More

TogTok

मुख्यविपणयः
right
देश अवलोकन
सिङ्गापुरं दक्षिणपूर्व एशियादेशे मलयद्वीपसमूहस्य दक्षिणाग्रभागे स्थितं नगरराज्यम् अस्ति । केवलं ७१९ वर्गकिलोमीटर् भूमिक्षेत्रं कृत्वा अयं विश्वस्य लघुतमदेशेषु अन्यतमः अस्ति । लघुपरिमाणस्य अभावेऽपि सिङ्गापुरं वैश्विकवित्तीयपरिवहनकेन्द्रं प्रभावशाली अस्ति । स्वच्छतायाः कार्यक्षमतायाः च कृते प्रसिद्धः सिङ्गापुरः केवलं कतिपयेषु दशकेषु एव विकासशीलराष्ट्रात् विकसितप्रथमविश्वस्य अर्थव्यवस्थायां परिणतः अस्ति अयं विश्वस्य सर्वाधिकप्रतिव्यक्तिं सकलराष्ट्रीयउत्पादानाम् एकः इति गर्वम् करोति, उत्तमं आधारभूतसंरचना, गुणवत्तापूर्णजीवनस्तरं च प्रदाति । सिङ्गापुरे चीनदेशीयाः, मलयस्य, भारतीयाः, अन्ये च जातीयसमूहाः सन्ति ये एकत्र सामञ्जस्यपूर्वकं निवसन्ति । मण्डारिन् चीनी, मलय, तमिल इत्यादिभिः अन्यैः आधिकारिकभाषाभिः सह आङ्ग्लभाषा बहुधा भाष्यते । देशः दृढराजनैतिकस्थिरतायाः संसदीयव्यवस्थायाः अन्तर्गतं कार्यं करोति । १९६५ तमे वर्षे स्वातन्त्र्यानन्तरं सत्ताधारी दलं सत्तां प्राप्नोति ।सिङ्गापुरस्य सर्वकारः व्यक्तिगतस्वतन्त्रतां निर्वाहयन् आर्थिकविकासस्य प्रति हस्तक्षेपवादीं दृष्टिकोणं स्वीकुर्वति सिङ्गापुरस्य अर्थव्यवस्थायां आकर्षणानां प्रचुरतायां पर्यटनस्य महती भूमिका अस्ति । अस्मिन् नगरे मरीना बे सैण्ड्स् स्काईपार्क, गार्डन्स् बाइ द बे, सेन्टोसा द्वीपः यूनिवर्सल स्टूडियो सिङ्गापुर इत्यनेन सह, आर्चार्ड् रोड् इत्यस्य समीपे असंख्यानि शॉपिंग सेण्टर् इत्यादीनि प्रतिष्ठितानि स्थलानि सन्ति पर्यटनस्य अतिरिक्तं वित्तं & बैंकिंगसेवाः इत्यादीनां क्षेत्राणां सिङ्गापुरस्य आर्थिकवृद्धौ महत्त्वपूर्णं योगदानम् अस्ति । एतत् अनेकेषां बहुराष्ट्रीयनिगमानाम् (MNCs) क्षेत्रीयमुख्यालयः, एशियायाः प्रभावशालिनः वित्तीयकेन्द्रेषु अन्यतमस्य च रूपेण कार्यं करोति । सिङ्गापुरः वैश्विकरूपेण स्वस्य शिक्षाव्यवस्थायाः कृते उत्कृष्टतां प्राप्नोति यत्र विश्वव्यापीरूपेण अन्तर्राष्ट्रीयछात्रान् आकर्षयन्तः शीर्षविश्वविद्यालयाः सन्ति । राष्ट्रं अनुसन्धानविकासयोः (R&D) अपि अपारं महत्त्वं ददाति, यत् प्रौद्योगिकी, जैवचिकित्सा च सहितं विविध-उद्योगानाम् कृते नवीनतां पोषयति । समग्रतया सिङ्गापुरं स्वच्छं, सुरक्षितं च इति प्रसिद्धम् अस्ति, यत्र मास रैपिड् ट्रांजिट (MRT) इत्यादिभिः कुशलसार्वजनिकयानव्यवस्थाभिः सह । चाइनाटाउन अथवा लिटिल् इण्डिया इत्यादिषु सुरम्यपरिसरस्य उपरि उच्छ्रितानां आधुनिकगगनचुंबीभवनानां विरुद्धं सुन्दरदृश्यानि सन्ति - अयं देशः आगन्तुकानां कृते आधुनिकसुविधानां पार्श्वे सांस्कृतिकविसर्जनस्य अनुभवद्वयं प्रदाति येन एतत् अवश्यं गन्तव्यं गन्तव्यं भवति
राष्ट्रीय मुद्रा
सिङ्गापुरस्य मुद्रा सिङ्गापुर-डॉलर् (SGD) अस्ति, यस्य प्रतीकं $ अथवा SGD इति भवति । मुद्रायाः प्रबन्धनं सिङ्गापुरस्य मौद्रिकप्राधिकरणेन (MAS) निर्गतं च भवति । एकं सिङ्गापुर-डॉलरं १०० सेण्ट्-रूपेण विभक्तम् अस्ति । एसजीडी इत्यस्य विनिमयदरः स्थिरः अस्ति तथा च पर्यटन, खुदरा, भोजनं, व्यापारव्यवहारः इत्यादिषु विभिन्नक्षेत्रेषु व्यापकरूपेण स्वीकृतः अस्ति । दक्षिणपूर्व एशियायाः प्रबलतममुद्रासु अन्यतमम् अस्ति । १९६५ तमे वर्षे स्वातन्त्र्यात् आरभ्य सिङ्गापुरदेशे महङ्गानि नियन्त्रयितुं आर्थिकस्थिरतां सुनिश्चित्य च सशक्तमुद्रायाः निर्वाहस्य नीतिः निर्वाहिता अस्ति । MAS मुद्राणां टोकरीयाः विरुद्धं SGD मूल्यस्य निकटतया निरीक्षणं करोति यत् तत् इष्टपरिधिमध्ये स्थापयितुं शक्नोति । मुद्रापत्राणि $2, $5, $10, $50, $100 मूल्येषु आगच्छन्ति, मुद्राः च 1 सेण्ट्, 5 सेण्ट् ,10 सेण्ट् ,20 सेण्ट् ,50 सेण्ट् च मूल्येषु उपलभ्यन्ते सद्यः प्रवर्तितानां बहुलक-नोट्-मध्ये वर्धित-सुरक्षा-विशेषताः सन्ति, ते च कागज-नोट्-तुलने अधिकं स्थायित्वं प्राप्नुवन्ति । देशे सर्वत्र क्रेडिट् कार्ड्-पत्राणि बहुधा स्वीकृतानि सन्ति । सम्पूर्णे सिङ्गापुरे एटीएम-इत्येतत् सुलभतया प्राप्यते यत्र पर्यटकाः स्वस्य डेबिट् अथवा क्रेडिट् कार्ड् इत्यस्य उपयोगेन नगदं निष्कासयितुं शक्नुवन्ति । विदेशीयमुद्राविनिमयसेवानां आवश्यकतां विद्यमानानाम् यात्रिकाणां कृते बङ्केषु, लोकप्रियपर्यटनस्थलानां समीपे धनपरिवर्तकस्थानेषु वा चाङ्गीविमानस्थानके विदेशीयविनिमयसेवाः सहजतया उपलभ्यन्ते समग्रतया सिङ्गापुरे कुशलबैङ्कसुविधाभिः सह सुविकसिता वित्तीयव्यवस्था अस्ति येन स्थानीयजनानाम् अपि च आगन्तुकानां कृते स्वनिधिं प्राप्तुं सुविधा भवति तथा च देशस्य गतिशील-अर्थव्यवस्थायाः अन्तः सुरक्षितव्यवहारः सुनिश्चितः भवति
विनिमय दर
सिङ्गापुरस्य आधिकारिकमुद्रा सिङ्गापुर-डॉलर् (SGD) अस्ति । अत्र केषाञ्चन प्रमुखमुद्राणां कृते SGD इत्यस्य अनुमानितविनिमयदराः सन्ति । १ SGD = ०.७४ USD (संयुक्तराज्य डॉलर) १ एसजीडी = ०.६४ यूरो (यूरो) २. १ एसजीडी = ८८.५९ जेपीवाई (जापानी येन) २. 1 SGD = 4.95 CNY (चीनी युआन रेनमिन्बी) १ SGD = ०.५५ GBP (ब्रिटिश पाउण्ड् स्टर्लिंग्) २. कृपया ज्ञातव्यं यत् विनिमयदरेषु निरन्तरं उतार-चढावः भवति, अतः कस्यापि मुद्रारूपान्तरणस्य वा व्यवहारस्य वा पूर्वं अद्यतनतमानां दरानाम् अवलोकनं सर्वदा सल्लाहः भवति
महत्त्वपूर्ण अवकाश दिवस
सिङ्गापुरे वर्षे वर्षे विविधाः महत्त्वपूर्णाः उत्सवाः आचरन्ति, येन तस्य बहुसांस्कृतिकसमाजस्य प्रतिबिम्बः भवति । एकः महत्त्वपूर्णः उत्सवः चीनीयनववर्षः अस्ति, यः चन्द्रपञ्चाङ्गस्य आरम्भं भवति, १५ दिवसान् यावत् भवति । सिङ्गापुरस्य चीनीसमुदायेन एतत् जीवन्तं परेडं, सिंह-अजगरनृत्यं, पारिवारिकसमागमं, धनयुक्तानां रक्तपैकेट्-आदान-प्रदानेन च सौभाग्यस्य कृते अवलोकयति अन्यः महत्त्वपूर्णः उत्सवः हरि राया पुसा अथवा ईद-अल्-फितरः अस्ति, यः सिङ्गापुरस्य मलय-समुदायेन आचर्यते । अस्मिन् विश्वे मुसलमानानां कृते उपवासस्य पवित्रः मासः रमजानस्य समाप्तिः भवति । अस्य अवसरस्य कृते निर्मितानाम् विशेषपारम्परिकव्यञ्जनानां आनन्दं लभन्ते मुसलमाना: मस्जिदेषु प्रार्थनां कर्तुं क्षमायाचनाय च समागच्छन्ति। दीपावली अथवा दीपावली सिङ्गापुरस्य भारतीयसमुदायेन आचरितः अत्यावश्यकः उत्सवः अस्ति । दुष्टस्य उपरि शुभस्य, अन्धकारस्य उपरि प्रकाशस्य च विजयस्य प्रतीकं भवति, अस्मिन् तैलदीपाः (दियाः) प्रज्वलिताः, मित्राणां परिवारजनानां च मध्ये मिष्टान्नस्य उपहारस्य च आदानप्रदानं, नूतनानि वस्त्राणि धारयितुं, गृहाणि रङ्गिणः प्रतिमानाभिः, रङ्गोली-डिजाइनैः च अलङ्कृतानि सन्ति थाइपुसमः अन्यः महत्त्वपूर्णः उत्सवः अस्ति यः मुख्यतया तमिलहिन्दुभिः सिङ्गापुरे आचर्यते । भक्ताः स्वव्रतनिर्वाहार्थं मन्दिरात् दीर्घशोभायात्रायां प्रविशन्तः अलङ्कृतानि कवडी (शारीरिकभाराः) भगवतः मुरुगनस्य भक्तिरूपेण वहन्ति ९ अगस्तदिनाङ्के राष्ट्रियदिवसः १९६५ तमे वर्षे मलेशियादेशात् सिङ्गापुरस्य स्वातन्त्र्यस्य स्मरणं करोति ।अस्य दिवसस्य महत्त्वं अपारं वर्तते यतः राष्ट्रव्यापीषु विद्यालयेषु ध्वजरोहणसमारोहाः अथवा विविधसंस्कृतीनां प्रदर्शनं इत्यादीनां विविधकार्यक्रमानाम् माध्यमेन सर्वेषां जातिधर्मानाम् नागरिकानां मध्ये एकतां सूचयति। विशिष्टजातीयसमुदायस्य परम्परासु मूलभूतानाम् एतेषां उत्सवस्य अवसरानां अतिरिक्तं सिङ्गापुरे २५ दिसम्बर् दिनाङ्के क्रिसमसदिवसः अपि सार्वजनिकावकाशरूपेण आचरति यत्र जनाः प्रकाशैः पूरितानां सुन्दरसज्जितानां वीथीनां मध्ये प्रियजनैः सह उपहारस्य आदानप्रदानार्थं एकत्र आगच्छन्ति एते उत्सवाः सिङ्गापुरे शान्तिपूर्वकं एकत्र निवसतां विविधसमुदायानाम् मध्ये सामञ्जस्यं पोषयितुं अभिन्नभूमिकां निर्वहन्ति तथा च तेषां सांस्कृतिकविरासतां गर्वेण उत्सवं कर्तुं शक्नुवन्ति।
विदेशव्यापारस्य स्थितिः
सिङ्गापुरं दक्षिणपूर्व एशियायां अत्यन्तं विकसितं समृद्धं च व्यापारकेन्द्रम् अस्ति । देशस्य अर्थव्यवस्था सुदृढा मुक्ता च अस्ति, या स्वस्य विकासाय अन्तर्राष्ट्रीयव्यापारे बहुधा अवलम्बते । व्यापारस्य सुगमतायै अयं निरन्तरं शीर्षदेशेषु स्थानं प्राप्तवान् अस्ति । सामरिकस्थानस्य कारणात् सिङ्गापुरं पूर्वपश्चिमयोः व्यापारस्य द्वाररूपेण कार्यं करोति । उत्तमस्य आधारभूतसंरचनाजालस्य माध्यमेन देशः सुसम्बद्धः अस्ति यस्मिन् विश्वस्य व्यस्ततमेषु बन्दरगाहेषु अन्यतमं, विश्वस्य बृहत्तमेषु परिवहनकेन्द्रेषु अन्यतमं चङ्गीविमानस्थानकं च अन्तर्भवति सिङ्गापुरस्य अर्थव्यवस्था निर्यात-उन्मुखी अस्ति, यत्र इलेक्ट्रॉनिक्स, रसायनानि, जैवचिकित्सा-उत्पादाः, यन्त्राणि, परिवहन-उपकरणाः इत्यादयः मालाः अस्य निर्यातस्य महत्त्वपूर्णं योगदानं ददति अस्य शीर्षव्यापारसाझेदाराः चीन, मलेशिया, अमेरिका, हाङ्गकाङ्ग SAR (चीन), इन्डोनेशिया, जापान इत्यादयः सन्ति । नगर-राज्यं विश्वस्य विभिन्नैः देशैः सह मुक्तव्यापारसम्झौतान् (FTA) आलिंग्य व्यापारसमर्थकं दृष्टिकोणं अनुसरति । एते एफटीए-पत्राणि सिङ्गापुरे कार्यं कुर्वतीभ्यः कम्पनीभ्यः विश्वव्यापीषु लाभप्रद-विपण्येषु प्राधान्य-विपण्य-प्रवेशं प्रदास्यन्ति । अन्तिमेषु वर्षेषु सिङ्गापुरेण वित्तव्यवस्थापनं, फिन्टेक् नवीनता च सहितं वित्तसेवा इत्यादिषु क्षेत्रेषु वित्तसेवाभ्यः परं स्वस्य अर्थव्यवस्थायाः विविधीकरणे बलं दत्तम् अस्ति; अङ्कीयप्रौद्योगिकी; अनुसन्धान एवं विकास; पर्यटनम्; औषधानि; जैव प्रौद्योगिकी; परिवहनं तथा रसदसेवाः यथा समुद्रीसेवाः विमाननइञ्जिनीयरिङ्गं तथा च हरितभवनानि स्वच्छ ऊर्जाप्रौद्योगिकी इत्यादीनां उपक्रमानाम् माध्यमेन सततविकासेन सम्बद्धानां उद्योगानां विकासः। सिङ्गापुरः उद्योगस्य माङ्गल्याः पूर्तये विदेशीयप्रतिभान् आकर्षयन् स्थानीयजनानाम् मध्ये कौशलस्य उन्नयनं प्रवर्धयन्ति इति शिक्षाकार्यक्रमेषु निवेशं कृत्वा स्वस्य प्रतिस्पर्धां सुधारयति एव। तदतिरिक्तं . परिवर्तनशीलवैश्विक-आर्थिक-प्रवृत्तीनां प्रतिक्रियारूपेण व्यापार-सम्बद्धनीतयः निरन्तरं समीक्षां कुर्वन्ति, उन्नयनं च कुर्वन्ति । समग्रतया,सिंगापुरः निरन्तरं स्वस्य पुनराविष्कारं कृत्वा स्थिरं आर्थिकवृद्धिं निर्वाहयति,अन्तर्राष्ट्रीयव्यापारसाझेदारीद्वारा स्वस्य विस्तृतवैश्विकसंपर्कस्य लाभं लभते सति उदयमानप्रवृत्तीनां अद्यतनं भवति。
बाजार विकास सम्भावना
"सिंहनगरम्" इति अपि प्रसिद्धं सिङ्गापुरं व्यापारस्य निवेशस्य च वैश्विककेन्द्ररूपेण उद्भूतम् अस्ति । सामरिकस्थानं, उत्तममूलसंरचना, राजनैतिकस्थिरता, कुशलकार्यबलं च कृत्वा सिङ्गापुरं विदेशीयविपण्यविकासाय अपारं सम्भावनां प्रददाति प्रथमं, एशिया-देशस्य विश्वस्य च प्रमुख-नौका-मार्गानां चौराहे रणनीतिकरूपेण सिङ्गापुर-नगरम् स्थितम् अस्ति । अस्य आधुनिकबन्दरगाहाः, कुशलाः रसदसेवाः च अस्य आकर्षकं ट्रांसशिपमेण्ट्-केन्द्रं कुर्वन्ति । एतेन एशिया-प्रशान्त-देशस्य अन्येषु भागेषु ततः परं च व्यापारिणः विपण्यं सुलभतया प्राप्तुं शक्नुवन्ति । द्वितीयं, सिङ्गापुरं सुदृढबैङ्कव्यवस्था, पूंजीविपणयः च सन्ति इति वैश्विकवित्तीयकेन्द्ररूपेण स्वं स्थापितं अस्ति । एतेन अन्तर्राष्ट्रीयसञ्चालनस्य विस्तारं कर्तुं वा नूतनविपण्यप्रवेशं कर्तुं वा इच्छन्तीनां व्यवसायानां कृते वित्तपोषणस्य सुलभप्रवेशः सुलभः भवति । देशस्य सशक्तकानूनीरूपरेखा बौद्धिकसम्पत्त्याधिकारस्य रक्षणं करोति, निष्पक्षव्यापारप्रथाः च सुनिश्चितं करोति । तृतीयम्, सिङ्गापुरे मुक्तव्यापारं प्रोत्साहयति इति मुक्त अर्थव्यवस्था अस्ति । अत्र विभिन्नैः देशैः सह विस्तृताः मुक्तव्यापारसम्झौताः (FTA) सन्ति ये सिङ्गापुरे व्यवसायान् विश्वव्यापीरूपेण २ अरब उपभोक्तृभ्यः प्राधान्यविपण्यप्रवेशं प्रदास्यन्ति एतेषु एफटीए-पत्रेषु सिङ्गापुरतः निर्यातितवस्तूनाम् शुल्कं समाप्तं वा न्यूनीकरणं वा भवति, येन तस्य उत्पादाः वैश्विकरूपेण अधिकं प्रतिस्पर्धां कुर्वन्ति । तदतिरिक्तं, सिङ्गापुरं इलेक्ट्रॉनिक्सनिर्माणं, औषधं, जैवप्रौद्योगिकी,स्वच्छ ऊर्जा च इत्यादिषु विभिन्नक्षेत्रेषु अनुसन्धानविकास (R&D), नवीनता, प्रौद्योगिकी उन्नतिः च केन्द्रीक्रियते। नवीनतायां एतत् बलं एतेषु क्षेत्रेषु विदेशीयनिवेशान् आकर्षयति तथा च स्थानीय उद्यमानाम् बहुराष्ट्रीयनिगमानाम् च मध्ये सहकार्यस्य अवसरान् सृजति। अपि च,सिंगापुरस्य सर्वकारः एंटरप्राइज सिङ्गापुर इत्यादिषु एजेन्सीनां माध्यमेन सशक्तं समर्थनं प्रदाति ये मार्केट रिसर्च उपक्रमाः,क्षमताविकासाय समर्थनयोजनाः,निर्यातस्य अवसरानां उपयोगं कर्तुं इच्छन्तीनां कम्पनीनां कृते अनुदानं च सहितं व्यापकसहायताकार्यक्रमं प्रदाति। निष्कर्षतः,सिंगापुरस्य असाधारणसंपर्कः,सशक्तवित्तीयसेवाक्षेत्रं ,अनुसन्धानविकासे बलं,सक्रियसरकारीसमर्थनं च सर्वे तस्य उल्लासपूर्णबाह्यव्यापारसंभावनासु योगदानं ददति।अनुकूलव्यापारवातावरणेन सह मिलित्वा तस्य सामरिकं स्थानं अनुकूलव्यापारवातावरणेन सह संयुक्तं कम्पनीनां कृते आदर्शद्वारं करोति यस्य उद्देश्यं भवति एशियायाः विपणयः वर्धमानाः
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा सिङ्गापुरस्य विदेशव्यापारविपण्ये उष्णविक्रयणपदार्थानाम् चयनस्य विषयः आगच्छति तदा सूचितविकल्पं कर्तुं अनेककारकाणां विचारः करणीयः । अत्र केचन मार्गदर्शिकाः सन्ति यत् कथं समीचीनानि उत्पादानि चिन्वन्तु इति। 1. विपण्यसंशोधनम् : सिङ्गापुरस्य उपभोक्तृबाजारे उदयमानप्रवृत्तीनां वर्धमानानाम् उद्योगानां च पहिचानाय सम्यक् विपण्यसंशोधनं करणीयम्। आयात/निर्यातदत्तांशस्य अध्ययनं कुर्वन्तु उपभोक्तृप्राथमिकतानां विश्लेषणं च कुर्वन्तु। 2. सिङ्गापुरस्य प्रमुखोद्योगाः : सिङ्गापुरस्य प्रमुखोद्योगैः सह सङ्गताः उत्पादाः यथा इलेक्ट्रॉनिक्स, औषधानि, रसायनानि, जैवचिकित्साविज्ञानं, एयरोस्पेस् अभियांत्रिकी, रसदं च। एतेषु क्षेत्रेषु सम्बन्धितवस्तूनाम् प्रबलमागधा वर्तते । 3. उच्चगुणवत्तायुक्ताः उत्पादाः : उच्चगुणवत्तायुक्ताः उत्पादाः चयनं कुर्वन्तु ये अन्तर्राष्ट्रीयमानकान् पूरयन्ति तथा च विश्वसनीयतायाः स्थायित्वस्य च प्रतिष्ठां धारयन्ति। एतेन सिङ्गापुरे स्थानीयव्यापारिणां विश्वासः सुरक्षितः भविष्यति। 4. सांस्कृतिकसंवेदनशीलता : सिङ्गापुरस्य विपण्यस्य कृते उत्पादानाम् चयनं कुर्वन् सांस्कृतिकमान्यतानां स्थानीयरुचिनां च विचारं कुर्वन्तु। धार्मिकसंवेदनशीलता, आहारप्राथमिकता (उदा. हलालः वा शाकाहारी वा), क्षेत्रीयरीतिरिवाजानां च विषये अवगताः भवन्तु । 5. पर्यावरण-अनुकूल-उत्पादाः : सिङ्गापुरे पर्यावरण-जागरूकतायाः वर्धनेन सह पर्यावरण-अनुकूल-अथवा स्थायि-विकल्पान् प्राथमिकताम् अददात् ये हरित-जीवनशैलीं प्रवर्धयन्ति। 6. डिजिटलीकरणम् : सिङ्गापुरे प्रफुल्लितस्य ई-वाणिज्य-उद्योगस्य सङ्गमेन इलेक्ट्रॉनिक्स अथवा गैजेट् इत्यादीनां डिजिटल-अनुकूल-उत्पादानाम् उद्देश्यं कुर्वन्तु ये टेक्-सवी उपभोक्तृषु लोकप्रियाः ऑनलाइन-क्रयणाः सन्ति। 7. अद्वितीय/नवीन-उत्पादाः : अद्वितीय-अथवा अभिनव-वस्तूनाम् अन्वेषणं कुर्वन्तु यत् अद्यापि स्थानीय-बाजारे उपलब्धाः न सन्ति परन्तु उपभोक्तृणां इच्छाभिः अथवा आवश्यकताभिः सह सम्यक् प्रतिध्वनितुं शक्नुवन्ति। 8.नियमितबाजारनिरीक्षणम्:व्यापारमेला/प्रदर्शनीकार्यक्रमेषु भागग्रहणद्वारा अथवा स्थानीयवितरकैः/आयातकैः सह संजालस्य माध्यमेन विदेशीयव्यापार-उद्योगस्य परिवर्तनस्य माङ्गल्याः च निरन्तरं निरीक्षणं कुर्वन्तु।एतादृशाः क्रियाकलापाः विविध-अन्तर्गतं सम्भाव्य-सर्वश्रेष्ठ-विक्रय-वस्तूनाम् विषये नवीन-अवकाशानां विषये अन्वेषणं प्रदातुं शक्नुवन्ति सिगापुरस्य विदेशव्यापारबाजारस्य क्षेत्रेषु सिंगापुरस्य विदेशीयव्यापारबाजारस्य कृते मालस्य चयनं कुर्वन् एतान् कारकान् मनसि स्थापयित्वा,स्थानीयग्राहकानाम्,व्यापाराणां च आवश्यकतानां प्राधान्यानां च पूर्तिं कृत्वा सफलतायाः सम्भावनाः वर्धयितुं शक्नुवन्ति।गतिशीलसिङ्गापुरस्य विदेशीयव्यापारबाजारे प्रतिस्पर्धां कर्तुं निरन्तरं बाजारपरिवर्तनानां उपभोक्तृमागधानां च अनुकूलतां प्राप्तुं अपि आवश्यकम् अस्ति .
ग्राहकलक्षणं वर्ज्यं च
सिङ्गापुरः दक्षिणपूर्व एशियायां स्थितः बहुसांस्कृतिकः देशः अस्ति, यः विविधजनसंख्यायाः, समृद्धा अर्थव्यवस्थायाः च कृते प्रसिद्धः अस्ति । सिङ्गापुरे ग्राहकलक्षणं निम्नलिखितरूपेण सारांशतः वक्तुं शक्यते । 1. बहुसंस्कृतिवादः - सिङ्गापुरं चीनी, मलय, भारतीय, पाश्चात्य इत्यादीनां विविधजातीयानां द्रवणघटम् अस्ति । सिङ्गापुरे ग्राहकाः भिन्नसंस्कृतीनां सम्पर्कं कुर्वन्ति, तेषां प्राधान्यानि, रुचिः च विविधाः सन्ति । 2. उच्चमानकाः : गुणवत्तापूर्णानां उत्पादानाम् सेवानां च विषये सिङ्गापुरवासिनां महती अपेक्षाः सन्ति। ते कार्यक्षमतां, समयपालनं, विस्तरेषु ध्यानं च प्रशंसन्ति । 3. टेक्-सेवी : सिङ्गापुरे वैश्विकरूपेण स्मार्टफोन-प्रवेशस्य दरं सर्वाधिकं वर्तते, यत् सूचयति यत् ग्राहकाः शॉपिंग-सेवा-व्यवहारयोः कृते डिजिटल-मञ्चानां उपयोगं कर्तुं अभ्यस्ताः सन्ति 4. धनस्य मूल्ये बलं दत्तम् : ग्राहकाः उच्चगुणवत्तायुक्तानां उत्पादानाम् सेवानां च प्रशंसाम् कुर्वन्ति तथापि मूल्यसचेतनाः अपि भवन्ति । प्रतिस्पर्धात्मकमूल्यानि वा मूल्यवर्धितप्रचारं वा प्रदातुं तेषां ध्यानं आकर्षयितुं शक्यते। 5. आदरपूर्णव्यवहारः : सिङ्गापुरे ग्राहकाः सामान्यतया सेवाकर्मचारिणां प्रति अथवा उपभोक्तृसंवादस्य समये विनयशीलव्यवहारं प्रदर्शयन्ति। यदा सांस्कृतिकनिषेधानां वा संवेदनशीलतानां वा विषयः आगच्छति यत् सिङ्गापुरे ग्राहकैः सह व्यवहारं कुर्वन् व्यापारिणः अवगताः भवेयुः: 1. अनुचितभाषायाः वा हावभावस्य वा प्रयोगं परिहरन्तु : ग्राहकैः सह संवादं कुर्वन् अश्लीलभाषा वा आक्षेपार्हभाषा वा सख्यं परिहर्तव्या यतः तया अपराधः भवितुम् अर्हति। 2. धार्मिकरीतिरिवाजानां सम्मानः : देशस्य बहुसांस्कृतिकसंरचनायाः अन्तः विभिन्नसमुदायैः अनुसृतानां भिन्नधर्मप्रथानां विषये मनसि भवन्तु महत्त्वपूर्णधार्मिकप्रसङ्गेषु महत्त्वपूर्णघटनानां समयनिर्धारणं वा धार्मिकप्रत्ययानां प्रति अनादरपूर्णं मन्यमानं सामग्रीं समावेशयितुं वा परिहरन्तु। 3.सार्वजनिकस्नेहप्रदर्शनात् (PDA) परिहरन्तु : सामान्यतया निकटव्यक्तिगतसम्बन्धेभ्यः बहिः आलिंगनं वा चुम्बनं वा इत्यादिषु स्नेहस्य प्रकटप्रदर्शनेषु संलग्नता अनुचितं मन्यते। 4.सांस्कृतिकमान्यतानां प्रति संवेदनशीलता : देशस्य अन्तः उपस्थितानां विशिष्टजातीयसमूहानां सम्बद्धानां परम्पराणां रीतिरिवाजानां च अवगमनं कुर्वन्तु येन तेषां विशेषाचारविषये अज्ञानस्य कारणेन अनजानेन अपराधः न भवति.. 5.व्यक्तिगतस्थानस्य सम्मानं कुर्वन्तु: ग्राहकैः सह संवादं कुर्वन् व्यक्तिगतस्थानस्य अवलोकनं महत्त्वपूर्णम् अस्ति; अतिस्पर्शः आलिंगनं वा परिहर्तव्यं यावत् तत् निकटतया स्थापिते च सम्बन्धे न भवति । 6. अङ्गुली न दर्शयतु : कस्मैचित् दर्शयितुं वा इशारां कर्तुं वा अङ्गुल्याः उपयोगः अशिष्टः इति मन्यते। तस्य स्थाने कस्यचित् ध्यानं आकर्षयितुं मुक्तहस्तलस्य वा वाचिकइशारस्य वा प्रयोगं कुर्वन्तु। सिङ्गापुरे ग्राहकलक्षणानाम् सांस्कृतिकसंवेदनशीलतायाश्च विषये अवगतः भवितुं व्यवसायान् उत्तमसेवाप्रदानाय, दृढतरसम्बन्धनिर्माणे, सम्भाव्यदुर्बोधानाम् परिहाराय च सहायकं भविष्यति।
सीमाशुल्क प्रबन्धन प्रणाली
सिङ्गापुरं स्वस्य कुशलस्य कठोरस्य च सीमाशुल्कप्रबन्धनव्यवस्थायाः कृते प्रसिद्धम् अस्ति । देशस्य सीमानां सुरक्षां सुरक्षां च सुनिश्चित्य कठोरविनियमाः स्थापिताः सन्ति । सिङ्गापुरे प्रवेशे निर्गमने वा यात्रिकाः नाकास्थानेषु आप्रवासननिकासीद्वारा गन्तुम् अर्हन्ति । अत्र स्मर्तव्याः केचन महत्त्वपूर्णाः बिन्दवः सन्ति- 1. वैधयात्रादस्तावेजाः : सिङ्गापुरं गन्तुं पूर्वं न्यूनातिन्यूनं षड्मासानां वैधतां अवशिष्टं वैधं पासपोर्टं भवति इति सुनिश्चितं कुर्वन्तु। कतिपयदेशेभ्यः आगन्तुकानां कृते वीजायाः आवश्यकता भवितुम् अर्हति, अतः यात्रायाः पूर्वं प्रवेशस्य आवश्यकतानां जाँचः महत्त्वपूर्णः अस्ति । 2. निषिद्धवस्तूनि : सिङ्गापुरे मादकद्रव्याणि, अग्निबाणं, गोलाबारूदं, शस्त्राणि, कतिपयानां पशुजन्यपदार्थानाम् इत्यादीनां कतिपयानां वस्तूनाम् आयातनिर्यातानां विषये कठोरविनियमाः सन्ति एतानि वस्तूनि देशे न आनेतुं अत्यावश्यकं यतः एतानि अवैधानि सन्ति, तस्य परिणामेण कठोरदण्डः अपि भवितुम् अर्हति । 3. घोषणापत्रम् : सिङ्गापुरतः आगमनसमये वा प्रस्थानसमये वा सीमाशुल्कघोषणाप्रपत्राणि पूरयन्ते सति ईमानदाराः भवन्तु। तम्बाकू-उत्पादाः, अनुमत-सीमायाः उपरि मद्यं, अथवा मूल्येन SGD 30,000-अधिकं किमपि मूल्यवान् वस्तु सहितं किमपि शुल्कयोग्यं मालम् घोषयन्तु। 4. शुल्कमुक्तभत्ता : 18 वर्षाणाम् अधिकवयस्काः यात्रिकाः स्थलनिरीक्षणस्थानद्वारा सिङ्गापुरे प्रवेशं कुर्वन्ति चेत् 400 यष्टयः वा 200 यष्टयः यावत् शुल्कमुक्तसिगरेट् आनेतुं शक्नुवन्ति। मद्यपानस्य कृते प्रतिव्यक्तिं १-लीटरपर्यन्तं शुल्कमुक्तं भवति । 5. नियन्त्रितपदार्थाः : नियन्त्रितपदार्थयुक्तानि औषधानि वैद्यस्य विहितेन सह भवितव्यानि, सिङ्गापुरे प्रवेशात् पूर्वं सीमाशुल्के अनुमोदनार्थं घोषितानि च भवेयुः। 6.निषिद्धप्रकाशन/सामग्री : धर्मेण वा जातिसम्बद्धानि आक्षेपार्हप्रकाशनानि देशस्य सीमान्तरे तस्य जातिगतसौहार्दकायदानानुसारं सख्यं निषिद्धानि सन्ति। 7.सामानस्य परीक्षणं/पूर्व-निकासी-जाँचः: सुरक्षाकारणात् सिङ्गापुरे आगमनसमये सर्वेषां चेक-इन-सामानानाम् अन्वेषणार्थं एक्स-रे-स्कैनिङ्गं भविष्यति। सिङ्गापुर इत्यादिदेशं गच्छन् सर्वदा स्थानीयकायदानानां पालनम्, तेषां परम्पराणां सम्मानं च महत्त्वपूर्णम् अस्ति। एतेषां मार्गदर्शिकानां पालनेन स्थानीय सीमाशुल्कप्राधिकारिणां नियमविनियमानाम् आदरं कुर्वन् अस्मिन् जीवन्तं नगरराज्ये सुचारुप्रवेशं सुनिश्चित्य सहायकं भविष्यति
आयातकरनीतयः
दक्षिणपूर्व एशियायां प्रसिद्धं व्यापारकेन्द्रं इति कारणेन सिङ्गापुरस्य आयातकरनीतिः पारदर्शी व्यापारानुकूलः च अस्ति । देशः मालसेवाकरस्य (GST) प्रणालीं अनुसरति, या अन्यैः अनेकैः देशैः आरोपितस्य मूल्यवर्धितकरस्य (VAT) सदृशम् अस्ति । सिङ्गापुरे मानकजीएसटी-दरः ७% अस्ति, परन्तु केचन वस्तूनि सेवाश्च अस्मात् करात् मुक्ताः सन्ति । तथापि एतत् महत्त्वपूर्णं यत् सिङ्गापुरे मालस्य आयाते जीएसटी-आरोपः भवितुं शक्नोति। देशे मालस्य आयाते सामान्यतया सीमाशुल्कं न प्रवर्तते; तस्य स्थाने आयातितवस्तूनाम् कुलमूल्ये जीएसटी प्रयोज्यम् अस्ति । जीएसटी-गणनायाः करयोग्यमूल्ये व्ययः, बीमा, मालवाहनशुल्कं (CIF), तथैव आयातसमये देयः कोऽपि शुल्कः अन्यः करः वा अन्तर्भवति अस्य अर्थः अस्ति यत् यदि भवान् एकस्मिन् एव मालस्य अन्तः अथवा विस्तारितावधिमध्ये SGD 7 अथवा अधिकस्य सञ्चित जीएसटी इत्यस्य सम्मुखीभवन् SGD 400 अधिकं कुलमूल्यं युक्तानि वस्तूनि आयातं करोति तर्हि प्रयोज्यः भविष्यति। तम्बाकू-उत्पादानाम्, मद्यस्य च इत्यादीनां कतिपयानां विशिष्टानां वस्तूनाम् कृते विशिष्टमात्रायां मूल्यं वा अतिक्रम्य तेषु अतिरिक्तं आबकारीशुल्कं भवितुं शक्नोति । मद्यस्य आयातेषु विशिष्टविनियमाः प्रवर्तन्ते यत्र मात्राप्रतिशतेन निर्धारितमद्यसामग्रीणां आधारेण शुल्कं आबकारीशुल्कं च प्रवर्तते। अपि च, सिङ्गापुरेण अनेकैः देशैः सह मुक्तव्यापारसम्झौताः (FTAs) इत्यादीनि विविधानि व्यापारसम्झौतानि कार्यान्वितानि येषु तेभ्यः राष्ट्रेभ्यः उत्पन्नवस्तूनाम् आयातकरं न्यूनीकृतं वा छूटं वा प्रदत्तं भवति एते एफटीए व्यापारसम्बन्धानां सुविधां कुर्वन्ति तथा च अन्तर्राष्ट्रीयव्यवहारं कुर्वतां व्यवसायानां अधिकं समर्थनं कुर्वन्ति। आवश्यकतायां जीएसटी अथवा सीमाशुल्क इत्यादीनां पारदर्शीनीतीनां माध्यमेन निष्पक्ष-अन्तर्राष्ट्रीय-व्यापार-प्रथानां प्रति स्वस्य प्रतिबद्धतां निर्वाहयित्वा आयातानां कृते स्वस्य मुक्त-अर्थव्यवस्थां अनुकूलं कर-वातावरणं च निर्वाहयित्वा सिङ्गापुरं क्षेत्रीय-बाजारेषु कुशल-प्रवेशं अन्विष्यमाणानां विदेशीय-व्यापाराणां आकर्षणं निरन्तरं कुर्वन् अस्ति
निर्यातकरनीतयः
सिङ्गापुरं प्रमुखव्यापारकेन्द्रत्वेन सामरिकस्थानस्य कृते प्रसिद्धम् अस्ति, निर्यातकरनीतयः च तस्य आर्थिकवृद्धेः समर्थने महत्त्वपूर्णां भूमिकां निर्वहन्ति सीमितप्राकृतिकसम्पदां युक्तः देशः इति नाम्ना सिङ्गापुरं कच्चामाल इत्यादिषु पारम्परिकनिर्यातेषु बहुधा अवलम्बितुं न अपितु सेवानां उच्चमूल्यकवस्तूनाम् निर्यातं प्रति केन्द्रीक्रियते सिङ्गापुरस्य निर्यातकरनीतेः एकं मुख्यं विशेषता अस्ति यत् अधिकांशवस्तूनाम् न्यूनं शून्यं वा दरं स्वीकुर्वति । निर्यातितानां बहूनां उत्पादानाम् निर्यातकरः न भवति इति तात्पर्यम् । अस्य दृष्टिकोणस्य उद्देश्यं विदेशीयनिवेशकान् आकर्षयितुं मूल्यनिर्धारणस्य दृष्ट्या प्रतिस्पर्धां सुनिश्चित्य अन्तर्राष्ट्रीयव्यापारं प्रोत्साहयितुं च अस्ति । तथापि अस्य नियमस्य केचन अपवादाः सन्ति । केषाञ्चन विशिष्टवस्तूनाम् उपरि पर्यावरणस्य अथवा सुरक्षाविचारानाम् आधारेण निर्यातशुल्कं वा लेवी वा भवितुं शक्नोति । यथा, ऊर्जासंसाधनानाम् उत्तरदायित्वपूर्वकं प्रबन्धनार्थं सिङ्गापुरस्य प्रयत्नस्य भागरूपेण कतिपयेषु प्रकारेषु पेट्रोलियम-आधारित-इन्धनेषु निर्यातकरः आरोपितः भवितुम् अर्हति तथैव सुरक्षाचिन्ताकारणात् शस्त्रगोलाबारूदनिर्यासः कठोरविनियमानाम् अधीनः भवितुम् अर्हति । अपि च, यद्यपि मूर्तवस्तूनि प्रायः निर्यातकरस्य न्यूनानि वा शून्यानि वा दरं प्राप्नुवन्ति तथापि सिङ्गापुरस्य अर्थव्यवस्थायां सेवानां महत्त्वं प्रकाशयितुं महत्त्वपूर्णम् अस्ति वित्तीयसेवाः, रसदसमर्थनं, परामर्शदातृत्वं च इत्यादीनि निर्यातितानि सेवानि राष्ट्रस्य आर्थिकसफलताकथायाः महत्त्वपूर्णाः योगदानं ददति । एताः सेवाः निर्यातस्य समये सामान्यतया करस्य अधीनाः न भवन्ति परन्तु अन्यप्रकारस्य नियामकनियन्त्रणस्य अधीनाः भवितुम् अर्हन्ति । समग्रतया एतत् निष्कर्षं निकासितुं शक्यते यत् निर्यातितवस्तूनाम् उपरि स्वकरं सामान्यतया न्यूनं वा अस्तित्वहीनं वा कृत्वा निर्यातकानां कृते आकर्षकं वातावरणं सिङ्गापुरं निर्वाहयति परन्तु पर्यावरणस्य स्थायित्वस्य, राष्ट्रियसुरक्षाचिन्तानां च आधारेण अपवादाः विद्यन्ते ।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
सिङ्गापुरः एकः देशः अस्ति यः स्वस्य अर्थव्यवस्थायाः महत्त्वपूर्णः भागः इति निर्यातस्य उपरि बहुधा अवलम्बते । निर्यातितवस्तूनाम् गुणवत्तां सुरक्षां च सुनिश्चित्य सिङ्गापुरेण निर्यातप्रमाणीकरणस्य सुदृढव्यवस्था स्थापिता अस्ति । सिङ्गापुरे निर्यातप्रमाणीकरणस्य उत्तरदायी सर्वकारीयसंस्था एण्टरप्राइज सिङ्गापुरम् अस्ति । एषा संस्था प्रमाणीकरणकार्यक्रमानाम् मानकानां च विकासाय विभिन्नैः उद्योगसङ्घैः अन्तर्राष्ट्रीयनियामकैः च सह साझेदारी करोति । सिङ्गापुरे एकं महत्त्वपूर्णं प्रमाणपत्रं उत्पत्तिप्रमाणपत्रम् (CO) अस्ति । एतत् दस्तावेजं मालस्य उत्पत्तिं सत्यापयति तथा च तेषां निर्माणं स्थानीयतया वा निर्मितं वा इति सूचयति । विश्वस्य विभिन्नेषु देशेषु व्यापारसम्झौतानां, शुल्क-रियायतानाम्, आयात-निष्कासनस्य च सुविधां करोति । अन्यत् महत्त्वपूर्णं प्रमाणीकरणं हलालप्रमाणपत्रम् अस्ति । सिङ्गापुरे मुस्लिमजनसंख्या महती अस्ति इति दृष्ट्वा एतत् प्रमाणपत्रं सुनिश्चितं करोति यत् उत्पादाः इस्लामिक आहारस्य आवश्यकतां पूरयन्ति तथा च वैश्विकरूपेण मुसलमानानां सेवनार्थं उपयुक्ताः सन्ति। विशिष्टोद्योगानाम् कृते सम्बन्धितप्रधिकारिभिः अतिरिक्तप्रमाणपत्राणि प्रदत्तानि सन्ति । यथा, इन्फोकॉम मीडिया विकास प्राधिकरणं दूरसञ्चारसाधनानाम् अथवा मीडियायन्त्राणां इत्यादीनां ICT उत्पादानाम् कृते IMDA प्रमाणपत्राणि निर्गच्छति। समग्रतया, एते प्रमाणपत्राणि विदेशीयग्राहकानाम् आश्वासनं ददति यत् सिङ्गापुरस्य उत्पादाः गुणवत्ता, सुरक्षा, धार्मिका आवश्यकता च यत्र प्रयोज्यम् अस्ति तत्र अन्तर्राष्ट्रीयमानकान् पूरयन्ति। ते सिङ्गापुरतः निर्यातकानां तेषां वैश्विकसाझेदारानाञ्च मध्ये विश्वासं वर्धयन्ति तथा च विश्वव्यापीरूपेण कुशलव्यापारप्रक्रियाणां सुविधां ददति। इदं महत्त्वपूर्णं यत् निर्यातप्रमाणपत्राणि गन्तव्यदेशस्य अथवा उद्योगक्षेत्रस्य आधारेण भिन्नानि भवितुम् अर्हन्ति। अतः निर्यातकाः अन्तर्राष्ट्रीयव्यापारमार्गदर्शिकानां अनुपालनं निर्वाहयितुम् विकसितविनियमैः सह अद्यतनाः भवेयुः।
अनुशंसित रसद
सिङ्गापुरं स्वस्य कुशलस्य विश्वसनीयस्य च रसदजालस्य कृते प्रसिद्धम् अस्ति । अत्र सिङ्गापुरे काश्चन अनुशंसिताः रसदसेवाः सन्ति । 1. सिङ्गापुर डाक (SingPost): सिङ्गपोस्ट् सिङ्गापुरे राष्ट्रियडाकसेवाप्रदाता अस्ति, यः घरेलु-अन्तर्राष्ट्रीय-मेल-पार्सल-वितरण-सेवानां विस्तृत-श्रेणीं प्रदाति एतत् पञ्जीकृतमेल, द्रुतवितरणं, ट्रैक-एण्ड्-ट्रेस-प्रणाली इत्यादीनां विविधानि समाधानं प्रदाति । 2. DHL Express: DHL विश्वस्य प्रमुखेषु एक्स्प्रेस् रसदकम्पनीषु अन्यतमः अस्ति, यः अन्तर्राष्ट्रीयकूरियर-शिपिङ्ग-सेवाः प्रदाति। सिङ्गापुरे बहुविधकेन्द्रैः सह DHL विश्वव्यापी २२० देशेभ्यः द्रुततरं सुरक्षितं च परिवहनविकल्पं प्रदाति । 3. फेडएक्स् : फेडएक्स् सिङ्गापुरे विस्तृतं परिवहनजालं संचालयति, यत्र विमानमालवाहन, कूरियर, अन्ये रसदसमाधानं च प्रदाति । ते विश्वव्यापीरूपेण विश्वसनीयं द्वारे द्वारे वितरणं प्रदास्यन्ति यत्र ट्रैक-एण्ड्-ट्रेस् क्षमता अस्ति । 4. यूपीएसः यूपीएसः सिङ्गापुरे सशक्तवैश्विकपरिस्थित्या सह व्यापकरसदसेवाः प्रदाति। तेषां प्रस्तावेषु संकुलवितरणं, आपूर्तिशृङ्खलाप्रबन्धनसमाधानं, मालवाहनसेवाः, विशेषोद्योगविशिष्टविशेषज्ञता च सन्ति । 5. केरी लॉजिस्टिक्स: केरी लॉजिस्टिक्स एशिया-आधारित-तृतीय-पक्ष-रसद-प्रदाता एकः प्रमुखः अस्ति, यस्य संचालनं विविध-उद्योगेषु भवति यत्र फैशन-जीवनशैली-उत्पादाः, इलेक्ट्रॉनिक्स-प्रौद्योगिकी-वस्तूनाम्, खाद्य-नाशवता-वस्तूनाम् अन्येषु च सन्ति 6. CWT Limited: CWT Limited सिङ्गापुरे स्थिता प्रमुखा एकीकृता आपूर्तिश्रृङ्खलाप्रबन्धनकम्पनी अस्ति या विभिन्नोद्योगानाम् भण्डारणसुविधाः यथा रसायनकार्यस्थलानि वा नाशवन्तवस्तूनाम् जलवायुनियन्त्रितस्थानानि वा सहितं गोदामसमाधानस्य विशेषज्ञतां प्राप्नोति। 7.Maersk - Maersk Line Shipping Company वैश्विकरूपेण कंटेनरजहाजानां विस्तृतं बेडां संचालयति तथा च सिङ्गापुरबन्दरस्य अन्तः महत्त्वपूर्णं परिचालनं करोति यतः सा विश्वस्य विभिन्नबन्दरगाहैः सह सम्बद्धेषु प्रमुखेषु ट्रांसशिपमेण्टकेन्द्रेषु अन्यतमरूपेण कार्यं करोति। 8.COSCO Shipping - COSCO Shipping Lines Co., Ltd. सिङ्गापुरे कार्यं कुर्वतां एतेषां अनुशंसितानां रसदप्रदातृणां सह, व्यवसायाः व्यक्तिश्च मनसि शान्तिं प्राप्नुवन्ति यत् तेषां मालस्य कुशलतापूर्वकं निबन्धनं भविष्यति, समये वितरितं भविष्यति, सम्पूर्णे जहाजप्रक्रियायां पारदर्शिता च भविष्यति। उन्नतमूलसंरचनानां, प्रौद्योगिकी-सञ्चालितसमाधानस्य, सामरिकस्थानस्य च संयोजनेन सिङ्गापुरं रसदसेवानां आदर्शकेन्द्रं भवति ।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

सिङ्गापुरः अन्तर्राष्ट्रीयव्यापारस्य वाणिज्यस्य च वैश्विककेन्द्रत्वेन प्रसिद्धः अस्ति, आसियान-विपण्यस्य प्रवेशद्वाररूपेण च कार्यं करोति । देशः विविधक्रयणमार्गेण अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रेतारः आकर्षयति, अनेके महत्त्वपूर्णव्यापारप्रदर्शनानि च आयोजयति । सिङ्गापुरे प्रमुखान् अन्तर्राष्ट्रीयक्रयणमार्गान् प्रदर्शनीश्च अन्वेषयामः। सिङ्गापुरे प्रमुखेषु क्रयणमार्गेषु अन्यतमः सिङ्गापुर-अन्तर्राष्ट्रीय-क्रयण-उत्कृष्टता (SIPEX) इति । सिपेक्सः स्थानीयआपूर्तिकर्तान् मान्यताप्राप्तानाम् अन्तर्राष्ट्रीयक्रेतृभिः सह संयोजयति इति मञ्चरूपेण कार्यं करोति । एतत् व्यवसायानां कृते प्रमुखवैश्विकक्रीडकैः सह सहकार्यं, संजालं, रणनीतिकसाझेदारीस्थापनं च कर्तुं अवसरान् प्रदाति । अन्यः आवश्यकः स्रोतः मार्गः ग्लोबल ट्रेडर प्रोग्राम (GTP) अस्ति, यः वस्तुव्यापारे संलग्नानाम् कम्पनीनां समर्थनं करोति, यथा तैलं, गैसम्, धातुः, कृषिजन्यपदार्थाः च जीटीपी करप्रोत्साहनं प्रदाति तथा च स्थानीयव्यापारिणां विदेशीयसङ्घस्य च मध्ये साझेदारीसुविधां करोति, येन द्वयोः पक्षयोः व्यापारस्य अवसराः वर्धन्ते। प्रदर्शनीनां दृष्ट्या सिङ्गापुरे केचन प्रमुखाः व्यापारप्रदर्शनानि सन्ति ये महत्त्वपूर्णान् अन्तर्राष्ट्रीयक्रयण-एजेण्ट्-जनानाम् आकर्षणं कुर्वन्ति । एकः उल्लेखनीयः कार्यक्रमः सिङ्गापुर-अन्तर्राष्ट्रीय-प्रदर्शन-सम्मेलन-केन्द्रम् (SIECC) अस्ति, यत्र इलेक्ट्रॉनिक्स-तः विनिर्माण-पर्यन्तं विविधाः उद्योगाः प्रदर्शिताः सन्ति । SIECC कम्पनीभ्यः विश्वस्य सम्भाव्यक्रेतृभ्यः स्वस्य उत्पादानाम् अथवा सेवानां प्रदर्शनार्थं आदर्शं मञ्चं प्रदाति। तदतिरिक्तं, "CommunicAsia" एशियायाः बृहत्तमेषु सूचनाप्रौद्योगिकीकार्यक्रमेषु अन्यतमः अस्ति यः स्वास्थ्यसेवा, परिवहन, शिक्षा,वित्त इत्यादिषु विभिन्नक्षेत्रेषु डिजिटलसमाधानं, संचारप्रौद्योगिकी, नवीनता च प्रकाशयति। "CommunicAsia" इत्यत्र प्रदर्शनं कृत्वा व्यवसायाः अभिनवप्रौद्योगिकीनां इच्छुकैः प्रभावशालिभिः क्रयव्यावसायिकैः सह प्रत्यक्षतया संवादं कर्तुं समर्थाः भवन्ति । अपि च,"Food&HotelAsia"(FHA)अन्तर्राष्ट्रीयरूपेण मान्यताप्राप्तः व्यापारप्रदर्शनः अस्ति यः खाद्यसेवासाधनानाम् आपूर्तिषु,अन्तर्राष्ट्रीयवाइनेषु,विशेषताकॉफी&चायसामग्रीषु,तथा आतिथ्यसाधनसमाधानेषु केन्द्रितः अस्ति।इदं प्रमुखउद्योगस्य खिलाडयः,क्रयएजेण्ट्,वितरकाः,आयातकाः च एकत्र आनयति ये सन्ति उभरतप्रवृत्तिषु अन्वेषणं कर्तुं रुचिं लभते,निरंतरं स्वप्रस्तावेषु नवीनतां कुर्वन्ति,तथा च खाद्यसेवाक्षेत्रस्य अन्तः सहकार्यं पोषयन्ति।FHA खाद्य-आतिथ्य-उद्योगे बहुमूल्य-संपर्क-निर्माणद्वारा सीमातः परं,स्व-ग्राहक-आधारस्य विस्तारं कर्तुं उत्सुक-व्यापाराणां कृते एकस्य मञ्चस्य रूपेण कार्यं करोति। अपि च सिङ्गापुरे "मरीना बे सैण्ड्स् आभूषणप्रदर्शनी" "स्पोर्ट्स्हब प्रदर्शनी एण्ड् कन्वेन्शन सेण्टर" इत्यादीनां वार्षिकविशेषप्रदर्शनानां गृहम् अस्ति । एते आयोजनानि क्रमशः आभूषण-क्रीडासम्बद्धेषु उत्पादेषु विशेषतया रुचिं विद्यमानानाम् अन्तर्राष्ट्रीयक्रेतृणां आकर्षणं कुर्वन्ति । एतेषु प्रदर्शनीषु भागं गृहीत्वा व्यवसायाः उच्चगुणवत्तायुक्तवस्तूनि अन्विष्यमाणानां सम्भाव्यक्रेतृभ्यः स्वउत्पादानाम् प्रदर्शनं कर्तुं शक्नुवन्ति । निष्कर्षतः सिङ्गापुरे अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदत्ताः सन्ति, अनेके महत्त्वपूर्णाः व्यापारप्रदर्शनानि च आयोजयन्ति । सिपेक्स-मञ्चः स्थानीय-आपूर्तिकर्तानां वैश्विक-क्रीडकानां च मध्ये सहकार्यस्य सुविधां करोति । जीटीपी वस्तुव्यापारे प्रवृत्तानां कम्पनीनां समर्थनं करोति । SIECC, CommunicAsia, FHA, Marina Bay Sands Jewellery Exhibition,and SportsHub Exhibition & Convention Center इत्यादीनां प्रदर्शनीनां कृते व्यवसायानां कृते विभिन्नेषु उद्योगेषु प्रभावशालिनः अन्तर्राष्ट्रीयक्रेतृभ्यः स्वस्य प्रस्तावस्य प्रदर्शनस्य अवसराः प्राप्यन्ते। वैश्विकव्यापारकेन्द्रत्वेन प्रतिष्ठां प्राप्य सिङ्गापुरं नूतनव्यापारस्य अवसरान् इच्छन्तः महत्त्वपूर्णान् अन्तर्राष्ट्रीयक्रेतान् आकर्षयति एव ।
सिङ्गापुरे सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि गूगल, याहू, बिङ्ग्, डक्डक्गो च सन्ति । एतानि अन्वेषणयन्त्राणि स्वस्वजालस्थलद्वारा प्रवेशं कर्तुं शक्यन्ते । 1. गूगल - विश्वे सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रं गूगलः व्यापकं अन्वेषणपरिणामं प्रदाति तथा च ईमेल (Gmail) तथा ऑनलाइन भण्डारण (Google Drive) इत्यादीनि विविधानि सेवानि प्रदाति। अस्य जालपुटं www.google.com.sg इत्यत्र प्राप्यते । 2. याहू - सिङ्गापुरे अन्यत् लोकप्रियं अन्वेषणयन्त्रं याहू इति । अत्र जालसन्धानं तथा च वार्ता, ईमेल (Yahoo Mail), अन्यसेवाः च प्राप्यन्ते । sg.search.yahoo.com इत्यस्य माध्यमेन भवन्तः तत् प्राप्तुं शक्नुवन्ति। 3. Bing - Microsoft इत्यस्य Bing इत्यस्य उपयोगः सिङ्गापुरे अन्तर्जाल-उपयोक्तृभिः अन्वेषणार्थं अपि क्रियते । एतत् दृश्य-अन्वेषण-अनुवाद-उपकरणम् इत्यादीनां विशेषतानां सह जाल-अन्वेषण-परिणामान् प्रदाति । तस्य जालपुटं www.bing.com.sg इत्यत्र द्रष्टुं शक्नुवन्ति । 4. DuckDuckGo - उपयोक्तृगोपनीयतायां केन्द्रीकरणाय प्रसिद्धः DuckDuckGo ऑनलाइन-दत्तांशनिरीक्षणस्य विषये चिन्तितानां मध्ये लोकप्रियतां प्राप्नोति। एतत् उपयोक्तृक्रियाकलापानाम् अनुसरणं विना अथवा परिणामानां व्यक्तिगतीकरणं विना अनामिकं अन्वेषणं प्रदाति । duckduckgo.com इत्यस्य माध्यमेन तत् प्राप्तुं शक्नुवन्ति। कृपया ज्ञातव्यं यत् एते सामान्यतया प्रयुक्तानां विकल्पानां कतिचन एव सन्ति; सिङ्गापुरे अपि अन्ये विशेषाः क्षेत्रीयकृताः वा अन्वेषणयन्त्राणि उपलभ्यन्ते

प्रमुख पीता पृष्ठ

सिङ्गापुरे अनेकाः मुख्याः पीतपृष्ठनिर्देशिकाः सन्ति ये व्यवसायानां सेवानां च सूचीं प्रदास्यन्ति । अत्र केचन प्रमुखाः स्वस्वजालस्थल-URL-सहिताः सन्ति । 1. पीतपृष्ठानि सिङ्गापुरम् : सिङ्गापुरस्य लोकप्रियतमासु ऑनलाइननिर्देशिकासु एषा अन्यतमा अस्ति । एतत् उद्योगप्रकारेण वर्गीकृतानां व्यवसायानां व्यापकसूचीं प्रदाति, येन उपयोक्तृभ्यः तेषां आवश्यकतां ज्ञातुं सुलभं भवति । जालपुटम् : www.yellowpages.com.sg 2. Streetdirectory Business Finder: एषा व्यापकरूपेण प्रयुक्ता निर्देशिका अस्ति या न केवलं व्यावसायिकसूचीं प्रदाति अपितु नक्शाः, वाहनचालननिर्देशाः, समीक्षाः च प्रदाति। उपयोक्तारः विशिष्टव्यापारान् अन्वेष्टुं वा भिन्नवर्गेषु ब्राउज् कर्तुं वा शक्नुवन्ति । जालपुटम् : www.streetdirectory.com/businessfinder/ 3. Singtel Yellow Pages: सिङ्गापुरस्य बृहत्तमेन दूरसञ्चारकम्पनी - Singtel द्वारा संचालित एषा निर्देशिका उपयोक्तारः राष्ट्रव्यापिरूपेण व्यावसायिकसूचनाः सहजतया अन्वेष्टुं शक्नुवन्ति। अस्मिन् सिङ्गापुरस्य विभिन्नप्रतिष्ठानानां विषये सम्पर्कविवरणं, पताः, अन्याः प्रासंगिकाः सूचनाः च समाविष्टाः सन्ति । जालपुटम् : www.yellowpages.com.sg 4. ओपनराइस सिङ्गापुरः : यद्यपि एशियायां मुख्यतया भोजनालयमार्गदर्शकमञ्चरूपेण प्रसिद्धः अस्ति तथापि ओपनराइसः स्वस्य विशालपाकदत्तांशकोशस्य अतिरिक्तं सौन्दर्यसेवा, स्वास्थ्यसेवाप्रदाता, यात्रा एजेन्सी इत्यादीनां विविधानाम् उद्योगानां कृते पीतपृष्ठसूचीकरणं अपि प्रदाति। जालपुटम् : १. www.openrice.com/en/singapore/restaurants?category=s1180&tool=55 5. Yalwa Directory: एषा ऑनलाइन निर्देशिका सिङ्गापुरसहितं विश्वव्यापीरूपेण अनेकदेशान् कवरयति तथा च विभिन्नेषु उद्योगेषु यथा रियल एस्टेट एजेण्ट्, कारविक्रेता, शैक्षिकसंस्थाः इत्यादयः विस्तृतव्यापारसूचीं प्रदाति। जालपुटम् : १. sg.yalwa.com/ ९. एतानि पीतपृष्ठनिर्देशिकाः उपयोगिनो संसाधनाः सन्ति ये व्यक्तिभ्यः सिङ्गापुरस्य अन्तः विविधक्षेत्रेषु व्यवसायानां विषये सूचनां सुविधापूर्वकं प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति। कृपया ज्ञातव्यं यत् एतेषां जालपुटानां उपलब्धता सामग्री च कालान्तरेण परिवर्तयितुं शक्नोति; अतः सिङ्गापुरे स्थानीयव्यापाराणां अद्यतनसूचनार्थं तेषां जालपुटानि प्रत्यक्षतया पश्यितुं सल्लाहः भवति।

प्रमुख वाणिज्य मञ्च

सिङ्गापुरे अनेके प्रमुखाः ई-वाणिज्य-मञ्चाः सन्ति ये ऑनलाइन-शॉपिङ्ग्-कर्तृणां आवश्यकतां पूरयन्ति । अत्र केचन प्रमुखाः खिलाडयः स्वस्वजालस्थलपतेः सह सन्ति- 1. लाजादा - www.lazada.sg लाजाडा सिङ्गापुरस्य बृहत्तमेषु ई-वाणिज्यमञ्चेषु अन्यतमम् अस्ति, यत्र इलेक्ट्रॉनिक्सतः आरभ्य फैशनं, गृहोपकरणं, इत्यादीनि च विस्तृताः उत्पादाः प्राप्यन्ते । 2. Shopee - shopee.sg Shopee इति सिङ्गापुरे अन्यत् लोकप्रियं ऑनलाइन-विपण्यस्थानं यत् फैशन, सौन्दर्य, इलेक्ट्रॉनिक्स, गृहसामग्री च इत्यादीनां उत्पादानाम् विविधचयनं प्रदाति 3. Qoo10 - www.qoo10.sg Qoo10 इत्यत्र इलेक्ट्रॉनिक्स-फैशन-तः आरभ्य गृह-उपकरणानाम्, किराणां च उत्पादानाम् एकः विशालः सरणी अस्ति । दैनिकसौदाः, फ्लैशविक्रयः इत्यादयः विविधाः प्रचाराः अपि अत्र भवन्ति । 4. ज़ालोरा - www.zalora.sg ज़ालोरा स्त्रीपुरुषाणां कृते फैशन-जीवनशैली-उत्पादानाम् विशेषज्ञतां प्राप्नोति । अत्र वस्त्राणां, जूतानां, उपसाधनानाम्, सौन्दर्यसामग्रीणां, इत्यादीनां विस्तृतसङ्ग्रहः प्राप्यते । 5. हिंडोला - sg.carousell.com कैरोसेलः एकः मोबाईल-प्रथमः उपभोक्तृ-उपभोक्तृ-बाजारः अस्ति यः व्यक्तिभ्यः फैशन, फर्निचर, इलेक्ट्रॉनिक्स, पुस्तकम् इत्यादिषु विभिन्नेषु वर्गेषु नवीनं वा पूर्वप्रियं वा वस्तूनि विक्रेतुं शक्नोति 6. अमेजन सिङ्गापुर – www.amazon.sg अमेजन इत्यनेन अमेजन फ्रेश श्रेणीयाः अन्तर्गतं किराणां सहितं पात्र-आदेशेषु एकस्मिन् दिने वितरणं प्रदातुं अमेजन प्राइम नाउ सेवां प्रारब्धं कृत्वा अद्यैव सिङ्गापुरे स्वस्य उपस्थितिः विस्तारिता अस्ति 7. एजबुय – एजबुय.sg Ezbuy उपयोक्तृभ्यः Taobao अथवा Alibaba इत्यादिषु अन्तर्राष्ट्रीयमञ्चेषु रियायतीमूल्येषु शॉपिङ्गं कर्तुं सुलभं मार्गं प्रदाति, तथा च शिपिंग-रसदं अपि नियन्त्रयति। 8.Zilingo- zilingo.com/sg/ 8.1. Zilingo मुख्यतया पुरुषाणां & महिलानां कृते सस्तीनां फैशनपरिधानानाम् अपि च बैग्स् & गहना इत्यादीनां सहायकसामग्रीणां विषये केन्द्रीक्रियते एतानि सिङ्गापुरे उपलभ्यमानानाम् मुख्यानां ई-वाणिज्य-मञ्चानां कतिचन उदाहरणानि एव सन्ति । अन्ये आलाप-विशिष्ट-मञ्चाः विशिष्ट-उत्पाद-वर्गेषु वा सेवासु वा केन्द्रीकृताः भवितुम् अर्हन्ति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

सिङ्गापुरः प्रौद्योगिक्याः उन्नतः देशः इति कारणतः अनेके सामाजिकमाध्यममञ्चाः सन्ति येषां उपयोगः तस्य निवासिनः बहुधा कुर्वन्ति । अत्र सिङ्गापुरे केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति : 1. फेसबुक - वैश्विकरूपेण सर्वाधिकं प्रयुक्तेषु सामाजिकसंजालस्थलेषु अन्यतमः इति नाम्ना सिङ्गापुरदेशिनः व्यक्तिगतव्यावसायिकप्रयोजनयोः कृते फेसबुकस्य सक्रियरूपेण उपयोगं कुर्वन्ति । जनाः अस्य मञ्चस्य माध्यमेन फोटो, अपडेट्, मित्रैः परिवारैः सह सम्बद्धतां च साझां कुर्वन्ति । जालपुटम् : www.facebook.com 2. इन्स्टाग्राम - दृश्यसामग्रीषु केन्द्रीकरणार्थं प्रसिद्धः इन्स्टाग्रामः सिङ्गापुरदेशवासिनां मध्ये अत्यन्तं लोकप्रियः अस्ति ये स्वअनुयायिभिः सह फोटो, लघुविडियो च साझां कर्तुं आनन्दं लभन्ते। सिङ्गापुरे बहवः प्रभावकाः अपि स्वजीवनशैलीं प्रदर्शयितुं वा तेषां सह कार्यं कुर्वतां ब्राण्ड्-प्रचारार्थं वा एतस्य मञ्चस्य उपयोगं कुर्वन्ति । जालपुटम् : www.instagram.com 3. ट्विट्टर् - सिङ्गापुरे सामान्यतया वायरल् ट्वीट् अथवा हैशटैग् इत्यनेन वार्ता-कार्यक्रमेषु, क्रीडा-स्कोरेषु, मनोरञ्जन-गपशपेषु, अथवा हास्य-सामग्रीषु वास्तविक-समय-अद्यतनार्थं ट्विट्टर्-इत्यस्य उपयोगः भवति एतेन उपयोक्तारः मञ्चेन आरोपितस्य चरित्रसीमायाः अन्तः स्वविचारं प्रकटयितुं शक्नुवन्ति । जालपुटम् : www.twitter.com 4.LinkedIn - LinkedIn एकः व्यावसायिकः संजालस्थलः अस्ति यस्य उपयोगः सिङ्गापुरे कार्यरतव्यावसायिकैः स्वउद्योगैः सह सम्बद्धानां संयोजनानां निर्माणार्थं वा देशस्य समृद्धव्यापारपरिदृश्यस्य अन्तः कार्यस्य अवसरान् अन्वेष्टुं वा भवति। जालपुटम् : www.linkedin.com 5.WhatsApp/Telegram- यद्यपि सम्यक् सामाजिकमाध्यममञ्चाः न सन्ति तथापि एतेषां सन्देशप्रसारण-एप्सः सिङ्गापुरे मित्राणां परिवारसमूहानां च मध्ये संचारार्थं बहुधा उपयुज्यन्ते। 6.Reddit- Reddit इत्यस्य सिङ्गापुरे वर्धमानः उपयोक्तृमूलः अस्ति यत्र उपयोक्तारः स्वरुचिं वा शौकं वा आधारीकृत्य विभिन्नसमुदायेषु (उपरेडिट् इति कथ्यन्ते) सम्मिलिताः भूत्वा स्थानीयसमाचारात् वैश्विककार्यपर्यन्तं विषयेषु चर्चां कर्तुं शक्नुवन्ति। जालपुटम् : www.reddit.com/r/singapore/ 7.टिकटोक- विश्वव्यापी लोकप्रियतायां तीव्रगत्या वर्धमानेन टिकटोकेन सिंगापुरे निवसतां युवानां युवानां च मध्ये महत्त्वपूर्णं कर्षणं प्राप्तम्।प्रतिभा,वायरलचुनौत्यं,नृत्यवीडियो,हास्यस्किटं च प्रदर्शयितुं लघुवीडियो निर्मातुं साझां कर्तुं च व्यापकरूपेण उपयोगः क्रियते। वेबसाइट्:www.tiktok.com/en/ एते केवलं कतिपयानि प्रमुखाणि सामाजिकमाध्यममञ्चानि सन्ति येषां सह सिङ्गापुरदेशिनः संलग्नाः भवन्ति। इदं महत्त्वपूर्णं यत् एषा सूची सम्पूर्णा नास्ति, सिङ्गापुरस्य अन्तः विशिष्टरुचिं वा समूहं वा पूरयन्तः अन्ये अपि कतिपये मञ्चाः सन्ति ।

प्रमुख उद्योग संघ

सिङ्गापुरस्य अर्थव्यवस्था विविधा, सुदृढा च अस्ति, यत्र विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अनेकाः उद्योगसङ्घाः सन्ति । सिङ्गापुरस्य केचन मुख्याः उद्योगसङ्घाः अत्र सन्ति : १. 1. सिङ्गापुरे बङ्कानां संघः (ABS) - https://www.abs.org.sg/ एबीएस सिङ्गापुरे संचालितबैङ्कानां प्रतिनिधित्वं करोति तथा च बङ्क-उद्योगस्य प्रतिबिम्बं, स्थितिं च प्रवर्धयितुं वर्धयितुं च महत्त्वपूर्णां भूमिकां निर्वहति । 2. सिङ्गापुरविनिर्माणसङ्घः (SMF) - https://www.smfederation.org.sg/ एसएमएफ सिङ्गापुरे विनिर्माणकम्पनीनां हितस्य प्रतिनिधित्वं कुर्वन् एकः राष्ट्रियसङ्घः अस्ति, यस्य उद्देश्यं तेषां चुनौतीनां सम्बोधने, जालस्य निर्माणे, प्रतिस्पर्धां वर्धयितुं च सहायतां कर्तुं वर्तते 3. सिङ्गापुर होटेल एसोसिएशन (SHA) - https://sha.org.sg/ सिङ्गापुरे होटेल-उद्योगस्य प्रतिनिधित्वं कुर्वन् SHA इत्यस्य उद्देश्यं होटेल-व्यापारिणां सम्मुखीभूतानां सामान्य-विषयाणां सम्बोधनं कुर्वन् क्षेत्रस्य अन्तः व्यावसायिकतां उत्कृष्टतां च प्रवर्तयितुं वर्तते 4. सिङ्गापुरस्य अचलसंपत्तिविकासकसङ्घः (REDAS) - https://www.redas.com/ रेडासः अचलसम्पत्विकाससंस्थानां हितस्य समर्थनं करोति यत् नीतयः वकालतम् करोति ये क्षेत्रस्य अन्तः स्थायिवृद्धेः समर्थनं कुर्वन्ति तथा च स्वसदस्याः उच्चव्यावसायिकमानकानां पालनम् सुनिश्चितं कुर्वन्ति। 5. लघुमध्यम उद्यमसङ्घः (ASME) - https://asme.org.sg/ एएसएमई प्रशिक्षणकार्यक्रमैः, संजालस्य अवसरैः, वकालतप्रयत्नैः, व्यावसायिकसमर्थनसेवाभिः च विभिन्नेषु उद्योगेषु लघुमध्यमउद्यमानां रुचिं कल्याणं च उन्नतयितुं केन्द्रीक्रियते। 6. सिङ्गापुरस्य भोजनालयसङ्घः (RAS) – http://ras.org.sg/ आरएएस प्रशिक्षणसत्रं, अनुकूलनीतीनां कृते लॉबिंग्, सदस्यानां लाभाय आयोजनानि/प्रचारानाम् आयोजनं इत्यादीनां सेवानां माध्यमेन सम्पूर्णे देशे भोजनालयानाम्, एफ एण्ड बी-आउटलेट्-स्थानानां च प्रतिनिधित्वं करोति 7. इन्फोकॉम मीडिया विकास प्राधिकरण (IMDA) – https://www.imda.gov.sg IMDA उद्योगनियामकस्य रूपेण कार्यं करोति परन्तु नवीनतां & विकासं च पोषयितुं सॉफ्टवेयरविकासकम्पनयः अथवा दूरसञ्चारप्रदातृभिः सह इन्फोकॉम मीडियाप्रौद्योगिकीक्षेत्रेषु विविधसङ्घैः सह सहकार्यं करोति। कृपया ज्ञातव्यं यत् सिङ्गापुरे अनेकाः उद्योगसङ्घाः सन्ति इति कारणतः एषा सम्पूर्णसूची नास्ति । प्रत्येकस्य संघस्य विषये अधिकं अन्वेष्टुं तेषां प्रतिनिधित्वं कृतानां क्षेत्राणां विषये च भवन्तः तेषां स्वकीयानि जालपुटानि द्रष्टुं शक्नुवन्ति ।

व्यापारिकव्यापारजालस्थलानि

सिंहनगरम् इति अपि प्रसिद्धः सिङ्गापुरः दक्षिणपूर्व एशियायाः सजीवः, चञ्चलः च देशः अस्ति । सामरिकस्थानस्य, व्यापारसमर्थकनीतीनां, दृढ उद्यमशीलतायाः च कारणेन अयं विश्वस्य प्रमुखेषु आर्थिककेन्द्रेषु अन्यतमः अभवत् । सिङ्गापुरे अनेके सर्वकारीय-गैर-सरकारी-संस्थाः व्यापार-वाणिज्य-विषये सूचनां दातुं जालपुटानि स्थापितवन्तः । अत्र केचन प्रमुखाः आर्थिकव्यापारजालस्थलानि तेषां URL-सहितं सन्ति । 1. उद्यम सिङ्गापुर - एषा सरकारी एजेन्सी अन्तर्राष्ट्रीयव्यापारं प्रवर्धयति तथा च विदेशेषु विस्तारे स्थानीयव्यापाराणां सहायतां करोति: https://www.enterprisesg.gov.sg/ 2. सिङ्गापुर आर्थिकविकासमण्डलम् (EDB) - ईडीबी सिङ्गापुरे निवेशस्य विषये व्यापकसूचनाः प्रदाति, यत्र प्रमुखाः उद्योगाः, प्रोत्साहनं, प्रतिभाविकासकार्यक्रमाः च सन्ति: https://www.edb.gov.sg/ 3. व्यापार-उद्योग-मन्त्रालयः (MTI) - MTI सिङ्गापुरस्य आर्थिकनीतयः उपक्रमाः च निरीक्षते, विनिर्माणं, सेवाः, पर्यटनम् इत्यादीनां विविधक्षेत्राणां विषये अद्यतनं प्रदातुं: https://www.mti.gov.sg/ 4. अन्तर्राष्ट्रीय उद्यम (IE) सिङ्गापुर - IE स्थानीयकम्पनीभ्यः बाजारस्य अन्वेषणं प्रदातुं वैश्विकं गन्तुं साहाय्यं करोति, तान् अन्तर्राष्ट्रीयसाझेदारैः/बाजारैः सह सम्बद्धं करोति: https://ie.enterprisesg.gov.sg/home 5. इन्फोकॉम मीडिया विकास प्राधिकरण (IMDA) - IMDA इन्फोकॉम प्रौद्योगिक्याः अथवा मीडिया उद्योगे विशेषज्ञतां प्राप्तानां स्टार्टअप्स/स्केलअपानाम् समर्थनं प्रदातुं डिजिटल अर्थव्यवस्थायाः विकासे केन्द्रितः अस्ति: https://www.imda.gov.sg/ 6. लघु-मध्यम-उद्यमानां संघः (ASME) - ASME संजाल-कार्यक्रमाः/प्रचाराः/व्यापार-मिशनाः/शिक्षा-संसाधनाः/समर्थन-योजनाः इत्यादीनां विविध-उपक्रमानाम् माध्यमेन लघु-मध्यम-उद्यमानां हितानाम् प्रतिनिधित्वं करोति: https://asme.org.sg/ 7.TradeNet® - सिङ्गापुरस्य सरकारीप्रौद्योगिकी एजेन्सी(GovTech) द्वारा प्रबन्धितं, TradeNet® व्यवसायानां कृते व्यावसायिकदस्तावेजान् सुविधापूर्वकं ऑनलाइन प्रस्तुतुं इलेक्ट्रॉनिकमञ्चं प्रदाति :https://tradenet.tradenet.gov.sg/tradenet/login.portal 8.Singapore Institute Of International Affairs(SIIA)- SIIA दक्षिणपूर्व एशिया सिङ्गापुरस्य क्षेत्रीय-अन्तर्राष्ट्रीय-मुद्दानां/अन्तर्राष्ट्रीय-चुनौत्यस्य अध्ययनार्थं समर्पितं स्वतन्त्रं चिन्तन-समूहम् अस्ति: https://www.siiaonline.org/ एतानि जालपुटानि सिङ्गापुरस्य अर्थव्यवस्था, व्यापारनीतिः, निवेशस्य अवसराः, समर्थनकार्यक्रमाः च इति विषये सूचनां याचमानानां व्यवसायानां, उद्यमिनः, निवेशकानां, व्यक्तिनां च कृते बहुमूल्यसंसाधनरूपेण कार्यं कुर्वन्ति

दत्तांशप्रश्नजालस्थलानां व्यापारः

सिङ्गापुरस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि सन्ति । तेषु केषाञ्चन सूची अत्र अस्ति । 1. TradeNet – इदं सिङ्गापुरस्य आधिकारिकं व्यापारदत्तांशपोर्टल् अस्ति यत् आयातनिर्यातसांख्यिकीयानां प्रवेशं प्रदाति । उपयोक्तारः विशिष्टव्यापारसूचनाः अन्वेष्टुं शक्नुवन्ति, यथा सीमाशुल्कघोषणाविवरणं, शुल्काः, उत्पादसङ्केताः च । जालपुटम् : https://www.tradenet.gov.sg/tradenet/ 2. उद्यमः सिङ्गापुरम् – एषा जालपुटे व्यापारसांख्यिकी, विपण्यदृष्टिः च समाविष्टाः विविधाः सेवाः प्रदत्ताः सन्ति । एतत् सिङ्गापुरस्य व्यापारिकसाझेदारानाम्, शीर्षनिर्यातबाजाराणां, प्रमुखआयातमूलानां च विषये विस्तृतसूचनाः प्रदाति । वेबसाइट्: https://www.enterprisesg.gov.sg/qualifying-services/international-markets/market-insights/व्यापार-आँकडा 3. विश्वबैङ्कः - विश्वबैङ्कः सिङ्गापुरसहितस्य विभिन्नदेशानां वैश्विक आर्थिकदत्तांशं प्रदाति । उपयोक्तारः मालवस्तूनाम् निर्यातस्य आयातस्य च विषये व्यापकव्यापारसांख्यिकीयान् प्राप्तुं शक्नुवन्ति । वेबसाइट्: https://databank.worldbank.org/reports.aspx?source=विश्व-विकास-सूचकाः# 4. व्यापारनक्शा – व्यापारनक्शा एकः ऑनलाइन-दत्तांशकोशः अस्ति यः विश्वस्य 220 तः अधिकेभ्यः देशेभ्यः प्रदेशेभ्यः च अन्तर्राष्ट्रीयव्यापार-आँकडान् प्रदाति । एतत् उपयोक्तृभ्यः देशविशिष्ट-आयात-निर्यात-दत्तांशस्य विश्लेषणं कर्तुं शक्नोति, यत्र व्यापारित-उत्पादाः, व्यापारिक-साझेदार-सूचना च सन्ति । वेबसाइट्: https://www.trademap.org/देश_विक्रयउत्पाददेश_TS.aspx 5. संयुक्तराष्ट्रसङ्घस्य COMTRADE आँकडाकोषः – संयुक्तराष्ट्रसङ्घस्य COMTRADE आँकडाकोषः सिङ्गापुरसहितस्य विश्वस्य देशानाम् मध्ये विस्तृतं द्विपक्षीयं मालव्यापारदत्तांशं प्रदाति जालपुटम् : https://comtrade.un.org/data/ कृपया ज्ञातव्यं यत् एतेषु केषुचित् वेबसाइट्-स्थानेषु पञ्जीकरणस्य आवश्यकता भवितुम् अर्हति अथवा दत्तांशस्य अधिक-गहन-विश्लेषणार्थं अतिरिक्तशुल्क-आधारित-विकल्पैः सह सीमित-मुक्त-प्रवेशः भवितुम् अर्हति एतानि वेबसाइट्-स्थानानि अधिकं अन्वेष्टुं सल्लाहः यत् भवतः विशिष्ट-आवश्यकतानां कृते कोऽपि अधिकतया अनुकूलः इति ज्ञातुं शक्यते यतः ते सिङ्गापुरस्य विषये भवतः शोध-विश्लेषणे आवश्यक-विस्तार-स्तरस्य आधारेण दृश्यीकरणं, अनुकूलन-विकल्पाः, अन्यैः संसाधनैः सह एकीकरणं वा इत्यादीनि विविधानि विशेषतानि प्रदातुं शक्नुवन्ति व्यापारिक क्रियाकलापाः

B2b मञ्चाः

सिङ्गापुरं स्वस्य जीवन्तव्यापारवातावरणस्य, उन्नत-डिजिटल-अन्तर्निर्मितस्य च कृते प्रसिद्धम् अस्ति । अत्र विविध-उद्योगानाम्, क्षेत्राणां च आवश्यकतां पूरयन्तः B2B-मञ्चानां श्रेणी प्रदाति । अत्र सिङ्गापुरे केचन प्रमुखाः B2B मञ्चाः तेषां जालपुटैः सह सन्ति: 1. Eezee (https://www.eezee.sg/): एषः मञ्चः व्यवसायान् आपूर्तिकर्ताभिः सह संयोजयति, औद्योगिक-आपूर्तितः आरभ्य कार्यालय-उपकरणपर्यन्तं उत्पादानाम् स्रोतःकरणाय एक-स्थान-समाधानं प्रदाति। 2. TradeGecko (https://www.tradegecko.com/): थोकविक्रेतारः, वितरकाः, खुदराविक्रेतारः च लक्ष्यं कृत्वा, TradeGecko विक्रय-आदेशैः, पूर्ति-उपकरणैः च एकीकृतं सूची-प्रबन्धन-प्रणालीं प्रदाति 3. Bizbuydeal (https://bizbuydeal.com/sg/): एतत् मञ्चं विनिर्माणं, सेवां, खुदराविक्रयं च समाविष्टं बहुक्षेत्रेषु क्रेतृविक्रेतृणां संयोजनेन व्यावसायिक-व्यापार-व्यवहारस्य सुविधां करोति 4. SeaRates (https://www.searates.com/): सिङ्गापुरे एकस्य प्रमुखस्य ऑनलाइनमालवाहनबाजारस्य रूपेण SeaRates व्यावसायिकान् अन्तर्राष्ट्रीयमालवाहनपरिवहनार्थं दरानाम् तुलनां कर्तुं, प्रेषणं बुकं कर्तुं च सक्षमं करोति। 5. FoodRazor (https://foodrazor.com/): खाद्यसेवा उद्योगे केन्द्रितः FoodRazor चालानस्य डिजिटाइजीकरणेन आपूर्तिकर्ताप्रबन्धनस्य केन्द्रीकरणेन च क्रयणप्रक्रियाः सुव्यवस्थितं करोति। 6. ThunderQuote (https://www.thunderquote.com.sg/): ThunderQuote सत्यापितविक्रेतृणां विस्तृतजालस्य माध्यमेन व्यावसायिकसेवाप्रदातृणां यथा जालविकासकाः, विपणिकाः वा सल्लाहकाराः वा अन्वेष्टुं व्यावसायिकानां सहायतां करोति। 7. सप्लाईबन्नी (https://supplybunny.com/categories/singapore-suppliers): सिङ्गापुरे एफ एण्ड बी उद्योगं लक्ष्यं कृत्वा; सप्लाईबन्नी रेस्टोरन्ट्-कैफे-स्थानानि स्थानीय-सामग्री-आपूर्तिकर्तृभिः सह सुविधापूर्वकं संयोजयति इति डिजिटल-बाजारस्थानं प्रदाति । 8. स्रोतऋषि (http://sourcesage.co.uk/index.html#/homeSGP1/easeDirectMainPage/HomePageSeller/HomePageLanding/MainframeLanding/homeVDrawnRequest.html/main/index.html#/MainFrameVendorsInitiateDQ/DQIndex/homeDQ/searchDQSupplier): स्रोतसाज मेघ-आधारितं क्रयण-मञ्चं प्रदाति, येन व्यवसायाः क्रयणं सुव्यवस्थितं कर्तुं, आपूर्तिकर्तानां प्रबन्धनं च सुलभतया कर्तुं शक्नुवन्ति । 9. Toys Warehouse (https://www.toyswarehouse.com.sg/), Metro Wholesale (https://metro-wholesale.com.sg/default/home) इत्यादीनि खिलौना थोक-मञ्चाः खिलौनानां बालानाम् च समर्पिताः B2B वितरकाः सन्ति सिङ्गापुरे उत्पादाः। एतानि सिङ्गापुरे उपलभ्यमानानाम् अनेकानाम् B2B मञ्चानां कतिपयानि उदाहरणानि एव सन्ति । एतेषां मञ्चानां शक्तिं उपयुज्य व्यवसायाः कार्यक्षमतां वर्धयितुं, कार्याणि सुव्यवस्थितानि कर्तुं, स्वजालस्य प्रभावीरूपेण विस्तारं कर्तुं च शक्नुवन्ति ।
//