More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया लेसोथोराज्यम् इति प्रसिद्धः लेसोथो दक्षिणाफ्रिकादेशस्य भूपरिवेष्टितः देशः अस्ति । प्रायः ३०,३५५ वर्गकिलोमीटर् क्षेत्रफलेन दक्षिण आफ्रिकादेशेन सम्पूर्णतया परितः अस्ति । लेसोथो-देशस्य राजधानी, बृहत्तमं नगरं च मसेरु-नगरम् अस्ति । लेसोथो-नगरे प्रायः २० लक्षं जनाः निवसन्ति । राजभाषा सेसोथो, आङ्ग्लभाषा च सन्ति, सेसोथोभाषा स्थानीयजनसङ्ख्यायां बहुधा भाष्यते । अत्र अधिकांशः जातीयः बासोथोः अस्ति । लेसोथो-देशस्य अर्थव्यवस्था मुख्यतया कृषि-निर्माण-खननयोः उपरि अवलम्बते । ग्रामीणक्षेत्रेषु रोजगारस्य आयस्य च निर्माणे कृषिः महत्त्वपूर्णं योगदानं ददाति । ग्रामीणजनसङ्ख्यायां जीवनयापनकृषिः सामान्या अस्ति, यत्र कुक्कुटं मुख्यसस्यं भवति । तदतिरिक्तं वस्त्रं, परिधानं च निर्यातार्थं महत्त्वपूर्णं क्षेत्रं जातम् । लेसोथो-देशस्य परिदृश्ये पर्वताः, उच्चभूमिः च सन्ति, येषु पादचारेण, पर्वतारोहणम् इत्यादीनां पर्यटनस्य अवसरानां कृते सुन्दराणि दृश्यानि प्राप्यन्ते समुद्रतलात् ३००० मीटर् अधिके ऊर्ध्वतायां स्थितः सानी-दर्रेण साहसिक-उत्साहिनां कृते लोकप्रियं गन्तव्यम् अस्ति । लेसोथोदेशस्य राजनैतिकव्यवस्था संवैधानिकराजतन्त्रम् अस्ति यत्र राजा लेत्सी तृतीयः १९९६ तमे वर्षात् राज्यप्रमुखत्वेन कार्यं करोति ।१९६६ तमे वर्षे अक्टोबर्-मासस्य ४ दिनाङ्के ब्रिटिश-उपनिवेशशासनात् अस्य देशस्य स्वातन्त्र्यं प्राप्तम् लेसोथोदेशे दरिद्रता, एच.आइ.वी./एड्स-प्रसारः च समाविष्टाः अनेकाः आव्हानाः सन्ति ये तस्य जनसंख्यायाः अन्तः उच्चाः एव तिष्ठन्ति । एतेषां विषयाणां प्रभावीरूपेण निवारणाय स्वास्थ्यसेवासु सुधारं कर्तुं प्रयत्नाः क्रियन्ते। निष्कर्षतः, लेसोथो दक्षिण आफ्रिकादेशस्य अन्तः एकः लघुः भूपरिवेष्टितः देशः अस्ति यस्य विशेषता अस्ति यत् तस्य सुन्दरः पर्वतीयः परिदृश्यः अस्ति यत्र कृषिः तस्याः अर्थव्यवस्थायाः महत्त्वपूर्णं भागं भवति तथा च दरिद्रता, एच.आई.वी./एड्स-प्रसार इत्यादीनां सामाजिकचुनौत्यस्य सामनां करोति
राष्ट्रीय मुद्रा
लेसोथो दक्षिण आफ्रिकादेशे स्थितः लघुः भूपरिवेष्टितः देशः अस्ति । लेसोथोदेशे प्रयुक्ता आधिकारिकमुद्रा लेसोथो लोटि (चिह्नम्: L अथवा LSL) अस्ति । लोटिः अपि १०० लिसेन्टे इति विभक्तः अस्ति । लेसोथो लोटी १९८० तमे वर्षे दक्षिण आफ्रिकादेशस्य रैण्ड् इत्यस्य स्थाने सममूल्येन लेसोथो-राज्यस्य आधिकारिकमुद्रा अस्ति । परन्तु अद्यापि देशस्य अन्तः दैनन्दिनव्यवहारेषु द्वयोः मुद्रायोः व्यापकरूपेण स्वीकृतिः, परस्परं उपयोगः च भवति । लेसोथो-देशस्य केन्द्रीयबैङ्कः, यः बैंक् आफ् लेसोथो इति नाम्ना प्रसिद्धः, देशे धनस्य निर्गमनस्य, नियमनस्य च दायित्वं वर्तते । मूल्यस्थिरतां निर्वाहयितुम्, स्वस्य मौद्रिकनीतिनिर्णयानां माध्यमेन सुदृढवित्तीयव्यवस्थां प्रवर्धयितुं च प्रयतते । लेसोथो-देशस्य मुद्रास्थितेः एकः रोचकः पक्षः दक्षिण-आफ्रिका-देशस्य आश्रयः अस्ति । दक्षिण आफ्रिकादेशेन परितः भवति, यस्य अर्थव्यवस्था बहु बृहत् अस्ति, अतः द्वयोः देशयोः मध्ये बहवः आर्थिकक्रियाकलापाः, सीमापारव्यापारः च भवति एतेन लेसोथो-देशस्य अर्थव्यवस्थायाः अन्तः स्वस्य राष्ट्रियमुद्रायाः पार्श्वे दक्षिण-आफ्रिका-देशस्य रैण्ड्-सञ्चारस्य उच्चस्तरः अभवत् । लोटी इत्यादीनां प्रमुखमुद्राणां मध्ये विनिमयदरः आर्थिकस्थितिः, व्याजदराणि, महङ्गानि, व्यापारनीतिः, निवेशकानां द्वयोः देशयोः प्रति भावना इत्यादीनां विविधकारकाणां आधारेण उतार-चढावः भवति निष्कर्षतः लेसोथोदेशस्य आधिकारिकमुद्रा लोटी (LSL) अस्ति, या १९८० तमे वर्षे दक्षिण आफ्रिकादेशस्य रैण्ड् इत्यस्य स्थाने अभवत् परन्तु अद्यापि व्यापकरूपेण स्वीकृता अस्ति । मूल्यस्थिरतां स्थापयितुं केन्द्रीयबैङ्कः स्वस्य आपूर्तिं नियन्त्रयति । परन्तु दक्षिण आफ्रिकादेशेन सह निकटसम्बन्धस्य कारणात् लेसोथोदेशस्य अन्तः व्यवहाराय सामान्यतया द्वयोः मुद्रायोः उपयोगः भवति ।
विनिमय दर
लेसोथोदेशस्य कानूनीमुद्रा लेसोथो लोटि (ISO कोड: LSL) अस्ति । लेसोथो लोटी इत्यस्य प्रमुखमुद्राणां अनुमानितविनिमयदराः निम्नलिखितरूपेण सन्ति । १ अमरीकी डालर = १५.०० एल.एस.एल १ यूरो = १७.५० एलएसएल १ जीबीपी = २०.०० एलएसएल १ औड = १०.५० एलएसएल कृपया ज्ञातव्यं यत् एते विनिमयदराः अनुमानिताः सन्ति, मुद्राविनिमयविपण्यस्य उतार-चढावस्य आधारेण किञ्चित् भिन्नाः भवितुम् अर्हन्ति ।
महत्त्वपूर्ण अवकाश दिवस
दक्षिण आफ्रिकादेशे स्थितं लघुराज्यं लेसोथो-नगरं वर्षे वर्षे अनेकाः महत्त्वपूर्णाः राष्ट्रिय-अवकाशाः आचरन्ति । अत्र लेसोथोदेशे अवलोकिताः केचन प्रमुखाः उत्सवस्य अवसराः सन्ति । 1. स्वातन्त्र्यदिवसः (अक्टोबर्-मासस्य चतुर्थः) : अयं अवकाशः तस्य दिवसस्य स्मरणं करोति यदा लेसोथो-देशेन १९६६ तमे वर्षे ब्रिटिश-उपनिवेशशासनात् स्वातन्त्र्यं प्राप्तम् ।इदं परेड-आतिशबाजी-सांस्कृतिक-प्रदर्शनैः, ध्वज-उत्थापन-समारोहैः च परिपूर्णः राष्ट्रव्यापी उत्सवः अस्ति 2. मोशोशो-दिवसः (मार्च-मासस्य ११ दिनाङ्कः) : लेसोथो-देशस्य संस्थापकस्य तस्य प्रियस्य राष्ट्रनायकस्य च राजा मोशोशो प्रथमस्य नामधेयेन अयं दिवसः राष्ट्रे तस्य योगदानस्य सम्मानं करोति उत्सवेषु पारम्परिकनृत्यं, कथाकथनं, "सेचाबा सा लिरियाना" इति नाम्ना प्रसिद्धाः अश्वदौडकार्यक्रमाः, पारम्परिकबासोथोवस्त्रस्य प्रदर्शनं च भवति । 3. राजानः जन्मदिनः (जुलाई 17) : सम्पूर्णे लेसोथोदेशे सार्वजनिकावकाशरूपेण आचर्यते, अयं दिवसः राजा लेत्सी तृतीयस्य जन्मदिनम् अस्ति । उत्सवेषु परेडः भवति यत्र स्थानीयजनाः नृत्यप्रदर्शनैः पारम्परिकसङ्गीतसङ्गीतसमारोहैः च स्वसांस्कृतिकविरासतां प्रदर्शयन्ति । 4. क्रिसमसस्य पूर्वसंध्या तथा क्रिसमसदिवसः (24-25 दिसम्बर्) : ईसाईप्रधानः देशः इति नाम्ना लेसोथो चर्च-मन्दिरेषु धार्मिकसेवाभिः क्रिसमस-उत्सवः आनन्देन आचरति तदनन्तरं पारिवारिकसमागमाः भवन्ति यत्र जनाः उपहारस्य आदान-प्रदानं कुर्वन्ति, एकत्र भोजस्य आनन्दं च लभन्ते। 5. ईस्टर सप्ताहान्तः : गुडफ्राइडे येशुमसीहस्य क्रूसे स्थापनस्य स्मरणं भवति यदा ईस्टरसोमवासरः पारिवारिकसमयस्य पार्श्वे विशेषचर्चसेवानां माध्यमेन राष्ट्रव्यापिरूपेण आचरितानां ईसाईविश्वासप्रणाल्याः अनुसारं तस्य पुनरुत्थानस्य सूचकं भवति तथा च एकत्र भोजनं साझां कुर्वन्ति। 6. राष्ट्रीयप्रार्थनादिवसः : 2010 तमे दशके अन्तभागे सार्वजनिकविरामस्य रूपेण स्थापनायाः अनन्तरं प्रतिवर्षं 17 मार्चदिनाङ्के आचर्यते यस्य उद्देश्यं लेसोथोसमुदायस्य अन्तः विभिन्नधर्मानाम् मध्ये धार्मिकैकतां आनेतुं भवति जनाः राष्ट्रियविकासाय & समृद्ध्यै मार्गदर्शनं याचयन्तः अन्तरधर्मप्रार्थनासेवासु भागं गृह्णन्ति। एते उत्सवाः लेसोथोदेशे निवसतां बासोथोजनानाम् समृद्धं इतिहासं, सांस्कृतिकवैविध्यं, धार्मिकविश्वासं च प्रतिबिम्बयन्ति तथा च राष्ट्रस्य निवासिनः मध्ये एकतां राष्ट्रगौरवं च पोषयन्ति
विदेशव्यापारस्य स्थितिः
दक्षिण आफ्रिकादेशे स्थितः लघुः भूपरिवेष्टितः देशः लेसोथो-देशस्य व्यापारिक-अर्थव्यवस्था तुल्यकालिकरूपेण मामूली अस्ति । राष्ट्रस्य प्राथमिकनिर्यातेषु वस्त्रं, वस्त्रं, पादपरिधानं च अन्तर्भवति । लेसोथो आफ्रिका-वृद्धि-अवसर-अधिनियमस्य (AGOA) अन्तर्गतं अमेरिका-देशेन सह तथा च Everything But Arms (EBA) इति उपक्रमस्य अन्तर्गतं यूरोपीय-सङ्घेन सह प्राधान्य-व्यापार-सम्झौतानां लाभं प्राप्नोति एतेषां प्राधान्यव्यापारसम्झौतानां कारणात् लेसोथो-देशस्य वस्त्र-उद्योगे वर्षेषु महती वृद्धिः अभवत् । अनेके अन्तर्राष्ट्रीयवस्त्रब्राण्ड्-संस्थाः अमेरिका-युरोप-सदृशेषु विपण्येषु शुल्कमुक्तप्रवेशस्य लाभाय लेसोथोदेशे निर्माणकार्यक्रमं स्थापितवन्तः एतेन स्थानीयनिवासिनः रोजगारस्य अवसराः वर्धिताः, आर्थिकविकासः च वर्धितः । परन्तु लेसोथो-देशे पेट्रोलियम-उत्पादाः, यन्त्राणि, वाहनानि, विद्युत्-उपकरणं, अनाजं, उर्वरकं च इत्यादिषु आयातितवस्तूनाम् उपरि बहुधा अवलम्बितम् अस्ति । देशः मुख्यतया एतानि उत्पादनानि समीपस्थे दक्षिण आफ्रिकादेशात् आयातयति यतः तस्य स्वकीयः समुद्रबन्दरः नास्ति अथवा अन्तर्राष्ट्रीयविपण्येषु प्रत्यक्षप्रवेशः नास्ति । सीमितप्राकृतिकसंसाधनैः सम्बद्धानां चुनौतयः, वस्त्रात् परं विविधीकरणस्य अभावः च अस्ति चेदपि लेसोथोदेशे दक्षिणाफ्रिकाविकाससमुदायस्य (SADC) अन्तः विविधव्यापारसम्झौतेषु सहभागितायाः माध्यमेन क्षेत्रीयएकीकरणं प्रवर्तयितुं प्रयत्नाः कृताः, यस्य उद्देश्यं सदस्यदेशानां मध्ये अन्तरराज्यव्यापारं वर्धयितुं वर्तते विदेशीयनिवेशं प्रोत्साहयितुं स्वव्यापारसन्तुलनं च सुधारयितुम् लेसोथो कृषिः (फलशाकानि च सहितम्), खननम् (हीरा), चर्मवस्तूनाम् अर्थात् जूताः इत्यादिषु उद्योगेषु अवसरान् अन्वेष्य वस्त्रात् परं निर्यातस्य आधारस्य विस्तारस्य उपायान् सक्रियरूपेण अन्विष्यते हस्तशिल्पं; जलसंरचनाविकासः; नवीकरणीय ऊर्जा; पर्यटन आदि। निष्कर्षतः- यद्यपि लेसोथो-देशस्य आर्थिकभाग्यं बहुधा अमेरिका-यूरोपीयसङ्घ-सदृशैः प्रमुखैः अर्थव्यवस्थाभिः सह प्राधान्यव्यापारव्यवस्थानां माध्यमेन वस्त्रनिर्यातस्य उपरि निर्भरं भवति- तथापि सर्वकारीयप्रधिकारिभिः & निजीक्षेत्रस्य हितधारकैः च समानरूपेण निरन्तरप्रयत्नाः क्रियन्ते येषां उद्देश्यं तस्य निर्यातप्रोफाइलस्य विविधीकरणं भवति तथा च स्थायिवृद्धिः सुनिश्चिता भवति बासोथोस्-जनानाम् आजीविकासुधारार्थं ।
बाजार विकास सम्भावना
दक्षिण आफ्रिकादेशस्य भूपरिवेष्टितः देशः लेसोथो-देशस्य विदेशव्यापारविपण्यस्य विकासाय महती सम्भावना अस्ति । लघुपरिमाणस्य, सीमितसम्पदां च अभावेऽपि अस्य व्यापारिकसाझेदारत्वेन आकर्षणे योगदानं ददति अनेके कारकाः सन्ति । प्रथमं, लेसोथो प्रमुखवैश्विक अर्थव्यवस्थाभिः सह प्राधान्यव्यापारसम्झौतानां लाभं प्राप्नोति । इदं आफ्रिका-वृद्धि-अवसर-अधिनियमस्य (AGOA) अन्तर्गतं लाभार्थी अस्ति, यत् पात्र-उत्पादानाम् संयुक्तराज्य-विपण्यं प्रति शुल्क-मुक्त-प्रवेशं प्रदाति एषः सम्झौता लेसोथो-देशस्य वस्त्र-परिधान-उद्योगाय लाभप्रदः सिद्धः अभवत्, येन निर्यातस्य वृद्धिः, रोजगार-सृजनं च अभवत् । द्वितीयं दक्षिणाफ्रिकादेशस्य अन्तः लेसोथोदेशस्य सामरिकस्थानं क्षेत्रीयव्यापारसमायोजनस्य अवसरान् प्रददाति । दक्षिण आफ्रिकादेशेन सह अस्य देशस्य सीमाः साझाः सन्ति, येन महाद्वीपस्य एकस्याः बृहत्तमस्य अर्थव्यवस्थायाः प्रवेशः प्राप्यते । एतस्य सामीप्यस्य लाभं गृहीत्वा दक्षिण आफ्रिकादेशेन सह दृढं द्विपक्षीयव्यापारसम्बन्धं स्थापयित्वा लेसोथोदेशः स्वस्य निर्यातविपण्यस्य महत्त्वपूर्णविस्तारं कर्तुं शक्नोति । अपि च लेसोथो-देशे प्रचुराः प्राकृतिकाः संसाधनाः सन्ति, येषां उपयोगः विदेशव्यापारविकासाय कर्तुं शक्यते । देशः जलसम्पदां कृते प्रसिद्धः अस्ति, विशेषतः उच्चगुणवत्तायुक्तं जलं यत् बाटलिंग्, निर्यातार्थं च उपयुक्तम् अस्ति । तदतिरिक्तं लेसोथोदेशे हीराः, बलुआपत्थरः इत्यादयः अप्रयुक्ताः खनिजभण्डाराः सन्ति ये खननक्रियाकलापयोः रुचिं विद्यमानानाम् अन्तर्राष्ट्रीयनिवेशकानां आकर्षणं कर्तुं शक्नुवन्ति । तदतिरिक्तं लेसोथोदेशस्य ग्राम्यक्षेत्रेषु कृषिव्यापारविकासस्य सम्भावना अस्ति । जलवायुपरिवर्तनेन सम्बद्धानां चुनौतीनां, पर्वतीयक्षेत्रस्य कारणेन कृषियोग्यभूमिस्य सीमितस्य उपलब्धतायाः च अभावेऽपि देशस्य अर्थव्यवस्थायां कृषिः अद्यापि महत्त्वपूर्णां भूमिकां निर्वहति उच्चमूल्यनिर्यातबाजाराणां कृते उपयुक्तानि जैविकपदार्थानि वा विशेषसस्यानि वा इत्यादिषु आला कृषिपदार्थेषु विविधीकरणस्य अवसराः सन्ति परन्तु लेसोथोदेशस्य विदेशव्यापारविपण्यविकासप्रयासानां सम्मुखे ये केचन आव्हानाः सन्ति तेषां विचारः महत्त्वपूर्णः अस्ति । एतेषु अपर्याप्तपरिवहनजालम् अथवा रसदसेवाः इत्यादीनि आधारभूतसंरचनासीमाः सन्ति ये कुशलनिर्यातप्रक्रियासु बाधां जनयितुं शक्नुवन्ति । अपि च, स्थानीयव्यापाराणां मध्ये उद्यमशीलताक्षमतासुधारं लक्ष्यं कृत्वा कौशलविकासकार्यक्रमेषु निवेशस्य सह व्यावसायिकसुलभसुधारं केन्द्रीकृत्य व्यावसायिकवातावरणसुधारस्य आवश्यकता वर्तते। उपसंहाररूपेण लेसोथोदेशे स्वस्य विदेशव्यापारविपण्यस्य विकासाय पर्याप्तक्षमता अस्ति । प्राधान्यव्यापारसम्झौतैः, सामरिकस्थानं, प्राकृतिकसंसाधनैः, कृषिव्यापारे च अवसरैः देशः विदेशीयनिवेशं आकर्षयितुं, निर्यातबाजारस्य विस्तारं कर्तुं, आर्थिकवृद्धिं च उत्तेजितुं शक्नोति आधारभूतसंरचनानां सीमां दूरीकर्तुं व्यावसायिकवातावरणं सुधारयितुम् च प्रयत्नाः लेसोथोदेशस्य व्यापारक्षमतां अधिकतमं कर्तुं महत्त्वपूर्णाः भविष्यन्ति।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा लेसोथोदेशे विदेशव्यापारविपण्यस्य कृते लोकप्रियपदार्थानाम् चयनस्य विषयः आगच्छति तदा स्थानीयप्राथमिकता, विपण्यमागधा, सम्भाव्यलाभप्रदता इत्यादीनां कारकानाम् विचारः अत्यावश्यकः अत्र लेसोथो-देशस्य विदेशव्यापार-विपण्यस्य कृते ३००-शब्द-सीमायाः अन्तः उष्ण-विक्रय-उत्पादानाम् चयनं कथं करणीयम् इति विषये केचन सुझावाः सन्ति । 1. विपण्यसंशोधनम् : लेसोथोदेशस्य विदेशव्यापारउद्योगे वर्तमानमागधानां प्रवृत्तीनां च पहिचानाय व्यापकं विपण्यसंशोधनस्य अध्ययनं करणीयम्। देशस्य अन्तः सम्भाव्यविपण्यं अवगन्तुं उपभोक्तृव्यवहारः, क्रयशक्तिः, जनसंख्याजनसांख्यिकी, आर्थिकसूचकाः च इति विषये आँकडानां विश्लेषणं कुर्वन्तु । 2. सांस्कृतिकविचाराः : उत्पादानाम् चयनं कुर्वन् लेसोथोदेशस्य सांस्कृतिकप्राथमिकतानां, मूल्यानां, परम्पराणां च ध्यानं कुर्वन्तु। उपभोक्तृणां रुचिं प्राधान्यं च प्रभावीरूपेण पूरयितुं अन्यदेशेभ्यः लोकप्रियवस्तूनाम् अनुकूलनं वा अनुकूलनं वा आवश्यकं भवितुम् अर्हति । 3. कृषि-आधारित-उत्पादाः : उर्वर-मृदा-युक्ता कृषि-अर्थव्यवस्थारूपेण सस्य-वृद्ध्यर्थं अनुकूल-जलवायु-स्थित्या च, उच्च-गुणवत्तायुक्तानि फलानि (यथा संतराणि वा द्राक्षाफलानि), शाकानि (विशेषतः प्याज-आलू-इत्यादीनां दीर्घकालं यावत् शेल्फ-लाइफयुक्ताः) इत्यादीनि कृषिवस्तूनि , मधु, दुग्धजन्यपदार्थाः (पनीरं सहितम्) घरेलु उपभोगे निर्यातविपण्ये च उत्तमविक्रयसंभावनाः भवितुम् अर्हन्ति । 4. वस्त्रं परिधानं च : स्थानीयतया उत्पादिततन्तुभ्यः यथा मोहेयर अथवा ऊनीवस्त्रेभ्यः निर्मितं वस्त्रं निर्यातयितुं विचारयन्तु यतः लेसोथोनगरे महत्त्वपूर्णः वस्त्रनिर्माणउद्योगः अस्ति यः देशे बहवः जनानां कृते रोजगारस्य अवसरान् प्रदाति। 5. हस्तशिल्पम् : बासोथो शिल्पिनां निर्मितानाम् पारम्परिकशिल्पानां प्रचारार्थं अन्वेषणं कुर्वन्तु यथा कुम्भकारस्य वस्तूनि (यथा मृत्तिकाघटाः वा कटोराः), बुनाः टोकरीः, तेषां समृद्धविरासतां चित्रयति सांस्कृतिकप्रतिमाभिः अलङ्कृताः बासोथोकम्बलाः लेसोथोनगरस्य मनोरमदृश्यानि आगच्छन्तः पर्यटकाः आकर्षितुं शक्नुवन्ति। 6. पर्यटन-सम्बद्धाः उत्पादाः : पादचारी/पदयात्रा-यात्रा इत्यादीनां साहसिकक्रियाकलापानाम् कृते परिपूर्णं पर्वतदृश्यं समाविष्टं प्राकृतिकं सौन्दर्यं दृष्ट्वा; वन्यजीव-अभयारण्यानि यत्र पर्यटकाः सफारी-अनुभवं कर्तुं शक्नुवन्ति; अवकाशयात्रायाः सह सम्बद्धानां प्रस्तावानां विषये विचारं कुर्वन्तु – यत्र कैम्पिंग-उपकरणाः/गियर-सम्बद्धाः वस्तूनि, बहिः परिधानं, पर्यावरण-अनुकूल-उत्पादाः च सन्ति । 7. नवीकरणीय ऊर्जासमाधानम् : लेसोथोनगरे प्रचुरनदीनां जलनिकायानां च कारणेन अपारजलविद्युत्क्षमता अस्ति । एवं च, नवीकरणीय ऊर्जा-सम्बद्धानां उत्पादानाम् यथा सौर-पटलः, पवन-टर्बाइनः, अथवा ऊर्जा-कुशल-उपकरणानाम् विपण्यं भवितुम् अर्हति ये स्थायित्वं प्रति केन्द्रीकृताः सन्ति अन्ततः, मुख्यं स्थानीयविशेषज्ञैः सह साझेदारी कृत्वा अथवा व्यापारसङ्घैः सह परामर्शं कृत्वा सम्यक् शोधं कर्तुं भवति ये लेसोथो-उपभोक्तृणां प्राधान्यानां माङ्गल्याः च विषये महत्त्वपूर्णानि अन्वेषणं प्रदातुं शक्नुवन्ति। व्यापकबाजारविश्लेषणद्वारा एकत्रितसूचनाः लाभं गृहीत्वा अस्य राष्ट्रस्य संस्कृतिस्य संसाधनस्य च अद्वितीयपक्षं अवगत्य व्यवसायाः लेसोथोदेशे सफलविदेशव्यापारोद्यमानां कृते उष्णविक्रयणोत्पादानाम् चयनं कर्तुं शक्नुवन्ति।
ग्राहकलक्षणं वर्ज्यं च
दक्षिण आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः लेसोथो-देशे अद्वितीयाः ग्राहकलक्षणाः, सांस्कृतिकाः वर्जनाः च सन्ति । ग्राहकस्य लक्षणम् : १. १) आतिथ्यम् : लेसोथो-देशस्य जनाः सामान्यतया आगन्तुकानां प्रति उष्णं स्वागतं च कुर्वन्ति । ते आतिथ्यस्य मूल्यं ददति, अतिथयः सहजतां, प्रशंसिताः च अनुभवितुं प्रयतन्ते । २) वृद्धानां सम्मानः : लेसोथोदेशे वृद्धव्यक्तिनां सम्माने प्रबलं बलं भवति । ग्राहकाः प्रायः स्ववृद्धान् विशिष्टैः उपाधिभिः वा प्रियपदैः वा सम्बोधयित्वा एतत् सम्मानं प्रदर्शयन्ति । ३) समुदाय-उन्मुखः : लेसोथोदेशे समुदायस्य भावः प्रबलः अस्ति, एतस्य विस्तारः ग्राहकसम्बन्धेषु अपि भवति । ग्राहकाः व्यक्तिगत इच्छाभ्यः आवश्यकताभ्यः वा समुदायस्य कल्याणं प्राथमिकताम् अददात् । सांस्कृतिक वर्जना : १. १) वस्त्रशिष्टाचारः : लेसोथोदेशे ग्राहकैः सह संवादं कुर्वन् विनयशीलं वेषं धारयितुं महत्त्वपूर्णम् अस्ति । वस्त्रस्य प्रकाशनं अनादरं वा आक्षेपं वा अपि गण्यते । २) व्यक्तिगतस्थानम् : लेसोथोदेशे व्यक्तिगतस्थानस्य विषये तुल्यकालिकरूपेण रूढिवादी सामाजिकमान्यताः सन्ति । कस्यचित् व्यक्तिगतस्थाने आक्रमणं आक्रमणकारी अथवा अनादरः इति दृश्यते । ३) अमौखिकसञ्चारः : लेसोथोसंस्कृतेः अन्तः संचारणे अमौखिकसंकेतानां महत्त्वं वर्तते। विस्तारितावधिपर्यन्तं प्रत्यक्षं नेत्रसम्पर्कं करणं टकरावात्मकं वा चुनौतीपूर्णं वा इति व्याख्यातुं शक्यते । लेसोथोदेशस्य ग्राहकैः सह बोधात्मकरूपेण संलग्नं कुर्वन् एतानि ग्राहकलक्षणं सांस्कृतिकनिषेधानि च अवगन्तुं महत्त्वपूर्णं यत् दुर्बोधतां न आक्षेपं कर्तुं वा न सृजति। एतत् ज्ञानं सफलान् अन्तरक्रियान् सक्षमं करिष्यति, अस्मात् आकर्षकदेशस्य भवतः ग्राहकानाञ्च मध्ये परस्परं सम्मानं पोषयिष्यति ।
सीमाशुल्क प्रबन्धन प्रणाली
लेसोथोदेशे अन्तर्राष्ट्रीयव्यापारस्य नियमने, स्वसीमानां पारं मालस्य सुरक्षितगतिः सुनिश्चित्य च सीमाशुल्कप्रबन्धनव्यवस्था महत्त्वपूर्णां भूमिकां निर्वहति देशे स्वस्य सीमाशुल्कप्रथानां नियन्त्रणार्थं नियमानाम् प्रक्रियाणां च समुच्चयः स्थापितः, यस्य उद्देश्यं राष्ट्रियसुरक्षां निर्वाहयन् व्यापारस्य सुविधां कर्तुं वर्तते प्रथमं लेसोथोदेशे आगच्छन्ति वा प्रस्थाय वा व्यक्तिः संस्था वा सीमाशुल्कसीमासु स्वस्य मालस्य घोषणां कर्तुं बाध्यते। अस्मिन् मूल्याङ्कनार्थं मालस्य स्वरूपस्य, तस्य परिमाणस्य, मूल्यस्य च विषये विस्तृतसूचनाः प्रदत्ताः सन्ति । तदतिरिक्तं यात्रिकाः पासपोर्ट्, वीजा इत्यादीनि वैधयात्रादस्तावेजानि अवश्यं वहन्ति । सीमाशुल्क-अधिकारिणः आयात-निर्यात-विनियमानाम् अनुपालनं सुनिश्चित्य तस्करी-सदृशानां अवैध-क्रियाकलापानाम् निवारणाय जोखिम-मूल्यांकनस्य आधारेण निरीक्षणं कुर्वन्ति ते घोषितवस्तूनि वास्तविकतायाः मेलनं कुर्वन्ति वा इति आकलनाय एक्स-रे-स्कैनर्, औषध-सुंघन-कुक्कुराः, शारीरिकपरीक्षा च इत्यादीनां विविध-उपकरणानाम् उपयोगं कुर्वन्ति । आयातकानाम् अवगन्तुं आवश्यकं यत् केचन मालाः तेषां प्रकृतेः मूलदेशस्य वा आधारेण आयातशुल्कं वा करं वा धारयितुं शक्नुवन्ति । तदतिरिक्तं, अग्निबाणं, औषधं, अथवा विलुप्तप्रायवन्यजीवपदार्थानाम् इत्यादीनां प्रतिबन्धित-उत्पादानाम् कृते विशिष्टानि अनुज्ञापत्राणि वा अनुज्ञापत्राणि वा आवश्यकानि भवेयुः यात्रिकाः निषिद्धवस्तूनाम् अपि संज्ञानं ग्रहीतव्याः ये कस्यापि परिस्थितौ लेसोथो-देशे प्रवेशं न प्राप्नुवन्ति । एतेषु मादकद्रव्याणि/पदार्थाः सन्ति किन्तु एतेषु एव सीमिताः न सन्ति; नकली मुद्रा; शस्त्राणि/विस्फोटकाः/आतिशबाजीः; स्पष्टानि अश्लीलचित्रसामग्री; बौद्धिकसम्पत्त्याः अधिकारस्य उल्लङ्घनं कुर्वन्तः नकली उत्पादाः; संरक्षितवन्यजीवजातयः/उत्पादाः (यद्यपि अधिकृताः न भवन्ति); स्वास्थ्यप्रमाणपत्रं विना नाशवन्तः खाद्यपदार्थाः। लेसोथो-बन्दरगाहेषु/विमानस्थानकेषु/सीमासु आगमनसमये वा प्रस्थानसमये वा सीमाशुल्कनिष्कासनप्रक्रियासु त्वरिततायै: 1. सटीकदस्तावेजीकरणं सुनिश्चितं कुर्वन्तु: सहितवस्तूनाम् स्वामित्वस्य/आयातप्राधिकरणस्य प्रमाणस्य पार्श्वे सर्वाणि आवश्यकानि यात्रादस्तावेजानि सज्जानि भवन्तु। 2. घोषणाप्रक्रियाभिः परिचिताः भवन्तु : घोषणापत्राणां विषये स्थानीयसीमाशुल्कमार्गदर्शिकानां समीक्षां कुर्वन्तु तथा च आवश्यकसूचनाः। 3. शुल्क/करभुगतानस्य अनुपालनं कुर्वन्तु: आवश्यकतानुसारं धनं उपलब्धं कृत्वा आयातित/निर्यातवस्तूनाम् सम्बद्धानां सम्भाव्यशुल्कानां कृते सज्जाः भवन्तु। 4.निरीक्षणकाले सहकार्यं कुर्वन्तु: सीमाशुल्कपदाधिकारिणां निर्देशानां अनुसरणं कुर्वन्तु तथा च कस्यापि निरीक्षणप्रक्रियायाः समये सहकार्यं कुर्वन्तु। 5. स्थानीयकायदानानां सम्मानं कुर्वन्तु : निषिद्धवस्तूनि वहितुं परिहरन्तु, लेसोथोदेशस्य कानूनीव्यवस्थां अवगच्छन्तु, सीमाशुल्कप्रधिकारिभिः आरोपितविनियमानाम् अनुपालनं कुर्वन्तु। लेसोथो-देशस्य सीमाशुल्क-प्रबन्धन-व्यवस्थां अवगत्य तस्य अनुपालनेन च व्यक्तिः व्यवसायश्च राष्ट्रियसुरक्षायाः कानूनी-आवश्यकतानां च आदरं कुर्वन् सुचारुव्यापार-अनुभवं सुनिश्चितं कर्तुं शक्नोति
आयातकरनीतयः
लेसोथो राज्यं दक्षिण आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । दक्षिणाफ्रिकादेशस्य सीमाशुल्कसङ्घस्य (SACU) सदस्यत्वेन लेसोथोदेशः आयातितवस्तूनाम् सामान्यबाह्यशुल्कनीतिं अनुसरति । लेसोथोदेशस्य आयातशुल्कस्य दराः आयातितवस्तूनाम् प्रकारस्य आधारेण भिन्नाः भवन्ति । देशे त्रिस्तरीयशुल्कव्यवस्था अस्ति, या बैण्ड् १, बैण्ड् २, बैण्ड् ३ इति नाम्ना प्रसिद्धा अस्ति । बैण्ड् १ मुख्यतया आवश्यकवस्तूनि यथा मूलभूताः खाद्यपदार्थाः, औषधपदार्थाः, कतिपयानि कृषिनिवेशानि च सन्ति । एते मालाः आयातशुल्कात् मुक्ताः सन्ति अथवा सामान्यजनसङ्ख्यायाः कृते किफायतीत्वं सुलभतां च सुनिश्चित्य अत्यल्पशुल्कदराणि सन्ति । बैण्ड् २ मध्ये निर्माणप्रयोजनार्थं प्रयुक्ताः मध्यवर्ती कच्चामालाः अपि च समाप्ताः उत्पादाः सन्ति ये स्थानीयरूपेण उत्पाद्यन्ते । एतेषु वस्तूनि आयातशुल्कं मध्यमं भवति यत् घरेलु-उद्योगानाम् रक्षणाय, स्थानीय-उत्पादनस्य प्रवर्धनाय च भवति । बैण्ड् 3 इत्यत्र विलासितानि अथवा अनावश्यकवस्तूनि सन्ति यत्र वाहनानि, उच्चस्तरीयाः इलेक्ट्रॉनिक्सः, अन्ये च उपभोक्तृ-उत्पादाः सन्ति ये महत्त्वपूर्णमात्रायां स्थानीयतया न उत्पाद्यन्ते एतेषु मालवस्तुषु सामान्यतया अत्यधिकं उपभोगं निरुत्साहयितुं स्थानीयोद्योगानाम् विकासस्य समर्थनार्थं च आयातशुल्कस्य दराः अधिकाः भवन्ति । लेसोथो अपि केषाञ्चन वस्तूनाम् मूल्यस्य अपेक्षया तेषां भारस्य वा परिमाणस्य आधारेण विशिष्टशुल्कं प्रयोजयति । तदतिरिक्तं विक्रयस्थाने कतिपयेषु आयातितवस्तूनाम् उपरि मूल्यवर्धितकरः (VAT) इत्यादयः अतिरिक्तकराः प्रयुक्ताः भवितुम् अर्हन्ति । इदं महत्त्वपूर्णं यत् लेसोथोनगरे विभिन्नैः देशैः क्षेत्रीयखण्डैः च सह व्यापारसम्झौताः सन्ति ये तस्य आयातशुल्कं प्रभावितं कर्तुं शक्नुवन्ति। यथा, एसएसीयू-सदस्यतायाः माध्यमेन लेसोथो-देशः सदस्यराज्यानां मध्ये मुक्तव्यापारसम्झौतेन दक्षिण-आफ्रिका-विपण्येषु प्राधान्य-प्रवेशं प्राप्नोति । समग्रतया लेसोथोदेशस्य आयातशुल्कव्यवस्थायाः उद्देश्यं स्वनागरिकाणां कृते आवश्यकवस्तूनाम् किफायती उपलब्धतां सुनिश्चित्य घरेलु-उद्योगानाम् रक्षणस्य मध्ये संतुलनं स्थापयितुं वर्तते
निर्यातकरनीतयः
दक्षिण आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः लेसोथो-देशस्य निर्यातवस्तूनाम् करनीतिः स्थापिता अस्ति । करव्यवस्थायाः उद्देश्यं आर्थिकवृद्धिं प्रवर्धयितुं, स्थानीयउद्योगानाम् रक्षणं, सर्वकाराय राजस्वं जनयितुं च अस्ति । लेसोथो-देशस्य निर्यातवस्तूनाम् करनीतेः एकः प्रमुखः पक्षः मूल्यवर्धितकरः (VAT) अस्ति । कतिपयेषु उत्पादेषु सेवासु च भिन्नदरेण वैट् आरोप्यते । परन्तु निर्यातितवस्तूनि सामान्यतया विदेशव्यापारं प्रोत्साहयितुं वैट्-मुक्ताः भवन्ति । लेसोथोदेशः चयनितनिर्यातवस्तूनाम् अपि विशिष्टकरं गृह्णाति । एते कराः मुख्यतया हीरकजलादिप्राकृतिकसम्पदां उपरि आरोपिताः भवन्ति । हीरकाः लेसोथो-देशस्य अर्थव्यवस्थायाः महत्त्वपूर्णः भागः अस्ति, अतः अस्य बहुमूल्यं संसाधनं देशस्य लाभः भवतु इति सुनिश्चित्य विशिष्टं कर-दरं प्रयुक्तं भवति । तथैव लेसोथोदेशः दक्षिणाफ्रिका इत्यादिभ्यः समीपस्थेभ्यः देशेभ्यः जलस्य निर्यातं करोति, अस्मिन् वस्तुनः उपरि विशिष्टं करं गृह्णाति । एतेषां विशिष्टकरानाम् अतिरिक्तं लेसोथोदेशः विभिन्नेषु आयातितवस्तूनाम् अपि च केषुचित् निर्यातितवस्तूनाम् उपरि सीमाशुल्कं प्रयोजयति । आयातस्य निर्यातस्य वा उत्पादस्य प्रकारस्य आधारेण सीमाशुल्कं भिन्नं भवति । आयातितानि उत्पादनानि स्थानीयतया उत्पादितानां उत्पादानाम् अपेक्षया तुल्यकालिकरूपेण महत्तराणि कृत्वा घरेलु-उद्योगानाम् रक्षणं कर्तुं उद्देश्यम् अस्ति । अपि च, लेसोथोदेशेन अन्यैः देशैः सह एसएसीयू (दक्षिण आफ्रिका सीमाशुल्कसङ्घः) इत्यादिभिः क्षेत्रीयखण्डैः सह अनेकाः व्यापारसम्झौताः कृताः ये तस्य निर्यातवस्तूनाम् करनीतिषु प्रभावं कुर्वन्ति एतेषु सम्झौतासु एतेषु ढाञ्चेषु व्यापारितानां कतिपयानां उत्पादानाम् विशेषशुल्कं वा छूटं वा दातुं शक्यते । समग्रतया लेसोथोदेशस्य निर्यातवस्तूनाम् करनीतिः अन्तर्राष्ट्रीयव्यापारस्य आवश्यकताभिः सह घरेलुआर्थिकहितानाम् सन्तुलनं कर्तुं प्रयतते । हीरकजल इत्यादिषु बहुमूल्यप्राकृतिकसंसाधनेषु विशिष्टकरं आरोपयित्वा निर्यातितवस्तूनाम् वैट्-मुक्तिं कृत्वा देशस्य लक्ष्यं आर्थिकवृद्धिं पोषयितुं स्वसम्पदां अधिकतमं लाभं च प्राप्तुं तथा च यत्र आवश्यकं तत्र सीमाशुल्कस्य माध्यमेन स्थानीय-उद्योगानाम् रक्षणं करणीयम् |.
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
दक्षिणाफ्रिकादेशस्य भूपरिवेष्टितः लेसोथोदेशः अन्तर्राष्ट्रीयविपण्येषु विविधवस्तूनि निर्यातयति । एतेषां निर्यातानाम् गुणवत्तां अनुपालनं च सुनिश्चित्य लेसोथो-सर्वकारेण निर्यातप्रमाणीकरणप्रक्रिया कार्यान्विता अस्ति । निर्यातप्रमाणीकरणं अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णः पक्षः अस्ति । अस्मिन् निर्यातित-उत्पादाः विशिष्ट-मानकान्, नियामक-आवश्यकतान्, सुरक्षा-प्रोटोकॉल-पालनानि च पूरयन्ति इति सत्यापनम् अन्तर्भवति । उद्देश्यं लेसोथोदेशस्य मालस्य प्रामाणिकतायाः गुणवत्तायाः च गारण्टीं दातुं भवति । लेसोथोदेशस्य निर्यातप्रमाणीकरणप्रक्रियायां अनेकाः चरणाः सन्ति । प्रथमं निर्यातकानां व्यापारोद्योगमन्त्रालयः अथवा लेसोथोराजस्वप्राधिकरणम् (LRA) इत्यादिषु सम्बन्धितप्राधिकारिषु पञ्जीकरणं करणीयम्। एतत् पञ्जीकरणं तेषां उत्पादानाम् निर्यातार्थं आवश्यकानि अनुज्ञापत्राणि प्रमाणपत्राणि च प्राप्तुं समर्थं करोति । द्वितीयं निर्यातकानाम् आयातकदेशैः स्थापितानां उत्पादविशिष्टविनियमानाम् अनुपालनस्य आवश्यकता वर्तते । एते नियमाः स्वास्थ्यमानकानां, पर्यावरणविचारानाम्, लेबलिंगस्य आवश्यकतानां, सीमाशुल्कनिष्कासनार्थं आवश्यकविशिष्टदस्तावेजानां वा सम्बद्धाः भवितुम् अर्हन्ति । केषुचित् सन्दर्भेषु यत्र फलानां वा वस्त्राणां वा इत्यादीनां कतिपयानां उत्पादानाम् अतिरिक्तनिरीक्षणं वा परीक्षणं वा आवश्यकं भवति, तत्र निर्यातकैः तेषां मालस्य परीक्षणं कृतम् इति प्रमाणयन्तः समुचितदस्तावेजाः प्रदातव्याः, अपेक्षितमानकानां पूर्तिः च अस्ति अपि च, लेसोथोदेशेन एसजीएस अथवा ब्यूरो वेरिटास् इत्यादिभिः अन्तर्राष्ट्रीयमान्यताप्राप्तप्रमाणीकरणसंस्थाभिः सह साझेदारी स्थापिता ये विदेशेषु आयातकानां कृते निरीक्षणं कर्तुं शक्नुवन्ति। एतेन लेसोथोदेशस्य निर्यातस्य गुणवत्तायाः, निर्दिष्टमानकानां पालनस्य च विषये विदेशीयक्रेतृभ्यः आश्वासनं कर्तुं साहाय्यं भवति । प्रक्रियायां कृषिजन्यपदार्थानाम् स्वच्छता/पादपस्वच्छताप्रमाणपत्राणि (SPS) अथवा मूलदेशप्रमाणपत्राणि इत्यादीनि प्रमाणपत्राणि प्राप्तुं अपि अन्तर्भवन्ति ये निर्यातितवस्तूनि वास्तवमेव लेसोथोदेशस्य सन्ति इति पुष्टिं कुर्वन्ति। निर्यातप्रतिस्पर्धायां अधिकं सुधारं कर्तुं लेसोथो दक्षिणाफ्रिकाविकाससमुदायः (SADC) इत्यादिषु क्षेत्रीयआर्थिकसमुदायेषु सक्रियरूपेण भागं गृह्णाति । सहभागिता सदस्यराज्येषु सामान्यव्यापारप्रोटोकॉलैः सह संरेखणं सुनिश्चितं करोति तथा च राष्ट्रियसीमाभ्यः परं बृहत्तरबाजारेषु प्रवेशस्य अवसरान् उद्घाटयति। निष्कर्षतः,p roper निर्यात प्रमाणीकरणेन लेसोथोदेशे व्यवसायाः वैश्विकउत्पादानाम् आवश्यकतानां पालनेन अन्तर्राष्ट्रीयव्यापारे विश्वसनीयतां प्राप्तुं समर्थाः भवन्ति। एतत् लेसोथो-देशस्य निर्यातस्य प्रतिष्ठां रक्षितुं साहाय्यं करोति, अन्तर्राष्ट्रीयक्रेतृषु विश्वासं जनयति, अतः देशस्य आर्थिकवृद्धौ योगदानं ददाति
अनुशंसित रसद
दक्षिण आफ्रिकादेशस्य लघुः भूपरिवेष्टितः देशः लेसोथो रसदसञ्चालनार्थं अद्वितीयं चुनौतीपूर्णं च परिदृश्यं प्रददाति । अत्र लेसोथो-देशस्य केचन रसद-अनुशंसाः सन्ति । 1. परिवहनम् : लेसोथो-देशस्य उबड़-खाबड़-भूभागस्य कृते विश्वसनीयाः परिवहनसेवाः आवश्यकाः सन्ति । देशस्य अन्तः मार्गयानं सर्वाधिकं प्रचलितं परिवहनं भवति । स्थानीयाः ट्रकिंगकम्पनयः घरेलु-सीमापार-कार्यक्रमयोः कृते परिवहनसेवाः प्रदास्यन्ति । 2. गोदामम् : लेसोथोदेशे गोदामस्य सुविधाः सीमिताः सन्ति, परन्तु मसेरु, मापुत्सोए इत्यादीनां प्रमुखनगरानां समीपे विकल्पाः उपलभ्यन्ते । एतेषु गोदामेषु पर्याप्तसुरक्षापरिपाटैः सह मूलभूतभण्डारणसुविधाः प्राप्यन्ते । 3. सीमाशुल्कनिष्कासनम् : लेसोथोदेशात्/देशात् मालस्य आयातं निर्यातं वा कुर्वन् समुचितं सीमाशुल्कनिष्कासनप्रक्रियाः स्थापिताः भवितुम् अत्यावश्यकम्। एकस्य प्रतिष्ठितस्य सीमाशुल्क-समाशोधन-एजेण्टस्य सेवानां उपयोगं कुर्वन्तु यः सर्वाणि आवश्यकानि दस्तावेजानि अनुपालन-आवश्यकतानि च सम्भालितुं शक्नोति। 4. सीमापारणम् : लेसोथो दक्षिण आफ्रिकादेशेन सह सीमां साझां करोति, यत् तस्य मुख्यव्यापारसाझेदारः अस्ति । मसेरुसेतुसीमापारं द्वयोः देशयोः मध्ये मालस्य प्रवेशनिर्गमस्य व्यस्ततमं बिन्दुः अस्ति । सीमाशुल्कनिरीक्षणस्य कागदपत्रस्य च कारणेन सीमापारस्थानेषु सम्भाव्यविलम्बस्य कारकं करणीयम्। 5. मालवाहकाः : अनुभविनां मालवाहकानाम् संलग्नीकरणेन लेसोथोदेशे रसदसञ्चालनं बहु सरलं कर्तुं शक्यते यतः ते परिवहनं, दस्तावेजीकरणं, सीमाशुल्कनिष्कासनं, वितरणं च समाविष्टं मूलतः गन्तव्यस्थानं यावत् सम्पूर्णा आपूर्तिश्रृङ्खलाप्रक्रियायाः निरीक्षणं कुर्वन्ति। 6. रेलपरिवहनम् : यद्यपि वर्तमानकाले बहुधा अविकसितम् अस्ति तथापि लेसोथोदेशस्य अन्तः रेलसंरचना विद्यते यस्य उपयोगः मुख्यतया खननउत्पादानाम् अथवा निर्माणसामग्रीणां इत्यादीनां कच्चामालस्य दीर्घदूरपर्यन्तं कुशलतापूर्वकं वहनार्थं भवति 7.अन्तर्देशीयबन्दरगाहाः/मूलसंरचनात्मकप्रगतिः:रेलसम्बद्धैः अन्तर्देशीयबन्दरगाहानां विकासेन सडकपरिवहनस्य तुलने व्यय-प्रभाविणः विकल्पाः प्रदातुं देशस्य अन्तः रसदक्षमतां महत्त्वपूर्णतया वर्धयितुं शक्यते। 8.सार्वजनिक-निजीसाझेदारी (PPPs): लेसोथोदेशे रसददक्षतां अधिकं सुधारयितुम्, रसदमूलसंरचनाविकासे विशेषज्ञतां विद्यमानानाम् सरकारीसंस्थानां निजीक्षेत्रस्य हितधारकाणां च मध्ये PPPs प्रोत्साहयितुं। सारांशेन लेसोथोदेशे रसदसञ्चालनं तस्य उष्ट्रभूभागस्य, सीमितमूलसंरचनायाः च कारणेन चुनौतीपूर्णं भवितुम् अर्हति । सुचारुसञ्चालनार्थं विश्वसनीयाः परिवहनसेवाः, सीमाशुल्कनिष्कासनप्रक्रियाः, समुचितदस्तावेजाः च अत्यावश्यकाः सन्ति । प्रतिष्ठितमालवाहकान् संलग्नं कृत्वा प्रक्रियां सरलीकर्तुं शक्यते, यदा तु रेलपरिवहनविकल्पानां अन्वेषणं पीपीपी-प्रवर्धनं च देशे समग्ररसदक्षमतां वर्धयितुं शक्नोति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

दक्षिण आफ्रिकादेशे स्थितः लघुः भूपरिवेष्टितः देशः लेसोथो-देशः व्यवसायानां कृते अन्वेषणार्थं अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदर्शनीश्च प्रददाति 1. लेसोथो राष्ट्रियविकासनिगमः (LNDC): LNDC एकः प्रमुखः सर्वकारीयः एजेन्सी अस्ति यः विदेशीयप्रत्यक्षनिवेशं आकर्षयितुं लेसोथोदेशे व्यापारं प्रवर्धयितुं च उत्तरदायी अस्ति। ते लेसोथोतः उत्पादानाम् स्रोतः प्राप्तुं इच्छन्तः अन्तर्राष्ट्रीयक्रेतृभ्यः समर्थनं मार्गदर्शनं च ददति। एलएनडीसी व्यापारमिशनस्य आयोजनमपि करोति तथा च स्थानीयआपूर्तिकानां विदेशीयक्रेतृणां च मध्ये व्यावसायिकसमागमस्य सुविधां करोति। 2. आफ्रिकावृद्धि-अवसर-अधिनियमः (AGOA): लेसोथो AGOA इत्यस्य अन्तर्गतं लाभार्थीदेशेषु अन्यतमः अस्ति, यत् अमेरिका-सर्वकारस्य एकः उपक्रमः अस्ति यस्य उद्देश्यं अमेरिका-योग्य-आफ्रिका-राष्ट्रयोः मध्ये व्यापारस्य विस्तारः अस्ति AGOA इत्यस्य माध्यमेन लेसोथो-आधारितनिर्यातारः परिधानं, वस्त्रं, वाहनघटकं, इत्यादीनां सहितं 6,800 तः अधिकानां उत्पादानाम् अमेरिकी-बाजारे शुल्क-मुक्त-प्रवेशं प्राप्तुं शक्नुवन्ति 3. व्यापारमेलाः : लेसोथोनगरे विविधाः व्यापारमेलाः आयोज्यन्ते ये देशे व्यापारस्य अवसरान् अन्वेष्टुं रुचिं विद्यमानानाम् अन्तर्राष्ट्रीयक्रेतृणां आकर्षणं कुर्वन्ति। एतेषु केषुचित् महत्त्वपूर्णेषु प्रदर्शनेषु अन्तर्भवन्ति : १. क) मोरिजा कला सांस्कृतिकमहोत्सवः : अस्मिन् वार्षिकमहोत्सवे पारम्परिककला, शिल्प, संगीत, नृत्यप्रदर्शनस्य अपि च स्थानीयकलाकारानाम् आधुनिककलाकृतीनां प्रदर्शनं भवति। एतत् कलाकारानां कृते आफ्रिका-कलायां रुचिं विद्यमानानाम् सम्भाव्यक्रेतृभिः सह सम्पर्कं कर्तुं मञ्चं प्रदाति । ख) लेसोथो अन्तर्राष्ट्रीयव्यापारमेला (LITF): LITF बहुक्षेत्रीयप्रदर्शनी अस्ति यत्र कृषि, निर्माण, प्रौद्योगिकी, पर्यटन इत्यादीनां विभिन्नक्षेत्राणां व्यवसायाः स्वस्य उत्पादानाम् अथवा सेवानां प्रदर्शनं कर्तुं शक्नुवन्ति। अस्मिन् कार्यक्रमे अन्तर्राष्ट्रीयक्रेतारः स्थानीयविक्रेतृभिः सह संलग्नाः भवितुम् अर्हन्ति । ग) COL.IN.FEST: COL.IN.FEST निर्माणसामग्रीषु प्रौद्योगिकीषु च केन्द्रीकृता प्रदर्शनी अस्ति, या प्रतिवर्षं Maseru - लेसोथो राजधानीनगरे आयोजिता भवति। अन्तर्राष्ट्रीयनिर्माणकम्पनीनां वा आपूर्तिकर्तानां वा कृते अवसररूपेण कार्यं करोति ये साझेदारीम् इच्छन्ति वा निर्माणसम्बद्धानां उत्पादानाम् स्रोतः इच्छन्ति । 4. ऑनलाइन-मञ्चाः : लेसोथो-देशस्य कृते अन्तर्राष्ट्रीय-क्रयण-चैनलस्य अधिक-सुविधायै विविध-अनलाईन-मञ्चानां लाभं ग्रहीतुं शक्यते । Alibaba.com तथा Tradekey.com इत्यादीनि वेबसाइट्-स्थानानि लेसोथो-आधारित-आपूर्तिकर्तान् वैश्विक-दर्शकानां समक्षं स्व-उत्पादानाम् प्रदर्शनं कर्तुं शक्नुवन्ति, यत्र अफ्रीका-देशे स्रोत-अवकाशान् अन्विष्यमाणाः अन्तर्राष्ट्रीय-क्रेतारः अपि सन्ति एतेषां महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रयणचैनलानां उपयोगं कृत्वा तथा च Morija Arts & Cultural Festival, Lesotho International Trade Fair (LITF), COL.IN.FEST इत्यादिषु व्यापारमेलासु भागं गृहीत्वा, Alibaba.com अथवा Tradekey.com इत्यादीनां ऑनलाइन-मञ्चानां लाभं गृहीत्वा, व्यवसायाः टैपं कर्तुं शक्नुवन्ति लेसोथो-विपण्यस्य क्षमतायां स्थापयित्वा स्थानीय-आपूर्तिकर्तृभिः सह फलप्रद-साझेदारी-स्थापनं करोति ।
लेसोथोदेशे सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति- १. 1. गूगल - www.google.co.ls गूगलः विश्वे सर्वाधिकं लोकप्रियेषु अन्वेषणयन्त्रेषु अन्यतमः अस्ति, लेसोथोदेशे अपि तस्य बहुधा उपयोगः भवति । अत्र विविधविषयेषु अन्वेषणपरिणामानां विस्तृतपरिधिः प्राप्यते । 2. याहू - www.yahoo.com याहू इत्येतत् अन्यत् लोकप्रियं अन्वेषणयन्त्रं लेसोथोदेशे व्यापकरूपेण प्रयुक्तम् अस्ति । उपयोक्तृ-अनुभवं वर्धयितुं वार्ता, ईमेल-सेवा, अन्यविशेषताः च सह अन्वेषणपरिणामान् प्रदाति । 3. बिंग - www.bing.com Bing इति माइक्रोसॉफ्ट-स्वामित्वं प्राप्तं अन्वेषणयन्त्रं यत् जाल-आधारितं अन्वेषणं तथा च चित्र-वीडियो-अन्वेषण-क्षमताम् अपि प्रदाति । लेसोथोदेशे अस्य महत्त्वपूर्णः उपयोक्तृवर्गः अस्ति । 4. डकडकगो - डकडकगो डॉट कॉम DuckDuckGo उपयोक्तृणां क्रियाकलापानाम् अनुसरणं न कृत्वा अथवा ब्राउजिंग् इतिहासस्य आधारेण तेषां अन्वेषणं व्यक्तिगतं न कृत्वा उपयोक्तृगोपनीयतायां केन्द्रीकरणाय प्रसिद्धम् अस्ति । गोपनीयतायाः मूल्यं दत्तवन्तः उपयोक्तृषु अस्य लोकप्रियता प्राप्ता अस्ति । 5. प्रारम्भपृष्ठ - startpage.com StartPage अनामिकां अनिरीक्षितं च अन्वेषणक्षमतां प्रदातुं उपयोक्तृणां Google अन्वेषणस्य च मध्ये मध्यस्थरूपेण कार्यं कृत्वा गोपनीयतासंरक्षणं बोधयति। 6. यण्डेक्स - yandex.com Yandex इति रूसी-आधारितः बहुराष्ट्रीयनिगमः अस्ति यः जाल-अन्वेषणं, नक्शाः, अनुवादः, चित्राणि, प्रायः अफ्रीका-सदृशानां विशिष्टक्षेत्राणां कृते स्थानीयकृतानि भिडियो इत्यादीनां ऑनलाइन-सेवानां व्यापक-श्रेणीं प्रदाति एते लेसोथोदेशे सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि सन्ति ये स्थानीयवैश्विकसन्दर्भेषु गोपनीयता-उन्मुखं वा सामान्य-उद्देश्य-अन्वेषणम् इत्यादीनां भिन्न-प्राथमिकतानां पूर्तिं कुर्वन्ति

प्रमुख पीता पृष्ठ

लेसोथो-देशः, आधिकारिकतया लेसोथो-राज्यम् इति प्रसिद्धः, दक्षिण-आफ्रिका-देशे स्थितः भू-परिवेष्टितः देशः अस्ति । लघुराष्ट्रत्वेऽपि लेसोथोदेशे अनेकाः महत्त्वपूर्णाः पीतपृष्ठनिर्देशिकाः सन्ति ये व्यवसायानां व्यक्तिनां च कृते उपयोगीसंसाधनरूपेण कार्यं कुर्वन्ति । अत्र लेसोथोदेशस्य केचन मुख्याः पीतपृष्ठनिर्देशिकाः तेषां जालपुटैः सह सन्ति । 1. पीतपृष्ठानि दक्षिण आफ्रिका - लेसोथो: दक्षिण आफ्रिका लेसोथो च सहितं बहुदेशं कवरं कृत्वा प्रमुखपीतपृष्ठनिर्देशिकासु अन्यतमं रूपेण, एषा वेबसाइट् लेसोथोदेशे संचालितविभिन्नव्यापाराणां व्यापकसूचीं प्रदाति। तेषां निर्देशिकां www.yellowpages.co.za इत्यत्र द्रष्टुं शक्नुवन्ति । 2. मोशोशो निर्देशिका : आधुनिककालस्य लेसोथो-देशस्य संस्थापकस्य मोशोशो प्रथमस्य नामधेयेन निर्मितवती एषा निर्देशिका देशस्य अन्तः विभिन्नेषु उद्योगेषु व्यावसायिकसूचीनां विस्तृतश्रेणीं प्रदाति तेषां जालपुटं www.moshoeshoe.co.ls इति । 3. मोरक्को - लेसोथो - स्य दूरभाषपुस्तिका : एषा निर्देशिका लेसोथो सहितं वैश्विकरूपेण विभिन्नेषु देशेषु व्यवसायानां व्यक्तिनां च सम्पर्कसूचना प्रदातुं विशेषज्ञतां प्राप्नोति। भवान् तेषां निर्देशिकां विशेषतया लेसोथो-देशस्य कृते lesothovalley.com इत्यत्र प्राप्तुं शक्नोति । 4. Localizzazione.biz - पीतपृष्ठानि: यद्यपि मुख्यतया इटालियन-आधारित-कम्पनीषु सेवासु च केन्द्रितम् अस्ति, तथापि एषा साइट् विश्वव्यापीरूपेण विभिन्नदेशानां विशिष्टानां प्रासंगिकव्यापाराणां सूचीं अपि प्रदाति – यत्र les togo-क्षेत्रस्य अन्तः (lesoto.localizzazione.biz) सन्ति 5. Yellosa.co.za - LESOTHO व्यावसायिकनिर्देशिका: Yellosa अन्यत् प्रमुखं ऑनलाइनव्यापारनिर्देशिका अस्ति यत् दक्षिण अफ्रीका इत्यादीनां अनेकानाम् आफ्रिकाराष्ट्राणां सेवां करोति तथा च les oto इत्यादीनां समीपस्थदेशानां अन्तः संचालितव्यापाराणां सूचीः अपि समाविष्टाः सन्ति – स्थानीयस्य कृते तेषां समर्पितं पृष्ठं द्रष्टुं शक्नुवन्ति www.yellosa.co.za/category/Lesuto इत्यत्र प्रतिष्ठानानि . एताः निर्देशिकाः विविधप्रकारस्य प्रतिष्ठानानां विषये बहुमूल्यं सूचनां प्रददति यथा होटलानि, भोजनालयाः, अस्पतालाः/चिकित्सालयाः, बैंकाः/वित्तीयसंस्थाः, स्थानीयसरकारीकार्यालयाः/सेवाः, परिवहनप्रदातृणां (यथा टैक्सीसेवाः तथा कारभाडा), इत्यादीनां विषये बहुमूल्यं सूचनां प्रददति एतासां पीतपृष्ठनिर्देशिकासु अभिगमनं विशिष्टसेवानां वा व्यवसायानां वा कृते सहायकं सिद्धं भवितुम् अर्हति ये लेसोथोदेशे सम्भाव्यग्राहकैः/ग्राहकैः सह संजालं कर्तुं संलग्नं च इच्छन्ति।

प्रमुख वाणिज्य मञ्च

दक्षिण आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः लेसोथो-देशस्य ई-वाणिज्यक्षेत्रं विकसितम् अस्ति । यद्यपि देशे बृहत्तरदेशवत् स्थापितानां ऑनलाइन-शॉपिङ्ग्-मञ्चानां विस्तृतपरिधिः न स्यात् तथापि अद्यापि कतिचन उल्लेखनीयाः ई-वाणिज्य-मञ्चाः सन्ति ये जनसंख्यायाः आवश्यकतां पूरयन्ति 1. Kahoo.shop: इदं लेसोथोदेशस्य प्रमुखेषु ऑनलाइन-विपण्यस्थानेषु अन्यतमम् अस्ति, यत्र इलेक्ट्रॉनिक्स, वस्त्रं, गृहोपकरणं, इत्यादीनि च सहितं विस्तृतं उत्पादं प्रदाति। वेबसाइट् विक्रेतृभ्यः स्वउत्पादानाम् प्रदर्शनार्थं क्रेतृणां च क्रयणार्थं सुलभं सुरक्षितं च मञ्चं प्रदाति। वेबसाइट्: kahoo.shop 2. आफ्रीबाबा : आफ्रीबाबा एकः आफ्रिका-केन्द्रितः वर्गीकृत-मञ्चः अस्ति यः लेसोथो-देशे अपि कार्यं करोति । यद्यपि एतत् मुख्यतया ई-वाणिज्यस्थलस्य अपेक्षया विविधसेवानां उत्पादानाञ्च विज्ञापनपोर्टलरूपेण कार्यं करोति तथापि प्रत्यक्षसम्पर्कद्वारा अथवा बाह्यजालस्थलानां माध्यमेन मालप्रदानं कुर्वन्तः स्थानीयविक्रेतृणां अन्वेषणार्थं प्रवेशद्वाररूपेण कार्यं कर्तुं शक्नोति वेबसाइट्: lesotho.afribaba.com 3. MalutiMall: MalutiMall लेसोथोदेशे अन्यत् उदयमानं ई-वाणिज्यमञ्चम् अस्ति यत् विभिन्नस्थानीयविक्रेतृभ्यः इलेक्ट्रॉनिक्स, फर्निचर, फैशनवस्तूनि, इत्यादीनां उपभोक्तृउत्पादानाम् एकां सरणीं प्रदाति। एतत् उपयोक्तृभ्यः सुरक्षितानि भुक्तिविकल्पानि, देशस्य अन्तः एव विश्वसनीयवितरणसेवाः च प्रदाति । वेबसाइट्: malutimal.co.ls 4. जुमिया (अन्तर्राष्ट्रीयबाजारस्थानं): यद्यपि केवलं लेसोथोदेशाय विशिष्टं नास्ति किन्तु अन्तर्राष्ट्रीयनौकायानविकल्पैः सह लेसोथोसहितं कतिपयेषु आफ्रिकादेशेषु संचालितं भवति जुमिया अफ्रीकादेशस्य बृहत्तमेषु ऑनलाइन-बाजारेषु अन्यतमम् अस्ति यत्र इलेक्ट्रॉनिक्स, फैशन-वस्तूनि, सौन्दर्य-उत्पादाः, गृह-उपकरणम् इत्यादीनि विविधानि उत्पाद-वर्गाणि प्रदाति, स्थानीय-विक्रेतृभ्यः अपि च अन्तर्राष्ट्रीय-विक्रेतृभ्यः अपि ये लेसोथो-देशं प्रति जहाजं प्रेषयन्ति वेबसाइट्: jumia.co.ls यदा एते मञ्चाः लेसोथो-देशस्य सीमान्तर्गतं ऑनलाइन-शॉपिङ्ग्-करणस्य अवसरान् प्रदास्यन्ति अथवा बाह्य-जालद्वारा सीमापार-शॉपिङ्ग्-सुविधासु प्रवेशं प्रदास्यन्ति; इदं महत्त्वपूर्णं यत् उपलब्धता भिन्ना भवितुम् अर्हति, तथा च लेसोथोदेशे ऑनलाइन-खुदरा-दृश्यम् अद्यापि विकसितम् अस्ति । यथा यथा ई-वाणिज्यम् वर्धमानं भवति तथा तथा उपलब्ध-उत्पादानाम् अद्यतन-सूचनाः, आदेश-पूर्ति-विकल्पानां च कृते एतेषु मञ्चेषु शोधं अन्वेष्टुं च सल्लाहः भवति

प्रमुखाः सामाजिकमाध्यममञ्चाः

दक्षिण आफ्रिकादेशस्य पर्वतराज्ये लेसोथोदेशे अन्येषां केषाञ्चन देशानाम् अपेक्षया सामाजिकमाध्यममञ्चानां विस्तृतः सङ्ग्रहः न स्यात् । परन्तु अद्यापि कतिचन लोकप्रियाः सामाजिकसंजालस्थानानि सन्ति येषां उपयोगः लेसोथोदेशस्य जनाः सामान्यतया कुर्वन्ति । अत्र लेसोथोदेशे तेषां वेबसाइट् URL इत्यनेन सह केचन सामाजिकमाध्यममञ्चाः सन्ति: 1. फेसबुक (https://www.facebook.com) - फेसबुकः निःसंदेहं लेसोथो सहितं विश्वे सर्वाधिकं प्रयुक्तेषु सामाजिकमाध्यममञ्चेषु अन्यतमः अस्ति । एतत् उपयोक्तृभ्यः प्रोफाइलं निर्मातुं, मित्रैः परिवारैः सह सम्बद्धं कर्तुं, पोस्ट्-फोटो-साझेदारी कर्तुं, समूहेषु सम्मिलितुं, इत्यादीनि च अनुमन्यते । 2. ट्विटर (https://twitter.com) - लेसोथोदेशे अपि ट्विट्टर् इत्यस्य उल्लेखनीयं उपस्थितिः अस्ति । इदं माइक्रोब्लॉगिंग्-मञ्चम् अस्ति यत्र उपयोक्तारः २८० अक्षराणि यावत् सीमिताः पाठसन्देशाः युक्ताः ट्वीट्-पत्राणि प्रकाशयितुं शक्नुवन्ति । उपयोक्तारः अन्येषां अनुसरणं कर्तुं शक्नुवन्ति, वार्तायां, प्रवृत्तिषु, व्यक्तिगत-अद्यतन-विषये वा अद्यतनं भवितुं पुनः अनुसरणं कर्तुं शक्नुवन्ति । 3. व्हाट्सएप् (https://www.whatsapp.com) - यद्यपि व्हाट्सएप्प मुख्यतया विश्वव्यापीरूपेण स्मार्टफोनानां कृते सन्देशप्रसारण-एप् इति प्रसिद्धः अस्ति तथापि लेसोथो-देशे अन्येषु च अनेकेषु देशेषु सामाजिक-संजाल-मञ्चरूपेण अपि कार्यं करोति उपयोक्तारः सन्देशानां, ध्वनिटिप्पणीनां, चित्राणां/वीडियोनां आदानप्रदानं कुर्वन्तः परिवारेण मित्रैः च सह समूहं वा व्यक्तिगतं गपशपं वा निर्मातुम् अर्हन्ति । 4. इन्स्टाग्राम (https://www.instagram.com) - लेसोथोदेशस्य व्यक्तिषु इन्स्टाग्राम अपरं लोकप्रियं सामाजिकमाध्यममञ्चम् अस्ति ये स्वस्य अनुयायिभिः/मित्रैः/परिवारेण सह छायाचित्रं वा लघुविडियो इत्यादीनां दृश्यसामग्रीणां साझेदारी कर्तुं आनन्दं लभन्ते। 5.LinkedIn(www.linkedin.com)-LinkedIn एकं व्यावसायिकं संजालस्थलं व्यापकरूपेण व्यावसायिकैः करियर-अवकाशानां कृते उपयुज्यते,व्यापकरूपेण lesoto सहितं सम्पूर्णे विश्वे उपयुज्यते 6.YouTube(www.youtube.com)-Youtube,social meida site for shareing videos यस्य lesoto सहितं सम्पूर्णे विश्वे विशालः उपयोक्तृवर्गः अस्ति कृपया ज्ञातव्यं यत् निरन्तरं विकसितस्य अङ्कीयदृश्यानां कारणात् एषा सूची सम्पूर्णा न भवितुम् अर्हति; अतः देशस्य वर्तमानसामाजिकमाध्यमपरिदृश्यस्य व्यापकबोधाय लेसोथोविशिष्टानां स्थानीयानां ऑनलाइनसमुदायानाम् अन्वेषणं सर्वदा सल्लाहः भवति।

प्रमुख उद्योग संघ

लेसोथो दक्षिण आफ्रिकादेशस्य लघु भूपरिवेष्टितः देशः अस्ति । यद्यपि अस्य अर्थव्यवस्था तुल्यकालिकरूपेण अल्पा अस्ति तथापि अनेके प्रमुखाः उद्योगसङ्घाः सन्ति ये विभिन्नक्षेत्राणां विकासे विकासे च योगदानं ददति । अत्र लेसोथोदेशस्य केचन प्रमुखाः उद्योगसङ्घाः स्वस्वजालस्थलैः सह सन्ति: 1. लेसोथो वाणिज्य-उद्योग-सङ्घः (LCCI) - LCCI लेसोथो-देशस्य प्रमुखेषु व्यापारसङ्घेषु अन्यतमः अस्ति, यः विनिर्माणं, सेवाः, कृषिः, खननं, निर्माणं च इत्यादीनां विविधक्षेत्राणां प्रतिनिधित्वं करोति तेषां जालपुटं http://www.lcci.org.ls अस्ति । 2. लेसोथोदेशे महिला उद्यमिनः संघस्य संघः (FAWEL) - FAWEL इत्यस्य उद्देश्यं प्रशिक्षणं, संजालस्य अवसरान्, नीतिवकालतम् च प्रदातुं महिला उद्यमिनः समर्थनं सशक्तं च कर्तुं वर्तते। FAWEL इत्यस्य विषये अधिकानि सूचनानि http://fawel.org.ls इत्यत्र प्राप्तुं शक्नुवन्ति । 3. लेसोथो एसोसिएशन फॉर रिसर्च एण्ड डेवलपमेंट ग्रुप (LARDG) - LARDG शिक्षा, स्वास्थ्यसेवा, कृषि, पर्यावरणसंरक्षण, प्रौद्योगिकी नवीनता च सहितं बहुक्षेत्रेषु शोधक्रियाकलापानाम् विकासपरियोजनानां च प्रचारं करोति। अधिकविवरणार्थं तेषां जालपुटं http://lardg.co.ls इति पश्यन्तु। 4. लेसोथो होटल एण्ड हॉस्पिटैलिटी एसोसिएशन (LHHA) - LHHA लेसोथो अन्तः पर्यटनक्रियाकलापानाम् प्रचारार्थं होटेल्, लॉज, गेस्टहाउस् तथा च आतिथ्य उद्योगस्य अन्तः अन्येषां खिलाडयः हितस्य प्रतिनिधित्वं करोति। LHHA उपक्रमानाम् अथवा तस्य सदस्यानां सुविधानां विषये अधिकं ज्ञातुं http://lhhaleswesale.co.za/ इति सञ्चिकां पश्यन्तु । 5.लेसोथो बैंकर एसोसिएशन- एसोसिएशन लेसोथो वित्तीयक्षेत्रस्य अन्तः संचालितबैङ्कानां मध्ये सहकार्यं कृत्वा आर्थिकवृद्धिं चालयन्ति अभिनवबैङ्किंगसेवाः विकसितुं केन्द्रीक्रियते।सदस्यानां विषये विशिष्टसूचनाः https://www.banksinles.com/ इत्यत्र प्राप्यन्ते। एते लेसोथो-देशस्य अर्थव्यवस्थायां विभिन्नक्षेत्रेषु कार्यं कुर्वतां केषाञ्चन महत्त्वपूर्ण-उद्योग-सङ्घस्य कतिपयानि उदाहरणानि सन्ति तेषां क्रियाकलापानाम्, सदस्यानां, उद्योगविशिष्टानां च उपक्रमानाम् अधिकव्यापकसूचनार्थं तेषां जालपुटानां अन्वेषणं सल्लाहः ।

व्यापारिकव्यापारजालस्थलानि

लेसोथो-देशः, आधिकारिकतया लेसोथो-राज्यम् इति प्रसिद्धः, दक्षिण-आफ्रिका-देशे स्थितः भू-परिवेष्टितः देशः अस्ति । लघुराष्ट्रत्वेन अपि अस्य मुख्यतया कृषि, वस्त्रं, खननं च आश्रितं जीवन्तं अर्थव्यवस्था अस्ति । अत्र लेसोथो-देशेन सह सम्बद्धाः केचन प्रमुखाः आर्थिकव्यापारजालस्थलानि सन्ति । 1. व्यापार-उद्योग-मन्त्रालयः लेसोथो: आधिकारिकः सर्वकारीय-जालस्थलः यः व्यापारनीतिः, विनियमः, निवेशस्य अवसराः, अन्येषां प्रासंगिकसम्पदां च विषये सूचनां प्रदाति। जालपुटम् : http://www.moti.gov.ls/ 2. लेसोथो राष्ट्रियविकासनिगमः (LNDC): विनिर्माण, कृषिव्यापार, पर्यटन, प्रौद्योगिकी इत्यादिषु विभिन्नक्षेत्रेषु निवेशं प्रवर्धयितुं उत्तरदायी संस्था जालपुटम् : https://www.lndc.org.ls/ 3. लेसोथो-देशस्य केन्द्रीयबैङ्कः : देशस्य केन्द्रीयबैङ्कस्य आधिकारिकजालस्थले मौद्रिकनीतिः, बैंकविनियमाः, विनिमयदराः, तथा आर्थिकसांख्यिकीय। जालपुटम् : https://www.centralbank.org.ls/ 4. लेसोथो राजस्व प्राधिकरणम् (LRA): LRA देशे करनीतीनां प्रशासनस्य च निरीक्षणं करोति। तेषां जालपुटे लेसोथोदेशे संचालितानाम् अथवा निवेशं कर्तुं रुचिं विद्यमानानाम् व्यवसायानां कृते करसम्बद्धा सूचना प्रदत्ता अस्ति । जालपुटम् : http://lra.co.ls/ 5. दक्षिण अफ्रीकायाः ​​विपणनकर्तासङ्घः - MASA LESOTHO अध्यायः : यद्यपि सख्तीपूर्वकं लेसोथोदेशस्य एव अनन्यं आर्थिकं वा व्यापारिकं वा वेबसाइटं नास्ति, तथापि इदं महत्त्वपूर्णं मञ्चं भवति यत् संजालकार्यक्रमद्वारा उभयदेशेषु विपणिकान् संयोजयति, गोष्ठी,ज्ञानसाझेदारी च। वेबसाइट् : http://masamarketing.co.za/lesmahold/home इति एतानि जालपुटानि व्यापारिकवातावरणस्य बहुमूल्यं अन्वेषणं प्रददति of Lesothogives access to key government institutions,taxation systems,investment opportunities,banking establishments,and avenues for industry-specific development.एतत् ज्ञानेन,भवन्तः अस्य दक्षिणाफ्रिकाराष्ट्रस्य अन्तः अधिकसंभावनानां वा साझेदारीणां अन्वेषणं कर्तुं शक्नुवन्ति

दत्तांशप्रश्नजालस्थलानां व्यापारः

लेसोथो दक्षिण आफ्रिकादेशस्य लघु भूपरिवेष्टितः देशः अस्ति । देशस्य अर्थव्यवस्था कृषिः, खननम्, वस्त्रं च बहुधा अवलम्बते । लेसोथोनगरे कतिपयानि जालपुटानि सन्ति यत्र विस्तृतव्यापारदत्तांशः सूचना च प्राप्यते । अत्र स्वस्व-URL-सहिताः केचन जालपुटाः सन्ति । 1. लेसोथो राजस्व प्राधिकरण (LRA) - व्यापार सांख्यिकी : १. एषा वेबसाइट् लेसोथोदेशस्य व्यापकव्यापारसांख्यिकीम् प्रदाति, यत्र वस्तुनां, उत्पत्ति/गन्तव्यदेशानां, व्यापारसाझेदारानाञ्च आयातनिर्यातानां आँकडानि सन्ति URL: https://www.lra.org.ls/उत्पाद-समर्थन-सेवाः/व्यापार-आँकडा/ 2. व्यापारोद्योगमन्त्रालयः : १. व्यापार-उद्योगमन्त्रालयस्य आधिकारिकजालस्थले लेसोथोदेशे व्यापारस्य विभिन्नपक्षेषु सूचनाः प्राप्यन्ते, यत्र निवेशस्य अवसराः, व्यापारनीतयः, नियमाः, निर्यातप्रवर्धनं च सन्ति यूआरएलः https://www.industry.gov.ls/ 3. विश्वबैङ्कस्य मुक्तदत्तांशः : १. विश्वबैङ्कस्य मुक्तदत्तांशपोर्टल् लेसोथोदेशस्य अर्थव्यवस्थायाः विभिन्नपक्षं कवरयन्तः विविधदत्तांशसमूहानां प्रवेशं प्रदाति, यत्र आयातनिर्यात इत्यादयः व्यापारसूचकाः सन्ति URL: https://data.worldbank.org/देश/लेसोथो 4. अन्तर्राष्ट्रीयव्यापारकेन्द्रस्य (ITC) व्यापारनक्शा : १. ITC इत्यस्य व्यापारनक्शे लेसोथो-सम्बद्धानां अन्तर्राष्ट्रीयव्यापार-प्रवाहानाम् अन्वेषणार्थं अन्तरक्रियाशील-दृश्यीकरणं प्रदाति । एतत् उत्पादवर्गेण अथवा विशिष्टवस्तूनाम् अनुसारं विस्तृतं आयात/निर्यातसांख्यिकीयं प्रदाति । URL: https://www.trademap.org/लेसोथो एते केचन विश्वसनीयाः स्रोताः सन्ति यत्र भवान् लेसोथोदेशस्य व्यापारिकक्रियाकलापानाम् विषये विश्वसनीयसूचनाः प्राप्नुयात् । कृपया ज्ञातव्यं यत् एतेषु जालपुटेषु भवतः आवश्यकतानुसारं विशिष्टविवरणं प्राप्तुं अग्रे अन्वेषणस्य आवश्यकता भवितुम् अर्हति । तृतीयपक्षस्रोताभ्यां प्राप्तस्य कस्यापि दत्तांशस्य सटीकता विश्वसनीयता च सत्यापयितुं तेषां आधारेण किमपि व्यावसायिकनिर्णयं कर्तुं सल्लाहः भवति

B2b मञ्चाः

लेसोथो दक्षिण आफ्रिकादेशे स्थितः लघुः भूपरिवेष्टितः देशः अस्ति । यद्यपि एतत् व्यापकरूपेण न प्रसिद्धं भवेत् तथापि लेसोथोनगरे कतिपयानि B2B मञ्चानि सन्ति ये देशस्य अन्तः संचालितव्यापाराणां आवश्यकतां पूरयन्ति । अत्र लेसोथोदेशे केचन B2B मञ्चाः सन्ति: 1. BizForTrade (www.bizfortrade.com): BizForTrade इति एकः ऑनलाइन-मञ्चः अस्ति यः लेसोथो-देशस्य व्यवसायान् उद्यमिनश्च संयोजयति। एतत् कम्पनीभ्यः स्वस्य उत्पादानाम् सेवानां च प्रदर्शनार्थं स्थानं प्रदाति, येन व्यापार-व्यापार-अन्तर्क्रियाः सक्षमाः भवन्ति । 2. Basalice Business Directory (www.basalicedirectory.com): Basalice Business Directory लेसोथो-देशस्य विशिष्टम् अन्यत् B2B-मञ्चम् अस्ति । इदं विविध-उद्योगानाम् एकस्य ऑनलाइन-निर्देशिकायाः ​​रूपेण कार्यं करोति, येन व्यवसायाः स्व-उत्पादानाम् सेवानां च सूचीं कर्तुं सम्भाव्य-साझेदारैः वा ग्राहकैः सह सम्पर्कं कर्तुं च शक्नुवन्ति । 3. LeRegistre (www.leregistre.co.ls): LeRegistre इति लेसोथोदेशे कृषिजन्यपदार्थानाम् कृते विशेषरूपेण डिजाइनं कृतं डिजिटलबाजारस्थानं वर्तते। एतेन कृषिक्षेत्रे कृषकाः, विक्रेतारः, थोकविक्रेतारः, अन्ये च हितधारकाः प्रत्यक्षतया ऑनलाइन-मञ्चद्वारा स्वस्य उत्पादनस्य व्यापारं कर्तुं समर्थाः भवन्ति । 4. मसेरु ऑनलाइन शॉप (www.maseruonlineshop.com): यद्यपि विशेषतया B2B मञ्चः नास्ति, तथापि मसेरु ऑनलाइन शॉपः लेसोथो-राजधानी-नगरे मसेरु-नगरे उपभोक्तृणां व्यवसायानां च कृते उत्पादानाम् एकां श्रेणीं प्रदाति 5. Best Of Southern Africa (www.bestofsouthernafrica.co.za): यद्यपि केवलं लेसोथो-देशस्य B2B-विपण्ये केन्द्रितं नास्ति, तथापि Best Of Southern Africa लेसोथो-सहितस्य दक्षिण-आफ्रिका-देशेषु विविधव्यापाराणां सूचीं प्रदाति इदं महत्त्वपूर्णं यत् एते मञ्चाः परिचालनपरिमाणस्य उद्योगकेन्द्रीकरणस्य च दृष्ट्या भिन्नाः भवितुम् अर्हन्ति । केषाञ्चन मञ्चानां कार्यक्षमता सीमितं भवितुम् अर्हति अन्ये तु कृषिः सामान्यव्यापारः इत्यादीनां विशिष्टक्षेत्राणां अनुरूपाः अधिकव्यापकसेवाः प्रदास्यन्ति । मनसि धारयतु यत् उपलब्धता लोकप्रियता च कालान्तरेण भिन्ना भवितुम् अर्हति; अतः लेसोथोदेशे B2B मञ्चेषु अद्यतनतमानां सूचनानां कृते अतिरिक्तं शोधं कर्तुं वा स्थानीयव्यापारनिर्देशिकासु परामर्शं कर्तुं वा सल्लाहः भवति।
//