूर्तिकर्ताः, सर्वकाराश्च सन्ति एतत् विमाननक्षेत्रे सम्बद्धानां व्यवसायानां कृते सम्भाव्यक्रेतृभिः सह सम्बद्धतां प्राप्तुं साझेदारीम् अथवा अधिग्रहणं अन्वेष्टुं अवसरान् प्रदाति । बहरीनदेशे व्यावसायिकवृद्धिं चालयितुं एते अन्तर्राष्ट्रीयक्रयणमार्गाः व्यापारप्रदर्शनानि च महत्त्वपूर्णां भूमिकां निर्वहन्ति । ते कम्पनीभ्यः स्वस्य उत्पादानाम् अथवा सेवानां प्रदर्शनार्थं, विश्वस्य क्रेतृभिः सह सम्पर्कं कर्तुं, नूतनानां विपणानाम् अन्वेषणार्थं, उद्योगसहपाठिभिः सह सहकार्यं पोषयितुं च मञ्चं प्रददति
बहरीन्देशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति : 1. गूगल - गूगलः विश्वे सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रम् अस्ति, बहरीनदेशे अपि तस्य व्यापकरूपेण उपयोगः भवति । www.google.com.bh इत्यत्र अस्य दर्शनं कर्तुं शक्यते । 2. Bing - Bing इति अन्यत् लोकप्रियं अन्वेषणयन्त्रं यत् बहरीन्देशे सामान्यतया उपयुज्यते। गूगलस्य तुलने एतत् भिन्नं अन्तरफलकं, विशेषतां च प्रदाति । अस्य जालपुटं www.bing.com इत्यत्र प्राप्यते । 3. याहू - याहू इत्यस्य अन्वेषणयन्त्रम् अपि अस्ति यत् बहरीनदेशस्य बहवः जनाः स्वस्य ऑनलाइन अन्वेषणार्थं उपयुञ्जते। www.yahoo.com इत्यत्र भवन्तः तत् प्राप्तुं शक्नुवन्ति। 4. DuckDuckGo - DuckDuckGo इति गोपनीयताकेन्द्रितं अन्वेषणयन्त्रं बहरीन्देशे केचन उपयोक्तारः अपि आकर्षयति ये स्वस्य ऑनलाइनगोपनीयतायाः रक्षणं प्राथमिकताम् अददात्। www.duckduckgo.com इत्यत्र भवन्तः तत् प्राप्नुवन्ति । 5. Yandex - Yandex अन्तर्राष्ट्रीयरूपेण तावत् व्यापकरूपेण प्रसिद्धः न भवेत् किन्तु रूस, तुर्की इत्यादीनां विशिष्टदेशानां कृते स्थानीयसामग्रीषु सेवासु च केन्द्रीकरणस्य कारणेन बहरीनसहितेषु केषुचित् क्षेत्रेषु लोकप्रियतां प्राप्तवती अस्ति। तेभ्यः देशेभ्यः बहिः आङ्ग्लभाषायाः अन्वेषणार्थं अस्य जालपुटं www.yandex.com इति अस्ति । 6. एकोरु - एकोरु एकः पर्यावरण-अनुकूलः अन्वेषण-इञ्जिनः अस्ति यस्य उद्देश्यं विज्ञापनात् उत्पन्नं राजस्वं दानं कृत्वा विश्वस्य चयनित-अलाभकारी-पर्यावरण-सङ्गठनानां समर्थनाय दानं कर्तुं वर्तते, यत्र बहरीन-देशस्य परियोजनाः अपि सन्ति www.search.ecoru.org इत्यत्र भवन्तः तत् प्राप्नुवन्ति । कृपया ज्ञातव्यं यत् एते बहरीनदेशे सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि एव सन्ति, अपि च व्यक्तिगतप्राथमिकतानां वा आलापस्य आवश्यकतायाः आधारेण अन्ये अपि भवितुम् अर्हन्ति

प्रमुख पीता पृष्ठ

बहरीन्देशे प्राथमिकपीतपृष्ठनिर्देशिका "पीतापृष्ठानि बहरीन" इति नाम्ना प्रसिद्धा अस्ति । देशे व्यापाराणां सेवानां च अन्वेषणार्थं व्यापकस्रोतरूपेण कार्यं करोति । अत्र बहरीनदेशस्य केचन प्रमुखाः पीतपृष्ठनिर्देशिकाः स्वस्वजालस्थलपतेः सह सन्ति: 1. पीतपृष्ठानि बहरीन: बहरीनस्य आधिकारिकपीतपृष्ठनिर्देशिका, यत्र भोजनालयाः, होटलानि, बैंकाः, स्वास्थ्यसेवाप्रदातारः, इत्यादीनि बहुविधानि श्रेणीनां विस्तृतश्रेणीं प्रदाति। जालपुटम् : https://www.yellowpages.bh/ 2. अजूबा पीतपृष्ठानि : बहरीनदेशस्य अन्यत् लोकप्रियं पीतपृष्ठनिर्देशिका यत् विभिन्नव्यापाराणां सेवानां च सूचनां ददाति। जालपुटम् : http://www.bahrainyellowpages.com/ 3. खाड़ीपीतनिर्देशिका : बहरीनसहितस्य खाड़ीक्षेत्रस्य प्रमुखव्यापारनिर्देशिकासु अन्यतमः, यत्र स्थानीया अन्तर्राष्ट्रीयव्यापारयोः व्यापकसूचीकरणं प्रदाति। वेबसाइट्: https://gulfbusiness.tradeholding.com/Yellow_Pages/?देश=बहरीन 4. BahrainsYellowPages.com: एकः ऑनलाइन-मञ्चः यः उपयोक्तृभ्यः विभिन्न-वर्गेषु यथा निर्माण-कम्पनी, अचल-सम्पत्त्याः एजेण्ट्, रेस्टोरन्ट् इत्यादिषु व्यवसायान् सेवां च अन्वेष्टुं शक्नोति। जालपुटम् : http://www.bahrainsyellowpages.com/ एतानि पीतपृष्ठनिर्देशिकाः सम्पूर्णे बहरीनदेशे विभिन्नेषु उद्योगेषु संचालितानाम् स्थानीयव्यापाराणां सम्पर्कसूचनाः अन्वेष्टुं भवतः सहायतां कर्तुं शक्नुवन्ति। देशस्य अन्तः विशिष्टानि उत्पादानि सेवा वा अन्वेष्टुं ते बहुमूल्यं संसाधनं प्रददति । कृपया ज्ञातव्यं यत् एतेषु जालपुटेषु जैविकसूचीनां पार्श्वे विज्ञापनं वा सशुल्कसूची वा भवितुम् अर्हति; अतः एतेषां स्रोतांशानां माध्यमेन प्राप्तानां सूचनानां स्वतन्त्रतया सत्यापनम् अत्यावश्यकं यत् किमपि व्यावसायिकव्यवहारं कर्तुं पूर्वं। आशास्ति यत् एषा सूचना भवन्तं सुलभतया यत् आवश्यकं तत् अन्वेष्टुं उपलब्धेषु प्रमुखेषु पीतपृष्ठनिर्देशिकासु नेविगेट् कर्तुं सहायकं भवति!

प्रमुख वाणिज्य मञ्च

बहरीन्-देशः फारस-खाते स्थितः लघुद्वीपदेशः अस्ति । आकारस्य अभावेऽपि अस्य ई-वाणिज्य-उद्योगः प्रफुल्लितः अस्ति । बहरीनदेशस्य केचन मुख्याः ई-वाणिज्यमञ्चाः अत्र सन्ति । 1. जाज्जा-केन्द्रम् : (https://jazzacenter.com.bh) जाज्जा-केन्द्रं बहरीन-देशस्य प्रमुखेषु ई-वाणिज्य-मञ्चेषु अन्यतमम् अस्ति, यत्र इलेक्ट्रॉनिक्स-उपकरण-तः आरभ्य फैशन-सौन्दर्य-पर्यन्तं उत्पादानाम् विस्तृत-श्रेणीं प्राप्यते 2. नामशी बहरीन् : (https://en-qa.namshi.com/bh/) नामशी एकः लोकप्रियः ऑनलाइन फैशन विक्रेता अस्ति यः बहरीनदेशे कार्यं करोति। अत्र वस्त्रस्य, पादपरिधानस्य, उपसाधनस्य, सौन्दर्यस्य च विशालः चयनः प्राप्यते । 3. वाडी बहरीन : (https://www.wadi.com/en-bh/) वाडी एकः ऑनलाइन मार्केटप्लेस् अस्ति यः इलेक्ट्रॉनिक्सतः आरभ्य गृहोपकरणं, फैशनवस्तूनि च विविधानि उत्पादनानि प्रदाति। 4. AliExpress बहरीन: (http://www.aliexpress.com) AliExpress प्रतिस्पर्धात्मकमूल्येषु उत्पादानाम् एकां विशालां श्रेणीं प्रदाति, यत्र इलेक्ट्रॉनिक्स, वस्त्रं, सहायकसामग्री, गृहसामग्री, इत्यादीनि च सन्ति। 5. बाजार बीएच: (https://bazaarbh.com) बाजार बीएच बहरीनदेशस्य एकः ऑनलाइन-बाजारः अस्ति यत्र व्यक्तिः स्वस्य नवीनं वा प्रयुक्तं वा वस्तूनि प्रत्यक्षतया क्रेतृभ्यः विक्रेतुं शक्नोति। 6. Carrefour Online Shopping: (https://www.carrefourbahrain.com/shop) Carrefour बहरीने वितरणसेवा सह ऑनलाइन किराणां शॉपिंगं प्रदाति। ग्राहकाः स्वस्य जालपुटे खाद्यपदार्थानाम् अपि च गृहस्य आवश्यकवस्तूनि विस्तृतानि प्राप्नुवन्ति । 7. Lulu Hypermarket Online Shopping: (http://www.luluhypermarket.com/ba-en/) Lulu Hypermarket ग्राहकानाम् कृते किराणां वस्तूनाम् अपि च अन्येषां गृहसामग्रीणां शॉपिङ्गं कर्तुं एकं ऑनलाइन मञ्चं प्रदाति यत्र सुविधाजनकवितरणविकल्पाः सन्ति। 8.Jollychic:(http://www.jollychic.com/)-Jollychic सस्तीमूल्येषु परिधानं,गहना,बैग,तथा सामानं प्रदाति एतानि बहरीनदेशस्य प्रमुखानां ई-वाणिज्यमञ्चानां केचन उदाहरणानि एव सन्ति । उत्पादानाम्, सेवानां, वितरणविकल्पानां च अद्यतनतमानां सूचनानां कृते एतानि जालपुटानि सर्वदा पश्यन्तु इति अनुशंसितम् ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

फारसखाते स्थितः लघुद्वीपदेशः बहरीन्-देशस्य विभिन्नेषु सामाजिकमाध्यममञ्चेषु वर्धमानः उपस्थितिः अस्ति । बहरीनदेशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः अत्र सन्ति : 1. इन्स्टाग्रामः - बहरीन्देशे इन्स्टाग्रामस्य उपयोगः फोटो-वीडियो-साझेदारी-कृते बहुधा भवति । अनेकेषां व्यक्तिनां व्यवसायानां च अनुयायिभिः सह सम्बद्धतां प्राप्तुं सक्रिय-इन्स्टाग्राम-प्रोफाइलाः सन्ति । www.instagram.com इत्यत्र इन्स्टाग्रामं प्राप्तुं शक्नुवन्ति। 2. ट्विट्टर् : बहरीन्देशे अपि ट्विट्टर् अतीव लोकप्रियः अस्ति, यत्र जनाः वर्तमानघटनानां वा प्रवृत्तिविषयाणां वा प्रासंगिकानां हैशटैग्स् इत्यस्य उपयोगेन स्वविचारं साझां कुर्वन्ति, वार्तालापं च कुर्वन्ति। अस्मिन् मञ्चे आधिकारिकसरकारीलेखाः, समाचारसंस्थाः, प्रभावकाः च सक्रियाः सन्ति । www.twitter.com इत्यत्र ट्विट्टर् इत्यत्र प्रवेशं कुर्वन्तु। 3. फेसबुकः - बहरीनदेशस्य जनाः व्यक्तिगतसंजालस्य व्यावसायिकप्रचारार्थं च फेसबुकस्य बहुधा उपयोगं कुर्वन्ति । एतत् उपयोक्तृभ्यः मित्रैः सह सम्बद्धतां, रुचिसमूहेषु सम्मिलितुं, व्यवसायानां वा संस्थानां वा कृते पृष्ठानि निर्मातुं च शक्नोति । www.facebook.com इत्यत्र फेसबुकं पश्यन्तु। 4. स्नैपचैट् : बहरीनदेशे स्नैपचैट् इत्यस्य लोकप्रियतां प्राप्तवती अस्ति यत् तस्य विशेषताः यथा अन्तर्धानं भवन्ति सन्देशाः, फ़िल्टरः च यत् उपयोक्तारः तान् मित्रैः अथवा अनुयायिभिः सह साझां कर्तुं आनन्दं लभन्ते ये तान् पुनः योजितवन्तः। भवान् स्वस्य मोबाईल एप् स्टोरतः स्नैपचैट् डाउनलोड् कर्तुं शक्नोति। 5. लिङ्क्डइन : बहरीनदेशे मुख्यतया व्यावसायिकसंजालप्रयोजनार्थं लिङ्क्डइनस्य उपयोगः भवति, यत् व्यक्तिं करियर-अवकाशैः सह संयोजयति तथा च कार्य-रिक्तस्थानानि कुशलतया पूरयितुं कुशल-व्यावसायिकान् अन्वेषमाणानां कम्पनीनां संयोजनं करोति। www.linkedin.com इत्यत्र लिङ्क्डइनं पश्यन्तु। 6.YouTube: YouTube एकः अत्यन्तं उपयुज्यमानः मञ्चः अस्ति यत्र जनाः मनोरञ्जनम्, शिक्षा, vlogging (video blogging), news broadcasting इत्यादिभिः विविधरुचिभिः सम्बद्धानि विडियो अपलोड् कुर्वन्ति, व्यक्तिः व्यवसायाः च सामग्रीं दृग्गतरूपेण साझां कर्तुं प्रभावी माध्यमरूपेण तस्य उपयोगं कुर्वन्ति। www.youtube.com इत्यस्य माध्यमेन YouTube इत्यत्र प्रवेशं कुर्वन्तु 7.टिकटोक:टिकटोकेन बहरीनदेशे निवसतां सहितं विश्वव्यापीरूपेण युवानां अन्तर्जालप्रयोक्तृणां मध्ये अद्यतनकाले महती वृद्धिः अभवत्।एतत् मञ्चं विभिन्नविधासु वा मीमेषु वा संगीतक्लिपैः सह संयुक्तं लघुरूपं विडियोनिर्माणं सक्षमं करोति।भवन्तः स्वस्य मोबाईल एप्लिकेशनभण्डारतः टिकटोक एप्लिकेशनं डाउनलोड् कर्तुं शक्नुवन्ति। कृपया ज्ञातव्यं यत् उपयोक्तृप्राथमिकतानां आधारेण कालान्तरे सामाजिकमाध्यमानां लोकप्रियता भिन्ना भवितुम् अर्हति परन्तु उपरि उल्लिखिताः मञ्चाः बहरीन्देशे सामान्यतया प्रयुक्ताः केचन मञ्चाः सन्ति।

प्रमुख उद्योग संघ

अरबखाते स्थितं लघुद्वीपराष्ट्रं बहरीन्-देशे अनेके प्रमुखाः उद्योगसङ्घाः सन्ति ये तस्याः अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रवर्धने विकासे च महत्त्वपूर्णां भूमिकां निर्वहन्ति अत्र बहरीनदेशस्य केचन प्रमुखाः उद्योगसङ्घाः, तेषां जालपुटपतेः सह सन्ति: 1. बहरीन-वाणिज्य-उद्योगसङ्घः (BCCI) : BCCI बहरीन-देशस्य प्राचीनतमेषु प्रभावशालिषु च व्यापारसङ्घेषु अन्यतमः अस्ति । एतत् स्थानीयव्यापाराणां हितस्य प्रतिनिधित्वं करोति, अन्यैः देशैः सह आर्थिकसम्बन्धं सुदृढं कर्तुं कार्यं करोति च । जालस्थलः https://www.bcci.bh/ 2. बहरीनदेशे बङ्कानां संघः (ABB): एबीबी बहरीनदेशे संचालितबैङ्कानां वित्तीयसंस्थानां च प्रतिनिधित्वं कुर्वन् एकः अत्यावश्यकः संस्था अस्ति। एतत् बैंकक्षेत्रस्य अन्तः पारदर्शितां, नवीनतां, विकासं च प्रवर्तयितुं नियामकप्रधिकारिभिः सह निकटतया कार्यं करोति । जालपुटम् : https://www.abbinet.org/ 3. अमेरिकन-वाणिज्यसङ्घः - बहरीन-अध्यायः (AmCham): अयं संघः अमेरिकन-बहरीन-कम्पनीनां मध्ये व्यापारसम्बन्धं पोषयितुं केन्द्रितः अस्ति । AmCham द्विपक्षीयव्यापारस्य अवसरान् वर्धयितुं संजालकार्यक्रमाः, संगोष्ठीः, व्यावसायिकसाझेदारी च सुविधां ददाति । जालपुटम् : http://amchambahrain.org/ 4. सूचनाप्रौद्योगिकी उद्योगविकास एजेन्सी (ITIDA): ITIDA देशे सूचनाप्रौद्योगिकीकम्पनीनां सम्मुखीभूतानां चुनौतीनां निवारणं कृत्वा बहरीनस्य अन्तः सूचनाप्रौद्योगिकीसेवानां प्रचारं करोति। अस्य महत्त्वपूर्णक्षेत्रस्य स्थायिवृद्धिः सुनिश्चिता कर्तुं तस्य उद्देश्यम् अस्ति । जालस्थलः https://itida.bh/ 5. व्यावसायिकसङ्घपरिषदः (PAC): पीएसी विभिन्नक्षेत्रेषु यथा अभियांत्रिकी, वित्त, विपणन, स्वास्थ्यसेवा इत्यादिषु विविधव्यावसायिकसङ्घस्य कृते छत्रसङ्गठनरूपेण कार्यं करोति, व्यावसायिकविकासाय तेषु सहकार्यं प्रवर्धयति। जालपुटम् : http://pac.org.bh/ 6. महिला उद्यमिनः संजाल बहरीन (WENBahrain): देशस्य व्यावसायिकसमुदायस्य अन्तः महिला उद्यमिनः व्यावसायिकाः च विशेषतया भोजनं प्रदातुं WENBahrain नेटवर्किंग आयोजनानां ज्ञानसाझेदारी अवसरानां च माध्यमेन महिलानां आर्थिकसशक्तिकरणं प्रोत्साहयति। जालपुटम् : http://www.wenbahrain.com/ 7. राष्ट्रीयनिर्माणठेकेदारकम्पनीनां संघः – अरबखाड़ी (NACCC): एनएसीसीसी बहरीनदेशे संचालितनिर्माणठेकेदारकम्पनीनां प्रतिनिधित्वं करोति। उद्योगस्य मानकवर्धनं, प्रशिक्षणकार्यक्रमं प्रदातुं, संजालस्य अवसरानां सुविधां कर्तुं च केन्द्रितम् अस्ति । जालपुटम् : http://www.naccc.org/ एते संघाः स्वस्वक्षेत्रेषु विकासं विकासं च प्रवर्तयितुं सदस्यैः, नीतिनिर्मातृभिः, अन्यैः हितधारकैः सह सक्रियरूपेण संलग्नाः भवन्ति, येन बहरीनस्य अर्थव्यवस्थायां महत्त्वपूर्णं योगदानं भवति तेषां क्रियाकलापानाम्, आयोजनानां, सदस्यतालाभानां च विषये अधिकविवरणं तेषां स्वस्वजालस्थलेषु प्राप्यते ।

व्यापारिकव्यापारजालस्थलानि

मध्यपूर्वस्य लघुद्वीपदेशः बहरीन्-देशस्य अर्थव्यवस्था समृद्धा अस्ति, व्यापारस्य व्यापारस्य च अनेकाः अवसराः प्राप्यन्ते । अत्र बहरीनदेशस्य केचन आर्थिकव्यापारजालस्थलानि स्वस्व-URL-सहितं सन्ति । 1. उद्योग, वाणिज्य, पर्यटनमन्त्रालयः - एषा सर्वकारीयजालस्थलं व्यावसायिकपञ्जीकरणस्य, वाणिज्यिकक्रियाकलापस्य, निवेशस्य अवसरस्य, पर्यटनप्रवर्धनस्य च विषये व्यापकसूचनाः प्रदाति। यूआरएलः https://www.moic.gov.bh/ 2. आर्थिकविकासमण्डलम् (EDB) - बहरीनदेशे निवेशं आकर्षयितुं ईडीबी उत्तरदायी अस्ति । तेषां वेबसाइट् वित्तं, विनिर्माणं, रसदं, सूचनाप्रौद्योगिकी (सूचनासञ्चारप्रौद्योगिकी), स्वास्थ्यसेवा, पर्यटनविकासपरियोजना,इत्यादीनां विविधक्षेत्राणां विस्तृतं अन्वेषणं प्रदाति। यूआरएलः https://www.bahrainedb.com/ 3. बहरीनस्य केन्द्रीयबैङ्कः - वित्तीयक्षेत्रे स्थिरतां विकासं च सुनिश्चित्य मौद्रिकनीतयः निर्मातुं उत्तरदायी देशस्य केन्द्रीयबैङ्कसंस्थारूपेण,केन्द्रीयबैङ्कस्य वेबसाइट् बहरीनसम्बद्धानां बैंकविनियमानाम्,कानूनानां,वित्तीयसांख्यिकीयानां च सूचनां प्रदाति। यूआरएल:https://cbb.gov.bh/ 4.बहरीन वाणिज्य-उद्योग-सङ्घः - सङ्घः संजाल-अवकाशान्,इवेण्ट्-सहकार्यं,मूल-प्रमाणपत्र-निर्गमन-सदृशानि सेवानि प्रदातुं स्थानीय-व्यापाराणां सहायतां करोति,तथा च क्षेत्रीय-अन्तर्राष्ट्रीय-मञ्चेषु तेषां हितानाम् प्रतिनिधित्वं करोति। यूआरएल:http://www.bcci.bh/ 5.बहरीन अन्तर्राष्ट्रीय निवेश उद्यान (BIIP) - BIIP अत्याधुनिक आधारभूतसंरचना,सुविधाः,करप्रोत्साहनं,नौकरशाहीप्रक्रियाः न्यूनीकृताः,अन्यलाभान् च प्रदातुं विदेशीयनिवेशकान् आकर्षयितुं समर्पितः अस्ति।तेषां वेबसाइट् निवेशस्य अवसरान् प्रदर्शयति। URL:https://investinbahrain.bh/parks/biip 6.बैङ्किंगक्षेत्रस्य सूचना- एतत् पोर्टल् बहरीनदेशे कार्यं कुर्वतां सर्वेषां अनुज्ञापत्रधारिणां बङ्कानां प्रवेशद्वाररूपेण कार्यं करोति। एतत् व्यक्तिगतबैङ्कप्रोफाइलस्य विषये विवरणं प्रदाति,बैङ्कविनियमाः,परिपत्राणि,मार्गदर्शिकाः,देशे च अनुसृतानां इस्लामिकबैङ्कप्रथानां सूचनां च प्रदाति। URL:http://eportal.cbb.gov.bh/crsp-web/bsearch/bsearchTree.xhtml 7.बहरीन ई-सरकार पोर्टल- इयं आधिकारिकं सरकारी वेबसाइटं विविध-ई-सेवानां प्रवेशं प्रदाति,यत्र व्यावसायिकपञ्जीकरणं,व्यापार-अनुज्ञापत्र-नवीकरणम्,बहरीन-सीमाशुल्क-सूचना,निविदा-मण्डलस्य अवसराः,तथा च अधिकानि सन्ति। URL:https://www.bahrain.bh/wps/portal/!ut/p/a0/PcxRCoJAEEW_hQcTGjFtNBUkCCkUWo16S2EhgM66CmYnEDSG-9caauoqSTNJZugNPfxtGSCIPVzutK6P7S5X-u-Ym1xmiwcL3yUvAUA4xZA/!

दत्तांशप्रश्नजालस्थलानां व्यापारः

बहरीनस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र तेषु केचन स्वस्वजालस्थलसङ्केताभिः सह सन्ति- 1. बहरीन आर्थिक विकास बोर्ड (EDB) व्यापार पोर्टल : १. जालपुटम् : https://bahrainedb.com/ 2. बहरीन वाणिज्य-उद्योगसङ्घः (BCCI): 1.1. जालस्थलः https://www.bcci.bh/ 3. केन्द्रीयसूचनाशास्त्रसङ्गठनम् (CIO) - बहरीनराज्यम् : १. जालस्थलः https://www.data.gov.bh/en/ 4. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः : १. जालपुटम् : https://comtrade.un.org/data/ 5. विश्वबैङ्कः - डाटाबैङ्कः : १. जालपुटम् : https://databank.worldbank.org/source/trade-statistics इति 6. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC): . वेबसाइट् : http://marketanalysis.intracen.org/Web/Query/MDS_Query.aspx इति सञ्चिका एतानि जालपुटानि बहरीनस्य आयातस्य, निर्यातस्य, शुल्कस्य, विपण्यसंशोधनस्य, आर्थिकसूचकानां च विषये व्यापारदत्तांशस्य, आँकडानां, सूचनानां च श्रेणीं प्रददति देशस्य वाणिज्यक्रियाकलापानाम् विषये विशिष्टव्यापारसम्बद्धसूचनाः इच्छन्तीनां व्यवसायानां व्यक्तिनां च कृते ते उपयोगिनो संसाधनाः भवितुम् अर्हन्ति । कृपया ज्ञातव्यं यत् एतेभ्यः स्रोतेभ्यः प्राप्तानां दत्तांशस्य विश्वसनीयतां वैधतां च भवतः विशिष्टापेक्षानुसारं वा आवश्यकतानुसारं वा सर्वदा परीक्षितुं शक्यते

B2b मञ्चाः

बहरीन्-देशः फारस-खाते स्थितः लघुद्वीपदेशः अस्ति । अस्य विकासशीलं व्यावसायिकवातावरणं वर्तते तथा च स्वव्यापारं संयोजयितुं वर्धयितुं च इच्छन्तीनां कम्पनीनां कृते विविधानि B2B (व्यापार-व्यापार) मञ्चानि प्रदाति। अत्र बहरीन्देशे केचन लोकप्रियाः B2B मञ्चाः सन्ति, तेषां वेबसाइट् URL इत्यनेन सह: 1. बहरीन-अन्तर्राष्ट्रीय-ई-सरकार-मञ्चः - अयं मञ्चः डिजिटल-सरकारी-सेवानां प्रवर्धनं, व्यवसायानां, सरकारी-क्षेत्रस्य च मध्ये सहकार्यं पोषयितुं च केन्द्रितः अस्ति । जालस्थलम् : http://www.bahrainegovforum.gov.bh/ 2. बहरीनव्यापार-इन्क्यूबेटर-केन्द्रम् - एतत् मञ्चं स्टार्टअप-व्यापाराणां कृते समर्थनं संसाधनं च प्रदाति, यत्र मार्गदर्शकानां प्रवेशः, संजाल-कार्यक्रमाः, वित्तपोषणस्य अवसराः च सन्ति जालपुटम् : http://www.businessincubator.bh/ 3. बहरीन आर्थिकविकासमण्डल (EDB) - ईडीबी इत्यस्य उद्देश्यं विदेशीयनिवेशं आकर्षयितुं, उद्यमशीलतां पोषयितुं, बहरीनदेशे आर्थिकवृद्धेः समर्थनं च स्वस्य व्यापकमञ्चस्य माध्यमेन अस्ति यत् स्थानीयव्यापारान् अन्तर्राष्ट्रीयनिवेशकैः सह सम्बध्दयति। जालपुटम् : https://www.bahrainedb.com/ 4. AIM Startup Summit - यद्यपि केवलं बहरीनदेशस्य कृते एव न, तथापि एतत् मञ्चं वार्षिकं शिखरसम्मेलनं करोति यत्र सम्पूर्णे मध्यपूर्वक्षेत्रे विभिन्नदेशेभ्यः स्टार्टअप-समूहाः एकत्र आनयन्ति येन तेषां विचारान् प्रदर्शयितुं, सम्भाव्यनिवेशकैः वा भागिनैः सह सम्पर्कं कर्तुं, एकत्र व्यापारस्य अवसरान् अन्वेष्टुं च शक्यते। जालपुटम् : https://aimstartup.com/ 5. तमकीनव्यापारसमर्थनकार्यक्रमः - तमकीनः एकः संस्था अस्ति यः बहरीनदेशे निजीक्षेत्रस्य उद्यमानाम् विकासाय लघुमध्यम-उद्यमानां (लघुमध्यम-आकारस्य उद्यमानाम्) कृते वित्तीयसहायतायोजनानि प्रदातुं समर्थयति। तेषां कार्यक्रमानां उद्देश्यं प्रशिक्षणपरिकल्पनाद्वारा उत्पादकतास्तरं वर्धयितुं भवति। वेबसाइटः https://www.tamkeen.bh/en/व्यापार-समर्थन/ कृपया ज्ञातव्यं यत् एते मञ्चाः बहरीनस्य व्यापारक्षेत्रे उपलब्धानां B2B मञ्चानां कतिपयानि उदाहरणानि एव सन्ति । भवद्भ्यः विशिष्टानि उद्योगानि वा रुचिक्षेत्राणि वा अधिकं अन्वेष्टुं अनुशंसितं यतः तेषु देशस्य अन्तः तेषां क्षेत्राणां कृते विशेषरूपेण पूर्तिं कुर्वन्तः समर्पिताः B2B मञ्चाः भवितुम् अर्हन्ति। सदैव सुनिश्चितं कुर्वन्तु यत् भवान् कस्यापि लेनदेनस्य वा सहकार्यस्य वा पूर्वं कस्यापि मञ्चस्य वा वेबसाइटस्य वा प्रामाणिकतां सत्यापयति।
//