More

TogTok

मुख्यविपणयः
right
देश अवलोकन
मार्शलद्वीपः आधिकारिकतया मार्शलद्वीपगणराज्यम् इति प्रसिद्धः प्रशान्तमहासागरे स्थितः देशः अस्ति । २९ प्रवालद्वीपसमूहाः ५ एकद्वीपाः च सन्ति, अस्य क्षेत्रफलं प्रायः १८१ वर्गकिलोमीटर् अस्ति । बृहत्तमः द्वीपसमूहः मजुरो इति नाम्ना राजधानी, बृहत्तमं नगरं च कार्यं करोति । प्रायः ५८,००० जनानां जनसंख्यायुक्ते मार्शलद्वीपे माइक्रोनेशिया-पाश्चात्य-परम्पराभ्यां प्रभाविता अद्वितीया संस्कृतिः अस्ति । राजभाषा मार्शलभाषा, आङ्ग्लभाषा च अस्ति । मार्शलद्वीपस्य अर्थव्यवस्था अमेरिका इत्यादिदेशेभ्यः विदेशीयसाहाय्ये बहुधा अवलम्बते । मत्स्यपालनं कृषिः च (विशेषतः कोपराकृषिः) अस्य सकलराष्ट्रीयउत्पादस्य योगदानं ददति महत्त्वपूर्णक्षेत्राणि सन्ति । अन्तिमेषु वर्षेषु पर्यटनस्य अपि सम्भावना दर्शिता यतः आगन्तुकाः अस्य प्राचीनतटाः, द्वितीयविश्वयुद्धस्य विध्वंसाः च आकृष्टाः भवन्ति । सीमितकृषिभूमिजलसम्पदां कारणात् देशे खाद्यसुरक्षा इत्यादीनां आव्हानानां सम्मुखीभवति । समुद्रतलस्य वर्धमानः अस्य निम्नस्थानस्य राष्ट्रस्य कृते महत्त्वपूर्णं खतराम् उत्पद्यते, येन जलवायुपरिवर्तनस्य अत्यन्तं दुर्बलदेशेषु अन्यतमः अस्ति । राजनीतिकदृष्ट्या मार्शलद्वीपः १९८६ तमे वर्षे मुक्तसङ्घस्य सम्झौतेन संयुक्तराज्यप्रशासनात् स्वातन्त्र्यं प्राप्तवान् ।अधुना एतत् सार्वभौमराष्ट्रम् अस्ति यस्य स्वकीयः लोकतान्त्रिकरूपेण निर्वाचितः राष्ट्रपतिः अस्ति यः सर्वकारस्य राज्यस्य च प्रमुखत्वेन कार्यं करोति ओशिनिया-देशस्य एकान्तभागे स्थितत्वेन विकासे बाधां न जनयति - नागरिकेषु सेलफोनस्य व्यापकरूपेण उपयोगः भवति इति कारणेन मोबाईल-प्रौद्योगिक्याः प्रवेशः प्रभावशाली अस्ति नीतिनियोजने शिक्षायाः उच्चप्राथमिकता भवति यत्र प्राथमिकमाध्यमिकशिक्षणं बालकानां कृते अनिवार्यं भवति । निष्कर्षतः जलवायुपरिवर्तनप्रभावैः, सीमितसंसाधनैः, खाद्यसुरक्षाविषयैः इत्यादिभिः सह सम्बद्धानां चुनौतीनां सामना कृत्वा अपि मार्शलद्वीपाः आगामिनां पीढीनां कृते स्वस्य समृद्धसांस्कृतिकविरासतां संरक्षणं कुर्वन्तः स्थायिविकासस्य दिशि प्रयतन्ते एव
राष्ट्रीय मुद्रा
मार्शलद्वीपस्य आधिकारिकमुद्रा संयुक्तराज्य डॉलर (USD) अस्ति, यत् १९८२ तमे वर्षे देशे कानूनी मुद्रा अभवत् ।USD इत्यस्य आधिकारिकमुद्रारूपेण स्वीकरणस्य निर्णयः मार्शलस्य मध्ये सम्झौतेः सम्झौतेः मुक्तसङ्घस्य भागरूपेण गृहीतः द्वीपाः संयुक्तराज्यसंस्था च । फलतः मार्शलद्वीपानां अन्तः सर्वाणि मूल्यानि व्यवहाराः च अमेरिकीडॉलरेषु उद्धृताः भवन्ति, क्रियन्ते च । USD देशे सर्वत्र व्यापकरूपेण स्वीकृतम् अस्ति, यत्र बङ्काः, व्यवसायाः, व्यक्तिः च सन्ति । अमेरिकी-डॉलरस्य उपयोगेन तेषां आधिकारिकमुद्रारूपेण मार्शलद्वीपस्य अर्थव्यवस्थायाः स्थिरता प्राप्ता अस्ति । मार्शलद्वीपे स्वकीयं मुद्रां निर्गन्तुं स्वकीयः केन्द्रीयबैङ्कः, टकसालस्य सुविधा वा नास्ति । अपि तु द्वीपेषु प्रसारणार्थं अमेरिकी-डॉलर्-आयातस्य उपरि अवलम्बते । मार्शलद्वीपानां अन्तः कार्यं कुर्वन्तः वाणिज्यिकबैङ्काः संयुक्तराज्ये स्वसमकक्षैः सह निकटतया कार्यं कुर्वन्ति यत् भौतिकनगदस्य स्थिरं आपूर्तिं सुनिश्चितं कुर्वन्ति तथा च USD लेनदेनसम्बद्धानि इलेक्ट्रॉनिकस्थानांतरणानि नियन्त्रयन्ति। विदेशीयमुद्रायाः उपयोगं स्वस्य आधिकारिकविनिमयमाध्यमरूपेण कृत्वा अपि निवासिनः अद्यापि पाषाणस्य धनस्य पारम्परिकरूपेण सम्बद्धाः केचन सांस्कृतिकाः प्रथाः यथा पाषाणधनं वा समुद्रस्य शंखाः "रिआइ" इति नाम्ना प्रसिद्धाः, मुख्यतया दैनन्दिनव्यवहारस्य अपेक्षया अनुष्ठानप्रयोजनार्थं प्रयुक्ताः सारांशेन मार्शलद्वीपाः स्वस्य मुक्तसङ्घस्य सम्झौतेन संयुक्तराज्यसंस्थायाः सह सम्झौतेन अमेरिकीडॉलरस्य आधिकारिकमुद्रारूपेण उपयोगं कुर्वन्ति । अनेन स्वकीया स्वतन्त्रमौद्रिकव्यवस्थां विना देशस्य अन्तः आर्थिकस्थिरता, व्यवहारसुलभता च प्राप्ता ।
विनिमय दर
मार्शलद्वीपस्य आधिकारिकमुद्रा संयुक्तराज्यस्य डॉलर (USD) अस्ति । प्रमुखमुद्राणां USD प्रति अनुमानितविनिमयदराः निम्नलिखितरूपेण सन्ति । 1. यूरो (EUR) - 1 EUR = 1.23 USD 2. ब्रिटिश पाउण्ड् (GBP) - 1 GBP = 1.36 USD 3. कनाडा डॉलर (CAD) - 1 CAD = 0.80 USD 4. ऑस्ट्रेलिया-डॉलर (AUD) - 1 AUD = 0.78 USD 5. जापानी येन (JPY) - 1 JPY = 0.0092 USD कृपया ज्ञातव्यं यत् एते विनिमयदराः अनुमानिताः सन्ति तथा च विपण्यस्थितेः अन्यकारकाणां च कारणेन प्रतिदिनं उतार-चढावः भवितुम् अर्हन्ति, अतः आवश्यके सति अद्यतनदराणां कृते विश्वसनीयस्रोतेन सह जाँचः सर्वदा सर्वोत्तमः भवति
महत्त्वपूर्ण अवकाश दिवस
प्रशान्तमहासागरे स्थितं माइक्रोनेशियादेशस्य मार्शलद्वीपं वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । एते उत्सवाः स्वसंस्कृतौ इतिहासे च गभीररूपेण निहिताः सन्ति, येन स्थानीयजनाः आगन्तुकाः च पारम्परिकरीतिरिवाजेषु उत्सवेषु च निमग्नाः भवितुम् अर्हन्ति । मार्शलद्वीपेषु आचरितः एकः महत्त्वपूर्णः अवकाशः संविधानदिवसः अस्ति, यः प्रतिवर्षं मे-मासस्य प्रथमे दिने आचर्यते । अस्मिन् दिने तेषां संविधानस्य स्वीकारस्य स्मरणं भवति, यस्मिन् १९७९ तमे वर्षे अमेरिकादेशात् स्वशासनं प्रदत्तम् ।अस्मिन् उत्सवे परेडः, सांस्कृतिकप्रदर्शनानि, ध्वजारोहणसमारोहाः, सर्वकारीयाधिकारिभिः भाषणानि च सन्ति पारम्परिकनृत्यसङ्गीतस्य आनन्दं लभन्ते मार्शलस्य गौरवस्य साक्षिणः भवितुं आदर्शः समयः अस्ति । अस्मिन् द्वीपराष्ट्रे अन्यः उल्लेखनीयः उत्सवः नीतिजेलादिवसः अथवा संसददिवसः अस्ति यः प्रत्येकं नवम्बर्-मासस्य १७ दिनाङ्के आचर्यते । अस्मिन् दिने मार्शल-जनाः स्वस्य संसदीयशासनव्यवस्थायाः सम्मानं कुर्वन्ति यत् बाई (पारम्परिकसमागमस्थानानि) इति नाम्ना प्रसिद्धानां विशालानां तंबूनां अधः आयोजितानां कार्यक्रमानां श्रृङ्खला भवति राजनैतिकनेतारः राष्ट्रियप्रगतेः चिन्तनं कुर्वन्तः भाषणं ददति, व्यक्तिः तु बुनाईप्रदर्शनानि, डोंगीदौडप्रतियोगितानि च इत्यादीनि रीतिरिवाजान् प्रदर्शयन्ति तर्कतः मार्शलजनानाम् एकः अत्यन्तं पोषितः परम्परा स्मरणदिवसः अथवा सुसमाचारदिवसः अस्ति, यः प्रतिवर्षं डिसेम्बर्-मासस्य २५ दिनाङ्के आचर्यते । यद्यपि विश्वव्यापी क्रिसमस-उत्सवैः सह सङ्गच्छते तथापि मार्शल-नागरिकाणां कृते अस्य अद्वितीयं महत्त्वं वर्तते ये मुख्यतया ईसाई-संप्रदायानाम् अनुसरणं कुर्वन्ति । स्थानीयसमुदायाः एकत्र आगच्छन्ति यत् तेषां स्मरणार्थं समर्पितानि चर्चसेवासु भागं गृह्णन्ति येषां स्मरणार्थं समर्पिताः सन्ति, येषां कृते हृदयस्पर्शी भावेन गायितैः स्तोत्रैः सह शक्तिशालिनः प्रवचनाः भवन्ति। एतेषां विशिष्टानां अवकाशदिनानां अतिरिक्तं अन्ये महत्त्वपूर्णाः उत्सवाः सन्ति यथा नववर्षस्य दिवसः (1 जनवरी), स्वातन्त्र्यदिवसः (नवम्बर् १२), युवाद्वीपवासिनः फैशनप्रदर्शनम् (अगस्त), बालानाम् अधिकारः/वृद्धानां मासः (जुलाई) एतेषु आयोजनेषु स्थानीयजनानाम् पर्यटकानां च कृते कलाप्रदर्शनानां, आउटरिगरकेनोदौडः वा बास्केटबॉलप्रतियोगितानां इत्यादीनां क्रीडाप्रतियोगितानां च पारम्परिककथाकथनसत्रस्य माध्यमेन मार्शलद्वीपस्य समृद्धसांस्कृतिकविरासतां विषये ज्ञातुं अतिरिक्ताः अवसराः प्राप्यन्ते निष्कर्षेण मार्शलद्वीपाः वर्षे पूर्णे विविधानि महत्त्वपूर्णानि अवकाशदिनानि गर्वेण आचरन्ति, यत्र तेषां सांस्कृतिकपरिचयं ऐतिहासिकमाइलस्टोनानि च प्रकाशयति एतेषु प्रशान्तद्वीपेषु आगन्तुकाः पारम्परिकाः रीतिरिवाजाः, स्थानीयप्रदर्शनानि, राष्ट्रियगौरवस्य जीवन्तं अभिव्यक्तिं च प्रदर्शयन्तः उत्सवानां सरणीम् अनुभवितुं शक्नुवन्ति
विदेशव्यापारस्य स्थितिः
मार्शलद्वीपः आधिकारिकतया मार्शलद्वीपगणराज्यम् इति प्रसिद्धः प्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । सीमितप्राकृतिकसम्पदां अल्पजनसंख्यायुक्तः विकासशीलदेशः इति नाम्ना तस्य आर्थिकक्रियाकलापाः मुख्यतया सेवाव्यापारव्यापारयोः परितः परिभ्रमन्ति । मार्शलद्वीपस्य अर्थव्यवस्थायां व्यापारस्य महत्त्वपूर्णा भूमिका अस्ति । देशे मुख्यतया ताजाः जमेन च टूना, मत्स्यपिष्टः, समुद्रीशर्कराः इत्यादीनां मत्स्यपदार्थानाम् निर्यातः भवति । एतेषां मालानाम् निर्यातः जापान, ताइवान, थाईलैण्ड्, दक्षिणकोरिया, संयुक्तराज्यसंस्था (अमेरिका), यूरोपीयसङ्घस्य (EU) सदस्यराज्येषु इत्यादिषु विभिन्नेषु देशेषु भवति । आयातस्य दृष्ट्या मार्शलद्वीपः स्वस्य आन्तरिक उपभोगस्य आवश्यकतायाः कृते विदेशेषु बहुधा अवलम्बते । आयातितानां प्रमुखवस्तूनाम् खाद्यपदार्थाः (यथा तण्डुलाः, प्रसंस्कृताहाराः च), यन्त्राणि उपकरणानि च (वाहनानि च), ईंधनतैलं, रसायनानि, निर्माणसामग्री, उपभोक्तृवस्तूनि च सन्ति आयातस्य प्राथमिकव्यापारसाझेदाराः अमेरिकादेशस्य मुख्यभूमिः/क्षेत्राणि सन्ति तदनन्तरं चीनदेशः अस्ति । अन्यराष्ट्रैः सह व्यापारसम्बन्धानां सुविधां कर्तुं आयातेषु/निर्यातेषु आरोपितस्य सीमाशुल्कस्य अथवा शुल्कस्य प्रभावीरूपेण कुशलतया च प्रबन्धनं कर्तुं; विश्वव्यापारसङ्गठनम् (WTO) इत्यादिषु अन्तर्राष्ट्रीयसङ्गठनेषु अथवा निकटतर आर्थिकसम्बन्धसङ्गठनम् प्लस् (PACER Plus) इत्यादिषु क्षेत्रीयसमूहेषु सम्मिलितम् अस्ति । एताः सदस्यताः विपण्यप्रवेशसम्झौताः अथवा विवादनिराकरणम् इत्यादीनां व्यापारसम्बद्धानां विषयाणां विषये वार्तायां मञ्चान् प्रददति । मार्शलद्वीपसर्वकारः आर्थिकवृद्धिं अधिकं वर्धयितुं व्यापारस्य अवसरानां विस्तारस्य महत्त्वं स्वीकुर्वति । नारिकेले-सम्बद्धेषु उद्योगेषु अथवा पारिस्थितिकी-पर्यटनक्षेत्रे क्षमताम् अन्वेष्य स्वस्य निर्यात-आधारस्य विविधतां कर्तुं प्रयत्नाः क्रियन्ते । वैश्विकबाजारेषु स्थानीयव्यापाराणां प्रतिस्पर्धां वर्धयितुं विदेशीयनिवेशान् प्रोत्साहयितुं अन्यत् प्राथमिकता अस्ति। यद्यपि परिवहनव्ययस्य बाधां जनयति भौगोलिकपृथक्करणम् इत्यादीनां आव्हानानां सम्मुखीभवति; मानवपुञ्जे निवेशस्य पार्श्वे आधारभूतसंरचनासंपर्कस्य सुधारणे निरन्तरं ध्यानं दत्तं चेत् अस्य प्रशान्तराष्ट्रस्य अन्तर्राष्ट्रीयव्यापारे सहभागितायाः वर्धनार्थं अनुकूलरूपेण योगदानं दातुं शक्नोति तथा च तस्य समग्र अर्थव्यवस्थां सुदृढं कर्तुं शक्नोति।
बाजार विकास सम्भावना
प्रशान्तमहासागरे स्थितस्य मार्शलद्वीपस्य विदेशव्यापारविपण्यस्य विकासस्य प्रचुरक्षमता अस्ति । लघुराष्ट्रत्वेऽपि अस्य देशस्य अनेकाः लाभप्रदाः कारकाः सन्ति ये अन्तर्राष्ट्रीयव्यापारे तस्य सफलतायां योगदानं दातुं शक्नुवन्ति । प्रथमं मार्शलद्वीपानां सामरिकस्थानं व्यापारविस्तारस्य महत्त्वपूर्णसंभावनाः प्रददाति । एशिया-अमेरिका-देशयोः मध्ये स्थितं अयं स्थलः नौकायानस्य, वायुसंपर्कस्य च महत्त्वपूर्णं केन्द्रं भवति । देशस्य प्रमुखविपण्यसमीपता पूर्वीयपश्चिमगोलार्धयोः सुविधाजनकप्रवेशं प्रदाति, येन मालस्य कुशलतया आयातनिर्यासः च सम्भवति द्वितीयं, मार्शलद्वीपस्य अद्वितीयसमुद्रीसंसाधनाः कृषिमत्स्यपालन-उद्योगयोः माध्यमेन आर्थिकविकासस्य पर्याप्तं अवसरं प्रस्तुतयन्ति । १० लक्षवर्गमाइलतः अधिकं अनन्य आर्थिकक्षेत्रं (EEZ) अस्ति, अत्र विविधमत्स्यजातयः सम्भाव्यखनिजभण्डारः च समाविष्टाः समृद्धाः जैवविविधताः सन्ति स्थायिमत्स्यपालनप्रथानां पूंजीकरणं कृत्वा समुद्रीभोजनप्रक्रियाकरणं जलकृषिः इत्यादीनां सम्बद्धानां उद्योगानां प्रचारं कृत्वा देशः स्वनिर्यासं वर्धयितुं शक्नोति तथा च आन्तरिकरूपेण रोजगारसृजनं पोषयितुं शक्नोति। तदतिरिक्तं मार्शलद्वीपेषु पर्यटनस्य आश्चर्यजनकप्राकृतिकसौन्दर्यस्य कारणेन राजस्वस्य स्रोतः इति महती क्षमता वर्तते । अयं द्वीपसमूहः प्राचीनसमुद्रतटैः, स्फटिक-स्पष्टसरोवरैः, क्वाजालेन्-द्वीपे द्वितीयविश्वयुद्धस्य अवशेषाः इत्यादीनि ऐतिहासिकस्थलानि, अद्वितीयसांस्कृतिकविरासतां च कृते प्रसिद्धः अस्ति पर्यावरणस्य अखण्डतां रक्षन् आवासस्थानानि, परिवहनसेवासु च आधारभूतसंरचनाविकासे निवेशं कृत्वा देशः प्रामाणिकानुभवं इच्छन्तः विश्वस्य पर्यटकान् आकर्षयितुं शक्नोति अपि च, नवीकरणीय ऊर्जासंसाधनाः विदेशव्यापारे आर्थिकवृद्धेः अन्यं मार्गं प्रददति । जलवायुपरिवर्तनप्रभावानाम् अत्यन्तं दुर्बलः द्वीपराष्ट्रत्वेन यथा समुद्रस्तरस्य वर्धमानः अथवा चरममौसमघटना; सौरशक्तिः अथवा पवनक्षेत्राणि इत्यादीनां स्वच्छ ऊर्जास्रोतानां प्रति संक्रमणं न केवलं जीवाश्म-इन्धनस्य उपरि निर्भरतां न्यूनीकरिष्यति अपितु अतिरिक्त-ऊर्जा-उत्पादनं समीपस्थदेशेभ्यः निर्यातयित्वा सम्भाव्यनिर्यात-अवकाशान् अपि जनयिष्यति |. समग्रतया मार्हसाल् द्वीपस्य भौगोलिकलाभः पर्यटनविकासस्य प्रति प्रचुरसमुद्रीसंसाधनस्य स्थायित्व-उन्मुखदृष्टिकोणेन सह मिलित्वा अप्रयुक्तनवीकरणीय ऊर्जास्रोतानां सदुपयोगेन सह आर्थिकवृद्धिं विविधीकरणं कुर्वन् विदेशीयव्यापारबाजारस्य अन्तः नवीनमार्गान् अनलॉक् कृत्वा अपारसंभावनां प्रदाति। निष्कर्षतः, द मार्शलद्वीपेषु सामरिकस्थानस्य, समुद्रीयसंसाधनानाम्, पर्यटनसंभावनायाः, नवीकरणीय ऊर्जायाः अवसरानां च कारणेन विदेशव्यापारबाजारविकासे महत्त्वपूर्णा अप्रयुक्ता क्षमता वर्तते समुचितनिवेशेन रणनीतिकनियोजनेन च देशः एतासां सामर्थ्यानां शोषणं कृत्वा निर्यात-आयात-क्रियाकलापं सुदृढं कर्तुं शक्नोति, स्वनागरिकाणां कृते स्थायि-अर्थव्यवस्थां च निर्मातुम् अर्हति
विपण्यां उष्णविक्रयणानि उत्पादानि
मार्शलद्वीपः प्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । अस्य अर्थव्यवस्था विदेशव्यापारे बहुधा निर्भरं भवति, यत्र मत्स्यजन्यपदार्थाः, शंखाः, वस्त्राणि च इत्यादयः प्रमुखाः निर्यातवस्तूनि सन्ति । अन्तर्राष्ट्रीयविपण्यस्य कृते उष्णविक्रयणपदार्थानाम् अभिज्ञानार्थं केचन विचाराः ग्रहीतव्याः । प्रथमं वैश्विकप्रवृत्तीनां, माङ्गल्याः च विश्लेषणं महत्त्वपूर्णम् अस्ति । लोकप्रियानाम् उदयमानानाञ्च उत्पादवर्गाणां पहिचानेन मार्केट्-अवकाशानां अन्वेषणं प्राप्यते । यथा, पर्यावरण-अनुकूलाः स्थायि-उत्पादाः विश्वव्यापीरूपेण कर्षणं प्राप्नुवन्ति; अतः एतेषां प्राधान्यानां सह सङ्गतानां वस्तूनाम् चयनेन अधिकविक्रयक्षमता उत्पन्ना भवितुम् अर्हति । द्वितीयं, लक्ष्यबाजारस्य प्राधान्यानि सांस्कृतिकसंवेदनशीलता च अवगन्तुं सफलोत्पादचयनार्थं महत्त्वपूर्णम् अस्ति। सम्यक् विपण्यसंशोधनं कृत्वा विशिष्टक्षेत्रेषु देशेषु वा सम्भाव्यक्रेतृभ्यः के उत्पादाः आकर्षकाः इति निर्धारयितुं साहाय्यं करोति । तृतीयम्, अद्वितीय-अथवा आला-वस्तूनाम् उपरि ध्यानं दत्त्वा मार्शल-द्वीपेभ्यः प्रतिस्पर्धात्मकं लाभं दातुं शक्यते । देशस्य प्राकृतिकसंसाधनं वा स्वदेशीयकलारूपं वा प्रकाशयन्ति इति विशेषोत्पादानाम् अभिज्ञानं किमपि भिन्नं इच्छन्तीनां अन्तर्राष्ट्रीयक्रेतृणां ध्यानं आकर्षितुं शक्नोति। तदतिरिक्तं लाभप्रदव्यापारस्य संचालनाय किफायतीत्वस्य, व्यय-प्रभावशीलतायाः च विचारः अत्यावश्यकः अस्ति । गुणवत्तायाः सम्झौतां विना प्रतिस्पर्धात्मकमूल्यनिर्धारणं प्रदातुं ये वस्तूनि चयनं विक्रयमात्रायां चालने सहायकं भवितुम् अर्हति । स्थानीयनिर्मातृभिः शिल्पिभिः सह सहकार्यं कृत्वा उत्पादचयनस्य सुविधा अपि भवितुम् अर्हति यतः निर्यातितवस्तूनाम् प्रामाणिकताम् अपि सृजति चेत् घरेलु-उद्योगानाम् प्रचारः भवति स्थानीयव्यापाराणां अन्तर्राष्ट्रीयकम्पनीनां च मध्ये साझेदारीम् प्रोत्साहयितुं नवीनं उत्पादप्रस्तावः भवितुं शक्नोति यत् विदेशीयबाजारस्य आवश्यकतां घरेलुक्षमतां च पूरयति। अन्तिमे, ई-वाणिज्य-मञ्चानां उपयोगेन प्रौद्योगिक्याः लाभः वैश्विकरूपेण व्यापकग्राहक-आधारं प्राप्तुं अवसरं प्रदाति । ऑनलाइन-उपस्थितिं निर्माय मार्शल-द्वीपस्य अद्वितीय-प्रस्तावानां अन्वेषणं कुर्वतां सम्भाव्य-क्रेतृणां कृते सुलभतया प्रवेशं सक्षमं करोति । विदेशीयव्यापारबाजाराणां कृते उष्णविक्रयणोत्पादानाम् चयनस्य चुनौतीनां प्रभावीरूपेण मार्गदर्शनाय वैश्विकप्रवृत्तीनां/आवश्यकतानां/प्राथमिकतानां विषये सम्यक् शोधस्य संयोजनस्य आवश्यकता वर्तते तथा च मार्शलद्वीपस्य सामर्थ्यानां अवगमनस्य तथा च तेषां अर्थव्यवस्थायाः अन्तः विविधहितधारकाणां मध्ये सहकार्यस्य च संयोजनस्य आवश्यकता वर्तते।
ग्राहकलक्षणं वर्ज्यं च
मार्शलद्वीपः प्रशान्तमहासागरे स्थितः देशः अस्ति, यत्र २९ प्रवालद्वीपाः, पञ्च पृथक् पृथक् द्वीपाः च सन्ति । ५३,००० जनानां जनसंख्यायाः मार्शलद्वीपस्य स्वकीयाः अद्वितीयाः रीतिरिवाजाः सांस्कृतिकाः च व्यवहाराः सन्ति । यदा मार्शलद्वीपेषु ग्राहकलक्षणस्य विषयः आगच्छति तदा विचारणीयाः कतिचन महत्त्वपूर्णाः बिन्दवः सन्ति । प्रथमं मार्शलसंस्कृतौ वृद्धानां सम्मानस्य महत्त्वम् अस्ति । ग्राहकाः प्रायः वृद्धव्यक्तिभ्यः अथवा स्वसमुदायस्य अन्तः अधिकारपदेषु स्थितानां कृते स्थगयिष्यन्ति। वृद्धग्राहकैः सह संवादं कुर्वन् तेषां प्रति आदरः, आदरः च दर्शयितुं महत्त्वपूर्णम् अस्ति । मार्शलग्राहकानाम् अन्यत् महत्त्वपूर्णं लक्षणं तेषां समुदायस्य, सामूहिकतावादस्य च भावः अस्ति । समाजे परिवारानां अभिन्नभूमिका भवति, निर्णयाः प्रायः व्यक्तिगतरूपेण न तु सामूहिकरूपेण क्रियन्ते । मार्शलग्राहकैः सह व्यवहारं कुर्वन् बहुविधपरिवारस्य सदस्यान् समाविष्ट्य अथवा आवश्यकतानुसारं समुदायात् निवेशं प्राप्य अस्य पक्षस्य ज्ञापनं महत्त्वपूर्णम् अस्ति। ग्राहकनिषेधानां वा निषेधानां (禁忌) दृष्ट्या मार्शलव्यक्तिभिः सह व्यापारं कुर्वन् कतिपये पक्षाः संवेदनशीलाः भवितुम् अर्हन्ति । प्रथमं द्वितीयविश्वयुद्धस्य अनन्तरं यदा क्षेत्रे केषुचित् द्वीपसमूहेषु परमाणुपरीक्षणं जातम् तदा परमाणुविषयेषु अथवा द्वितीयविश्वयुद्धस्य अनन्तरं घटितानां घटनानां विषये चर्चां न कर्तुं महत्त्वपूर्णम् अस्ति अयं विषयः अद्यापि बहवः निवासिनः तेषां स्वास्थ्ये पर्यावरणे च प्रभावस्य कारणेन गहनं भावनात्मकं महत्त्वं धारयति । तदतिरिक्तं सांस्कृतिकविनियोगसम्बद्धविषयाणां मार्शलग्राहकैः सह अन्तरक्रियायाः समये संवेदनशीलतया आदरपूर्वकं च सम्पर्कः करणीयः। अस्याः संस्कृतियाः सह संलग्नः बहिःस्थः इति नाम्ना नृत्यं वा शिल्पं वा इत्यादीनां पारम्परिकप्रथानां अवगमनं अनुमतिं विना सांस्कृतिकतत्त्वानां अनुकूलनं न कृत्वा स्थानीयविशेषज्ञानाम् समुचितमार्गदर्शनेन समुचितमार्गेण करणीयम् समग्रतया, संवेदनशीलऐतिहासिकघटनानां विषये आदरं कुर्वन् आयुःपदानुक्रमस्य सामूहिकतावादस्य च परितः सांस्कृतिकमूल्यानां अवगमनं मार्शलद्वीपस्य ग्राहकैः सह सकारात्मकसम्बन्धं स्थापयितुं साहाय्यं करिष्यति
सीमाशुल्क प्रबन्धन प्रणाली
मार्शलद्वीपः मध्यप्रशान्तमहासागरे स्थितः देशः अस्ति । आयातनिर्यातस्य नियमनार्थं, तथैव सीमानां सुरक्षां सुरक्षां च सुनिश्चित्य अस्य अद्वितीयः सीमाशुल्कप्रबन्धनव्यवस्था स्थापिता अस्ति । मार्शलद्वीपस्य सीमाशुल्कसेवा वित्तमन्त्रालयस्य अधिकारेण कार्यं करोति, यत्र सीमाशुल्कनिष्कासनं, शुल्कमूल्यांकनं, शुल्कवर्गीकरणं, व्यापारसुविधा च इत्यादीनां सेवानां श्रेणी प्रदाति देशे प्रविशन्तः निर्गच्छन्तः वा सर्वे मालाः निर्दिष्टेषु बन्दरगाहेषु विमानस्थानकेषु वा सीमाशुल्कप्रक्रियाभिः गन्तव्याः । सीमाशुल्कविनियमानाम् अनुपालनं सुनिश्चित्य मार्शलद्वीपं गच्छन्तः यात्रिकाः आगमनात् पूर्वं कतिपयेषु पक्षेषु अवगताः भवेयुः- 1. दस्तावेजीकरणम् : सुनिश्चितं कुर्वन्तु यत् भवतः समीपे वैधराहत्यपत्रं, वीजा (यदि आवश्यकं भवति), प्रतिबन्धितवस्तूनाम् आनेतुं आवश्यकाः अनुज्ञापत्राणि च सन्ति। 2. निषिद्धवस्तूनि : अग्निबाणं, मादकद्रव्याणि, नकलीवस्तूनि, खतरनाकसामग्री वा पदार्थाः इत्यादीनां कतिपयानां वस्तूनाम् आयातं निर्यातं वा कानूनेन सख्यं निषिद्धम् अस्ति। 3. शुल्क-मुक्त-सीमाः : केवलं व्यक्तिगत-उपयोगाय अनुमताः मद्य-तम्बाकू-उत्पादाः इत्यादीनां व्यक्तिगतवस्तूनाम् शुल्क-मुक्त-सीमाभिः परिचिताः भवन्तु। एतासां सीमां अतिक्रम्य सीमाशुल्कप्रधिकारिभिः निर्धारितशुल्कस्य भुक्तिः भवितुम् अर्हति । 4. जैवसुरक्षाविनियमाः : मार्शलद्वीपे आक्रामकजातीयरोगाणां च नाजुकपारिस्थितिकीतन्त्रस्य रक्षणार्थं सख्तजैवसुरक्षाविनियमाः सन्ति दण्डं वा जब्धं वा परिहरितुं आगमनसमये भवन्तः यत्किमपि कृषिजं उत्पादं वहन्ति तत् घोषयन्तु। 5. मुद्राप्रतिबन्धाः : मुद्राप्रतिबन्धाः विशिष्टाः न सन्ति; तथापि वैश्विकधनशोधनविरोधी उपायानां अनुपालनाय आगमनसमये १०,००० अमेरिकीडॉलर् अधिकराशिः घोषितव्या । ६ . सामाननिरीक्षणम् : सीमाशुल्क-अधिकारिणः निषिद्धवस्तूनाम् अथवा अघोषितवस्तूनाम् अन्वेषणार्थं यादृच्छिकसामाननिरीक्षणं कर्तुं शक्नुवन्ति; एतेषु निरीक्षणेषु सहकार्यस्य प्रशंसा भवति। ७ . व्यापारानुपालननिरीक्षणम् : सीमाशुल्कसेवा तस्करी, धनशोधनम् इत्यादीनां अवैधव्यापारप्रथानां निवारणाय स्वसीमानां अन्तः व्यापारक्रियाकलापानाम् सक्रियरूपेण निरीक्षणं करोति आगन्तुकानां कृते एतेषां नियमानाम् आदरः करणीयः, मार्शलद्वीपेषु प्रवेशे वा निर्गमने वा सीमाशुल्क-अधिकारिभिः सह सहकार्यं कर्तुं च अत्यावश्यकम् । अनुपालनेन देशस्य सीमानां सुरक्षां अखण्डतां च निर्वाहयन् सुचारुः, उपद्रवरहितः च यात्रानुभवः सुनिश्चितः भविष्यति।
आयातकरनीतयः
प्रशान्तमहासागरे स्थितस्य देशस्य मार्शलद्वीपस्य आयातशुल्कस्य करस्य च विषये विशिष्टा नीतिः अस्ति । देशः आयातितवस्तूनाम् शुल्काधारितव्यवस्थां अनुसरति, यस्य अर्थः अस्ति यत् देशे आनीतानां विविधवस्तूनाम् उपरि शुल्कं भवति । उत्पादस्य प्रकृतेः आधारेण आयातशुल्कस्य दराः शून्यतः ४५ प्रतिशतं यावत् भवन्ति । सामान्यतया स्थानीयजनसङ्ख्यायाः कृते उपलब्धतां किफायतीत्वं च सुनिश्चित्य खाद्यं औषधं च इत्यादीनां मूलभूतानाम् आवश्यकतानां आयातशुल्कात् मुक्तं भवति । परन्तु मद्यं, तम्बाकू-उत्पादाः, उच्चस्तरीय-इलेक्ट्रॉनिक्स-इत्यादीनि विलासितानि वस्तूनि अधिकं शुल्क-दरं आकर्षयन्ति । अपि च, मार्शलद्वीपे प्रवेशे कतिपयेषु वस्तूषु मूल्यवर्धितकरः (VAT) अथवा आबकारीकरः इत्यादीनां अतिरिक्तकरस्य अधीनता भवितुम् अर्हति सम्प्रति वैट्-दरः ८% इति निर्धारितः अस्ति, यत् आन्तरिकरूपेण आयातितेषु वा विक्रीतेषु वा अधिकांशवस्तूनाम् सेवासु च प्रयोज्यम् अस्ति । तदतिरिक्तं पेट्रोलियम-उत्पादानाम् अथवा वाहनानां इत्यादिषु विशिष्टेषु उत्पादेषु आबकारीकरः गृहीतः भवितुम् अर्हति । मार्शलद्वीपेषु मालस्य आयातं कुर्वतां व्यक्तिनां वा व्यवसायानां वा सीमाशुल्कविनियमानाम् अनुपालनं महत्त्वपूर्णम् अस्ति । अस्मिन् आयातितवस्तूनाम् सटीकमूल्यं घोषयितुं प्रवेशबन्दरे शीघ्रमेव आवश्यकशुल्कं करं च दातुं च अन्तर्भवति । व्यापारप्रक्रियासु सुविधां कर्तुं सीमाशुल्कव्यवहारेषु पारदर्शितां सुनिश्चित्य मार्शलद्वीपेन ASYCUDAWorld इति स्वचालितं सीमाशुल्कनिष्कासनप्रणाली कार्यान्विता अस्ति एतत् डिजिटलमञ्चं व्यापारिणः इलेक्ट्रॉनिकरूपेण आवश्यकदस्तावेजान् प्रस्तुतुं समर्थयति तथा च इलेक्ट्रॉनिकभुगतानप्रणालीद्वारा आयातानां कुशलप्रक्रियाकरणं सुनिश्चितं करोति। निष्कर्षे मार्शलद्वीपः आयातितवस्तूनाम् कृते भिन्नशुल्कदरैः सह शुल्काधारितव्यवस्थां कार्यान्वयति । मूलभूतानाम् आवश्यकतानां शुल्कमुक्तिः भवति, विलासिनीवस्तूनि अधिकं शुल्कं आकर्षयन्ति । व्यापारिणः वैट् अथवा आबकारीकर इत्यादीनां अतिरिक्तकरानाम् विषये अवगताः भवेयुः ये तेषां आयातस्य प्रकृतेः आधारेण प्रवर्तयितुं शक्नुवन्ति। अस्मिन् द्वीपराष्ट्रे सुचारुव्यापारसञ्चालनार्थं सीमाशुल्कविनियमानाम् अनुपालनं अत्यावश्यकम् ।
निर्यातकरनीतयः
मार्शलद्वीपः प्रशान्तमहासागरस्य एकः लघुदेशः अस्ति यः प्रचुरसमुद्रीसम्पदां कृते प्रसिद्धः अस्ति । सीमितभूमिक्षेत्रं प्राकृतिकसंसाधनं च कृत्वा देशः स्वस्य घरेलु उपभोगार्थं आयातेषु बहुधा अवलम्बते । फलतः मार्शलद्वीपस्य करनीतयः मुख्यतया निर्यातकरस्य अपेक्षया आयातशुल्कस्य विषये केन्द्रीभवन्ति । मार्शलद्वीपात् निर्यातवस्तूनाम् सामान्यतया कोऽपि विशिष्टनिर्यातकरः न भवति । अस्याः नीतेः उद्देश्यं स्थानीयव्यापारिणः अतिरिक्तवित्तीयभारं न आरोपयित्वा स्वस्य उत्पादानाम् अन्तर्राष्ट्रीयबाजारेषु निर्यातयितुं प्रोत्साहयितुं समर्थनं च कर्तुं वर्तते। तथापि, एतत् ज्ञातव्यं यत् निर्यातितस्य उत्पादस्य विशिष्टप्रकारस्य आधारेण एताः नीतयः भिन्नाः भवितुम् अर्हन्ति । केचन वस्तूनि अन्तर्राष्ट्रीयसंस्थाभिः वा व्यापारसम्झौतैः वा स्थापितानां कतिपयानां नियमानाम् अथवा प्रतिबन्धानां अधीनाः भवितुम् अर्हन्ति । उदाहरणार्थं, मत्स्य-उत्पादानाम् निर्यातार्थं क्षेत्रीय-मत्स्य-प्रबन्धन-सङ्गठनानां आवश्यकतानां अनुपालनस्य आवश्यकता भवितुम् अर्हति, येन स्थायि-मत्स्य-प्रथाः सुनिश्चिताः भवन्ति अन्तर्राष्ट्रीयव्यापारस्य सुविधायै निर्यातस्य प्रवर्धनार्थं च मार्शलद्वीपसर्वकारेण विविधाः द्विपक्षीयबहुपक्षीयव्यापारसम्झौताः अपि कृताः सन्ति । एतेषु सम्झौतेषु प्रायः व्यापारे शुल्कस्य अन्येषां बाधानां न्यूनीकरणं वा निराकरणं वा उद्दिश्य प्रावधानाः सन्ति । समग्रतया निर्यातकरं न आरोपयित्वा व्यापारसम्झौतेषु सक्रियरूपेण संलग्नः भूत्वा मार्शलद्वीपः मत्स्यपालनादिक्षेत्रेषु स्थायिप्रथानां कृते अन्तर्राष्ट्रीयमानकानां अनुपालनं सुनिश्चित्य निर्यातस्य वर्धनद्वारा आर्थिकवृद्धिं पोषयितुं प्रयतते
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
मार्शलद्वीपः प्रशान्तप्रदेशस्य लघुदेशः अस्ति, यत्र द्वीपाः, एटोल् च सन्ति । यद्यपि निर्यातवस्तूनाम् विविधतायाः श्रेणी नास्ति तथापि निर्यातस्य गुणवत्तां अनुपालनं च सुनिश्चित्य देशे केचन निर्यातप्रमाणपत्राणि स्थापितानि सन्ति मार्शलद्वीपेषु मुख्यनिर्यातप्रमाणपत्रेषु अन्यतमं उत्पत्तिप्रमाणपत्रम् (CO) अस्ति । एतत् प्रमाणीकरणं सत्यापयति यत् मार्शलद्वीपेषु कश्चन उत्पादः पूर्णतया प्राप्तः अथवा उत्पादितः अस्ति । एतत् प्रमाणं ददाति यत् उत्पादस्य निर्माणप्रक्रिया स्थानीयविनियमानाम् मानकानां च अनुपालनं करोति । अन्तर्राष्ट्रीयव्यापारस्य कृते सीओ महत्त्वपूर्णः अस्ति यतः व्यापारसम्झौतानां अन्तर्गतं प्राधान्यव्यवहारं सक्षमं करोति तथा च शुल्करियायतानाम् अनुमतिं ददाति। तदतिरिक्तं मार्शलद्वीपेषु कृषिजन्यपदार्थानाम् कृते पादपस्वच्छताप्रमाणपत्राणि अपि प्राप्यन्ते । एते प्रमाणपत्राणि प्रमाणयन्ति यत् फलानि, शाकानि, काष्ठानि वा इत्यादीनि वनस्पति-आधारित-निर्यात-वस्तूनाम् कीट-रोग-सम्बद्धानि विशिष्टानि स्वास्थ्य-आवश्यकतानि पूर्यन्ते कृषिनिर्यातस्य सुरक्षां गुणवत्तां च सुनिश्चित्य पादपस्वच्छताप्रमाणपत्राणि अत्यावश्यकानि सन्ति। अपि च, मार्शलद्वीपेषु उत्पादितानां कतिपयानां निर्मितवस्तूनाम् अन्तर्राष्ट्रीयमानकानां आधारेण विशिष्टानि उद्योगसम्बद्धानि प्रमाणीकरणानि आवश्यकानि भवितुम् अर्हन्ति । उदाहरणार्थं, इलेक्ट्रॉनिक्स-उपकरणानाम् अथवा विद्युत्-उपकरणानाम् निर्यातस्य पूर्वं RoHS (Restriction of Hazardous Substances) प्रमाणीकरणस्य अनुपालनस्य आवश्यकता भवितुम् अर्हति । मार्शलद्वीपेषु निर्यातकाः एतानि प्रमाणपत्राणि विभिन्नसरकारीसंस्थानां माध्यमेन यथा संसाधनविकासमन्त्रालयस्य अथवा तेषां अधिकृतप्रतिनिधिनां माध्यमेन प्राप्तुं शक्नुवन्ति। आवेदनप्रक्रियायां उत्पादस्य उत्पत्तिसम्बद्धानि आवश्यकदस्तावेजानि प्रदातुं वा आयातकदेशैः निर्दिष्टानां प्रासंगिकविनियमानाम् अनुपालनेन वा प्रदातुं शक्यते। निष्कर्षतः, यद्यपि मार्शलद्वीपस्य निर्यातस्य परिधिः भौगोलिक आकारस्य संसाधनानाम् उपलब्धतायाः च कारणेन सीमितः अस्ति तथापि देशः उत्पत्तिप्रमाणपत्रं, कृषिवस्तूनाम् कृते पादपस्वच्छताप्रमाणपत्राणि, आवश्यकतायां उद्योगविशिष्टप्रमाणपत्राणि इत्यादीनां विविधप्रमाणीकरणानां माध्यमेन गुणवत्तानियन्त्रणं सुनिश्चितं करोति एते प्रमाणपत्राणि व्यापारिकसाझेदारेभ्यः अस्मात् प्रशान्तद्वीपराष्ट्रात् उत्पन्नानां उत्पादानाम् प्रामाणिकता, सुरक्षामानकानां पालनम्, वैधानिकता च विषये आश्वासनं ददति
अनुशंसित रसद
मार्शलद्वीपः मध्यप्रशान्तमहासागरे स्थितः देशः अस्ति, यत्र २९ निम्नस्तरीयाः प्रवालद्वीपाः सन्ति । दूरस्थस्य भौगोलिकस्थानस्य, सीमितमूलसंरचनायाः च कारणात् अस्मिन् द्वीपसमूहराष्ट्रे रसदः चुनौतीपूर्णः भवितुम् अर्हति । परन्तु मार्शलद्वीपेषु कुशलरसदव्यवस्थायाः अनेकाः अनुशंसाः सन्ति- 1. वायुमालवाहनम् : मार्शलद्वीपेभ्यः मालवाहनार्थं गन्तुं च सर्वाधिकं विश्वसनीयः उपायः हवाईमालवाहनद्वारा अस्ति । देशस्य मुख्यद्वीपे माजुरो-द्वीपे स्थितं अन्तर्राष्ट्रीयविमानस्थानकं अस्ति, यत् प्रादेशिक-अन्तर्राष्ट्रीय-गन्तव्यस्थानैः सह सम्बद्धं करोति । अनेकाः मालवाहकविमानसेवाः मार्शलद्वीपेभ्यः नियमितसेवाम् अयच्छन्ति । 2. समुद्रबन्दरसेवाः : मार्शलद्वीपेषु मजुरो-द्वीपे समुद्रबन्दरस्य सुविधा अपि अस्ति यत् जहाज-कम्पनीनां प्रवेशं प्रदाति । एतत् कुशलं पात्रनियन्त्रणसेवाः प्रदाति, द्वीपान् वैश्विकव्यापारमार्गैः सह संयोजयितुं महत्त्वपूर्णां भूमिकां निर्वहति च । 3. स्थानीयनौकायान-एजेण्ट् : द्वीपानां अन्तः रसदस्य जटिलतां नेविगेट् कर्तुं स्थानीय-शिपिङ्ग-एजेण्ट्-सहितं साझेदारी अनुशंसितम् अस्ति । तेषां सीमाशुल्कनिष्कासनप्रक्रियाणां निबन्धने विशेषज्ञता वर्तते, भिन्न-भिन्न-एटोल्-मध्ये मालस्य सुचारुपरिवहनं च सुलभं कर्तुं शक्नुवन्ति । 4. अन्तरद्वीपपरिवहनम् : मार्शलद्वीपानां अन्तः विभिन्नद्वीपानां मध्ये मालस्य स्थानान्तरणं सीमितमूलसंरचनानां परिवहनविकल्पानां च कारणेन एकं चुनौती भवितुम् अर्हति स्थानीयनौकासञ्चालकैः अथवा लघुविमानैः प्रदत्तानां अन्तरद्वीपपरिवहनसेवानां उपयोगः प्रभावीवितरणस्य कृते आवश्यकः भवितुम् अर्हति । 5. गोदामसुविधाः : तृतीयपक्षीयगोदामप्रदातृभिः सह संलग्नता कतिपयेषु लघुद्वीपेषु भण्डारणसीमानां निवारणे सहायकं भवितुम् अर्हति यत्र स्थानं दुर्लभं भवितुम् अर्हति अथवा जलवायुसंवेदनशीलानाम् उत्पादानाम् नियन्त्रितवातावरणस्य आवश्यकता भवति। ६ . सीमाशुल्कविनियमाः : मार्शलद्वीपेषु मालस्य आयातस्य निर्यातस्य वा समये सीमाशुल्कविनियमानाम् अवगमनं अनुपालनं च महत्त्वपूर्णम् अस्ति . स्थानीयसाझेदारैः अथवा अनुभविनां सीमाशुल्कदलालैः सह निकटतया कार्यं कृत्वा परिवहनकाले विलम्बं वा दण्डं वा परिहरति तथा च सर्वेषां कानूनी आवश्यकतानां पालनं सुनिश्चितं भवति। ७ . आपत्कालीनतत्परता : आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य, समुद्रतलस्य वर्धमानस्य च प्राकृतिकविपदानां प्रति अस्य दुर्बलतां दृष्ट्वा मार्शलद्वीपेषु रसदसञ्चालनस्य विषये विचारं कुर्वन् सम्भाव्यविघ्नानाम् आकस्मिकयोजनानां स्थापनं महत्त्वपूर्णम् अस्ति।सरकारीचेतावनी अथवा सल्लाहकारस्य विषये जागरूकता तथा वैकल्पिकरसदमार्गाणां निर्वाहः सम्भाव्यजोखिमानां न्यूनीकरणे सहायकं भवितुम् अर्हति . निष्कर्षतः, यद्यपि मार्शलद्वीपेषु रसदः तस्य दूरस्थस्थानस्य सीमितमूलसंरचनायाः च कारणेन अद्वितीयचुनौत्यं जनयति, तथापि वायुमालवाहनसेवानां उपयोगः, स्थानीयनौकायानएजेण्टैः सह साझेदारी, सीमाशुल्कविनियमानाम् अवगमनं, आपत्कालस्य कृते सज्जता च, अन्तः मालस्य कुशलपरिवहनार्थं प्रमुखाः अनुशंसाः सन्ति देशः।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

प्रशान्तमहासागरे स्थितः मार्शलद्वीपः बृहत्तमेषु देशेषु अन्यतमः न भवेत्, परन्तु अत्र व्यावसायिकानां कृते अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारप्रदर्शनानि च प्राप्यन्ते लघुपरिमाणस्य अभावेऽपि मार्शलद्वीपः वैश्विकसाझेदारैः सह सम्पर्कं स्थापयितुं, विविधमाध्यमेन विदेशीयक्रेतृणां आकर्षणं कर्तुं च सफलः अभवत् । अस्मिन् लेखे वयं मार्शलद्वीपेषु केचन महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः व्यापारप्रदर्शनानि च अन्वेषयिष्यामः। मार्शलद्वीपेषु एकः अत्यावश्यकः अन्तर्राष्ट्रीयक्रयणमार्गः सर्वकारीयसन्धिद्वारा अस्ति । सर्वकारः बहुधा स्थानीयविदेशीयकम्पनीभ्यः मालवस्त्रक्रयणे प्रवृत्तः भवति । एतेषु अनुबन्धेषु निर्माणं, स्वास्थ्यसेवासाधनं, दूरसञ्चारं, परिवहनमूलसंरचनाविकासः इत्यादीनां उद्योगानां विस्तृतश्रेणी आश्रिता अस्ति । तदतिरिक्तं बहवः बहुराष्ट्रीयनिगमाः देशस्य मत्स्यक्षेत्रे निवेशस्य अवसरान् अन्विषन्ति । अस्य द्वीपानां परितः समुद्रीयसम्पदां प्रचुरता अस्ति, अतः मत्स्यपालनं मार्शलद्वीपानां कृते महत्त्वपूर्णा आर्थिकक्रियाकलापः अस्ति । एतेन टूना-मार्लिन-इत्यादीनां मत्स्य-उत्पादानाम् क्रयणं कर्तुम् इच्छन्तः अन्तर्राष्ट्रीय-क्रेतारः आकर्षयन्ति । अपि च, अस्मिन् सुरम्ये राष्ट्रे आर्थिकवृद्धौ पर्यटनस्य महती भूमिका अस्ति । उष्णकटिबंधीयपलायनस्य अनुभवं इच्छन्तीनां उच्चस्तरीययात्रिकाणां पूर्तये अस्य रमणीयद्वीपेषु अनेकाः विलासिताः रिसोर्ट्-स्थानानि स्थापितानि सन्ति । अन्तर्राष्ट्रीय आतिथ्य आपूर्तिकम्पनयः उच्चगुणवत्तायुक्तानि साजसज्जा वा सुविधां वा प्रदातुं अस्य उद्योगस्य उपयोगं कर्तुं शक्नुवन्ति । यदा विदेशेषु मार्शल-आपूर्तिकानां वा निर्मातृणां वा कृते अन्तर्राष्ट्रीयव्यापारसौदानां सुविधां कुर्वन्ति इति व्यापारप्रदर्शनानां प्रदर्शनीनां च विषयः आगच्छति तदा सर्वाधिकं प्रमुखं आयोजनं निःसंदेहं Pacific Trade Invest (PTI) Australia इत्यस्य Business Mission - Pasifika Business Market Access program (PBMAP) इति अस्ति। अयं कार्यक्रमः सम्पूर्णे ऑस्ट्रेलियादेशे प्रमुखेषु व्यापारमेलासु तेषां उत्पादानाम् प्रदर्शनं कृत्वा प्रशान्तद्वीपनिर्यातकानां कृते विपण्यपरिवेषणं वर्धयितुं केन्द्रितः अस्ति। अन्तर्राष्ट्रीयरूपेण स्वउत्पादानाम् निर्यातं कर्तुं लक्ष्यं कृत्वा मार्शलव्यापाराणां कृते उत्तमं मञ्चं प्रदाति । अन्यः उल्लेखनीयः व्यापारप्रदर्शनः प्रशान्तव्यापारनिवेशचाइना (PTI China) द्वारा आयोजितः अस्ति, यः मार्शलद्वीपसहितस्य विभिन्नप्रशान्तद्वीपदेशेभ्यः निर्यातकान् आमन्त्रयति, चीनीय आयातकान् च आमन्त्रयति ये तेषु उद्योगेषु खाद्यप्रसंस्करणप्रौद्योगिकी अथवा कृषिउत्पादवितरणं इत्यादीनां नूतनव्यापारावकाशान् इच्छन्ति। एतेषां विशिष्टानां आयोजनानां अतिरिक्तं मार्शलद्वीपः आस्ट्रेलिया, न्यूजीलैण्ड्, जापान, अमेरिका इत्यादिभिः देशैः आयोजितेषु क्षेत्रीय-अन्तर्राष्ट्रीय-व्यापारप्रदर्शनेषु अपि सक्रियरूपेण भागं गृह्णाति एताः प्रदर्शनयः मार्शल-व्यापारिणां कृते विस्तृत-उद्योगानाम् विदेशीय-क्रेतृभ्यः स्व-उत्पादानाम् अथवा सेवानां प्रदर्शनस्य अवसरं प्रददति निष्कर्षतः, लघु आकारस्य अभावेऽपि मार्शलद्वीपः व्यावसायिकानां कृते अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारप्रदर्शनानि च प्रदाति । सर्वकारीयसन्धिषु निर्माणात् आरभ्य स्वास्थ्यसेवासाधनपर्यन्तं विविधाः उद्योगाः सन्ति । देशस्य मत्स्यक्षेत्रे रुचिं विद्यमानाः विदेशीयाः क्रेतारः टूना-मार्लिन-इत्यादीनां मत्स्य-उत्पादानाम् क्रयणस्य अन्वेषणं कर्तुं शक्नुवन्ति । अपि च, पर्यटन-आतिथ्य-आपूर्ति-कम्पनीनां कृते अस्मिन् प्रफुल्लित-उद्योगे योगदानं दातुं प्रचुराः अवसराः सन्ति । देशः क्षेत्रीयरूपेण वैश्विकरूपेण च आयोजितेषु व्यापारप्रदर्शनेषु सक्रियरूपेण भागं गृह्णाति तथा च पीटीआई ऑस्ट्रेलियाद्वारा स्वस्य पीबीएमएपी-कार्यक्रमस्य आयोजनं करोति । एतेषां मार्गानाम् उपलब्धतायाः कारणात् मार्शलव्यापारिणां अन्तर्राष्ट्रीयक्रेतृभिः सह सम्पर्कं स्थापयितुं, स्वद्वीपराष्ट्रस्य सीमातः परं च स्वस्य व्याप्तिः विस्तारयितुं च अवसरः भवति
मार्शलद्वीपेषु सामान्यतया प्रयुक्ताः अनेकाः अन्वेषणयन्त्राणि सन्ति । अत्र तेषु केचन तेषां जालपुटस्य URL-सहिताः सन्ति । 1. गूगलः https://www.google.com इति मार्शलद्वीपेषु अपि विश्वे सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रं गूगलः अस्ति । एतत् व्यापकं अन्वेषणपरिणामं, चित्रसन्धानं, वार्ता, मानचित्रं, अनुवादं च इत्यादीनि असंख्यानि अतिरिक्तविशेषतानि च प्रदाति । 2. याहू: https://www.yahoo.com याहू अन्यत् लोकप्रियं अन्वेषणयन्त्रं यत् वार्ता, ईमेलसेवा, क्रीडा-अद्यतन-अद्यतन-इत्यादीनां विस्तृत-सेवानां श्रेणीं प्रदाति । 3. बिंगः https://www.bing.com Bing इति माइक्रोसॉफ्ट-सञ्चालितं अन्वेषणयन्त्रं यत् गूगल-याहू-सदृशानि जाल-अन्वेषण-क्षमताम् प्रदाति । अत्र चित्रं, भिडियो अन्वेषणम् इत्यादीनि विशेषतानि अपि प्राप्यन्ते । 4. डकडकगो: https://duckduckgo.com DuckDuckGo इति जालसन्धानस्य गोपनीयताकेन्द्रितपद्धत्या प्रसिद्धम् अस्ति । एतत् उपयोक्तृदत्तांशं न अनुसृत्य पूर्वसन्धानानाम् आधारेण परिणामान् व्यक्तिगतं न करोति । 5. यण्डेक्सः https://yandex.com Yandex इति रूसी-आधारितः बहुराष्ट्रीयनिगमः अस्ति यः अन्तर्जालसम्बद्धानि सेवानि, विभिन्नदेशानां कृते स्थानीयसंस्करणैः सह अन्वेषणयन्त्रम् इत्यादीनि उत्पादानि च प्रदाति 6. बैडुः http://www.baidu.com (चीनीभाषा) बैडु चीनभाषायाः बृहत्तमेषु अन्तर्जालकम्पनीषु अन्यतमः अस्ति यः चीनस्य सीमान्तरे स्वस्य व्यापकरूपेण प्रयुक्तं अन्वेषणयन्त्रं सहितं विविधानि ऑनलाइनसेवानि प्रदाति 7. नावेर्: https://www.naver.com (कोरियाभाषा) नावेर् दक्षिणकोरियादेशस्य प्रमुखः अन्तर्जालपोर्टल् अस्ति यस्मिन् देशस्य विशिष्टानि आवश्यकतानि पूरयन् अत्यन्तं प्रयुक्तं कोरियाभाषायाः अन्वेषणयन्त्रं समावेशितम् अस्ति । एते मार्शलद्वीपेषु सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि सन्ति; तथापि, एतत् ज्ञातव्यं यत् गूगलः बहुभाषासु व्यापकरूपेण उपलब्धतायाः, विशालविशेषतानां च कारणेन वैश्विकप्रयोगे वर्चस्वं धारयति

प्रमुख पीता पृष्ठ

मध्यप्रशान्तमहासागरे स्थितः मार्शलद्वीपः २९ प्रवालद्वीपैः युक्तः देशः अस्ति । लघुपरिमाणं दूरस्थस्थानं च अस्ति चेदपि अत्र निवासिनः आगन्तुकानां च कृते काश्चन उपयोगिनो निर्देशिकाः सन्ति । अत्र मार्शलद्वीपेषु केचन मुख्याः पीताः पृष्ठाः स्वस्वजालस्थलैः सह सन्ति । 1. पीतपृष्ठानि मार्शलद्वीपाः - मार्शलद्वीपानां आधिकारिकपीतपृष्ठनिर्देशिका www.yellowpages.com.mh/ इत्यत्र प्राप्यते । एतत् शॉपिङ्ग्, भोजनं, सेवाः, इत्यादिषु विविधवर्गेषु व्यवसायानां व्यापकसूचीं प्रदाति । 2. BIAsmart व्यावसायिकनिर्देशिका - मार्शलद्वीपानां व्यावसायिकउद्योगसङ्घः (BIA) BIAsmart इति नामकं ऑनलाइननिर्देशिकां प्रदाति यत्र उद्योगप्रकारेण वर्गीकृताः स्थानीयव्यापाराः सन्ति www.biasmart.com इत्यत्र भवन्तः तत् प्राप्तुं शक्नुवन्ति। 3. RMI - गमनम् - RMI इत्यस्य वेबसाइट् (www.visitmarshallislands.com/directory) इत्यत्र भ्रमणं कुर्वन्तु यत्र पर्यटकाः द्वीपेषु उपलब्धानां निवासस्थानानां, परिवहनसेवानां, भोजनालयानाम्, भ्रमणसञ्चालकानां, अन्येषां आकर्षणानां च सूचनां प्राप्नुवन्ति 4. मार्शलद्वीपानां दूरसञ्चारप्राधिकरणं (TAM) - TAM इत्यस्य वेबसाइट् (www.tam.fm/index.php/component/content/article/16-about-us/17-contact-information-directory.html) इत्यस्य सम्पर्कसूचना प्रदाति देशस्य अन्तः विविधाः सर्वकारीयकार्यालयाः एजेन्सी च । 5. क्वाजालेन् एटोल् स्थानीयसरकारस्य वेबसाइट् - मार्शलद्वीपस्य अन्तः क्वाजालेन् एटोल् इत्यत्र विशेषरूपेण रुचिं विद्यमानानाम् कृते तेषां स्थानीयसर्वकारस्य वेबसाइट् (kwajaleinsc.weebly.com/yellow-pages.html) क्वाजालेन् एटोल् इत्यत्र संचालितव्यापाराणां सम्पर्कसहितं पीतपृष्ठविभागं प्रदाति . एताः निर्देशिकाः भवन्तं स्थानीयव्यापाराणां वा सरकारीकार्यालयानाम् प्रासंगिकसम्पर्कसूचनाः अन्वेष्टुं साहाय्यं कर्तुं शक्नुवन्ति येषां कृते भवन्तः मार्शलद्वीपेषु स्थित्वा वा योजनां कुर्वन्तः वा सम्पर्कं कर्तुं प्रवृत्ताः भवेयुः।

प्रमुख वाणिज्य मञ्च

मार्शलद्वीपः प्रशान्तमहासागरे स्थितः लघुद्वीपदेशः अस्ति, तस्य ई-वाणिज्य-उद्योगे सीमितं उपस्थितिः अस्ति । सम्प्रति मार्शलद्वीपेषु केवलं कतिचन प्रमुखाः ई-वाणिज्यमञ्चाः उपलभ्यन्ते । तेषु केचन तेषां जालपुटैः सह अत्र सन्ति- 1. Pacific Direct - अयं ऑनलाइन-विक्रेता इलेक्ट्रॉनिक्स, गृह-उपकरणं, फैशन-उपकरणं, इत्यादीनि च सहितं विस्तृतं उत्पादं प्रदाति । जालपुटम् : www.pacificdirectonline.com 2. द्वीपबाजारः - द्वीपबाजारः एकः ई-वाणिज्यमञ्चः अस्ति यः मार्शलद्वीपेभ्यः पारम्परिकशिल्पं, स्मृतिचिह्नं, स्थानीयनिर्मितं उत्पादं च विक्रेतुं विशेषज्ञः अस्ति जालपुटम् : www.islandbazaar.net 3. MicraShop - MicraShop इति एकः ऑनलाइन मार्केटप्लेस् अस्ति यत् स्थानीयव्यापारिणः मार्शलद्वीपेषु ग्राहकानाम् कृते प्रत्यक्षतया स्वस्य उत्पादानाम् सेवानां च विक्रयं कर्तुं शक्नुवन्ति। जालपुटम् : www.micrashop.com/marshallislands 4. MIEcommerce - MIEcommerce मार्शलद्वीपस्य जनानां कृते इलेक्ट्रॉनिक्सतः वस्त्रपर्यन्तं विविधानि उत्पादनानि प्रतिस्पर्धात्मकमूल्येन प्रदाति। वेबसाइट् : www.miecommerce.com/marshallislands इति इदं ज्ञातव्यं यत् यतः बृहत्तरदेशानां तुलने मार्शलद्वीपाः सीमितरूपेण अन्तर्जालप्रवेशेन आधारभूतसंरचनानां विकासेन च तुल्यकालिकरूपेण लघुः अस्ति, अतः ई-वाणिज्यमञ्चानां उपलब्धता व्याप्तिः च सीमितं भवितुम् अर्हति विशिष्टानि उत्पादक्रयणानि वा एतेषां मञ्चानां अन्तः वा बहिः वा शिपिङ्गविकल्पानां विषये पृच्छनार्थं, अधिकसूचनार्थं तेषां स्वस्वजालस्थलानि द्रष्टुं वा सहायतायै ग्राहकसमर्थने सम्पर्कं कर्तुं वा अनुशंसितम्।

प्रमुखाः सामाजिकमाध्यममञ्चाः

प्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रं मार्शलद्वीपे कतिपयानि सामाजिकमाध्यममञ्चानि सन्ति ये तस्य स्थानीयजनानाम् मध्ये लोकप्रियाः सन्ति । अत्र मार्शलद्वीपेषु सामान्यतया प्रयुक्ताः केचन सामाजिकमाध्यमस्थलानि सन्ति: 1. फेसबुकः : मार्शलद्वीपेषु फेसबुकस्य उपयोगः संचारस्य, संजालस्य च साधनरूपेण बहुधा भवति । अनेकाः व्यवसायाः, संस्थाः, व्यक्तिः च स्वमित्रैः, परिवारस्य सदस्यैः, ग्राहकैः च सह सम्बद्धाः भवितुं सक्रिय-फेसबुक-पृष्ठानि निर्वाहयन्ति । जालपुटम् : www.facebook.com 2. इन्स्टाग्रामः - इन्स्टाग्रामः मार्शलद्वीपे अन्यः लोकप्रियः सामाजिकमाध्यममञ्चः अस्ति यः फोटो-वीडियो-साझेदारी-विषये केन्द्रितः अस्ति । स्थानीयजनाः प्रायः द्वीपानां सुन्दरदृश्यानां चित्राणि वा स्वजीवनस्य दैनन्दिनक्षणानि वा साझां कुर्वन्ति । जालपुटम् : www.instagram.com 3. स्नैपचैट् : मार्शलद्वीपे कनिष्ठजनानाम् मध्ये स्नैपचैट् इत्येतत् अत्यन्तं लोकप्रियं भवति यत् ते मित्रैः सह अस्थायी-चित्रं, विडियो च साझां कुर्वन्ति । अनेकाः स्थानीयजनाः स्वस्य स्नैप्स् मध्ये मजेदारतत्त्वानि योजयितुं Snapchat इत्यस्य विविधानि फ़िल्टर्स् उपयुञ्जते । जालपुटम् : www.snapchat.com 4. व्हाट्सएप् : यद्यपि स्वतः एव सम्यक् सामाजिकमाध्यममञ्चः नास्ति तथापि व्हाट्सएप्पस्य उपयोगः सामान्यतया मार्शलदेशवासिनां समूहेषु अथवा एकैकं गपशपेषु संचारप्रयोजनार्थं भवति। जालपुटम् : www.whatsapp.com 5. लिङ्क्डइन (व्यावसायिकसंजालस्य कृते): यद्यपि पूर्वं उल्लिखितानां अन्येषां मञ्चानां तुलने न्यूनलोकप्रियं तथापि मार्शलद्वीपेषु व्यावसायिकैः लिङ्क्डइनस्य उपयोगः संजालप्रयोजनार्थं कार्यसन्धानार्थं च भवति जालपुटम् : www.linkedin.com इदं महत्त्वपूर्णं यत् एते मञ्चाः नूतनप्रवृत्तीनां वा उदयमानप्रौद्योगिकीनां वा कारणेन कालान्तरे परिवर्तनं कर्तुं शक्नुवन्ति; एवं मार्शलद्वीपेषु सामाजिकमाध्यममञ्चानां उपयोगस्य अस्य गतिशीलपरिदृश्यस्य अन्तः किमपि अद्यतनं नियमितरूपेण परीक्षितुं योग्यं भविष्यति।

प्रमुख उद्योग संघ

प्रशान्तमहासागरे स्थितः द्वीपदेशः मार्शलद्वीपे विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अनेकाः मुख्याः उद्योगसङ्घाः सन्ति । अत्र मार्शलद्वीपेषु केचन प्रमुखाः उद्योगसङ्घाः तेषां जालपुटैः सह सन्ति । 1. मार्शलद्वीपानां वाणिज्यसङ्घः (MICOC): मार्शलद्वीपानां अन्तः वाणिज्यव्यापारस्य प्रचारं समर्थनं च कुर्वन् अयं प्रमुखः व्यापारिकसङ्गठनः अस्ति ते स्थानीयव्यापाराणां कृते संसाधनं, संजालस्य अवसरान्, वकालतम् च प्रयच्छन्ति । तेषां जालपुटं www.micoc.net इत्यत्र पश्यन्तु। 2. मार्शलद्वीपानां जहाजयानसङ्घः (SAMI): SAMI मार्शलद्वीपगणराज्यस्य ध्वजस्य अधः जहाजस्वामिनः संचालकानाञ्च हितस्य प्रतिनिधित्वं प्रवर्धयति च। ते जहाजयानसञ्चालने उच्चस्तरं निर्वाहयितुम्, सुरक्षानुपालनं च कर्तुं कार्यं कुर्वन्ति । अधिकविवरणार्थं www.sami.shipping.org इति सञ्चिकां पश्यन्तु । 3. मजुरो सहकारी संघ (MCA): एमसीए एकः सामाजिकसेवा अलाभकारी संस्था अस्ति या मजुरो एटोल् इत्यस्मिन् दुर्बलजनसङ्ख्याभ्यः सहायताकार्यक्रमं प्रदातुं सामाजिक-आर्थिकविकासस्य समर्थनं करोति, यत्र स्वास्थ्यसेवाः, शिक्षाकार्यक्रमाः, आवाससमर्थनं, उद्यमिनः कृते सूक्ष्मवित्तपरिकल्पनाः च सन्ति www.majurocooperativeassociation.com इत्यत्र तेषां क्रियाकलापानाम् विषये अधिकं ज्ञातुं शक्नुवन्ति। 4. मार्शल ऊर्जा कम्पनी (MEC): जीवाश्म-इन्धनस्य उपरि निर्भरतां क्रमिकरूपेण न्यूनीकर्तुं लक्ष्यं कृत्वा नवीकरणीय ऊर्जा-स्रोताः इत्यादीनां स्थायि-विकल्पानां अन्वेषणं कुर्वन् कुशल-ऊर्जा-उत्पादन-विधिना मजुरो-नगरे विश्वसनीय-विद्युत्-सेवाः प्रदातुं एमईसी उत्तरदायी अस्ति तेषां जालपुटं www.mecorp.com इत्यत्र पश्यन्तु। 5. परमाणुदावान्यायाधिकरणस्य बारसङ्घः : द्वितीयविश्वयुद्धस्य अनन्तरं मार्शलभूमिषु कब्जस्य समये विभिन्नदेशैः कृतेषु परमाणुपरीक्षणेषु क्षतिपूर्तिं याचमानानां व्यक्तिनां कृते एषः संघः कानूनीप्रतिनिधित्वं समर्थनं च प्रदाति, 1986 पर्यन्तं यदा संयुक्तदेशात् औपचारिकस्वतन्त्रता प्राप्ता आसीत् राज्यानां न्यासीत्वस्य स्थितिः . While exact website information may not be available since it could be subject to change over time , भवान् "Nuclear Claims Tribunal Bar Association" इत्यादीनां विशिष्टानां कीवर्डानाम् उपयोगेन "Marshall Islands" अथवा सम्बन्धितपदानां उपयोगेन ऑनलाइन अन्वेषणं कर्तुं शक्नोति यत् किमपि अद्यतनविवरणं अन्वेष्टुं शक्नोति। कृपया ज्ञातव्यं यत् एषा सूची मार्शलद्वीपेषु केषाञ्चन प्रमुखानां उद्योगसङ्घानाम् प्रतिनिधित्वं करोति, अत्र न उल्लिखितानां कतिपयानां क्षेत्राणां उद्योगानां वा विशिष्टानि अतिरिक्तसङ्घटनाः अपि भवितुम् अर्हन्ति

व्यापारिकव्यापारजालस्थलानि

अत्र मार्शलद्वीपसम्बद्धाः केचन आर्थिकव्यापारजालस्थलानि सन्ति । 1. प्राकृतिकसंसाधनव्यापारमन्त्रालयः : मार्शलद्वीपेषु आर्थिकवृद्धिं, निवेशं, सततविकासं च प्रवर्धयितुं उत्तरदायी मन्त्रालयस्य आधिकारिकजालस्थलम्। जालपुटम् : http://commerce.gov.mh/ 2. आरएमआई निवेशनिगमः : एषः सर्वकारस्वामित्वयुक्तः निगमः अस्ति यः अर्थव्यवस्थायाः विभिन्नक्षेत्रेषु विदेशीयनिवेशं प्रोत्साहयति । जालपुटम् : http://www.rmiic.org/ 3. मजुरो वाणिज्यसङ्घः : स्थानीयव्यापाराणां प्रतिनिधित्वं करोति तथा च मार्शलद्वीपेषु व्यापारं कर्तुं इच्छुकनिवेशकानां कृते संसाधनं प्रदाति। जालपुटम् : https://majuromicronesiaprobusiness.com/ 4. मार्शलद्वीपानां बैंकः (BMI): देशे वित्तीयसेवाः प्रदातुं आर्थिकक्रियाकलापानाम् समर्थनं च कुर्वन् प्राथमिकः बैंकः । जालपुटम् : https://www.bankmarshall.com/ 5. मार्शलद्वीपगणराज्यस्य आर्थिकनीतिनियोजनं सांख्यिकीकार्यालयः (EPPO): सरकारीसंस्थाभिः, व्यवसायैः, निवेशकैः च सूचितनिर्णयनिर्माणस्य समर्थनार्थं आर्थिकविश्लेषणं, आँकडा, नीतिनियोजनं च प्रदाति। जालपुटम् : https://eppso.rmiembassyus.org/ 6. संयुक्तराष्ट्रविकासकार्यक्रमः (UNDP) - मार्शलद्वीपकार्यालयः : दरिद्रतानिवारणं, पर्यावरणस्थायित्वं, सामाजिकसमावेशं, शासनसुधारं च उद्दिश्य विकासपरियोजनासु सहायतां करोति। जालपुटम् : १. http://www.pacificwater.org/assets/undp/documents/मार्शल_द्वीप/मुख्य_भूमि.htm 7. माइक्रोनेशिया व्यापार आयोग - न्यूयॉर्क कार्यालय आयातनिर्यातक्रियाकलापानाम् अवसरानां सूचनां प्रदातुं मार्शलद्वीपसहिताः माइक्रोनेशियादेशानां मध्ये व्यापारं प्रवर्धयति । कृपया ज्ञातव्यं यत् केचन जालपुटाः कालान्तरे परिवर्तनं वा अद्यतनं वा भवितुम् अर्हन्ति; एवं समये समये तेषां उपलब्धतायाः सत्यापनम् अनुशंसितम्।

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र अनेकानि जालपुटानि सन्ति येषां उपयोगेन भवान् मार्शलद्वीपानां व्यापारदत्तांशं पृच्छितुं शक्नोति । तेषु केचन अत्र सन्ति- १. 1. व्यापारस्य मानचित्रम् (https://www.trademap.org/) व्यापारनक्शा विश्वव्यापीवस्तूनाम् सेवानां च विस्तृतव्यापारसांख्यिकीयविपणनसूचनाः प्रदाति । अस्मिन् जालपुटे मार्शलद्वीपसम्बद्धविशिष्टव्यापारदत्तांशं अन्वेष्टुं शक्नुवन्ति । 2. संयुक्तराष्ट्रसङ्घस्य वस्तुव्यापारसांख्यिकीयदत्तांशकोशः (https://comtrade.un.org/) संयुक्तराष्ट्रसङ्घस्य कॉमट्रेड्-दत्तांशकोशे देशस्य वस्तुना च आयातनिर्याससहितं व्यापकव्यापारदत्तांशं प्रददाति । मार्शलद्वीपस्य व्यापारक्रियाकलापस्य विषये बहुमूल्यं सूचनां भवन्तः अस्मिन् मञ्चे प्राप्नुवन्ति । 3. विश्व एकीकृतव्यापारसमाधानम् (http://wits.worldbank.org) . विश्वएकीकृतव्यापारसमाधानं विश्वबैङ्कस्य, संयुक्तराष्ट्रसङ्घस्य, अन्तर्राष्ट्रीयव्यापारकेन्द्रस्य, अन्येषां च सहकार्यं भवति यत् विश्वस्य शतशः देशेभ्यः अन्तर्राष्ट्रीयवस्तुव्यापारदत्तांशकोषेषु प्रवेशं प्रदातुं शक्नोति 4. अन्तर्राष्ट्रीयमुद्राकोषस्य व्यापारसांख्यिकीयनिर्देशः (https://data.imf.org/dot) अयं IMF-दत्तांशकोषः विभिन्नदेशेषु निर्यातस्य आयातस्य च वैश्विकदत्तांशं संकलयति, येन मार्शलद्वीपेषु अन्तर्राष्ट्रीयव्यापारसम्बद्धानां आर्थिकसूचकानाम् अभिगमनाय उत्तमः संसाधनः भवति 5. केन्द्रीयबैङ्कः अथवा वाणिज्यमन्त्रालयस्य जालपुटम् अन्यः विकल्पः अस्ति यत् मार्शलद्वीपेषु केन्द्रीयबैङ्कस्य अथवा वाणिज्यमन्त्रालयस्य आधिकारिकजालस्थलानि प्रत्यक्षतया द्रष्टुं शक्यन्ते । एताः सर्वकारीयसंस्थाः प्रायः विदेशव्यापारसम्बद्धानि विस्तृतानि प्रतिवेदनानि आँकडानि च प्रकाशयन्ति । स्मर्यतां यत् यद्यपि एताः जालपुटाः मार्शलद्वीपस्य व्यापारक्रियाकलापानाम् विषये बहुमूल्यं सूचनां प्रदास्यन्ति तथापि एतादृशेषु विषयेषु शोधं कुर्वन् बहुविधस्रोतानां पारसन्दर्भः सर्वदा अत्यावश्यकः

B2b मञ्चाः

मार्शलद्वीपः प्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । अस्य आकारस्य, एकान्तवासस्य च कारणात् मार्शलद्वीपेषु स्थितानां व्यवसायानां कृते विशेषतया सीमिताः B2B-मञ्चाः उपलभ्यन्ते । परन्तु देशे कार्यं कुर्वन्तः अथवा अवसरान् अन्विष्यमाणाः व्यवसायाः कतिपये मञ्चाः उपयोक्तुं शक्नुवन्ति । 1. MarshallIslandsBusiness.com: एषा वेबसाइट् मार्शलद्वीपेषु कार्यं कर्तुं रुचिं विद्यमानानाम् व्यवसायानां कृते सूचनां संसाधनं च प्रदाति। एतत् स्थानीयकम्पनीनां निर्देशिकारूपेण कार्यं करोति तथा च B2B संजालस्य मञ्चं प्रदाति । www.marshallislandsbusiness.com इति जालपुटं द्रष्टुं शक्यते । 2. मार्शलद्वीपगणराज्यस्य वाणिज्य-उद्योगसङ्घः (CCIRMI): CCIRMI इति देशस्य अन्तः व्यापारं वाणिज्यिकक्रियाकलापं च प्रवर्धयति इति संस्था अस्ति ते सदस्येभ्यः विविधाः सेवाः प्रदास्यन्ति, यत्र तेषां ऑनलाइन सदस्यनिर्देशिकायाः ​​प्रवेशः अपि अस्ति, यत् स्थानीयव्यापाराणां मध्ये B2B अन्तरक्रियाणां सुविधां करोति । तेषां आधिकारिकजालस्थलं www.ccirmi.org इति । 3. TradeKey: यद्यपि मार्शलद्वीपानां विशिष्टं नास्ति तथापि TradeKey एकः अन्तर्राष्ट्रीयः B2B मार्केटप्लेसः अस्ति यत्र विश्वस्य व्यवसायाः विभिन्नेषु उद्योगेषु सम्भाव्यव्यापारसाझेदारैः, आपूर्तिकर्ताभिः, क्रेतृभिः च सह सम्बद्धाः भवितुम् अर्हन्ति। मार्शलद्वीपेषु स्थिताः व्यवसायाः वैश्विकव्यापारस्य अवसरान् अन्वेष्टुं अन्तर्राष्ट्रीयसाझेदारैः सह सम्पर्कं स्थापयितुं च एतस्य मञ्चस्य उपयोगं कर्तुं शक्नुवन्ति । TradeKey इत्यस्य जालपुटं www.tradekey.com इति अस्ति । इदं ज्ञातव्यं यत् मार्हसाल् द्वीपसमूह-आधारित-कम्पनीनां कृते उपलब्धानां विशिष्टानां B2B-मञ्चानां सीमितसंख्यां दृष्ट्वा, अलीबाबा अथवा लिङ्क्डइन इत्यादीनां अधिकसामान्यवैश्विकमञ्चानां अन्वेषणं व्यावसायिकानां कृते अपि लाभप्रदं भवितुम् अर्हति यत्र ते विश्वव्यापीरूपेण सम्भाव्यसाझेदारैः सह सम्बद्धुं शक्नुवन्ति। निष्कर्षतः, यद्यपि मार्हसाल् द्वीपानां मार्केट आवश्यकतानां सेवां कुर्वन्तः बहवः समर्पिताः B2B मञ्चाः न सन्ति तथापि marshallislandsbusiness.com इत्यादीनि वेबसाइट्-स्थानानि तथा च CCIRMI इत्यस्य ऑनलाइन-सदस्यनिर्देशिका देशस्य अन्तः एव स्थानीय-संजाल-व्यापार-सम्बद्धानां मार्गं प्रददति तदतिरिक्तं . TradeKey इत्यादीनां वैश्विकव्यापारमञ्चानां कृते केवलं मार्शलद्वीपविशिष्टविकल्पेभ्यः परं व्यापकानाम् अन्तर्राष्ट्रीयसाझेदारीणां अन्वेषणस्य क्षमता वर्तते।
//