More

TogTok

मुख्यविपणयः
right
देश अवलोकन
थाईलैण्ड्-देशः, आधिकारिकतया थाईलैण्ड्-राज्यम् इति प्रसिद्धः, दक्षिणपूर्व-एशिया-देशे स्थितः देशः अस्ति । अस्य क्षेत्रफलं प्रायः ५१३,१२० वर्गकिलोमीटर् अस्ति, अस्य जनसंख्या प्रायः ६९ मिलियनं जनाः सन्ति । राजधानीनगरं बैंकॉक् अस्ति । थाईलैण्ड्-देशः समृद्धसंस्कृतेः, आश्चर्यजनकदृश्यानां, जीवन्तपरम्पराणां च कृते प्रसिद्धः अस्ति । अस्मिन् देशे राजतन्त्रव्यवस्था अस्ति यत्र राजा महावाजिरालोन्कोर्न् शासनं कुर्वन् राजपुत्रः अस्ति । थाईलैण्ड्देशे बौद्धधर्मः प्रमुखः धर्मः अस्ति, संस्कृतिसमाजस्य च स्वरूपनिर्माणे महत्त्वपूर्णां भूमिकां निर्वहति । थाईलैण्ड्-देशस्य अर्थव्यवस्था विविधा अस्ति, पर्यटनं, निर्माणं, कृषिं च बहुधा निर्भरं भवति । अयं विश्वस्य बृहत्तमेषु तण्डुलनिर्यातकेषु अन्यतमः अस्ति तथा च रबरस्य, वस्त्रस्य, इलेक्ट्रॉनिक्सस्य, वाहनस्य, आभूषणस्य, इत्यादीनां महत्त्वपूर्णमात्रायां उत्पादनं करोति तदतिरिक्तं प्रतिवर्षं कोटिकोटि पर्यटकाः अत्र आकर्षयन्ति ये अस्य सुन्दरसमुद्रतटाः, बैंकॉक्-नगरस्य वाट् अरुन् अथवा वाट् फ्रा काएव इत्यादीनि प्राचीनमन्दिराणि अथवा अयुथया इत्यादीनां ऐतिहासिकस्थलानां अन्वेषणाय आगच्छन्ति थाई-भोजनं विश्वव्यापीरूपेण लोकप्रियं भवति यत् मधुर-अम्ल-मसालेदार-स्वादं ताजा-सामग्रीभिः सह मिश्रयति यथा लेमनग्रासः, मिर्च-मरिचः & तुलसी अथवा धनिया-पत्राणि इत्यादीनां जडीबुटीनां सह। थाई-जनाः आगन्तुकानां प्रति उष्णतायाः, आतिथ्यस्य च कृते प्रसिद्धाः सन्ति । तेषां सांस्कृतिकविरासतां प्रति महत् गर्वः अस्ति यस्य साक्षी सोङ्गक्रान् (थाई नववर्ष) इत्यादिभिः पारम्परिकपर्वणां माध्यमेन द्रष्टुं शक्यते यत्र सम्पूर्णे देशे जलयुद्धानि भवन्ति। थाईलैण्ड्देशः यथापि सुन्दरः दृश्यते बहिः जनानां कृते; इदं केषाञ्चन चुनौतीनां सामनां करोति यथा ग्रामीणक्षेत्रेषु & नगरकेन्द्रेषु आयविषमता अथवा हालदशकेषु घटितानां तख्तापलटानां कारणेन कदाचित् राजनैतिक-अस्थिरता। निष्कर्षे,थाईलैण्ड् श्वेतवालुकायुक्तसमुद्रतटतः लसत्पर्वतपर्यन्तं प्राकृतिकसौन्दर्येन यात्रिकान् मोहयति परन्तु आधुनिकतायाः दिशि प्रगतिम् कुर्वन् इतिहासे & परम्परायां निमग्नस्य राष्ट्रस्य अन्वेषणं अपि प्रदाति
राष्ट्रीय मुद्रा
थाईलैण्ड् दक्षिणपूर्व एशियायां स्थितः देशः अस्ति, तस्य आधिकारिकमुद्रा थाई बाह्ट् (THB) अस्ति । थाई बाह्ट् ฿ इति चिह्नेन प्रतिनिधितः अस्ति तथा च तस्य कोडः THB अस्ति । मुद्रा-नोट्-संप्रदायेषु विभक्तम् अस्ति । उपलब्धाः मुद्राः १, २, ५, १० बाट् च यावत् भवन्ति, प्रत्येकं मुद्रायां थाई-इतिहासस्य महत्त्वपूर्णानां स्थलचिह्नानां अथवा आकृतीनां भिन्नानि चित्राणि प्रदर्शितानि सन्ति । २०, ५०, १००, ५००, १,००० बाथ् इत्यादिषु विविधसंप्रदायेषु नोट् निर्गताः भवन्ति । प्रत्येकं नोटे महत्त्वपूर्णाः राजानः अथवा राष्ट्रियचिह्नानि इत्यादयः भिन्नाः विषयाः प्रदर्शिताः सन्ति । विनिमयदराणां दृष्ट्या थाई-बाथ्-मूल्यं अन्येषां प्रमुखमुद्राणां विरुद्धम् यथा अमेरिकी-डॉलर् अथवा यूरो-रूप्यकाणां विरुद्धं उतार-चढावः भवति । एषः विनिमयदरः थाईलैण्ड्-देशस्य आर्थिकप्रदर्शनम् अथवा राजनैतिकस्थिरता इत्यादिभिः कारकैः प्रभावितः भवितुम् अर्हति । पर्यटकरूपेण वा यात्रिकरूपेण वा थाईलैण्ड्-देशं गच्छन् परिवहनभाडा वा वीथिभोजनक्रयणम् इत्यादिषु लघुव्ययेषु किञ्चित् स्थानीयमुद्रा हस्ते भवितुं सर्वोत्तमम् देशे सर्वत्र विमानस्थानकेषु, बङ्केषु, होटेलेषु, विशेषमुद्राविनिमयकार्यालयेषु च मुद्राविनिमयसेवाः व्यापकरूपेण उपलभ्यन्ते । उल्लेखनीयं यत् बैंकॉक् अथवा फुकेट् इत्यादिषु लोकप्रियक्षेत्रेषु सुविकसितपर्यटन-उद्योगेन सह अन्तर्राष्ट्रीयपर्यटनस्थलत्वेन होटेलेषु, बृहत्तरेषु भोजनालयेषु, दुकानेषु च क्रेडिट् कार्ड् व्यापकरूपेण स्वीकृतम् अस्ति तथापि लघुव्यापाराः नगददेयतां प्राधान्यं ददति। यात्रायाः पूर्वं वर्तमानविनिमयदराणां जाँचः सर्वदा सल्लाहः भवति यत् थाई-बाथ्-रूपान्तरणं कृत्वा भवतः गृहमुद्रायाः कियत् मूल्यं भविष्यति इति विचारः भवति तदतिरिक्तं व्यवहारं कुर्वन् नकलीधनं परिहरितुं नोट्-मध्ये सुरक्षाविशेषताभिः परिचितः भवितुं उपयोगी भवति ।
विनिमय दर
थाईलैण्ड्देशस्य कानूनीमुद्रा थाई बाह्ट् (THB) अस्ति । प्रमुखविश्वमुद्राभिः सह विनिमयदराणां विषये अत्र अनुमानितानि आँकडानि सन्ति । १ USD = ३३.५० THB १ यूरो = ३९.५० THB १ जीबीपी = ४४.०० टीएचबी १ औड = २४.०० टी.बी १ सीएडी = २५.५० टीएचबी कृपया ज्ञातव्यं यत् विभिन्नानां आर्थिककारकाणां कारणेन विनिमयदरेषु प्रतिदिनं उतार-चढावः भवितुम् अर्हति, अतः किमपि लेनदेनं कर्तुं पूर्वं अत्यन्तं अद्यतनदराणां कृते स्वस्य बैंकेन अथवा आधिकारिकमुद्रारूपान्तरणजालस्थलेन सह जाँचः सर्वदा उत्तमः विचारः भवति।
महत्त्वपूर्ण अवकाश दिवस
थाईलैण्ड्-देशः, यः स्माइल्स्-भूमिः इति अपि ज्ञायते, सः सांस्कृतिकदृष्ट्या समृद्धः देशः अस्ति, यः वर्षे वर्षे अनेकाः महत्त्वपूर्णाः उत्सवाः आचरन्ति । थाईलैण्ड्देशे आचरिताः केचन प्रमुखाः उत्सवाः अत्र सन्ति । 1. सोङ्गक्रान् : एप्रिल-मासस्य १३ दिनाङ्कात् १५ दिनाङ्कपर्यन्तं आयोज्यते सोङ्गक्रान्-नगरं थाई-नववर्षं भवति, विश्वव्यापीषु बृहत्तमेषु जलयुद्धेषु अन्यतमम् अस्ति । जनाः जलबन्दूकैः लोटैः च सह वीथिषु गत्वा परस्परं जलेन सिञ्चन्ति, यत् दुर्भाग्यस्य प्रक्षालनस्य प्रतीकं भवति । 2. लॉय क्राथोङ्गः नवम्बरमासस्य पूर्णिमारात्रौ भवति लोय क्राथोङ्ग उत्सवे "क्राथोङ्ग्स्" इति नामकं लघुकमलस्य आकारस्य टोकरीं नद्यः अथवा नहरेषु मुक्तं भवति आगामिवर्षे सौभाग्यस्य कामना कुर्वन् नकारात्मकतां त्यक्तुं एतत् कृत्यं प्रतिनिधियति। 3. यी पेङ्ग लालटेन महोत्सवः : उत्तरी थाईलैण्डस्य चियाङ्ग माई प्रान्ते लोय क्राथोङ्ग इत्यनेन सह समवर्तीरूपेण आयोज्यते, अस्मिन् मंत्रमुग्धमहोत्सवे "खोम लोयस्" इति लालटेनाः आकाशे मुक्ताः भवन्ति दुर्भाग्यविरहस्य, नवीनारम्भस्य आलिंगनस्य च प्रतीकम् अस्ति । 4. मखा बुचा दिवसः : एषः बौद्ध-अवकाशः फरवरी-मासस्य पूर्णिमा-दिने पतति, बुद्धस्य शिक्षणसत्रस्य स्मरणं च भवति यस्मिन् 1,250 प्रबुद्धाः भिक्षवः उपस्थिताः भवन्ति, यत्र पूर्वं किमपि आह्वानं वा नियुक्तिः वा नास्ति 5. फी ता खोन् (भूतमहोत्सवः) : जून-जुलाई-मासेषु दान-साई-मण्डले प्रतिवर्षं आयोजितः फी ता-खोन्-इत्येतत् भूत-विषयकं जीवन्तं महोत्सवम् अस्ति यत्र जनाः शोभायात्रासु भागं गृह्णन्तः नारिकेले-वृक्षस्य कूपैः निर्मितं विस्तृतं मुखौटं रङ्गिणः वेषभूषाः च धारयन्ति तथा च... नाट्यप्रदर्शनानि । 6. राज्याभिषेकदिवसः : प्रतिवर्षं मे-मासस्य 5 दिनाङ्के आचर्यते, राज्याभिषेकदिवसः 1950-2016 तमे वर्षे राजा राम नवमस्य सिंहासने आरोहणं करोति तथा च थाई-देशवासिनां कृते विभिन्नैः समारोहैः, क्रियाकलापैः च स्वराजतन्त्रस्य प्रति निष्ठां प्रकटयितुं अवसरः भवति एते उत्सवाः थाईलैण्डस्य समृद्धं सांस्कृतिकविरासतां, धार्मिकपरम्पराः, उत्सवप्रेमं च प्रदर्शयन्ति,तथा च जीवन्तं थाईजीवनपद्धत्यां विसर्जनात्मकं अनुभवं प्रददति।
विदेशव्यापारस्य स्थितिः
आधिकारिकतया थाईलैण्ड्-राज्यम् इति प्रसिद्धः थाईलैण्ड्-देशः दक्षिणपूर्व-एशिया-देशस्य एकः देशः अस्ति यस्य अर्थव्यवस्था जीवन्तं विविधं च अस्ति । वर्षेषु थाईलैण्ड्देशः विश्वस्य प्रमुखनिर्यातकेषु अन्यतमः इति रूपेण उद्भूतः अस्ति, अनेके विदेशीयनिवेशकाः च आकर्षयति । अस्य अर्थव्यवस्थायां देशस्य व्यापारक्षेत्रस्य महती भूमिका अस्ति । थाईलैण्ड्देशः निर्यात-उन्मुखं राष्ट्रम् अस्ति, यत्र निर्यातस्य सकलराष्ट्रीयउत्पादस्य प्रायः ६५% भागः भवति । निर्यातितानां मुख्यानां उत्पादानाम् अन्तर्गतं वाहनम्, वाहनस्य भागाः, इलेक्ट्रॉनिक्सः, यन्त्राणि, उपकरणानि च, तण्डुलं समुद्रीभोजनं च इत्यादीनि कृषिजन्यपदार्थानि, वस्त्राणि, रसायनानि, पर्यटनसेवाः च सन्ति चीनदेशः थाईलैण्ड्देशस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति तदनन्तरं अमेरिकादेशः अस्ति । चीन-थाईलैण्ड्-देशयोः व्यापारः अन्तिमेषु वर्षेषु महत्त्वपूर्णतया सुदृढः अभवत् यतः चीन-कम्पनीभ्यः विनिर्माण-अचल-सम्पत्-सहित-विविध-क्षेत्रेषु निवेशः वर्धितः अस्ति अमेरिका थाई निर्यातस्य प्रमुखं विपण्यं यथा वस्त्रं, वाहनस्य भागाः, सङ्गणकघटकाः इत्यादीनां प्रमुखं विपण्यम् अस्ति।अमेरिका-थाई-सौहृदसन्धिः इत्यादिना मुक्तव्यापारसम्झौतानां माध्यमेन द्वयोः देशयोः अपि दृढं द्विपक्षीयव्यापारसम्बन्धं पोषितम् अस्ति यत् तः व्यावसायिकानां कृते अनुकूलपरिस्थितयः प्रदाति उभयराष्ट्रम्। दक्षिणपूर्व एशियायाः अन्तः व्यापारसम्बन्धं वर्धयितुं थाईलैण्ड् क्षेत्रीयसहकार्यं प्राथमिकताम् अददात् । सदस्यदेशेषु शुल्कं न्यूनीकृत्य अन्तरक्षेत्रीयव्यापारं प्रवर्धयति आसियान (दक्षिणपूर्व एशियाईराष्ट्रसङ्घः) इत्यस्य सक्रियसदस्यः अस्ति । थाईलैण्डस्य व्यापारक्षेत्रे वैश्विकमागधायां उतार-चढावः तथा च वर्तमानकाले Covid-19 महामारीयाः समये आपूर्तिशृङ्खलासु प्रभावं कुर्वन्तः भूराजनीतिकतनावः समाविष्टाः अनेकाः चुनौतयः अपि सन्ति चेदपि , नूतनबाजारेषु विविधीकरणप्रयत्नानाम् कारणेन इदं लचीला अस्ति। निष्कर्षतः,थाईलैण्डराज्येन निर्यातितवस्तूनाम्/सेवानां विविधश्रेण्याः धन्यवादेन अन्तर्राष्ट्रीयव्यापारे महत्त्वपूर्णः खिलाडीरूपेण स्थापितः अस्ति तथा च चीन & अमेरिका इत्यादिभिः प्रमुखवैश्विक-अर्थव्यवस्थाभिः सह समृद्धसाझेदारीभिः सह आसियान-रूपरेखाभिः क्षेत्रीयसहकार्यं च यत् विकासस्य अवसरान् पोषयति दक्षिणपूर्व एशियाक्षेत्रस्य अन्तः व्यापारिणां कृते
बाजार विकास सम्भावना
दक्षिणपूर्व एशियाईराष्ट्रसङ्घस्य (आसियान) सदस्यत्वेन दक्षिणपूर्व एशियायाः हृदये सामरिकस्थानं च कृत्वा थाईलैण्ड्देशस्य विदेशव्यापारबाजारे अग्रे विकासस्य विकासस्य च प्रचण्डा सम्भावना वर्तते प्रथमं थाईलैण्ड्-देशः सुदृढ-आर्थिक-वृद्धेः, राजनैतिक-स्थिरतायाः च लाभं प्राप्नोति, येन विदेशीय-निवेशानां कृते आकर्षकं गन्तव्यं भवति । देशस्य अनुकूलनिवेशनीतयः, आधारभूतसंरचनाविकासः, कुशलकार्यबलं च वैश्विकविपण्ये प्रतिस्पर्धायां योगदानं ददति । द्वितीयं थाईलैण्ड्-देशः निर्यात-उन्मुख-अर्थव्यवस्थारूपेण स्वं स्थापितवान् अस्ति, यत्र उत्पादानाम् विविधता अस्ति । मोटरवाहननिर्माणं, इलेक्ट्रॉनिक्सं, कृषिः (तण्डुलः रबरः च सहितम्), वस्त्रं, पर्यटनम् इत्यादयः प्रमुखाः उद्योगाः थाईलैण्ड्-देशस्य निर्यातस्य महत्त्वपूर्णं भागं भवन्ति अपि च थाई निर्यातस्य विस्तारः पारम्परिकविपण्यात् परं चीन-भारत-सदृशानां उदयमानानाम् अर्थव्यवस्थानां समावेशं कुर्वन् अस्ति । तृतीयम्, थाईलैण्ड्-देशः विभिन्नानां मुक्तव्यापारसम्झौतानां (FTAs) माध्यमेन प्रमुख-अन्तर्राष्ट्रीय-बाजारेषु प्राधान्य-प्रवेशं प्राप्नोति । देशे चीन, जापान दक्षिणकोरिया, आस्ट्रेलिया/न्यूजीलैण्ड् (AANZFTA), भारत (TIGRIS) इत्यादिभिः प्रमुखैः व्यापारिकसाझेदारैः सह एफटीए-सम्झौताः कृताः सन्ति । एतेषु सम्झौतेषु एतेषु आकर्षकविपण्येषु न्यूनीकृतशुल्कं वा शुल्कमुक्तं वा प्रवेशः अपि प्राप्यते । भूयस्, थाईलैण्ड् पूर्वीय-आर्थिक-गलियारा (EEC) इत्यादिभिः उपक्रमैः क्षेत्रीय-रसद-केन्द्रत्वेन स्वस्य प्रचारं सक्रियरूपेण कुर्वन् अस्ति । अस्याः परियोजनायाः उद्देश्यं विमानस्थानकानाम् समुद्रबन्दरगाहानां च मध्ये उच्चगतिरेलसंयोजनानां विकासेन परिवहनसंरचनानां उन्नयनं भवति । आसियान-देशेषु आसियान-एक-विण्डो-मञ्चः इत्यादिभिः उपक्रमैः आसियान-देशेषु उन्नत-संपर्केण सह सीमापार-व्यापारस्य निर्बाध-व्यापारस्य अपि सुविधा भवति तदतिरिक्तं . थाईलैण्ड्देशे अन्तर्जालप्रवेशस्य दरस्य वर्धनेन प्रौद्योगिकीप्रगतेः च कारणेन अङ्कीय-अर्थव्यवस्था गतिं प्राप्नोति । ई-वाणिज्य-मञ्चेषु तीव्रविस्तारः अभवत्, यदा तु डिजिटल-देयता अधिकव्यापकरूपेण स्वीकृता भवति । एतेन ई-वाणिज्यक्रियाकलापैः सम्बद्धेषु ऑनलाइन-खुदरा-विक्रयणं वा प्रौद्योगिकी-समाधानं वा संलग्नानाम् व्यवसायानां कृते अवसराः प्रस्तुताः भवन्ति । निष्कर्षतः,थाईलैण्ड्देशः स्वस्य स्थिरराजनैतिकवातावरणस्य कारणेन विदेशव्यापारबाजारविकासाय अपारं सम्भावनां प्रददाति; औद्योगिकक्षेत्राणां विविधपरिधिः; एफटीए-माध्यमेन प्राधान्य-विपण्य-प्रवेशः; रसदस्य आधारभूतसंरचनायाः उपरि बलं दत्तम्; तथा अङ्कीय अर्थव्यवस्था प्रवृत्तीनां उद्भवः। दक्षिणपूर्व एशियायां स्वस्य उपस्थितिविस्तारं कर्तुम् इच्छन्तः व्यवसायाः थाईलैण्ड्देशं विदेशव्यापारस्य सामरिकगन्तव्यं मन्यन्ते।
विपण्यां उष्णविक्रयणानि उत्पादानि
थाईलैण्ड्देशस्य विदेशव्यापारविपण्ये ये प्रमुखाः उत्पादाः सम्यक् विक्रीयन्ते, तेषां विषये अवगन्तुं देशस्य आर्थिककारकाणां उपभोक्तृप्राथमिकतानां च विचारः महत्त्वपूर्णः अस्ति थाईलैण्ड्देशस्य निर्यातविपण्ये उष्णविक्रयवस्तूनाम् चयनार्थं केचन मार्गदर्शिकाः अधः सन्ति । 1. बाजारमाङ्गस्य विश्लेषणं कुर्वन्तु : थाईलैण्डदेशे उच्चमागधायुक्तानां प्रवृत्तीनां उत्पादानाम् पहिचानाय सम्यक् बाजारसंशोधनं कुर्वन्तु। उपभोक्तृरुचिः विकसितः, उदयमानाः उद्योगाः, सर्वकारीयनीतीः च इत्यादीनां कारकानाम् विचारं कुर्वन्तु ये आयातविनियमानाम् अथवा प्राधान्यानां प्रभावं कर्तुं शक्नुवन्ति । 2. कृषि-खाद्य-उत्पादयोः विषये ध्यानं दत्तव्यम् : थाईलैण्ड्-देशः तण्डुलः, फलानि, समुद्रीभोजनं, मसालाः च इत्यादीनां कृषि-उद्योगानाम् कृते प्रसिद्धः अस्ति । एतेषु क्षेत्रेषु घरेलु-अन्तर्राष्ट्रीय-माङ्गल्याः पूर्तये उच्चगुणवत्तायुक्तानि उत्पादनानि निर्यातयितुं उत्तमाः अवसराः प्राप्यन्ते । 3. थाई हस्तशिल्पस्य प्रचारः : थाई हस्तशिल्पस्य अद्वितीयविन्यासस्य गुणवत्तापूर्णशिल्पस्य च कारणेन विश्वे अत्यन्तं प्रार्थितः अस्ति। पारम्परिकवस्त्राणि (यथा रेशमं वा बाटिकं वा), काष्ठस्य उत्कीर्णनानि, सिरेमिकं, रजतपात्रं वा इत्यादीनां वस्तूनाम् चयनं निर्यातविपण्ये लाभप्रदं भवितुम् अर्हति 4. विद्युत्वस्तूनि समाविष्टानि कुर्वन्तु : यतः थाईलैण्ड् प्रौद्योगिकीरूपेण तीव्रगत्या विकसितः अस्ति तथा इलेक्ट्रॉनिक्सस्य विद्युत्सामग्रीणां च माङ्गलिका वर्धमाना अस्ति। दूरदर्शनम्, रेफ्रिजरेटर्, वातानुकूलनयंत्रं, स्मार्टफोन/टैब्लेट्-उपकरणं इत्यादीनां निर्यात-उपकरणानाम् अन्वेषणं कुर्वन्तु यतः तेषां महत्त्वपूर्णः उपभोक्तृ-आधारः अस्ति । 5. स्वास्थ्य-सौन्दर्य-उत्पादानाम् विषये विचारं कुर्वन्तु : स्वास्थ्य-सचेतना-प्रवृत्त्या थाई-उपभोक्तृणां क्रय-व्यवहारं प्रभावितं कृतवान् यथा प्राकृतिक-सामग्रीभ्यः निर्मित-प्रसाधन-प्रसाधन-सामग्रीभ्यः अथवा सामान्य-कल्याणं प्रवर्धयन्तः आहार-पूरक-द्रव्याणि। 6. नवीकरणीय ऊर्जा-उत्पादाः : थाईलैण्ड्-देशस्य सततविकासलक्ष्याणां (SDGs) प्रति प्रतिबद्धतायाः कारणात् अधिक-पारिस्थितिकी-अनुकूल-विकल्पान् इच्छन्तीनां व्यवसायानां मध्ये सौर-पैनल-अथवा पवन-टरबाइन-इत्यादीनां नवीकरणीय-ऊर्जा-समाधानं लोकप्रियं जातम् 7. फैशन उद्योगस्य सम्भावना : थाई उपभोक्तृणां व्यय-अभ्यासेषु फैशन-उद्योगस्य महती भूमिका भवति । पारम्परिकवस्त्रेभ्यः (सारोङ्ग इव) आधुनिकपरिधानभोजनपर्यन्तं विविध आयुवर्गेभ्यः वस्त्रवस्तूनाम् निर्यातेन महत्त्वपूर्णं विक्रयराजस्वं प्राप्तुं शक्यते 8.निर्यातसेवाक्षेत्रस्य विशेषज्ञता : मूर्तवस्तूनाम् निर्यातस्य अतिरिक्तं' सेवाक्षेत्रे विशेषज्ञतानिर्यातस्य संवर्धनं अपि लाभप्रदं भवितुम् अर्हति। अन्तर्राष्ट्रीयग्राहकानाम् आवश्यकतां पूरयितुं सूचनाप्रौद्योगिकीपरामर्शः, सॉफ्टवेयरविकासः, स्वास्थ्यसेवापरामर्शः वा वित्तीयसेवाः इत्यादीनां सेवानां प्रस्तावः। स्मर्यतां यत् उष्णविक्रयवस्तूनाम् चयनार्थं परिवर्तनशीलविपण्यप्रवृत्तीनां निरन्तरं शोधं मूल्याङ्कनं च आवश्यकम्। उपभोक्तृप्राथमिकताभिः सह अद्यतनं भवितुं तदनुसारं उत्पादप्रस्तावस्य अनुकूलनं च थाईलैण्डस्य विदेशव्यापार-उद्योगे सफलतां प्राप्तुं साहाय्यं करिष्यति।
ग्राहकलक्षणं वर्ज्यं च
थाईलैण्ड् दक्षिणपूर्व एशियायां स्थितः सुन्दरः देशः अस्ति, यः उष्णकटिबंधीयसमुद्रतटैः, जीवन्तसंस्कृतेः, मैत्रीपूर्णैः स्थानीयजनैः च प्रसिद्धः अस्ति । यदा थाईलैण्ड्देशस्य ग्राहकलक्षणस्य विषयः आगच्छति तदा कतिपयानि महत्त्वपूर्णानि वस्तूनि मनसि स्थापयितव्यानि सन्ति- 1. शिष्टता : थाईजनाः सामान्यतया ग्राहकानाम् प्रति अतीव शिष्टाः आदरपूर्णाः च भवन्ति। ते सामञ्जस्यं स्थापयितुं, सम्मुखीकरणस्य परिहारं च प्राधान्यं ददति, अतः ते धैर्यं, अवगमनं च कुर्वन्ति । 2. पदानुक्रमस्य सम्मानः : थाईसमाजः पदानुक्रमस्य मूल्यं ददाति, अधिकारिणां च आदरं करोति । ग्राहकाः कर्मचारिणां वा सेवाप्रदातृणां प्रति आदरं दर्शयेयुः येषां उच्चपदं भवितुम् अर्हति। 3. मुख-रक्षणम् : थाई-देशिनः मुखस्य रक्षणस्य महत्त्वं ददति, स्वस्य अपि च अन्येषां कृते। सार्वजनिकरूपेण कस्यचित् लज्जां न कर्तुं आलोचना वा न कर्तव्या इति महत्त्वपूर्णं यतः एतेन मुखस्य हानिः, सम्बन्धानां क्षतिः च भवितुम् अर्हति । 4. सौदाः : स्थानीयबाजारेषु वा वीथिस्थलेषु वा सौदाः वा सौदाः वा सामान्यः भवति यत्र मूल्यानि न निर्धारितानि भवेयुः। परन्तु अधिकस्थापितेषु व्यवसायेषु अथवा उच्चस्तरीयेषु शॉपिङ्ग् मॉलेषु सौदाः उचिताः न भवेयुः । 5. अ-टकराव-सञ्चारः : थाई-देशिनः अप्रत्यक्ष-सञ्चारशैल्याः प्राधान्यं ददति येषु प्रत्यक्ष-सङ्घर्षः असहमतिः वा न भवति । ते प्रत्यक्षतया "न" इति वक्तुं न अपितु सूक्ष्मसङ्केतानां प्रयोगं कुर्वन्ति । यथा थाईलैण्ड्देशे वर्जना (禁忌) इति, 1. राजतन्त्रस्य अनादरः : थाईराजपरिवारस्य जनानां मध्ये गहनः आदरः वर्तते, तेषां प्रति किमपि प्रकारस्य अनादरः सांस्कृतिकरूपेण अपि च कानूनीरूपेण अस्वीकार्यः अस्ति 2.बौद्धधर्मस्य विषये संवेदनशीलता : थाईलैण्ड्देशे बौद्धधर्मः प्रमुखः धर्मः अस्ति; अतः बौद्धधर्मसम्बद्धाः केचन नकारात्मकाः टिप्पण्याः व्यवहाराः वा जनानां विश्वासान् आक्षेपं कर्तुं शक्नुवन्ति, अनादरपूर्णाः च इति गणयितुं शक्नुवन्ति । 3.स्थानीय रीतिरिवाजानां अनादरः : मन्दिरेषु वा निजीनिवासस्थानेषु वा प्रवेशे जूतानि हर्तुं, धार्मिकस्थलेषु गच्छन् मामूलीवेषं धारयितुं, निर्दिष्टक्षेत्रेभ्यः बहिः सार्वजनिकरूपेण स्नेहप्रदर्शनात् परहेजं कर्तुं इत्यादिषु स्थानीयरीतिरिवाजानां सम्मानः महत्त्वपूर्णः अस्ति, येन स्थानीयजनानाम् आक्षेपः अनवधानेन न भवति। 4.पादैः इशारान् : पादाः अक्षरशः रूपकरूपेण च शरीरस्य अधमभागः इति मन्यन्ते; एवं कञ्चित् वा किमपि वा पादैः दर्शयित्वा अनादरः दृश्यते । अन्ततः थाई-ग्राहकानाम् सांस्कृतिक-मान्यतानां, रीति-रिवाजानां च प्रशंसाम् कृत्वा, तेषां समीपं सम्मानेन गमनम् अत्यावश्यकम् । एवं कृत्वा भवन्तः अस्मिन् अद्भुते देशे अधिकं सकारात्मकं आनन्ददायकं च अनुभवं प्राप्तुं शक्नुवन्ति ।
सीमाशुल्क प्रबन्धन प्रणाली
दक्षिणपूर्व एशियायाः देशः थाईलैण्ड्-देशः यः स्वस्य आश्चर्यजनक-दृश्यानां, जीवन्त-संस्कृतेः, समृद्ध-इतिहासस्य च कृते प्रसिद्धः अस्ति, तत्र यात्रिकाणां कृते सुचारुप्रवेशनिर्गमः सुनिश्चित्य सुस्थापिताः रीतिरिवाजाः, आप्रवासनप्रक्रियाः च स्थापिताः सन्ति थाईलैण्ड्देशस्य सीमाशुल्कप्रबन्धनव्यवस्था देशे मालस्य आयातस्य निर्यातस्य च निरीक्षणं करोति । थाईलैण्ड्-देशे प्रवेशं कुर्वन् आगन्तुकः पर्यटकः वा इति नाम्ना अनावश्यकविलम्बं वा जटिलतां वा परिहरितुं सीमाशुल्कविनियमानाम् ज्ञानं अत्यावश्यकम् । मनसि स्थापयितुं केचन प्रमुखाः बिन्दवः सन्ति- १. 1. वीजा आवश्यकताः : थाईलैण्ड्-देशे प्रवेशार्थं आवश्यकं वीजा अस्ति इति सुनिश्चितं कुर्वन्तु। भवतः राष्ट्रियतायाः आधारेण भवान् वीजा-रहित-प्रवेशस्य योग्यः भवितुम् अर्हति अथवा पूर्व-अनुमोदित-वीजायाः आवश्यकता भवितुम् अर्हति । 2. घोषणापत्रम् : विमानस्थानके अथवा स्थलसीमाचौके आगमनसमये सीमाशुल्कघोषणाप्रपत्रं समीचीनतया ईमानदारीपूर्वकं च पूरयन्तु। अस्मिन् भवतः व्यक्तिगतसामग्रीणां विषये विवरणं, शुल्ककरस्य अधीनं किमपि वस्तु च समाविष्टम् अस्ति । 3. निषिद्धवस्तूनि : थाईलैण्डदेशे कतिपयवस्तूनि सख्यं निषिद्धानि सन्ति यथा मादकद्रव्याणि, अश्लीलसामग्री, नकलीवस्तूनि, संरक्षितवन्यजीवजातीयपदार्थाः (हस्तिदन्तं सहितम्), अश्लीलवस्तूनि, इत्यादीनि। 4. शुल्कमुक्तभत्ता : यदि भवान् स्वस्य उपयोगाय अथवा 20,000 बाथ् ($600 USD) पर्यन्तं मूल्यस्य उपहाररूपेण थाईलैण्ड्देशे व्यक्तिगतवस्तूनि आनयति तर्हि सामान्यतया ते शुल्कात् मुक्ताः भवितुम् अर्हन्ति। 5. मुद्राविनियमाः : थाई बाथ् (THB) इत्यस्य राशिः यत् सूचनां विना देशे आनेतुं शक्यते, तत् अधिकृतबैङ्काधिकारिणः अनुमोदनं विना प्रतिव्यक्तिं 50,000 THB अथवा विदेशीयमुद्रायां 100 USD समकक्षं यावत् सीमितं भवति। 6.सांस्कृतिकसंवेदनशीलता: आप्रवासन-नाका-चौकीभ्यः गच्छन् थाई-सांस्कृतिक-मान्यतानां सम्मानं कुर्वन्तु; विनयशीलं वेषं धारयन्तु, आवश्यकतानुसारं विनयेन अधिकारिणः सम्बोधयन्तु। 7.आयात/निर्यातप्रतिबन्धाः: अग्निबाणशस्त्राणि इत्यादीनि कतिपयानि वस्तूनि थाईकानूनेन सख्तरूपेण नियन्त्रितानि सन्ति यत्र विशिष्टानि आयात/निर्यातानि आवश्यकतानि सन्ति; एतादृशवस्तूनि गृहीत्वा गन्तुं पूर्वं प्रासंगिकविनियमानाम् अनुपालनं सुनिश्चितं कुर्वन्तु। विमानस्थानक/समुद्रबन्दर/सीमानाकाद्वारा थाईलैण्डदेशे प्रवेशं कुर्वतां सर्वेषां यात्रिकाणां कृते थाई सीमाशुल्कप्रधिकारिभिः निर्धारितानाम् एतेषां नियमानाम् अनुपालनं अत्यावश्यकम्। एतैः नियमैः परिचितः भूत्वा उपद्रवरहितं प्रवेशं सुनिश्चित्य थाईलैण्ड्-देशस्य सौन्दर्यस्य आकर्षणस्य च आनन्दं लब्धुं शक्नोति ।
आयातकरनीतयः
थाईलैण्ड्देशस्य आयातकरनीतिः देशे मालस्य प्रवाहस्य नियमनार्थं नियन्त्रणार्थं च निर्मितः अस्ति । सर्वकारः विभिन्नेषु उत्पादेषु आयातकरं आरोपयति, यत् वस्तुनः वर्गस्य उत्पत्तिस्य च आधारेण भिन्नं भवितुम् अर्हति । सामान्यतया थाईलैण्ड्देशः सीमाशुल्कवर्गीकरणस्य सामञ्जस्यपूर्णव्यवस्थायाः अनुसरणं करोति यत् आसियान सामञ्जस्यपूर्णशुल्कनामकरणम् (AHTN) इति नाम्ना प्रसिद्धा अस्ति । एषा प्रणाली आयातितवस्तूनाम् विभिन्नसमूहेषु वर्गीकृत्य तदनुरूपकरदराणि नियुक्तं करोति । थाईलैण्ड्देशे आयातकरस्य दराः ०% तः ६०% पर्यन्तं भवितुम् अर्हन्ति, यत् उत्पादप्रकारः, प्रयुक्तसामग्री, अभिप्रेतप्रयोगः इत्यादीनां कारकानाम् आधारेण भवति । परन्तु उत्पादनार्थं औषधानि कच्चामालम् इत्यादीनि कतिपयानि आवश्यकवस्तूनि आयातकरात् मुक्ताः भवितुम् अर्हन्ति । कस्यचित् वस्तुविशेषस्य कृते प्रयोज्यकरदरं निर्धारयितुं आयातकानां कृते तस्मै नियुक्तं AHTN कोडं सन्दर्भयितुं आवश्यकम् । ततः तेषां कृते थाईलैण्डस्य सीमाशुल्कविभागस्य परामर्शः करणीयः अथवा विशिष्टशुल्कानां गणनायां सहायतार्थं सीमाशुल्क-एजेण्टं नियोक्तव्यम् । अपि च थाईलैण्ड्देशेन विभिन्नैः देशैः अन्तर्राष्ट्रीयखण्डैः च सह बहुविधमुक्तव्यापारसम्झौतानि (FTA) अपि हस्ताक्षरितानि सन्ति । एतेषां सम्झौतानां उद्देश्यं सहभागिनां राष्ट्राणां मध्ये शुल्कबाधानां न्यूनीकरणं वा निराकरणं वा भवति । एतेषां मुक्तव्यापारसङ्घटनानाम् अन्तर्गतं योग्यतां प्राप्नुवन्ति आयातकाः आयातकरस्य न्यूनीकरणस्य अथवा माफस्य दृष्ट्या प्राधान्यं प्राप्नुवन्ति । थाईलैण्ड्देशे मालस्य आयाते सम्बद्धानां व्यवसायानां कृते शुल्कदरेषु अथवा एफटीए-सम्झौतेषु यत्किमपि परिवर्तनं भवति तस्य विषये अद्यतनं भवितुं महत्त्वपूर्णम् अस्ति। तेषां नियमितरूपेण सीमाशुल्कजालस्थलानां इत्यादीनां आधिकारिकस्रोतानां परामर्शः करणीयः अथवा अन्तर्राष्ट्रीयव्यापारविनियमानाम् विशेषज्ञतां प्राप्तानां व्यावसायिकविशेषज्ञानाम् संलग्नीकरणं करणीयम्। समग्रतया थाईलैण्ड्देशस्य आयातकरनीतिं अवगन्तुं महत्त्वपूर्णं भवति ये व्यवसायाः अस्मिन् आकर्षकविपण्ये सफलतया प्रवेशं कर्तुम् इच्छन्ति। एतेषां नियमानाम् अनुपालनेन न केवलं दण्डः परिहरितुं साहाय्यं भविष्यति अपितु अस्मिन् दक्षिणपूर्व एशियाई राष्ट्रे आयातितवस्तूनाम् सीमाशुल्कनिष्कासनप्रक्रियाः सुचारुरूपेण सुनिश्चिताः भविष्यन्ति।
निर्यातकरनीतयः
थाईलैण्ड्देशः विश्वव्यापारसङ्गठनस्य (WTO) सदस्यत्वेन उदारव्यापारनीतिं अनुसृत्य अन्तर्राष्ट्रीयव्यापारं प्रवर्धयति । देशस्य निर्यातकरनीतयः तस्य अर्थव्यवस्थायाः समर्थनाय, प्रमुखोद्योगानाम् विकासाय च निर्मिताः सन्ति । थाईलैण्ड्-देशः अधिकांशवस्तूनाम् निर्यातकरं न आरोपयति । परन्तु केचन प्रकाराः उत्पादाः सन्ति ये विशिष्टकरपरिमाणानां अधीनाः भवितुम् अर्हन्ति । यथा - तण्डुलरबरादिकृषिवस्तूनाम् विपण्यस्थित्यानुसारं निर्यातकरः आरोपितः भवितुम् अर्हति । तदतिरिक्तं थाईलैण्ड्देशेन घरेलुउपभोगाय महत्त्वपूर्णवस्तूनाम् निर्यातं नियन्त्रयितुं विशिष्टपरिस्थितौ केचन अस्थायीपरिहाराः कार्यान्विताः सन्ति । एतत् विशेषतया कोविड्-१९-महामारी-काले स्पष्टम् आसीत् यदा थाईलैण्ड्-देशेन देशस्य अन्तः पर्याप्त-आपूर्तिः सुनिश्चित्य मुख-मास्क-हस्त-सेनेटाइजर्-इत्यादीनां चिकित्सा-सामग्रीणां निर्याते अस्थायीरूपेण प्रतिबन्धाः स्थापिताः |. अपि च, थाईलैण्ड्देशः विशिष्टक्षेत्राणां विकासं प्रोत्साहयितुं विदेशीयनिवेशं आकर्षयितुं च विविधानि करप्रोत्साहनानि प्रदाति । एतेषु प्रोत्साहनेषु कृषिः, विनिर्माणं, प्रौद्योगिकीविकासः, पर्यटनम् इत्यादीनां उद्योगानां कृते निगम-आयकरस्य छूटः अथवा न्यूनता अन्तर्भवति समग्रतया थाईलैण्ड्देशस्य उद्देश्यं व्यापारे न्यूनानि बाधानि निर्वाहयित्वा विविधप्रोत्साहनद्वारा आर्थिकक्रियाकलापानाम् प्रचारं कृत्वा अनुकूलव्यापारवातावरणं निर्मातुं वर्तते। एतेन निर्यातं वर्धयितुं साहाय्यं भवति तथापि महत्त्वपूर्णसमये तस्य सीमान्तरे आवश्यकवस्तूनाम् उपलब्धतां सुनिश्चितं भवति ।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
थाईलैण्ड्-देशः थाईलैण्ड्-राज्यम् इति अपि प्रसिद्धः अस्ति, अस्य सजीव-संस्कृतेः, समृद्ध-इतिहासस्य, सुरम्य-दृश्यानां च कृते प्रसिद्धः अस्ति । थाईलैण्ड्-देशः लोकप्रियपर्यटनस्थलस्य अतिरिक्तं स्वस्य सुदृढनिर्माणक्षेत्रस्य, निर्यातस्य विविधपरिधिना च कृते अपि स्वीकृतः अस्ति । थाईलैण्ड्देशेन निर्यातप्रमाणीकरणस्य प्रणाली कार्यान्विता अस्ति यत् तस्य निर्यातः अन्तर्राष्ट्रीयमानकानां आवश्यकतानां च पूर्तिं करोति इति सुनिश्चितं भवति । इयं प्रमाणीकरणप्रक्रिया थाईलैण्ड्देशात् उत्पन्नानां उत्पादानाम् विश्वसनीयतां वर्धयितुं साहाय्यं करोति तथा च वैश्विकव्यापारसाझेदारी प्रवर्धयति। थाईलैण्ड्देशे निर्यातप्रमाणीकरणस्य उत्तरदायी मुख्यः प्राधिकारी अन्तर्राष्ट्रीयव्यापारप्रवर्धनविभागः (DITP) अस्ति, यः वाणिज्यमन्त्रालयस्य अन्तर्गतं कार्यं करोति । बाजारसूचना, व्यापारप्रवर्धन, उत्पादविकास, गुणवत्ता आश्वासनं च सम्बद्धानि विविधानि सेवानि प्रदातुं थाईलैण्डस्य निर्यातक्रियाकलापानाम् सुविधायां डीआईटीपी महत्त्वपूर्णां भूमिकां निर्वहति थाईलैण्ड्देशे निर्यातकानां उत्पादानाम् निर्यातार्थं प्रमाणीकरणं कर्तुं पूर्वं विशिष्टविनियमानाम् अनुपालनस्य आवश्यकता वर्तते । एते नियमाः मुख्यतया उत्पादस्य गुणवत्तामानकेषु यथा स्वास्थ्यं सुरक्षा च आवश्यकताः, पर्यावरणस्य स्थायित्वस्य उपायाः, पैकेजिंग् मार्गदर्शिकाः, लेबलिंग् विनिर्देशाः, दस्तावेजीकरणप्रक्रिया च केन्द्रीभवन्ति थाईलैण्डस्य DITP अथवा अन्येभ्यः प्रासंगिकसङ्गठनेभ्यः यथा सीमाशुल्कप्राधिकरणेभ्यः अथवा उद्योगविशिष्टमण्डलेभ्यः/सङ्घेभ्यः (उत्पादस्य प्रकृतेः आधारेण) निर्यातप्रमाणपत्रं प्राप्तुं निर्यातकान् सामान्यतया मूलप्रमाणपत्रादिसमर्थकदस्तावेजानां सह स्वस्य मालस्य विषये विस्तृतसूचनाः प्रस्तूयन्ते (थाई मूलं सिद्धं कुर्वन्) तथा मान्यताप्राप्तपरीक्षणप्रयोगशालाभिः निर्गताः अनुपालनप्रमाणपत्राणि। इदं महत्त्वपूर्णं यत् भिन्न-भिन्न-उत्पादानाम् प्रकृतेः वा अभिप्रेत-उपयोगस्य वा कारणेन विशिष्ट-प्रमाणीकरणस्य आवश्यकता भवितुम् अर्हति । उदाहरणतया: - कृषिवस्तूनाम् जैविककृषीप्रथाभिः सम्बद्धानां प्रमाणीकरणानां आवश्यकता भवितुमर्हति। - खाद्यपदार्थेषु स्वच्छतामानकानां अनुपालनं सुनिश्चित्य प्रमाणीकरणस्य आवश्यकता भवितुम् अर्हति। - इलेक्ट्रॉनिक्सस्य विद्युत्चुम्बकीयसंगतता (EMC) अथवा सुरक्षाप्रमाणीकरणस्य आवश्यकता भवितुम् अर्हति। समग्रतया, थाईलैण्डस्य व्यापारमूलसंरचनाजालस्य अन्तः उद्योगविशिष्टसंस्थाभिः सह सहकार्यं कृत्वा DITP इत्यादिभिः संस्थाभिः नेतृत्वे निर्यातप्रमाणीकरणस्य स्वस्य व्यापकप्रणाल्याः माध्यमेन सुनिश्चितं करोति यत् थाईनिर्यातस्य उत्पादनं उच्चगुणवत्तायुक्तैः मानकैः सह विश्वसनीयतया भवति, तथा च आन्तरिकनियामकरूपरेखायाः अपि च अन्तर्राष्ट्रीयरूपरेखायाः अपि पालनम् आयातकदेशैः निर्धारिताः मानदण्डाः।
अनुशंसित रसद
थाईलैण्ड्-देशः, स्मितभूमिः इति अपि प्रसिद्धः, दक्षिणपूर्व-एशिया-देशे स्थितः देशः अस्ति । अत्र एकः सुदृढः रसद-उद्योगः अस्ति यः विविधाः विश्वसनीयाः कुशलाः च सेवाः प्रदाति । थाईलैण्ड्देशे केचन अनुशंसिताः रसदसेवाः अत्र सन्ति । 1. मालवाहनप्रवाहः : थाईलैण्ड्देशे अनेकाः मालवाहनकम्पनयः सन्ति ये व्यवसायानां कृते परिवहनस्य रसदस्य च आवश्यकताः सम्पादयन्ति। एतेषां कम्पनीनां विस्तृतजालं भवति, ते विशिष्टापेक्षानुसारं वायु, समुद्र, अथवा स्थलमालवाहनसमाधानं प्रदातुं शक्नुवन्ति । 2. गोदामं वितरणं च : देशस्य अन्तः मालस्य कुशलतया आवागमनस्य सुविधायै थाईलैण्ड्देशः सूचीप्रबन्धनार्थं उन्नतप्रौद्योगिकीप्रणालीभिः सुसज्जितानि आधुनिकगोदामसुविधाः प्रदाति। एते गोदामाः लेबलिंग्, पैकेजिंग्, पिक्-एण्ड्-पैक्-सञ्चालनम्, आदेश-पूर्तिः इत्यादीनां मूल्यवर्धित-सेवाः अपि प्रदास्यन्ति । 3. सीमाशुल्कनिकासी : अन्तर्राष्ट्रीयव्यापारसञ्चालनार्थं कुशलं सीमाशुल्कनिष्कासनं महत्त्वपूर्णम् अस्ति। थाईलैण्ड्देशे सीमाशुल्कदलानां अनुज्ञापत्रं प्राप्तम् अस्ति येषां आयात/निर्यातविनियमानाम् गहनज्ञानं भवति तथा च बन्दरगाहेषु सीमासु वा सुचारुतया निकासीप्रक्रियाः सुनिश्चित्य दस्तावेजीकरणस्य आवश्यकताः सन्ति। 4. तृतीयपक्षस्य रसदः (3PL): थाईलैण्ड्देशे बहवः 3PL प्रदातारः व्यवसायानां आपूर्तिश्रृङ्खलाप्रबन्धनस्य आवश्यकतासु सहायतार्थं कार्यं कुर्वन्ति। एताः कम्पनयः परिवहनप्रबन्धनम्, इन्वेण्ट्रीनियन्त्रणं, आदेशप्रक्रियाकरणं, विपरीतरसदं च सहितं व्यापकं रसदसमाधानं प्रदास्यन्ति । 5.अन्तिममाइलवितरणम् : थाईलैण्डदेशे ई-वाणिज्यमञ्चानां उदयेन सह अन्तिममाइलवितरणं रसदसेवानां अत्यावश्यकः भागः भवति। अनेकाः स्थानीयकूरियरसेवाः देशस्य नगरीयक्षेत्रेषु समये द्वारे द्वारे वितरणस्य विशेषज्ञतां प्राप्नुवन्ति । 6.शीतशृङ्खलारसदः : खाद्यपदार्थानाम् औषधानां च इत्यादीनां नाशवन्तवस्तूनाम् प्रमुखनिर्यातकस्य रूपेण थाईलैण्ड्देशेन परिवहनकाले उत्पादस्य ताजगीं निर्वाहयितुम् तापमाननियन्त्रितवाहनानि भण्डारणसुविधाश्च समाविष्टानि उन्नतशीतशृङ्खलासंरचनानि विकसितानि सन्ति। 7.ई-वाणिज्य पूर्ति सेवाः: सीमापार ई-वाणिज्य गतिविधिषु संलग्नव्यापाराणां कृते थाईलैण्डतः वा थाईलैण्डदेशे उत्पादानाम् विक्रयणं सम्मिलितं भवति,थाईलैण्डस्य रसद उद्योगः गोदामक्षमता,प्रभावी ऑनलाइन आदेश ट्रैकिंगप्रणाली, तथा तत्र लचीलाः वितरणविकल्पाः विक्रेतारः स्वग्राहकपर्यन्तं शीघ्रं प्राप्तुं साहाय्यं कुर्वन्ति सारांशेन,थाईलैण्डस्य उल्लासपूर्णः रसद-उद्योगः मालवाहन-अन्तर्गमनं, गोदाम-वितरणं, सीमाशुल्क-निकासी, तृतीय-पक्ष-रसद-वितरणं, अन्तिम-माइल-वितरणं, शीत-शृङ्खला-रसदं, ई-वाणिज्य-पूर्ति-सेवाः च समाविष्टाः विस्तृताः सेवाः प्रदाति एताः सेवाः आन्तरिक-अन्तर्राष्ट्रीय-स्तरयोः मालस्य कुशल-सञ्चारस्य योगदानं ददति ।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

थाईलैण्ड्-देशः अन्तर्राष्ट्रीयक्रेतृणां कृते लोकप्रियं गन्तव्यं वर्तते ये विविध-सोर्सिंग्-व्यापार-विकास-अवकाशानां अन्वेषणं कर्तुम् इच्छन्ति । अन्तर्राष्ट्रीयक्रयणार्थं देशे अनेकाः महत्त्वपूर्णाः मार्गाः प्रदत्ताः सन्ति, अनेके महत्त्वपूर्णाः व्यापारप्रदर्शनानि, प्रदर्शनानि च आयोजयन्ति । प्रथमं थाईलैण्ड्देशस्य निवेशमण्डलस्य (BOI) विदेशीयनिवेशकानां आकर्षणे अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धने च महत्त्वपूर्णा भूमिका अस्ति । बीओआई करविच्छेदः, सुव्यवस्थिताः सीमाशुल्कप्रक्रियाः, निवेशसमर्थनसेवाः इत्यादीनि प्रोत्साहनं प्रदाति । एतेन बहुराष्ट्रीयनिगमाः थाईलैण्ड्देशे उपस्थितिं स्थापयितुं प्रलोभन्ते, येन देशः आदर्शक्रयणकेन्द्रं भवति । अपि च थाईलैण्ड्देशेन स्वस्य अनेकानाम् औद्योगिकक्षेत्राणां निर्यातप्रक्रियाक्षेत्राणां च माध्यमेन अन्तर्राष्ट्रीयव्यापारस्य कृते सुदृढं आधारभूतसंरचनं विकसितम् अस्ति । एताः सुविधाः वाहन, इलेक्ट्रॉनिक्स, वस्त्रं, खाद्यप्रसंस्करणम्, इत्यादिषु उद्योगेषु गुणवत्तापूर्णनिर्मातृणां प्रवेशं कृत्वा विश्वसनीयाः आपूर्तिशृङ्खलाः प्रदास्यन्ति अन्तर्राष्ट्रीयक्रेतारः एतेषां सुस्थापितानां औद्योगिकक्षेत्राणां माध्यमेन थाई-आपूर्तिकर्तृभिः सह सहजतया सम्बद्धाः भवितुम् अर्हन्ति । तदतिरिक्तं क्षेत्रीयरसदकेन्द्रत्वेन थाईलैण्डस्य स्थितिः स्रोतांशगन्तव्यस्थानरूपेण तस्य आकर्षणं अधिकं वर्धयति । देशे बन्दरगाहाः, विमानस्थानकानि, राजमार्गाः, रेलसंयोजनानि च समाविष्टानि कुशलपरिवहनजालानि सन्ति येन क्षेत्रे मालस्य सुचारुगतिः सुनिश्चिता भवति एषा सुलभता अन्तर्राष्ट्रीयक्रेतृभ्यः दक्षिणपूर्व एशियायां वा वैश्विकरूपेण वा वितरणार्थं थाईलैण्डदेशात् उत्पादानाम् क्रयणं सुलभं करोति । थाईलैण्ड्देशे व्यापारप्रदर्शनानां प्रदर्शनीनां च दृष्ट्या ये अन्तर्राष्ट्रीयक्रेतृणां पूर्तिं कुर्वन्ति ये सोर्सिंग् अवसरान् वा व्यावसायिकविकासस्य सम्भावनाः वा अन्विष्यन्ति तेषु अन्तर्भवन्ति: १) बैंकॉक् अन्तर्राष्ट्रीयव्यापारप्रदर्शनकेन्द्रम् (BITEC): BITEC वर्षे पूर्णे विविधानि प्रमुखाणि आयोजनानि आयोजयति येषु विनिर्माणप्रौद्योगिकी (यथा METALEX), खाद्यप्रसंस्करणउद्योगः (यथा THAIFEX), वाहनउद्योगस्य शो (यथा बैंकॉक् अन्तर्राष्ट्रीयमोटरः) इत्यादीनि क्षेत्राणि समाविष्टानि सन्ति दर्शयतु), इत्यादि । २) प्रभावप्रदर्शनी तथा सम्मेलनकेन्द्रम् : अस्मिन् स्थले एलईडी एक्स्पो थाईलैण्ड् (प्रकाशप्रौद्योगिक्याः विषये केन्द्रितः), प्रिन्टेच् एण्ड् पैकटेक वर्ल्ड एक्स्पो (मुद्रणं पैकेजिंग् च समाधानं कवरं कृत्वा), आसियान स्थायि ऊर्जा सप्ताहः (नवीकरणीय ऊर्जास्रोतानां प्रदर्शनं) इत्यादयः महत्त्वपूर्णाः एक्स्पोः आयोजिताः सन्ति . ३) बैंकॉक् रत्नाः आभूषणमेला : अन्तर्राष्ट्रीयव्यापारप्रवर्धनविभागेन वर्षे द्विवारं आयोजिता एषा प्रदर्शनी थाईलैण्डस्य असाधारणरत्नानाम् आभूषण-उद्योगस्य च प्रदर्शनं करोति, यत्र उच्चगुणवत्तायुक्तानां उत्पादानाम् स्रोतः प्राप्तुं इच्छन्तः वैश्विकक्रेतारः आकर्षयन्ति। ४) थाईलैण्ड् अन्तर्राष्ट्रीय फर्निचरमेला (TIFF): प्रतिवर्षं आयोजितः TIFF फर्निचर-गृहसज्जा-उद्योगे प्रभावशाली आयोजनम् अस्ति । उत्तमथाईनिर्मितं फर्निचरं, उपसाधनं च प्राप्तुं रुचिं विद्यमानानाम् अन्तर्राष्ट्रीयक्रेतृणां आकर्षणं करोति । एते व्यापारप्रदर्शनानि न केवलं अन्तर्राष्ट्रीयक्रेतृणां कृते थाई-आपूर्तिकर्तृभिः सह सम्बद्धतां प्राप्तुं मञ्चं प्रदास्यन्ति अपितु वर्तमान-बाजार-प्रवृत्तीनां नूतन-उत्पाद-नवीनीकरणानां च अन्वेषणं प्रददति |. ते व्यावसायिकसाझेदारी पोषयितुं क्रयणमार्गाणां विस्ताराय च आवश्यकसंजालस्य अवसररूपेण कार्यं कुर्वन्ति । निष्कर्षतः थाईलैण्ड्देशः स्वस्य निवेशप्रोत्साहनस्य, औद्योगिकक्षेत्रस्य, रसदसंरचनायाः च माध्यमेन अन्तर्राष्ट्रीयक्रयणार्थं अनेकाः महत्त्वपूर्णाः मार्गाः प्रदाति तदतिरिक्तं देशे विभिन्नानां उद्योगानां भोजनं कृत्वा अनेकाः महत्त्वपूर्णाः व्यापारप्रदर्शनानि, प्रदर्शनीः च भवन्ति । एतेन थाईलैण्ड्देशः वैश्विकक्रेतृणां कृते आकर्षकं गन्तव्यं भवति ये व्यावसायिकविकासस्य अवसरान् इच्छन्तः अथवा स्वस्य आपूर्तिशृङ्खलास्रोतानां विविधतां कर्तुम् इच्छन्ति।
थाईलैण्ड्देशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति : १. 1. गूगलः - विश्वव्यापीरूपेण प्रमुखः अन्वेषणयन्त्रः इति नाम्ना गूगलस्य उपयोगः थाईलैण्ड्देशे अपि बहुधा भवति । एतत् वेबसाइट्-स्थानानां व्यापकं अनुक्रमणिकां प्रदाति तथा च नक्शा, अनुवादसेवा, व्यक्तिगत-अनुशंसाः इत्यादीनि विविधानि विशेषतानि प्रदाति । जालपुटम् : www.google.co.th 2. Bing : Microsoft इत्यनेन विकसितं Bing इति थाईलैण्ड्देशे अन्यत् लोकप्रियं अन्वेषणयन्त्रम् अस्ति । अस्मिन् गूगलस्य सदृशानि विशेषतानि प्राप्यन्ते, उपयोक्तृ-अनुकूलं च अन्तरफलकं च अस्ति । जालपुटम् : www.bing.com 3. याहू!: यद्यपि याहू! पूर्वं यथा आसीत् तथा व्यापकरूपेण न प्रयुक्तः भवेत्, अद्यापि थाईलैण्ड्देशे अनेकेषां उपयोक्तृणां कृते एकीकृतवार्ता-ईमेलसेवानां कारणात् लोकप्रियः अन्वेषणयन्त्रविकल्पः अस्ति जालपुटम् : www.yahoo.co.th 4 .Ask.com : Ask.com इत्यस्य उपयोगः थाई-अन्तर्जाल-उपयोक्तृभिः स्वस्य अन्वेषणार्थं अपि भवति, यतः तस्य उपयोक्तृ-अनुकूल-अन्तरफलकं, जाल-परिणामैः सह विविध-प्रश्न-उत्तर-आधारित-उपकरणानाम् सुलभ-प्रवेशः च अस्ति जालपुटम् : www.ask.com 5 .DuckDuckGo : गोपनीयता-केन्द्रित-पद्धत्या प्रसिद्धः DuckDuckGo क्रमेण थाई-अन्तर्जाल-उपयोक्तृणां मध्ये लोकप्रियतां प्राप्नोति ये अन्वेषण-कार्यक्षमतायाः त्यागं विना अथवा लक्षित-विज्ञापनानाम् अनुभवं विना स्वस्य ऑनलाइन-गोपनीयतां प्राथमिकताम् अददात्। वेबसाइटः www.duckduckgo.com इति

प्रमुख पीता पृष्ठ

थाईलैण्ड्देशे मुख्यानि पीतानि पृष्ठानि सन्ति : १. 1. Yellow Pages Thailand (www.yellowpages.co.th): एषा ऑनलाइन निर्देशिका सम्पूर्णे थाईलैण्ड्देशे विविधव्यापाराणां सेवानां च विषये सूचनां प्रदाति। अस्मिन् विभिन्नेषु उद्योगेषु कम्पनीनां सम्पर्कविवरणं, पता, जालपुटानि च सन्ति । 2. True Yellow Pages (www.trueyellow.com/thailand): एषा वेबसाइट् थाईलैण्ड्देशस्य व्यवसायानां व्यापकसूचीं प्रददाति। उपयोक्तारः विशिष्टानि उत्पादानि वा सेवानि वा अन्वेष्टुं शक्नुवन्ति तथा च सम्पर्कसूचना, मानचित्रं, ग्राहकसमीक्षां च अन्वेष्टुं शक्नुवन्ति । 3. ThaiYP (www.thaiyp.com): ThaiYP एकः ऑनलाइन निर्देशिका अस्ति या थाईलैण्ड्देशे व्यावसायिकवर्गाणां विस्तृतश्रेणीं कवरं करोति। एतत् उपयोक्तृभ्यः उद्योगेन वा स्थानेन वा कम्पनीनां अन्वेषणं कर्तुं शक्नोति तथा च पता, दूरभाषसङ्ख्या, जालपुटानि, समीक्षा च इत्यादीनि विस्तृतानि सूचनानि प्रदाति । 4. Biz-find Thailand (thailand.bizarre.group/en): Biz-find एकः व्यावसायिकनिर्देशिका अस्ति या दक्षिणपूर्व एशियायां सम्भाव्यग्राहिभिः सह व्यवसायान् संयोजयितुं केन्द्रीक्रियते। वेबसाइट्-स्थले थाईलैण्ड्-देशस्य विभिन्न-उद्योगानाम् सूचीः सन्ति, उपयोक्तारः स्वस्य इष्टस्थानस्य अन्तः विशेषतया अन्वेषणं कर्तुं शक्नुवन्ति । 5. बैंकॉक् कम्पनीनिर्देशिका (www.bangkok-companies.com): एतत् संसाधनं बैंकॉकनगरे कार्यं कुर्वतीनां कम्पनीनां विस्तृतसूचीं प्रदाति यथा विनिर्माणं, आतिथ्यं, खुदरा, वित्तम् इत्यादिषु निर्देशिकायां सम्पर्कविवरणसहितं कम्पनीप्रोफाइलं समावेशितम् अस्ति . 6.थाई स्ट्रीट् निर्देशिकाः (उदा., www.mapofbangkok.org/street_directory.html) बैंकॉक् अथवा फुकेट् इत्यादिषु प्रमुखनगरेषु प्रत्येकस्मिन् गलीयां स्थितानां विविधव्यापाराणां विवरणं दत्तवन्तः विशिष्टानि गलीस्तरीयनक्शानि प्रदास्यन्ति। कृपया ज्ञातव्यं यत् एतेषु केषुचित् पीतपृष्ठजालस्थलेषु प्रभावीरूपेण नेविगेट् कर्तुं थाईभाषाकौशलस्य आवश्यकता भवितुम् अर्हति यदा अन्ये थाईलैण्ड्देशे व्यावसायिकसूचनाः इच्छन्तः अन्तर्राष्ट्रीयप्रयोक्तृणां कृते आङ्ग्लभाषाविकल्पान् प्रदास्यन्ति

प्रमुख वाणिज्य मञ्च

थाईलैण्ड्-देशे स्माइल्स्-भूमिः इति नाम्ना प्रसिद्धे ई-वाणिज्य-विपण्यं वर्धमानं वर्तते यत्र उपभोक्तृणां विविध-आवश्यकतानां पूर्तये अनेकाः प्रमुखाः मञ्चाः सन्ति । अत्र थाईलैण्ड्देशस्य केचन मुख्याः ई-वाणिज्यमञ्चाः तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. लाजाडा - लाजाडा दक्षिणपूर्व एशियायाः प्रमुखेषु ई-वाणिज्यमञ्चेषु अन्यतमः अस्ति तथा च थाईलैण्ड् सहितं बहुषु देशेषु कार्यं करोति । वेबसाइटः www.lazada.co.th 2. Shopee - Shopee थाईलैण्ड्देशस्य अन्यत् लोकप्रियं ऑनलाइन मार्केटप्लेस् अस्ति यत् प्रतिस्पर्धात्मकमूल्येषु उत्पादानाम् विस्तृतश्रेणीं प्रदाति। वेबसाइटः shopee.co.th 3. JD Central - JD Central चीनस्य बृहत्तमस्य खुदराविक्रेतुः JD.com तथा थाईलैण्डस्य प्रमुखेषु खुदरासमूहेषु अन्यतमस्य Central Group इत्येतयोः संयुक्तोद्यमः अस्ति । अस्य मञ्चे विभिन्नवर्गेषु विविधानि उत्पादनानि प्रदाति । वेबसाइटः www.jd.co.th ४. वेबसाइट् : shopat24.com 5. पोमेलो - पोमेलो एशियादेशे स्थितः एकः ऑनलाइन-फैशन-मञ्चः अस्ति यः महिलानां कृते ट्रेण्डी-वस्त्रेषु केन्द्रितः अस्ति । जालपुटम् : www.pomelofashion.com/th/ 6. सल्लाहः ऑनलाइन – सल्लाहः ऑनलाइन उपभोक्तृविद्युत्सामग्रीषु तथा गैजेट्-विषये विशेषज्ञतां प्राप्नोति यत्र प्रसिद्धानां ब्राण्ड्-उत्पादानाम् विविधाः टेक्-उत्पादाः प्रदत्ताः सन्ति । वेबसाइट्:adviceonline.kingpower.com/ ७ . Nook Dee Market – Nook Dee Market इत्यत्र फर्निचर, गृहसामग्री, हस्तनिर्मितशिल्पं च सहितं क्यूरेट्-गृहसज्जा-वस्तूनाम् एकं अद्वितीयं चयनं प्राप्यते । वेबसाइट:nookdee.marketsquaregroup.co.jp/ एते थाईलैण्ड्देशे कार्यं कुर्वतां प्रमुखानां ई-वाणिज्यमञ्चानां केचन उदाहरणानि एव सन्ति; तथापि, अन्ये अपि अनेकाः आला-विशिष्टाः मञ्चाः सन्ति ये विविधरुचिं पूरयन्ति यथा खाद्यवितरणसेवाः (पूर्व- GrabFood), सौन्दर्य-उत्पादाः (पूर्व- Looksi Beauty), अथवा विशिष्टसमुदायस्य सेवां कुर्वन्तः विशेषभण्डाराः अपि थाईलैण्ड्-देशस्य ई-वाणिज्य-विपण्यस्य विकासः निरन्तरं भवति, यत्र देशे सर्वत्र शॉपिङ्ग्-कर्तृभ्यः सुविधां, उत्पादानाम् विस्तृतचयनं च प्राप्यते ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

थाईलैण्ड्देशे अनेके लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति येषां उपयोगः स्थानीयजनैः बहुधा भवति । अत्र तेषु केचन तेषां जालपुटस्य URL-सहिताः सन्ति । 1. फेसबुक (www.facebook.com): फेसबुकः थाईलैण्ड्देशे सर्वाधिकं लोकप्रियः सामाजिकमाध्यममञ्चः अस्ति, यथा विश्वस्य अन्येषु बह्वीषु देशेषु। मित्रैः परिवारैः सह सम्पर्कं कर्तुं, स्वजीवनस्य विषये फोटो, विडियो, अपडेट् च साझां कर्तुं अस्य उपयोगः भवति । 2. Line (www.line.me/en/): Line इति सन्देशप्रसारण-अनुप्रयोगः थाईलैण्ड्-देशे अत्यन्तं लोकप्रियः अस्ति । अत्र निःशुल्कं स्वरं, विडियो-कॉलं, गपशपसमूहाः, भावानाम् अभिव्यक्तिं कर्तुं स्टिकर्, वार्ता-अद्यतनं, इत्यादीनि विविधानि विशेषतानि प्रदत्तानि सन्ति । 3. इन्स्टाग्राम (www.instagram.com): थाईलैण्ड्-देशस्य जनाः अनुयायिभिः सह फोटो-वीडियो-साझेदारी कर्तुं वा विश्वस्य सर्वेभ्यः अन्येषां पोस्ट्-अन्वेषणार्थं वा इन्स्टाग्रामस्य व्यापकरूपेण उपयोगं कुर्वन्ति । बहवः थाईलैण्ड्देशिनः स्वस्य व्यक्तिगतजीवनस्य प्रदर्शनार्थं तथा च व्यापारस्य प्रचारार्थं तस्य उपयोगं कुर्वन्ति । 4. ट्विटर (www.twitter.com): ट्विट्टर् थाई उपयोक्तृषु लोकप्रियतां प्राप्तवान् ये स्थानीयतया वैश्विकतया च घटमानानां समाचारानां वा घटनानां वा लघुरूपेण सामग्रीं वास्तविकसमयस्य अपडेट् च प्राधान्यं ददति। 5. यूट्यूब (www.youtube.com): थाई-अन्तर्जाल-उपयोक्तृणां मध्ये यूट्यूबः संगीत-वीडियो, वीलॉग्, ट्यूटोरियल्, वृत्तचित्रम् इत्यादीनां विडियो-दर्शनार्थं प्रियं मञ्चम् अस्ति – भवान् नाम करोतु! अनेके व्यक्तिः सामग्रीं साझां कर्तुं स्वकीयानि चैनलानि अपि निर्मान्ति । 6. टिकटोक् (www.tiktok.com/en/): थाई-युवकानां मध्ये टिकटोक्-संस्थायाः अपारं लोकप्रियता अन्तिमेषु वर्षेषु प्राप्ता, ये अस्मिन् मञ्चे मित्रैः वा व्यापक-दर्शकैः सह साझां कर्तुं लघु-ओष्ठ-सिङ्किङ्ग-वीडियो वा मजेदार-स्किट-निर्माणं कर्तुं आनन्दं लभन्ते |. 7. लिङ्क्डइन (www.linkedin.com): लिङ्क्डइन व्यावसायिकसंजालस्थलरूपेण कार्यं करोति यत्र थाईलैण्ड्देशिनः व्यावसायिकसम्बन्धनिर्माणार्थं वा कार्यावसरस्य अन्वेषणार्थं वा विभिन्नउद्योगानाम् सहपाठिभिः सह सम्बद्धाः भवितुम् अर्हन्ति। 8. WeChat: यद्यपि मुख्यतया थाईलैण्ड्देशे निवसन्तः चीनीयराष्ट्रीयाः अथवा चीनदेशेन सह व्यापारं कुर्वतां कृते उपयुज्यन्ते तथापि WeChat इत्यस्य सन्देशप्रसारणकार्यक्षमतायाः कारणात् भुगतानसेवाः, लघुकार्यक्रमाः इत्यादीनां अतिरिक्तविशेषतानां सह मिलित्वा थाईलैण्डदेशीयानां मध्ये अपि स्वस्य उपयोक्तृवर्गस्य वृद्धिः अभवत् 9. Pinterest (www.pinterest.com): Pinterest एकः मञ्चः अस्ति यत्र थाईदेशिनः विभिन्नविषयेषु विचारान् आविष्कर्तुं रक्षितुं च शक्नुवन्ति, यथा पाककला, फैशन, गृहसज्जा, यात्रास्थलानि वा। अनेकाः थाईलैण्ड्-देशिनः प्रेरणायै योजनायै च तस्य उपयोगं कुर्वन्ति । 10. Reddit (www.reddit.com): यद्यपि उपरि उल्लिखितानां अन्येषां मञ्चानां इव व्यापकरूपेण उपयोगः न भवति तथापि Reddit इत्यस्य उपयोक्तृवर्गः थाईलैण्ड्देशे अस्ति ये प्रौद्योगिक्याः आरभ्य मनोरञ्जनपर्यन्तं विविधविषयेषु चर्चां कुर्वन्ति, प्रश्नान् पृच्छन्ति वा रोचकसामग्री साझां कुर्वन्ति। एते थाईलैण्ड्देशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः एव सन्ति । इदं ज्ञातव्यं यत् एते मञ्चाः उपयोक्तृणां मध्ये विकसितप्राथमिकतानां कारणेन कालान्तरे लोकप्रियतायाः उपयोगप्रवृत्तेः च दृष्ट्या परिवर्तनं कर्तुं शक्नुवन्ति।

प्रमुख उद्योग संघ

थाईलैण्ड्-देशे विविधाः उद्योगसङ्घाः सन्ति ये अर्थव्यवस्थायाः विभिन्नक्षेत्राणां समर्थने, प्रवर्धने च महत्त्वपूर्णां भूमिकां निर्वहन्ति । अत्र थाईलैण्ड्देशस्य केचन मुख्याः उद्योगसङ्घाः स्वस्वजालस्थलैः सह सन्ति- 1. थाई उद्योगसङ्घः (FTI) - विभिन्नक्षेत्रेषु निर्मातृणां प्रतिनिधित्वं कुर्वती प्राथमिकसंस्था। जालपुटम् : http://www.fti.or.th/ 2. थाई वाणिज्यसङ्घः (TCC) - थाई बहुराष्ट्रीयकम्पनयः च समाविष्टाः एकः प्रभावशाली व्यापारसङ्घः । जालपुटम् : http://www.chamberthailand.com/ 3. थाईलैण्डस्य पर्यटनपरिषदः (TCT) - पर्यटनस्य आतिथ्य-उद्योगस्य च प्रतिनिधित्वं कुर्वन् एकः प्रमुखः संघः । जालपुटम् : https://www.tourismcouncilthai.org/ 4. थाई सॉफ्टवेयर उद्योगस्य संघः (ATSI) - सॉफ्टवेयरविकासकम्पनीनां प्रतिनिधित्वं करोति तथा च सूचनाप्रौद्योगिकीक्षेत्रस्य प्रचारं करोति। जालपुटम् : http://www.thaisoftware.org/ 5. थाई बैंकर एसोसिएशन (TBA) - थाईलैण्ड्देशे संचालितव्यापारिकबैङ्कानां प्रतिनिधित्वं कुर्वती संस्था। जालपुटम् : https://thaibankers.org/ 6. थाई पूंजीबाजारसङ्गठनसङ्घः (FETCO) - वित्तीयसंस्थानां कृते एकः सामूहिकः निकायः, यः पूंजीबाजारविकासं प्रवर्धयति। जालपुटम् : https://fetco.or.th/ 7. थाईलैण्ड्देशे मोटरवाहनभागनिर्मातृसङ्घः (APMA) - मोटरवाहनभागनिर्मातृणां प्रतिनिधित्वं करोति, मोटरवाहनउद्योगस्य समर्थनं करोति। वेबसाइटः https://apmathai.com/en 8. राष्ट्रीय इलेक्ट्रॉनिक्स तथा कम्प्यूटर प्रौद्योगिकी केन्द्र (NECTEC) – इलेक्ट्रॉनिक्स तथा सूचना प्रौद्योगिकी क्षेत्रेषु अनुसन्धानं, विकासं, प्रचारं च समर्थयति। जालपुटम् : https://nectec.or.th/en 9. इलेक्ट्रॉनिकलेनदेनविकास एजेन्सी (ETDA) – ई-वाणिज्यम्, डिजिटलनवाचारं, साइबरसुरक्षा, ई-सरकारप्रणालीविकासं च प्रवर्धयति वेबसाइटः https:/https//etda.or.th/en 10.थाई स्पा एसोसिएशन – पर्यटन उद्योगस्य अन्तः महत्त्वपूर्णखण्डरूपेण स्पा इत्यस्य प्रचारार्थं समर्पितः website:http:/https//www.spanethailand.com

व्यापारिकव्यापारजालस्थलानि

थाईलैण्ड् दक्षिणपूर्व एशियायाः देशः अस्ति यः स्वस्य जीवन्त अर्थव्यवस्थायाः, उल्लासपूर्णव्यापारक्षेत्रस्य च कृते प्रसिद्धः अस्ति । अत्र थाईलैण्ड्-देशेन सह सम्बद्धाः केचन प्रमुखाः आर्थिक-व्यापार-जालपुटाः सन्ति । 1. वाणिज्यमन्त्रालय थाईलैण्ड जालपुटम् : http://www.moc.go.th/ थाईलैण्ड्देशस्य वाणिज्यमन्त्रालयस्य आधिकारिकजालस्थले व्यापारनीतीनां, नियमानाम्, निवेशस्य अवसरानां च विषये बहुमूल्यं सूचनां प्राप्यते । 2. निवेशमण्डलम् (BOI) थाईलैण्ड् जालपुटम् : https://www.boi.go.th/ देशे प्रत्यक्षविदेशीयनिवेशं आकर्षयितुं बीओआइ-संस्थायाः दायित्वम् अस्ति । तेषां जालपुटे निवेशनीतीनां, प्रोत्साहनस्य, विदेशीयनिवेशकानां कृते उद्घाटितानां विविधक्षेत्राणां च विषये विस्तृतसूचनाः प्राप्यन्ते । अन्तर्राष्ट्रीयव्यापारप्रवर्धनविभागः (DITP) ३. जालपुटम् : https://www.ditp.go.th/ अन्तर्राष्ट्रीयस्तरस्य थाई-उत्पादानाम् सेवानां च प्रचारार्थं DITP मञ्चरूपेण कार्यं करोति । वेबसाइट् निर्यातसम्बद्धक्रियाकलापानाम्, विपण्यसंशोधनप्रतिवेदनानां, आगामिव्यापारमेलानां, संजालस्य अवसरानां च अन्वेषणं प्रददाति । 4. सीमाशुल्क विभाग - वित्त मन्त्रालय जालपुटम् : https://www.customs.go.th/ एषा वेबसाइट् थाईलैण्ड्देशे सीमाशुल्कप्रक्रियाणां, आयात/निर्यातविनियमानाम्, शुल्कानां, सीमाशुल्कनिष्कासनप्रक्रियाणां च विषये व्यापकसूचनाः प्रदाति । 5. थाईलैण्डस्य बैंकः वेबसाइट्: https://www.bot.or.th/अंग्रेजी/पृष्ठानि/default.aspx थाईलैण्डदेशे केन्द्रीयबैङ्कत्वेन थाईलैण्डबैङ्कस्य जालपुटे मौद्रिकनीतिघोषणा, विनिमयदराः, स्थूलआर्थिकसूचकाः, वित्तीयस्थिरताप्रतिवेदनानि इत्यादयः प्रासंगिकाः आर्थिकदत्तांशाः सन्ति । 6. थाई वाणिज्यसङ्घः (TCC) . जालपुटम् : http://tcc.or.th/en/home.php टीसीसी व्यावसायिकनिर्देशिकासूची इत्यादीनां आवश्यकसम्पदां प्रदातुं स्थायिव्यापारविकासं प्रवर्धयति ये व्यवसायान् सम्भाव्यसाझेदारैः वा ग्राहकैः सह संयोजयन्ति। 7. थाई उद्योगसङ्घः (FTI) . जालपुटम् : https://fti.or.th/en/home/ एफटीआई थाईलैण्ड्देशे विनिर्माणक्षेत्रात् सेवाक्षेत्रपर्यन्तं विभिन्नानां उद्योगानां प्रतिनिधित्वं करोति । तेषां जालपुटे उद्योगविशिष्टसूचनाः यथा औद्योगिकसांख्यिकी, नीति-अद्यतनं च एफटीआई-द्वारा आयोजिताः कार्यक्रमाः च प्राप्यन्ते । 8.थाईलैण्डस्य स्टॉक एक्सचेंज (SET) . जालपुटम् : https://www.set.or.th/en/home थाईलैण्ड्देशस्य प्रमुखप्रतिभूतिविनिमयरूपेण SET वेबसाइट् निवेशकान् वास्तविकसमये विपण्यसूचना, स्टॉकमूल्यानि, सूचीकृतकम्पनीनां प्रोफाइलं, वित्तीयविवरणं च प्रदाति एतानि थाईलैण्ड्-देशेन सह सम्बद्धानि कतिचन उल्लेखनीयाः आर्थिकव्यापारजालस्थलानि एव सन्ति । एतेषां मञ्चानां अन्वेषणेन देशस्य आर्थिकपरिदृश्यस्य व्यापारस्य च अवसरानां विषये व्यापकाः अद्यतनाः च सूचनाः प्राप्यन्ते ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

थाईलैण्ड्देशस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र तेषु कतिचन स्वस्वजालस्थलसङ्केताः सन्ति । 1. व्यापारदत्तांशः ऑनलाइन (https://www.tradedataonline.com/) एषा जालपुटे थाईलैण्ड्देशस्य व्यापकव्यापारदत्तांशः प्रदाति, यत्र आयातनिर्यातसांख्यिकयः, शुल्काः, विपण्यविश्लेषणं च सन्ति । 2. वैश्विकव्यापार.नेट (https://www.globaltrade.net/) . GlobalTrade.net थाईलैण्ड्देशे अन्तर्राष्ट्रीयव्यापारस्य सूचनां प्रदाति, यत्र बाजारसंशोधनप्रतिवेदनानि, व्यापारनिर्देशिकाः, उद्योगविशिष्टानि अन्वेषणं च सन्ति । 3. थाईट्रेड डॉट कॉम (https://www.thaitrade.com/) ThaiTrade.com थाईलैण्ड्देशे अन्तर्राष्ट्रीयव्यापारप्रवर्धनविभागेन प्रदत्तः आधिकारिकः मञ्चः अस्ति । एतत् व्यापारस्य लीड्स्, व्यापारनिर्देशिकाः, उद्योगस्य अद्यतनं च प्रदाति । 4. थाई सीमाशुल्क विभाग (http://customs.go.th/) . थाई सीमाशुल्कविभागस्य आधिकारिकजालस्थले आयात/निर्यातविनियमाः, सीमाशुल्कप्रक्रियाः, शुल्क/करः इत्यादीनां व्यापारसम्बद्धानां विविधानां सूचनानां प्रवेशः प्राप्यते 5. विश्व एकीकृतव्यापारसमाधानम् (WITS) आँकडाकोषः - संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडा (http://wits.worldbank.org/CountryProfile/en/देश/THA/वर्ष/LTST/रिपोर्टफोकस/आयात ) विश्वबैङ्केन विश्वएकीकृतव्यापारसमाधानदत्तांशकोषः संयुक्तराष्ट्रसङ्घस्य कॉमट्रेडदत्तांशस्य आधारेण थाईलैण्डदेशस्य विस्तृतव्यापारसांख्यिकीयपरिवेषणं प्रदाति । थाईलैण्ड्देशे भवतः व्यापारिकआवश्यकताभिः सह सम्बद्धानि विशिष्टानि सूचनानि अन्वेष्टुं एतानि वेबसाइट्-स्थानानि अधिकं अन्वेष्टुं सल्लाहः यतः ते भिन्नानि विशेषतानि प्रदातुं शक्नुवन्ति अथवा विशिष्टप्रकारस्य मालस्य उद्योगस्य वा पूर्तिं कर्तुं शक्नुवन्ति।

B2b मञ्चाः

थाईलैण्ड्देशः एकः देशः अस्ति यः व्यवसायानां कृते परस्परं सम्पर्कं कर्तुं, व्यापारं कर्तुं, सहकार्यं कर्तुं च विविधानि B2B मञ्चानि प्रदाति । अत्र थाईलैण्ड्देशे केचन उल्लेखनीयाः B2B मञ्चाः स्वस्वजालस्थलैः सह सन्ति: 1. BizThai (https://www.bizthai.com): BizThai एकः व्यापकः B2B मञ्चः अस्ति यः विभिन्नेषु उद्योगेषु थाईकम्पनीनां, उत्पादानाम्, सेवानां च सूचनां प्रदाति। एतेन व्यवसायाः स्थानीयतया अन्तर्राष्ट्रीयतया च सम्भाव्यसाझेदारैः सह सम्बद्धतां व्यापारं च कर्तुं शक्नुवन्ति । 2. थाईट्रेड (https://www.thaitrade.com): थाईट्रेड थाईलैण्डस्य वाणिज्यमन्त्रालयस्य अन्तर्राष्ट्रीयव्यापारप्रवर्धनविभागेन (DITP) आधिकारिकं B2B ई-बाजारस्थानम् अस्ति एतत् व्यवसायान् स्वस्य उत्पादानाम् सेवानां च प्रदर्शनं कर्तुं, तथैव स्वस्य विस्तृतजालस्य माध्यमेन सम्भाव्यव्यापारस्य अवसरान् अन्वेष्टुं च शक्नोति । 3. TradeKey थाईलैण्ड् (https://th.tradekey.com): TradeKey थाईलैण्ड् एकः ऑनलाइन मार्केटप्लेसः अस्ति यः थाई आपूर्तिकर्ताः, निर्मातारः, निर्यातकाः, आयातकाः, क्रेतारः, तथा च विभिन्नेभ्यः उद्योगेभ्यः थोकविक्रेतारः सम्बध्दयति। अन्तर्राष्ट्रीयरूपेण उत्पादानाम् व्यापारार्थं व्यवसायानां कृते मञ्चं प्रदाति । 4. आसियानव्यापारमञ्चः (http://aseanbusinessplatform.net): आसियानव्यापारमञ्चः दक्षिणपूर्व एशियाईराष्ट्रसङ्घस्य (आसियान) अन्तः व्यावसायिकसहकार्यं प्रवर्धयितुं केन्द्रितः अस्ति। थाईलैण्ड्देशस्य कम्पनीभ्यः स्वस्य मञ्चद्वारा आसियान-समकक्षैः सह सम्बद्धतां प्राप्तुं साहाय्यं करोति । 5. ईसी प्लाजा थाईलैण्ड् (https://www.ecplaza.net/thailand--1000014037/index.html): ईसी प्लाजा थाईलैण्ड् एकं B2B व्यापारमञ्चं प्रदाति यत्र व्यवसायाः इलेक्ट्रॉनिक्स, मशीनरी इत्यादिषु विभिन्नवर्गेषु विविधानि उत्पादनानि क्रेतुं विक्रेतुं च शक्नुवन्ति , रसायन, वस्त्र एवं परिधान। 6. Alibaba.com - थाईलैण्ड आपूर्तिकर्तानिर्देशिका (https://www.alibaba.com/countrysearch/TH/thailand-suppliers-directory.html): अलीबाबा इत्यस्य "थाईलैण्ड आपूर्तिकर्तानिर्देशिका" विशेषतया थाईभाषासम्बद्धव्यापार-व्यापार-व्यवहारस्य पूर्तिं करोति कृषि, निर्माणसामग्री & यन्त्राणि इत्यादिषु बहुक्षेत्रेषु आपूर्तिकर्ताः। 7.थाई औद्योगिकबाजारस्थानम्( https://www.thaiindustrialmarketplace.go.th): थाई औद्योगिकबाजारस्थानं एकः सर्वकारीयसञ्चालितः मञ्चः अस्ति यः थाईलैण्डस्य अन्तः औद्योगिकनिर्मातृणां, आपूर्तिकर्तानां, क्रेतृणां च संयोजनं करोति। थाईलैण्ड्-देशस्य औद्योगिकक्षेत्रस्य अन्तः सहकार्यं व्यापारं च सुलभं करोति । एते मञ्चाः व्यवसायानां कृते स्वस्य व्याप्तिविस्तारं, सम्भाव्यसाझेदारैः सह सम्पर्कं कर्तुं, नूतनानां विपणानाम् अन्वेषणाय च अवसरान् प्रददति । परन्तु कस्यापि व्यावसायिकव्यवहारस्य पूर्वं प्रत्येकस्य मञ्चस्य विश्वसनीयतायाः विषये सर्वदा शोधं करणीयम् ।
//