More

TogTok

मुख्यविपणयः
right
देश अवलोकन
अमेरिकासंयुक्तराज्यं, सामान्यतया संयुक्तराज्यसंस्था अथवा अमेरिका इति नाम्ना प्रसिद्धः, मुख्यतया उत्तर-अमेरिकादेशे स्थितः देशः अस्ति । अस्मिन् ५० राज्यानि, संघीयमण्डलं, पञ्च प्रमुखाः अनिगमितप्रदेशाः, विविधाः सम्पत्तिः च सन्ति । कुलक्षेत्रफलेन अमेरिकादेशः विश्वस्य तृतीयः बृहत्तमः देशः अस्ति, तस्य उत्तरदिशि कनाडादेशेन सह, दक्षिणदिशि मेक्सिकोदेशेन च भूसीमाः साझाः सन्ति । अमेरिकादेशे विविधजनसंख्या अस्ति, अत्र आप्रवासीजनसंख्या विशाला वर्धमाना च अस्ति । अस्य अर्थव्यवस्था विश्वस्य बृहत्तमा अस्ति, अत्यन्तं विकसितं औद्योगिकक्षेत्रं, महत्त्वपूर्णं कृषिउत्पादनं च अस्ति । प्रौद्योगिक्याः, विज्ञानस्य, संस्कृतिस्य च विषये अयं देशः वैश्विकः अग्रणीः अस्ति । संयुक्तराज्यस्य सर्वकारः संघीयगणराज्यम् अस्ति, यत्र कार्यकारी, विधायिका, न्यायिकः च इति पृथक् पृथक् शासनस्य शाखाः सन्ति । राष्ट्रपतिः राज्यस्य, सर्वकारस्य च प्रमुखः भवति, काङ्ग्रेसस्य द्वौ सदनौ स्तः - सिनेट्, प्रतिनिधिसभा च । न्यायशाखायाः नेतृत्वं सर्वोच्चन्यायालयेन भवति । अमेरिकादेशस्य आन्तरिक-अन्तर्राष्ट्रीय-स्तरयोः सैन्य-उपस्थितिः प्रबलः अस्ति, वैश्विक-कार्येषु च अस्य प्रमुखा भूमिका अस्ति । संयुक्तराष्ट्रसङ्घः, नाटो, विश्वव्यापारसङ्गठनम् इत्यादीनां अनेकानाम् अन्तर्राष्ट्रीयसङ्गठनानां सदस्यः अस्ति । संस्कृतिदृष्ट्या अमेरिकादेशः विविधतायाः, मुक्ततायाः च कृते प्रसिद्धः अस्ति । अत्र विस्तृताः जातीयसमूहाः, धर्माः, भाषाः च सन्ति । अमेरिकीसंस्कृतेः वैश्विकलोकसंस्कृतौ अपि गहनः प्रभावः अभवत्, विशेषतः चलच्चित्रं, संगीतं, दूरदर्शनं, फैशनं च इत्यादिषु क्षेत्रेषु ।
राष्ट्रीय मुद्रा
संयुक्तराज्यसंस्थायाः आधिकारिकमुद्रा संयुक्तराज्यसंस्थायाः डॉलर (चिह्नम् : $) अस्ति । डॉलरः सेण्ट् इति १०० लघु-एककेषु विभक्तः अस्ति । संयुक्तराज्यसंस्थायाः केन्द्रीयबैङ्कः फेडरल् रिजर्व् इति मुद्रायाः निर्गमनस्य नियन्त्रणस्य च दायित्वं भवति । कालान्तरे अमेरिकादेशस्य मुद्रायां परिवर्तनं जातम्, परन्तु अस्य देशस्य स्थापनातः आरभ्य डॉलरं आधिकारिकमुद्रा अस्ति । प्रथमं अमेरिकीमुद्रा कॉन्टिनेण्टल् इति आसीत्, यत् १७७५ तमे वर्षे क्रान्तियुद्धकाले प्रवर्तितम् । तस्य स्थाने १७८५ तमे वर्षे स्पेन्-डॉलरस्य आधारेण अमेरिकी-डॉलर्-रूप्यकेन स्थापितं । १९१३ तमे वर्षे फेडरल् रिजर्व्-व्यवस्थायाः स्थापना अभवत्, ततः परं मुद्रायाः निर्गमनस्य नियन्त्रणस्य च उत्तरदायित्वं तस्याः अस्ति । १८६२ तमे वर्षात् अस्य मुद्रायाः मुद्रणं उत्कीर्णनमुद्रणब्यूरो इत्यनेन कृतम् अस्ति । अन्तर्राष्ट्रीयव्यवहारेषु अमेरिकी-डॉलर् सर्वाधिकं प्रयुक्ता मुद्रा अस्ति तथा च विश्वस्य अनेकेषां देशानाम् प्राथमिकं आरक्षितमुद्रा अपि अस्ति । डॉलरः विश्वस्य प्रमुखमुद्रासु अन्यतमः अस्ति, अन्तर्राष्ट्रीयव्यापारे, वित्तक्षेत्रे, निवेशे च उपयुज्यते ।
विनिमय दर
लेखनसमये अमेरिकी-डॉलरस्य अन्येषु प्रमुखमुद्रासु विनिमयदरः निम्नलिखितरूपेण अस्ति । अमेरिकी-डॉलरतः यूरोपर्यन्तं : ०.८५ अमेरिकी-डॉलरतः ब्रिटिश-पाउण्ड्-पर्यन्तं ०.६८ अमेरिकी-डॉलरतः चीनीय-युआन्-पर्यन्तं ६.३५ अमेरिकी डॉलर तः जापानी येन : 110 ध्यानं कुर्वन्तु यत् दिवसस्य समयस्य, आर्थिककारकाणां, विपण्यस्थितेः च आधारेण विनिमयदराः भिन्नाः भवितुम् अर्हन्ति । किमपि वित्तीयव्यवहारं कर्तुं पूर्वं नवीनतमविनिमयदराणां जाँचः महत्त्वपूर्णः अस्ति ।
महत्त्वपूर्ण अवकाश दिवस
अमेरिकादेशे महत्त्वपूर्णाः अवकाशाः सन्ति ये वर्षे पूर्णे आचर्यन्ते । केचन अधिकप्रसिद्धाः अवकाशदिनानि सन्ति- १. स्वातन्त्र्यदिवसः (जुलाई ४) : अस्मिन् अवकाशे स्वातन्त्र्यघोषणा आचर्यते, आतिशबाजी, परेड, अन्ये च उत्सवाः भवन्ति । श्रमिकदिवसः (सितम्बरमासस्य प्रथमः सोमवासरः) : अस्मिन् अवकाशे श्रमिकस्य श्रमिकस्य च अधिकारस्य उत्सवः भवति, प्रायः परेडः, सामुदायिककार्यक्रमाः च भवन्ति । धन्यवाददिवसः (नवम्बरमासस्य चतुर्थः गुरुवासरः) : अयं अवकाशः परिवारेण मित्रैः च सह आचर्यते, तथा च टर्की, स्टफिंग्, अन्येषां व्यञ्जनानां पारम्परिकभोजनस्य कृते प्रसिद्धः अस्ति क्रिसमस (25 दिसम्बर्) : अयं अवकाशः येशुमसीहस्य जन्मनः चिह्नं भवति, परिवारेण, उपहारैः, अन्यैः परम्पराभिः च आचर्यते । एतेषां प्रसिद्धानां अवकाशदिनानां अतिरिक्तं अनेके राज्यीयस्थानीय अवकाशदिनानि अपि सन्ति ये वर्षे पूर्णे आचर्यन्ते । महत्त्वपूर्णं यत् केषाञ्चन अवकाशदिनानां तिथयः वर्षे वर्षे भिन्नाः भवितुम् अर्हन्ति, केषाञ्चन अवकाशदिनानां नाम भिन्नराज्येषु समुदायेषु वा भिन्नाः भवितुम् अर्हन्ति
विदेशव्यापारस्य स्थितिः
अन्यैः देशैः सह अमेरिकादेशस्य व्यापारिकक्रियाकलापः महत्त्वपूर्णः अस्ति । अयं देशः विश्वस्य बृहत्तमः निर्यातकः आयातकः च अस्ति, तस्य व्यापारिकसाझेदाराः विकसिताः विकासशीलाः च देशाः सन्ति । अमेरिकादेशस्य बृहत्तमाः निर्यातसाझेदाराः कनाडा, मेक्सिको, चीन, जापान, यूरोपीयसङ्घः च सन्ति । अमेरिकादेशः यन्त्राणि, विमानस्य भागाः, चिकित्सासाधनं, सङ्गणकसॉफ्टवेयरं च इत्यादीनां विविधानां वस्तूनाम् सेवानां च निर्यातं करोति । अमेरिकादेशस्य बृहत्तमाः आयातसाझेदाराः चीनदेशः, मेक्सिकोदेशः, कनाडादेशः, जापानदेशः, जर्मनीदेशः च सन्ति । अमेरिकादेशः उपभोक्तृविद्युत्सामग्री, वस्त्रं, इस्पातं, कच्चे तैलं च इत्यादीनां विविधानां वस्तूनाम्, सेवानां च आयातं करोति । अमेरिकादेशस्य अनेकैः देशैः सह द्विपक्षीयव्यापारसम्झौताः अपि सन्ति, यथा कनाडा-मेक्सिको-देशयोः सह उत्तर-अमेरिका-मुक्तव्यापार-सम्झौता (NAFTA), कोरिया-अमेरिका-मुक्तव्यापारसम्झौता (KORUS) च एतेषां सम्झौतानां उद्देश्यं अमेरिका-देशस्य अन्यदेशानां च मध्ये शुल्क-आदि-व्यापार-बाधानां न्यूनीकरणं भवति । समग्रतया अन्यैः देशैः सह अमेरिकादेशस्य व्यापारसम्बन्धः जटिलः विविधः च अस्ति, देशस्य अर्थव्यवस्थायां च महत्त्वपूर्णां भूमिकां निर्वहति ।
बाजार विकास सम्भावना
अमेरिकादेशे विपण्यविकासस्य सम्भावना अनेकेभ्यः कारणेभ्यः महत्त्वपूर्णा अस्ति । प्रथमं अमेरिकादेशस्य विशालः विपण्यप्रमाणः अस्ति, येन विदेशीयव्यापाराणां कृते आकर्षकं गन्तव्यं भवति । अमेरिकी अर्थव्यवस्था विश्वस्य बृहत्तमासु अर्थव्यवस्थासु अन्यतमा अस्ति, यत्र कम्पनीभ्यः स्वस्य उत्पादानाम् सेवानां च विक्रयणस्य प्रचुराः अवसराः प्राप्यन्ते । द्वितीयं, अमेरिकादेशे उपभोक्तृमाङ्गल्याः उच्चस्तरः अस्ति, यत् सशक्तेन मध्यमवर्गेण, उच्चसामान्य-आयेन च चालितम् अस्ति । अमेरिकी उपभोक्तारः क्रयशक्त्या नूतनानां उत्पादानाम् सेवानां च प्रयोगस्य इच्छायाः च कृते प्रसिद्धाः सन्ति, येन नवीनतां विपण्यवृद्धिं च प्रोत्साहयति । तृतीयम्, अमेरिकादेशः प्रौद्योगिकी-नवीनीकरणे अग्रणी अस्ति, येन प्रौद्योगिकीक्षेत्रे कम्पनीनां कृते अयं प्रमुखः गन्तव्यः अस्ति । अमेरिकादेशे विश्वस्य बहवः प्रमुखाः प्रौद्योगिकीकम्पनयः सन्ति तथा च अत्र समृद्धा स्टार्टअपसंस्कृतिः अस्ति, यत्र बृहत्-लघु-व्यापाराणां कृते नवीनतायाः विकासस्य च अवसराः प्राप्यन्ते चतुर्थं, अमेरिकादेशे स्थिरं कानूनी नियामकवातावरणं वर्तते, यत् विदेशीयव्यापाराणां निवेशार्थं व्यापारं च कर्तुं पूर्वानुमानीयं पारदर्शकं च रूपरेखां प्रदाति। यद्यपि विभिन्नव्यापारसम्झौतानां शुल्कानां च आव्हानानि सन्ति तथापि अमेरिकीकानूनव्यवस्थायाः समग्रस्थिरतायाः कारणात् विदेशीयनिवेशस्य आकर्षकं गन्तव्यं भवति अन्तिमे अमेरिका भौगोलिकदृष्ट्या अनेकदेशानां समीपे अस्ति, येन व्यापारः वाणिज्यं च सुलभं भवति । अमेरिकादेशस्य लैटिन-अमेरिका-युरोप-एशिया-देशयोः समीपता एतैः प्रदेशैः सह अन्तर्राष्ट्रीयव्यापारस्य संचालनाय आदर्शस्थानं भवति । तथापि, एतत् महत्त्वपूर्णं यत् अमेरिकी-विपण्यं अत्यन्तं प्रतिस्पर्धात्मकं वर्तते, यत्र स्थानीय-कम्पनीभ्यः, स्थापितेभ्यः ब्राण्ड्-भ्यः च कठोर-प्रतिस्पर्धा वर्तते । विदेशीयकम्पनीभिः अमेरिकीविपण्ये सफलतया प्रवेशार्थं विपण्यस्य सम्यक् शोधं कर्तुं, उपभोक्तृणां प्राधान्यानि अवगन्तुं, स्थानीयविनियमानाम् अनुपालनं कर्तुं च आवश्यकम् अस्ति । स्थानीयव्यापारैः सह साझेदारी, विक्रयजालस्य निर्माणं, ब्राण्डिंग् इत्यत्र निवेशः च अमेरिकादेशे विपण्यविकासाय महत्त्वपूर्णाः सन्ति ।
विपण्यां उष्णविक्रयणानि उत्पादानि
अवश्यं, अत्र अमेरिकी-विपण्ये केचन उष्ण-विक्रय-उत्पाद-सुझावाः सन्ति- फैशन-परिधानम् : अमेरिकी-उपभोक्तारः फैशन-प्रवृत्ति-विषये अतीव संवेदनशीलाः भवन्ति, अतः फैशन-परिधानं सर्वदा लोकप्रियः विकल्पः भवति । प्रमुखाः ब्राण्ड्-फैशन-ब्लॉगर्-जनाः प्रायः उपभोक्तृणां प्रेरणायै प्रवृत्ति-रिपोर्ट्-पत्राणि प्रकाशयन्ति । स्वास्थ्य-कल्याण-उत्पादाः : स्वास्थ्य-चेतनायाः वर्धनेन सह अमेरिकी-उपभोक्तृणां स्वास्थ्य-कल्याण-उत्पादानाम् आग्रहः वर्धते । जैविकभोजनं, फिटनेस-उपकरणं, योगचटाई इत्यादयः सर्वे लोकप्रियाः विकल्पाः सन्ति । सूचनाप्रौद्योगिकी-उत्पादाः : अमेरिका-देशः प्रमुखः प्रौद्योगिकीदेशः अस्ति, उपभोक्तृणां सूचना-प्रौद्योगिकी-उत्पादानाम् अत्यधिकमागधा वर्तते । स्मार्टफोन्, टैब्लेट्, स्मार्टवॉच् इत्यादयः सर्वाणि लोकप्रियवस्तूनि सन्ति । गृहसाजसज्जा : अमेरिकीग्राहकाः गृहजीवनस्य गुणवत्तायाः आरामस्य च विषये बहु बलं ददति, अतः गृहसाजसज्जा अपि लोकप्रियविकल्पाः सन्ति । शय्या, प्रकाशसाधनं, पाकशालायाः उपकरणानि इत्यादीनां सर्वेषां विपण्यमागधा महत्त्वपूर्णा अस्ति । बहिः क्रीडासाधनम् : अमेरिकीग्राहकाः बहिः क्रीडां बहु रोचन्ते, अतः बहिः क्रीडासाधनम् अपि लोकप्रियः विकल्पः अस्ति । तंबूः, पिकनिकसामग्री, मत्स्यपालनसामग्री इत्यादयः सर्वाणि लोकप्रियवस्तूनि सन्ति । इदं महत्त्वपूर्णं यत् उष्णविक्रयण-उत्पादाः स्थिराः न भवन्ति, परन्तु उपभोक्तृ-माङ्गल्याः प्रवृत्त्या च सह परिवर्तन्ते । अतः, उष्ण-विक्रय-उत्पादानाम् चयनं कुर्वन्, बाजार-गतिशीलतायाः उपभोक्तृ-आवश्यकतानां च निकटतया निरीक्षणं, प्रवृत्ति-ब्राण्ड-गतिशीलतां च अवगन्तुं, सूचितविपणननिर्णयान् कर्तुं अत्यावश्यकम्
ग्राहकलक्षणं वर्ज्यं च
यदा अमेरिकनग्राहकानाम् व्यक्तित्वलक्षणानाम्, वर्ज्यानां च विषयः आगच्छति तदा विचारणीयाः केचन प्रमुखाः बिन्दवः सन्ति । व्यक्तित्व लक्षण : १. गुणवत्ता-सचेतनः : अमेरिकनग्राहकाः उत्पादस्य गुणवत्तायां प्रबलं बलं ददति । तेषां मतं यत् गुणवत्ता एव उत्पादस्य मूलमूल्यं भवति तथा च विश्वसनीयं प्रदर्शनं उत्तमं शिल्पं च प्रदातुं विकल्पान् चयनं कर्तुं रोचन्ते । साहसिकाः नवीनता-अन्वेषकाः च : अमेरिकनजनाः नवीन-नवीन-उत्पादयोः जिज्ञासायाः रुचियाश्च कृते प्रसिद्धाः सन्ति । ते नूतनानां ब्राण्ड्-प्रस्तावानां प्रयोगं कर्तुं प्रीयन्ते, कम्पनयः च निरन्तरं नूतनानां रोमाञ्चकारीणां च उत्पादानाम् परिचयं कृत्वा तेषां ध्यानं आकर्षितुं शक्नुवन्ति । सुविधा-उन्मुखाः : अमेरिकन-उपभोक्तारः सुविधां प्राथमिकताम् अददात्, तेषां जीवनं सरलं कुर्वन्ति, तेषां समयं परिश्रमं च रक्षन्ति इति उत्पादान् अन्विषन्ति । अतः कम्पनीनां कृते अत्यावश्यकं यत् तेषां उत्पादानाम् डिजाइनं करणीयम् येषां उपयोगः सुलभः, सहजः, पैकेजिंग् कार्यक्षमता च दृष्ट्या सुलभः च भवति। व्यक्तिगततायां बलं दत्तम् : अमेरिकनजनाः स्वस्य विशिष्टपरिचयस्य अभिव्यक्तिं मूल्यं ददति, तथा च ते उत्पादाः स्वस्य व्यक्तिगततां प्रतिबिम्बयितुं अपेक्षन्ते । कम्पनयः व्यक्तिगतविकल्पान् अथवा अनुकूलितविकल्पान् प्रदातुं एतस्याः आवश्यकतायाः पूर्तिं कर्तुं शक्नुवन्ति येन उपभोक्तृभ्यः स्वस्य विशिष्टतां व्यक्तं कर्तुं शक्यते । परिहार्य वर्जनाः : १. उपभोक्तृबुद्धिम् अवगन्तुं मा कुरुत : अमेरिकनग्राहकाः सामान्यतया बुद्धिमन्तः विवेकशीलाः च भवन्ति, ते च मिथ्याविज्ञापनेन अतिशयोक्तिपूर्णदावैः वा सहजतया मूर्खाः न भवन्ति। कम्पनीभिः उत्पादलाभानां विषये तथा च कस्यापि सीमायाः विषये ईमानदाराः पारदर्शिकाः च सूचनाः प्रस्तुतव्याः। उपभोक्तृप्रतिक्रियायाः अवहेलना न कुर्वन्तु : अमेरिकनजनाः स्वस्य अनुभवस्य महत्त्वं ददति, तेषां सन्तुष्टेः असन्तुष्टेः वा विषये मुखरः भवन्ति । कम्पनयः उपभोक्तृप्रतिक्रियायाः प्रति प्रतिक्रियाशीलाः भवेयुः, चिन्तानां शीघ्रं सम्बोधनं कुर्वन्तु, सन्तुष्टिसुधारार्थं च पदानि स्वीकुर्वन्तु। उपभोक्तृगोपनीयतायाः सम्मानं कुर्वन्तु : अमेरिकनग्राहकानाम् गोपनीयतायाः प्रबलः भावः भवति, तथा च कम्पनीभिः स्वसहमतिं विना व्यक्तिगतसूचनाः अत्यधिकं न संग्रह्य, न उपयुज्यन्ते, न च प्रकटयन्ति, तेषां गोपनीयताधिकारस्य आदरः करणीयः अमेरिकी-विनियमानाम् अनुपालनं कुर्वन्तु : अमेरिकी-विपण्ये प्रवेशं कुर्वन्तः कम्पनीनां कृते स्थानीयकायदानानां नियमानाञ्च परिचयः, तेषां पालनं च अत्यावश्यकम् । कस्यापि कानूनस्य वा नियमस्य वा उल्लङ्घनेन गम्भीराः कानूनीपरिणामाः आर्थिकदण्डाः च भवितुम् अर्हन्ति ।
सीमाशुल्क प्रबन्धन प्रणाली
अमेरिकी सीमाशुल्कसेवा, अधुना अमेरिकी सीमाशुल्क-सीमा-संरक्षणम् (CBP) इति नाम्ना प्रसिद्धा, अमेरिका-देशे आयातानां नियमानाम्, नियमानाञ्च प्रवर्तनस्य उत्तरदायी अस्ति एतत् आगच्छन्तं मालस्य परीक्षणं कृत्वा, अवैधस्य अथवा हानिकारकसामग्रीणां प्रवेशं निवारयित्वा, आयातितवस्तूनाम् उपरि शुल्कं करं च संग्रह्य देशस्य सुरक्षां सुरक्षां च सुनिश्चितं करोति अत्र अमेरिकी सीमाशुल्कव्यवस्थायाः केचन प्रमुखाः पक्षाः सन्ति । घोषणापत्रं दाखिलीकरणं च : आयातितवस्तूनाम् आगमनात् पूर्वमेव U.S. एतत् "filing a manifest" इति नाम्ना प्रसिद्धायाः प्रक्रियायाः माध्यमेन भवति, यस्मिन् मालस्य विषये विस्तृतसूचनाः, तेषां उत्पत्तिः, मूल्यं, वर्गीकरणं, संयुक्तराज्ये अभिप्रेतप्रयोगः च प्रदातुं शक्यते वर्गीकरणम् : मालस्य सम्यक् वर्गीकरणं शुल्कं, करं, अन्यशुल्कं च निर्धारयितुं महत्त्वपूर्णं भवति यत् प्रवर्तयितुं शक्यते। U.S. शुल्कं करं च : आयातितवस्तूनाम् शुल्कं भवति, यत् अमेरिकादेशे आयातितवस्तूनाम् उपरि शुल्कं भवति । शुल्कस्य राशिः मालस्य वर्गीकरणं, तस्य मूल्यं, व्यापारसम्झौतानां अन्तर्गतं कस्यापि प्रयोज्यमुक्तिः अथवा प्राधान्यव्यवहारस्य उपरि निर्भरं भवति तदतिरिक्तं कतिपयेषु आयातितवस्तूनाम् उपरि करः अपि भवितुं शक्नोति, यथा विक्रयकरः आबकारीकरः वा । निरीक्षणं निष्कासनं च : अमेरिकी सीमाशुल्कं आगच्छन्तं मालं नियमानाम् अनुपालनस्य सत्यापनार्थं निरीक्षणं करोति तथा च सुनिश्चितं करोति यत् ते जनस्वास्थ्यस्य, सुरक्षायाः, कल्याणस्य वा कृते हानिकारकाः न सन्ति। अस्मिन् निरीक्षणे मालस्य भौतिकपरीक्षा, नमूनाकरणं, परीक्षणं, दस्तावेजसमीक्षा वा भवितुं शक्नोति । एकदा स्वच्छं कृत्वा मालः अमेरिकादेशं प्रविष्टुं मुक्तः भवति । प्रवर्तनं अनुपालनं च : अमेरिकी सीमाशुल्कस्य अमेरिकीव्यापारकायदानानां नियमानाञ्च प्रवर्तनस्य अधिकारः अस्ति, यत्र निरीक्षणं, लेखापरीक्षां, अवैधआयातस्य जब्धीकरणं, कानूनस्य उल्लङ्घनं कुर्वतां आयातकानां निर्यातकानां वा दण्डः च भवति इदं महत्त्वपूर्णं यत् अमेरिकी सीमाशुल्कव्यवस्था अन्तर्राष्ट्रीयव्यापारसम्झौतानां, घरेलुकायदानानां, प्रवर्तनप्राथमिकतानां च आधारेण नित्यं परिवर्तनं अद्यतनीकरणं च भवति अतः आयातकानां निर्यातकानां च कृते नवीनतमविनियमानाम् अद्यतनतां प्राप्तुं तथा च अमेरिकी सीमाशुल्क आवश्यकतानां अनुपालनं सुनिश्चित्य सीमाशुल्कविशेषज्ञैः अथवा सीमाशुल्कदलालेन सह परामर्शं कर्तुं अत्यावश्यकम्।
आयातकरनीतयः
अमेरिकादेशस्य आयातकरनीतिः आन्तरिकउद्योगानाम् रक्षणाय, विदेशेभ्यः आयातितवस्तूनाम् उपरि करं गृहीत्वा आर्थिकवृद्धिं प्रवर्धयितुं च निर्मितम् अस्ति आयातशुल्क इति प्रसिद्धाः एते कराः संयुक्तराज्यसंस्थायां प्रविष्टानां मालानाम् उपरि प्रयुक्ताः भवन्ति, ते मालस्य प्रकारः, तस्य मूल्यं, उत्पत्तिदेशः च इत्यादीनां अनेककारकाणां आधारेण भवन्ति अमेरिकी आयातकरनीतिः अन्तर्राष्ट्रीयव्यापारसम्झौतानां, आन्तरिककायदानानां, नियमानाञ्च संयोजनेन स्थापिता अस्ति । संयुक्तराज्यसंस्थायाः सामञ्जस्यपूर्णशुल्कसूची (HTSUS) एकः कानूनीदस्तावेजः अस्ति यस्मिन् विभिन्नप्रकारस्य आयातितवस्तूनाम् उपरि प्रयुक्तानि शुल्कदराणि सूचीबद्धानि सन्ति प्रत्येकस्य आयातितवस्तूनाम् प्रयोज्यशुल्कं निर्धारयितुं अमेरिकी सीमाशुल्क-सीमासंरक्षणेन (CBP) अस्य उपयोगः भवति । आयातकरस्य दराः मालस्य, उत्पत्तिदेशस्य च आधारेण भिन्नाः भवन्ति । केचन मालाः अधिकशुल्कस्य अधीनाः भवितुम् अर्हन्ति यदि ते घरेलुजन्यपदार्थैः सह स्पर्धायां भवन्ति इति मन्यन्ते अथवा यदि राष्ट्रियसुरक्षाचिन्ताः सन्ति तदतिरिक्तं संयुक्तराज्यसंस्थायाः अन्यदेशानां च मध्ये कतिपयेषु व्यापारसम्झौतेषु कतिपयेषु वस्तूषु शुल्कस्य न्यूनीकरणं वा निराकरणं वा भवितुं शक्नोति । आयातितवस्तूनाम् उपरि देयशुल्कं दातुं आयातकानां दायित्वं भवति । तेषां कृते U.S. आयातकानाम् अन्येषां नियमानाम् अनुपालनं अपि अपेक्षितं भवितुम् अर्हति, यथा बौद्धिकसम्पत्त्याधिकारः, उत्पादसुरक्षा, पर्यावरणसंरक्षणं वा सम्बद्धाः अमेरिकी आयातकरनीतिः घरेलु-उद्योगानाम् रक्षणाय, आर्थिकवृद्ध्यर्थं च निर्मितम् अस्ति । परन्तु मालस्य आयातानां व्यवसायानां कृते अपि आव्हानानि सृजितुं शक्नोति, यतः तेषां जटिलविनियमानाम् मार्गदर्शनं करणीयम्, आयातितानां उत्पादानाम् उपरि शुल्कं दातव्यम् । आयातकानां कृते अनुपालनं सुनिश्चित्य किमपि सम्भाव्यव्ययस्य विलम्बस्य वा न्यूनीकरणाय नवीनतमनीतयः नियमाः च अवगन्तुं महत्त्वपूर्णम् अस्ति।
निर्यातकरनीतयः
अमेरिकादेशस्य निर्यातकरनीतिः निर्यातकानां कृते प्रोत्साहनं करलाभं च प्रदातुं देशस्य अन्तर्राष्ट्रीयव्यापारस्य आर्थिकहितस्य च प्रवर्धनार्थं निर्मितम् अस्ति नीतिः विविधसङ्घीयकरकायदानानां विनियमानाञ्च माध्यमेन कार्यान्विता भवति यस्य उद्देश्यं भवति यत् व्यवसायान् मालवस्तूनाम् सेवानां च निर्यातं कर्तुं प्रोत्साहयितुं, अन्तर्राष्ट्रीयप्रतिस्पर्धां वर्धयितुं, रोजगारस्य सृजनं आर्थिकवृद्धिं च निर्मातुं शक्यते अमेरिकीनिर्यातकरनीतेः प्रमुखपक्षेषु अन्तर्भवन्ति : १. निर्यातकरक्रेडिट् : ये व्यवसायाः मालम् अथवा सेवां निर्यातयन्ति ते तेषु निर्यातेषु दत्तकरस्य करक्रेडिट् प्राप्तुं योग्याः सन्ति, यथा मूल्यवर्धितकरः (VAT) अथवा विक्रयकरः। एते क्रेडिट् निर्यातकानां कृते प्रभावी करदरं न्यूनीकरोति, येन मालस्य निर्यातं अधिकं आकर्षकं भवति । निर्यातकटौतिः : व्यापाराः निर्यातसम्बद्धव्ययस्य कटौतीं दातुं शक्नुवन्ति, यथा परिवहनव्ययः, विपणनव्ययः, कतिपयानि सीमाशुल्कानि च। एतानि कटौतीनि निर्यातकानां करयोग्यं आयं न्यूनीकरोति, येन तेषां समग्रकरभारः न्यूनीकरोति । निर्यातशुल्कमुक्तिः : केचन मालाः ये अमेरिकादेशात् निर्यातिताः भवन्ति ते निर्यातशुल्कात् मुक्ताः भवन्ति । एषा छूटः तेषु मालेषु प्रवर्तते ये सामरिकसामग्रीः, कृषिजन्यपदार्थाः, विशिष्टव्यापारसम्झौतानां अधीनाः वस्तूनि वा इति मन्यन्ते । निर्यातवित्तपोषणम् : अमेरिकीसर्वकारः निर्यातकानां निर्यातव्यवहारस्य वित्तपोषणं प्राप्तुं समर्थनार्थं वित्तपोषणं ऋणकार्यक्रमं च प्रदाति । एते कार्यक्रमाः लघुमध्यम-आकारस्य व्यवसायानां निर्यातक्रियाकलापानाम् ऋणं वित्तपोषणं च प्राप्तुं सहायतां कर्तुं विनिर्मिताः सन्ति । करसन्धिः : अमेरिकादेशस्य अनेकैः देशैः सह करसन्धिः अस्ति यस्य उद्देश्यं अमेरिकीनागरिकाणां वा विदेशेषु व्यापारिणां वा अर्जितस्य आयस्य द्विगुणकरं निवारयितुं भवति एताः सन्धिः अमेरिकीनिर्यातकानां कृते प्राधान्यकरव्यवहारं प्रददति, अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं च साहाय्यं कुर्वन्ति । अमेरिकीनिर्यातकरनीतिः व्यवसायान् स्वनिर्यातक्रियाकलापविस्तारं, अन्तर्राष्ट्रीयप्रतिस्पर्धां प्रवर्धयितुं, आर्थिकवृद्धेः समर्थनाय च प्रोत्साहयितुं निर्मितवती अस्ति तथापि, निर्यातकानां कृते महत्त्वपूर्णं भवति यत् ते करविशेषज्ञैः अथवा सीमाशुल्कदलालेन सह परामर्शं कुर्वन्तु येन सम्भाव्यदण्डाः वा कराः वा परिहरितुं नवीनतमनीतीनां नियमानाञ्च अनुपालनं सुनिश्चितं भवति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
अमेरिकादेशं प्रति उत्पादानाम् निर्यातं कुर्वन् निर्यातकानां कृते महत्त्वपूर्णं यत् तेषां उत्पादानाम् अमेरिकीविपण्ये प्रवेशाय आवश्यकानि आवश्यकतानि प्रमाणपत्राणि च अवगन्तुं शक्नुवन्ति। निर्यातित-उत्पादानाम् काश्चन सामान्याः आवश्यकताः अत्र सन्ति- १. FDA (Food and Drug Administration) प्रमाणीकरणम् : ये उत्पादाः खाद्यं, औषधं, चिकित्सासाधनं, सौन्दर्यप्रसाधनरूपेण वा उपयोगाय अभिप्रेताः सन्ति, तेषां प्रमाणीकरणं FDA द्वारा अवश्यं करणीयम्। FDA इत्यनेन एतेषां उत्पादानाम् सुरक्षा, प्रभावशीलता, समुचितलेबलिंग् च कृते तेषां नियमानाम् अनुपालनं करणीयम् इति अपेक्षा अस्ति । ईपीए (पर्यावरणसंरक्षण एजेन्सी) प्रमाणीकरणं : ये उत्पादाः पर्यावरणसंरक्षणे उपयोगाय अभिप्रेताः सन्ति, यथा कीटनाशकाः, सफाईउत्पादाः, अथवा ईंधनसंयोजकाः, तेषां ईपीए प्रमाणीकरणस्य आवश्यकता भवितुम् अर्हति ईपीए एतेषां उत्पादानाम् सुरक्षा-प्रदर्शन-मानकानां पूर्तये अपेक्षते । UL (Anderwriters Laboratories) प्रमाणीकरणम् : ये उत्पादाः विद्युत् अथवा इलेक्ट्रॉनिक उपकरणाः सन्ति तेषां सुरक्षां सुनिश्चित्य UL द्वारा प्रमाणीकरणस्य आवश्यकता भवितुम् अर्हति। UL प्रमाणीकरणे उत्पादस्य डिजाइनस्य, सामग्रीनां, निर्माणस्य च मूल्याङ्कनं भवति यत् एतत् सुनिश्चितं भवति यत् सः सुरक्षामानकानां पूर्तिं करोति। सीई चिह्नम् : सीई चिह्नं अमेरिकासहितं यूरोपे विक्रियमाणानां बहूनां उत्पादानाम् आवश्यकं प्रमाणीकरणम् अस्ति । CE चिह्नं सूचयति यत् उत्पादः यूरोपीयनिर्देशेषु निर्दिष्टानां आवश्यकसुरक्षास्वास्थ्यआवश्यकतानां अनुपालनं करोति। DOT (परिवहनविभागः) अनुमोदनम् : ये उत्पादाः परिवहने उपयोगाय अभिप्रेताः सन्ति, यथा वाहनभागाः अथवा विमाननसाधनं, तेषां DOT अनुमोदनस्य आवश्यकता भवितुम् अर्हति। DOT अनुमोदनार्थं उत्पादाः विभागेन स्थापितानां सुरक्षा-प्रदर्शन-मानकानां पूर्तिं कुर्वन्ति इति आवश्यकम् । एतेषां प्रमाणीकरणानां अनुमोदनानां च अतिरिक्तं निर्यातकानां अन्यदस्तावेजानि अपि प्रदातुं आवश्यकता भवितुम् अर्हति, यथा उत्पादविनिर्देशाः, परीक्षणप्रतिवेदनानि, गुणवत्तानियन्त्रणलेखाः वा निर्यातकानां कृते महत्त्वपूर्णं यत् ते स्वस्य आपूर्तिकर्ताभिः, ग्राहकैः, व्यावसायिकसल्लाहकारैः च सह निकटतया कार्यं कुर्वन्तु येन सुनिश्चितं भवति यत् तेषां उत्पादाः सर्वाणि अमेरिकी-नियामक-आवश्यकतानि पूरयन्ति तथा च संयुक्तराज्ये सफलतया विपणनं कर्तुं शक्नुवन्ति।
अनुशंसित रसद
फेडएक्स एस एफ एक्सप्रेस शंघाई Qianya अन्तर्राष्ट्रीय माल ढुलाई अग्रेषण कं, लि. चीन डाक एक्सप्रेस एवं रसद यूपीएस DHL
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

यदा आपूर्तिकर्ताः अमेरिकनग्राहकान् अन्वेष्टुम् इच्छन्ति तदा अमेरिकादेशे अनेकाः प्रमुखाः प्रदर्शनयः सन्ति येषु ते भागं ग्रहीतुं शक्नुवन्ति।अत्र संयुक्तराज्यसंस्थायाः केचन प्रमुखाः प्रदर्शनयः तेषां पत्तनैः सह सन्ति: उपभोक्तृविद्युत्प्रदर्शनप्रदर्शनम् (CES): एषा विश्वस्य बृहत्तमा उपभोक्तृविद्युत्प्रदर्शनप्रदर्शनी अस्ति, यत्र नवीनतमविद्युत्उत्पादानाम्, प्रौद्योगिकीनवाचारानाञ्च केन्द्रितम् अस्ति पता : लास वेगास सम्मेलन केन्द्रं, लास वेगास, नेवाडा, अमेरिका। राष्ट्रिय-हार्डवेयर-प्रदर्शनम् : संयुक्तराज्ये एषा बृहत्तमा गृहसुधार-उत्पाद-प्रदर्शनी अस्ति । पता : लास वेगास सम्मेलन केन्द्रं, लास वेगास, नेवाडा, अमेरिका। अन्तर्राष्ट्रीयनिर्मातृप्रदर्शनम् (IBS): एषा अमेरिकादेशस्य बृहत्तमा निर्माणोद्योगप्रदर्शनी अस्ति । पता : लास वेगास सम्मेलन केन्द्रं, लास वेगास, नेवाडा, अमेरिका। अमेरिकन अन्तर्राष्ट्रीयक्रीडामेला : एषा विश्वस्य बृहत्तमा क्रीडासामग्रीप्रदर्शनी अस्ति । पता: जैकब के.जाविट्स् सम्मेलनकेन्द्रं, न्यूयॉर्क, न्यूयॉर्क, अमेरिका। नेशनल् रेस्टोरन्ट् एसोसिएशन शो : एषा अमेरिकादेशस्य बृहत्तमा खानपान-खाद्यसेवा-उद्योगस्य प्रदर्शनी अस्ति । पता : मैककोर्मिक प्लेस्, शिकागो, इलिनोय, अमेरिका। पाश्चात्य अन्तर्राष्ट्रीय फर्निचरप्रदर्शनम्(The International Furniture Market): पश्चिमे संयुक्तराज्ये एषा बृहत्तमा फर्निचरप्रदर्शनी अस्ति । पता : लास वेगास सम्मेलन केन्द्रं, लास वेगास, नेवाडा, अमेरिका। AAPEX Show: एषा प्रदर्शनी वाहनभागानाम्, आफ्टरमार्केट् सेवाबाजारस्य च लक्ष्यं कृतवती अस्ति। पता : लास वेगास सम्मेलन केन्द्रं, लास वेगास, नेवाडा, अमेरिका। एतेषु प्रदर्शनीषु भागं गृहीत्वा आपूर्तिकर्ताः अमेरिकनसंभाव्यग्राहकानाम् भागिनानां च मध्ये गन्तुं शक्नुवन्ति, येन अमेरिकीविपण्ये उत्पादजागरूकता वर्धते । प्रदर्शनीषु आपूर्तिकर्ताः स्वस्य उत्पादानाम् सेवानां च प्रदर्शनं कर्तुं, सम्भाव्यग्राहिभिः सह सम्पर्कं स्थापयितुं, विपण्यमागधाः प्रवृत्तिः च अवगन्तुं शक्नुवन्ति, अमेरिकनग्राहकानाम् आवश्यकताः च उत्तमरीत्या पूर्तयितुं शक्नुवन्ति तदतिरिक्तं प्रदर्शनीषु प्रतियोगिनां विषये, विपण्यगतिशीलतायाः विषये च ज्ञातुं अवसरः प्राप्यते ।
गूगलः https://www.google.com/ बिंगः https://www.bing.com/ याहू! अन्वेषणम् : https://search.yahoo.com/ पृच्छतु : https://www.ask.com/ डकडकगो: https://www.duckduckgo.com/ एओएल अन्वेषणम् : https://search.aol.com/ Yandex: https://www.yandex.com/ (यद्यपि मुख्यतया रूसदेशे उपयुज्यते तथापि संयुक्तराज्ये अपि Yandex इत्यस्य महत्त्वपूर्णः उपयोक्तृमूलः अस्ति ।)

प्रमुख पीता पृष्ठ

डन एण्ड ब्रैडस्ट्रीट्: https://www.dnb.com/ हूवर्सः https://www.hoovers.com/ व्यवसायः डॉट कॉमः https://www.business.com/ सुपरपेजः https://www.superpages.com/ मन्ताः https://www.manta.com/ थॉमस रजिस्टरः https://www.thomasregister.com/ सन्दर्भःअमेरिका: https://www.referenceusa.com/ एतानि निगमीयपीतपृष्ठजालस्थलानि आपूर्तिकर्ताभ्यः सम्भाव्यग्राहकानाम् अन्वेषणार्थं मञ्चं प्रददति। आपूर्तिकर्ताः एतेषु जालपुटेषु अमेरिकीव्यापाराणां विषये सूचनां प्राप्नुवन्ति, यथा कम्पनीयाः नाम, पता, सम्पर्कसूचना इत्यादीनि, स्वव्यापारस्य विस्तारार्थं। तदतिरिक्तं एतानि साइट्-स्थानानि आपूर्तिकर्ताभ्यः विपण्य-उद्योग-प्रवृत्तिषु अधिकतया अवगन्तुं साहाय्यं कर्तुं व्यावसायिक-दत्तांशस्य, प्रतिवेदनानां च धनं प्रददति । एतेषां निगमीयपीतपृष्ठजालस्थलानां उपयोगेन आपूर्तिकर्तानां प्रकाशनं वर्धयितुं सम्भाव्यग्राहिभिः सह सम्पर्कं कृत्वा स्वव्यापारं वर्धयितुं साहाय्यं कर्तुं शक्यते।

प्रमुख वाणिज्य मञ्च

अमेजनः https://www.amazon.com/ वालमार्टः https://www.walmart.com/ ईबेः https://www.ebay.com/ जेट् : https://www.jet.com/ न्यूएग्गः https://www.newegg.com/ सर्वोत्तमक्रयणम् : https://www.bestbuy.com/ लक्ष्यम् : https://www.target.com/ मेसीः https://www.macys.com/ ओवरस्टॉकः https://www.overstock.com/

प्रमुखाः सामाजिकमाध्यममञ्चाः

फेसबुकः https://www.facebook.com/ ट्विटरः https://www.twitter.com/ इति । इन्स्टाग्रामः https://www.instagram.com/ यूट्यूबः https://www.youtube.com/ लिङ्क्डइनः https://www.linkedin.com/ टिकटोकः https://www.tiktok.com/ स्नैपचैट् : https://www.snapchat.com/ पिनट्रेसः https://www.pinterest.com/ रेडिटः https://www.reddit.com/ गिटहबः https://www.github.com/

प्रमुख उद्योग संघ

अमेरिकन-वाणिज्यसङ्घः (AmCham) : AmCham अमेरिकी-अन्तर्राष्ट्रीय-कम्पनीनां मध्ये व्यावसायिक-आदान-प्रदानं, सहकार्यं च प्रवर्धयितुं समर्पितं व्यावसायिक-सङ्गठनम् अस्ति तेषां बहुविधाः क्षेत्रीयशाखाः सन्ति ये विभिन्नान् उद्योगक्षेत्राणि आच्छादयन्ति । नेशनल् एसोसिएशन आफ् मैन्युफैक्चरर्स् (NAM): एनएएम अमेरिकनविनिर्माणउद्योगस्य हितस्य प्रतिनिधित्वं कुर्वन् एकः पैरवीकारः संस्था अस्ति । ते विपण्यसंशोधनं, नीतिवकालतम्, उद्योगजालसेवा च प्रदास्यन्ति । अमेरिकी वाणिज्यसङ्घः : एतत् संयुक्तराज्यस्य बृहत्तमं व्यावसायिकपक्षपातसङ्गठनं अस्ति, यत् सदस्येभ्यः नीतिसंशोधनं, अन्तर्राष्ट्रीयबाजारस्य अवसराः, उद्योगप्रवृत्तिः, अन्यसूचनाः समर्थनं च प्रदाति व्यापारसङ्घः (TA): एते संघाः विशिष्टोद्योगानाम् हितस्य प्रतिनिधित्वं कुर्वन्ति तथा च विपण्यसंशोधनं, उद्योगसंजालं, नीतिवकालतम्, अन्यसेवाः च प्रदास्यन्ति आपूर्तिकर्ताः उद्योगस्य गतिशीलतायाः प्रवृत्तीनां च विषये ज्ञातुं शक्नुवन्ति, एतेषां संघानां माध्यमेन क्रेतृभिः सह सम्पर्कं स्थापयितुं च शक्नुवन्ति । वाणिज्यसङ्घः (सङ्घः) : स्थानीयवाणिज्यसङ्घः स्थानीयकम्पनीभ्यः व्यावसायिकसमर्थनं संसाधनं च प्रदाति, येन तेषां स्थानीयक्रेतृभिः सह सम्पर्कः स्थापयितुं साहाय्यं भवति एतेषां संघानां वाणिज्यसङ्घस्य च माध्यमेन आपूर्तिकर्ताः उद्योगस्य सूचनां प्राप्तुं, विपण्यप्रवृत्तिः अवगन्तुं, व्यावसायिकक्रियाकलापेषु भागं ग्रहीतुं, क्रेतृभिः सह सम्पर्कं स्थापयितुं च शक्नुवन्ति, तस्मात् स्वव्यापारस्य विस्तारं कर्तुं शक्नुवन्ति तथापि कृपया ज्ञातव्यं यत् भिन्न-भिन्न-उद्योग-क्रेतारः भिन्न-भिन्न-सङ्घस्य अथवा वाणिज्य-सङ्घस्य सदस्याः भवितुम् अर्हन्ति, अतः आपूर्तिकर्ताभिः तान् अन्वेष्टुं स्वस्य उत्पादस्य सेवाक्षेत्रस्य वा आधारेण समुचित-चैनल-चयनस्य आवश्यकता वर्तते आशासे एषा सूचना भवद्भ्यः सहायका भविष्यति।

व्यापारिकव्यापारजालस्थलानि

व्यापारकुंजी: https://www.tradekey.com/ ग्लोबलस्पेक् : https://www.globalspec.com/ विश्वव्यापी व्यापारनिर्देशिकाः https://www.worldwide-trade.com/ व्यापारभारत: https://www.tradeindia.com/ निर्यातकेन्द्रम् : https://www.exporthub.com/ पंजीवः https://www.panjiva.com/ थॉमसनेट्: https://www.thomasnet.com/ ईसी२१: https://www.ec21.com/ वैश्विकस्रोताः https://www.globalsources.com/ अलीबाबा: https://www.alibaba.com/

दत्तांशप्रश्नजालस्थलानां व्यापारः

अमेरिकी जनगणना ब्यूरोः https://www.census.gov/ अमेरिकी अन्तर्राष्ट्रीय व्यापार आयोगः https://dataweb.usitc.gov/ अमेरिकी व्यापारप्रतिनिधिकार्यालयः https://ustr.gov/ विश्वव्यापारसङ्गठनम् (WTO): https://www.wto.org/ संयुक्तराज्यसंस्थायाः शुल्कायोगः https://www.usitc.gov/ संयुक्तराज्यसंस्थायाः विदेशव्यापारस्य आँकडा: https://www.usitc.gov/tata/hts/by_chapter/index.htm अमेरिकी-चीन व्यापार परिषदः https://www.uschina.org/ अमेरिकी कृषिविभागस्य आर्थिकसंशोधनसेवा: https://www.ers.usda.gov/ अमेरिकी वाणिज्यविभागस्य अन्तर्राष्ट्रीयव्यापारप्रशासनम् : https://www.trade.gov/ संयुक्तराज्यसंस्थायाः निर्यात-आयातबैङ्कः : https://www.exim.gov/

B2b मञ्चाः

अमेजन व्यवसायः https://business.amazon.com/ थोमसः https://www.thomasnet.com/ ईसी२१: https://www.ec21.com/ ग्लोबलस्पेक् : https://www.globalspec.com/ व्यापारकुंजी: https://www.tradekey.com/ विश्वव्यापी व्यापारनिर्देशिकाः https://www.worldwide-trade.com/ निर्यातकेन्द्रम् : https://www.exporthub.com/ पंजीवः https://www.panjiva.com/ वैश्विकस्रोताः https://www.globalsources.com/ अलीबाबा: https://www.alibaba.com/
//