More

TogTok

मुख्यविपणयः
right
देश अवलोकन
लेबनानदेशः मध्यपूर्वे स्थितः लघुदेशः अस्ति, यस्य उत्तरदिशि पूर्वदिशि सिरियादेशः, दक्षिणदिशि इजरायलदेशः च अस्ति । अस्य जनसंख्या प्रायः ६० लक्षं जनाः सन्ति, येषु मुख्यतया ईसाई, मुस्लिम, ड्रूज इत्यादीनां भिन्नाः धार्मिकाः जातीयसमूहाः च सन्ति । लेबनान-देशस्य राजधानी-नगरं बेरूट्-नगरम् अस्ति, यत् समृद्ध-इतिहासस्य, विविध-संस्कृतेः, चञ्चल-रात्रिजीवनस्य च कृते प्रसिद्धं जीवन्तं विश्वनगरीयं च केन्द्रम् अस्ति । बेरूतस्य अतिरिक्तं लेबनानदेशस्य अन्येषु प्रमुखनगरेषु उत्तरे त्रिपोली, दक्षिणे सिडोन् च अन्तर्भवति । लेबनानदेशे भूमध्यसागरीयजलवायुः अस्ति यत्र उष्णग्रीष्मकालः, शीतलशीतकालः च भवति । अस्मिन् देशे तटरेखायाः सुन्दरसमुद्रतटतः आरभ्य लेबनानपर्वतादिपर्वतप्रदेशपर्यन्तं विविधाः परिदृश्याः प्राप्यन्ते । लेबनानदेशस्य आधिकारिकभाषा अरबीभाषा अस्ति; तथापि फ्रान्सदेशेन सह ऐतिहासिकसम्बन्धस्य, पाश्चात्यशिक्षायाः च संपर्कात् बहवः लेबनानीजनाः फ्रेंचभाषां वा आङ्ग्लभाषां वा वदन्ति । लेबनानदेशे प्रयुक्ता मुद्रा लेबनानीपाउण्ड् (LBP) इति कथ्यते । लेबनानस्य अर्थव्यवस्था बैंकिंग्, पर्यटनम्, कृषिः (विशेषतः साइट्रसफ्ल्स्), खाद्यप्रसंस्करणं, वस्त्रं च इत्यादीनां निर्माणोद्योगानाम् अपि च वित्तं, अचलसम्पत् इत्यादीनां सेवानां च विविधक्षेत्रेषु निर्भरं वर्तते वर्षेषु राजनैतिक-अस्थिरता, देशस्य स्थिरतां प्रभावितं कुर्वन्तः क्षेत्रीय-सङ्घर्षाः च समाविष्टाः आर्थिकचुनौत्यस्य सामनां कृत्वा अपि एतत् लचीलं वर्तते लेबनानदेशस्य भोजनस्य विश्वव्यापी उत्तमं प्रतिष्ठा अस्ति यत्र तब्बौलेह (एकः अजमोद-आधारितः सलादः), हमसः (चना-डुबकी), फलाफेल् (गहन-तले चना-गोलानि) इत्यादीनि व्यञ्जनानि न केवलं लेबनान-देशस्य अन्तः अपितु अन्तर्राष्ट्रीय-स्तरस्य अपि लोकप्रियतया आनन्दं लभन्ते समग्रतया लेबनानदेशः आकारेण लघुः भवितुम् अर्हति परन्तु संस्कृतिषु आकर्षकं मिश्रणं, बाल्बेक-खण्डहरः अथवा बाइब्लोस्-प्राचीननगरम् इत्यादीनां ऐतिहासिकस्थलानां सह आश्चर्यजनकं प्राकृतिकं सौन्दर्यं प्रददाति येन सांस्कृतिक-अनुभवं इच्छन्तीनां यात्रिकाणां कृते इदं रोचकं गन्तव्यं भवति
राष्ट्रीय मुद्रा
लेबनानदेशः मध्यपूर्वे स्थितः देशः अस्ति, तस्य मुद्रा च लेबनानीपाउण्ड् (LBP) अस्ति । लेबनानस्य केन्द्रीयबैङ्कस्य दायित्वं मुद्रानिर्गमनस्य नियमनस्य च अस्ति । लेबनान-पाउण्ड्-रूप्यकाणां मूल्यं अन्तिमेषु वर्षेषु महत्त्वपूर्णानि आव्हानानि सन्ति, मुख्यतया आर्थिकराजनैतिक-अस्थिरतायाः कारणात् । मुद्रायाः मूल्यं महङ्गानि, भ्रष्टाचारः, वर्धमानं राष्ट्रियऋणं च इत्यादिभिः कारकैः बहुधा प्रभावितम् अस्ति । २०१९ तमस्य वर्षस्य अक्टोबर्-मासे लेबनानदेशे सर्वकारविरोधिविरोधाः अभवन् येन तस्य वित्तीयसंकटः अधिकं वर्धितः । एतेषां विरोधानां कारणात् अमेरिकी-डॉलर-आदि-प्रमुख-विदेशीय-मुद्राणां विरुद्धं लेबनान-पाउण्ड्-रूप्यकस्य घोरः अवमूल्यनं जातम् । अस्य अवमूल्यनस्य परिणामेण आवश्यकवस्तूनाम् सेवानां च मूल्येषु उच्छ्रितत्वं जातम्, येन अनेकेषां लेबनानदेशस्य नागरिकानां कृते कष्टं जातम् । २०२१ तमस्य वर्षस्य दिसम्बरमासपर्यन्तं अमेरिकी-डॉलरस्य लेबनानी-पाउण्डस्य च विनिमयदरः कालाबाजारे प्रायः २२,००० एलबीपी प्रति-अमेरिका-रूप्यकाणां मध्ये अस्ति, यदा तु केन्द्रीयबैङ्कैः आधिकारिक-दरः प्रायः १५,००० एलबीपी-प्रति-अमेरिका-देशः अस्ति मुद्रायाः अवमूल्यनेन लेबनानस्य अर्थव्यवस्थायां गहनः प्रभावः अभवत् । आयातं महत्तरं कृत्वा व्यक्तिनां क्रयशक्तेः न्यूनतां जनयति । तदतिरिक्तं विदेशीयमुद्राणां प्रवेशस्य सीमायाः कारणेन व्यापारेषु व्यापारविघटनेन सह संघर्षः अभवत् । अर्थव्यवस्थायां किञ्चित् दबावं न्यूनीकर्तुं लेबनानदेशेन २०१९ तमस्य वर्षस्य अन्ते यावत् बैंकेभ्यः निष्कासनराशिं सीमितं कृत्वा अन्तर्राष्ट्रीयहस्तांतरणेषु प्रतिबन्धाः स्थापिताः पूंजीनियन्त्रणानि कार्यान्विताः समग्रतया लेबनानदेशः स्वस्य मुद्रास्थित्या सह सम्बद्धानां महत्त्वपूर्णानां आव्हानानां सामनां कुर्वन् अस्ति । भ्रष्टाचारस्य विषयान् सम्बोधयन् सुधारैः, सुदृढवित्तनीतिभिः च कार्यान्वयनेन स्वस्य वित्तीयव्यवस्थां स्थिरीकर्तुं घरेलुप्रधिकारिभिः IMF (International Monetary Fund) इत्यादिभिः अन्तर्राष्ट्रीयसङ्गठनैः च प्रयत्नाः क्रियन्ते तथापि जनसंख्यायाः आवासपरिवेषणं तथा च ईंधनसहितानाम् आवश्यकवस्तूनाम् अपि प्रभावं कुर्वन्तः तरलतायाः अभावस्य विषये विकृतयः अवशिष्टाः सन्ति येन नागरिकानां दैनन्दिनजीवनस्य स्थितिः व्यापकं कृत्वा दीर्घकालं यावत् विद्युत्विच्छेदः भवति। सारांशतः ,अशान्तिपूर्णा आर्थिकस्थितिः निवेशकानां वा आगन्तुकानां वा तत्र यात्रायाः योजनां कुर्वन्तः कठिनं कृतवती अस्ति - येषां जनाः स्थिरविपण्यस्य आवश्यकतां अनुभवन्ति, तेषां कृते मुद्राविनिमयः भवति चेत् कोऽपि आघातः न भवति इति सुनिश्चितं कुर्वन्ति। लेबनानदेशं गन्तुं विचारयन्तः व्यक्तिः किमपि वित्तीयनिर्णयं कर्तुं पूर्वं वर्तमानमुद्रायाः स्थितिं शोधयितुं अवगन्तुं च अत्यावश्यकम्।
विनिमय दर
लेबनानस्य कानूनी मुद्रा लेबनानी पाउण्ड् (LBP) अस्ति । प्रमुखविश्वमुद्राणां विरुद्धं लेबनानीपाउण्डस्य अनुमानितविनिमयदराः निम्नलिखितरूपेण सन्ति । 1 USD प्रायः 1500 LBP (एषः हाले आधिकारिकः नियतविनिमयदरः अस्ति, वास्तविकः विपण्यविनिमयदरः भिन्नः भवितुम् अर्हति) १ यूरो प्रायः १८०० एलबीपी इत्यस्य बराबरम् अस्ति एकः पौण्ड् प्रायः २००० एलबीपी इत्यस्य बराबरः भवति एकः कनाडा-डॉलर् प्रायः ११५० एलबीपी-रूप्यकाणां बराबरः भवति कृपया ज्ञातव्यं यत् उपर्युक्तानि आँकडानि केवलं सन्दर्भार्थं सन्ति तथा च वास्तविकविनिमयदराणि विपण्यस्य उतार-चढावस्य कारणेन भिन्नाः भवितुम् अर्हन्ति ।
महत्त्वपूर्ण अवकाश दिवस
मध्यपूर्वे स्थितं लेबनानदेशे अनेके महत्त्वपूर्णाः अवकाशाः आचरन्ति येषां जनानां कृते महत्त्वपूर्णं सांस्कृतिकं धार्मिकं च मूल्यं वर्तते । लेबनानदेशे अत्यन्तं प्रसिद्धेषु अवकाशदिवसेषु अन्यतमः स्वातन्त्र्यदिवसः अस्ति । नवम्बर्-मासस्य २२ दिनाङ्के आयोजितः अयं दिवसः १९४३ तमे वर्षे लेबनान-देशस्य फ्रांस-देशस्य जनादेश-शासनात् स्वातन्त्र्यस्य स्मरणं करोति ।अस्मिन् देशे भव्य-परेड-प्रदर्शनैः, आतिशबाजी-प्रदर्शनैः, लेबनान-राष्ट्रवादस्य प्रदर्शनैः विविधैः सांस्कृतिकैः कार्यक्रमैः च अस्य अवसरस्य चिह्नं भवति अन्यः उल्लेखनीयः अवकाशः ईद-अल्-फितरः अस्ति, यस्मिन् रमजान-मासस्य समाप्तिः भवति - मुसलमानानां कृते उपवासस्य मासः । एषः उत्सवस्य अवसरः अस्ति यत्र मुसलमाना: परिवारेण मित्रैः च सह उत्सवं कर्तुं एकत्र आगच्छन्ति । लेबनानदेशे समुदायाः "ईदभोजः" इति नाम्ना प्रसिद्धानां विशेषभोजनानाम् आयोजनं कुर्वन्ति, अल्पभाग्यशालिनां प्रति दानकार्यं च कुर्वन्ति । लेबनानदेशस्य ईसाईनां कृते क्रिसमसस्य महत्त्वं अपारम् अस्ति । यतः लेबनानदेशे विविधाः धार्मिकाः परिदृश्याः सन्ति यत्र अन्येषां मध्ये मैरोनाइट् कैथोलिकाः, ग्रीक-आर्थोडॉक्स-ईसाई, आर्मेनिया-जनाः च सन्ति; व्यक्तिभिः आचरितस्य ईसाईसंप्रदायस्य आधारेण क्रिसमस-उत्सवः भिन्नः भवति । उत्सवस्य वातावरणं देशं सुन्दरैः अलङ्कारैः, गृहैः वीथिभिः च अलङ्कृतैः प्रकाशैः पूरयति । लेबनानसंस्कृतौ कार्निवलस्य ऋतुः अपि अत्यावश्यकी भूमिकां निर्वहति । एते उत्सवाः लेन्ट्-मासात् पूर्वं भवन्ति – ईस्टर-पर्वतः पूर्वं ख्रीष्टियानैः आचरितः चत्वारिंशत् दिवसीयः कालः – परन्तु सर्वेषां विश्वासानां जनाः भागं ग्रहीतुं आनन्दं लभन्ते । प्रसिद्धेषु कार्निवलेषु रङ्गिणः वेषभूषैः पूरिताः परेडाः, सङ्गीतप्रदर्शनानि, नृत्यप्रदर्शनानि, कलाबाजीप्रदर्शनानि च सन्ति तथा च वीथिभोजनस्य स्तम्भाः सन्ति येन बेरूत-त्रिपोली-सदृशेषु विभिन्नेषु नगरेषु विद्युत्प्रवाहकं वातावरणं निर्मीयते अन्ते अद्यापि महत्त्वपूर्णं श्रमिकदिवसः अस्ति यः प्रतिवर्षं मे १ दिनाङ्के विभिन्नक्षेत्रेषु श्रमिकानाम् उपलब्धीनां सम्मानार्थं भवति; इदं लेबनानस्य अर्थव्यवस्थायाः निर्माणे तेषां योगदानं स्वीकुर्वति तथा च राष्ट्रव्यापिनः श्रमिकसङ्घैः आयोजितैः शान्तिपूर्णप्रदर्शनैः अथवा सभैः श्रमिकअधिकारजागरूकतां प्रवर्धयति। एते महत्त्वपूर्णाः अवकाशाः लेबनानस्य समृद्धं इतिहासं, विविधसंस्कृतिं,जीवन्तं सामुदायिकं भावनां च प्रतिबिम्बयन्ति तथा च तस्य नागरिकानां धार्मिकविश्वासं पृष्ठभूमिं वा न कृत्वा एकतां प्रवर्धयन्ति।
विदेशव्यापारस्य स्थितिः
लेबनानदेशः मध्यपूर्वे स्थितः लघुदेशः अस्ति, यस्य जनसंख्या प्रायः षट्कोटिजनाः सन्ति । अल्पप्रमाणस्य अभावेऽपि लेबनानदेशस्य अर्थव्यवस्था तुल्यकालिकरूपेण विविधा अस्ति, विविधव्यापारक्रियासु च प्रवृत्ता अस्ति । लेबनानस्य व्यापारे आयातनिर्यातयोः विशेषता अस्ति । देशः स्वस्य आन्तरिकआवश्यकतानां पूर्तये आयातेषु बहुधा अवलम्बते, यतः उत्पादनार्थं प्राकृतिकसंसाधनं सीमितं वर्तते । मुख्यतया आयातितवस्तूनि यन्त्राणि, उपकरणानि, वस्त्राणि, रसायनानि, खाद्यपदार्थानि च सन्ति । एतानि वस्तूनि उद्योगानां स्थापनार्थं देशस्य अन्तः उपभोक्तृमागधानां पूर्तये च अत्यावश्यकानि सन्ति । निर्यातपक्षे लेबनानदेशः मुख्यतया कृषिजन्यपदार्थानाम् निर्यातं करोति यथा फलानि (सिट्रस्फलानि च), शाकानि, तम्बाकूपदार्थानि, जैतुनतैलं, कृषिखाद्यवस्तूनि च तदतिरिक्तं लेबनानदेशः वस्त्रवस्तूनि, आभूषणं च इत्यादीनि केचन निर्मितवस्तूनि निर्यातयति । परन्तु आयातानां तुलने देशस्य निर्यातक्षमता तुल्यकालिकरूपेण न्यूना अस्ति । लेबनानस्य मुख्यव्यापारसाझेदाराः सिरिया, सऊदी अरब, तुर्की, 1999 इत्यादयः देशाः सन्ति । इराक ,संयुक्त अरब अमीरात (UAE), स्विट्ज़र्ल्याण्ड् ,तथा चीन इत्यादिषु । एते देशाः लेबनानदेशे आयातितवस्तूनाम् आपूर्तिकर्तारूपेण अपि च लेबनानदेशस्य निर्यातस्य गन्तव्यस्थानरूपेण अपि कार्यं कुर्वन्ति । पूर्वभूमध्यसागरतटे सामरिकरूपेण स्थित्वा लेबनानदेशः अपि लाभं प्राप्नोति, यूरोपदेशस्य मध्ये पारगमनव्यापारस्य सुविधां कर्तुं तस्य अनुमतिं दत्त्वा, एशिया ,आफ्रिका च एवं क्षेत्रीयव्यापारकेन्द्ररूपेण कार्यं कुर्वन् । तथापि,प्रचलितराजनैतिक अस्थिरता तथा आवधिकसुरक्षाचुनौत्यैः विदेशीयनिवेशेषु प्रतिकूलप्रभावः अभवत् तथा राष्ट्रस्य अन्तः आर्थिकवृद्धिः। तदतिरिक्तं,कोविड-१९ महामारी इत्यनेन एतान् विषयान् अधिकं व्यापकं कृत्वा आपूर्तिशृङ्खलायां व्यत्ययः , कतिपयानां उत्पादानाम् आग्रहः न्यूनीकृतः , . as well as constraints on international travel that negatively affected tourism sector which is an important part of लेबनान. निष्कर्षतः ,यदा लेबनानदेशः आयात-निर्यातक्रियाकलापयोः संलग्नः अस्ति यत्र यन्त्राणि,उपकरणाः,कृषि-उत्पादाः च समाविष्टाः मालस्य विस्तृत-सरणीः समाविष्टाः सन्ति , विभिन्नसामाजिकराजनैतिक-आर्थिककारकाणां कारणेन बृहत्-परिमाणस्य निर्यातस्य स्थापनस्य तस्य क्षमता सीमितं वर्तते ।
बाजार विकास सम्भावना
मध्यपूर्वदेशे स्थितस्य लेबनानदेशस्य विदेशव्यापारविपण्यस्य विकासाय महती सम्भावना वर्तते । यूरोपं, एशिया, आफ्रिका च सम्बद्धं कृत्वा अस्य देशस्य सामरिकभौगोलिकस्थानस्य लाभः भवति । लेबनानदेशे विविधा अर्थव्यवस्था अस्ति यत्र बैंकिंग् तथा वित्तं, पर्यटनं, अचलसम्पत्, कृषिः, खाद्यप्रसंस्करणं च इत्यादीनि सशक्तक्षेत्राणि सन्ति । लेबनानस्य एकः प्रमुखः लाभः अस्ति यत् सऊदी अरब-संयुक्त-अरब-अमीरात-इत्यादीनां प्रमुखक्षेत्रीयविपण्यैः सह तस्य निकटता अस्ति । एषा सामीप्य लेबनानदेशाय एतेषु आकर्षकविपण्येषु सुलभप्रवेशं ददाति येषु औद्योगिकवस्तूनि, उपभोक्तृवस्तूनि, सेवाः च समाविष्टाः विविधाः उत्पादाः उच्चमागधाः सन्ति अपि च लेबनानदेशः बैंकिंग्, वित्तं च सहितव्यावसायिकसेवानां क्षेत्रीयकेन्द्ररूपेण स्वं स्थापितवान् अस्ति । अन्तर्राष्ट्रीयमानकानां अनुपालनं कुर्वन्तं सुविनियमितं वित्तीयक्षेत्रं तथा च विश्वे लेबनानीप्रवासीनां विस्तृतजालं च यत् देशस्य अर्थव्यवस्थायां प्रेषणं महत्त्वपूर्णं योगदानं ददाति। एतेन अन्तर्राष्ट्रीयव्यापाराणां कृते परामर्शदातृत्वं वा धनप्रबन्धनम् इत्यादिषु क्षेत्रेषु स्वविशेषज्ञतां प्रदातुं अस्मिन् वित्तीयकेन्द्रे टैपं कर्तुं पर्याप्तः अवसरः प्राप्यते । अतिरिक्तरूपेण,विदेशेषु लेबनानस्य स्थानीयसमुदायानाम् ,विशेषतः यूरोपे ,अफ्रिका,उत्तर अमेरिकायां च दृढसम्बन्धाः विस्तारस्य अवसरान् इच्छन्तीनां विदेशीयकम्पनीनां कृते प्रवेशद्वाररूपेण कार्यं कर्तुं शक्नुवन्ति।लेबनानी आप्रवासिनः स्वदेशेन सह निकटसम्बन्धं निर्वाहयन्ति,स्थानीयसंस्कृतेः,राजनीतिः, द्वयोः विषये अन्वेषणं प्राप्नुवन्ति तथा व्यावसायिकप्रथाः।एतादृशानां संयोजनानां लाभः विदेशीयसंस्थाभिः लबनानविपण्ये प्रवेशं कर्तुं वा स्थानीयव्यापारैः सह साझेदारीस्थापनं कर्तुं वा इच्छन्तैः भवितुं शक्यते। अपि च,कृषिक्षेत्रं व्यवहार्य अवसरान् अपि प्रस्तुतं करोति।अग्रणी कृषिनिर्यातेषु साइट्रसफलानि,टमाटराः,मद्यं,जैतूनतैलं च सन्ति।एते उत्पादाः उच्चगुणवत्तायाः कारणात् लोकप्रियतां प्राप्तवन्तः,परिवेशिनः देशेभ्यः वर्धितमागधां प्रवर्धयन्ति,यूरोपीयसङ्घः (EU), तथा अन्ये वैश्विकबाजाराः।अतिरिक्तं,अतिरिक्तवर्षेषु जैविककृषौ वर्धमानं ध्यानं जातम्,अस्मिन् क्षेत्रे विकासाय अधिका सम्भावना ऋणं ददाति। निष्कर्षतः,अपस्य सामरिकस्थानस्य,सशक्तवित्तीयसेवाउद्योगस्य,विदेशेषु च सांस्कृतिकसम्बन्धानां च सह मिलित्वा,लाबनन् नवीननिर्यातबाजारान् उद्घाट्य विकासं इच्छन्तीनां व्यवसायानां कृते अपारं अप्रयुक्तक्षमतां प्रदाति।गुणवत्तायुक्तोत्पादानाम् सेवानां च विषये ध्यानं दत्तस्य सङ्गमेन तस्य विविधाः आर्थिकक्षेत्राणि आकर्षकअवकाशान् प्रस्तुतयन्ति अन्तर्राष्ट्रीयसंस्थानां कृते।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा लेबनानदेशे विदेशव्यापारार्थं विपण्ययोग्यपदार्थानाम् चयनस्य विषयः आगच्छति तदा विचारणीयाः कतिचन कारकाः सन्ति । देशस्य अर्थव्यवस्था विविधा अस्ति, सम्भाव्यनिर्यातकानां कृते च अनेकाः अवसराः प्राप्यन्ते । लेबनान-विपण्ये उष्ण-विक्रय-उत्पादानाम् चयनं कथं करणीयम् इति विषये केचन युक्तयः अत्र सन्ति । 1. अद्वितीयं खाद्यं पेयं च : लेबनानदेशः समृद्धपाकसंस्कृतेः कृते प्रसिद्धः अस्ति, अतः अद्वितीयभोजनपेयस्य निर्यातः अत्यन्तं लाभप्रदः भवितुम् अर्हति । अस्मिन् पारम्परिकाः लेबनानीमसालाः, जैतुनतैलं, मद्यं, काफीमिश्रणं, खजूरः, जैविकपदार्थाः च सन्ति । 2. वस्त्रं फैशनं च : लेबनानदेशस्य जनानां फैशनस्य प्रबलं भावः भवति, उच्चगुणवत्तायुक्तानां वस्त्रवस्तूनाम् अपि प्रशंसा भवति । गुणवत्तापूर्णवस्त्रेभ्यः निर्मिताः वासः, सूटः, दुपट्टाः वा मेखला इत्यादीनां साजसज्जानां निर्यातः सफलः भवितुम् अर्हति । 3. आभूषणम् : लेबनानदेशस्य दीर्घकालीनपरम्परा अस्ति यत् तेषां डिजाइनमध्ये मध्यपूर्वीयप्रभावाः निहिताः उत्तमाः आभूषणवस्तूनि उत्पाद्यन्ते। बहुमूल्येन अथवा अर्धमूल्येन पाषाणैः सह सुवर्णस्य वा रजतस्य वा आभूषणस्य खण्डानां निर्यातः स्थानीयग्राहकानाम् पर्यटकानाञ्च आकर्षणं कर्तुं शक्नोति । 4. हस्तशिल्पम् : लेबनानदेशस्य हस्तशिल्पं देशस्य सांस्कृतिकविरासतां मूर्तरूपं ददाति तथा च स्थानीयजनैः पर्यटकैः च समानरूपेण अन्विष्यमाणानि अद्वितीयसज्जापूर्णसमाधानं वा कलाखण्डं वा प्रदाति - कुम्भकाराः, मोज़ेककार्यस्य उत्पादाः यथा दीपाः वा रंगीनकाचैः वा मिट्टीकेतुभिः निर्मिताः ट्रे वा उत्तमविकल्पाः भविष्यन्ति। 5. स्वास्थ्य-कल्याण-उत्पादाः : प्राकृतिक-स्वास्थ्य-उपचारानाम्, कल्याण-उत्पादानाम् च माङ्गं वैश्विकरूपेण वर्धमानम् अस्ति; अस्मिन् विपण्ये प्रवेशः जैतुनतैलम् अथवा मृतसागरस्य खनिजम् इत्यादीनां स्थानीयसामग्रीणां उपयोगेन जैविकप्रसाधनसामग्री/शरीरस्य परिचर्यावस्तूनाम् निर्यातं कृत्वा सार्थकं सिद्धं भवितुम् अर्हति। 6. प्रौद्योगिकी-उत्पादाः : क्षेत्रे सर्वाधिकं मोबाईल-फोन-प्रवेश-दरेषु अन्यतमः अस्ति, लेबनान-देशस्य उपभोक्तारः नूतन-प्रौद्योगिकी-उपकरणानाम् उत्सुक-अनुमोदकाः सन्ति; अभिनव-इलेक्ट्रॉनिक्स/सेलफोन-उपकरणानाम् आरम्भेण महत्त्वपूर्णं विक्रय-मात्रा उत्पन्नं भवितुम् अर्हति । लेबनानस्य बाह्यव्यापारक्षेत्रस्य विकासनीतिषु/विनियमनेषु/शुल्केषु/आयातकोटाप्रतिबन्धेषु विशिष्टेषु कस्यापि उत्पादचयननिर्णयस्य अन्तिमरूपेण निर्धारणात् पूर्वं सम्यक् विपण्यसंशोधनं कर्तुं महत्त्वपूर्णं भवति, निर्यातसफलतायै सर्वोत्तम-उपयुक्तमार्गान् अन्वेष्टुं अपि विचारणीयम्। अपि च, सम्भाव्यचुनौत्यं नेविगेट् कर्तुं विक्रयस्य अवसरान् अधिकतमं कर्तुं च स्थानीयवितरकैः अथवा बाजारसूक्ष्मैः परिचितैः विक्रेतृभिः सह सशक्तसाझेदारीनिर्माणं अनुशंसितम् अस्ति।
ग्राहकलक्षणं वर्ज्यं च
मध्यपूर्वे स्थितः लघुदेशः लेबनानदेशः संस्कृतिपरम्पराणां च अद्वितीयं मिश्रणं विद्यते यत् तस्य ग्राहकलक्षणं बहु प्रभावितं करोति । लेबनानदेशे एकं प्रमुखं ग्राहकलक्षणं तेषां आतिथ्यं प्रति बलं दत्तम् अस्ति । लेबनानदेशस्य जनाः अतिथिनां प्रति उष्णस्वभावेन, स्वागतयोग्यत्वेन च प्रसिद्धाः सन्ति । अतिथिभ्यः सहजतां अनुभवितुं यजमानानाम् उपरि गन्तुं प्रथा अस्ति, प्रायः सम्मानस्य प्रशंसायाः च चिह्नरूपेण भोजनं पेयं च अर्पयन्ति लेबनानदेशस्य ग्राहकानाम् अन्यः महत्त्वपूर्णः पक्षः उच्चगुणवत्तायुक्तानां उत्पादानाम् सेवानां च प्राधान्यं भवति । लेबनानदेशस्य उपभोक्तारः शिल्पस्य, प्रामाणिकतायाः, विलासस्य च मूल्यं ददति । एतेषां मानकानां पूर्तिं कुर्वतां वस्तूनाम् प्रीमियममूल्यं दातुं ते इच्छन्ति । शिष्टाचारस्य दृष्ट्या लेबनानीग्राहकैः सह व्यवहारं कुर्वन् कतिपयानि वर्जनानि वा सांस्कृतिकसंवेदनानि वा अवगन्तुं महत्त्वपूर्णम् अस्ति । केचन विषयाः येषां विषये वार्तालापे परिहर्तव्याः सन्ति, तेषु राजनीतिः, धर्मः, व्यक्तिगतवित्तः, अथवा क्षेत्रस्य इतिहासेन वा द्वन्द्वैः वा सम्बद्धाः केचन संवेदनशीलाः विषयाः सन्ति एते विषयाः अत्यन्तं विभाजनकारीः भवितुम् अर्हन्ति, असहजपरिस्थितयः च जनयितुं शक्नुवन्ति । तदतिरिक्तं लेबनानदेशे व्यापारं कुर्वन् समयपालनस्य विषये मनः अत्यावश्यकम् । यद्यपि केषुचित् संस्कृतिषु कतिपयेषु निमेषेषु विलम्बः नकारात्मकरूपेण न गृह्यते तथापि लेबनानदेशे अनादरः इति मन्यते । समये वा किञ्चित् पूर्वं वा आगत्य व्यावसायिकतां परस्य समयस्य सम्मानं च दर्शयति । एतासां ग्राहकलक्षणानाम् अवगमनं सांस्कृतिकसंवेदनशीलतानां पालनेन च व्यावसायिकाः लेबनानीग्राहकैः सह प्रभावीरूपेण संलग्नाः भवितुम् अर्हन्ति तथा च सम्भाव्यजालस्य अथवा दुर्बोधस्य परिहारं कर्तुं शक्नुवन्ति।
सीमाशुल्क प्रबन्धन प्रणाली
लेबनानदेशः मध्यपूर्वे स्थितः देशः अस्ति, यः समृद्ध-इतिहासस्य विविधसंस्कृतेः च कृते प्रसिद्धः अस्ति । यदा सीमाशुल्कप्रबन्धनस्य नियमस्य च विषयः आगच्छति तदा लेबनानदेशे केचन मार्गदर्शिकाः सावधानताश्च सन्ति येषां विषये यात्रिकाः अवगताः भवेयुः । प्रथमं लेबनानदेशस्य प्रवेशबन्दरगाहेषु यथा विमानस्थानकेषु समुद्रबन्दरेषु वा आगत्य आगन्तुकानां सीमाशुल्कघोषणाप्रपत्रं भर्तव्यम् अस्मिन् प्रपत्रे व्यक्तिगतपरिचयस्य विषये विवरणं, सामानसामग्री, तथा च वह्यमानानां निषिद्धानां प्रतिबन्धितवस्तूनाम् विषये सूचना च समाविष्टा अस्ति । लेबनानदेशे निषिद्धवस्तूनाम् एकः सूची अस्ति, येषां देशे आयातः कठोररूपेण न भवति । एतेषु मादकद्रव्याणि, अग्निबाणं, विस्फोटकं, नकलीधनं वा मालम्, आक्रामकसामग्री च सन्ति । यात्रायाः पूर्वं एतेषां नियमानाम् परिचयः अत्यावश्यकः, येन कस्यापि कानूनीजटिलतायाः परिहारः भवति । तदतिरिक्तं, कतिपयानां नियन्त्रित-प्रतिबन्धित-वस्तूनाम् आयातात् पूर्वं लेबनान-देशस्य सम्बन्धित-अधिकारिभ्यः विशेष-अनुज्ञापत्रस्य आवश्यकता भवितुम् अर्हति । अस्मिन् व्यक्तिगतसुरक्षाप्रयोजनार्थं शस्त्राणि गोलाबारूदं च तथा च उपग्रहफोन इत्यादीनि केचन इलेक्ट्रॉनिकयन्त्राणि सन्ति । यात्रिकाणां कृते महत्त्वपूर्णं यत् लेबनानदेशे प्रवेशे वा निर्गमने वा नगदस्य प्रतिबन्धाः सन्ति । आगन्तुकानां आगमनसमये अथवा प्रस्थानसमये $15,000 USD (अथवा अन्यमुद्रासु समतुल्यमूल्यं) अधिकं राशिं घोषयितुं बाध्यते । अपि च जैवविविधतासंरक्षणसम्बद्धचिन्तानां कारणात् लेबनानदेशस्य सीमाशुल्काः पशूनां वनस्पतिनां च आयातस्य सख्तीपूर्वकं निरीक्षणं कुर्वन्ति । लेबनानदेशे पालतूपजीविन् आनयन्तः यात्रिकाः यात्रायाः पूर्वं प्रमाणितपशुचिकित्सकैः निर्गतं प्रासंगिकस्वास्थ्यप्रमाणपत्रं वहितुं सहितं विशिष्टविनियमानाम् पालनम् अवश्यं कुर्वन्ति। लेबनानदेशे प्रवेशस्थानेषु सीमाशुल्कनिष्कासनप्रक्रियायाः त्वरिततायै यात्रिकाः सुनिश्चितं कुर्वन्तु यत् तेषां कृते सर्वाणि आवश्यकानि दस्तावेजानि सुलभतया उपलब्धानि सन्ति यत्र यदि प्रयोज्यम् अस्ति तर्हि वैधवीजामुद्रिकायुक्ताः पासपोर्टाः अपि सन्ति। देशात् आगमनसमये अथवा प्रस्थानसमये लेबनानदेशस्य सीमाशुल्काधिकारिभिः क्रियमाणस्य सम्भाव्यपुटनिरीक्षणस्य कृते अपि यात्रिकाः सज्जाः भवेयुः। एतेषु निरीक्षणेषु अधिकारिभिः सह सहकार्यं अत्यावश्यकं भवति तथा च एतत् अवगन्तुं यत् एते उपायाः सीमान्तर्गतं सुरक्षां सुरक्षां च सुनिश्चित्य क्रियन्ते। समग्रतया लेबनानसीमाभिः गच्छन्तीनां आगन्तुकानां कृते तदनुसारं यात्रां कर्तुं पूर्वं वर्तमानसीमाशुल्कविनियमैः परिचिताः भवेयुः येन देशे सुचारुतया, उपद्रवरहिततया च प्रवेशः सुनिश्चितः भवति।
आयातकरनीतयः
लेबनानदेशे आयातितवस्तूनाम् उपरि करनीतिः अस्ति यस्याः उद्देश्यं स्थानीयविपण्यस्य नियमनं रक्षणं च अस्ति । देशः आयातेषु विभिन्नप्रकारस्य करं गृह्णाति, यथा सीमाशुल्कं, मूल्यवर्धितकरः (VAT), अन्यविशेषकरः च । विदेशात् लेबनानदेशे आनयितवस्तूनाम् सीमाशुल्कं भवति । एते शुल्काः आयातितस्य उत्पादस्य प्रकारस्य, तस्य मूल्यस्य, तस्य उत्पत्तिस्य च आधारेण भवन्ति । दराः कतिपयेभ्यः प्रतिशताङ्केभ्यः आरभ्य केषुचित् सन्दर्भेषु ५०% वा अधिकं वा यावत् भवितुम् अर्हन्ति । परन्तु औषधादिषु आवश्यकवस्तूनाम् इत्यादीनां विशिष्टवस्तूनाम् केचन छूटाः सन्ति । सीमाशुल्कस्य अतिरिक्तं लेबनानदेशः अधिकांशेषु आयातितेषु उत्पादेषु मूल्यवर्धितकरं (VAT) अपि आरोपयति । वैट् ११% मानकदरेण प्रयुक्तं भवति, यस्य गणना व्ययमूल्येन प्लस् दत्तस्य कस्यापि सीमाशुल्कस्य आधारेण भवति । एतेषां सामान्यकरानाम् अतिरिक्तं मद्यस्य अथवा तम्बाकू-उत्पादानाम् इत्यादिषु विशिष्टप्रकारस्य आयातेषु अतिरिक्तविशेषकराः आरोपिताः भवितुम् अर्हन्ति । एतेषां विशेषकरानाम् उद्देश्यं भवति यत् अत्यधिकं उपभोगं निरुत्साहयितुं तथा च सर्वकारस्य राजस्वं जनयितुं शक्यते । आयातकानां कृते लेबनानदेशे मालम् आनयन्ते सति सर्वासु कर-आवश्यकतानां अनुपालनं महत्त्वपूर्णम् अस्ति । तत् न कृत्वा आयातितवस्तूनाम् दण्डः अथवा जब्धः अपि भवितुम् अर्हति । समग्रतया लेबनानस्य आयातकरनीतिः स्थानीयउद्योगानाम् रक्षणं सर्वकाराय राजस्वं जनयितुं च सन्तुलनं स्थापयितुं प्रयतते। लेबनानदेशेन सह अन्तर्राष्ट्रीयव्यापारे सम्बद्धानां व्यवसायानां कृते एतेषां करदायित्वस्य विषये अवगतं भवितुं महत्त्वपूर्णं यत् ते कस्यापि कानूनीविषयाणां परिहाराय तथा च अस्मिन् देशे सुचारुसञ्चालनं सुनिश्चितं कर्तुं शक्नुवन्ति।
निर्यातकरनीतयः
लेबनानदेशे आर्थिकवृद्धिं प्रोत्साहयितुं, सर्वकाराय राजस्वं प्राप्तुं च निर्यातवस्तूनाम् करनीतिः स्थापिता अस्ति । देशः कतिपयेषु वस्तूषु निर्यातशुल्कं आरोपयति, यद्यपि उत्पादस्य आधारेण दराः भिन्नाः भवितुम् अर्हन्ति । निर्यातितानां सर्वेषां वस्तूनाम् करः न भवति इति महत्त्वपूर्णम् । लेबनानदेशः मुख्यतया कृषिजन्यपदार्थेषु करं गृह्णाति, यत्र फलानि, शाकानि, धान्यानि च सन्ति । एते कराः उत्पादस्य प्रकारः, परिमाणं, गुणवत्ता च इत्यादीनां कारकानाम् अनुसारं भिन्नाः भवन्ति । तदतिरिक्तं केचन संसाधिताः खाद्यपदार्थाः अपि निर्यातशुल्कस्य अधीनाः भवितुम् अर्हन्ति । औद्योगिकपदार्थानाम् दृष्ट्या लेबनानदेशे देशे निर्मितानाम् अधिकांशवस्तूनाम् कृते तुल्यकालिकरूपेण न्यूनकरव्यवस्था अस्ति । करभारं न्यूनीकृत्य निर्यातस्य प्रवर्धनं कृत्वा उद्योगानां समर्थनं कर्तुं सर्वकारस्य उद्देश्यम् अस्ति । परन्तु एतत् उल्लेखनीयं यत् लेबनानस्य निर्यातकरनीतिषु अन्तिमेषु वर्षेषु राजनैतिक-अस्थिरतायाः आर्थिकसंकटस्य च कारणेन महत्त्वपूर्णाः आव्हानाः अभवन् एतेषां बाधानां कारणात् करदरेषु उतार-चढावः अभवत् तथा च कदाचित् नीतिकार्यन्वयने विलम्बः अथवा परिवर्तनः अभवत् । लेबनानतः निर्यातं कर्तुं वा लेबनानतः स्वस्वदेशेषु मालस्य आयातं कर्तुं वा इच्छुकव्यापाराणां कृते सल्लाहः भवति यत् ते कस्मिन् अपि समये प्रयोज्यविशिष्टकरदराणां सटीकसूचनार्थं वर्तमानविनियमैः परिचितैः व्यापारव्यावसायिकैः अथवा कानूनीविशेषज्ञैः सह परामर्शं कुर्वन्तु। समग्रतया, यद्यपि लेबनानस्य निर्यातवस्तूनाम् मुख्यतया कृषिजन्यपदार्थानाम् लक्ष्यं कृत्वा केषाञ्चन करपरिपाटानां सामना भवति तथापि तस्य औद्योगिकक्षेत्रं विकासं प्रोत्साहयितुं निर्यातं प्रवर्धयितुं च उद्दिश्य तुल्यकालिकरूपेण न्यूनकरं प्राप्नोति
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
मध्यपूर्वे स्थितः लघुदेशः लेबनानदेशस्य विविधाः अर्थव्यवस्थाः सन्ति, यत्र निर्याते विविधाः उद्योगाः योगदानं ददति । व्यापारस्य सुविधायै गुणवत्तामानकानां सुनिश्चित्यै लेबनानदेशे निर्यातप्रमाणीकरणव्यवस्था कार्यान्विता अस्ति । लेबनानदेशे निर्यातप्रमाणीकरणप्रक्रियायां अनेकाः पदानि सन्ति । प्रथमं निर्यातकानां कृते स्वस्य उत्पादानाम् पञ्जीकरणं करणीयम् अस्ति तथा च लेबनानदेशस्य अर्थव्यापारमन्त्रालयात् निर्यातकपरिचयसङ्ख्यां प्राप्तुं आवश्यकम्। निर्यातस्य निरीक्षणाय, सीमाशुल्कनिष्कासनस्य सुविधायै च एतत् पञ्जीकरणं अत्यावश्यकम् अस्ति । स्वउत्पादानाम् निर्यातप्रमाणपत्रं प्राप्तुं निर्यातकाः लेबनानसर्वकारेण निर्धारितविशिष्टानां आवश्यकतानां अनुपालनं कुर्वन्तु । एतेषु आवश्यकतासु उत्पादगुणवत्तामानकानां, सुरक्षाविनियमानाम् अनुपालनं, अन्तर्राष्ट्रीयव्यापारकायदानानां अनुपालनं च अन्तर्भवितुं शक्नोति । निर्यातकानां कृते उत्पादलेबलं, उत्पत्तिप्रमाणपत्राणि (यदि प्रयोज्यम्), पैकिंगसूची, वाणिज्यिकचालानानि च इत्यादीनि आवश्यकदस्तावेजानि अपि प्रदातव्यानि सन्ति कतिपय उत्पादानाम् प्रकृतेः अथवा अभिप्रेतगन्तव्यस्थानस्य आधारेण अतिरिक्तप्रमाणीकरणस्य आवश्यकता भवितुम् अर्हति । यथा, खाद्यपदार्थाः लेबनानस्य जनस्वास्थ्यमन्त्रालयेन आरोपितानां स्वास्थ्यसुरक्षामानकानां अनुपालनं कुर्वन्तु । तदतिरिक्तं कतिपयेषु कृषिवस्तूनाम् कृषिमन्त्रालयेन निर्गतं पादपस्वच्छताप्रमाणपत्रस्य आवश्यकता भवितुम् अर्हति । निर्यातकान् ज्ञातव्यव्यावसायिकैः सह निकटतया कार्यं कर्तुं वा विशेषसंस्थाभिः सह परामर्शं कर्तुं वा सल्लाहः दीयते ये विशिष्टोत्पादानाम् अथवा विपणानाम् आवश्यकप्रमाणपत्राणि प्राप्तुं सहायतां कुर्वन्ति। प्रमाणीकरणस्य सर्वाणि आवश्यकतानि पूरयित्वा निर्यातकाः सीमाशुल्कप्रशासनात् अन्येभ्यः निर्दिष्टविभागेभ्यः इत्यादिभ्यः प्रासंगिकेभ्यः प्राधिकारिभ्यः निर्यातप्रमाणपत्रार्थं आवेदनं कर्तुं शक्नुवन्ति प्रमाणपत्रं प्रमाणरूपेण कार्यं करोति यत् निर्यातिताः मालाः लेबनानस्य सर्वकारेण तथा व्यापारप्रथानां नियन्त्रकानाम् अन्तर्राष्ट्रीयसंस्थानां च कानूनीविनियमानाम् गुणवत्तामानकानां च अनुपालनं कुर्वन्ति। समुचितनिर्यातप्रमाणपत्रं प्राप्तुं सुनिश्चितं भवति यत् लेबनानीवस्तूनि वैश्विकबाजारस्य आवश्यकतां पूरयन्ति तथा च देशे विदेशे च उपभोक्तृसुरक्षां निर्वाहयन्ति। एतत् क्रेतृविक्रेतृणां मध्ये विश्वासं वर्धयति तथा च सुदृढानां अन्तर्राष्ट्रीयव्यापारसम्बन्धानां माध्यमेन आर्थिकवृद्धेः समर्थनं करोति ।
अनुशंसित रसद
मध्यपूर्वे स्थितः लेबनानदेशः ऐतिहासिकमहत्त्वस्य विविधसांस्कृतिकविरासतस्य च कृते प्रसिद्धः देशः अस्ति । यदा लेबनानदेशे रसदसेवानां विषयः आगच्छति तदा अनेकाः कम्पनयः स्वस्य कार्यक्षमतायाः विश्वसनीयतायाः च कृते विशिष्टाः सन्ति । लेबनानदेशे एकः अत्यन्तं अनुशंसितः रसदकम्पनी अरामेक्सः अस्ति । विस्तृतवैश्विकजालेन स्थानीयविशेषज्ञतायाः च सह अरामेक्सः मालवाहनसेवानां विस्तृतश्रेणीं प्रदाति, यत्र विमानमालवाहनं, समुद्रमालवाहनं, स्थलपरिवहनं च सन्ति तेषु आधुनिकसुविधाः सन्ति ये मालस्य सुरक्षितं सुरक्षितं च निबन्धनं सुनिश्चितं कुर्वन्ति तथा च सीमाशुल्कनिष्कासनसहायतां च ददति। लेबनानदेशे अन्यः प्रतिष्ठितः रसदप्रदाता डीएचएल एक्स्प्रेस् अस्ति । विश्वव्यापी उपस्थित्या विश्वसनीयवितरणसेवायाश्च कृते प्रसिद्धः DHL घरेलु-अन्तर्राष्ट्रीय-शिपमेण्ट्-योः कृते द्रुत-शिपिङ्ग-विकल्पान् प्रदाति । तेषां उन्नतनिरीक्षणप्रणालीभिः ग्राहकसन्तुष्टौ दृढं ध्यानं वर्तते येन संकुलानाम् वास्तविकसमयनिरीक्षणं भवति । ये लेबनानदेशे विशेषरसदसमाधानं इच्छन्ति तेषां कृते ट्रान्समेड् प्रमुखः खिलाडी इति रूपेण विशिष्टः अस्ति । मुख्यतया खुदरा-उद्योगस्य आवश्यकतां पूरयन्, ट्रांसमेड् गोदामम्, वितरण-नियोजनं, इन्वेण्ट्री-प्रबन्धनं, आदेश-पूरणं च इत्यादीनां अन्तः अन्तः आपूर्ति-शृङ्खला-प्रबन्धन-सेवाः प्रदाति तेषां विशेषज्ञता जटिलरसदसञ्चालनस्य कुशलतापूर्वकं प्रबन्धने अस्ति तथा च उत्पादानाम् समये वितरणं सुनिश्चितं भवति । उपरि उल्लिखितानां एतेषां कम्पनीनां अतिरिक्तं लेबनानदेशस्य रसद-उद्योगे अन्ये केचन खिलाडयः यूपीएस (United Parcel Service), FedEx Express इत्यनेन सह The Shields Group, Bosta इत्यादीनां कतिपयानां स्थानीयप्रदातृणां सह सन्ति उपरि उल्लिखितानां पारम्परिक-रसद-सेवा-प्रदातृणां अतिरिक्तं लेबनान-देशस्य अन्तः अन्तिम-माइल-वितरण-सेवाः प्रदातुं विविधाः ऑनलाइन-मञ्चाः अपि सन्ति यथा टोटर्स्-वितरण-सेवाः ये मोबाईल-अनुप्रयोगानाम् उपयोगेन द्रुत-वितरणं प्रदाति येन व्यवसायान् स्वक्षेत्रे संचालितैः सवारैः सह सम्बद्धं भवति येन सुविधां अनुकूलतया भवति समग्रतया, यदा लेबनानदेशे स्वस्य रसद-आवश्यकतानां पूर्तये विषयः आगच्छति तदा भवान् अन्येषां मध्ये Aramex , DHL Express ,Transmed इत्यादीनां प्रतिष्ठित-कम्पनीनां उपरि अवलम्बितुं शक्नोति ये विशिष्ट-आवश्यकतानां अनुरूपं व्यापक-सेवाः प्रदास्यन्ति येन आरम्भात् अन्ते यावत् कुशल-परिवहनं सुनिश्चितं भवति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

मध्यपूर्वे स्थितः लेबनानदेशः अन्तर्राष्ट्रीयव्यापारस्य निवेशस्य च मुक्ततायाः कृते प्रसिद्धः अस्ति । आकारस्य अभावेऽपि लेबनानदेशे महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः विकसिताः सन्ति, अनेके महत्त्वपूर्णव्यापारप्रदर्शनानि च आयोजयन्ति । लेबनानदेशस्य प्रमुखेषु अन्तर्राष्ट्रीयक्रयणमार्गेषु अन्यतमः अस्य बन्दरगाहद्वारा अस्ति । बेरूत-बन्दरगाहः देशस्य बृहत्तमः बन्दरगाहः इति कारणतः आयातनिर्यातयोः प्रमुखद्वाररूपेण कार्यं करोति । अत्र विश्वस्य मालस्य सुलभं प्रवेशं प्राप्यते, लेबनानदेशस्य अन्यदेशानां च व्यापारस्य सुविधा च भवति । लेबनानदेशे अन्यः महत्त्वपूर्णः क्रयणमार्गः विभिन्नैः मुक्तक्षेत्रैः अस्ति । बेरूत-डिजिटल-जिल्हा (BDD) इत्यादीनि मुक्तक्षेत्राणि बहुराष्ट्रीयकम्पनयः आकर्षयन्ति ये क्षेत्रे स्वस्य उपस्थितिं स्थापयितुं वा स्वसञ्चालनस्य विस्तारं कर्तुं वा इच्छन्ति । एते क्षेत्राः करलाभान्, सरलीकृताः आयात-निर्यातप्रक्रियाः, विदेशीयनिवेशं प्रवर्धयन्ति व्यापार-अनुकूल-विनियमाः च प्रददति । लेबनानदेशे अन्तर्राष्ट्रीयक्रेतारः आकर्षयन्ति इति अनेके प्रमुखव्यापारप्रदर्शनानि अपि आयोजयन्ति । एकः उल्लेखनीयः कार्यक्रमः परियोजना लेबनान् इति निर्माणसामग्रीणां प्रौद्योगिक्याः च कृते समर्पिता वार्षिकप्रदर्शनी अस्ति । अस्मिन् प्रदर्शने निर्माणोद्योगसम्बद्धानां उत्पादानाम् विस्तृतश्रेणी यथा यन्त्राणि, उपकरणानि, भवनसामग्री, वास्तुकलासेवाः इत्यादयः प्रदर्शिताः सन्ति, येन विश्वस्य क्रेतारः आकर्षयन्ति। खाद्य-आतिथ्य-प्रदर्शनी (HORECA) लेबनान-देशे खाद्यसेवा-आतिथ्य-क्षेत्रेषु केन्द्रितः अन्यः महत्त्वपूर्णः व्यापार-प्रदर्शनः अस्ति । एतत् खाद्यपदार्थानाम्, पेयानां, पाकशालायाः उपकरणानां, फर्निचरस्य इत्यादीनां प्रदर्शनं कुर्वन्तः स्थानीयान् अन्तर्राष्ट्रीयानाञ्च प्रदर्शकान् एकत्र आनयति, येन वैश्विकस्रोतस्य अवसरानां कृते आदर्शः मञ्चः भवति अपि च,विलासितावस्तूनाम् क्षेत्रं अपि हालवर्षेषु कर्षणं प्राप्तवान् अस्ति यत्र आभूषण अरब बेरूत इत्यादिभिः कार्यक्रमैः उच्चस्तरीयक्रेतृणां आकर्षणं कुर्वन् विश्वस्य गहनानां संग्रहाणां प्रदर्शनार्थं महत्त्वपूर्णं मञ्चं प्रदत्तम् अस्ति। अतिरिक्तरूपेण,लेबनानी अन्तर्राष्ट्रीयप्रदर्शनी (LIE) इलेक्ट्रॉनिक्स,फैशन,वस्त्र,फर्निचर इत्यादीन् सहितं विविधान् उद्योगान् एकत्र आनयति, एषा प्रदर्शनी संजालस्य अवसरान् प्रदाति,तथा च घरेलु आपूर्तिकर्तानां अन्तर्राष्ट्रीयक्रेतृणां च मध्ये व्यावसायिकसाझेदारी सुविधां ददाति। अपि च,Londoner's International hads also emerged as one of LEBANON's premier marketing teams which organizes premium B2B events that focus on key sectors like fashion, beauty, cosmetics, F&B (food and beverage), hospitality, technology etc., With a strong international presence तथा शीर्षब्राण्डैः सह सम्पर्कः, अन्तर्राष्ट्रीयक्रेतृणां कृते लेबनानदेशस्य आपूर्तिकर्ताभिः सह सम्बद्धतां प्राप्तुं उत्तमं मञ्चं प्रदाति। निष्कर्षतः लेबनानदेशेन स्वस्य बन्दरगाहैः मुक्तक्षेत्रैः च महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः सफलतया स्थापिताः । अत्र परियोजना लेबनान,HORECA,Jewellery Arabia Beirut,LIE,तथा Londoner's International द्वारा आयोजिताः कार्यक्रमाः इत्यादीनां कतिपयानां महत्त्वपूर्णव्यापारप्रदर्शनानां आयोजनं भवति ये विभिन्नेषु उद्योगेषु वैश्विकक्रेतारः आकर्षयन्ति। एतानि उपक्रमाः लेबनानस्य समृद्धे आयातनिर्यातक्षेत्रे योगदानं ददति तथा च वैश्विकविपण्ये तस्य स्थितिं सुदृढां कुर्वन्ति।
लेबनानदेशे जनाः अधिकतया सूचनां अन्वेष्टुं अन्तर्जालं ब्राउज् कर्तुं वा विभिन्नेषु अन्वेषणयन्त्रेषु अवलम्बन्ते । अत्र लेबनानदेशे सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि स्वस्वजालस्थलस्य URL-सहितं सन्ति । 1. गूगल (www.google.com.lb): गूगलः लेबनानदेशे सहितं विश्वव्यापीरूपेण सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रम् अस्ति । एतत् विविधक्षेत्रेषु व्यापकं अन्वेषणक्षमतां प्रदाति । 2. Bing (www.bing.com): Bing इति अन्यत् लोकप्रियं अन्वेषणयन्त्रं लेबनानदेशे प्रयुक्तम् अस्ति । एतत् दृग्गतरूपेण आकर्षकं अन्तरफलकं प्रदाति तथा च चित्रं, भिडियो अन्वेषणम् इत्यादीनि विशेषतानि च प्रदाति । 3. याहू (www.yahoo.com): याहू इति प्रसिद्धं अन्वेषणयन्त्रं यत् जालपुटसेवाः, समाचार-अद्यतनं, ईमेल-सेवाः, इत्यादीनि च प्रदाति । यद्यपि गूगल अथवा बिङ्ग् इव व्यापकरूपेण न प्रयुक्तं तथापि केचन लेबनानी उपयोक्तारः अद्यापि याहू इत्येतत् प्राधान्यं ददति । 4. Yandex (www.yandex.com): Yandex इति रूसी-आधारितं अन्वेषणयन्त्रम् अस्ति यत् द्रुतगतिना सटीकपरिणामानां कारणेन वैश्विकरूपेण लोकप्रियतां प्राप्तवान् अस्ति। अनेके लेबनानी-उपयोक्तारः विशिष्ट-अन्वेषणाय अथवा यदा अमेरिकन-आधारित-मञ्चाः यत् प्रदाति तस्मात् परं वैकल्पिक-परिणामानां आवश्यकतां अनुभवन्ति तदा तत् प्राधान्यं ददति । एतेषां मुख्यधारा-अन्तर्राष्ट्रीयविकल्पानां अतिरिक्तं केचन स्थानीयाः लेबनानी-सन्धानयन्त्राणि अपि सन्ति येषां अन्वेषणं उपयोक्तारः कर्तुं शक्नुवन्ति: 5. पीतपृष्ठानि लेबनान (lb.sodetel.net.lb/yp): पीतपृष्ठानि लेबनानः एकस्य ऑनलाइनव्यापारनिर्देशिकायाः ​​तथा स्थानीयसन्धानमञ्चस्य रूपेण च कार्यं करोति यस्य व्यापकरूपेण निवासिनः स्वदेशस्य अन्तः उत्पादानाम्/सेवानां नेविगेट् कर्तुं स्थानीयव्यापाराणां कृते विशेषतया उपयुज्यन्ते। 6. ANIT Search Engine LibanCherche (libancherche.org/engines-searches/anit-search-engine.html): ANIT Search Engine LibanCherche इत्येतत् अन्यत् लेबनानी-आधारितं मञ्चं वर्तते यत् घरेलु-उत्पादानाम् सूचीं कृत्वा राष्ट्रिय-उद्योगस्य प्रचारं कर्तुं केन्द्रीक्रियते तथा च अन्तः क्षेत्रीय-व्यापाराणां प्रदर्शनं कृत्वा देश एव । एते लेबनानदेशे सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां कतिचन उदाहरणानि एव सन्ति – प्रत्येकं भाषासमर्थनम् अथवा विशेषसामग्रीछननविकल्पान् इत्यादीनां भिन्नप्रयोक्तृप्राथमिकतानां पूर्तिं कुर्वन्तः विशिष्टानि विशेषतानि प्रदाति

प्रमुख पीता पृष्ठ

लेबनानदेशे मुख्याः पीतपृष्ठनिर्देशिकाः ये व्यवसायानां सम्पर्कसूचनाः प्रदास्यन्ति ते सन्ति : 1. पीतपृष्ठानि लेबनान: एषा लेबनानस्य आधिकारिकः ऑनलाइननिर्देशिका अस्ति, यत्र उद्योगानुसारं वर्गीकृतानि व्यापकव्यापारसूचीः प्रदाति। तेषां जालपुटम् अस्ति : www.yellowpages.com.lb 2. दलील मदनी : लेबनानदेशस्य सामाजिक-अलाभकारी-सङ्गठनेषु केन्द्रितः स्थानीयव्यापारनिर्देशिका। अस्मिन् गैरसरकारीसंस्थानां, सामुदायिककेन्द्राणां, अन्येषां नागरिकसमाजसंस्थानां च सम्पर्कविवरणं समाविष्टम् अस्ति । वेबसाइटः www.daleel-madani.org इति 3. 961 पोर्टल् : लेबनानदेशस्य विभिन्नेषु उद्योगेषु व्यावसायिकसूचीनां विस्तृतश्रेणीं प्रदातुं अन्यः ऑनलाइन पोर्टल्। जालपुटे वर्गीकृतविज्ञापनं, कार्यपोस्टिंग् च अपि प्राप्यते । जालपुटम् : www.the961.com 4. लिबानो-सुइस निर्देशिका S.A.L.: इदं लेबनानस्य प्रमुखनिर्देशिकासु अन्यतमम् अस्ति, यत् देशस्य अन्तः उद्योगक्षेत्रस्य क्षेत्रस्थानस्य च आधारेण वर्गीकृतव्यापारसम्पर्कस्य आयोजनं करोति। वेबसाइटः libano-suisse.com.lb/en/home/ 5.SOGIP Business Directory - NIC Public Relations Ltd.: एषा निर्देशिका स्वास्थ्यसेवा, आतिथ्य, खुदरा, सेवाक्षेत्रम् इत्यादिषु विभिन्नेषु उद्योगेषु व्यवसायानां विस्तृतसूचीं तेषां सम्पर्कविवरणेन सह प्रदाति। वेबसाइट : sogip.me एताः पीतपृष्ठनिर्देशिकाः लेबनानदेशस्य अन्तः व्यवसायान् वा सेवां वा अन्वेष्टुं बहुमूल्यसंसाधनरूपेण कार्यं कुर्वन्ति तथा च विभिन्नक्षेत्रेषु उत्पादानाम् सेवानां वा इच्छुकानाम् उपयोक्तृणां कृते सटीकं विश्वसनीयं च सूचनां प्रदातुं बहुधा अद्यतनं भवति कृपया ज्ञातव्यं यत् कस्यापि विशिष्टनिर्देशिकायाः ​​उपलब्धता अथवा प्रमुखता कालान्तरे परिवर्तयितुं शक्नोति; अतः गूगल अथवा बिङ्ग् इत्यादिषु लोकप्रियेषु अन्वेषणयन्त्रेषु प्रासंगिककीवर्डस्य उपयोगेन द्रुतं अन्वेषणं कृत्वा तेषां वर्तमानस्थितिं सत्यापयितुं अनुशंसितम्

प्रमुख वाणिज्य मञ्च

लेबनानदेशे अनेके प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति ये ऑनलाइन-शॉपिङ्ग्-कर्तृणां आवश्यकतां पूरयन्ति । अत्र लेबनानदेशस्य लोकप्रियानाम् ई-वाणिज्यमञ्चानां सूची तेषां वेबसाइट् URL इत्यनेन सह अस्ति: 1. जुमिया : लेबनानदेशस्य बृहत्तमेषु प्रसिद्धेषु च ई-वाणिज्यमञ्चेषु अन्यतमः, यत्र इलेक्ट्रॉनिक्स, फैशन, गृहउपकरणं, इत्यादीनि च सहितं विस्तृतं उत्पादं प्रदाति। जालपुटम् : www.jumia.com.lb 2. AliExpress: एकः अन्तर्राष्ट्रीयः ऑनलाइन-बाजारः यः इलेक्ट्रॉनिक्स, वस्त्रं, सहायकसामग्री, सौन्दर्य-उत्पादः, इत्यादीनि विविध-वर्गेभ्यः उत्पादान् प्रदाति। वेबसाइटः www.aliexpress.com इति । 3. Souq.com (Amazon Middle East): लेबनानसहितस्य मध्यपूर्वक्षेत्रे एकः प्रमुखः ई-वाणिज्य-मञ्चः यः इलेक्ट्रॉनिक्स, फैशन-वस्तूनि, गृह-उपकरणं, पुस्तकानि इत्यादीनि बहु-वर्गेषु उत्पादानाम् एकां विस्तृतां श्रेणीं प्रदाति। वेबसाइटः www.souq.com इति । 4. OLX लेबनान: एकः वर्गीकृतविज्ञापनजालस्थलः यत्र व्यक्तिः तृतीयपक्षकम्पनीयाः किमपि हस्तक्षेपं विना प्रत्यक्षतया परस्परं नूतनानि वा प्रयुक्तानि वा वस्तूनि यथा कार, फर्निचर, इलेक्ट्रॉनिक्स इत्यादीनि वस्तूनि क्रीतुम् वा विक्रेतुं वा शक्नुवन्ति। जालपुटम् : www.olxliban.com । 5. ghsaree3.com: लेबनानदेशे कृषकाणां उपभोक्तृभ्यः प्रत्यक्षतया फलानि शाकानि इत्यादीनां कृषिजन्यपदार्थानाम् विक्रयणं प्रति केन्द्रितः एकः ऑनलाइन-मञ्चः प्रतिस्पर्धात्मकमूल्येषु ताजाः उत्पादनानि प्रदातुं शक्नोति। जालपुटम् : www.gsharee3.com । 6. Locallb.com (Buy Lebanese): एकः ई-वाणिज्य-मञ्चः स्थानीयतया निर्मित-लेबनानी-उत्पादानाम् प्रचारार्थं विक्रयणार्थं च समर्पितः अस्ति यत्र जैतुन-तैल-मधुः डेयरी-समर्थित-वस्तूनि शिल्प-गहना-प्रसाधन-प्रसाधन-सामग्रीः इत्यादीनि खाद्यानि & पेयानि च सन्ति तथा च बहु किमपि अतः स्थानीय-व्यापाराणां विक्रयं वर्धयित्वा तेषां समर्थनं करोति . वेबसाइट -www.locallb.net एते लेबनानदेशे उपलभ्यमानानां मुख्यानां ई-वाणिज्यमञ्चानां कतिचन उदाहरणानि सन्ति; तथापि आला शॉपिङ्ग् आवश्यकतानां कृते अधिकं शोधं कर्तुं वा विशिष्टानि उत्पादजालस्थलानि अन्वेष्टुं वा सर्वदा अनुशंसितम् अस्ति। टिप्पणी:''कालान्तरे मञ्चस्य उपलब्धता परिवर्तयितुं शक्नोति''।

प्रमुखाः सामाजिकमाध्यममञ्चाः

लेबनानदेशे अनेके सामाजिकमाध्यममञ्चाः सन्ति ये तस्य निवासिनः लोकप्रियाः सन्ति । एतेषु मञ्चेषु व्यक्तिः सम्पर्कं कर्तुं, सूचनां साझां कर्तुं, विविधविषयेषु अद्यतनं भवितुं च अनुमतिं ददाति । अत्र लेबनानदेशे केचन व्यापकरूपेण प्रयुक्ताः सामाजिकमाध्यममञ्चाः तेषां जालपुटैः सह सन्ति: 1. फेसबुक (www.facebook.com): फेसबुकः एकः वैश्विकः सामाजिकसंजालस्थलः अस्ति यः लेबनानदेशे अपि अत्यन्तं लोकप्रियः अस्ति। एतत् उपयोक्तृभ्यः प्रोफाइल् निर्मातुं, मित्राणि योजयितुं, अद्यतनं, छायाचित्रं च साझां कर्तुं, समूहेषु/पृष्ठेषु सम्मिलितुं, चर्चासु भागं ग्रहीतुं च शक्नोति । 2. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्रामः एकः फोटो-वीडियो-साझेदारी-मञ्चः अस्ति यस्मिन् उपयोक्तारः सामग्रीं अपलोड् कर्तुं शक्नुवन्ति, अन्यैः सह पसन्दं, टिप्पणीं, प्रत्यक्षसन्देशं च माध्यमेन संवादं कर्तुं शक्नुवन्ति। लेबनानदेशे बहवः व्यक्तिः स्वस्य व्यक्तिगतजीवनस्य प्रदर्शनार्थं वा व्यवसायस्य प्रचारार्थं वा इन्स्टाग्रामस्य उपयोगं कुर्वन्ति । 3. ट्विटर (www.twitter.com): ट्विटर एकः माइक्रोब्लॉगिंग् मञ्चः अस्ति यत्र उपयोक्तारः 280 अक्षरेषु सीमितं ट्वीट् इति लघुसन्देशं प्रकाशयितुं शक्नुवन्ति। लेबनानदेशे शीघ्रं वार्ता-अद्यतन-प्रसाराय, विविध-विषयेषु वार्तालापेषु संलग्नतायै च एतत् सुलभसाधनरूपेण कार्यं करोति । 4. लिङ्क्डइन (www.linkedin.com): लिङ्क्डइन एकं व्यावसायिकं संजालमञ्चं मुख्यतया कार्यसन्धानार्थं करियरविकासार्थं च उपयुज्यते। लेबनानदेशे बहवः व्यावसायिकाः स्वस्व-उद्योगानाम् अन्तः सम्पर्कं निर्मातुं एतस्य मञ्चस्य उपयोगं कुर्वन्ति । 5. स्नैपचैट्: यद्यपि स्नैपचैट् इत्यनेन सह सम्बद्धा आधिकारिकजालस्थलं नास्ति यतः एतत् मुख्यतया केवलं iOS/Android उपकरणेषु उपलभ्यमानं एप्-आधारितं मञ्चम् अस्ति; इदं लेबनानी-उपयोक्तृषु लोकप्रियतां धारयति ये मित्रैः सह "स्नैप्स्" इति नाम्ना प्रसिद्धानि अस्थायीचित्रं/वीडियो साझां कर्तुं आनन्दं लभन्ते । 6.टिकटोक (www.tiktok.com/en/): टिकटोक् एकः विडियो-साझेदारी-सामाजिक-संजाल-सेवा अस्ति यत्र उपयोक्तारः समुदायेन परिभाषितैः संगीत-पट्टिकाभिः अथवा प्रवृत्तिभिः सह सामान्यतया समन्वयित-लघु-वीडियो-निर्माणं कर्तुं शक्नुवन्ति 7.WhatsApp: यद्यपि स्वयं विशिष्टसामाजिकमाध्यमजालस्य अपेक्षया तत्क्षणसन्देशप्रयोगस्य अधिकं; पाठसन्देशविशेषतानां माध्यमेन संचारस्य सुगमतायाः अपि च स्वर/वीडियोकॉलक्षमतायाः कारणात् सम्पूर्णे लेबनानदेशे व्हाट्सएप्पस्य महत्त्वपूर्णः उपयोगः अद्यापि वर्तते। ज्ञातव्यं यत् कालान्तरे मोबाईल-एप्स-सामाजिक-माध्यम-मञ्चानां लोकप्रियता परिवर्तयितुं शक्नोति, अतः लेबनान-देशस्य नवीनतम-प्रवृत्तिभिः, उपयोक्तृ-प्राथमिकताभिः च अद्यतनं भवितुं अत्यावश्यकम्

प्रमुख उद्योग संघ

लेबनानदेशः मध्यपूर्वे स्थितः लघुदेशः अस्ति । परिमाणस्य अभावेऽपि लेबनानदेशस्य अर्थव्यवस्था विविधा अस्ति, विविधोद्योगैः च प्रसिद्धा अस्ति । अधः लेबनानदेशस्य केचन प्रमुखाः उद्योगसङ्घाः तेषां जालपुटैः सह सन्ति: 1. लेबनानी उद्योगपतिसङ्घः (ALI) . जालपुटम् : https://www.ali.org.lb/en/ एएलआई वस्त्रं, खाद्यप्रसंस्करणं, रसायनं, निर्माणसामग्री, इत्यादीनि इत्यादिषु विविधक्षेत्रेषु औद्योगिकनिर्मातृणां हितस्य प्रतिनिधित्वं करोति, प्रवर्धयति च 2. लेबनान-बैङ्क-सङ्घः (LBA) . जालपुटम् : https://www.lebanesebanks.org/ एलबीए लेबनानदेशे वाणिज्यिकबैङ्कानां कृते छत्रसङ्गठनरूपेण कार्यं करोति तथा च आर्थिकवृद्धिं प्रवर्धयन् बैंकक्षेत्रस्य अन्तः स्थिरतां निर्वाहयितुम् कार्यं करोति 3. बेरूतदेशे अभियंतानां वास्तुविदांश्च क्रमः (OEABeirut) जालपुटम् : http://ordre-ingenieurs.com इदं व्यावसायिकसङ्घं बेरूतदेशे कार्यं कुर्वतां अभियंतानां वास्तुविदां च प्रतिनिधित्वं करोति तथा च एतेषु विषयेषु व्यावसायिकमानकानां निर्वाहार्थं विभिन्नैः हितधारकैः सह सहकार्यं करोति 4. लेबनानदेशस्य अस्पतालानां सिण्डिकेट् (SHL) . जालपुटम् : http://www.sohoslb.com/en/ एसएचएल एकस्याः संस्थायाः रूपेण कार्यं करोति यत् सम्पूर्णे लेबनानदेशे निजीचिकित्सालयान् एकत्र आनयति यत् तेषां साधारणहितानाम् रक्षणं करोति, स्वास्थ्यसेवागुणवत्तामानकानां प्रवर्धनं करोति, अस्पतालानां प्रबन्धनदलानां मध्ये संवादस्य सुविधां करोति, अस्मिन् क्षेत्रे यत्किमपि चुनौतीं सम्बोधयति च। 5. वाणिज्य मंडल उद्योग एवं कृषि त्रिपोली एवं उत्तर क्षेत्र जालपुटम् : https://cciantr.org.lb/en/home अयं कक्षः त्रिपोलीनगरे तथा उत्तरलेबनानदेशस्य अन्यक्षेत्रेषु च संचालितव्यापाराणां मध्ये व्यापारसम्बन्धस्य सुविधां दत्त्वा आर्थिकविकासक्रियाकलापानाम् समर्थनं करोति 6. होटलस्वामिनसङ्घः - लेबनानदेशः जालपुटम् : https://hoalebanon.com/haly.html देशे सर्वत्र होटेलस्वामिनः प्रतिनिधित्वं कुर्वन् अस्य संघस्य उद्देश्यं पर्यटनस्य आधारभूतसंरचनायाः उन्नयनं भवति तथा च प्रशिक्षणकार्यक्रमैः, संजालस्य अवसरैः च होटेलसञ्चालकानां मध्ये सहकार्यं वर्धयितुं वर्तते। 7. स्वामिनः सिण्डिकेट् भोजनालयाः कैफे नाइटक्लबः पेस्ट्री-दुकानानि & फास्ट्-फूड्-उद्यमानि च फेसबुक पृष्ठः https://www.facebook.com/syndicate.of.owners अयं सिण्डिकेट् आतिथ्यक्षेत्रे प्रतिष्ठानानि, यथा भोजनालयाः, कैफे, नाइटक्लबः, पेस्ट्री-दुकानानि, द्रुतभोजन-उद्यमानि च एकत्र आनयति । लेबनानस्य पर्यटन-उद्योगस्य वृद्धौ योगदानं दातुं सदस्यानां अधिकारानां प्रचारं रक्षणं च अस्य उद्देश्यम् अस्ति । एते लेबनानदेशस्य उद्योगसङ्घस्य कतिपयानि उदाहरणानि एव सन्ति ये स्वस्वक्षेत्रस्य वकालतुं महत्त्वपूर्णां भूमिकां निर्वहन्ति तथा च देशस्य समग्र आर्थिकविकासे योगदानं ददति।

व्यापारिकव्यापारजालस्थलानि

मध्यपूर्वे स्थितः लेबनानदेशः अनेकानि आर्थिकव्यापारजालस्थलानि सन्ति येषु बहुमूल्यं सूचनां संसाधनं च प्राप्यते । अत्र लेबनानस्य अर्थव्यवस्थायाः वाणिज्यस्य च विषये केचन प्रमुखाः जालपुटाः सन्ति । 1. केन्द्रीयसांख्यिकीयप्रशासनम् (CAS): CAS कृते आधिकारिकजालस्थलं लेबनानस्य अर्थव्यवस्थायाः विभिन्नपक्षेषु व्यापकसांख्यिकीयदत्तांशं प्रदाति, यत्र श्रमशक्तिः, उत्पादनं, व्यापारः, इत्यादीनि सन्ति जालपुटम् : https://www.cas.gov.lb/ 2. लेबनानदेशे निवेशं कुर्वन्तु : एषा वेबसाइट् लेबनानदेशे विदेशीयनिवेशस्य अवसरान् प्रवर्धयति तथा च कृषिः, उद्योगः, पर्यटनं, प्रौद्योगिकी, सेवा च इत्यादीनां प्रमुखक्षेत्राणां सूचनां प्रदाति। जालपुटम् : https://www.investinlebanon.gov.lb/ 3. लेबनानी उद्योगपतिसङ्घः (ALI): एएलआई इत्यस्य वेबसाइट् लेबनानस्य औद्योगिकक्षेत्रस्य अन्वेषणं प्रदाति तथा च देशस्य अन्तः औद्योगिकवृद्धिसम्बद्धानां घटनानां विषये समाचार-अद्यतनं, नीतयः च प्रदाति। जालपुटम् : http://ali.org.lb/ 4. बेरूतव्यापारिसङ्घः (BTA): बीटीए बेरूतस्य अन्तः व्यावसायिकक्रियाकलापानाम् समर्थनं कुर्वन् एकः गैर-लाभकारी संस्था अस्ति । तेषां जालपुटे बेरूतदेशे संचालितव्यापाराणां विषये उपयोगीसूचनाः सन्ति तथा च स्थानीयवाणिज्यसम्बद्धाः कार्यक्रमाः सन्ति । जालपुटम् : https://bta-lebanon.org/ 5. लेबनान-आर्थिक-सङ्गठनानां संजालम् (LEON): एतत् एकं ऑनलाइन-मञ्चं वर्तते यत् लेबनानी-कम्पनीनां मध्ये वैश्विकरूपेण तेषां निर्देशिकासूचीनां माध्यमेन संजाल-अवकाशानां सुविधां दत्त्वा व्यावसायिक-सम्बन्धान् प्रवर्धयति जालपुटम् : http://lebnetwork.com/en 6. निवेशविकासप्राधिकरण-लेबनान (IDAL): IDAL इत्यस्य वेबसाइट् निवेशप्रोत्साहनस्य विषये आवश्यकसूचनाः प्रदाति, कृषि & कृषि-उद्योगाः इत्यादिषु विभिन्नक्षेत्रेषु प्रत्यक्षविदेशीयनिवेशं नियन्त्रयन्तः नियमाः, ऊर्जा नवीकरणीय ऊर्जा प्रौद्योगिकी इत्यादीनां सफलताकथानां सह। जालस्थलम् : https://investinlebanon.gov.lb/ 7. बैंके डु लिबन - लेबनानस्य केन्द्रीयबैङ्कः (बीडीएल): बीडीएलस्य आधिकारिकजालस्थले आर्थिकप्रतिवेदनानि सन्ति येषु लेबनानदेशस्य वित्तीयपरिदृश्यं अवगन्तुं महत्त्वपूर्णाः स्थूलआर्थिकसूचकाः सन्ति यथा विनिमयदराः, मौद्रिकसांख्यिकी इत्यादीनि नियमानाम्, परिपत्राणां च सूचनाभिः सह। जालपुटम् : https://www.bdl.gov.lb/ इदं ज्ञातव्यं यत् यद्यपि एताः जालपुटाः बहुमूल्यं सूचनां ददति तथापि कस्यापि व्यावसायिकनिर्णयस्य पूर्वं विशिष्टापेक्षानुसारं कस्यापि सूचनायाः सत्यापनम् अथवा अधिकं शोधं कर्तुं सल्लाहः भवति।

दत्तांशप्रश्नजालस्थलानां व्यापारः

लेबनानदेशस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र तेषु केचन तेषां जालपुटस्य URL-सहिताः सन्ति । 1. लेबनान सीमाशुल्क प्रशासन (LCA) - http://www.customs.gov.lb लेबनानदेशस्य सीमाशुल्कप्रशासनस्य आधिकारिकजालस्थले आयातनिर्यातदत्तांशस्य, सीमाशुल्कविनियमस्य, शुल्कस्य, व्यापारस्य च आँकडानां विषये सूचनाः प्राप्यन्ते । 2. केन्द्रीय सांख्यिकी प्रशासन (CAS) - http://www.cas.gov.lb CAS इति लेबनानदेशस्य आधिकारिकं सांख्यिकी एजेन्सी अस्ति । तेषां जालपुटे व्यापारसम्बद्धानां आँकडानां सहितं विविधानां आर्थिकसूचकानां प्रवेशः प्राप्यते । 3. संयुक्तराष्ट्रसङ्घस्य Comtrade Database - https://comtrade.un.org संयुक्तराष्ट्रसङ्घस्य Comtrade Database इत्यनेन उपयोक्तारः अन्तर्राष्ट्रीयवस्तूनाम् व्यापारस्य आँकडान् पृच्छितुं पुनः प्राप्तुं च शक्नुवन्ति । लेबनानदेशं देशरूपेण चयनं कृत्वा प्रासंगिकमापदण्डान् निर्दिश्य विस्तृतव्यापारसूचनाः प्राप्तुं शक्नुवन्ति । 4. विश्व एकीकृत व्यापार समाधान (WITS) - https://wits.worldbank.org/CountryProfile/en/Country/LBN/Year/2019/Summarytext/Merchandise%2520Trade%2520Matrix# WITS इति विश्वबैङ्कस्य एकः ऑनलाइन-मञ्चः अस्ति यः विश्वस्य विभिन्नदेशानां आयातनिर्यातविश्लेषणं सहितं व्यापकव्यापारदत्तांशं प्रदाति अस्मिन् मञ्चे लेबनानदेशस्य विशिष्टदेशप्रोफाइलं प्राप्तुं शक्नुवन्ति । 5. अन्तर्राष्ट्रीय व्यापार केन्द्र (ITC) - http://www.intracen.org/marketanalysis/#?sections=show_country&countryId=LBN ITC इत्यस्य विपण्यविश्लेषणसाधनाः वैश्विकनिर्यात/आयातसांख्यिकीयानाम् आधारेण अन्तर्राष्ट्रीयव्यापारावकाशानां विपण्यप्रवृत्तीनां च अन्वेषणं प्रदास्यन्ति, येषु लेबनानदेशस्य आँकडा: सन्ति एतानि वेबसाइट्-स्थानानि आयात/निर्यात-आँकडानां, शुल्कानां, सीमाशुल्क-प्रक्रियाणां, लेबनान-देशे व्यापार-क्रियाकलापैः सम्बद्धानां आर्थिक-सूचकानाम् विषये बहु संसाधनं प्रददति

B2b मञ्चाः

लेबनानदेशे अनेके B2B मञ्चाः व्यवसायान् संयोजयन्ति, व्यापारं च पोषयन्ति । अत्र केचन प्रमुखाः तेषां जालपुटस्य URL-सहिताः सन्ति । 1. B2B Marketplace लेबनान: एतत् ऑनलाइन-मञ्चं व्यवसायान् स्वस्य उत्पादानाम् सेवानां च प्रदर्शनं कर्तुं शक्नोति तथा च संजालस्य, सौदानां च अवसरान् प्रदाति। जालपुटम् : www.b2blebanon.com 2. लेबनानव्यापारजालम् (LBN): LBN लेबनानदेशे संचालितकम्पनीनां कृते व्यापकं B2B मञ्चं प्रदाति। एतत् स्थानीय-अन्तर्राष्ट्रीय-व्यापाराणां मध्ये सम्पर्कस्य सुविधां करोति । वेबसाइट् : www.lebanonbusinessnetwork.com 3. लेबनान-अन्तर्राष्ट्रीयव्यापारपरिषदः (LIBC): LIBC एकस्य मञ्चस्य कार्यं करोति यत्र राष्ट्रिय-अन्तर्राष्ट्रीय-कम्पनयः अन्तरक्रियां कर्तुं, व्यावसायिक-सहकार्यं प्रवर्धयितुं, लेबनान-देशे निवेश-अवकाशानां अन्वेषणं च कर्तुं शक्नुवन्ति जालपुटम् : www.libc.net 4. सौक एल तायहः मुख्यतया उद्यमितायां केन्द्रितः सौक एल तायहः स्थानीयबाजारस्य अन्तः विभिन्नउद्योगानाम् क्रेतारः विक्रेतारश्च एकत्र आनयति। वेबसाइटः www.souqeltayeh.com 5. अलीह प्रयुक्तयन्त्राणां विपण्यस्थानं – लेबनानम् अध्यायः : अयं मञ्चः लेबनानदेशस्य प्रयुक्तयन्त्रउद्योगस्य विशेषतया पूर्तिं करोति, क्रेतारः सेकेण्डहैण्ड् उपकरणानां विक्रेतृभिः सह सम्बद्धं करोति। जालपुटम् : https://www.alih.ml/chapter/lebanon/ 6. Yelleb Trade Portal: Yelleb Trade Portal इति एकः ऑनलाइन निर्देशिका अस्ति या लेबनानदेशस्य निर्यातकान् विश्वव्यापीरूपेण सम्भाव्यक्रेतृभिः सह सम्बध्दयति, येन लेबनानीव्यापाराणां कृते अन्तर्राष्ट्रीयव्यापारं वर्धते। जालपुटम् : https://www.yellebtradeportal.com/ एते मञ्चाः उत्पादसूची, क्रेता-विक्रेता-मेलनं, संजालक्षमता, व्यावसायिकनिर्देशिकाः अथवा कम्पनीप्रोफाइलं प्रदर्शयन्तः सूचीपत्राणि वा प्रस्तावितानि सेवानि च इत्यादीनि विविधानि कार्याणि प्रदास्यन्ति इदं महत्त्वपूर्णं यत् एतेषु कस्यापि मञ्चस्य अथवा तेषु प्राप्तानां सम्भाव्यसाझेदारानाम् सह संलग्नतायाः पूर्वं; स्वस्य विशिष्टानां आवश्यकतानां/उद्योगस्य आवश्यकतानां आधारेण साझेदारी-व्यवहारयोः विषये सम्यक् यथायोग्यं परिश्रमं कर्तुं सल्लाहः भवति। कृपया एतेषां मञ्चानां माध्यमेन किमपि प्रतिबद्धतां निवेशं वा कर्तुं पूर्वं स्वसंशोधनं कृत्वा तेषां प्रामाणिकताम् सत्यापयितुं सुनिश्चितं कुर्वन्तु
//