More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया रूसीसङ्घः इति नाम्ना प्रसिद्धः रूसदेशः भूक्षेत्रेण विश्वस्य बृहत्तमः देशः अस्ति । पूर्वीय-यूरोप-उत्तर-एशिया-देशयोः मध्ये स्थितं अस्य क्षेत्रस्य विस्तारः १७ मिलियन वर्गकिलोमीटर्-अधिकः अस्ति । अस्य देशस्य सीमाः चीन, कजाकिस्तान, मङ्गोलिया, युक्रेन, फिन्लैण्ड् इत्यादिभिः विविधैः समीपस्थैः देशैः सह साझाः सन्ति । रूसदेशे प्रायः १४६ मिलियनं जनाः निवसन्ति । मास्को-नगरं जनसङ्ख्यायाः दृष्ट्या राजधानीनगरम्, बृहत्तमं च नगरम् अस्ति । अन्येषु प्रमुखनगरेषु सेण्ट् पीटर्स्बर्ग्, नोवोसिबिर्स्क्, येकाटेरिन्बर्ग् च सन्ति । भाष्यते राजभाषा रूसीभाषा अस्ति । रूसी परिदृश्यम् अविश्वसनीयतया विविधम् अस्ति, यत्र विशालाः मैदानाः, पर्वतशृङ्खलाः (यथा उराल् पर्वताः) तथा च अनेकनद्यः (यूरोपस्य दीर्घतमा नदी – वोल्गा सहितम्) तथा सरोवराणि (बैकल-सरोवरः – विश्वस्य गहनतमः सरोवरः सहितम्) पार्श्वे पठारः च सन्ति आर्कटिकमहासागरस्य, बाल्टिकसागरसहिताः अनेकाः समुद्राः च अस्य विस्तृततटरेखा अपि अस्ति । ऐतिहासिकदृष्ट्या साम्राज्यानां कृते प्रसिद्धः – रूसस्य ज़ारडम् तदनन्तरं सोवियतसङ्घः – रूसस्य समृद्धा सांस्कृतिकविरासतां वर्तते यत्र साहित्यं (टाल्स्टॉय इत्यादिभिः प्रसिद्धैः लेखकैः सह), शास्त्रीयसङ्गीतं (चाइकोव्स्की इत्यादिभिः संगीतकारैः सह) तथा च बैलेनृत्यं (बोल्शोइ-रङ्गमण्डपः इत्यादयः प्रमुखाः बैले-कम्पनयः) समाविष्टाः सन्ति ). आर्थिकदृष्ट्या रूसदेशे तेलं, प्राकृतिकवायुः, अङ्गारः विविधधातुः च येन एतेषु क्षेत्रेषु प्रमुखवैश्विकनिर्मातृषु अन्यतमं भवति । तदतिरिक्तं . एयरोस्पेस् अभियांत्रिकीप्रौद्योगिकी इत्यादयः उद्योगाः तेषां अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहन्ति । परन्तु रूसः अपि स्वस्य विकासाय कतिपयानां आव्हानानां सामनां करोति यत्र केनचित् समीपस्थैः देशैः सह राजनैतिकतनावः,संसाधननिष्कासनात् परं आर्थिकविविधतायाः आवश्यकता, तथा मानवअधिकारविषयेषु चिन्ता। समग्रतया,रूसस्य भूगोलस्य,संस्कृतेः,इतिहासस्य च अद्वितीयं मिश्रणं कालपर्यन्तं निरन्तरं परिवर्तनस्य अभावेऽपि महत्त्वपूर्णवैश्विकप्रभावयुक्तं यथार्थतया आकर्षकं राष्ट्रं करोति।
राष्ट्रीय मुद्रा
रूसदेशः यूरेशियादेशे स्थितः पूर्वीययूरोपदेशः उत्तर एशिया च विस्तृतः अस्ति । रूसस्य आधिकारिकमुद्रा रूसीरूबल (RUB) अस्ति, यस्य प्रतीकं ₽ अस्ति । रूबलः १०० कोपेक्-रूप्यकेषु विभक्तः अस्ति, यद्यपि नित्यव्यवहारेषु एतेषां उपयोगः दुर्लभः । रूसस्य केन्द्रीयबैङ्कः रूसस्य बैंकः इति नाम्ना प्रसिद्धः मौद्रिकनीतिं नियन्त्रयति, देशे रूबलस्य प्रसारणं च नियन्त्रयति । १७०४ तमे वर्षे रूबलस्य प्रवर्तनात् आरभ्य महत्त्वपूर्णाः परिवर्तनाः अभवन् ।इतिहासस्य कालखण्डे आर्थिकमन्दतायाः भूराजनीतिकघटनानां च कारणेन अस्य उच्चमहङ्गानि अवमूल्यनस्य च कालाः अभवन् अन्तिमेषु वर्षेषु पाश्चात्त्यदेशैः राजनैतिकसङ्घर्षाणां विषये अन्तर्राष्ट्रीयप्रतिबन्धाः इत्यादीनां विविधकारणानां कारणेन रूसस्य मुद्रायाः अनेकाः आव्हानाः अभवन् अनेन अमेरिकीडॉलर्, यूरो इत्यादीनां प्रमुखानां अन्तर्राष्ट्रीयमुद्राणां विरुद्धं रूबलस्य मूल्ये न्यूनता अभवत् । स्वमुद्रायाः स्थिरीकरणाय रूसदेशः व्याजदराणां वर्धनं, विदेशीयविनिमयहस्तक्षेपाणां न्यूनीकरणं, वित्तसुधारस्य कार्यान्वयनम् इत्यादीनि उपायानि कार्यान्वितवान् एतेषां कार्याणां उद्देश्यं रूसी अर्थव्यवस्थायां निवेशकानां विश्वासं वर्धयितुं महङ्गानां दबावानां न्यूनीकरणं च आसीत् । तैलस्य मूल्येषु उतार-चढावस्य कारणेन अस्थिरता सहितं कदाचित् आर्थिक-अनिश्चिततानां सामनां कृत्वा अपि (यतोहि ऊर्जा-निर्यातस्य रूसस्य अर्थव्यवस्थायां महती भूमिका भवति), विविधीकरण-रणनीत्याः माध्यमेन तस्याः मुद्रायाः स्थिरतां सुदृढं कर्तुं प्रयत्नाः कृताः सन्ति समग्रतया अन्येषां वैश्विकमुद्राणां इव व्यापकानाम् आर्थिककारकाणां सह घरेलुवित्तीयनीतिषु परिवर्तनं वैश्विकविनिमयबाजारेषु अन्यमुद्राणां सापेक्षतया रूसस्य रूबलस्य मूल्यं प्रभावितं करोति
विनिमय दर
रूसस्य कानूनी मुद्रा रूसीरूबल (RUB) अस्ति । प्रमुखविश्वमुद्राभिः सह विनिमयदराणां विषये अत्र अनुमानितमूल्यानि (अगस्त २०२२ यावत्) सन्ति । १ USD (संयुक्तराज्य डॉलर) = ८६.५ RUB १ यूरो (यूरो) = १०१.४ रब १ जीबीपी (ब्रिटिश पौण्ड) = ११६.० रब 1 CNY (चीनी युआन) = 13.3 RUB कृपया ज्ञातव्यं यत् विनिमयदराः भिन्नाः भवितुम् अर्हन्ति तथा च किमपि लेनदेनं कर्तुं पूर्वं अत्यन्तं अद्यतनदराणां कृते विश्वसनीयस्रोतेन अथवा वित्तीयसंस्थायाः समीपे सर्वदा जाँचः अनुशंसितः भवति।
महत्त्वपूर्ण अवकाश दिवस
रूसदेशे अनेके महत्त्वपूर्णाः अवकाशाः सन्ति ये वर्षे पूर्णे आचर्यन्ते । रूसदेशे महत्त्वपूर्णेषु अवकाशदिनेषु अन्यतमः नववर्षदिवसः अस्ति, यः जनवरीमासे प्रथमे दिने आचर्यते । आतिशबाजीभिः, भोजैः, उपहारविनिमयैः च चिह्नितः आनन्ददायकः अवसरः अस्ति । नववर्षस्य पूर्वसंध्यायां राष्ट्रपतिस्य भाषणं द्रष्टुं उत्सवस्य वातावरणं च आनन्दयितुं जनाः एकत्रिताः भवन्ति। अर्धरात्रे देशे सर्वत्र अद्भुतानि आतिशबाजीप्रदर्शनानि भवन्ति । रूसदेशे अन्यः महत्त्वपूर्णः अवकाशः अन्तर्राष्ट्रीयमहिलादिवसः अस्ति, यः प्रतिवर्षं मार्चमासस्य ८ दिनाङ्के आचर्यते । अस्मिन् दिने समाजे महिलानां उपलब्धीनां योगदानानां च उत्सवः भवति । प्रायः पुरुषाः स्वस्य प्रियजनानाम् कृते पुष्पाणि, लघु उपहाराः च प्रशंसायाः चिह्नरूपेण ददति । मे ९ दिनाङ्कः द्वितीयविश्वयुद्धे नाजीजर्मनीदेशस्य विजयस्य स्मरणार्थं विजयदिवसः अथवा द्वितीयविश्वयुद्धविजयदिवसः अस्ति । इदं रूसस्य महत्त्वपूर्णेषु सार्वजनिकावकाशेषु अन्यतमम् अस्ति यत् परेड, आतिशबाजी, संगीतसङ्गीतं, युद्धस्य दिग्गजानां श्रद्धांजलिप्रदानेन गम्भीरसमारोहैः च परिपूर्णम् अस्ति रूसदेशे रूढिवादीनां ईसाईधर्मपरम्परानुसारं ईस्टर-क्रिसमस-इत्यादीनि अनेकानि धार्मिकानि अवकाशानि अपि आचरन्ति । ईस्टर-उत्सवः प्रतिवर्षं भिन्न-भिन्नतिथिषु पतति परन्तु प्रायः एप्रिल-मासस्य अन्ते मे-मासस्य आरम्भपर्यन्तं भवति । जनाः चर्चसेवासु गच्छन्ति, "प्यसङ्का" इति नाम्ना प्रसिद्धानां सुन्दरसज्जितानाम् अण्डानां आदानप्रदानं कुर्वन्ति, परिवारेण सह उत्सवभोजनस्य आनन्दं च लभन्ते । अन्ते १६१२ तमे वर्षे पोलिश-कब्जात् मास्को-नगरस्य मुक्तिं स्मरणार्थं प्रतिवर्षं नवम्बर्-मासस्य चतुर्थे दिनाङ्के एकता-दिवसः भवति ।एतत् संगीतसङ्गीतम्, पारम्परिकशिल्प-प्रदर्शन-प्रदर्शनानि, ऐतिहासिक-पुनर्प्रदर्शनानि इत्यादिभिः विविधैः सांस्कृतिक-कार्यक्रमैः रूसी-एकतायाः विविधतायाः च प्रतीकं भवति एते महत्त्वपूर्णाः उत्सवाः रूसीनां राष्ट्रियपरिचयस्य कृते महत्त्वपूर्णानां धार्मिकाणां विश्वासानां वा ऐतिहासिकघटनानां माध्यमेन रूसीसंस्कृतेः प्रकाशनं कुर्वन्ति ।
विदेशव्यापारस्य स्थितिः
रूसदेशः विश्वस्य बृहत्तमः देशः अस्ति, यः सम्पूर्णे यूरोप-एशिया-देशयोः विस्तृतः अस्ति, यस्य समृद्धः इतिहासः, विविधा अर्थव्यवस्था च अस्ति । व्यापारस्य दृष्ट्या वैश्विकरूपेण रूसस्य महत्त्वपूर्णा भूमिका अस्ति । रूसदेशः तैलं, गैसं, खनिजं, धातुः च इत्यादीनां विशालानां प्राकृतिकसम्पदानां कृते प्रसिद्धः अस्ति । एतेन वैश्विकवस्तूनाम् विपण्येषु महत्त्वपूर्णः खिलाडी भवति । अयं देशः विश्वस्य तैलस्य, गैसस्य च निर्यातकर्तृषु अन्यतमः अस्ति । ऊर्जानिर्यातस्य रूसस्य व्यापारसन्तुलनस्य महत्त्वपूर्णं योगदानं भवति । ऊर्जा-उत्पादानाम् अतिरिक्तं रूसदेशः धातुः (यथा इस्पातः, एल्युमिनियमः च), रसायनानि, यन्त्राणि, उपकरणानि च, वाहनानि, कृषिजन्यपदार्थानि (गोधूमसहिताः), वस्त्राणि, शस्त्राणि च इत्यादीनां विविधानां वस्तूनाम् अपि निर्यातं करोति परन्तु तैलराजस्वस्य उपरि निर्भरतां न्यूनीकर्तुं तस्याः अर्थव्यवस्थायाः विविधतां कर्तुं प्रबलं ध्यानं दत्तम् अस्ति । रूसदेशः विश्वे अनेकैः देशैः सह द्विपक्षीयव्यापारसम्बन्धान् सक्रियरूपेण विकसितवान् अस्ति । अस्य प्रमुखव्यापारसाझेदाराः चीनदेशः (यः अन्तिमेषु वर्षेषु अस्य बृहत्तमव्यापारसाझेदारः अभवत्), जर्मनी, नेदरलैण्ड्, इटली, तुर्की, बेलारूस,कजाकिस्तान च सन्ति । यदा रूस वैश्विकरूपेण महतीं मात्रां मालस्य निर्यातं करोति,तदपि यन्त्राणि,उपकरणं,फर्निचरं,वस्त्रं,तथा च वाहनानि इत्यादीनि विविधानि मालानि आयातयति।रूसः मुख्यतया चीनतः ,जर्मनी,संयुक्तराज्यसंस्था,इटली,दक्षिणकोरियातः एतान् मालान् आयातयति। तथापि,रूसस्य पाश्चात्यदेशानां च द्विपक्षीयव्यापारसम्बन्धाः राजनैतिकतनावैः प्रभाविताः अभवन्।पाश्चात्यराष्ट्रैः आरोपितानां आर्थिकप्रतिबन्धानां प्रतिक्रियारूपेण रूसदेशः स्वस्य निर्यातबाजारं सुदृढं कर्तुं एशिया,लैटिन अमेरिका,आफ्रिका इत्यादीनां अन्यक्षेत्राणां प्रति मुखं कृतवान्।एतादृशाः विविधीकरणरणनीतयः उद्दिश्यन्ते at enhancing longer-term economic resilience have proven beneficial for the Russian economy.इदं ज्ञातव्यं यत् भूराजनीतिककारकाणां वा वैश्विक आर्थिकस्थितीनां कारणेन अन्तर्राष्ट्रीयव्यापारे उतार-चढावः भवितुम् अर्हति। समग्रतया,रूसः अन्तर्राष्ट्रीयव्यापारे महत्त्वपूर्णं स्थानं निरन्तरं धारयति,प्रचुरप्राकृतिकसंसाधनानाम् कारणात्।देशस्य सर्वकारस्य उद्देश्यं तेषां अर्थव्यवस्थायां अधिकं विविधतां कर्तुं,प्रतिस्पर्धायाः वर्धनद्वारा स्थायिवृद्धेः अवसरान् निर्मातुं,GDPutinova
बाजार विकास सम्भावना
रूसदेशे स्वस्य विदेशव्यापारविपण्यस्य विकासस्य महती सम्भावना अस्ति । विश्वस्य बृहत्तमः देशः इति नाम्ना रूसदेशे तैलं, प्राकृतिकवायुः, खनिजाः, काष्ठानि च इत्यादयः विशालाः प्राकृतिकाः संसाधनाः सन्ति । एतेन तस्य निर्यात-उद्योगस्य ठोसः आधारः प्राप्यते । रूसस्य एकं प्रमुखं बलं तस्य ऊर्जाक्षेत्रम् अस्ति । अयं विश्वस्य द्वितीयः बृहत्तमः तैलस्य प्राकृतिकवायुस्य च उत्पादकः अस्ति, अतः वैश्विकऊर्जाविपण्येषु महत्त्वपूर्णः खिलाडी अस्ति । विश्वे ऊर्जायाः वर्धमानमागधायाः कारणात् रूसदेशस्य निर्यातक्षमतायाः विस्तारस्य, विदेशीयनिवेशस्य आकर्षणस्य च अवसरः अस्ति । तदतिरिक्तं रूसदेशस्य सशक्तः निर्माणाधारः अस्ति यस्मिन् एयरोस्पेस्, वाहन, यन्त्राणि, रसायनानि च इत्यादयः उद्योगाः सन्ति । एतेषु क्षेत्रेषु वैश्विकविपण्येषु उच्चगुणवत्तायुक्तानि उत्पादनानि आपूर्तिं कर्तुं क्षमता वर्तते । अपि च, रूसस्य भौगोलिकस्थानं यूरोप-एशिया-देशयोः मध्ये महत्त्वपूर्णं पारगमनकेन्द्रं भवति । यूरेशियन आर्थिकसङ्घः (EAEU) यस्मिन् अन्येषु बेलारूस्, कजाकिस्तान इत्यादयः देशाः सन्ति, अस्मिन् क्षेत्रे प्राधान्यव्यापारस्थितयः प्रदाति एतेन रूसीव्यापारिणां कृते एतेषु विपण्येषु प्रवेशस्य अवसराः सृज्यन्ते । अपि च अर्थव्यवस्थायाः विविधतां लक्ष्यं कृत्वा अद्यतनसर्वकारीयपरिकल्पनासु सकारात्मकपरिणामाः दृश्यन्ते । "मेड इन रूस" कार्यक्रमः विदेशेषु विस्तारं कुर्वतां स्थानीयव्यापाराणां समर्थनं प्रदातुं घरेलुनिर्माणं प्रवर्धयति । एषा नीतिः संयुक्तोद्यमानां वा साझेदारीद्वारा वा अन्तर्राष्ट्रीयसहकार्यं प्रोत्साहयति यत् निर्यातं वर्धयितुं साहाय्यं कर्तुं शक्नोति। परन्तु रूसस्य विदेशव्यापारक्षमतां पूर्णतया साक्षात्कर्तुं पूर्वं एतादृशाः आव्हानाः सन्ति येषां सम्बोधनं करणीयम्। देशस्य अन्तः आधारभूतसंरचनासंपर्कस्य उन्नयनेन दीर्घदूरेषु मालस्य कुशलपरिवहनं सुलभं भविष्यति। पारदर्शितायाः वर्धनेन व्यापारप्रक्रियासु नौकरशाहीयाः न्यूनीकरणेन च अधिकाः विदेशीयाः निवेशकाः अपि आकर्षिताः भविष्यन्ति । निष्कर्षतः,, तस्य प्रचुरं संसाधनं दृष्ट्वा,, विविधविनिर्माणक्षेत्रं,, सामरिकस्थानं,, सक्रियसरकारीपरिहारं,,,तथा च आधारभूतसंरचनासुधारं प्रति निरन्तरप्रयत्नाः,, स्पष्टं भवति यत् रूसस्य विदेशव्यापारबाजारस्य विकासे महत्त्वपूर्णा अप्रयुक्ता क्षमता अस्ति,. उचितसुधारैः व्यापार-अनुकूलनीतीभिः च,,रूसः निर्यातस्य वर्धनस्य माध्यमेन आर्थिकवृद्धेः प्रति सकारात्मकरूपेण योगदानं दातुं अधिकान् अन्तर्राष्ट्रीयसाझेदारान् आकर्षितुं शक्नोति..
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा रूसदेशे विदेशव्यापारार्थं मार्केटबेस्टसेलर-चयनस्य विषयः आगच्छति तदा विचारणीयाः अनेकाः प्रमुखाः कारकाः सन्ति । १४४ मिलियनतः अधिकजनसंख्यायुक्तः रूसदेशः विविधग्राहकप्राथमिकताभिः, माङ्गल्याः च विशालं विपण्यं प्रस्तुतं करोति । सफलनिर्यातार्थं योग्यानि उत्पादानि कथं चिन्वन्ति इति विषये केचन युक्तयः अत्र सन्ति । 1. उपभोक्तृप्रवृत्तिषु शोधं कुर्वन्तु : रूसी उपभोक्तृणां प्राधान्यानां क्रयणाभ्यासानां च विषये सम्यक् विपण्यसंशोधनं कृत्वा आरभत। लोकप्रियं उत्पादवर्गं, उदयमानप्रवृत्तयः, जीवनशैलीप्रतिमानं च चिनुत ये भवतः चयनप्रक्रियायाः मार्गदर्शनं कर्तुं शक्नुवन्ति। 2. स्थानीयविनियमानाम् विषये विचारं कुर्वन्तु: रूसी आयातविनियमैः सह परिचिताः भवन्तु, यत्र उत्पादमानकाः, प्रमाणीकरणं, लेबलिंग् आवश्यकताः, आयातशुल्कं च सन्ति। रूसीविपण्ये सुचारुप्रवेशं सुनिश्चित्य एतेषां नियमानाम् अनुपालनं महत्त्वपूर्णम् अस्ति । 3. गुणवत्तायां ध्यानं दत्तव्यम् : रूसी उपभोक्तारः गुणवत्तापूर्णानां उत्पादानाम् मूल्यं ददति ये उचितमूल्येषु स्थायित्वं विश्वसनीयतां च प्रदास्यन्ति। भवता चयनिताः उत्पादाः उच्चगुणवत्तायुक्तानि मानकानि पूरयन्ति इति सुनिश्चितं कुर्वन्तु यतः एतेन उपभोक्तृषु भवतः ब्राण्ड्-प्रतिष्ठा उन्नता भविष्यति । 4. स्थानीय आवश्यकतानां अनुकूलतां कुर्वन्तु : रूसी उपभोक्तृणां विशिष्टानि आवश्यकतानि अवगच्छन्तु तदनुसारं स्वस्य उत्पादचयनस्य अनुरूपं कुर्वन्तु। जलवायुस्थितयः (उदा. शीतप्रदेशेषु उष्णवस्त्राणि), सांस्कृतिकप्राथमिकता (उदा. पारम्परिकशिल्पानि वा खाद्यानि), अथवा विशिष्टमागधाः (उदा. पर्यावरण-अनुकूलाः वा जैविकाः उत्पादाः) इत्यादीनां कारकानाम् विचारं कुर्वन्तु 5. ई-वाणिज्य-मञ्चानां लाभः : ई-वाणिज्य-उद्योगे रूसदेशे अन्तिमेषु वर्षेषु महती वृद्धिः अभवत्; अतः व्यापकग्राहकवर्गं प्राप्तुं Yandex.Market अथवा AliExpress Russia इत्यादिभिः लोकप्रियैः ऑनलाइन-मञ्चैः सह साझेदारी कर्तुं विचारयन्तु । 6.रूसी अवकाशदिनानि : नववर्षस्य पूर्वसंध्या (31 दिसम्बर्) अन्तर्राष्ट्रीयमहिलादिवसः (8 मार्च) इत्यादीनां प्रमुखानां शॉपिंग-ऋतुनां लाभं गृह्यताम्। एतेषु अवकाशदिनेषु उपभोक्तृव्ययः अधिकः भवति, विक्रयस्य वर्धनस्य अवसराः च प्रस्तुताः भवन्ति । 7.उत्कृष्टग्राहकसेवा: रूसदेशे स्वस्य सम्पूर्णव्यापारसञ्चालनेषु उत्तमग्राहकसेवा सुनिश्चितं कुर्वन्तु - विक्रयपूर्वसमर्थनात् विक्रयपश्चात् परिचर्यापर्यन्तं - यतः एतेन ग्राहकनिष्ठां पोषयिष्यति, तथा च बाजारस्य अन्तः सकारात्मकं मुखं प्रति मुखं स्थापयति। स्मर्यतां यत् कस्मिन् अपि विदेशीयविपण्ये सफलतायै उपभोक्तृमागधानां पूर्तये परिश्रमपूर्णसंशोधनस्य, अनुकूलतायाः, प्रतिबद्धतायाः च संयोजनस्य आवश्यकता भवति । रूसीविपण्यं अवगन्तुं केन्द्रीकृत्य तदनुसारं स्वस्य उत्पादचयनं अनुरूपं कृत्वा रूसदेशे विदेशीयव्यापारस्य आकर्षकक्षेत्रे सफलतां प्राप्तुं सम्भावनाः वर्धयितुं शक्नुवन्ति।
ग्राहकलक्षणं वर्ज्यं च
रूसदेशे ग्राहकविशेषताः : १. 1. सम्बन्धोन्मुखः : रूसीग्राहकाः व्यापारं कुर्वन् व्यक्तिगतसम्बन्धानां विश्वासस्य च मूल्यं ददति। ग्राहकैः सह दृढसम्बन्धस्य निर्माणं दीर्घकालीनसफलतायै महत्त्वपूर्णम् अस्ति। 2. औपचारिकता : रूसीजनाः औपचारिकतायाः महत्त्वं ददति, विशेषतः प्रारम्भिकपरस्परक्रियासु। ग्राहकानाम् उपाधिं, आख्यनामं च उपयुज्य सम्बोधयितुं प्रथा अस्ति, यावत् अन्यथा निर्देशः न भवति । 3. समय-चेतना : रूसीव्यापारसंस्कृतौ समयपालनस्य मूल्यं भवति, विलम्बं वा विलम्बं वा ग्राहकैः नकारात्मकरूपेण दृश्यते। सभायाः समये आगत्य समयसीमानां पालनं करणीयम् । 4. संचारशैली : रूसीजनाः गुल्मस्य परितः ताडनं विना प्रत्यक्षसञ्चारस्य प्रशंसाम् कुर्वन्ति। ते वार्तायां वा चर्चायां वा ऋजुतां, प्रामाणिकतां च प्राधान्यं ददति। 5. विस्तारस्य कृते आत्मीयता : रूसीग्राहकप्राथमिकतासु विस्तरेण ध्यानं महत्त्वपूर्णां भूमिकां निर्वहति यतः ते प्रतिबद्धतां कर्तुं पूर्वं सौदानां सर्वेषां पक्षानाम् सम्यक् विश्लेषणं कर्तुं प्रवृत्ताः भवन्ति। 6. मूल्यसंवेदनशीलता : यद्यपि गुणवत्ता महत्त्वपूर्णा अस्ति तथापि आर्थिकविचारानाम् कारणेन अधिकांशरूसीग्राहकानाम् कृते मूल्यं अत्यावश्यकं कारकम् अस्ति। रूसदेशे ग्राहकनिषेधाः : १. 1. राजनीतिविषये विवादास्पदविषयेषु वा चर्चां परिहरन्तु यावत् ग्राहकेन एव स्पष्टतया न उत्थापितं भवति। 2. रूसस्य विषये अथवा तस्य संस्कृतिविषये अवमाननापूर्णानि टिप्पण्यानि कर्तुं निवृत्ताः भवन्तु, यतः एतेन ग्राहकाः आक्षिप्ताः भवेयुः। 3. व्यक्तिगतसम्बन्धानां महत्त्वं न्यूनीकर्तुं न अर्हति; सम्बन्धनिर्माणप्रयत्नानाम् अवहेलना रूसीग्राहकैः सह व्यापारस्य अवसरेषु बाधां जनयितुं शक्नोति। 4. उपहारस्य प्रशंसा भवति परन्तु यथायोग्यं दातव्यम्; रूसीसमाजस्य केषुचित् क्षेत्रेषु भ्रष्टाचारस्य विषयाः विद्यन्ते इति कारणतः घूसः प्रभावविक्रयः वा इति दृष्टाः अतिशयेन उपहाराः परिहरन्तु। 5. रूसीग्राहकेषु विश्वासः सर्वोपरि भवति इति कारणतः शीघ्रं वा समीचीनतया वा प्रतिज्ञां कर्तुं सावधानाः भवन्तु। नोटः- एते ग्राहकलक्षणाः वर्जनाश्च सांस्कृतिकनिरीक्षणानाम् आधारेण सामान्यीकरणं भवन्ति परन्तु क्षेत्रीयभेदानाम् व्यक्तिगतविविधतायाः च कारणात् रूसदेशस्य प्रत्येकं व्यक्तिं प्रति एकरूपेण न प्रवर्तन्ते
सीमाशुल्क प्रबन्धन प्रणाली
रूसदेशे सीमाशुल्कप्रबन्धनव्यवस्था देशस्य सीमानियन्त्रणस्य सुरक्षापरिपाटानां च महत्त्वपूर्णः पक्षः अस्ति । अत्र रूसस्य सीमाशुल्कविनियमानाम् प्रक्रियाणां च विषये अवगन्तुं केचन प्रमुखाः बिन्दवः सन्ति । प्रथमं रूसदेशं प्रविशन्तः निर्गच्छन्ति वा सर्वे आगन्तुकाः मूल्यस्य किमपि द्रव्यं घोषयितुं अर्हन्ति ये निश्चितसीमायाः अतिक्रमणं कुर्वन्ति । अस्मिन् नगदं, आभूषणं, इलेक्ट्रॉनिक्सं, अन्यत् किमपि बहुमूल्यं वस्तु वा अन्तर्भवति । सम्यक् घोषणां न कृत्वा अघोषितवस्तूनाम् दण्डः, जब्धः च भवितुम् अर्हति । तदतिरिक्तं रूसदेशात् केचन मालाः आयाताः निर्याताः वा कर्तुं प्रतिबन्धिताः वा निषिद्धाः वा सन्ति । एतेषु मादकद्रव्याणि, शस्त्राणि, केचन प्रकाराः खाद्यपदार्थाः, सांस्कृतिकवस्तूनि च सन्ति । यात्रिकाणां कृते देशे प्रवेशात् निर्गमनात् पूर्वं प्रतिबन्धितवस्तूनाम् सूचीं पश्यितुं महत्त्वपूर्णम् अस्ति । औषधनिर्देशैः सह रूसदेशं गच्छन् व्यक्तिगतप्रयोगाय वैधतायाः प्रमाणरूपेण वैद्यस्य लिखितं औषधं वहितुं शक्यते रूसीविमानस्थानकेषु स्थलसीमासु वा आगत्य यात्रिकाः पासपोर्टनियन्त्रणं सीमाशुल्कनिरीक्षणं च गमिष्यन्ति । सीमाशुल्क-अधिकारिणः निषिद्धवस्तूनाम् सामानस्य व्यक्तिगतसामग्रीणां च यादृच्छिकपरीक्षां कर्तुं शक्नुवन्ति । यदि अग्रे परीक्षणार्थं चयनं भवति तर्हि अधिकारिभिः सह सहकार्यं महत्त्वपूर्णम् अस्ति। यात्रिकाः रूसदेशं प्राप्तुं पूर्वं आप्रवासनप्रपत्राणि, कस्टमघोषणपत्राणि च इत्यादीनि आवश्यकानि कागदपत्राणि समीचीनतया, ईमानदारीपूर्वकं च पूर्णानि इति सुनिश्चितं कुर्वन्तु। एते रूपाणि उद्देश्यं, वासस्य अवधिः इत्यादीनां व्यक्तिगतपरिस्थित्यानुसारं भिन्नाः भवन्ति । रूसदेशात् प्रस्थायमाणानां यात्रिकाणां कृते देशस्य अन्तः कृतक्रयणसम्बद्धेषु रूसी सीमाशुल्कविनियमैः निर्धारितशुल्कमुक्तभत्तां न अतिक्रमितुं अपि महत्त्वपूर्णम् अस्ति निष्कर्षतः, रूसी सीमाशुल्कद्वारा यात्रां कर्तुं मुद्राघोषणासीमाः, निषिद्धवस्तूनाम् प्रतिबन्धाः, विमानस्थानकेषु अथवा स्थलसीमासु आगमन/प्रस्थानसमये सम्भाव्यनिरीक्षणार्थं सज्जाः सन्तः पूर्वमेव आवश्यकदस्तावेजान् समीचीनतया सम्पन्नं कृत्वा नियमानाम् अनुपालनस्य आवश्यकता वर्तते।
आयातकरनीतयः
रूसदेशेन स्वस्य घरेलु-उद्योगानाम् रक्षणाय, आन्तरिक-उत्पादनस्य प्रोत्साहनार्थं च आयातित-वस्तूनाम् उपरि कर-नीतिः कार्यान्विता अस्ति । देशः विभिन्नेषु उत्पादेषु आयातशुल्कं आरोपयति, यत् आयातितस्य वस्तुनः प्रकृतेः मूल्यस्य च आधारेण भिन्नं भवति । रूसदेशे आयातितानां वस्तूनाम् सीमाशुल्कं, वैट् (Value Added Tax), आबकारीकरः च भवति । सीमाशुल्कं उत्पादस्य सीमाशुल्कमूल्यस्य आधारेण अपि च विदेशीय आर्थिकक्रियाकलापानाम् रूसीवर्गीकरणस्य (TN VED) अनुसारं तेषां वर्गीकरणस्य आधारेण भवति एते दराः ०% तः कतिपयेषु शतप्रतिशतपर्यन्तं भवितुम् अर्हन्ति, यद्यपि अधिकांशवस्तूनाम् शुल्कदराः ५% तः ३०% पर्यन्तं भवन्ति । एतेन स्वदेशीयउत्पादितवस्तूनाम् अपेक्षया विदेशीयपदार्थानाम् अपेक्षाकृतं महत्तरं कृत्वा आयातस्य नियमने साहाय्यं भवति । सीमाशुल्कस्य अतिरिक्तं आयातितानां उत्पादानाम् अपि २०% मानकवैट्-दरः भवति । परन्तु खाद्यपदार्थाः, कृषिसाधनं, औषधानि, पाठ्यपुस्तकानि इत्यादीनि कतिपयानि आवश्यकवस्तूनि न्यूनीकृतं वा शून्यं वा वैट्-दरं धारयितुं शक्नुवन्ति । अपि च, मद्यं, तम्बाकू-उत्पादानाम् इत्यादिषु आयातितवस्तूनाम् विशिष्टवर्गेषु अपि आबकारीकरः आरोपितः भवितुम् अर्हति । एतेषां करानाम् उद्देश्यं अत्यधिकं उपभोगं निरुत्साहयितुं तथा च सर्वकारस्य राजस्वं जनयितुं भवति । रूसदेशे आयातकानां कृते शुल्कसंहितावर्गीकरणस्य दस्तावेजीकरणस्य च आवश्यकतानां विषये सर्वेषां प्रासंगिकविनियमानाम् अनुपालनं महत्त्वपूर्णम् अस्ति। अनुपालनस्य अभावेन सीमाशुल्कनिष्कासनस्य विलम्बः अथवा दण्डः अपि भवितुम् अर्हति । समग्रतया रूसस्य आयातकरनीतीनां उद्देश्यं विदेशीयपदार्थानाम् अपेक्षाकृतं महत्तरं कृत्वा घरेलुउद्योगानाम् रक्षणं भवति तथा च शुल्कस्य करस्य च माध्यमेन राजस्वं जनयितुं शक्यते। एते उपायाः स्थानीयं उत्पादनं प्रोत्साहयन्ति, राष्ट्रिय अर्थव्यवस्थायाः विकासं च समर्थयन्ति ।
निर्यातकरनीतयः
रूसः विविध अर्थव्यवस्थायुक्तः विशालः देशः अस्ति, तस्य निर्यातकरनीतिः च तस्य अन्तर्राष्ट्रीयव्यापारसम्बन्धस्य स्वरूपनिर्माणे महत्त्वपूर्णां भूमिकां निर्वहति । रूसीसर्वकारः घरेलुविपण्यस्य नियमनार्थं, स्थानीयउद्योगानाम् प्रचारार्थं, राज्यस्य राजस्वं प्राप्तुं च विभिन्नवस्तूनाम् निर्यातकरं आरोपयति रूसदेशे निर्यातकरः मुख्यतया तैलं, गैसः, धातुः, कृषिजन्यपदार्थाः इत्यादीनां वस्तूनाम् लक्ष्यं करोति । एते संसाधनाः रूसी अर्थव्यवस्थायाः कृते महत्त्वपूर्णाः सन्ति, प्रायः तस्याः निर्यातराजस्वस्य पर्याप्तं भागं प्रतिनिधियन्ति च । आर्थिकहितानाम् आन्तरिकविपण्यस्य समर्थनस्य आवश्यकतायाः च सन्तुलनार्थं सर्वकारः एतान् करान् समये समये प्रवर्तयति समायोजयति च । निर्यातस्य उपरि निर्धारिताः करदराः विशिष्टस्य उत्पादस्य आधारेण भिन्नाः भवन्ति । यथा, तैलनिर्यातस्य निर्यातशुल्कं भवति यत् वैश्विकतैलमूल्यानां आधारेण उतार-चढावः भवति । तथैव प्राकृतिकवायुस्य करदरः अस्ति यः अन्तर्राष्ट्रीयविपण्येषु लाभप्रदतां प्रतिस्पर्धां च इच्छति । लौहधातुः, एल्युमिनियमः, ताम्रः, निकेलः इत्यादयः धातुः अपि निर्यातकरस्य सामनां कुर्वन्ति । एते लेवीः सुनिश्चितं कुर्वन्ति यत् रूसस्य अन्तः उत्पादिताः कच्चा मालाः उचितमूल्येषु घरेलुनिर्माणप्रक्रियासु मार्गं प्राप्नुवन्ति तथा च देशस्य अन्तः उच्चमूल्यवर्धितक्रियाकलापानाम् प्रोत्साहनं च कुर्वन्ति कृषिजन्यपदार्थाः रूसदेशे निर्यातकरस्य अधीनाः अन्यः महत्त्वपूर्णः वर्गः अस्ति । खाद्यसुरक्षाचिन्तानां वा विदेशीयप्रतिस्पर्धां न्यूनीकृत्य स्थानीयकृषिउद्योगवृद्धिं उत्तेजितुं प्रयत्नाः इत्यादीनां कारकानाम् आधारेण करः भिन्नः भवितुम् अर्हति ज्ञातव्यं यत् एते कराः यद्यपि रूसीसर्वकाराय पर्याप्तं राजस्वं जनयितुं शक्नुवन्ति तथापि ते रूसीसंसाधनानाम् आश्रितैः अन्यैः देशैः सह वैश्विकवस्तूनाम् मूल्यं व्यापारगतिशीलतां च प्रभावितुं शक्नुवन्ति अन्तिमेषु वर्षेषु व्यापक-आर्थिक-विविधीकरण-प्रयासानां भागरूपेण अथवा वैश्विक-व्यापार-प्रवाहं प्रभावितं कुर्वन्तः भू-राजनीतिक-कारकाणां प्रतिक्रियारूपेण रूसस्य निर्यात-कर-नीतिषु सम्भाव्य-परिवर्तनानां विषये निरन्तरं चर्चाः अभवन् रूसदेशेन सह अन्तर्राष्ट्रीयव्यापारं कुर्वतां व्यवसायानां कृते एतेषु करनीतिषु यत्किमपि विकासं वा परिवर्तनं वा भवति तस्य विषये अद्यतनं भवितुं सल्लाहः भवति यत् तेषां आयातनिर्यातरणनीतयः प्रभावीरूपेण योजनां कुर्वन्ति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
वैश्विकविपण्ये महत्त्वपूर्णः खिलाडीरूपेण रूसदेशः निर्यातितवस्तूनाम् गुणवत्तां सुरक्षां च सुनिश्चित्य निर्यातप्रमाणीकरणप्रक्रियाः विविधाः सन्ति । एते प्रमाणपत्राणि विदेशीय-आयातकानां मध्ये विश्वासस्य निर्माणे, अन्तर्राष्ट्रीयव्यापारस्य सुविधां च कर्तुं साहाय्यं कुर्वन्ति । रूसदेशे प्राथमिकनिर्यातप्रमाणपत्रेषु अन्यतमं GOST-R (Gosudarstvenny Standart) प्रमाणीकरणम् अस्ति । रूसदेशात् निर्यातितानां बहूनां उत्पादानाम् कृते अनिवार्यम् अस्ति तथा च रूसीगुणवत्तामानकानां अनुपालनं सूचयति । अस्मिन् प्रमाणपत्रे यन्त्राणि, इलेक्ट्रॉनिक्स, रसायनानि, खाद्यप्रसंस्करणम्, इत्यादीनि विविधानि क्षेत्राणि समाविष्टानि सन्ति । निर्यातार्थं अभिप्रेतानां कृषिजन्यपदार्थानाम् कृते पादपस्वच्छताप्रमाणपत्रम् अत्यावश्यकम् । एतत् प्रमाणपत्रं सत्यापयति यत् वनस्पतयः वा वनस्पतिजन्यपदार्थाः वा अन्तर्राष्ट्रीयरूपेण प्रेषणात् पूर्वं निरीक्षिताः सन्ति, कीटैः वा रोगैः वा मुक्ताः सन्ति। अन्तर्राष्ट्रीयवनस्पतिसंरक्षणसन्धि (IPPC) इत्यादिभिः संस्थाभिः निर्धारितानाम् अन्तर्राष्ट्रीयपादपस्वच्छतामानकानां अनुपालनं प्रमाणयति । एतेषां क्षेत्रविशिष्टप्रमाणपत्राणां अतिरिक्तं रूसदेशः निर्यातकानां कृते अनुरूपताप्रमाणपत्रं (CoC) अथवा अनुरूपतायाः घोषणापत्रं (DoC) प्राप्तुं अपि आवश्यकम् अस्ति । CoC प्रदर्शयति यत् मालः आवश्यकान् तकनीकीविनियमानाम् अथवा राष्ट्रियमानकानां पूर्तिं करोति यत् Rosstandart (Federal Agency on Technical Regulating and Metrology) द्वारा स्थापितं भवति इदानीं DoC प्रमाणरूपेण कार्यं करोति यत् मालः विशिष्टविनियमानाम् अनुपालनं करोति परन्तु प्रयोगशालापरीक्षणस्य आवश्यकतां विना। रूसदेशे अन्यत् महत्त्वपूर्णं निर्यातप्रमाणपत्रं ISO 9001:2015 गुणवत्ताप्रबन्धनप्रणालीप्रमाणीकरणम् अस्ति । यद्यपि सर्वेषां व्यवसायानां कृते अनिवार्यं नास्ति तथापि अन्तर्राष्ट्रीयस्तरेन मान्यताप्राप्तः एषः मानकः उच्चगुणवत्तायुक्तानां उत्पादानाम् निरन्तरं उत्पादनार्थं कम्पनीयाः प्रतिबद्धतां प्रदर्शयति रूसीनिर्यातकानां कृते अन्तर्राष्ट्रीयव्यापारक्रियाकलापं कर्तुं पूर्वं एतेषां प्रमाणीकरणानां आवश्यकतानां विषये अवगतं भवितुं महत्त्वपूर्णम् अस्ति। यद्यपि अयं सारांशः रूसदेशे केषाञ्चन सामान्यनिर्यातप्रमाणीकरणानां अवलोकनं प्रददाति; विशिष्टानि उत्पादवर्गाणि तेषां प्रकृतेः गन्तव्यदेशस्य आयातविनियमानाञ्च आधारेण अतिरिक्तदस्तावेजानां आवश्यकता भवितुम् अर्हति । समग्रतया, समुचितनिर्यातप्रमाणपत्राणि प्राप्तुं विश्वव्यापीरूपेण क्रेतृभ्यः अन्तर्राष्ट्रीयमानकानां अनुपालने गुणवत्तापूर्णनिर्यातवितरणस्य प्रति रूसस्य प्रतिबद्धतायाः विषये आश्वासनं भवति।
अनुशंसित रसद
विश्वस्य बृहत्तमः देशः रूसदेशः विशालदृश्यानां ऐतिहासिकचिह्नानां च कृते प्रसिद्धः अस्ति । यदि भवन्तः रूसदेशे विश्वसनीयरसदसेवानां आवश्यकतां अनुभवन्ति तर्हि अत्र विचारणीयाः केचन अनुशंसाः सन्ति । 1. रूसी डाक: रूसस्य राष्ट्रियडाकसेवा, रूसी डाकघरे अन्तर्राष्ट्रीयरूपेण च जहाजविकल्पानां विस्तृतश्रेणीं प्रदाति। देशे सर्वत्र शाखाजालं कृत्वा पत्राणि, दस्तावेजानि, लघुपुटं च प्रेषयितुं सुलभं किफायती च समाधानं प्रदाति । 2. DHL: प्रमुखवैश्विकरसदप्रदातृषु अन्यतमः इति नाम्ना DHL रूसदेशे विश्वसनीयाः द्रुतवितरणसेवाः प्रदातुं व्यापकरूपेण कार्यं करोति। अन्तर्राष्ट्रीयनौकायानस्य विशेषज्ञतायाः सह स्थानीयवाहकैः सह साझेदारी च डीएचएल सम्पूर्णे रूसदेशे शीघ्रं कुशलं च वितरणं सुनिश्चितं करोति। 3. पोनी एक्स्प्रेस् : एकः सुप्रसिद्धः कूरियर-कम्पनी यः रूस-देशस्य अन्तः घरेलु-एक्सप्रेस्-वितरणस्य विशेषज्ञतां प्राप्नोति । पोनी एक्स्प्रेस् भवतः प्रेषणस्य तात्कालिकतायाः आधारेण एकस्मिन् दिने वा परदिने वा वितरणं सहितं बहुविधवितरणविकल्पैः सह द्वारे द्वारे सेवां प्रदाति। 4. आरजेडडी रसदः : रूसस्य अन्तः अथवा चीन वा यूरोप इत्यादिषु समीपस्थेषु देशेषु विशालवस्तूनाम् अथवा कंटेनर-शिपमेण्ट्-परिवहनार्थं आरजेडडी-रसदः अनुशंसितः विकल्पः अस्ति ते कुशलपरिवहनार्थं एकीकृत सीमाशुल्कनिकासीसेवाभिः सह व्यापकं रेलमालवाहनसमाधानं प्रदास्यन्ति । 5. सीडीईके: रूससहितं सम्पूर्णे यूरेशियाक्षेत्रे संचालितं एकीकृतरसदकम्पनीरूपेण सीडीईके गोदामसमाधानं, ई-वाणिज्यपूर्तिं सहितं अन्तिममाइलवितरणविकल्पान्, पार्सललॉकरः इत्यादीनां रसदसेवानां विस्तृतश्रेणीं प्रदाति। 6. AsstrA Associated Traffic AG: यदि भवन्तः विशेषपरिवहनसमाधानस्य आवश्यकतां अनुभवन्ति यथा अति आकारस्य मालवाहकपरिवहनं वा परियोजनामालनियन्त्रणं रूसस्य अन्तः अथवा तस्य सीमातः परं यूरोपं वा एशियां प्रति, तर्हि AsstrA Associated Traffic AG इत्यस्य व्यावसायिकमालवाहनसेवानां नियुक्तिविषये विचारयन्तु। 7. HeyHeyExpress (उर्फ Ruston): एकः लोकप्रियः ऑनलाइन-मञ्चः यः तान् व्यक्तिभिः सह संयोजयति येषां संकुलं प्रेषयितुं आवश्यकं भवति येषां यात्रिकाणां सह अतिरिक्तसामानस्थानम् उपलभ्यते तेषां यात्रायाः समये सम्पूर्णे रूसस्य विभिन्ननगरेभ्यः/तः। एतानि अनुशंसाः रूसस्य अन्तः भवतः विशिष्टानां रसद-आवश्यकतानां आधारेण विविधान् विकल्पान् प्रददति । रसदप्रदातुः चयनं कुर्वन् सर्वदा भवतः प्रेषणस्य आकारः प्रकृतिः च, बजटं, वितरणसमयरेखा च इत्यादीनां कारकानाम् विचारं कुर्वन्तु ।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

रूसदेशः अनेके महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारप्रदर्शनानि च सन्ति । एते मञ्चाः वैश्विकक्रेतृणां आकर्षणे, रूसी-उत्पादानाम् उद्योगानां च अन्तर्राष्ट्रीय-विपण्ये प्रचारं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । अत्र केचन उल्लेखनीयाः सन्ति- १. 1. मास्को अन्तर्राष्ट्रीयव्यापारमेला : १. मास्को-अन्तर्राष्ट्रीयव्यापारमेला, यः युग्एग्रो इति अपि प्रसिद्धः, रूसस्य बृहत्तमेषु कृषिप्रदर्शनेषु अन्यतमः अस्ति । अस्मिन् कृषिव्यापारक्षेत्राणां विस्तृतश्रेणी दृश्यते, यत्र यन्त्राणि, उपकरणानि, पशुप्रजननं, सस्यनिर्माणं, खाद्यप्रसंस्करणं च सन्ति । अयं व्यापारमेला अन्तर्राष्ट्रीयक्रेतृभ्यः रूसस्य कृषिजन्यपदार्थानाम् अन्वेषणाय साझेदारीस्थापनाय च उत्तमः अवसरः प्रदाति । 2. सेण्ट् पीटर्स्बर्ग् अन्तर्राष्ट्रीय आर्थिकमञ्चः (SPIEF): सेण्ट् पीटर्स्बर्ग् अन्तर्राष्ट्रीय-आर्थिक-मञ्चः एकः वार्षिकः कार्यक्रमः अस्ति यः विश्वस्य व्यापार-नेतृणां कृते रूस-देशस्य अन्येषां च देशानाम् सम्मुखे मुख्य-आर्थिक-विषयेषु चर्चां कर्तुं मञ्चरूपेण कार्यं करोति एतत् उच्चस्तरीयसरकारीअधिकारिणः, प्रमुखकम्पनीनां मुख्यकार्यकारीणां, ऊर्जा, वित्त, प्रौद्योगिकी, निर्माणम् इत्यादीनां सहितविविध-उद्योगानाम् प्रतिनिधिं च आकर्षयति, येन संजालस्य अवसराः प्राप्यन्ते, सम्भाव्यनिवेशपरियोजनानां अन्वेषणं च भवति 3. अनोप्रोम् : १. इनोप्रोम् येकाटेरिन्बर्ग्-नगरे आयोजितः औद्योगिकव्यापारमेला अस्ति यः मशीननिर्माणं, ऊर्जा-दक्षता-समाधानं, रोबोटिक्स-आदिषु विविधक्षेत्रेषु अभिनव-प्रौद्योगिकीनां प्रदर्शने केन्द्रितः अस्ति, विभिन्नेषु उद्योगेषु रूसी-विशेषज्ञतायां रुचिं विद्यमानानाम् अन्तर्राष्ट्रीय-आगन्तुकानां आकर्षणं करोति 4. विश्वभोजन मास्को : १. WorldFood मास्को रूसदेशस्य प्रमुखासु खाद्यउद्योगप्रदर्शनेषु अन्यतमम् अस्ति यत्र राष्ट्रियनिर्मातारः अन्तर्राष्ट्रीयकम्पनीनां पार्श्वे स्वउत्पादं प्रस्तुतयन्ति ये सर्वेषां विभागानां प्रतिनिधित्वं कुर्वन्तः विश्वस्य सर्वेभ्यः खाद्यपदार्थान् प्रस्तुतयन्ति: किराना & जलपानम् मिष्टान्नं; भर्जनी; चाय & कॉफी; alcoholic drinks industry etc., इयं प्रदर्शनी रूसी खाद्यपदार्थेषु रुचिं विद्यमानानाम् अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बद्धतां प्राप्तुं घरेलुकम्पनीनां कृते आवश्यकमञ्चरूपेण कार्यं करोति। 5.सीमापारं ई-वाणिज्यमञ्चाः : १. रूसदेशे सीमापार-ई-वाणिज्य-मञ्चेषु महती वृद्धिः अभवत् यथा AliExpress Russia (Alibaba Group & Mail.ru Group इत्येतयोः संयुक्त उद्यमः), यत् चीनीयविक्रेतारः रूसी-विपण्यं अधिक-कुशलतया प्राप्तुं समर्थं करोति अन्यत् प्रमुखं सीमापारं मञ्चं यत् रूसदेशे कार्यं करोति तत् वाइल्डबेरीज इति रूसी-आधारितः ऑनलाइन-भण्डारः यः विभिन्नदेशेभ्यः विस्तृत-वस्तूनि प्रदाति 6. आयातप्रतिस्थापनकार्यक्रमः : १. आयातप्रतिस्थापनकार्यक्रमस्य भागत्वेन रूसदेशः आयातितवस्तूनाम् स्थाने महत्त्वपूर्णरूपेण आन्तरिकउत्पादने स्वस्य ध्यानं वर्धयति स्म । स्थानीयनिर्मातृणां समर्थनार्थं सर्वकारेण करविच्छेदः, अनुदानं च समाविष्टाः विविधाः उपायाः कार्यान्विताः । एषा उपक्रमः अन्तर्राष्ट्रीयकम्पनीनां कृते रूसीनिर्मातृभिः अथवा आपूर्तिकर्ताभिः सह साझेदारी कर्तुं अवसरान् सृजति । सारांशतः, रूसः असंख्यानि महत्त्वपूर्णानि अन्तर्राष्ट्रीयक्रयणचैनलानि व्यापारप्रदर्शनानि च प्रदाति यथा मास्को अन्तर्राष्ट्रीयव्यापारमेला (YugAgro), सेण्ट् पीटर्स्बर्ग् अन्तर्राष्ट्रीयआर्थिकमञ्चः (SPIEF), Innoprom, WorldFood मास्कोप्रदर्शनम् इत्यादयः, एते मञ्चाः वैश्विकक्रेतारः अन्वेषणं कर्तुं समर्थयन्ति तथा च रूसी-उद्योगैः सह सम्पर्कं कुर्वन्ति तथा च रूसी-कम्पनीनां कृते वैश्विक-विपण्यक्षेत्रे स्वस्य व्याप्ति-विस्तारस्य अवसराः प्रदास्यन्ति |
रूसदेशे अनेके लोकप्रियाः अन्वेषणयन्त्राणि सन्ति येषां उपयोगं जनाः सामान्यतया अन्तर्जालं ब्राउज् कर्तुं सूचनां अन्वेष्टुं च कुर्वन्ति । रूसदेशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति- १. 1. Yandex – Yandex इति रूसदेशस्य बृहत्तमं लोकप्रियं च अन्वेषणयन्त्रम् अस्ति । अत्र जालसन्धानं, मानचित्रं, वार्ता, चित्राणि, भिडियो, इत्यादीनि विस्तृतानि सेवानि प्राप्यन्ते । याण्डेक्सस्य जालपुटम् अस्ति : www.yandex.ru । 2. गूगल – यद्यपि गूगलः वैश्विकः अन्वेषणविशालः अस्ति तथा च विश्वव्यापीरूपेण व्यापकरूपेण उपयुज्यते तथापि रूसीविपण्ये अपि तस्य महत्त्वपूर्णा उपस्थितिः अस्ति । अनेकाः रूसीजनाः गूगलस्य सटीकं अन्वेषणपरिणामानां कृते, जीमेल-यूट्यूब-इत्यादीनां विविधानां सेवानां कृते च उपयोगं कर्तुं रोचन्ते । गूगल रूसस्य जालपुटम् अस्ति : www.google.ru । 3. Mail.ru – मुख्यतया ईमेलसेवाप्रदातृरूपेण प्रसिद्धः सन् Mail.ru इत्येतत् Mail.ru Search (पूर्वं Webalta इति नाम्ना प्रसिद्धम्) इति स्वकीयं अन्वेषणयन्त्रमपि प्रदाति । एतत् उपयोक्तृभ्यः अन्यसेवाभिः सह प्रासंगिकान् अन्वेषणपरिणामान् प्रदाति यथा वार्ता-अद्यतनं, मौसम-पूर्वसूचना च । भवान् Mail.ru Search इत्यत्र प्रवेशं कर्तुं शक्नोति: www.search.mail.ru. 4. Rambler – Rambler इति अन्यत् प्रसिद्धं रूसी अन्तर्जाल-पोर्टल् अस्ति यस्मिन् Rambler Search (पूर्वं Rambler Top 100 इति नाम्ना प्रसिद्धम्) इति स्वकीयं अन्वेषणयन्त्रं दृश्यते जालसन्धानकार्यक्षमतां प्रदातुं अतिरिक्तं Rambler ईमेलसेवाः, समाचार-अद्यतनं, स्ट्रीमिंग्-संगीतसेवा, मौसमपूर्वसूचना इत्यादीनि अपि प्रदाति भवान् Rambler Search इत्यत्र गन्तुं शक्नोति: www.rambler.ru 5. Bing – यद्यपि सामान्यतया रूसीजनानाम् लोकप्रियतायां पूर्वोक्तानाम् इव प्रबलः नास्ति, तथापि Bing इत्यस्य देशस्य अन्तः किञ्चित् उपयोक्तृमूलं वर्तते यतोहि Microsoft द्वारा विशेषतया bing इत्यत्र रूसी उपयोक्तृभ्यः प्रस्तावितानां स्थानीयकृतविशेषतानां पार्श्वे अन्तर्राष्ट्रीयसामग्रीणां विस्तृतसूचीकरणं भवति। com/?cc=रु एते रूसदेशे सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि सन्ति येषां स्वस्वजालस्थलानि उपरि उल्लिखितानि सन्ति ।

प्रमुख पीता पृष्ठ

रूसदेशः विशालः देशः अस्ति यत्र निवासिनः आगन्तुकानां च कृते विविधाः व्यापाराः सेवाः च उपलभ्यन्ते । अत्र केषाञ्चन लोकप्रियपीतपृष्ठजालस्थलानां सूची अस्ति ये रूसदेशस्य विभिन्नकम्पनीनां विषये सूचनां प्राप्तुं भवन्तं साहाय्यं कर्तुं शक्नुवन्ति: 1. Yandex: रूसदेशे सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रं Yandex "Yandex.Pages" इति नाम्ना प्रसिद्धां व्यापकव्यापारनिर्देशिकां प्रदाति। एतत् विभिन्नक्षेत्रेषु व्यवसायानां कृते सम्पर्कविवरणं, पतां, उपयोक्तृसमीक्षां च प्रदाति । वेबसाइट: pages.yandex.ru 2. 2GIS: रूसदेशे एकः लोकप्रियः मानचित्रणसेवा, 2GIS इत्यत्र एकः विस्तृतः पीतपृष्ठनिर्देशिका अपि अन्तर्भवति यत् देशस्य अनेकनगराणि कवरयति। स्थानीयव्यापाराणां विषये सूचनां प्राप्नुवन्ति, यत्र सम्पर्कविवरणं, कार्यसमयः, उपयोक्तृमूल्याङ्कनं च तेषां जालपुटे प्राप्यते । वेबसाइटः 2gis.ru 3. पीतपृष्ठानि रूस (YP.RU): एषा वेबसाइट् विशेषतया स्वस्य विस्तृतपीतपृष्ठनिर्देशिकायाः ​​माध्यमेन स्वास्थ्यसेवा, निर्माणं, आतिथ्यसेवा इत्यादिषु विभिन्नेषु उद्योगेषु स्थानीयकम्पनीभिः सह उपयोक्तृभ्यः संयोजयितुं केन्द्रीक्रियते। वेबसाइटः yp.ru 4. Moscow InfoYellowPages: यथा नाम सूचयति, एषः मञ्चः विशेषतया मास्कोनगरे स्थितानां कम्पनीनां विषये सूचनां प्रदातुं समर्पितः अस्ति। एतत् उद्योगानुसारं वर्गीकृतानां व्यवसायानां सम्पर्कविवरणैः अन्यैः प्रासंगिकैः सूचनाभिः सह अन्वेषणीयं आँकडाधारं प्रदाति । वेबसाइट्: mosyello.com 5. RUweb Yellow Pages (Catalog.web100.com): अस्मिन् ऑनलाइन-निर्देशिकायां रूसी-कम्पनीनां सरणी श्रेणी-स्थान-अनुसारं व्यवस्थिता अस्ति, येन उपयोक्तृभ्यः शीघ्रमेव यत् अन्विष्यति तत् ज्ञातुं सुलभं भवति कृपया ज्ञातव्यं यत् यद्यपि एते रूसदेशे केचन सामान्यतया प्रयुक्ताः पीतपृष्ठजालपुटाः सन्ति तथापि देशस्य अन्तः भवतः विशिष्टस्थानं वा नगरं वा अवलम्ब्य अन्ये अपि उपलभ्यन्ते

प्रमुख वाणिज्य मञ्च

रूसदेशः एकः विशालः देशः अस्ति यत्र द्रुतगत्या वर्धमानः ई-वाणिज्यविपणः अस्ति । अत्र रूसदेशस्य केचन प्रमुखाः ई-वाणिज्यमञ्चाः तेषां जालपुटैः सह सन्ति: 1. वाइल्डबेरीज (https://www.wildberries.ru/) - वाइल्डबेरीज रूसदेशस्य बृहत्तमेषु ई-वाणिज्यमञ्चेषु अन्यतमम् अस्ति तथा च वस्त्रं, इलेक्ट्रॉनिक्सं, सौन्दर्यसामग्री, गृहसामग्री, इत्यादीनि च सहितं विस्तृतं उत्पादं प्रदाति। 2. ओजोन् (https://www.ozon.ru/) - ओजोन् रूसदेशस्य अन्यत् लोकप्रियं ऑनलाइन मार्केटप्लेस् अस्ति यत् पुस्तकानि, इलेक्ट्रॉनिक्स, गृहसामग्री, फैशनसामग्री, इत्यादीनि विविधानि उत्पादनानि विक्रयति। 3. AliExpress Russia (https://aliexpress.ru/) - चीनीविक्रेतृभ्यः किफायतीनां उत्पादानाम् विशालचयनस्य कारणेन AliExpress इत्यनेन रूसदेशे महती लोकप्रियता प्राप्ता अस्ति। 4. Yandex.Market (https://market.yandex.ru/) - Yandex.Market इति रूसीसर्चइञ्जिनविशालकायस्य Yandex इत्यस्य स्वामित्वं विद्यमानं ऑनलाइन मार्केटप्लेस् अस्ति । अस्मिन् इलेक्ट्रॉनिक्स, उपकरणानि, गृहवस्तूनि, इत्यादीनि विविधानि वर्गाणि प्रदातुं असंख्याकाः विक्रेतारः सन्ति । 5. लामोडा (https://www.lamoda.ru/) - लामोडा महिलानां कृते वस्त्राणि, जूताः, स्थानीय-अन्तर्राष्ट्रीय-ब्राण्ड्-योः सामानं च समाविष्टानि फैशन-वस्तूनि प्रदातुं विशेषज्ञतां प्राप्नोति 6. Beru by Yandex (https://beru.ru/) - Beru Yandex इत्यस्य स्वामित्वं धारितं ऑनलाइन मार्केटप्लेस् अस्ति यत् इलेक्ट्रॉनिक्स, किराणां खाद्यपदार्थम् इत्यादिषु विभिन्नवर्गेषु विश्वसनीयरूसीविक्रेतृणां उत्पादानाम् विक्रयणं प्रति केन्द्रितं भवति। 7. Mvideo (https://www.mvideo.ru/) - Mvideo इति एकः लोकप्रियः मञ्चः अस्ति यः स्मार्टफोन, कम्प्यूटर् टैब्लेट् उपकरणं गेमिंग गियर इत्यादयः 8 .Rozetka( https://rozetka.ua) –- Rozetka मुख्यतया विद्युत् उपकरणेषु विशेषज्ञतां प्राप्नोति यत्र लैपटॉप ,मोबाइल उपकरण ,गृहउपकरणं & बहु किमपि सहितं मालस्य विस्तृतश्रेणी अस्ति 9 .Citilink( https:/citilink.ru) – CitiLink मुख्यतया गृहसाधनानाम्, गैजेट्, सङ्गणकस्य, इलेक्ट्रॉनिक्सस्य च विषये केन्द्रितः अस्ति एते रूसदेशस्य प्रमुखानां ई-वाणिज्यमञ्चानां कतिचन उदाहरणानि एव सन्ति । अन्ये लघुमञ्चाः अपि विशिष्टानि आलम्बनानि यथा खाद्यवितरणं (Delivery Club), होटेलबुकिंग् (Booking.com), यात्रासेवाः (OneTwoTrip), इत्यादीनि च पूरयन्ति मूल्यानां तुलनां कृत्वा, समीक्षां पठित्वा, एतेषु मञ्चेषु विक्रेतृणां प्रतिष्ठां पश्यन् क्रयणपूर्वं शोधं कर्तुं सर्वदा सल्लाहः भवति

प्रमुखाः सामाजिकमाध्यममञ्चाः

रूसः एकः देशः अस्ति यस्य सामाजिकमाध्यममञ्चानां विस्तृतश्रेणी अस्ति यत् तस्य विविधजनसंख्यां पूरयति । अत्र रूसदेशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः तेषां जालपुटैः सह सन्ति- 1. VKontakte (VK) - "रूसी फेसबुक" इति अपि ज्ञायते, VKontakte रूसस्य बृहत्तमेषु सामाजिकसंजालमञ्चेषु अन्यतमम् अस्ति । उपयोक्तारः प्रोफाइलं निर्मातुं, मित्रैः सह सम्बद्धं कर्तुं, समुदायेषु सम्मिलितुं, बहुमाध्यमसामग्री साझां कर्तुं, ऑनलाइन-क्रीडां च कर्तुं शक्नुवन्ति । वेबसाइटः vk.com 2. ओड्नोक्लास्निकी - अयं मञ्चः सहपाठिनां पुरातनमित्राणां च पुनः संयोजने केन्द्रितः अस्ति। उपयोक्तारः स्वविद्यालयेभ्यः विश्वविद्यालयेभ्यः च जनान् अन्वेष्टुं संवादं च कर्तुं, विषयगतसमुदायेषु सम्मिलितुं, क्रीडां कर्तुं, छायाचित्रं/वीडियो साझां कर्तुं च शक्नुवन्ति । वेबसाइटः ok.ru 3. My World (Moy Mir) - Mail.ru Group द्वारा संचालितं My World ब्लोग्गिंग् तथा सामाजिकसंजालस्य तत्त्वानि संयोजयति यत्र उपयोक्तारः स्वरुचिनुसारं व्यक्तिगतरूपेण रोचकसामग्रीम् आविष्कर्तुं शक्नुवन्ति अथवा स्वस्य ब्लोग् निर्मातुं शक्नुवन्ति येन विचाराः/विचाराः सार्वजनिकरूपेण वा निजीरूपेण वा क मित्रजालम्। वेबसाइट्: my.mail.ru 4. टेलिग्राम - रूसी उद्यमिनः पावेल् दुरोव इत्यनेन विकसितस्य तत्क्षणसन्देशस्य मञ्चरूपेण टेलिग्रामः उपयोक्तृभ्यः वर्धितायाः गोपनीयतायै अन्तः अन्तः एन्क्रिप्शनेन सह सन्देशान्, ध्वनिकॉलं, बहुमाध्यमसञ्चिकाः च प्रेषयितुं शक्नोति जालपुटम् : telegram.org 5. इन्स्टाग्राम - यद्यपि अस्मिन् सूचौ अन्येषां मञ्चानां इव रूसदेशाय अनन्यं न किन्तु तथापि रूसीनां मध्ये अतीव लोकप्रियम्; इदं फोटो- तथा च विडियो-साझेदारी-मञ्चः अस्ति यत्र उपयोक्तारः एतादृशी सामग्रीं प्रकाशयन्ति यत् सार्वजनिकं कर्तुं वा केवलं स्वस्य अनुयायिषु साझां कर्तुं वा शक्यते । वेबसाइट्: instagram.com

प्रमुख उद्योग संघ

रूसदेशे अनेके प्रमुखाः उद्योगसङ्घाः सन्ति ये देशस्य अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहन्ति । तेषु केचन तेषां जालपुटसङ्केताभिः सह अत्र सन्ति- 1. रूसी उद्योगिनः उद्यमिनः च संघः (RSPP) . जालस्थलः https://www.rspp.ru/en/ 2. रूसीबैङ्कानां संघः (ARB) . जालपुटम् : https://arb.ru/en/home 3. वाहननिर्मातृसङ्घः (OAR) . जालपुटम् : http://oar-info.com/ 4. रूसी रसायनशास्त्रज्ञसङ्घः (RUC) . जालपुटम् : http://ruc-union.org/ 5. गैस उत्पादकनिर्यातकानां संघः (AGPE) . वेबसाइटः http://www.harvest-season.ru/international/about-eng#plans इति 6. भोजनालयस्य होटेलस्य च संघः जालपुटम् : https://fbrussia.ru/?lang=en 7. दूरदर्शनरेडियोप्रसारकसङ्घः जालपुटम् : http://aabbrt.org/?lang=en 8. चलच्चित्रवितरणार्थं रूसीसङ्घः जालपुटम् : https://kino.kit.ru/eng/guild-rus.php 9.Russian Union of Flour Mills & Groats Plants(RUFMGP) . वेबसाइट:http//rufmgp.su 10.रूसी आयोजक क्षेत्र सदस्य(ROZSPOZHIVETERS UNION) website:http//rozsplur-union.strtersite.com एते संघाः उद्योगः, बैंकिंग्, वाहननिर्माणं, रसायनानि, प्राकृतिकगैसनिर्माणं, आतिथ्यं, मीडियाप्रसारणं, चलचित्रवितरणं, खाद्यप्रसंस्करणं(अर्थात्,RUFMGP),उपभोक्तृवस्तूनि(अर्थात्, ROZSPOZHIVETERS UNION) इत्यादीनां विविधक्षेत्राणां कवरं कुर्वन्ति कृपया ज्ञातव्यं यत् एतस्य प्रतिक्रियायाः लेखनसमये प्रदत्ता सूचना समीचीना अस्ति किन्तु एतेषां उद्योगसङ्घस्य नवीनतम-अद्यतन-सूचनार्थं तेषां स्वस्व-जालस्थलेषु गन्तुं सर्वदा अनुशंसितम् अस्ति

व्यापारिकव्यापारजालस्थलानि

अत्र रूसदेशस्य केचन आर्थिकव्यापारजालस्थलानि तेषां URL-सहितं सन्ति । 1. रूसीसङ्घस्य आर्थिकविकासमन्त्रालयः - एषा आधिकारिकजालस्थलं सर्वकारीयनीतीनां, नियमानाम्, निवेशस्य अवसरानां, आर्थिकसूचकानां च विषये सूचनां ददाति जालपुटम् : http://economy.gov.ru/eng 2. रूसी प्रत्यक्षनिवेशकोषः - एषः सार्वभौमधनकोषः विभिन्नक्षेत्रेषु रूसीपरियोजनासु प्रत्यक्षनिवेशं प्रवर्धयति। एतत् निवेशस्य अवसरानां, भागीदारस्य अन्वेषणस्य, अद्यतनवार्ता-अद्यतनस्य च विषये सूचनां प्रदाति । जालस्थलः https://rdif.ru/Eng_Index/ 3. रूसीसङ्घस्य वाणिज्य-उद्योग-सङ्घः - सङ्घः रूस-देशे व्यवसायानां हितस्य प्रतिनिधित्वं करोति तथा च प्रमाणपत्राणि, कानूनी-सहायता, बाजार-अनुसन्धान-रिपोर्ट्, संजाल-कार्यक्रमाः च प्रदातुं व्यापार-क्रियाकलापानाम् सुविधां करोति जालपुटम् : https://tpprf.ru/en/home 4. रूसदेशे निवेशं कुर्वन्तु - रूसदेशे व्यापारस्य अवसरान् अन्वेष्टुं इच्छन्तीनां विदेशीयनिवेशकानां कृते एषा वेबसाइट् एकस्थानस्य स्रोतःरूपेण कार्यं करोति। एतत् क्षेत्रविशिष्टसूचनाः, केस-अध्ययनं, निवेशकमार्गदर्शिकाः, नियमानाम् प्रोत्साहनस्य च विषये वार्ता-अद्यतनं च प्रदाति । जालपुटम् : https://investinrussia.com/ 5. FAS रूस (Federal Antimonopoly Service) - FAS प्रतिबन्धात्मकप्रथानां नियमनं कृत्वा बाजारेषु प्रतिस्पर्धां सुनिश्चितं करोति यत् निष्पक्षव्यापारे बाधां जनयितुं वा रूसस्य अर्थव्यवस्थायां उपभोक्तृणां हितानाम् हानिम् अकुर्वन्। जालपुटम् : http://en.fas.gov.ru/ 6. रूसस्य केन्द्रीयबैङ्कः - आधिकारिकजालस्थले केन्द्रीयबैङ्केन स्वीकृतानां मौद्रिकनीतिपरिपाटानां अन्वेषणं च व्याजदराणां, महङ्गानिदराणां मुद्राविनिमयदराणां इत्यादीनां विषये प्रमुखवित्तीयसांख्यिकीः प्रदत्ताः सन्ति जालपुटम् : https://www.cbr.ru/eng/ 7.Export.gov/Russia – U.S. वेबसाइट्:http://www.export.gov/russia/index.asp

दत्तांशप्रश्नजालस्थलानां व्यापारः

रूसीव्यापारसूचनाः पृच्छितुं अनेकाः व्यापारदत्तांशजालस्थलानि उपलभ्यन्ते । अत्र तेषां स्वस्वजालस्थलसङ्केतैः सह केचन उदाहरणानि सन्ति । 1. रूसस्य संघीय सीमाशुल्कसेवा : रूसदेशस्य सीमाशुल्कविभागस्य आधिकारिकजालस्थलम् अस्ति । आयातस्य, निर्यातस्य, सीमाशुल्कस्य च आँकडानां विषये विस्तृतां सूचनां ददाति । जालपुटम् : http://www.customs.ru/en/ 2. व्यापारनक्शा : अन्तर्राष्ट्रीयव्यापारकेन्द्रेण (ITC) विकसितः अयं मञ्चः रूसस्य कृते व्यापकव्यापारसांख्यिकीयविपणनसूचनाः च प्रदाति। जालपुटम् : https://www.trademap.org/ 3. विश्व एकीकृतव्यापारसमाधानम् (WITS): WITS अन्तर्राष्ट्रीयव्यापारविषये विविधदत्तांशकोषेषु प्रवेशं प्रदाति, यत्र संयुक्तराष्ट्रसङ्घस्य विश्वबैङ्कस्य च आँकडानि सन्ति उपयोक्तारः अत्र रूसीव्यापारदत्तांशं अन्वेष्टुं शक्नुवन्ति । जालपुटम् : https://wits.worldbank.org/ 4. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः : संयुक्तराष्ट्रसङ्घस्य सांख्यिकीविभागेन परिपालितः अयं आँकडाकोषः रूससहितैः 200 तः अधिकैः देशैः प्रतिवेदितानां विस्तृतवस्तूनाम् व्यापारदत्तांशस्य निःशुल्कं प्रवेशं प्रदाति जालपुटम् : https://comtrade.un.org/ 5. वैश्विकव्यापारनिरीक्षकः (GTT): GTT उपयोक्तृभ्यः रूसस्य सहितं वैश्विक-आयात-निर्यात-दत्तांशं प्राप्तुं तथा च भिन्न-भिन्न-मापदण्डानां उपयोगेन कस्टम-विश्लेषणं कर्तुं सक्षमं करोति जालपुटम् : http://www.globaltradetracker.com/ 6. Export.gov रूसदेशव्यापारिकमार्गदर्शिका: यद्यपि समर्पितं व्यापारदत्तांशपोर्टलं नास्ति, तथापि अमेरिकीव्यापारविभागेन प्रकाशितं एतत् मार्गदर्शकं रूसस्य वाणिज्यवातावरणस्य बहुमूल्यं अन्वेषणं प्रदाति तथा च केचन प्रासंगिकव्यापारसांख्यिकयः समाविष्टाः सन्ति। जालपुटम् : https://www.export.gov/russia एतेषु जालपुटेषु आयातः, निर्यातः, शुल्कं, विपण्यप्रवृत्तिः, इत्यादीनि रूसीव्यापारक्रियाकलापैः सम्बद्धानां सूचनानां धनं प्रदातव्यम् कृपया ज्ञातव्यं यत् अनुसन्धानार्थं वा व्यावसायिकप्रयोजनार्थं वा व्यापारसांख्यिकीयानाम् उपरि अवलम्बन्ते सति बहुस्रोतानां सूचनानां सत्यापनम्, पार-सन्दर्भः च सर्वदा अनुशंसितम् अस्ति

B2b मञ्चाः

रूसदेशे बहवः प्रसिद्धाः B2B मञ्चाः सन्ति येषां उपयोगः व्यापारिभिः कर्तुं शक्यते । तेषु कतिचन अत्र सन्ति- १. 1. अलीबाबा रूस - अयं मञ्चः अलीबाबा समूहस्य सहायकः अस्ति तथा च वैश्विकव्यापारिणां रूसीव्यापाराणां च मध्ये व्यापारसेवाः प्रदाति। जालपुटम् : www.alibaba.ru 2. रूसदेशे निर्मितम् - एतत् मञ्चं रूसदेशे निर्मितवस्तूनाम् प्रचारविक्रयाय समर्पितं भवति तथा च घरेलुविदेशीयक्रेतृभ्यः समीचीनसप्लायरं ज्ञातुं साहाय्यं करोति। जालपुटम् : www.madeinrussia.com 3. EC21 रूस - EC21 एशियायाः बृहत्तमेषु B2B इलेक्ट्रॉनिकविपण्यस्थानेषु अन्यतमम् अस्ति, तेषां रूसदेशे अपि उपस्थितिः अस्ति, तथा च रूसीबाजारस्य कृते विशेषतया व्यापारस्य सहकार्यस्य च मञ्चं प्रदाति। जालस्थलम् : ru.ec21.com 4. TradeWheel Russia - अस्मिन् वैश्विक-अनलाईन-व्यापार-मञ्चे विभिन्न-उद्योगेभ्यः क्षेत्रेभ्यः च बहूनां व्यापारिणः पञ्जीकृताः सन्ति, तेभ्यः व्यापार-क्रियाकलापानाम् संयोजनाय, निर्वहणाय च प्रत्यक्ष-चैनलः प्रदाति जालपुटम् : www.tradewheel.ru 5. निर्यात-मञ्चः रूस - एषः मञ्चः निर्यातकानां सम्भाव्यग्राहिभिः सह सम्बद्धतां प्राप्तुं सहायतां कर्तुं तथा च अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं सल्लाहं, संसाधनं, सूचनां च प्रदातुं विनिर्मितः अस्ति। वेबसाइट्: export-forum.ru कृपया ज्ञातव्यं यत् उपरि सूचीकृतानि साइट्-स्थानानि केवलं अल्पसंख्याकानां ज्ञातानां B2B-मञ्चानां प्रतिनिधित्वं कुर्वन्ति, तथा च केषुचित् साइट्-स्थानेषु अधिकसटीकसूचनानाम् अग्रे अन्वेषणस्य आवश्यकता भवितुम् अर्हति ।
//