More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आइवरीकोस्ट्, आधिकारिकतया कोट् डी आइवरी गणराज्यम् इति नाम्ना प्रसिद्धः, पश्चिमाफ्रिकादेशे स्थितः देशः अस्ति । अस्य दक्षिणपश्चिमदिशि लाइबेरियादेशः, वायव्यदिशि गिनीदेशः, उत्तरदिशि मालीदेशः, ईशानदिशि बुर्किनाफासोदेशः, पूर्वदिशि घानादेशः च अस्ति । अनुमानतः २६ मिलियनजनसङ्ख्यायाः अस्य आफ्रिकादेशस्य सर्वाधिकजनसंख्यायुक्तेषु राष्ट्रेषु अन्यतमम् अस्ति । आइवरीकोस्ट्-देशस्य राजधानी, बृहत्तमं नगरं च यामूसौक्रो-नगरम् अस्ति; तथापि अबिजान्-नगरं तस्य आर्थिक-प्रशासनिककेन्द्रत्वेन कार्यं करोति । अस्य देशस्य क्षेत्रफलं प्रायः ३२२,४६३ वर्गकिलोमीटर् (१२४,५०४ वर्गमाइल) अस्ति, यत्र तटीयसरोवराः, दक्षिणपश्चिमप्रदेशे सघनवनानि, मध्यक्षेत्रेषु सवाना इत्यादीनि विविधानि भौगोलिकविशेषतानि सन्ति आइवरीकोस्ट्-नगरे देशे उपस्थितैः ६० तः अधिकैः जातीयसमूहैः प्रभावितः समृद्धः सांस्कृतिकविरासतः अस्ति । केचन सामान्यजातीयसमूहाः अकान् (बृहत्तमः समूहः), बाउले,याकोबा,डान,सेनोफो,गौर इत्यादयः सन्ति फ्रेंचभाषा अस्याः आधिकारिकभाषारूपेण मान्यतां प्राप्नोति यदा तु डिओउला,बाओले,बेटेएण्ड् सेनुफो इत्यादीनां क्षेत्रीयभाषाणां व्यापकरूपेण भाष्यते आइवरीकोस्टस्य अर्थव्यवस्था बहुधा कृषिक्षेत्रे निर्भरं भवति यत्र प्रमुखनिर्यातसस्यानि कोकोबीन्स् (अग्रणी उत्पादकः), कॉफीबीन्स्,रबर,कपास,ताडतैलं,काजू नट् च सन्ति।खननम्,अर्थात् सुवर्णस्य उत्पादनं,आर्थिकवृद्ध्यर्थम् अन्यः महत्त्वपूर्णः क्षेत्रः अस्ति।हाइवरी तटस्य अपतटीयतैलभण्डारः अपि अस्ति येन पेट्रोलियमनिष्कासनं अन्यत् योगदानकारकं भवति।राष्ट्रपतिगणराज्येन शासितः,वर्तमानस्य राष्ट्रपतिस्य नाम-अलास्साने ओउट्टारा-यः 2010-2011 तमे वर्षे राजनैतिकसंकटस्य अनन्तरं सत्तां प्राप्तवान्।आइवरी-तटः-उत्साहजनकं प्रगतिम् अकरोत् लोकतन्त्र-स्थिरता-दृष्ट्या ततः परम्। पर्यटनम् अपि भूमिकां निर्वहति,विशेषतः प्रकृति-उत्साहिनां कृते ये राष्ट्रियनिकुञ्जानां अन्वेषणं कर्तुं शक्नुवन्ति,यथा-ताई-राष्ट्रियनिकुञ्जं यत्-यूनेस्को-विश्वविरासतां स्थलम् अस्ति,तथा-विशेषतः अस्सिनी-ग्राण्ड-बसाम-नगरस्य समुद्रतटाः। फुटबॉलक्रीडाः इत्यादयः क्रीडाकार्यक्रमाः स्थानीयजनानाम् मध्ये लोकप्रियाः सन्ति,तथा च तेषां राष्ट्रियदलं,"द एलिफन्ट्स्" इति नाम्ना प्रसिद्धम्, आफ्रिकादेशस्य सशक्ततमदलेषु अन्यतमम् इति गण्यते प्राकृतिकसंसाधनानाम् आर्थिकवृद्धेः सम्भावनायाश्च अभावेऽपि आइवरीकोस्ट् राजनैतिक-अस्थिरता,संवैधानिकसुधारस्य विषयाः,दारिद्र्यम्,सामाजिकवैषम्यं च इत्यादीनां चुनौतीनां सामनां करोति तथापि,सर्वकारः अधिका स्थिर अर्थव्यवस्था निर्मातुं,विविधसुधारं,तथा च आधारभूतसंरचनायाः सुधारं कृत्वा स्वजनसङ्ख्यायाः उत्तमजीवनस्तरं प्रदातुं कार्यं कुर्वन् अस्ति। निष्कर्षतः,आइवरीकोस्ट् पश्चिमाफ्रिकादेशस्य सांस्कृतिकरूपेण विविधः देशः अस्ति यस्य अर्थव्यवस्था कृषि,खनन,पर्यटन-तैलेन च प्रेरिता वर्धमाना अस्ति।देशः अद्यापि राजनैतिकस्थिरतायाः दरिद्रतायाश्च सम्बद्धानां-मुद्दानां सामनां करोति,किन्तु तस्य निवारणार्थं प्रयत्नाः क्रियन्ते एतानि आव्हानानि कृत्वा आइवरीवरी-देशस्य जनानां कृते उज्ज्वलं भविष्यं निर्मान्ति।
राष्ट्रीय मुद्रा
आइवरीकोस्ट्-नगरस्य मुद्रास्थितौ, आधिकारिकतया कोट्-डी-आइवरी-नाम्ना प्रसिद्धे, पश्चिम-आफ्रिका-देशस्य CFA-फ्रैङ्क् (XOF) इत्यस्य आधिकारिकमुद्रारूपेण उपयोगः अन्तर्भवति पश्चिमाफ्रिकादेशस्य CFA फ्रैङ्क् इति सामान्यमुद्रा पश्चिमाफ्रिकादेशस्य आर्थिकमौद्रिकसङ्घस्य (WAEMU) अनेकदेशैः उपयुज्यते । WAEMU सदस्यदेशाः पश्चिमाफ्रिकाराज्यानां केन्द्रीयबैङ्कः (BCEAO) इति साधारणं केन्द्रीयबैङ्कं साझां कुर्वन्ति, यः CFA फ्रैङ्कं निर्गच्छति प्रबन्धनं च करोति । अस्मिन् आइवरीकोस्ट्, बेनिन्, बुर्किनाफासो, गिनी-बिसाऊ, माली, नाइजर्, सेनेगल, टोगो च देशाः सन्ति । बीसीईएओ मौद्रिकस्थिरतां सुनिश्चितं करोति, एतेषु देशेषु धनस्य प्रसारणं नियन्त्रयति च । सीएफए फ्रैङ्कस्य अन्येषां प्रमुखमुद्राणां च यूरो अथवा अमेरिकीडॉलर् इत्यादीनां विनिमयदरः फ्रांस् (आइवरीकोस्ट्-देशस्य पूर्व-उपनिवेश-शक्तिः) इत्यनेन सह सम्झौतेन निर्धारितः भवति सम्प्रति १ यूरो प्रायः ६५५ XOF इत्यस्य बराबरम् अस्ति । आइवरीकोस्ट्-नगरस्य मौद्रिकव्यवस्था मुद्रा-नोट्-इत्यादीनां विविध-संप्रदाययोः भौतिक-नगदयोः प्रवेशेन सह सुचारुतया कार्यं करोति । मुद्राः १ XOF तः ५०० XOF पर्यन्तं संप्रदायेषु उपलभ्यन्ते । नोट् 1000 XOF तः 10,000 XOF पर्यन्तं मूल्येषु आगच्छन्ति । आइवरीकोस्ट्-देशस्य अन्तः स्थिरमुद्रायाः स्थितिं निर्वाहयितुम् समग्ररूपेण आर्थिकस्थिरतायाः महत्त्वपूर्णा भूमिका अस्ति । एतत् राजकोषीयप्रबन्धनस्य विषये सर्वकारीयनीतयः, अन्तर्राष्ट्रीयव्यापारप्रदर्शनम्, WAEMU क्षेत्रस्य सदस्यानां अर्थव्यवस्थानां अन्तः कार्यान्विताः महङ्गानि दरनियन्त्रणपरिपाटाः इत्यादिषु विविधकारकेषु निर्भरं भवति निष्कर्षतः, आइवरीकोस्ट् पश्चिमाफ्रिकादेशस्य CFA फ्रैङ्कस्य उपयोगं स्वस्य आधिकारिकमुद्रारूपेण करोति, यत् WAEMU इत्यस्य क्षेत्रीयखण्डस्य अन्यैः सदस्यैः सह कृतानां व्यवस्थानां अन्तर्गतं भवति यत् एतेषु राष्ट्रेषु वित्तीयस्थिरतां सुनिश्चित्य अस्मिन् समुदायरूपरेखायाः अन्तः आर्थिकसम्बन्धं निर्वाहयति।
विनिमय दर
आइवरीकोस्ट् इत्यस्य आधिकारिकमुद्रा पश्चिमाफ्रिकादेशस्य CFA फ्रैङ्क् अस्ति, यस्य संक्षिप्तरूपेण XOF इति भवति । आइवरीकोस्टस्य मुद्रायाः प्रमुखविश्वमुद्राणां विरुद्धं अनुमानितविनिमयदराः निम्नलिखितरूपेण सन्ति (अक्टोबर् २०२१ यावत्) । १ अमेरिकी डॉलर (USD) ≈ ५६१ XOF 1 यूरो (EUR) ≈ 651 XOF १ ब्रिटिश पाउण्ड् (GBP) ≈ ७६८ XOF १ कनाडा डॉलर (CAD) ≈ ४४४ XOF १ ऑस्ट्रेलियाई डॉलर (AUD) ≈ ४११ XOF कृपया ज्ञातव्यं यत् एतेषु विनिमयदरेषु उतार-चढावः भवति, प्रतिदिनं किञ्चित् भिन्नः भवितुम् अर्हति ।
महत्त्वपूर्ण अवकाश दिवस
आइवरीकोस्ट्, आधिकारिकतया कोट् डी आइवरगणराज्यम् इति प्रसिद्धः, पश्चिमाफ्रिकादेशस्य एकः देशः अस्ति यः स्वस्य जीवन्तसंस्कृतेः, अनेकानाम् उत्सवानां च कृते प्रसिद्धः अस्ति । अत्र आइवरीकोस्ट्-देशे आचर्यन्ते केचन महत्त्वपूर्णाः उत्सवाः सन्ति । 1. स्वातन्त्र्यदिवसः : अगस्तमासस्य ७ दिनाङ्के आचरितः स्वातन्त्र्यदिवसः १९६० तमे वर्षे फ्रांसदेशस्य औपनिवेशिकशासनात् देशस्य स्वतन्त्रतायाः स्मरणं करोति ।अस्मिन् दिवसे विविधाः सांस्कृतिकाः कार्यक्रमाः, परेडाः, आतिशबाजीप्रदर्शनानि, राजनैतिकनेतृणां भाषणानि च भवन्ति 2. राष्ट्रियकार्निवलः : आइवरीकोस्टस्य राष्ट्रियकार्निवलः प्रतिवर्षं ईस्टरसप्ताहस्य समाप्तेः समये बौआके-नगरे भवति । अस्मिन् उत्सवे सङ्गीतस्य, नृत्यप्रदर्शनस्य, रङ्गिणः वेषस्य, वीथिशोभायात्रायाः च माध्यमेन पारम्परिकं आइवरीवरी-देशस्य संस्कृतिः प्रदर्श्यते । 3. यम महोत्सवः : फ्रेंचभाषिषु क्षेत्रेषु Bété New Yam Festival अथवा Fête des ignames इति नाम्ना प्रसिद्धः अयं उत्सवः यमस्य (एकं मुख्यसस्यं) श्रद्धांजलिम् अयच्छति, सफलस्य फसलस्य ऋतुस्य धन्यवादं च ददाति सामान्यतया अगस्त-सेप्टेम्बर-मासयोः मध्ये पारम्परिक-समारोहैः सह भवति यथा देवताभ्यः प्रार्थना, नृत्य-संस्कारः, djembe-ढोल-इत्यादिभिः पारम्परिक-सङ्गीत-वाद्यैः सह 4.ग्रेबो मास्क महोत्सवः: ग्रेबो जनजातिः नवम्बर/दिसम्बरमासे प्रतिवर्षं मुख्यतया ज़्वेद्रुनगरे आयोजितस्य मुखौटामहोत्सवस्य माध्यमेन स्वस्य सांस्कृतिकविरासतां आचरति।महोत्सवे पारम्परिकनृत्यं भवति यत् मुखौटाधारिभिः व्यक्तिभिः क्रियते ये आत्मानां वा पैतृकजीवानां प्रतिनिधित्वं कुर्वन्ति येषां प्रतिनिधित्वं स्वसमुदायस्य अन्तः रक्षात्मकशक्तिः इति विश्वासः भवति . 5.तबस्की (ईद अल-अधा): मुस्लिमप्रधानराष्ट्रत्वेन आइवरीकोस्ट् विश्वस्य मुसलमानैः सह तबास्की-उत्सवम् आचरति।अस्मिन् उत्सवे इस्लामिकपरम्पराणाम् आधारेण अब्राहमस्य पुत्रस्य बलिदानस्य इच्छायाः सम्मानः भवति।अस्मिन् साम्प्रदायिकप्रार्थना,पारिवारिकसमागमाः,तथा च feasting.जनाः नूतनवस्त्राणि परिधाय,पशुबलिदानं कुर्वन्ति,परिजनैः,मित्रैः,अल्पभाग्यैः च सह भोजनं साझां कुर्वन्ति। एते उत्सवाः न केवलं आइवरीवरी-संस्कृतेः परम्पराणां च उत्सवे अभिन्नभूमिकां निर्वहन्ति अपितु तस्य जनानां मध्ये एकतां पोषयितुं अपि अभिन्नं भूमिकां निर्वहन्ति।एतेषां महत्त्वपूर्णानां अवसरानां उत्सवेन नागरिकाः आगन्तुकाः च आइवरीवरी-देशस्य रीतिरिवाजैः सह संलग्नाः भवितुम्, स्थायि-स्मृतीनां निर्माणं च कर्तुं समर्थाः भवन्ति।
विदेशव्यापारस्य स्थितिः
आइवरीकोस्ट्, आधिकारिकतया कोट् डी आइवरी गणराज्यम् इति नाम्ना प्रसिद्धः, पश्चिमाफ्रिकादेशे स्थितः देशः अस्ति । कोकोबीजस्य विश्वस्य बृहत्तमः निर्यातकः, काफी-ताडतैलस्य च महत्त्वपूर्णः उत्पादकः अस्ति । कोकोबीन्स् आइवरीकोस्ट्-नगरस्य प्रमुखः निर्यातवस्तुः अस्ति, यस्याः अर्थव्यवस्थायाः महत्त्वपूर्णभागे योगदानं भवति । वैश्विककोको-उत्पादनस्य प्रायः ४०% भागः अस्मिन् देशे अस्ति, अतः अन्तर्राष्ट्रीयविपण्ये अयं देशस्य अत्यावश्यकः खिलाडी अस्ति । कोको इत्यस्य पार्श्वे आइवरीकोस्ट्-देशस्य व्यापारक्षेत्रे अपि काफी-उत्पादनस्य महत्त्वं वर्तते । अन्तिमेषु वर्षेषु कृषिजन्यपदार्थेभ्यः परं आइवरीकोस्ट्-देशस्य निर्यातस्य विविधतां कर्तुं प्रयत्नः वर्धमानः अस्ति । अन्येषु क्षेत्रेषु यथा निर्माणं सेवां च निवेशं प्रोत्साहयितुं सर्वकारेण नीतयः कार्यान्विताः सन्ति । दूरसञ्चारः, निर्माणसामग्री, वस्त्रं, पेट्रोकेमिकलम् इत्यादीनां उद्योगानां आशाजनकवृद्धिक्षमता दर्शिता अस्ति । आइवरीकोस्ट्-देशः विश्वे अनेकैः देशैः सह व्यापारसम्बन्धं निर्वाहयति । अस्य प्रमुखव्यापारसाझेदाराः सन्ति फ्रान्स, चीन, अमेरिका, बेल्जियम-लक्जम्बर्ग् आर्थिकसङ्घः (BLEU), स्पेन, जर्मनी, नाइजीरिया च इत्यादयः । आइवरीकोस्टतः निर्यातः मुख्यतया कृषिवस्तूनाम् यथा कोकोबीन्स् तथा तेभ्यः प्राप्ताः उत्पादाः (यथा कोकोमक्खनं वा चूर्णं वा), कॉफीबीन्स्, तथा ताडस्य गुठली अथवा कच्चा ताडतैल सहित ताडतैलस्य उत्पादाः। आइवरीकोस्ट्देशे आयातेषु मुख्यतया उपभोक्तृवस्तूनि सन्ति यत्र तण्डुलः शर्करा वा इत्यादीनि खाद्यवस्तूनि सन्ति, औद्योगिकप्रयोजनार्थं आवश्यकाः यन्त्राणि उपकरणानि च, २. विभिन्नेषु उद्योगेषु प्रयुक्तानि रसायनानि, २. तथा सीमितघरेलुसम्पदां उपलब्धतायाः कारणात् पेट्रोलियमपदार्थाः। समग्रव्यापारप्रदर्शने वैश्विकबाजारे वस्तुमूल्यानां उतार-चढावः अथवा कदाचित् व्यावसायिकसञ्चालनं प्रभावितं कुर्वन् राजनैतिक-अस्थिरता इत्यादीनां केषाञ्चन चुनौतीनां सामनां कृतम् अस्ति तथापि आधारभूतसंरचनाविकासं प्रति पुनर्निवेशप्रयासाः तथा व्यावसायिकवातावरणं सुधारयित्वा अग्रे विकासाय सकारात्मकसंभावनाः प्राप्यन्ते कृषितः परं निर्यातवैविध्यं उभयत्र तथा कोटे डी आइवरस्य अन्तः विस्तृतरूपेण वाणिज्यम्।
बाजार विकास सम्भावना
आधिकारिकतया कोटे डी आइवरीगणराज्य इति नाम्ना प्रसिद्धस्य आइवरीकोस्ट्-नगरस्य विदेशव्यापारविपण्यस्य विकासस्य महत्त्वपूर्णा सम्भावना अस्ति । पश्चिमाफ्रिकादेशे स्थितः अयं देशः कोकोबीन्स्, काफी, ताडतैलं, रबरं, काष्ठं च इत्यादीनां प्राकृतिकसम्पदानां प्रचुरतायां प्रसिद्धः अस्ति । आइवरीकोस्ट्-नगरस्य एकं मुख्यं बलं कृषिक्षेत्रे अस्ति । वैश्विकरूपेण कोकोबीजस्य प्रमुखः निर्यातकः अस्ति तथा च वैश्विकविपण्ये महत्त्वपूर्णः भागः अस्ति । अपि च, काफी-ताडतैलस्य विश्वस्य शीर्ष-उत्पादक-निर्यातकेषु अन्यतमः इति स्थानं प्राप्नोति । एते उद्योगाः विश्वस्य विभिन्नदेशेभ्यः निर्यातद्वारा व्यापारविस्तारस्य उत्तमाः अवसराः प्रददति । तदतिरिक्तं आइवरीकोस्ट्-देशेन कृषितः परं स्वस्य अर्थव्यवस्थायाः विविधतां कर्तुं प्रयत्नाः कृताः । अन्येषु क्षेत्रेषु यथा निर्माणं, सेवा च इति विषये ध्यानं दातुं आरब्धम् अस्ति । सुस्थापितं आधारभूतसंरचनं, गिनीखातेः समुद्रीयबन्दरगाहानां प्रवेशेन च आइवरीकोस्ट् एतेषु क्षेत्रेषु अवसरान् इच्छन्तः विदेशीयनिवेशकान् आकर्षयितुं शक्नोति अन्येषां बहूनां आफ्रिकाराष्ट्रानां तुलने राजनैतिकस्थिरतायाः अपि अस्य देशस्य लाभः भवति । एषा स्थिरता व्यावसायिकान् आइवरीकोस्ट्-सीमानां अन्तः दीर्घकालीन-उद्यमेषु निवेशं कर्तुं आत्मविश्वासेन प्रोत्साहयति । अपि च, आइवरीकोस्ट् ECOWAS (Economic Community Of West African States) तथा UEMOA (West African Economic Monetary Union) इत्यादीनां अनेकक्षेत्रीय आर्थिकसमुदायानाम् भागः अस्ति एते गठबन्धनानि सदस्यराज्येषु शुल्कबाधां समाप्त्य अन्तरक्षेत्रीयव्यापारस्य सुविधां दत्त्वा क्षेत्रीयसमायोजनाय अनुकूलानि परिस्थितयः प्रदास्यन्ति । परन्तु आइवरीकोस्टस्य विदेशव्यापारक्षमतां पूर्णतया साकारं कर्तुं यदा आगच्छति तदा एतादृशाः आव्हानाः सन्ति येषां सम्बोधनस्य आवश्यकता वर्तते। देशस्य कोकोबीन्स् इत्यादीनां पारम्परिकवस्तूनाम् परं मूल्यवर्धितानां उत्पादानाम् अथवा वस्त्राणां वा संसाधितानां खाद्यपदार्थानां इत्यादीनां अपारम्परिकनिर्यातानां प्रति अधिकं विविधतां कर्तुं आवश्यकता वर्तते। शोधविकासे निवेशः अन्तर्राष्ट्रीयमानकानां निरन्तरं पूर्तये उत्पादस्य गुणवत्तां वर्धयितुं साहाय्यं करिष्यति। अपि च, परिवहनसंपर्कतायां आन्तरिकसम्बद्धेषु आधारभूतसंरचनेषु सुधारः करणीयः आन्तरिकरूपेण अपि च समीपस्थैः देशैः सह सीमापारं च कुशलं गमनम् सुनिश्चितं करिष्यति - क्षेत्रीयव्यापारसाझेदारीणां विकासक्षमतायां अधिकं सहायकं भविष्यति। निष्कर्षतः,आइवरी तट निश्चितरूपेण अन्तर्राष्ट्रीयव्यापारस्य वर्धनद्वारा विपण्यविकासस्य महती सम्भावना अस्ति। प्रचुरप्राकृतिकसम्पदां, विविधक्षेत्रेषु, राजनैतिकस्थिरतायां, क्षेत्रीयआर्थिकगठबन्धनेषु च वर्धमानं ध्यानं कृत्वा आइवरीकोस्टस्य विदेशीयव्यापारबाजारे भविष्ये विकासाय विस्ताराय च आशाजनकाः अवसराः सन्ति
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा आइवरीकोस्ट्-देशे निर्यातार्थं लोकप्रिय-उत्पादानाम् अभिज्ञानस्य विषयः आगच्छति तदा अनेकाः कारकाः विचारणीयाः सन्ति । देशे विदेशव्यापारार्थं विपण्यवस्तूनाम् चयनं कुर्वन् निम्नलिखितरूपेण केचन प्रमुखाः बिन्दवः मनसि स्थापयितुं अर्हन्ति । 1. कृषिः वस्तूनि च : आइवरीकोस्ट् विविधकृषिसम्पदां कृते प्रसिद्धः अस्ति, येन उत्पादानाम् निर्यातस्य विषये अयं क्षेत्रः उत्तमः विकल्पः अस्ति कोकोबीन्स्, कॉफी, ताडतैलं, रबरं, कपासं, अनानासः, कदलीफलं च इत्यादीनि उष्णकटिबंधीयफलानि च उष्णविक्रयणवस्तूनि इति मन्यन्ते येषां अन्तर्राष्ट्रीयविपण्येषु महती माङ्गलिका वर्तते 2. प्रसंस्कृताहाराः : अन्तिमेषु वर्षेषु विश्वव्यापीरूपेण प्रसंस्कृताहारस्य सेवनस्य वर्धनस्य प्रवृत्तिः वर्धमाना अस्ति । एतेन आइवरीवरी-देशस्य निर्यातकानां कृते मूल्यवर्धितवस्तूनि यथा स्थानीयतया उत्पादितेभ्यः कोकोबीनेभ्यः निर्मिताः चॉकलेट्-उत्पादाः अथवा प्रचुर-उष्णकटिबंधीय-फल-फसलेभ्यः प्राप्तेषु डिब्बाबन्द-फलेषु ध्यानं दातुं अवसरः प्राप्यते 3. हस्तनिर्मितानि उत्पादानि : आइवरीकोस्टस्य समृद्धा सांस्कृतिकविरासतां हस्तनिर्मितवस्तूनाम् विस्तृतश्रेणीं प्रदाति ये अन्तर्राष्ट्रीयक्रेतारः आकर्षयन्ति। पारम्परिकाः शिल्पाः, मुखौटाः, उत्कीर्णकाष्ठानि वा पात्राणि कलासंग्राहकैः पर्यटकैः च अत्यन्तं प्रार्थितानि सन्ति । 4. खनन-उत्पादाः : कृषि-आधारित-वस्तूनाम् अतिरिक्तं आइवरी-कोस्ट्-देशे सुवर्ण-हीराणि इत्यादीनि महत्त्वपूर्णानि खनिज-संसाधनानि अपि सन्ति येषु निर्यातस्य महती सम्भावना वर्तते 5. ऊर्जाक्षेत्रम् : नवीकरणीय ऊर्जास्रोतानां स्थायिसमाधानस्य च वर्धमानवैश्विकमागधाना सह; आइवरीवरी-देशस्य निर्यातकाः कृषिकचरासञ्चयात् प्राप्तैः सौरपटलैः अथवा जैवद्रव्य-इन्धनैः सम्बद्धान् अवसरान् अन्वेष्टुं शक्नुवन्ति स्म । 6. वस्त्रं परिधानं च : कोटे डी आइवरस्य वस्त्र-उद्योगस्य उपयोगेन सफलनिर्यासः भवितुं शक्नोति यतः अस्मिन् समाप्तवस्त्रस्य अथवा रेडीमेड्-वस्त्रस्य (RMG) विकासाय उपयुक्तानां कपास-उत्पादनक्षमतानां समावेशः सशक्त-जाल-अन्तर्गत-संरचना अस्ति 7. सौन्दर्य/ सौन्दर्यप्रसाधन-उद्योगः : विश्वव्यापी सौन्दर्य-उद्योगः ऊर्ध्वगामिनी-प्रक्षेपवक्रं निरन्तरं कुर्वन् अस्ति; अतः कोटे डी आइवरस्य अन्तः सामान्यतया दृश्यमानानां प्राकृतिकसामग्रीणां लाभः लाभप्रदरूपेण घरेलुप्रसाधननिर्माणसंस्थानां सेवां कर्तुं शक्नोति ये शिया मक्खन इत्यादीनां कच्चामालानाम् अथवा स्थानीयसंसाधनात् निष्कासितानां आवश्यकतैलानां वा अन्वेषणं कर्तुं शक्नुवन्ति। आइवरीकोस्ट्तः निर्यातार्थं उत्पादानाम् चयनं कुर्वन् लक्ष्यविपण्ये माङ्गं प्रतिस्पर्धां च विषये विपण्यसंशोधनं कर्तुं महत्त्वपूर्णम् अस्ति । तदतिरिक्तं गुणवत्तानियन्त्रणं, मूल्यनिर्धारणप्रतिस्पर्धा, सुरक्षायाः स्थायित्वस्य च अन्तर्राष्ट्रीयमानकानां पालनम् इत्यादीनां कारकानाम् विचारः विदेशव्यापारे सफलतायै महत्त्वपूर्णः भविष्यति
ग्राहकलक्षणं वर्ज्यं च
आइवरीकोस्ट्, आधिकारिकतया कोट् डी आइवरी गणराज्यम् इति नाम्ना प्रसिद्धः, पश्चिमाफ्रिकादेशे स्थितः देशः अस्ति । २५ मिलियनतः अधिकाः जनाः विविधाः जातीयसमूहाः च सन्ति, आइवरीकोस्ट्-नगरे अद्वितीयाः ग्राहकलक्षणाः वर्जनाश्च सन्ति । आइवरीकोस्ट्-देशे ग्राहकैः सह व्यवहारं कुर्वन् तेषां सांस्कृतिकपृष्ठभूमिः मूल्यानि च अवगन्तुं महत्त्वपूर्णम् अस्ति । अत्र केचन प्रमुखाः ग्राहकलक्षणाः सन्ति : 1. आतिथ्यं : आइवरीवरीदेशस्य जनाः आगन्तुकानां प्रति उष्णसत्कारस्य, मैत्रीपूर्णतायाः च कृते प्रसिद्धाः सन्ति । ग्राहकाः व्यक्तिगतसम्बन्धानां प्रशंसाम् कुर्वन्ति तथा च प्रायः विशुद्धव्यवहारविनिमयस्य अपेक्षया साक्षात्कारं प्राधान्यं ददति । 2. वृद्धानां सम्मानः : वृद्धानां सम्मानः आइवरीवरी-देशस्य संस्कृतिषु गहनतया निहितः अस्ति । ग्राहकाः व्यावसायिकपरस्परक्रियायाः समये आदरं दर्शयन्ति, वृद्धव्यक्तिनां मतं वा निर्णयं वा प्रति ध्यानं ददति । 3. समुदायस्य दृढभावना : आइवरीकोस्ट्-देशे सामुदायिकसम्बन्धानां महत्त्वपूर्णं महत्त्वं वर्तते। ग्राहकाः स्वसमुदायस्य अन्तः मित्राणां वा परिवारस्य सदस्यानां वा अनुशंसानाम् आधारेण क्रयणनिर्णयं कर्तुं शक्नुवन्ति । 4. गुणवत्तापूर्णेषु उत्पादेषु रुचिः : मूल्यं महत्त्वपूर्णं भवति चेदपि आइवरीकोस्ट्-देशस्य ग्राहकाः अपि तेषां क्रीतानाम् उत्पादानाम् अथवा सेवानां गुणवत्तायाः अत्यन्तं मूल्यं ददति। ग्राहकसन्तुष्टिं निर्वाहयितुम् उच्चगुणवत्तायुक्तानि प्रस्तावानि प्रदातुं व्यवसायाः प्राथमिकताम् दातव्याः। परन्तु आइवरीकोस्ट्-देशे ग्राहकैः सह व्यवहारं कुर्वन् केचन वर्जनाः वा संवेदनशीलताः अपि सन्ति येषां आदरः करणीयः । 1. अवाचिकसञ्चारः- अवाचिक-इशारेषु ध्यानं कुर्वन्तु यतः अन्यसंस्कृतीनां तुलने केषाञ्चन अर्थाः भिन्नाः भवितुम् अर्हन्ति।उदाहरणार्थं बाहूनां पारं करणं रक्षात्मकं वा अनादरपूर्णं वा द्रष्टुं शक्यते, यदा तु प्रत्यक्षं नेत्रसम्पर्कं कृत्वा टकरावात्मकं गणयितुं शक्यते। 2.समुचितं अभिवादनस्य उपयोगं कुर्वन्तु: आइवरीवरी-देशस्य ग्राहकानाम् अभिवादनं कुर्वन्, मॉन्सियर (श्रीमती), मैडम (श्रीमती), अथवा मैडेमोइसेल (मिस्) इत्यादीनां औपचारिक-उपाधिनां उपयोगं कृत्वा तदनन्तरं व्यक्तिस्य उपनामस्य उपयोगः शिष्टः भवति, यावत् भवन्तः निकटतरं सम्बन्धं न स्थापितवन्तः। 3.इस्लामिक रीतिरिवाजाः:आइवरीकोस्ट्-तटस्य मुस्लिमजनसंख्या एकः विशालः अस्ति,तथा च रमजानस्य समये सूर्योदयात् सूर्यास्तपर्यन्तं उपवासस्य घण्टाः पालनं अवश्यं ग्रहीतव्यम्।अस्मिन् अवधिमध्ये व्यापारिकसभासु पुनः समयनिर्धारणस्य आवश्यकता भवितुमर्हति। 4.राजनीतिधर्मयोः चर्चा : राजनीतिः धर्मः वा इत्यादिषु संवेदनशीलविषयेषु चर्चां कर्तुं परिहरन्तु, यतः तेषां कारणेन सहजतया असहमतिः भवितुम् अर्हति। तस्य स्थाने तटस्थसुखदवार्तालापेषु ध्यानं दत्तुं सर्वोत्तमम्। ग्राहकलक्षणं अवगत्य आइवरीकोस्ट्-देशे सांस्कृतिक-निषेधानां सम्मानं कृत्वा व्यवसायाः सकारात्मकसम्बन्धं निर्मातुं शक्नुवन्ति तथा च अस्य विविधस्य पश्चिम-आफ्रिका-राष्ट्रस्य ग्राहकैः सह सफल-अन्तर्क्रियाः सुनिश्चितं कर्तुं शक्नुवन्ति
सीमाशुल्क प्रबन्धन प्रणाली
आइवरीकोस्ट्, कोट् डी आइवरी इति अपि ज्ञायते, आफ्रिकादेशस्य पश्चिमतटे स्थितः देशः अस्ति । अत्र सुस्थापिता सीमाशुल्क-सीमा-नियन्त्रण-प्रबन्धन-व्यवस्था अस्ति । अत्र आइवरीकोस्ट्-नगरस्य रीतिरिवाजानां व्यवहारे मनसि स्थापयितुं केचन प्रमुखाः विशेषताः मार्गदर्शिकाः च सन्ति । आइवरीकोस्ट् सीमाशुल्कः : १. आइवरीकोस्टस्य सीमाशुल्कप्रशासनस्य दायित्वं आयातनिर्यातकायदानानि प्रवर्तयितुं, शुल्कं करं च संग्रहयितुं, तस्करीक्रियाकलापं निवारयितुं, देशे बहिश्च मालस्य सुचारुप्रवाहस्य सुविधा च अस्ति आयातविनियमाः : १. 1. दस्तावेजीकरणम् : आयातकाः आवश्यकदस्तावेजाः यथा व्यावसायिकचालानः, मालवाहनपत्रं/वायुमार्गस्य बिलम्, पैकिंगसूची, उत्पत्तिप्रमाणपत्रं (प्रमाणपत्राणि) (यदि प्रयोज्यम्), आयातानुज्ञापत्रं (किञ्चित् उत्पादानाम् कृते), अन्ये च किमपि प्रासंगिकं अनुज्ञापत्रं वा प्रदातव्याः प्रमाणपत्राणि। 2. निषिद्धवस्तूनि : मादकद्रव्याणि, नकलीवस्तूनि, अवैधानि अग्निबाणानि/शस्त्राणि वा गोलाबारूदानि इत्यादीनि कतिपयानि वस्तूनि सख्यं निषिद्धानि सन्ति। 3. प्रतिबन्धितवस्तूनि : पशवः/वनस्पतयः/तेषां उत्पादानाम् इत्यादीनां केषाञ्चन वस्तूनाम् कृषिमन्त्रालयात् अथवा पर्यावरणमन्त्रालयात् इत्यादिभ्यः सम्बन्धितप्राधिकारिभ्यः अतिरिक्तानुज्ञापत्रस्य आवश्यकता भवति। 4. शुल्कं करं च : आयातितवस्तूनाम् प्रकृतेः मूल्यस्य च आधारेण मूल्यवर्धितकरस्य (VAT) सह सीमाशुल्कं (ad valorem अथवा specific) आरोपयितुं शक्यते। आयातात् पूर्वं विशिष्टदराणां विषये सीमाशुल्कप्रधिकारिभिः सह परामर्शः करणीयः । निर्यातविनियमाः : १. 1. निर्यात-अनुज्ञापत्रम् : वन्यजीव-नमूनानां/कलाकृतीनां/सांस्कृतिकवस्तूनाम्/खनिजपदार्थानां/सुवर्ण/हीराणां/लकड़ी-उत्पादानाम् इत्यादीनां कतिपयानां श्रेणीनां कृते निर्यातकाः उचित-एजेन्सीभ्यः यथा खान-भूविज्ञान-मन्त्रालयात् अथवा पर्यावरण-सम्बद्ध-प्रभारी-मन्त्रालयात् अनुज्ञापत्रस्य आवश्यकतां अनुभवितुं शक्नुवन्ति विषयाः। 2. अस्थायी निर्यातः : यदि भवान् अस्थायीरूपेण आयोजनेषु/प्रदर्शनेषु/आदिषु वस्तूनि बहिः नेतुम् योजनां करोति तर्हि भवान् षड्मासपर्यन्तं वैधस्य अस्थायीनिर्यातप्राधिकरणार्थं आवेदनं कर्तुं शक्नोति। सामान्ययुक्तयः : १. 1. आगमन/प्रस्थानसमये सर्वाणि मालवस्तूनि समीचीनतया घोषयन्तु। 2. विमानस्थानकेषु/बन्दरगाहस्थानकेषु बहुपूर्वमेव आगच्छन्तु येन विलम्बः न भवति। 3. सामानस्य परीक्षणं, मालस्य शारीरिकपरीक्षा च सहितं सीमाशुल्कनिरीक्षणार्थं सज्जाः भवन्तु। 4. वीजा आवश्यकताभिः परिचिताः भवन्तु तथा च आवश्यकदस्तावेजाः क्रमेण सन्ति इति सुनिश्चितं कुर्वन्तु। 5. स्थानीयजनसङ्ख्यायाः आक्षेपं न कर्तुं स्थानीयरीतिरिवाजानां परम्पराणां च सम्मानं कुर्वन्तु। इदं ज्ञातव्यं यत् कालान्तरे नियमाः परिवर्तयितुं शक्नुवन्ति, अतः आइवरीकोस्ट्-देशं प्रति आयातस्य निर्यातस्य वा योजनां कर्तुं पूर्वं आइवरीकोस्ट्-नगरस्य सीमाशुल्क-अधिकारिभिः सह परामर्शं कर्तुं वा व्यावसायिक-अन्तर्राष्ट्रीय-व्यापार-सल्लाहकारात् सल्लाहं प्राप्तुं वा सर्वदा बुद्धिमान् भवति
आयातकरनीतयः
आइवरीकोस्ट्, कोट् डी आइवरी इति अपि ज्ञायते, आयातितवस्तूनाम् करनीतिः अस्ति । देशः स्वव्यापारस्य नियमनार्थं राजस्वं च प्राप्तुं आयातशुल्कं प्रयोजयति । आयातशुल्कं अन्यदेशेभ्यः आइवरीकोस्ट्-देशे आनीतवस्तूनाम् उपरि आरोपितः करः । आइवरीकोस्ट्-देशे आयातशुल्कस्य दराः आयातितवस्तूनाम् प्रकारस्य आधारेण भिन्नाः भवन्ति । अन्तर्राष्ट्रीयव्यापारार्थं उत्पादानाम् वर्गीकरणं कृत्वा Harmonized System (HS) कोडस्य आधारेण विभिन्नशुल्कस्तरयोः वर्गीकरणं कृतम् अस्ति । यथा, तण्डुलस्य गोधूमस्य वा इत्यादीनां मूलभूतानाम् खाद्यपदार्थानाम् शुल्कं न्यूनं भवति येन जनसंख्यायाः कृते उपलब्धता, किफायती च भवति । अपरपक्षे उच्चस्तरीय-इलेक्ट्रॉनिक्स-वाहन-इत्यादीनां विलासिता-वस्तूनाम् अत्यधिक-आयातस्य निरुत्साहं कर्तुं स्थानीय-उद्योगानाम् रक्षणाय च प्रायः अधिक-शुल्क-दरस्य सामना भवति आइवरीकोस्ट् अनेकक्षेत्रीयसम्झौतानां भागः अस्ति ये तस्य आयातशुल्कनीतिं प्रभावितयन्ति । पश्चिमाफ्रिकाराज्यानां आर्थिकसमुदायः (ECOWAS) आइवरीकोस्ट् सहितं सदस्यराज्यानां कृते साधारणं बाह्यशुल्कं स्थापयति । अस्य अर्थः अस्ति यत् इकोवास सदस्यदेशेभ्यः केचन उत्पादाः प्राधान्यव्यवस्थायाः अन्तर्गतं न्यूनीकृतं शून्यं वा शुल्कं प्राप्नुवन्ति । आइवरीकोस्ट्-देशे मालस्य आयातस्य समये देयशुल्कस्य राशिं निर्धारयितुं सीमाशुल्कमूल्यांकनविधिः इत्यादीनां कारकानाम् विचारः महत्त्वपूर्णः अस्ति तथा च यदि प्रयोज्यम् अस्ति तर्हि मूल्यवर्धितकरः (VAT) अथवा आबकारीकरः इत्यादयः अतिरिक्तशुल्काः। अन्तिमेषु वर्षेषु आइवरीकोस्ट् भ्रष्टाचारस्य न्यूनीकरणस्य उद्देश्यं कृत्वा प्रवेशबन्दरेषु आयातितवस्तूनाम् शीघ्रं निष्कासनं सुलभं कर्तुं च उद्दिश्य प्रौद्योगिकी-आधारित-समाधानं कार्यान्वितं कृत्वा स्वस्य सीमाशुल्क-प्रक्रियाणां सरलीकरणस्य दिशि कार्यं कुर्वन् अस्ति आइवरीकोस्ट्-देशे मालस्य आयातस्य योजनां कुर्वन्तः व्यापारिणः व्यक्तिः च अन्तर्राष्ट्रीयव्यापारक्रियाकलापं कर्तुं पूर्वं स्थानीय-सीमाशुल्क-अधिकारिभिः सह परामर्शं कर्तुं वा देशस्य विशिष्ट-विनियमैः परिचितैः विशेषज्ञैः व्यावसायिक-परामर्शं प्राप्तुं वा महत्त्वपूर्णम् अस्ति
निर्यातकरनीतयः
आइवरीकोस्ट्, कोटे डी आइवरी इति अपि ज्ञायते, तस्य निर्यातवस्तूनाम् करनीतिः अस्ति यस्याः उद्देश्यं आर्थिकवृद्धिं प्रवर्धयितुं निष्पक्षव्यापारवातावरणं सुनिश्चितं कर्तुं च अस्ति देशः मुख्यतया कोकोबीन्स्, काफी, ताडतैलं, उष्णकटिबंधीयफलानि इत्यादीनां कृषिवस्तूनाम् निर्यातस्य उपरि अवलम्बते । कृषिक्षेत्रस्य समर्थनार्थं अन्तर्राष्ट्रीयव्यापारस्य प्रोत्साहनार्थं च आइवरीकोस्ट्-सर्वकारः कतिपयेषु उत्पादेषु निर्यातकरं प्रयोजयति । यथा, कोकोबीन्स् - देशस्य प्रमुखनिर्यातेषु अन्यतमम् - तेषां विपण्यमूल्याधारितं प्रायः १५% निर्यातकरः भवति । तदतिरिक्तं कोको-देशस्य तुलने काफी-निर्यातस्य कर-दरः न्यूनः भवति । काफी-उत्पादानाम् निर्यातकररूपेण प्रायः १०% भागं सर्वकारः गृह्णाति । अपि च, आइवरीकोस्ट्-देशस्य कृते ताडतैलं अन्यत् महत्त्वपूर्णं निर्यातवस्तु अस्ति । अस्य कच्चस्य अथवा परिष्कृतस्य अवस्थायाः आधारेण ०% तः ५% पर्यन्तं निर्यातशुल्कं भवति । अनानास, कदली इत्यादीनां उष्णकटिबंधीयफलानां विषये; तथापि एतेषां देशात् निर्यातकाले महत्त्वपूर्णं करं न भवति । एतत् ज्ञातव्यं यत् एतानि करदराणि कालान्तरे सर्वकारीयनीतिषु अथवा वैश्विकविपण्यस्थितौ परिवर्तनस्य कारणेन भिन्नाः भवितुम् अर्हन्ति । अतः आइवरीकोस्टतः मालस्य निर्यातं कर्तुं सम्बद्धाः व्यवसायाः वर्तमानविनियमानाम् अद्यतनतां प्राप्तुम् अर्हन्ति तथा च करस्य आवश्यकतानां सफलतापूर्वकं अनुपालनाय सम्बन्धितप्रधिकारिभ्यः अथवा व्यावसायिकपरामर्शदातृभ्यः मार्गदर्शनं प्राप्तुम् अर्हन्ति। सारांशेन आइवरीकोस्ट् निर्यातकरस्य एकं समुच्चयं कार्यान्वयति यत् विशिष्टोत्पादानाम् आधारेण भिन्नं भवति । तथापि एतासां नीतीनां उद्देश्यं कृषिक्षेत्रस्य अन्तः स्थायिवृद्धिं सुनिश्चित्य निष्पक्षव्यापारप्रथानां प्रवर्धनं कृत्वा आर्थिकविकासस्य समर्थनं भवति
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
आइवरीकोस्ट्-देशे अन्तर्राष्ट्रीयव्यापारस्य सुविधायै निर्यातकानां निर्यातप्रमाणपत्रं प्राप्तव्यम् । निर्यातप्रमाणीकरणप्रक्रिया निर्यातितवस्तूनि गुणवत्तामानकानां अनुपालनं कुर्वन्ति, आयातकदेशानां आवश्यकतां च पूरयन्ति इति सुनिश्चितं करोति । आइवरीकोस्ट्-देशे निर्यातप्रमाणपत्रं प्राप्तुं प्रथमं सोपानं वाणिज्य-उद्योगसङ्घस्य पञ्जीकरणं भवति । एतत् पञ्जीकरणं निर्यातकानां निर्यातसम्बद्धानां विविधानां सेवानां, यथा व्यापारसूचना, आवश्यकदस्तावेजानां प्राप्तौ सहायता च प्राप्तुं शक्नोति । निर्यातकाः निर्यातप्रमाणीकरणप्रक्रियायाः भागरूपेण स्वस्य कानूनीस्थितिं सिद्धयन्तः दस्तावेजाः अपि प्रदातव्याः, यथा कम्पनीपञ्जीकरणप्रमाणपत्रं वा व्यावसायिकअनुज्ञापत्रं वा। तदतिरिक्तं तेषां निर्यातितवस्तूनाम् विवरणं कृत्वा वाणिज्यिकचालानपत्रं दातव्यम् । आइवरीकोस्ट्-नगरे विशिष्टप्रकारस्य उत्पादानाम् प्रमाणीकरणाय उत्तरदायी अनेके निर्यातनियन्त्रणप्राधिकारिणः सन्ति । यथा, कोको, कॉफी इत्यादीनां कृषिजन्यपदार्थानाम् कृते निर्यातकानां कृषिमन्त्रालयात् पादपस्वच्छताप्रमाणपत्राणि प्राप्तव्यानि येन एते उत्पादाः कीटरोगरहिताः सन्ति इति सुनिश्चितं भवति। संसाधितानां वा निर्मितवस्तूनाम् कृते निर्यातकानां कृते अनुमोदितनिरीक्षणसंस्थायाः निर्गतं अनुरूपताप्रमाणपत्रं (COC) अवश्यं प्राप्तव्यम्। सीओसी प्रमाणयति यत् एते उत्पादाः आइवरीकोस्टस्य स्थानीयाधिकारिभिः आयातकदेशैः च निर्धारिततांत्रिकविनियमानाम् मानकानां च पूर्तिं कुर्वन्ति। एकदा सर्वाणि आवश्यकानि दस्तावेजानि प्राप्तानि सम्बन्धितप्रधिकारिभिः सत्यापितानि च कृत्वा निर्यातकाः निर्दिष्टसरकारीसंस्थानां माध्यमेन निर्यातप्रमाणपत्रार्थं आवेदनं कर्तुं शक्नुवन्ति। एतानि एजेन्सीः उत्पादविशिष्टविनियमानाम् अनुपालनस्य आधारेण आवेदनपत्राणां समीक्षां अनुमोदनं च कुर्वन्ति । आइवरीकोस्ट्-देशस्य निर्यातकानां कृते स्वविशिष्ट-उत्पादानाम् विषये विभिन्न-देशानां आयात-विनियमानाम् परिचयः महत्त्वपूर्णः अस्ति । एषा अवगमनं तेषां कृते लेबलिंग् अथवा पैकेजिंग् मानकम् इत्यादिषु वस्तूषु आयातराष्ट्रैः आरोपितानां अतिरिक्तानां आवश्यकतानां मार्गदर्शने सहायकं भविष्यति । समग्रतया निर्यातप्रमाणीकरणप्रक्रियाणां अनुपालनेन आइवरीकोस्टस्य निर्यातकाः अन्तर्राष्ट्रीयक्रेतृभिः सह विश्वासं स्थापयितुं समर्थाः भवन्ति तथा च घरेलुविदेशीयबाजारयोः निर्धारितगुणवत्तामानकानां अनुपालनं सुनिश्चितं कुर्वन्ति।
अनुशंसित रसद
आइवरीकोस्ट्, आधिकारिकतया कोट् डी आइवरी गणराज्यम् इति नाम्ना प्रसिद्धः, पश्चिमाफ्रिकादेशे स्थितः देशः अस्ति । अस्य समृद्धप्राकृतिकसम्पदां कृषिजन्यपदार्थानां च कृते प्रसिद्धम् अस्ति । अत्र आइवरीकोस्ट्-नगरस्य केचन रसद-अनुशंसाः सन्ति । 1. बन्दरगाहस्य आधारभूतसंरचना : आइवरीकोस्ट्-देशे अनेके प्रमुखाः बन्दरगाहाः सन्ति ये आयातनिर्यातयोः महत्त्वपूर्णद्वाररूपेण कार्यं कुर्वन्ति । एतेषु पश्चिमाफ्रिकादेशस्य बृहत्तमेषु व्यस्ततमेषु च बन्दरगाहेषु अन्यतमं अबिजान्-बन्दरगाहः अपि अन्तर्भवति । अत्र उत्तमसुविधाः, विश्वे विविधगन्तव्यस्थानेषु सम्पर्कः च प्राप्यते । 2. मार्गजालम् : आइवरीकोस्ट्-देशे विस्तृतं मार्गजालम् अस्ति यत् देशस्य अन्तः प्रमुखनगराणि नगराणि च संयोजयति । राष्ट्रियमार्गाः सामान्यतया सुसंरक्षिताः सन्ति, येन विभिन्नेषु प्रदेशेषु मालस्य सुचारुपरिवहनं भवति । 3. वायुमालवाहनसुविधाः : अबिजान्-नगरस्य फेलिक्स-हौफोउएट्-बोइग्नी-अन्तर्राष्ट्रीयविमानस्थानकं क्षेत्रे महत्त्वपूर्णं विमानमालवाहनकेन्द्रम् अस्ति । अत्र विमानमालवाहनस्य नियन्त्रणार्थं आधुनिकसुविधाः सन्ति, येन विमानयानेन मालस्य परिवहनं सुलभं भवति । 4. मालवाहकाः : आइवरीकोस्ट्-देशे विविधाः मालवाहकाः संचालिताः सन्ति ये आयातकर्तृभ्यः निर्यातकेभ्यः च व्यापकं रसदसमाधानं प्रदातुं शक्नुवन्ति। ते सीमाशुल्कनिष्कासनं, दस्तावेजीकरणं, गोदामं, पैकेजिंग्, परिवहनव्यवस्था, द्वारे द्वारे वितरणसेवासु च सहायतां कुर्वन्ति । 5. विशेष आर्थिकक्षेत्राणि (SEZs) : आइवरीकोस्ट् इत्यनेन प्रत्यक्षविदेशीयनिवेशं (FDI) आकर्षयितुं देशस्य अन्तः औद्योगिकविकासं वर्धयितुं च SEZs स्थापिताः। एतेषु क्षेत्रेषु गोदामसहिताः समर्पिताः रसदपार्काः, अन्तरविधपरिवहनसुविधाः च इत्यादीनि आधारभूतसंरचनाप्रोत्साहनानि प्राप्यन्ते । 6.व्यापारसमझौताः : आइवरीकोस्ट् इत्यनेन अन्यैः देशैः अथवा ECOWAS (Economic Community of West African States) इत्यादिभिः क्षेत्रीयैः आर्थिकसमुदायैः सह हस्ताक्षरितानां व्यापारसम्झौतानां लाभं गृहाण। एते सम्झौताः भागीदारदेशैः सह व्यापारं कुर्वन् प्राधान्यशुल्कं वा सुव्यवस्थितं सीमाशुल्कप्रक्रियाः वा प्रदातुं शक्नुवन्ति । 7.रसद प्रौद्योगिकी प्रदाता: प्रौद्योगिकी-सञ्चालित रसद प्रदातृणां उपयोगं कुर्वन्ति ये वास्तविकसमय-निरीक्षण-प्रणालीं, सूची-प्रबन्धन-उपकरणं,s,तथा कुशल-आपूर्ति-श्रृङ्खला-समाधानं च प्रदातुं डिजिटल-मञ्चानां माध्यमेन परिचालनं सुव्यवस्थितं कर्तुं शक्नुवन्ति। 8. गोदामसुविधाः : आइवरीकोस्ट्-नगरे सामरिकस्थानेषु किराये वा पट्टे वा विविधाः गोदामसुविधाः उपलभ्यन्ते । एतेषु गोदामेषु सामान्यमालस्य, नाशवन्तवस्तूनाम्, विशेषोत्पादानाम् च भण्डारणविकल्पाः प्राप्यन्ते । 9. सीमाशुल्कप्रक्रियाः : विलम्बं वा दण्डं वा परिहरितुं आइवरीकोस्टस्य सीमाशुल्कविनियमैः परिचिताः भवन्तु। मालस्य आयाते निर्याते वा सर्वे आवश्यकाः दस्तावेजाः पूर्णाः समीचीनाः च सन्ति इति सुनिश्चितं कुर्वन्तु। 10. स्थानीयज्ञानम् : आइवरीकोस्टस्य रसदपरिदृश्यस्य अन्तः सुचारुसञ्चालनं सुनिश्चित्य देशविशिष्टपरिवहनविनियमानाम्, सांस्कृतिकसूक्ष्मतानां, भाषाप्रवीणतायाः च गहनज्ञानं येषां स्थानीयरसदसेवाप्रदातृभिः सह संलग्नं भवति। निष्कर्षतः आइवरीकोस्ट्-तटः सुसम्बद्धानां आधारभूतसंरचनानां, स्थापितानां बन्दरगाहानां, विमानमालवाहनसुविधानां, उपलब्धानां मालवाहनसेवानां च कारणेन रसदक्रियाकलापानाम् अनुकूलं वातावरणं प्रददाति एतासां अनुशंसानाम् लाभं गृहीत्वा विश्वसनीयरसदप्रदातृभिः सह साझेदारी कृत्वा व्यवसायाः देशस्य रसदचुनौत्यं प्रभावीरूपेण नेविगेट् कर्तुं शक्नुवन्ति तथा च तस्य व्यापारक्षमताम् अनलॉक् कर्तुं शक्नुवन्ति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

आइवरीकोस्ट्, कोट् डी आइवरी इति अपि ज्ञायते, पश्चिमाफ्रिकादेशे स्थितः देशः अस्ति । अस्य प्रदेशस्य बृहत्तमेषु अर्थव्यवस्थासु अन्यतमम् अस्ति, अन्तर्राष्ट्रीयव्यापारस्य च समृद्धं विपण्यम् अस्ति । आइवरीकोस्ट्-देशे अनेके महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारप्रदर्शनानि च सन्ति ये विश्वस्य क्रेतारः आकर्षयन्ति । आइवरीकोस्ट्-देशे महत्त्वपूर्णेषु क्रयणमार्गेषु अन्यतमः सर्वकारीयनिविदाभिः अनुबन्धैः च अस्ति । आइवरीवरी-सर्वकारः नियमितरूपेण लोकसेवानां, आधारभूतसंरचनाविकासाय च आवश्यकानां विविधपरियोजनानां, आपूर्तिनां च निविदां प्रकाशयति । अन्तर्राष्ट्रीयक्रेतारः अनुबन्धं सुरक्षितुं प्रतिस्पर्धात्मकानि बोलीं प्रस्तौति एतेषु निविदासु भागं ग्रहीतुं शक्नुवन्ति। आइवरीकोस्ट्-देशे अन्तर्राष्ट्रीयक्रयणस्य अन्यः महत्त्वपूर्णः मार्गः स्थानीयव्यापारैः वा वितरकैः सह साझेदारीद्वारा अस्ति । अनेकाः विदेशीयाः कम्पनयः देशे स्वस्य उत्पादानाम् अथवा सेवानां वितरणार्थं स्थानीयसंस्थाभिः सह साझेदारीम् अस्थापयन्ति । एतेन ते वितरकाणां, थोकविक्रेतृणां, विक्रेतृणां च विद्यमानजालस्य उपयोगं कर्तुं शक्नुवन्ति ये विभिन्नेषु उद्योगेषु ग्राहकैः सह सम्बन्धं स्थापितवन्तः अन्तर्राष्ट्रीयक्रेतृणां आइवरीदेशस्य आपूर्तिकर्ताभिः सह सम्बद्धीकरणे अपि व्यापारप्रदर्शनानां महत्त्वपूर्णा भूमिका भवति । आइवरीकोस्ट्-देशे सर्वाधिकं प्रमुखः व्यापारप्रदर्शनः अबिड्जान्-अन्तर्राष्ट्रीयमेला (FIAC) अस्ति, यः प्रतिवर्षं कृषिः, विनिर्माणं, निर्माणं, प्रौद्योगिकी, इत्यादीनां विविधक्षेत्राणां प्रदर्शकान् आकर्षयति FIAC संजालस्य, उत्पादानाम् सेवानां च प्रदर्शनस्य, तथैव व्यापार-व्यापार-(B2B)-समागमस्य सुविधायाः च मञ्चं प्रदाति । तदतिरिक्तं कृषि (Salon International de l'Agriculture et des Ressources Animales de Côte d'Ivoire), निर्माण (Salon International du Bâtiment et des Travaux Publics), खनन (अफ्रिका) इत्यादिषु विशिष्टेषु उद्योगेषु केन्द्रीकृत्य वर्षभरि विशेषव्यापारमेलाः आयोजिताः भवन्ति खननशिखरसम्मेलनम्), इत्यादयः एते कार्यक्रमाः अन्तर्राष्ट्रीयक्रेतृभ्यः नूतनानां आपूर्तिस्रोतानां अन्वेषणस्य अवसरान् प्रददति, तथा च विदेशेभ्यः सम्भाव्यग्राहकेभ्यः आइवरीदेशस्य आपूर्तिकर्ताभ्यः संपर्कं प्रदाति। अन्तिमेषु वर्षेषु ई-वाणिज्य-मञ्चाः पारम्परिकव्यापारप्रदर्शनेषु भौतिक-उपस्थितिं वा सहभागितायाः वा विना अन्तर्राष्ट्रीय-क्रेतृणां आइवरी-देशस्य विक्रेतृभिः सह संयोजयितुं कुशलमार्गरूपेण लोकप्रियतां प्राप्तवन्तः अलीबाबा इत्यादिभिः ऑनलाइन-विपण्यस्थानैः क्रेतृभ्यः आइवरीकोस्ट्-देशेभ्यः अन्येभ्यः आफ्रिकादेशेभ्यः उत्पादानाम् स्रोतः सुलभः अभवत् । निष्कर्षतः आइवरीकोस्ट् आइवरीकोस्ट्-देशस्य आपूर्तिकर्ताभिः सह संलग्नतां प्राप्तुं इच्छन्तीनां क्रेतृणां कृते अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः व्यापारप्रदर्शनानि च प्रदाति सरकारीनिविदाः, स्थानीयवितरकैः सह साझेदारी, FIAC इत्यादिषु व्यापारप्रदर्शनेषु भागग्रहणं च अन्तर्राष्ट्रीयक्रेतृणां कृते देशे व्यावसायिकावकाशानां अन्वेषणस्य मार्गाः प्रददति अपि च, ई-वाणिज्य-मञ्चानां उद्भवेन वैश्विक-स्तरस्य आइवरी-देशस्य उत्पादानाम् सेवानां च प्रवेशः विस्तारितः अस्ति ।
आइवरीकोस्ट्-देशे सामान्यतया प्रयुक्ताः अनेकाः अन्वेषणयन्त्राणि सन्ति । अत्र केषाञ्चन लोकप्रियानाम् सूची तेषां जालपुटस्य URL-सहितं अस्ति । 1. गूगल (www.google.ci) - गूगलः वैश्विकरूपेण सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रम् अस्ति तथा च आइवरीकोस्ट्-देशे अपि लोकप्रियम् अस्ति । 2. Bing (www.bing.com) - Microsoft इत्यनेन संचालितं Bing इत्येतत् जालसन्धानं, चित्रसन्धानं, विडियो अन्वेषणकार्यक्षमतां च प्रदाति । 3. याहू! अन्वेषण (search.yahoo.com) - याहू! अन्वेषणं जालसन्धानपरिणामान् अपि च वार्ता, चित्राणि, भिडियो, इत्यादीनां प्रवेशं प्रदाति । 4. Yandex (yandex.com) - Yandex इति रूसी अन्वेषणयन्त्रं यत् फ्रेंचसहितैः बहुभाषासु स्थानीयसन्धानं प्रदाति। 5. DuckDuckGo (duckduckgo.com) - DuckDuckGo ऑनलाइन अन्वेषणं कुर्वन् उपयोक्तृगोपनीयतायाः उपरि बलं ददाति तथा च व्यक्तिगतसूचनाः न निरीक्षते। 6. Qwant (www.qwant.com) - Qwant इति यूरोपीयसर्चइञ्जिन् अस्ति यत् गोपनीयतासंरक्षणं प्राथमिकताम् अददात् तथा च जालपुटेन, सामाजिकमाध्यममञ्चेभ्यः, समाचारलेखेभ्यः इत्यादिभ्यः परिणामान् प्रदाति। 7. इकोसिया (www.ecosia.org) - इकोसिया एकं अद्वितीयं पर्यावरण-अनुकूलं अन्वेषण-इञ्जिनम् अस्ति यत् स्वस्य विज्ञापन-आयस्य भागं विश्वव्यापीरूपेण वृक्षरोपण-परियोजनाय दानं करोति। 8. Mojeek (www.mojeek.co.uk) - Mojeek उपयोक्तृगोपनीयतायाः सम्मानं कुर्वन् निष्पक्षं स्वतन्त्रं च अन्तर्जालसन्धानं प्रदातुं केन्द्रीक्रियते। 9. Baidu (www.baidu.com/english/) - Baidu चीनस्य बृहत्तमं अन्वेषणयन्त्रम् अस्ति परन्तु वेबसाइट्, चित्राणि च सहितं वैश्विकसन्धानक्षमतायुक्तं आङ्ग्लसंस्करणमपि प्रदाति। 10 .AOL Search (search.aol.com)- AOL Search इत्यनेन उपयोक्तारः अन्येषां लोकप्रियमञ्चानां सदृशानां श्रेणीनां वा कीवर्डस्य वा उपयोगेन अन्तर्जालं ब्राउज् कर्तुं शक्नुवन्ति। एतानि आइवरीकोस्ट्-देशे सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां कतिचन उदाहरणानि सन्ति; तथापि, तेषु गूगलस्य विश्वसनीयतायाः कारणात् सर्वाधिकं प्रबलं वर्तते, प्रदत्तसेवासु विविधता, २. परिणामानां सटीकता, २. तथा च सर्वाधिकं महत्त्वपूर्णं आइवरीकोस्ट्-देशे उपयोक्तृणां कृते ब्राण्ड्-मान्यता।

प्रमुख पीता पृष्ठ

आइवरीकोस्ट्, कोट् डी आइवरी इति अपि ज्ञायते, पश्चिमाफ्रिकादेशे स्थितः देशः अस्ति । अधः आइवरीकोस्ट्-देशे उपलभ्यमानाः केचन मुख्याः पीतपृष्ठनिर्देशिकाः तेषां जालपुटैः सह सन्ति: 1. Annuaire Ivoirien des Professionnels (AIP): AIP आइवरीकोस्ट्-देशस्य व्यावसायिकानां व्यवसायानां च व्यापकनिर्देशिका अस्ति । अस्मिन् भोजनालयाः, होटलानि, चिकित्सासेवाः, कानूनीसेवाः, इत्यादयः विविधाः वर्गाः सन्ति । जालपुटम् : www.aip.ci 2. पृष्ठानि Jaunes Côte d'Ivoire: एतत् आइवरीकोस्टस्य कृते Yellow Pages इत्यस्य स्थानीयसंस्करणम् अस्ति । एतत् बैंकिंग्, शिक्षा, सर्वकारीयसेवाः, पर्यटनम्, इत्यादीनि सहितं विभिन्नक्षेत्रेषु व्यवसायानां व्यक्तिनां च सम्पर्कसूचनाः प्रदाति । जालपुटम् : www.pagesjaunes.ci 3. EasyInfo आइवरीकोस्ट् : EasyInfo आइवरीकोस्ट् मध्ये व्यावसायिकसूचीनां विस्तृतश्रेणीं प्रदाति यत् कृषिः, निर्माणोद्योगः, परिवहनसेवाः, दूरसञ्चारकम्पनयः, अन्ये च बहवः क्षेत्राणि कवरयन्ति। जालपुटम् : www.easyinfo.ci 4. Abidjan.net Annuaire Professionnel: एषा निर्देशिका विशेषतया Abidjan - आइवरीकोस्टस्य आर्थिकराजधानी -नगरे स्थितानां व्यवसायानां कृते पूर्तिं करोति। उपयोक्तारः वित्तम्, अचल सम्पत्ति, २. अल्पशः विक्रयः, भोजनालयाः, २. अधिकानि च । जालपुटम् : १. www.abidjan.net/annuaire_professionnel/ इति वृत्तान्तः । ५. ११७७.ci.सन्दर्भ.नाम: १. एतत् मञ्चं उपयोक्तृभ्यः विभिन्नवर्गेषु ब्राउज् कृत्वा अथवा कीवर्ड अन्वेषणं कृत्वा विशिष्टव्यापारसम्पर्कं अन्वेष्टुं शक्नोति । अस्मिन् स्वास्थ्यसेवाप्रदातारः, निर्माणसंस्थाः, २. परिवहनकम्पनयः, २. होटल्स् & रिसोर्ट्स्, . तथा बहु अधिकं। जालपुटम् : १. www.सन्दर्भ.नाम/ci एते आइवरीकोस्ट्-देशे उपलब्धानां मुख्यपीतपृष्ठनिर्देशिकानां कतिचन उदाहरणानि एव सन्ति ये देशस्य अन्तः संचालितानाम् विभिन्नव्यापाराणां व्यावसायिकानां च सम्पर्कसूचनाः प्रदातुं शक्नुवन्ति

प्रमुख वाणिज्य मञ्च

आइवरीकोस्ट्, कोट् डी आइवरी इति अपि ज्ञायते, पश्चिमाफ्रिकादेशस्य एकः देशः अस्ति यस्य ई-वाणिज्य-उद्योगः वर्धमानः अस्ति । अत्र आइवरीकोस्ट्-देशस्य केचन प्रमुखाः ई-वाणिज्य-मञ्चाः तेषां वेबसाइट्-URL-सहिताः सन्ति । 1. जुमिया : जुमिया आफ्रिकादेशस्य बृहत्तमेषु ई-वाणिज्यमञ्चेषु अन्यतमम् अस्ति, आइवरीकोस्ट्-देशे च कार्यं करोति । ते इलेक्ट्रॉनिक्स, फैशन, सौन्दर्य-उत्पादाः, गृह-उपकरणम्, इत्यादीनि विस्तृतानि उत्पादनानि विक्रयन्ति । जालपुटम् : www.jumia.ci 2. आफ्रीमार्केट् : आफ्रीमार्केट् किराणां खाद्यपदार्थानाम् आन्लाईनविक्रये विशेषज्ञतां प्राप्नोति। ते तण्डुलं, तैलं, डिब्बाबन्दवस्तूनि, पेयानि इत्यादीनां गृहस्थवस्तूनाम् अत्यावश्यकवस्तूनाम् सुविधाजनकवितरणसेवाः प्रयच्छन्ति । वेबसाइट् : www.afrimarket.ci 3.OpenShop: OpenShop इति एकः ऑनलाइन मार्केटप्लेस् अस्ति यः क्रेतारः स्थानीय-आइवरी-देशस्य व्यापारिभिः सह संयोजयति। ते देशे सर्वत्र स्थानीयविक्रेतृभ्यः इलेक्ट्रॉनिक्स, फैशनवस्तूनि, फर्निचरं, स्वास्थ्यउत्पादाः इत्यादीनि विविधानि श्रेणीनि प्रदास्यन्ति। जालपुटम् : www.openshop.ci 4.CDiscount: CDiscount इति अन्तर्राष्ट्रीयं ई-वाणिज्यमञ्चः अस्ति यत् आइवरीकोस्ट्-देशे अपि कार्यं करोति । इदं इलेक्ट्रॉनिक्स मोबाईलफोन,फैशनवस्तूनि,प्रसाधनसामग्री,गृहउपकरणं,अधिकं च प्रतिस्पर्धात्मकमूल्येषु उत्पादानाम् एकां विशालां श्रेणीं प्रदाति। वेबसाइट:www.cdiscount.ci 5.JeKoli / E-Store CI:E-Store CI अथवा JeKoli मुख्यतया उपभोक्तृभ्यः इलेक्ट्रॉनिक गैजेट् यथा मोबाईलफोन,गेमिंग कन्सोल,लैपटॉप्स इत्यादीनि प्रदातुं केन्द्रितः अस्ति। वेबसाइट:www.jekoli.com एते केवलं आइवरीकोस्ट्-देशे कार्यं कुर्वन्तः केचन प्रमुखाः ई-वाणिज्य-मञ्चाः सन्ति; अन्ये लघुमञ्चाः भवितुमर्हन्ति ये विशेषसेवाः प्रदास्यन्ति अथवा देशस्य अन्तः विशिष्टानि आलापविपण्यं पूरयन्ति।

प्रमुखाः सामाजिकमाध्यममञ्चाः

आइवरीकोस्ट्, कोट् डी आइवरी इति अपि ज्ञायते, पश्चिमाफ्रिकादेशे स्थितः देशः अस्ति । सामाजिकमाध्यममञ्चाः आइवरीकोस्ट्-देशे अपारं लोकप्रियतां प्राप्तवन्तः, येन विभिन्नपृष्ठभूमिकानां जनानां संयोजनं भवति, संचारस्य, मनोरञ्जनस्य, व्यापारस्य च अवसराः प्राप्यन्ते अत्र आइवरीकोस्ट्-देशे लोकप्रियाः केचन सामाजिक-माध्यम-मञ्चाः तेषां जालपुट-पतेः सह सन्ति- 1. फेसबुक (www.facebook.com): आइवरीकोस्ट्-देशे फेसबुक् सर्वाधिकं प्रयुक्तेषु सामाजिकमाध्यममञ्चेषु अन्यतमम् अस्ति । एतत् उपयोक्तृभ्यः प्रोफाइलं निर्मातुं, मित्रैः परिवारस्य सदस्यैः सह सम्बद्धं कर्तुं, रुचिः अथवा समुदायस्य आधारेण समूहेषु सम्मिलितुं, फोटो, विडियो इत्यादीनां सामग्रीं साझां कर्तुं च शक्नोति । 2. WhatsApp (www.whatsapp.com): WhatsApp इति सन्देशप्रसारण-अनुप्रयोगः अस्ति यत् उपयोक्तारः पाठसन्देशं प्रेषयितुं, ध्वनि-कॉलं कर्तुं, व्यक्तिभिः वा समूहैः सह फोटो वा दस्तावेजाः इत्यादीनां सञ्चिकानां साझेदारी कर्तुं समर्थाः भवन्ति। व्यक्तिगतसञ्चारार्थं अपि च व्यापारेषु अपि अस्य बहुधा उपयोगः भवति । 3. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्रामः एकः मञ्चः अस्ति यः फोटो-वीडियो-साझेदारी-विषये केन्द्रितः अस्ति । उपयोक्तारः स्वस्य अनुयायिषु अधिकं दृश्यतां प्राप्तुं वा रुचिकरं नूतनानि खातानि आविष्कर्तुं वा कैप्शन-हैशटैग्-सहितं दृश्यसामग्री अपलोड् कर्तुं शक्नुवन्ति । 4. ट्विटर (www.twitter.com): ट्विटर इत्यनेन उपयोक्तारः सार्वजनिकरूपेण विचारान् वा मतं वा प्रकटयितुं वर्णसीमायाः अन्तः ट्वीट् इति लघुसन्देशान् प्रकाशयितुं शक्नुवन्ति। एतत् मञ्चं हैशटैग्स् इत्यस्य उपयोगेन प्रवृत्तिविषयाणां परितः वार्तालापं प्रोत्साहयति । 5. लिङ्क्डइन (www.linkedin.com): लिङ्क्डइन मुख्यतया एकः व्यावसायिकः संजालस्य मञ्चः अस्ति यत्र व्यक्तिः स्वस्य कार्यानुभवं, कौशलं, सहकारिभिः वा सम्भाव्यनियोक्तृभिः/कर्मचारिभिः सह सम्पर्कं कर्तुं शक्नोति, तथा च उद्योगस्य समाचारानां विषये अद्यतनः तिष्ठति। 6. यूट्यूब (www.youtube.com): यूट्यूब निःशुल्कं विडियो-साझेदारी-सेवाः प्रदाति यत्र उपयोक्तारः मौलिक-सामग्री यथा संगीत-वीडियो, व्यक्तिगत-कथानां vlog कृत्वा विश्वव्यापीरूपेण प्रेक्षकाणां कृते अपलोड् कर्तुं शक्नुवन्ति। 7. स्नैपचैट् : यद्यपि स्नैपचैट् कृते विशेषरूपेण समर्पितं आधिकारिकं वेबसाइट् पता नास्ति यतः एतत् मोबाईल एप्स् मार्गेण कार्यं करोति; यथार्थसमये छायाचित्र/वीडियोसाझेदारीविषये केन्द्रितस्य प्रारूपस्य कारणेन आइवरीवरी-देशस्य युवानां मध्ये अयं अत्यन्तं लोकप्रियः अस्ति यत् एकवारं प्राप्तकर्ताभिः दृष्टस्य अनन्तरं अन्तर्धानं भवति ८ . TikTok (www.tiktok.com): TikTok इति एकं मञ्चं यत्र उपयोक्तारः लघुरूपस्य विडियो (एकनिमेषपर्यन्तं दीर्घाः) निर्मातुं साझां च कर्तुं शक्नुवन्ति । आइवरीकोस्ट्-देशे एतत् मनोरञ्जक-एप्-रूपेण लोकप्रियतां प्राप्तवान् यत्र व्यक्तिः ओष्ठ-समागमस्य, नृत्यस्य, अथवा विनोदपूर्ण-स्किटस्य माध्यमेन स्वस्य सृजनशीलतां प्रदर्शयितुं शक्नोति । एतानि आइवरीकोस्ट्-देशस्य लोकप्रियसामाजिकमाध्यममञ्चानां कतिचन उदाहरणानि एव सन्ति । यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा उपयोक्तृप्राथमिकतानां विकासः भवति तथा तथा आइवरीदेशस्य जनानां मध्ये नूतनाः मञ्चाः उद्भवितुं वा प्रमुखतां प्राप्तुं वा शक्नुवन्ति ये विविधप्रयोजनार्थं सामाजिकमाध्यमेन सह सक्रियरूपेण संलग्नाः भवन्ति।

प्रमुख उद्योग संघ

आइवरीकोस्ट्-देशे अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रतिनिधित्वं समर्थनं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति अनेके मुख्याः उद्योगसङ्घाः सन्ति । एतेषु केषुचित् संघेषु अन्तर्भवन्ति- १. 1. वाणिज्य-उद्योगसङ्घः : आइवरीकोस्टस्य वाणिज्य-उद्योगसङ्घः (CCI) सर्वेषु क्षेत्रेषु व्यवसायानां प्रतिनिधित्वं करोति, व्यापारं, निवेशं, आर्थिकविकासं च प्रवर्धयति एतत् उद्यमिनः सेवां प्रदाति, यथा व्यावसायिकपञ्जीकरणसहायता, विपण्यसंशोधनसमर्थनम्, संजालस्य अवसराः, निर्यातप्रवर्धनकार्यक्रमाः च । जालपुटम् : www.cci.ci 2. कृषिनिर्मातृणां संसाधकानां च संघः : अयं संघः आइवरीकोस्ट्-देशे कृषिउत्पादकान् संसाधकान् च एकत्र आनयति । अनुकूलनीतीनां वकालतम्, स्थायिकृषिप्रथानां प्रशिक्षणकार्यक्रमं प्रदातुं, उत्पादगुणवत्तामानकानां वर्धनं, वित्तपोषणस्य प्रवेशस्य सुविधां च कृत्वा स्वसदस्यानां हितस्य रक्षणं कर्तुं अस्य उद्देश्यम् अस्ति जालपुटम् : www.fedagrip-ci.org 3. आइवरीकोस्ट् इत्यस्मिन् उद्योगसङ्घः : आइवरीकोस्ट् इत्यस्मिन् उद्योगसङ्घः (FICIA) विनिर्माणं, खननं, ऊर्जानिर्माणं, निर्माणसामग्रीनिर्माणम् इत्यादिषु विभिन्नक्षेत्रेषु संचालितानाम् औद्योगिककम्पनीनां प्रतिनिधित्वं करोति,... इदं उद्योगानां कृते व्यावसायिकवातावरणं सुधारयितुम् एकस्य अधिवक्तारूपेण कार्यं करोति तथा च प्रशिक्षणपरिकल्पनाः & नियामक-अनुपालन-मार्गदर्शनम् इत्यादीनां समर्थनसेवानां प्रदातुं शक्नोति। जालपुटम् : www.ficia.ci 4. आइवरी-बैङ्कर-सङ्घः (APBEF-CI): एपीबीईएफ-सीआई आइवरीकोस्टस्य वित्तीयक्षेत्रस्य अन्तः संचालितबैङ्कानां प्रतिनिधित्वं कुर्वन् एकः संघः अस्ति । अस्य उद्देश्यं बैंक-उद्योगस्य अन्तः नैतिक-प्रथानां प्रवर्धनं भवति, तथा च बैंक- & नियामक-अधिकारिणां मध्ये सहकार्यस्य मञ्चरूपेण कार्यं करोति |. जालपुटम् : www.apbef-ci.com 5. एसोसिएशन Professionnelle des Societys de Gestion des Fonds et SICAV de Cote d'Ivoire (APSGFCI): एषा एसोसिएशन आइवरीकोस्टस्य वित्तीयक्षेत्रे संचालितानाम् सम्पत्तिप्रबन्धनसंस्थानां प्रतिनिधित्वं करोति। इदं शिक्षापरिकल्पनानां माध्यमेन उन्नतिं प्रति कार्यं कुर्वन् उद्योगस्य प्रवृत्तीनां & चुनौतीनां च चर्चां कृत्वा सदस्यसंस्थानां मध्ये सहकार्यस्य सुविधां करोति। जालस्थलम् : N/A - कृपया ज्ञातव्यं यत् केषुचित् संघेषु समर्पितानि जालपुटानि न भवेयुः। एते संघाः आइवरीकोस्ट्-देशस्य व्यवसायानां कृते स्वरं प्रदास्यन्ति तथा च स्वसदस्यानां कृते बहुमूल्यं संसाधनं, समर्थनं, संजालस्य अवसरान् च प्रदास्यन्ति । क्रियाकलापानाम्, वार्तानां, सदस्यतालाभानां च विस्तृतसूचनार्थं तेषां जालपुटेषु नियमितरूपेण गमनम् अत्यावश्यकम् ।

व्यापारिकव्यापारजालस्थलानि

आइवरीकोस्ट्, कोट् डी आइवरी इति अपि ज्ञायते, पश्चिमाफ्रिकादेशस्य एकः देशः अस्ति यस्य अर्थव्यवस्था विविधा अस्ति । अत्र आइवरीकोस्टस्य केचन आर्थिकव्यापारजालस्थलानि तेषां URL-सहितं सन्ति । 1. आइवरीकोस्ट्-देशे निवेशं कुर्वन्तु (http://www.investincotedivoire.net): एषा वेबसाइट् आइवरी-कोस्ट्-देशस्य अर्थव्यवस्थायाः विभिन्नक्षेत्रेषु निवेशस्य अवसरानां विषये सूचनां ददाति एतत् स्थानीयविदेशीयनिवेशकानां कृते उपलब्धानां प्रमुखोद्योगानाम्, निवेशविनियमानाम्, व्यावसायिकप्रोत्साहनानाञ्च अन्वेषणं प्रदाति । 2. निर्यातप्रवर्धन एजेन्सी (https://apec.ci): निर्यातप्रवर्धन एजेन्सी (Agence de Promotion des Exportations - APEX) इत्यस्य उद्देश्यं अन्तर्राष्ट्रीयबाजारेषु आइवरीवरीदेशस्य उत्पादानाम् निर्यातस्य च प्रचारः अस्ति। वेबसाइट् निर्यातप्रक्रियाणां, विपण्यप्रवेशस्य, व्यापारसांख्यिकीयस्य, सम्भाव्यनिर्यातक्षेत्रस्य च सूचनां दर्शयति । 3. कोटे डी आइवरस्य वाणिज्य-उद्योगसङ्घः (https://www.cci.ci): देशस्य प्रमुखव्यापारसङ्घस्य एकः इति नाम्ना एषा आधिकारिकजालस्थलं उद्यमिनः कृते आयोजनानि, व्यापारमेला, प्रशिक्षणकार्यक्रमाः च इति विषये अद्यतनं प्रदाति , तथा च व्यावसायिकपञ्जीकरणमार्गदर्शनम् इत्यादीनां व्यवसायानां कृते विविधाः सेवाः प्रदातुं। 4. राष्ट्रीयनिवेशप्रवर्धन एजेन्सी (https://anapi.ci): ANAPI-CI (Agence Nationale de Promotion des Investissements) इति नाम्ना अपि ज्ञायते, एषा एजेन्सी आइवरीकोस्ट् मध्ये निवेशजलवायुसूचकानाम् विषये प्रासंगिकसूचनाः प्रदातुं समर्थनं करोति कानूनीरूपरेखास्थिरता अथवा करप्रोत्साहनसङ्कुलरूपेण सर्वकारेण प्रस्ताविताः। 5. वाणिज्य-उद्योग-मन्त्रालयः (http://www.communication.gouv.ci): वाणिज्य-उद्योग-मन्त्रालयस्य आधिकारिकजालस्थले आइवरीकोस्ट्-अन्तर्गतं वाणिज्य-क्रियाकलापैः सम्बद्धानि समाचार-अद्यतनं प्रदाति, तत्र व्यापारसम्बन्धैः सम्बद्धानि महत्त्वपूर्णानि नीतयः च घरेलु-अन्तर्राष्ट्रीय-स्तरयोः । 6. पोर्ट स्वायत्तता डी अबिजान् - अबिजान स्वायत्त बन्दरगाह प्राधिकरण (https://portabidjan-ci.com/accueil.php?id=0&lang=en_US): एषा अबिजान् बन्दरगाहस्य आधिकारिकजालस्थलम् अस्ति, यत् पश्चिमाफ्रिकादेशे सर्वाधिकं बृहत् अस्ति . वेबसाइट् इत्यत्र बन्दरगाहसेवानां, नियमानाम्, शुल्कानां, सम्पर्कविवरणानां च सूचनाः अग्रे पृच्छनार्थं प्रदत्ताः सन्ति । 7. आइवरीकोस्ट् इत्यस्मिन् निवेशप्रवर्धनकेन्द्रं (CEPICI) (http://cepici.gouv.ci): CEPICI इत्यस्य वेबसाइट् निवेशकानां कृते आइवरीकोस्ट् इत्यस्य अन्तः निवेशस्य अवसरानां विषये विस्तृतसूचनाः प्रदाति। एतत् प्रमुखक्षेत्रेषु, निवेशमार्गदर्शकेषु, व्यवसायस्थापनस्य प्रक्रियासु, निवेशं प्रभावितं कुर्वन्तः प्रासंगिकविधानं च अन्वेषणं प्रदाति । एतानि वेबसाइट्-स्थानानि निवेशनीतिषु, निर्यात-मार्गदर्शिकासु, बाजार-प्रवृत्तिषु च अन्वेषणं प्रदातुं, स्वव्यापार-उद्यमानां आरम्भार्थं वा विस्तारार्थं वा आवश्यक-प्रक्रियाणां सुविधां दत्त्वा आइवरी-कोस्ट्-देशे आर्थिक-व्यापार-अवकाशानां अन्वेषणं कर्तुम् इच्छन्तीनां व्यक्तिनां व्यवसायानां च कृते बहुमूल्य-संसाधनरूपेण कार्यं कर्तुं शक्नुवन्ति

दत्तांशप्रश्नजालस्थलानां व्यापारः

आइवरीकोस्ट् (कोटे डी आइवरी) कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते येषु देशस्य व्यापारसांख्यिकीयविषये सूचनाः प्राप्यन्ते । अत्र तेषु केचन स्वस्व-URL-सहितं सन्ति । 1. व्यापारनक्शा : www.trademap.org TradeMap अन्तर्राष्ट्रीयव्यापारसांख्यिकीयानां, शुल्कानां, विपण्यपरिवेषणसूचकानां च प्रवेशं प्रदाति । उपयोक्तारः प्रदत्तविकल्पेभ्यः देशस्य चयनं कृत्वा आइवरीकोस्टस्य व्यापारदत्तांशं अन्वेष्टुं शक्नुवन्ति । 2. आईटीसी व्यापार मानचित्र: www.trademap.org/Country_SelProduct.aspx?nvpm=1||225||0004|| ITC Trade Map इत्यत्र आइवरीकोस्ट् सहितं विभिन्नानां उत्पादानाम् देशानाञ्च विस्तृतानि आयातनिर्यातानां आँकडानि प्रदत्तानि सन्ति । उपयोक्तारः विशिष्टव्यापारसम्बद्धसूचनाः प्राप्तुं वर्षं, उत्पादवर्गं, भागीदारदेशं च निर्दिष्टुं शक्नुवन्ति । 3. विश्व एकीकृत व्यापार समाधान (WITS): wits.worldbank.org/countrysnapshot/en/CIV WITS व्यापकव्यापारदत्तांशविश्लेषणसाधनं प्रदाति, यत्र आयातः, निर्यातः, शुल्कः, अशुल्कपरिपाटाः, सकलराष्ट्रीयउत्पादः जनसंख्या च इत्यादयः आर्थिकसूचकाः च सन्ति उपयोक्तारः अस्य मञ्चस्य माध्यमेन आइवरीकोस्ट्-नगरस्य व्यापार-प्रतिमानं अन्वेष्टुं शक्नुवन्ति । 4. संयुक्तराष्ट्रसङ्घस्य COMTRADE आँकडाकोषः comtrade.un.org/ . UN COMTRADE Database उपयोक्तृभ्यः वैश्विकस्तरस्य अथवा आइवरीकोस्ट् इत्यादिविशिष्टदेशानां कृते विस्तृतं मालवस्तुनिर्यात-आयातदत्तांशं पुनः प्राप्तुं समर्थयति अस्मिन् दत्तांशकोशे विभिन्नकालखण्डेषु वस्तूनाम् विस्तृतश्रेणी आच्छादिता अस्ति । 5. अन्तर्राष्ट्रीय मुद्राकोष (IMF) डाटा मैपर: www.imf.org/external/datamapper/index.php?db=WEO IMF Data Mapper उपयोक्तृभ्यः वैश्विकरूपेण अथवा आइवरीकोस्टस्य सन्दर्भे मालस्य निर्यातः अथवा आयातः इत्यादिभिः देशविशिष्टसूचकैः भिन्नानां आर्थिकचरानाम् अन्वेषणं कर्तुं शक्नोति एते मञ्चाः समयावधिः अथवा वस्तुवर्गः इत्यादिषु वांछितविनिर्देशेषु आधारितं आइवरीकोस्टस्य अर्थव्यवस्थायाः विषये बहुमूल्यव्यापारसम्बद्धानि अन्वेषणं विश्लेषितुं पुनः प्राप्तुं च व्यापकसाधनं प्रददति।

B2b मञ्चाः

आइवरीकोस्ट्, कोटे डी आइवरी इति अपि ज्ञायते, पश्चिमाफ्रिकादेशस्य एकः देशः अस्ति यः जीवन्त अर्थव्यवस्थायाः अनुकूलव्यापारवातावरणस्य च कृते प्रसिद्धः अस्ति । आइवरीकोस्ट्-देशे अनेके B2B-मञ्चाः उपलभ्यन्ते ये विविध-उद्योगानाम्, क्षेत्राणां च आवश्यकतां पूरयन्ति । अत्र स्वस्वजालस्थल-URL-सहिताः केचन लोकप्रियाः B2B-मञ्चाः सन्ति । 1. ट्रेडकी आइवरी कोस्ट (www.tradekey.com.ci) . Tradekey व्यावसायिकानां कृते आइवरीकोस्ट् मध्ये सम्भाव्यक्रेतृभिः आपूर्तिकर्ताभिः च सह सम्बद्धतां व्यापारं च कर्तुं व्यापकं मञ्चं प्रदाति। एतत् बहुषु उद्योगेषु विस्तृतप्रकारस्य उत्पादानाम् सेवानां च प्रवेशं प्रदाति । 2. निर्यातक भारत आइवरी कोस्ट (ivory-coast.exportersindia.com) निर्यातकाः भारतं आइवरीकोस्ट्-नगरस्य व्यवसायान् अन्तर्राष्ट्रीयक्रेतृभिः आपूर्तिकर्ताभिः च सह संयोजयितुं विशेषज्ञः अस्ति । अत्र कृषिः, वस्त्रं, यन्त्राणि, रसायनानि, इत्यादीनि विस्तृतानि उत्पादवर्गाणि प्राप्यन्ते । 3. अफ्रीका व्यावसायिक पृष्ठानि (www.africa-businesspages.com/ivory-coast.aspx) आफ्रिका बिजनेस पेज्स् आइवरीकोस्ट्-देशे संचालितानाम् व्यवसायानां कृते ऑनलाइन-निर्देशिकारूपेण कार्यं करोति । एतत् कम्पनीभ्यः स्वउत्पादानाम् अथवा सेवानां प्रदर्शनं कर्तुं शक्नोति तथा च व्यापारप्रदर्शनानां, व्यापारिकघटनानां, उद्योगवार्तानां च सूचनां प्रदातुं शक्नोति । 4. कोम्पस् कोटे डी आइवर (ci.kompass.com) . Kompass इति एकः प्रमुखः B2B मञ्चः अस्ति यः वैश्विकरूपेण व्यवसायान् संयोजयति । आइवरीवरी-शाखा कृषिः, निर्माणं, आतिथ्यं, निर्माणं, परिवहनम् इत्यादिषु विविधक्षेत्रेषु कार्यं कुर्वतीनां कम्पनीनां विस्तृतं आँकडाधारं प्रदाति 5.वैश्विक स्रोतः - आइवरी कोस्ट (www.globalsources.com/cote-divoire-suppliers/ivory-coast-suppliers.htm) वैश्विक स्रोतः एकं विस्तृतं संजालं प्रदाति यत् वैश्विकक्रेतृभ्यः आइवरी Cpast.It सहितं विभिन्नदेशेभ्यः सत्यापितसप्लायरैः सह संयोजयति।इदं इलेक्ट्रॉनिक्स,वस्त्रं,मशीनरी ,इत्यादि इत्यादिषु बहुषु उद्योगेषु उत्पादानाम् प्रदर्शनं करोति एते मञ्चाः देशस्य वर्धमानस्य अर्थव्यवस्थायाः अन्तः विभिन्नक्षेत्रेषु व्यवसायान् संयोजयित्वा घरेलु-अन्तर्राष्ट्रीय-व्यापारयोः अवसरान् प्रदास्यन्ति कृपया ज्ञातव्यं यत् एतानि जालपुटानि परिवर्तनस्य अधीनाः सन्ति तथा च तेषां उपयोगात् पूर्वं तेषां वर्तमान-उपलब्धतायाः सत्यापनम् अनुशंसितम् ।
//