More

TogTok

मुख्यविपणयः
right
देश अवलोकन
किरिबाटी, आधिकारिकतया किरिबाटीगणराज्यम् इति नाम्ना प्रसिद्धं द्वीपराष्ट्रं मध्यप्रशान्तमहासागरे स्थितम् अस्ति । प्रायः १२०,००० जनानां जनसंख्यायुक्तः अयं विश्वस्य लघुतमेषु दूरस्थेषु च देशेषु अन्यतमः अस्ति । किरिबाटी-नगरे ३३ प्रवालद्वीपाः, चट्टानद्वीपाः च सन्ति, ये ३५ लक्षवर्गकिलोमीटर्-अधिकक्षेत्रे विस्तृताः सन्ति । एते द्वीपसमूहाः मुख्यद्वीपशृङ्खलात्रयेषु समूहीकृताः सन्ति – गिल्बर्टद्वीपाः, रेखाद्वीपाः, फीनिक्सद्वीपाः च । किरिबाटी-नगरस्य राजधानी तारवा अस्ति । अस्मिन् देशे उष्णकटिबंधीयजलवायुः अस्ति यत्र वर्षे पूर्णतया उच्चतापमानं भवति, नवम्बरमासतः एप्रिलमासपर्यन्तं वर्षाऋतुः च भवति । अस्य एकान्तस्थानस्य कारणात् जलवायुपरिवर्तनस्य कारणेन चक्रवाताः, समुद्रस्तरस्य वर्धमानाः च प्राकृतिकविपदानां कृते अस्य प्रवणता भवति । किरिबाटी-नगरस्य अर्थव्यवस्था मत्स्यपालने, कृषिक्षेत्रे च बहुधा अवलम्बते । मत्स्यपालनसम्पदां निर्यातद्वारा महत्त्वपूर्णं आयं प्राप्यते, यदा तु जीवनयापनार्थं बहवैः स्थानीयजनैः स्वस्य जीवनयापनार्थं क्रियते । विदेशसर्वकारेभ्यः विशेषतः आस्ट्रेलिया-न्यूजीलैण्ड्-देशेभ्यः अपि अस्य देशस्य आर्थिकसाहाय्यं प्राप्यते । किरिबाटी-संस्कृतेः गहनमूलानि परम्पराः सन्ति, ये पुस्तिकानां मध्ये प्रचलन्ति । सांस्कृतिकोत्सवेषु नृत्यं सङ्गीतं च महत्त्वपूर्णां भूमिकां निर्वहति, प्रायः जीवन्तप्रदर्शनैः सह पारम्परिकगीतानि प्रदर्शयन्ति । प्राकृतिकसौन्दर्यस्य समृद्धसंस्कृतेः च अभावेऽपि किरिबाटी-नगरस्य दूरस्थस्थानस्य कारणेन सीमितमूलसंरचनाविकासः, स्वास्थ्यसेवासेवासु प्रवेशः, शिक्षासुविधाः, स्वच्छजलप्रदायव्यवस्थाः इत्यादीनां विविधसामाजिक-आर्थिकचुनौत्यानां सामना भवति भूयस्; समुद्रतलस्य वर्धमानः अस्य नीचराष्ट्रस्य अस्तित्वस्य खतराम् उत्पद्यते; ते जलवायुपरिवर्तनेन समुद्रस्तरस्य वृद्ध्या प्रभावितानां अत्यन्तं दुर्बलदेशेषु अन्यतमाः सन्ति येन तेषां अस्तित्वस्य कृते अनुकूलनपरिपाटाः महत्त्वपूर्णाः भवन्ति। उपसंहाररूपेण; सीमितसंसाधनैः सह आकारेण लघुत्वेऽपि; किरिबाटी स्थायिविकासस्य दिशि प्रयतते, तथा च पृथक्करणं & जलवायुपरिवर्तनप्रभावैः सह सम्बद्धानां अद्वितीयचुनौत्यस्य सामनां करोति
राष्ट्रीय मुद्रा
किरिबाटी, आधिकारिकतया किरिबाटीगणराज्यम् इति नाम्ना प्रसिद्धं, प्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । किरिबाटी-नगरस्य मुद्रा आस्ट्रेलिया-डॉलर् (AUD) अस्ति, यत् १९४२ तमे वर्षात् प्रचलति । स्वतन्त्रदेशत्वेन किरिबाटी-नगरस्य स्वकीया मुद्रा नास्ति, सर्वेषां वित्तीयव्यवहारानाम् कृते आस्ट्रेलिया-डॉलरस्य उपरि अवलम्बते । आस्ट्रेलिया-डॉलरस्य स्वीकरणस्य निर्णयः आस्ट्रेलिया-देशेन सह स्थिरतां, आर्थिकसम्बन्धं च निर्वाहयितुम् अभवत्, यस्य क्षेत्रे महत्त्वपूर्णः प्रभावः अस्ति । आस्ट्रेलिया-डॉलरस्य आधिकारिकमुद्रारूपेण उपयोगेन किरिबाटी-देशस्य कृते अनेके लाभाः प्राप्यन्ते । प्रथमं, एतत् विनिमयदरस्य उतार-चढावं निवारयति यत् व्यापारं पर्यटनं च नकारात्मकरूपेण प्रभावितं कर्तुं शक्नोति। व्यवसायाः विनिमयदरेषु उतार-चढावस्य चिन्ताम् अकुर्वन् अन्तर्राष्ट्रीयव्यवहारं कर्तुं शक्नुवन्ति । द्वितीयं, एतत् क्षेत्रस्य अन्यैः देशैः सह आर्थिकसमायोजनं सरलीकरोति ये अपि आस्ट्रेलिया-डॉलर्-रूप्यकाणां उपयोगं कुर्वन्ति । एतेन आस्ट्रेलिया, न्यूजीलैण्ड्, तुवालु, नाउरु इत्यादीनां राष्ट्रानां व्यापारः, सहकार्यं च सुलभं भवति । परन्तु विदेशीयमुद्रायाः उपयोगेन सह सम्बद्धाः केचन आव्हानाः सन्ति । एतादृशं एकं आव्हानं अस्ति यत् किरिबाटी-नगरस्य मौद्रिकनीतेः व्याजदराणां वा नियन्त्रणं नास्ति यतः एते निर्णयाः आस्ट्रेलिया-देशस्य रिजर्व-बैङ्केन क्रियन्ते । फलतः अस्याः संस्थायाः यत्किमपि परिवर्तनं क्रियते तत् किरिबाटी-नगरस्य अर्थव्यवस्थायाः अपि प्रभावं करिष्यति । एतासां चुनौतीनां अभावेऽपि आस्ट्रेलिया-डॉलरस्य उपयोगेन किरिबाटी-देशे स्थिरमूल्यानां, न्यूनमहङ्गानि च अन्तिमेषु वर्षेषु योगदानं कृतम् अस्ति । एषा स्थिरता निवेशकानां मध्ये विश्वासं पोषयति, देशस्य अन्तः आर्थिकवृद्धिं च प्रोत्साहयति । निष्कर्षतः ,किरिबार्टी आस्ट्रेलियादेशस्य स्थिरतायाः कारणात् , ऑस्ट्रेलिया - सह निकटसम्बन्धस्य च कारणेन ऑस्ट्रेलिया - डॉलरस्य उपयोगं स्वस्य आधिकारिकमुद्रारूपेण करोति ,यत् विनिमयदरस्य उतार-चढावं समाप्तं करोति परन्तु तेषां मौद्रिकनीतिनिर्णयान् सीमितं कर्तुं शक्नोति येन ते रिजर्वबैङ्क आफ् ऑस्ट्रेलिया - स्य नीतयः उपरि निर्भराः भवेयुः |. तथापि , एषा व्यवस्था समग्रतया किरिबार्टीनगरे आर्थिकवृद्धेः समर्थनं कृतवती अस्ति तथा च समीपस्थदेशैः सह प्रभावीव्यापारसुविधातन्त्रस्य माध्यमेन क्षेत्रीयएकीकरणं पोषयति ये AUD इत्यस्य उपयोगं अपि स्वराष्ट्रीयमुद्रारूपेण कुर्वन्ति
विनिमय दर
किरिबाटी-नगरस्य कानूनीमुद्रा आस्ट्रेलिया-डॉलर् (AUD) अस्ति । अधः अनुमानितदराणि सन्ति येषु केचन सामान्याः प्रमुखाः मुद्राः आस्ट्रेलिया-डॉलररूपेण परिवर्तिताः भवन्ति: - अमेरिकी-डॉलर् (USD) : मूल्यं प्रायः १ USD = १.३८ AUD अस्ति - यूरो (EUR) : मूल्यं प्रायः 1 EUR = 1.61 AUD अस्ति - ब्रिटिश पाउण्ड् (GBP) : प्रायः १ GBP = १.८० AUD - कनाडा-डॉलर (CAD) : प्रायः १ CAD = ०.९५ AUD - जापानी येन (JPY) : प्रायः 1 JPY = 0.011 AUD कृपया ज्ञातव्यं यत् एते दराः विपण्यस्य उतार-चढावस्य अधीनाः सन्ति, अतः विशिष्टानि दराः भिन्नाः भवितुम् अर्हन्ति ।
महत्त्वपूर्ण अवकाश दिवस
मध्यप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रं किरिबाटी-नगरे वर्षे पूर्णे अनेके महत्त्वपूर्णाः सांस्कृतिकदृष्ट्या महत्त्वपूर्णाः च अवकाशाः आचर्यन्ते किरिबाटी-देशस्य एकः महत्त्वपूर्णः उत्सवः स्वातन्त्र्यदिवसः अस्ति, यः जुलै-मासस्य १२ दिनाङ्के आचर्यते । अस्मिन् दिने १९७९ तमे वर्षे किरिबाटी-नगरस्य ब्रिटिश-उपनिवेशशासनात् स्वातन्त्र्यस्य स्मरणं भवति ।अस्मिन् उत्सवे परेडः, पारम्परिकनृत्यः, सङ्गीतप्रदर्शनं, क्रीडास्पर्धाः, सांस्कृतिकप्रदर्शनानि च सन्ति किरिबाटी-नगरस्य जनानां कृते स्वस्य धरोहरस्य, राष्ट्रियपरिचयस्य च गर्वेण प्रदर्शनस्य अवसरः अस्ति । अन्यः महत्त्वपूर्णः अवकाशः सुसमाचारदिवसः अथवा ते काना काम्वेआ इति अस्ति, यः प्रतिवर्षं नवम्बर्-मासस्य २६ दिनाङ्के आचर्यते । किरिबाटी-नगरस्य ईसाई-प्रधानजनसङ्ख्यायाः कृते अस्य दिवसस्य धार्मिकं महत्त्वं वर्तते । उत्सवेषु चर्चसेवाः, गायनसमूहस्य प्रदर्शनं, स्तोत्रगायनस्पर्धाः, परिवारमित्रयोः मध्ये साझाः विशेषभोजनाः च भवन्ति । किरिबाटी-देशस्य सर्वेषु द्वीपेषु क्रिसमस-उत्सवः बहुधा महता उत्साहेन आचर्यते । एतत् समुदायं एकत्र आनयति यतः ते नारिकेले ताडवृक्षान् "ते रिरी नी तोबवानिन्" इति नाम्ना प्रसिद्धैः प्रकाशैः आभूषणैः च अलङ्कृत्य विविधानि उत्सवकार्यक्रमेषु प्रवृत्ताः भवन्ति अस्मिन् काले अपि चर्चसेवानां महती भूमिका भवति । नववर्षस्य दिवसः किरिबाटी-निवासिनां कृते अन्यः महत्त्वपूर्णः अवकाशः अस्ति यदा ते आशावादेन नूतनारम्भान् आलिंगयन्ति, अग्रे समृद्धेः आशां च आलिंगयन्ति। राष्ट्रस्य विभिन्नेषु द्वीपेषु नववर्षस्य पूर्वसंध्यायाः उत्सवेषु आतिशबाजीप्रदर्शनं सामान्यम् अस्ति । तदतिरिक्तं २७ सितम्बर् दिनाङ्के विश्वपर्यटनदिवसः किरिबाटी-नगरस्य अन्तः आर्थिकवृद्धिं प्रवर्धयन् सांस्कृतिकविरासतां संरक्षणे पर्यटनस्य महत्त्वं आनन्दयितुं अवसररूपेण कार्यं करोति स्थानीय-आकर्षणानां प्रचारार्थं, आगन्तुकानां कृते प्रोत्साहयितुं च विभिन्नाः कार्यक्रमाः आयोजिताः भवन्ति यत् ते अस्य अद्वितीय-गन्तव्यस्य सर्वं अन्वेष्टुं शक्नुवन्ति । एते उत्सवाः न केवलं आनन्दं जनयन्ति अपितु किरिबाटीनगरस्य जनाः स्वसंस्कृतेः पोषणं कर्तुं शक्नुवन्ति तथा च तस्य निवासिनः मध्ये सामुदायिकबन्धनं सुदृढं कुर्वन्ति ।
विदेशव्यापारस्य स्थितिः
किरिबाटी, आधिकारिकतया किरिबाटीगणराज्यम् इति नाम्ना प्रसिद्धं, मध्यप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । अस्य देशस्य अर्थव्यवस्था अन्तर्राष्ट्रीयव्यापारस्य, विदेशदेशानां साहाय्यस्य च उपरि बहुधा अवलम्बते । निर्यातस्य दृष्ट्या किरिबाटी मुख्यतया मत्स्यं समुद्रीभोजनं च, कोपरा (शुष्कं नारिकेलमांसम्), समुद्रीशर्करा इत्यादीनि उत्पादनानि निर्यातयति । एते प्राकृतिकसंसाधनाः तस्य निर्यातराजस्वस्य महत्त्वपूर्णं भागं भवन्ति । किरिबाटी अन्येषां सम्भाव्यनिर्यातवस्तूनाम् अपि अन्वेषणं कुर्वन् अस्ति यथा नारिकेले शंखेभ्यः अथवा पाण्डानुसपत्रेभ्यः निर्मिताः हस्तशिल्पाः । अपरपक्षे किरिबाटी-देशः सीमितनिर्माणक्षमतायाः कृषिउत्पादनस्य च कारणेन विविधवस्तूनाम् आयातस्य उपरि बहुधा अवलम्बते । मुख्य आयातवस्तूनाम् खाद्यपदार्थाः, ईंधनम्, यन्त्राणि, उपकरणानि, वाहनानि, निर्माणसामग्री, उपभोक्तृवस्तूनि च सन्ति । किरिबाटी-देशस्य प्रमुखव्यापारसाझेदारौ आस्ट्रेलिया-न्यूजीलैण्ड्-देशौ स्तः । ते शिक्षा, आधारभूतसंरचनाविकासः (यथा सौरशक्तिपरियोजनाः), स्वास्थ्यसेवासुधारक्रियाकलापाः, जलवायुपरिवर्तनअनुकूलनप्रयासाः च इत्यादिषु क्षेत्रेषु विकासपरियोजनानां समर्थनार्थं पर्याप्तमात्रायां सहायतां ददति किरिबाटी-नगरस्य भौगोलिक-पृथक्त्वस्य कारणेन व्यापार-चुनौत्यस्य सामनां करोति यत् जलवायु-परिवर्तन-प्रभावैः सह सम्बद्धानां दुर्बलतानां सह परिवहनस्य व्ययस्य वृद्धिं करोति यथा समुद्रस्य स्तरस्य वर्धनं यत् तेषां कृषिक्षेत्रे विशेषतः कोपरा-उत्पादने जोखिमं जनयति |. किरिबाटीदेशे स्थायि आर्थिकविकासस्य दिशि घरेलुप्राधिकारिभिः विदेशीयसाझेदारैः च प्रयत्नाः क्रियन्ते यथा विदेशेषु (मुख्यतया ऑस्ट्रेलिया) कुशलश्रमगतिशीलतां प्रोत्साहयितुं इत्यादिभिः द्विपक्षीयसमझौतानां अन्तर्गतं "प्रशांतपरिवेशश्रेणी" अथवा "ऋतुकार्यकर्ताकार्यक्रमः" योजनायाः अन्तर्गतं अल्प- कृषि अथवा आतिथ्य उद्योग इत्यादिषु क्षेत्रेषु अवधिकार्यस्य अवसराः। समग्रतया,किरिबट् व्यापारसम्बद्धेषु अनेकेषु बाधासु सम्मुखीभवति; however,international assistance along with diversifying their export industries can help boost this Island nation's economy.व्यापारः अस्य जनसंख्यायाः मध्ये जीवनस्तरं वर्धयितुं महत्त्वपूर्णः पक्षः अस्ति तथा च संप्रभुता स्थायित्वस्य विषये चिन्तानां सम्बोधनं कुर्वन् अस्ति तथा च क्षेत्रीयसुरक्षा।प्रशान्तक्षेत्रस्य अन्तः अस्य सामरिकं स्थानं तस्य सह संपन्नं करोति संभावितमार्गाः यथा मत्स्यसंसाधनाः,नवीकरणीय ऊर्जा & पर्यटनम्।
बाजार विकास सम्भावना
प्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रं किरिबाटी-नगरस्य विदेशव्यापारविपण्यविकासस्य दृष्ट्या महत्त्वपूर्णा अप्रयुक्ता क्षमता अस्ति । अल्पविकसितदेशेषु अन्यतमः अस्ति चेदपि किरिबाटी-देशस्य अनेकाः अद्वितीयाः संसाधनाः, सामरिकलाभाः च सन्ति ये अन्तर्राष्ट्रीयव्यापारसाझेदारानाम् आकर्षणं कर्तुं शक्नुवन्ति प्रथमं किरिबाटी-नगरस्य अनन्य-आर्थिकक्षेत्रं (EEZ) तस्य भू-खण्डात् बृहत्तर-विशालक्षेत्रे विस्तृतम् अस्ति । अयं ईईजेड् मत्स्य-खनिज-इत्यादिभिः समुद्रीय-संसाधनैः समृद्धः अस्ति, येन मत्स्यपालनस्य, अपतटीय-खननस्य च अपार-अवकाशाः प्राप्यन्ते । स्थायिमत्स्यपालनप्रथानां विकासः विदेशीयकम्पनीभिः सह परस्परं लाभप्रदसाझेदारीस्थापनं च किरिबाटीदेशस्य निर्यातराजस्वं महत्त्वपूर्णतया वर्धयितुं शक्नोति। द्वितीयं किरिबाटी-नगरस्य अर्थव्यवस्थायाः कृते पर्यटनस्य महती प्रतिज्ञा अस्ति । अयं देशः अनिवासी फीनिक्सद्वीपसंरक्षितक्षेत्रम् (PIPA) इत्यादिभिः आश्चर्यजनकैः परिदृश्यैः धन्यः अस्ति, यत् यूनेस्को-विश्वविरासतां स्थलम् अस्ति । इको-पर्यटन-उपक्रमानाम् प्रोत्साहनं, अन्तर्राष्ट्रीय-होटेल-शृङ्खलानां निवेशानां आकर्षणं च पर्यटनं महत्त्वपूर्णविदेशीय-विनिमय-उपार्जकरूपेण प्रवर्धयितुं साहाय्यं कर्तुं शक्नोति अपि च, द्वीपेषु नारिकेले ताडस्य प्रचुरता कोपरा-उत्पादनम्, नारिकेले-निष्कासनम् इत्यादीनां नारिकेले-आधारित-उद्योगानाम् सम्भावनां सृजति स्थानीयतया मूल्यवर्धितप्रक्रियाः स्थापयित्वा अथवा वैश्विकबाजारेषु कच्चामालस्य निर्यातं कृत्वा किरिबाटी सौन्दर्यप्रसाधनं, खाद्यप्रक्रियाकरणं, जैवईंधनस्य उत्पादनं च सहितं विविधक्षेत्रेषु उपयोगं कर्तुं शक्नोति स्म परन्तु किरिबाटीदेशे प्रभावीविदेशव्यापारविपण्यविकासे बाधां जनयन्तः कतिपयानि आव्हानानि स्वीकुर्वितुं महत्त्वपूर्णम् अस्ति। देशस्य भौगोलिकपृथक्करणेन विपण्यसुलभतां सीमितं भवति तथा च मालस्य कुशलतापूर्वकं परिवहनार्थं रसदात्मकचुनौत्यं जनयति । अपि च, सीमितमूलसंरचनासुविधाः उद्योगानां विकासाय स्केलरूपेण बाधां जनयन्ति । स्वस्य बाह्यव्यापारक्षमतायाः प्रभावीरूपेण लाभं ग्रहीतुं किरिबाटी-नगरस्य कृते अन्तर्राष्ट्रीयसहकार्यस्य अथवा सहायताकार्यक्रमस्य माध्यमेन परिवहनस्य आधारभूतसंरचनायाः सुधारणे ध्यानं दत्तुं लाभप्रदं भविष्यति। अतिरिक्तरूपेण प्रशिक्षणकार्यक्रमद्वारा तकनीकीक्षमतां वर्धयित्वा स्थानीयव्यापाराः औद्योगिकवृद्ध्यर्थं आवश्यकानि आधुनिकनिर्माणप्रथाः स्वीकर्तुं सशक्ताः भवितुम् अर्हन्ति। समग्रतया,Bthe बहुधा अप्रयुक्ताः समुद्रीयसंसाधनाः,अस्य प्राचीनद्वीपानां प्राकृतिकसौन्दर्यं,प्रचुरं नारिकेले च पर्यटनं प्रवर्धयन् निर्यात-उन्मुख-उद्योगानाम् विकासाय आशाजनकाः अवसराः प्रददति।मूलसंरचना,शिक्षा, क्षमतानिर्माणे च सामरिकनिवेशेन किरिबाती-नगरे उत्कीर्णनस्य क्षमता अस्ति वैश्विकव्यापारविपण्ये स्वस्य कृते एकः आलम्बः।
विपण्यां उष्णविक्रयणानि उत्पादानि
किरिबाटीदेशे विदेशव्यापारार्थं विपण्ययोग्यपदार्थानाम् विचारं कुर्वन् देशस्य विशिष्टानां आवश्यकतानां प्राधान्यानां च विश्लेषणं महत्त्वपूर्णम् अस्ति । मध्यप्रशान्तमहासागरे स्थितं किरिबाटी-नगरं अल्पजनसंख्यायुक्तं, सीमितसम्पदां च युक्तं द्वीपराष्ट्रम् अस्ति । भौगोलिकस्थानं आर्थिकसंरचनां च दृष्ट्वा कतिपयेषु उत्पादवर्गेषु अस्मिन् विपण्ये सफलविक्रयस्य सम्भावना दर्शिता अस्ति । प्रथमं किरिबाटी-नगरस्य द्वीपसमूहप्रकृतेः कारणात् मत्स्यपालनेन, समुद्रीयक्रियाकलापैः च सम्बद्धानां उत्पादानाम् विपण्यक्षमता पर्याप्ता अस्ति । अस्मिन् मत्स्यपालनसाधनं यथा दण्डः, रीलः, रेखाः, जालः च अन्तर्भवितुं शक्नुवन्ति । तदतिरिक्तं द्वीपान् गच्छन्तीनां पर्यटकानां मध्ये स्नोर्कलिंग् उपकरणं वा सर्फिंग् बोर्ड् इत्यादीनि समुद्रीक्रीडासाधनाः लोकप्रियाः भवितुम् अर्हन्ति । द्वितीयं, किरिबाटी-नगरस्य स्थानीय-अर्थव्यवस्थायां कृषिः महत्त्वपूर्णां भूमिकां निर्वहति इति दृष्ट्वा कृषि-यन्त्राणां, उपकरणानां च माङ्गल्यं वर्तते ट्रैक्टर, सिञ्चनव्यवस्था अथवा कृषिसाधनम् इत्यादीनि उत्पादानि अस्मिन् विपण्ये एकं विशिष्टं स्थानं प्राप्नुयुः । तृतीयम्, तस्य दूरस्थस्थानं, ऊर्जा-उत्पादनार्थं उपयुक्तानां प्राकृतिकसंसाधनानाम् अभावं च विचार्य; किरिबाटीदेशे सौरपटलानां वा अन्येषां नवीकरणीय ऊर्जासमाधानानाम् प्रभावीरूपेण विपणनं कर्तुं शक्यते। स्थायि ऊर्जास्रोतानां प्रति संक्रमणं सर्वकारीयलक्ष्यैः पर्यावरणसचेतनाभिः उपभोक्तृव्यवहारैः च सह सङ्गतं भवति । अन्तिमे परन्तु पर्यटन-उद्योग-विकासाय महत्त्वपूर्णं न; पर्यावरण-अनुकूल-उत्पादाः यथा पुनः उपयोगयोग्याः जलस्य शीशकाः अथवा जैव-अपघटनीय-व्यक्तिगत-परिचर्या-वस्तूनि, अस्य प्राचीन-प्राकृतिक-गन्तव्यस्य भ्रमणं कुर्वतां पर्यावरण-सचेतानां यात्रिकाणां आवश्यकतां पूरयितुं शक्नुवन्ति एते उत्पादवर्गाः तथापि आशाजनकाः प्रतीयन्ते; किरिबातस्य विपण्यां प्रवेशस्य प्रयासात् पूर्वं आयातसम्बद्धानां स्थानीयविनियमानाम् पूर्वसंशोधनं करणीयम्। तेषां सामञ्जस्यपूर्णप्रणाली (HS) संहिताभिः विभिन्नप्रकारस्य मालस्य उपरि आरोपितशुल्कदराणां अवगमनेन मूल्यनिर्धारणरणनीतयः प्रभाविताः भवितुम् अर्हन्ति इति मूल्यनिमित्तानां पहिचाने सहायकं भविष्यति। उपसंहाररूपेण; यदा किरिबाती-विपण्यस्य व्यापाराय निर्यातयोग्यवस्तूनाम् चयनं भवति यस्य विशेषता अस्ति तस्य भौगोलिकस्थानस्य बाधाः तस्य स्थायिविकासलक्ष्यकेन्द्रीकरणेन सह मिलित्वा मत्स्यपालनसम्बद्धानां उत्पादानाम् पर्यटनस्य आवश्यकवस्तूनाम् यथा व्यक्तिगतकृषियन्त्राणां पार्श्वे स्थायि ऊर्जासमाधानेन सह व्यक्तिगतपरिचर्यावस्तूनाम् केन्द्रीकरणं किरिबातस्य उपभोक्तृभ्यः व्यवसायेभ्यः च सकारात्मकप्रतिक्रियाः जनयितुं शक्नोति।
ग्राहकलक्षणं वर्ज्यं च
किरिबाटी, आधिकारिकतया किरिबाटीगणराज्यम् इति प्रसिद्धं प्रशान्तद्वीपराष्ट्रं यत्र ३३ प्रवालद्वीपाः, द्वीपाः च सन्ति । मध्यप्रशान्तमहासागरे स्थितस्य अस्याः अद्वितीयसंस्कृतिः परम्परा च अस्ति ये अस्य जनानां लक्षणं प्राधान्यं च आकारयन्ति । किरिबाटीनगरस्य एकं प्रमुखं ग्राहकलक्षणं परम्परायाः, वृद्धानां च प्रति गहनमूलः सम्मानः अस्ति । समाजः साम्प्रदायिकजीवनस्य विस्तारितानां पारिवारिकसंरचनानां च महत् मूल्यं ददाति । अतः व्यापारं कुर्वन् किरिबाटिया-देशवासिनां सह संवादं कुर्वन् वा तेषां सांस्कृतिकप्रथानां मूल्यानां च प्रति सम्मानं दर्शयितुं अत्यावश्यकम् । अस्य राष्ट्रस्य ग्राहकैः सह व्यवहारे शिष्टता, शिष्टता, धैर्यं च अत्यन्तं प्रशंसनीयाः लक्षणाः सन्ति । अन्यः महत्त्वपूर्णः पक्षः विचारणीयः अस्ति किरिबात-समाजस्य सामूहिकतावादी स्वभावः । निर्णयनिर्माणे प्रायः कस्यापि व्यावसायिकसमझौतेः अन्तिमरूपेण निर्धारणात् पूर्वं परिवारस्य सदस्यैः अथवा समुदायनेतृभिः सह परामर्शः भवति । अस्याः परामर्शप्रक्रियायाः कारणात् सम्झौतां प्राप्तुं समयः भवितुं शक्नोति । अतः व्यवसायाः वार्तायां वा किरिबाटीतः ग्राहकाः सम्मिलिताः कस्यापि निर्णयप्रक्रियायाः समये अवगमनं लचीलतां च प्रदर्शयितुं अर्हन्ति। किरिबाटीदेशे व्यापारं कर्तुं यदा वक्तव्यं भवति तदा केचन वर्जनाः आदरणीयाः यतः ते स्वसंस्कृतेः अन्तः अत्यन्तं आक्षेपार्हाः इति मन्यन्ते । क्षणिक: १) अङ्गुल्या प्रत्यक्षतया कस्यचित् प्रति निर्देशनं परिहरन्तु यतः तत् अनादरपूर्णं मन्यते। २) धर्मः राजनीतिः इत्यादिषु विवादास्पदविषयेषु चर्चां कर्तुं निवृत्ताः भवन्तु, यावत् भवतः किरिबाती-समकक्षेण न आरब्धं भवति। ३) कस्यचित् शिरस्य अनुज्ञां विना न स्पृशेत् यतः तत् पवित्रं मन्यते। ४) नारिकेले इत्यादीनां कतिपयानां वस्तूनाम् परितः अन्धविश्वासः विद्यते; अतः सम्यक् प्राधिकरणं विना तान् लापरवाहीपूर्वकं सम्पादयितुं निवृत्ताः भवन्तु। स्थानीय-रीतिरिवाजानां सम्मानं कुर्वन् एतान् ग्राहक-लक्षणानाम् अङ्गीकारं कृत्वा स्वस्य दृष्टिकोणस्य अनुकूलनं किरिबाटी-देशे व्यावसायिक-सम्बन्धान् बहुधा वर्धयितुं शक्नोति । अस्य राष्ट्रस्य ग्राहकैः सह सम्पूर्णे अन्तरक्रियासु व्यावसायिकतायाः सह मिलित्वा सांस्कृतिकसंवेदनशीलतां प्रदर्शयित्वा व्यवसायाः सशक्तसम्बन्धान् पोषयितुं शक्नुवन्ति ये क्षेत्रे तेषां उद्यमानाम् सकारात्मकं योगदानं ददति।
सीमाशुल्क प्रबन्धन प्रणाली
मध्यप्रशान्तमहासागरे स्थितस्य किरिबाटी-द्वीपस्य राष्ट्रस्य स्वकीयाः रीतिरिवाजाः, आप्रवासविनियमाः च सन्ति, ये यात्रिकाः देशे प्रवेशं कुर्वन्ति, निर्गच्छन्ति वा किरिबाटी-नगरस्य सीमाशुल्कविभागः एताः प्रक्रियाः प्रबन्धयति यत् अन्तर्राष्ट्रीययात्रा सुचारुरूपेण भवति, राष्ट्रस्य सीमानां रक्षणं च भवति । किरिबाटी-नगरस्य सीमाशुल्क-प्रबन्धन-व्यवस्थायाः विषये केचन महत्त्वपूर्णाः बिन्दवः, अवगन्तुं आवश्यकाः सावधानताः च अत्र सन्ति । 1. आप्रवासनप्रक्रियाः : आगमनसमये आगन्तुकानां कृते न्यूनातिन्यूनं षड्मासानां वैधतायाः वैधं पासपोर्टं, पुनरागमनटिकटं वा अग्रे यात्रासूचना सह प्रस्तुतं कर्तव्यम्। पर्यटकाः सामान्यतया आगमनसमये ३० दिवसपर्यन्तं वीजां प्राप्नुवन्ति परन्तु आवश्यकतानुसारं विस्तारार्थं आवेदनं कर्तुं शक्नुवन्ति । 2. सीमाशुल्कघोषणा : किरिबाटीनगरे प्रवेशं कुर्वन्तः सर्वेषां व्यक्तिनां सीमाशुल्कघोषणाप्रपत्रं समीचीनतया ईमानदारीपूर्वकं च भर्तव्यम्। यत्किमपि शुल्कयोग्यं मालम्, $10,000 AUD (अथवा समकक्षं) अधिकं मुद्रा, अग्निबाणं, औषधं, अथवा यत्किमपि वस्तु प्रतिबन्धितं वा निषिद्धं वा भवितुम् अर्हति तत् घोषयितुं अत्यावश्यकम्। 3. निषिद्धवस्तूनि : किरिबाटीद्वीपानां पर्यावरणस्य प्राकृतिकसंसाधनस्य च रक्षणार्थं कतिपयानां वस्तूनाम् आयातं सख्यं निषिद्धम् अस्ति। एतेषु अग्निबाणाः (कतिपयान् अपवादाः विहाय), विस्फोटकाः गोलाबारूदं च, मादकद्रव्याणि, सम्बन्धितप्रधिकारिणां प्राधिकरणं विना मादकद्रव्याणि च सन्ति 4. प्रतिबन्धितवस्तूनि : सांस्कृतिकसंवेदनशीलतायाः अथवा जैवसुरक्षाचिन्तानां कारणात् किरिबाटीदेशे आयातार्थं केषाञ्चन वस्तूनाम् पूर्वानुमोदनस्य आवश्यकता भवति। एतेषु ताजाः फलानि शाकानि च (क्वारेन्टाइननिरीक्षणस्य आवश्यकता भवितुम् अर्हति), औषधीयवनस्पतयः, शंख/हस्तिदन्तस्य/कच्छपस्य खोलाः/प्रवाल इत्यादयः सहितं पशुजन्यपदार्थाः, सांस्कृतिकवस्तूनि च सन्ति 5. मुद्राविनियमाः : यात्रिकाः किरिबाटीतः प्रवेशे वा प्रस्थाने वा $10,000 AUD (अथवा समकक्षं) तः अधिकानि राशिं नकदरूपेण घोषयितुं अर्हन्ति; तत् न कृत्वा धनशोधनक्रियाकलापानाम् विरुद्धं स्थानीयविधानस्य अनुसारं दण्डः वा धनजब्धः वा भवितुम् अर्हति । 6. जैवसुरक्षापरिपाटाः : किरिबाटी-नगरस्य पृथक्-पृथक् पारिस्थितिकीतन्त्रे कीटानां/रोगाणां प्रवेशं निवारयितुं केवलं अनुमतकृषि-उत्पादानाम् प्रवेशः कृषि-अथवा क्वारेन्टाइन-विभागेन इत्यादिभिः प्रासंगिक-अधिकारिभिः निरीक्षणस्य अधीनः भविष्यति 7. पर्यावरणसंरक्षणम् : किरिबाटी स्वस्य प्राचीनसमुद्रीभूमिवातावरणस्य अत्यन्तं मूल्यं ददाति। आगन्तुकानां कृते प्राकृतिकपरिवेशस्य सम्मानः, संरक्षणं च अत्यावश्यकम्, यथा प्रवालपट्टिकानां क्षतिं, कचराणां क्षेपणं, पर्यावरणस्य हानिकारकं किमपि कार्यं वा कर्तुं निवृत्तिः 8. सांस्कृतिकसंवेदनशीलता : किरिबाटीदेशे समृद्धा सांस्कृतिकविरासतां वर्तते, आगन्तुकाः स्थानीयपरम्पराः आलिंगयितुं सम्मानं च कर्तुं प्रोत्साहिताः भवन्ति। ग्रामेषु गच्छन् विनयशीलवेषं धारयितुं, छायाचित्रं ग्रहीतुं वा पवित्रस्थलेषु प्रवेशात् पूर्वं अनुमतिं प्राप्तुं च इत्यादीनां सांस्कृतिकमान्यतानां विषये अवगतं भवितुं महत्त्वपूर्णम् अस्ति किरिबाटी-नगरं गन्तुं पूर्वं नवीनतम-सीमाशुल्क-विनियमानाम् विषये सर्वदा सूचितं भवितुं स्मर्यताम् यतः ते सर्वकारीय-नीतीनां आधारेण समये समये परिवर्तनं कर्तुं शक्नुवन्ति |. एतेषां मार्गदर्शिकानां पालनेन उपद्रवरहितः अनुभवः सुनिश्चितः भविष्यति तथा च किरिबाटी-नगरस्य प्राकृतिकसौन्दर्यस्य रक्षणाय च स्थायिपर्यटनं प्रति योगदानं भविष्यति
आयातकरनीतयः
किरिबाटी मध्यप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । आयातशुल्कनीतेः विषये किरिबाटीदेशः देशे प्रविशन्तेषु केषुचित् मालेषु सीमाशुल्कं गृह्णाति । सर्वकाराय राजस्वं प्राप्तुं, आन्तरिकोद्योगानाम् रक्षणाय च एतत् शुल्कं आरोपितम् अस्ति । किरिबाटीनगरे आयातशुल्कं आयात्यमानवस्तूनाम् प्रकारस्य आधारेण भिन्नं भवति । खाद्यवस्तूनि, वस्त्राणि, आवश्यकवस्तूनि इत्यादीनि मूलभूताः उपभोक्तृवस्तूनि विलासिनीवस्तूनाम्, अनावश्यकवस्तूनाम् अपेक्षया सीमाशुल्कस्य न्यूनदरेण आकर्षयन्ति किरिबाटी-सर्वकारस्य उद्देश्यं विशिष्ट-उत्पादानाम् उपरि अधिकशुल्कं आरोपयित्वा स्थानीय-उत्पादनं प्रोत्साहयितुं वर्तते, येषां उत्पादनं स्वदेशीयरूपेण कर्तुं शक्यते । एषा नीतिः स्थानीय-उद्योगानाम् विदेशीय-प्रतिस्पर्धायाः रक्षणाय सहायकं भवति, प्रमुखक्षेत्रेषु आत्मनिर्भरतां च प्रवर्धयति । तदतिरिक्तं किरिबाटी क्षेत्रीयव्यापारखण्डानां वा विशिष्टदेशैः सह द्विपक्षीयसमझौतानां इत्यादीनां विविधानाम् अन्तर्राष्ट्रीयव्यापारसम्झौतानां अन्तर्गतं प्राधान्यशुल्कदराणि वा छूटं वा प्रयोजयति एते सम्झौताः किरिबाटी-नगरस्य तस्य व्यापारिकसाझेदारानाञ्च मध्ये व्यापारसम्बन्धं प्रवर्धयन्ति, तथैव कतिपयानां उत्पादानाम् अनुकूलविपण्यप्रवेशस्य सुविधां कुर्वन्ति । किरिबाटीदेशे मालम् आनयन्ते सति आयातकानां कृते सर्वेषां प्रासंगिकानां सीमाशुल्कविनियमानाम् अनुपालनं अत्यावश्यकम् । प्रयोज्य सीमाशुल्कशुल्कस्य सटीकनिर्धारणाय चालान, शिपिंगदस्तावेजाः, उत्पत्तिप्रमाणपत्राणि च समाविष्टानि आयातदस्तावेजानां आवश्यकता भवितुम् अर्हति उल्लेखनीयं यत् एषा सूचना परिवर्तनस्य विषयः अस्ति यतः सर्वकाराः आर्थिकस्थितीनां अथवा अन्तर्राष्ट्रीयव्यापारगतिशीलतायाः आधारेण समये समये स्वस्य आयातशुल्कनीतिषु संशोधनं कुर्वन्ति। अतः किरिबाटीदेशे आयातस्य विषये किमपि व्यावसायिकनिर्णयं कर्तुं पूर्वं वाणिज्यमन्त्रालयस्य अथवा सीमाशुल्कविभागस्य इत्यादीनां आधिकारिकस्रोतानां परामर्शः करणीयः उपसंहारः किरिबाटी-देशः देशे प्रविष्टानां विविधानां वस्तूनाम् आयातशुल्कं आरोपयति, यत्र सम्बद्धानां उत्पादानाम् प्रकृतेः आधारेण भिन्न-भिन्न-दराः सन्ति । अस्याः नीतेः उद्देश्यं राष्ट्रियविकासाय राजस्वं जनयितुं भवति तथा च स्थानीयउद्योगानाम् विदेशीयप्रतिस्पर्धायाः रक्षणं भवति ।
निर्यातकरनीतयः
मध्यप्रशान्तमहासागरे स्थितं किरिबाटी इति द्वीपराष्ट्रं निर्यातितवस्तूनाम् उपरि करनीतिं कार्यान्वितं करोति । देशः राजस्वं प्राप्तुं, अर्थव्यवस्थायाः समर्थनाय च कतिपयेषु उत्पादेषु निर्यातकरं गृह्णाति । किरिबाटी-देशस्य निर्यातकरनीतेः उद्देश्यं स्थायिविकासं प्रवर्तयितुं, घरेलु-उद्योगानाम् रक्षणं च अस्ति । एतत् मुख्यतया देशस्य प्रमुखनिर्यातेषु केन्द्रितं भवति, यथा मत्स्यजन्यपदार्थाः, कोपरा (शुष्कनारिकेलमांसम्), समुद्रीशर्कराः, हस्तशिल्पाः च । किरिबाटी-देशस्य अर्थव्यवस्थायां मत्स्य-उत्पादानाम् महती भूमिका अस्ति । देशस्य कृते राजस्वं जनयन् स्थायिमत्स्यपालनप्रथाः सुनिश्चित्य एतेषु उत्पादेषु निर्यातकरं आरोपयति । तदतिरिक्तं नारिकेले उद्योगस्य समर्थनार्थं कोपरानिर्यातेषु करः भवति, यत् आर्थिकवृद्ध्यर्थं महत्त्वपूर्णम् अस्ति । किरिबाटीदेशे समुद्रीशर्कराः अपरः महत्त्वपूर्णः निर्यातवस्तुः अस्ति । स्थानीयसमुद्रशरीरस्य उत्पादनं प्रसंस्करणोद्योगं च प्रोत्साहयितुं सर्वकारः समुद्रीशर्करानिर्यासे विशिष्टकरं आरोपयितुं शक्नोति । स्थानीयशिल्पिभिः निर्मिताः हस्तशिल्पाः अपि किरिबाटी-नगरस्य निर्यातविपण्ये योगदानं ददति । एतेषु पारम्परिकशिल्पेषु राष्ट्रस्य सांस्कृतिकविरासतां प्रदर्श्यते । यद्यपि हस्तशिल्पं विशेषतया लक्ष्यं कृत्वा कस्यापि करनीतीनां विषये विशिष्टविवरणं अस्मिन् समये न प्राप्यते स्म । किरिबाटीतः मालस्य निर्यातं कर्तुं प्रवृत्तानां व्यवसायानां कृते सर्वकारीयप्रधिकारिभिः निर्धारितसम्बद्धानां सीमाशुल्कविनियमानाम्, करनीतीनां च अनुपालनं अत्यावश्यकम्। विशिष्टकरदराणां विस्तृतसूचना व्यापारव्यापारयोः उत्तरदायी प्रासंगिकविभागेभ्यः अथवा एजेन्सीभ्यः प्राप्तुं शक्यते । निष्कर्षतः किरिबाटी मुख्यतया मत्स्य-उत्पादानाम् उपरि निर्यातकरं आरोपयति, कोपरा-निर्यातः एतेषां उद्योगानां स्थायित्वे सहायकः भवति तथा च तेषां सीमान्तर्गतं आर्थिकविकासप्रयत्नानाम् समर्थनं कुर्वन् राजस्वं उत्पद्यते
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
किरिबाटी मध्यप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । निर्यात-उन्मुखः देशः इति नाम्ना किरिबाटी-देशः विविधनिर्यातप्रमाणीकरणद्वारा स्वस्य उत्पादाः अन्तर्राष्ट्रीयगुणवत्तामानकानां पूर्तिं कुर्वन्ति इति सुनिश्चितं करोति । किरिबाटीदेशस्य मुख्यनिर्यातप्रमाणपत्रेषु अन्यतमं ISO 9001 प्रमाणीकरणम् अस्ति । एतत् प्रमाणीकरणं सूचयति यत् कम्पनी गुणवत्ताप्रबन्धनप्रणाल्याः आवश्यकताः पूरयति, यत् सुसंगतं उत्पादं वा सेवां वा वितरणं ग्राहकसन्तुष्टिं च सुनिश्चितं करोति। ISO 9001 प्रमाणीकरणं प्राप्य किरिबाटी-व्यापारिणः निर्यातार्थं उच्चगुणवत्तायुक्तवस्तूनाम् उत्पादनार्थं स्वस्य प्रतिबद्धतां प्रदर्शयन्ति । किरिबाटीतः निर्यातस्य अन्यत् महत्त्वपूर्णं प्रमाणीकरणं खतराविश्लेषणं गम्भीरनियन्त्रणबिन्दुः (HACCP) प्रमाणीकरणम् अस्ति । एचएसीसीपी अन्तर्राष्ट्रीयरूपेण मान्यताप्राप्तः प्रणाली अस्ति या खाद्यनिर्माणे सम्भाव्यखतराणां पहिचानं करोति तथा च तेषां निवारणाय नियन्त्रणपरिपाटनानि स्थापयति । एचएसीसीपी प्रमाणीकरणं प्राप्य किरिबाटी-देशस्य खाद्यनिर्यातारः स्वस्य उत्पादानाम् सुरक्षां गुणवत्तां च सुनिश्चितयन्ति, येन उपभोक्तृणां स्ववस्तूनि प्रति विश्वासः वर्धते । तदतिरिक्तं किरिबाटी-देशस्य केषाञ्चन विशिष्ट-उद्योगानाम् निर्यात-प्रयोजनार्थं विशेषप्रमाणीकरणस्य आवश्यकता भवति । उदाहरणार्थं किरिबाटीतः निर्यातितमत्स्यपालन-उत्पादानाम् स्थायि-मत्स्य-पालन-प्रथानां पर्यावरण-दायित्वस्य च प्रदर्शनार्थं समुद्रस्य मित्रं वा समुद्री-प्रबन्धकपरिषदः (MSC) इत्यादिभिः संस्थाभिः निर्धारितमानकानां पूर्तये आवश्यकता भवितुम् अर्हति अपि च, किरिबाटीतः निर्यातितकृषि-उत्पादानाम् कृते जैविक-प्रमाणीकरणम् इत्यादीनि कतिपयानि पर्यावरण-अनुकूल-प्रमाणपत्राणि अपि प्रासंगिकानि भवितुम् अर्हन्ति । एते प्रमाणपत्राणि उपभोक्तृभ्यः आश्वासनं ददति यत् हानिकारकरसायनानि कीटनाशकानि वा विना जैविककृषीविधिना उत्पादस्य कृषिः कृता अस्ति। निष्कर्षतः, निर्यातकराष्ट्रत्वेन किरिबाटी गुणवत्ताप्रबन्धनप्रणालीनां कृते ISO 9001 इत्यादीनां विविधप्रमाणीकरणानां माध्यमेन कठोरमानकानां निर्वाहं करोति; खाद्यसुरक्षायाः कृते एचएसीसीपी; मत्स्यपालनार्थं फ्रेण्ड् आफ् द सी अथवा एमएससी इत्यादीनि उद्योगविशिष्टानि प्रमाणपत्राणि; तथा कृषिजन्य-उत्पादानाम् जैविक-प्रमाणीकरणम् इत्यादीनि पर्यावरण-अनुकूल-प्रमाणपत्राणि। एते प्रमाणपत्राणि वैश्विकरूपेण स्थायित्वं उच्चगुणवत्तायुक्तानि मानकानि च प्रवर्धयन्ते सति किरिबातस्य निर्यातस्य उपभोक्तृविश्वासं वर्धयितुं साहाय्यं कुर्वन्ति । समग्रशब्दगणना : २७३
अनुशंसित रसद
मध्यप्रशान्तमहासागरे स्थितं किरिबाटी इति द्वीपराष्ट्रं दूरस्थस्थानस्य, सीमितमूलसंरचनायाः च कारणेन रसदस्य परिवहनस्य च विषये अनेकाः आव्हानाः सन्ति परन्तु किरिबाटीनगरे सुचारुरूपेण रसदसञ्चालनं सुनिश्चित्य कतिपयानि अनुशंसितविकल्पानि सन्ति । 1. विमानमालवाहनम् : यतो हि किरिबाटी-नगरे अनेकाः विकीर्णद्वीपाः सन्ति, अतः प्रायः विमानमालवाहनम् एव परिवहनस्य सर्वाधिकं कार्यक्षमः पद्धतिः भवति । दक्षिणतरवानगरे स्थितं बोन्रिकी-अन्तर्राष्ट्रीयविमानस्थानकं देशस्य मुख्यं अन्तर्राष्ट्रीयद्वारम् अस्ति यत्र मालवाहकविमानयानानि प्रचलन्ति । किरिबाटी-नगरं प्रति मालवाहनसेवाः प्रदातुं विश्वसनीयाः विमानसेवाः चयनं कर्तुं सल्लाहः । तदतिरिक्तं किरिबाटी-देशं प्रति गन्तुं गन्तुं च मालवाहन-निर्वाहस्य विशेषज्ञतां विद्यमानानाम् स्थानीयमालवाहकैः सह कार्यं कृत्वा प्रक्रियां सरलीकर्तुं शक्यते । 2. समुद्रीमालवाहनम् : यद्यपि विमानमालवाहनस्य तुलने समुद्रीयाने अधिकं समयः भवितुं शक्नोति तथापि बृहत्तरस्य अथवा अतत्कालस्य मालवाहनस्य कृते अधिकं व्यय-प्रभावी विकल्पं प्रददाति तरावा-बन्दरगाहः आयातनिर्यातयोः प्राथमिकबन्दरगाहरूपेण कार्यं करोति । मैटसन इत्यादयः जहाजयानमार्गाः किरिबाटी-नगरं फिजी-अथवा आस्ट्रेलिया-इत्यादिभिः समीपस्थैः देशैः सह सम्बध्दय नियमितसेवाः प्रदास्यन्ति । 3. स्थानीयकूरियरसेवाः : किरिबाटी-नगरस्य अन्तः एव लघु-पार्सल-दस्तावेजानां कृते स्थानीय-कूरियर-सेवानां उपयोगः व्यावहारिकः विकल्पः भवितुम् अर्हति Busch Express Service इत्यादीनि कम्पनयः दक्षिणतरवा-अन्तर्गतं विश्वसनीयं एकस्मिन् दिने वितरणं प्रदास्यन्ति । 4. गोदामसुविधाः : किरिबाटीदेशे तस्य निम्नद्वीपेषु सीमितस्थानस्य उपलब्धतायाः कारणात् उपयुक्तगोदामसुविधानां अन्वेषणं चुनौतीपूर्णं भवितुम् अर्हति तथापि दक्षिणतरवाद्वीपे एव केचन कम्पनयः गोदामसमाधानं प्रदास्यन्ति एव । 5. सीमाशुल्कनिष्कासनम् : सुचारु सीमाशुल्कनिष्कासनं सुनिश्चित्य किरिबाटी-देशेन सह व्यापारे सम्बद्धानां प्रेषक-ग्राहक-देशयोः आयात/निर्यात-विनियमानाम् अनुपालनस्य आवश्यकता वर्तते। देशस्य नियमैः परिचितैः अनुभविभिः सीमाशुल्कदलालैः सह साझेदारी कृत्वा द्रुततरं समाशोधनप्रक्रियासु सुविधा भविष्यति। 6.ट्रैकिंग् प्रौद्योगिकी: जीपीएस-सक्षम-उपकरणानाम् अथवा ट्रैक-एण्ड-ट्रेस-प्रणाल्याः इत्यादीनां ट्रैकिंग-प्रौद्योगिकीनां उपयोगेन किरिटिमाटी-द्वीपात् – सामान्यतया क्रिसमस-द्वीपः इति नाम्ना प्रसिद्धः – – यः सुजनसंख्यायुक्तः अस्ति, तस्य माध्यमेन च अन्तः गच्छन्तीनां वा बहिर्गमन-वस्तूनाम् अन्तर्गतं आपूर्ति-शृङ्खलेषु दृश्यतां वर्धयितुं शक्यते अधिकं स्थापितं आधारभूतसंरचना। समग्रतया, यद्यपि किरिबाटी-देशे रसद-चुनौत्यं विद्यते, तथापि प्रतिष्ठित-रसद-प्रदातृभिः सह सावधानीपूर्वकं योजना, सहकार्यं च एतान् बाधान् दूरीकर्तुं साहाय्यं कर्तुं शक्नोति अस्मिन् दूरस्थद्वीपराष्ट्रे परिवहनस्य सीमाशुल्कप्रक्रियाणां च विशिष्टानि आवश्यकतानि अवगच्छन् ज्ञातवन्तः स्थानीयसाझेदाराः संलग्नाः भवेयुः इति अत्यावश्यकम्।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

किरिबाटी मध्यप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । दूरस्थत्वेऽपि किरिबाटीदेशः केचन महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रेतारः आकर्षयितुं सफलाः अभवन्, विकासाय व्यापाराय च विविधाः मार्गाः स्थापिताः तदतिरिक्तं स्थानीयोत्पादानाम् प्रचारार्थं विदेशीयनिवेशं प्रोत्साहयितुं च देशे अनेकाः उल्लेखनीयप्रदर्शनानि भवन्ति । किरिबाटीनगरे अन्तर्राष्ट्रीयक्रयणस्य एकः महत्त्वपूर्णः मार्गः सर्वकारीयसंस्थानां माध्यमेन अस्ति । व्यापारमिशनस्य आयोजनं कृत्वा अन्तर्राष्ट्रीयसम्मेलनेषु भागं गृहीत्वा अन्तर्राष्ट्रीयक्रेतृभिः सह व्यापारस्य अवसरानां सुविधायां सर्वकारः सक्रियभूमिकां निर्वहति। ते स्थानीयव्यापारैः सह निकटतया कार्यं कुर्वन्ति यत् सम्भाव्यविपण्यं चिन्तयन्ति तथा च विश्वस्य इच्छुकक्रेतृभिः सह तान् सम्बद्धयन्ति। क्रयणस्य अन्यः महत्त्वपूर्णः मार्गः संयुक्तराष्ट्रसङ्घस्य एजेन्सीभिः अथवा गैरसरकारीसंस्थाभिः (NGOs) इत्यादिभिः वैश्विकसङ्गठनैः सह साझेदारीद्वारा अस्ति । एते संस्थाः प्रायः विकासपरियोजनासु संलग्नाः भवन्ति येषु स्थानीयतया मालस्य सेवायाः वा क्रयणस्य आवश्यकता भवति । स्थानीयव्यापाराः प्रासंगिकगुणवत्तामानकानां पालनं कुर्वन्तः क्रयणस्य आवश्यकतां पूरयितुं स्वक्षमताम् प्रदर्शयित्वा एतेषां संस्थानां सह सम्पर्कं स्थापयितुं शक्नुवन्ति। अपि च, किरिबाटी विश्वव्यापीरूपेण स्थानीयआपूर्तिकर्तानां सम्भाव्यक्रेतृभिः सह सम्बद्धस्य साधनरूपेण ई-वाणिज्यमञ्चानां उपयोगं करोति । ऑनलाइन-विपण्यस्थानानि विक्रेतृभ्यः भौगोलिक-सीमानां विना वैश्विक-परिमाणे स्व-उत्पादानाम् अथवा सेवानां प्रभावीरूपेण प्रदर्शनस्य अवसरं प्रददति । प्रदर्शनीनां दृष्ट्या प्रतिवर्षं आयोजितेषु महत्त्वपूर्णेषु कार्यक्रमेषु अन्यतमः "किरिबातीव्यापारप्रदर्शनम्" अस्ति । इयं प्रदर्शनी किरिबात-विपण्ये स्व-उत्पादानाम् परिचयं कर्तुम् इच्छन्तीनां घरेलु-उद्यमिनां विदेशेषु च कम्पनीनां कृते मञ्चरूपेण कार्यं करोति । एतत् उद्योगव्यावसायिकानां मध्ये संजालस्य, वर्तमानप्रवृत्तीनां विषये ज्ञानं साझां कर्तुं, नूतनानां साझेदारीणां अन्वेषणाय, अभिनव-उत्पादानाम् प्रदर्शनस्य च अवसरं प्रदाति तदतिरिक्तं प्रशान्तद्वीपव्यापारनिवेशआयोगस्य (PITIC) प्रदर्शनी इत्यादीनि क्षेत्रीयव्यापारप्रदर्शनानि प्रशान्तद्वीपदेशेषु आर्थिकवृद्धिं वर्धयितुं विशेषतया केन्द्रीकृतानि अवसरानि प्रदास्यन्ति। एतादृशाः कार्यक्रमाः अन्यैः समीपस्थराष्ट्रैः सह किरिबाटीतः अद्वितीयपदार्थानाम् स्रोतः प्राप्तुं रुचिं विद्यमानानाम् अन्तर्राष्ट्रीयक्रेतृणां आकर्षणं कुर्वन्ति । अपि च, जलवायुपरिवर्तनप्रभावेषु तस्य दुर्बलतां विचार्य यथा समुद्रस्तरस्य वर्धनं तथा च लवणजलस्य आक्रमणं कृषिप्रथान् नकारात्मकरूपेण प्रभावितं करोति, किरिबाटीतः जैविकखाद्यनिर्यातकान् अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बद्धं कर्तुं उद्दिष्टाः अपि उपक्रमाः सन्ति ये स्थायित्वं नैतिकस्रोतञ्च प्राथमिकताम् अददात्। निष्कर्षतः, यद्यपि किरिबाटी-नगरस्य दूरस्थस्थानस्य कारणेन भौगोलिक-चुनौत्यस्य सामना कर्तुं शक्नोति तथापि अन्तर्राष्ट्रीय-क्रयणार्थं विविधानि मार्गाणि स्थापयितुं देशः सफलः अभवत् सरकारीसंस्थानां माध्यमेन, वैश्विकसङ्गठनैः सह साझेदारीद्वारा, ई-वाणिज्यमञ्चानां माध्यमेन वा व्यापारप्रदर्शनेषु प्रदर्शनेषु च सहभागितायाः माध्यमेन वा किरिबाटी-नगरस्य उद्देश्यं स्वस्य स्थानीय-उत्पादानाम् प्रचारः, विदेशीय-निवेशस्य अवसरानां निर्माणं च अस्ति
किरिबाटी-देशे कतिपयानि सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति । तेषु केचन तेषां जालपुटैः सह अत्र सन्ति- 1. गूगल (www.google.ki): गूगलः विश्वे सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रम् अस्ति, किरिबाटीदेशे अपि अन्तर्जाल-उपयोक्तृभिः अस्य व्यापकरूपेण उपयोगः भवति । अत्र जालपुटानि, चित्राणि, भिडियो, वार्ता च समाविष्टाः व्यापकाः अन्वेषणपरिणामाः प्राप्यन्ते । 2. बिङ्ग् (www.bing.com): किरिबाटीदेशे बिङ्ग् इत्येतत् अन्यत् सामान्यतया प्रयुक्तं अन्वेषणयन्त्रम् अस्ति । एतत् गूगल-सदृशानि विशेषतानि प्रदाति, यथा जाल-अन्वेषणं, चित्र-अन्वेषणं च । 3. Yandex (www.yandex.com): Yandex इति रूसी-आधारितं अन्वेषणयन्त्रं यस्य किरिबाटी-देशे अपि उपस्थितिः अस्ति । एतत् नक्शा, अनुवाद इत्यादिभिः अन्यैः सेवाभिः सह जालसन्धानक्षमताम् अयच्छति । 4. याहू (www.yahoo.com): याहू अन्यत् प्रसिद्धं अन्वेषणयन्त्रम् अस्ति यस्य उपयोगं किरिबाटीदेशस्य जनाः विविधप्रयोजनार्थं कर्तुं शक्नुवन्ति यथा जालसन्धानं कर्तुं, ईमेलपरीक्षां कर्तुं, समाचारलेखानां पठनार्थम् इत्यादिषु। 5. DuckDuckGo (duckduckgo.com): DuckDuckGo इति गोपनीयताकेन्द्रितं अन्वेषणयन्त्रं यत् अन्तर्जालस्य विभिन्नस्रोतानां सटीकपरिणामान् प्रदातुं उपयोक्तृणां आँकडानां रक्षणाय बलं ददाति। एते किरिबाटीदेशे सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि सन्ति; तथापि, मनसि धारयतु यत् उपयोक्तृणां व्यक्तिगतप्राथमिकताः भवितुम् अर्हन्ति यदा व्यक्तिगत-आवश्यकतानां वा आदतीनां आधारेण स्वस्य प्राधान्य-अन्वेषण-इञ्जिनस्य चयनस्य विषयः आगच्छति ।

प्रमुख पीता पृष्ठ

किरिबाटी, आधिकारिकतया किरिबाटीगणराज्यम् इति नाम्ना प्रसिद्धं, मध्यप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । दूरस्थस्थानम् अस्ति चेदपि किरिबाटी-देशस्य अन्तर्जालस्य उदयमानं उपस्थितिः अस्ति, यत्र अनेकाः ऑनलाइन-निर्देशिकाः सन्ति, ये अस्य निवासिनः व्यापारिणां च कृते पीतपृष्ठरूपेण कार्यं कुर्वन्ति अत्र किरिबाटीदेशस्य केचन प्राथमिकपीतपृष्ठसंसाधनाः तेषां जालपुटैः सह सन्ति: 1. पीतपृष्ठानि किरिबाटी - इयं किरिबाटीनगरस्य व्यवसायानां निवासिनः च आवश्यकतानां पूर्तये विशेषतया निर्मितं ऑनलाइननिर्देशिका अस्ति। एतत् निवासस्थानं, भोजनालयं, परिवहनसेवाः, चिकित्सासुविधाः, इत्यादीनां विविधवर्गाणां कृते दूरभाषसङ्ख्या, पता, वेबसाइट् इत्यादीनां सम्पर्कसूचनाः प्रदाति जालपुटम् : www.yellowpages.ki 2. i-Kiribati Business Directory - अस्याः निर्देशिकायाः ​​उद्देश्यं किरिबाटी-अन्तर्गतं स्थानीयव्यापारान् संयोजयितुं देशे आर्थिकवृद्धिं विकासं च प्रवर्धयितुं वर्तते। अस्मिन् कृषिः, पर्यटनं, खुदरा-दुकानानि, व्यावसायिकसेवाप्रदातारः, इत्यादीनि च समाविष्टानि बहुविध-उद्योगेषु सूचीः सन्ति । वेबसाइटः www.i-kiribaniti.com/business-directory इति 3. फेसबुकव्यापारपृष्ठानि - विश्वव्यापी अन्येषां बहूनां देशानाम् इव Ellipsis Point-Semicolon किरिबाटीनगरे अपि जनान् व्यवसायान् च संयोजयितुं फेसबुकस्य महत्त्वपूर्णा भूमिका अस्ति। अनेकाः स्थानीयसंस्थाः फेसबुकव्यापारपृष्ठानि निर्मितवन्तः येषां माध्यमेन ते ग्राहकैः सह प्रत्यक्षतया संवादं कुर्वन्ति यथा दूरभाषसङ्ख्या अथवा वेबसाइटलिङ्कानि इत्यादीनां सम्पर्कसूचनाः साझां कुर्वन्ति। 4. सरकारीनिर्देशिकाः - किरिबाटी-नगरस्य आधिकारिकसरकारीजालस्थलेषु एतादृशाः निर्देशिकाः अपि भवितुम् अर्हन्ति ये सर्वकारीयविभागानाम् अथवा सार्वजनिकसेवानां कृते आवश्यकसम्पर्कं प्रदास्यन्ति यथा पुलिसस्थानकानि वा स्वास्थ्यसेवाकेन्द्राणि वा। कृपया ध्यानं कुर्वन्तु यत् संसाधनसीमानां कारणात् तस्य लघु आकारं जनसंख्या आकारं च दृष्ट्वा दूरस्थकार्यं ellipsis point semi colon अधिकविस्तृतं ऑनलाइनव्यापारनिर्देशिकां न प्रदातुं शक्नोति उपरि सूचीकृतानां इव स्थानीयविश्वसनीयस्रोतानां परं। समग्रतया एताः निर्देशिकाः तत्र निवसतां नागरिकानां वा मध्यप्रशांतमहासागरस्य फीरोजावर्णीयजलस्य मध्ये स्थितस्य अस्य सुन्दरस्य द्वीपद्वीपसमूहस्य भ्रमणस्य योजनां कुर्वतां आगन्तुकानां कृते आवश्यकं प्रासंगिकं सम्पर्कविवरणं अन्वेष्टुं सहायतां कर्तुं शक्नुवन्ति!

प्रमुख वाणिज्य मञ्च

किरिबाटी-देशे अनेके प्रमुखाः ई-वाणिज्य-मञ्चाः सन्ति । तेषु केचन तेषां जालपुटसङ्केताभिः सह अत्र सन्ति- 1. किडी : किरिबाटी-देशस्य प्रमुखेषु ई-वाणिज्य-मञ्चेषु एतत् अन्यतमम् अस्ति । अस्मिन् मञ्चे इलेक्ट्रॉनिक्स, फैशन, गृहोपकरणं, इत्यादीनि विविधानि उत्पादानि भवन्तः प्राप्नुवन्ति । जालपुटम् : www.kiedy.ki 2. किरिबाटी ऑनलाइन मार्ट् : एतत् एकं ऑनलाइन मार्केटप्लेस् अस्ति यत्र वस्त्रं, सामानं च आरभ्य इलेक्ट्रॉनिक्स तथा गृहसामग्रीपर्यन्तं विविधानि उत्पादनानि प्राप्यन्ते। जालपुटम् : www.online-mart.ki 3. I-Kiribati Shopping Center: एतत् मञ्चं ब्राउज् कर्तुं, उत्पादानाम् ऑनलाइन क्रयणस्य च सुविधाजनकं मार्गं प्रदाति। वस्त्रात् आरभ्य सौन्दर्यसामग्रीपर्यन्तं अस्मिन् जालपुटे विविधानि वस्तूनि प्राप्यन्ते । वेबसाइटः www.i-kiribatishoppingcenter.com इति 4. Ebeye Store (Merchandise): इदं ई-वाणिज्यमञ्चं किरिबाटीगणराज्यस्य Ebeye द्वीपस्य निवासिनः कृते खाद्यं, पेयम्, व्यक्तिगतसेवाउत्पादाः, गृहेषु आवश्यकवस्तूनि च समाविष्टानि किराणां वस्तूनाम् विस्तृतश्रेणीं प्रदातुं केन्द्रीक्रियते। जालपुटम् : www.ebeyestore.com/kiribatimerchandise/ 5. नानिकोमवाई शोकेस् शॉप (फेसबुक समूहः): यद्यपि पारम्परिकः ई-वाणिज्यजालस्थलः नास्ति तथापि एषः फेसबुकसमूहः एकस्य ऑनलाइन-बाजारस्य रूपेण कार्यं करोति यत्र किरिबाटी-देशस्य स्थानीयविक्रेतारः वस्त्रात् आरभ्य हस्तशिल्पपर्यन्तं स्वस्य मालस्य विज्ञापनं कुर्वन्ति। वेबसाइट्/फेसबुक समूहलिङ्कः www.facebook.com/groups/nanikomwaishowcaseshop/ एते किरिबाटीदेशे उपलभ्यमानाः केचन प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति ये ऑनलाइन-शॉपिङ्ग्-कर्तृणां कृते विविध-उत्पाद-श्रेणीं प्रदास्यन्ति । कृपया ज्ञातव्यं यत् यदा प्रतिक्रिया लिखिता (२०२१) तस्मिन् समये एतानि जालपुटानि सक्रियानि आसन् तथापि तेषां वर्तमान-उपलब्धतायाः सत्यापनम् सर्वदा अनुशंसितं यतः कालान्तरे जालपुटेषु परिवर्तनं भवितुम् अर्हति

प्रमुखाः सामाजिकमाध्यममञ्चाः

प्रशान्तमहासागरे स्थिते लघुद्वीपराष्ट्रे किरिबाटीनगरे वर्षेषु सामाजिकमाध्यममञ्चानां उपयोगः लोकप्रियतां प्राप्तवान् । किरिबाटी-देशस्य जनाः मित्रैः सह सम्बद्धतां प्राप्तुं, सूचनां साझां कर्तुं, ऑनलाइन-समुदायेषु संलग्नतायै च विविध-सामाजिक-जाल-जालस्थलानां, एप्स्-इत्यस्य च उपयोगं कुर्वन्ति । अत्र किरिबाटीनगरस्य जनाः स्वस्वजालस्थलपतेः सह उपयुज्यन्ते केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति: 1. फेसबुक (https://www.facebook.com) : किरिबाटीदेशे फेसबुकः बहुप्रयुक्तः मञ्चः अस्ति । एतेन उपयोक्तारः प्रोफाइलं निर्मातुं, मित्रैः परिवारजनैः सह सम्पर्कं कर्तुं, छायाचित्रं, विडियो च साझां कर्तुं, समूहेषु सम्मिलितुं च शक्नुवन्ति । 2. WhatsApp (https://www.whatsapp.com): WhatsApp इति एकः सन्देशप्रसारण-अनुप्रयोगः अस्ति यत् उपयोक्तारः पाठसन्देशं प्रेषयितुं, स्वर-विडियो-कॉलं कर्तुं, फोटो-विडियो-इत्यादीनां मल्टीमीडिया-सञ्चिकानां साझेदारी-करणं कर्तुं समर्थं करोति। 3. इन्स्टाग्राम (https://www.instagram.com): इन्स्टाग्राम इत्यत्र उपयोक्तारः स्वस्य प्रोफाइलद्वारा स्वस्य अनुयायिभिः सह छायाचित्रं लघुविडियो च साझां कर्तुं शक्नुवन्ति। उपयोक्तारः अन्यैः निर्मितसामग्रीम् अपि हैशटैग् अथवा स्थानटैग् इत्यस्य उपयोगेन अन्वेष्टुं शक्नुवन्ति । 4. ट्विटर (https://twitter.com): ट्विटर इति सूक्ष्मब्लॉगिंग् मञ्चः अस्ति यत् उपयोक्तारः ट्वीट् इति लघुसन्देशान् प्रकाशयितुं समर्थाः भवन्ति। उपयोक्तारः रुचिविषयेषु अद्यतनं भवितुं वा व्यक्तिगतविचारं ट्वीट् कर्तुं वा अन्यखातानां अनुसरणं कर्तुं शक्नुवन्ति। 5. स्नैपचैट् (https://www.snapchat.com): स्नैपचैट् इत्यत्र फ़िल्टर्-सहितं फोटो-सन्देश-प्रसारणं, 24 घण्टानां अनन्तरं समाप्ताः भवन्ति अन्तर्धान-कथाः, उपयोक्तृणां रूपं परिवर्तयन्तः संवर्धिताः वास्तविकता-लेन्साः च इत्यादीनि सुविधानि प्रदाति 6. यूट्यूब (https://www.youtube.com): यूट्यूब एकः विडियो-साझेदारी-मञ्चः अस्ति यत्र उपयोक्तारः स्वस्य विडियो अपलोड् कर्तुं वा अन्यैः निर्मितं सामग्रीं मनोरञ्जनात् शिक्षापर्यन्तं विविधविषयेषु द्रष्टुं शक्नुवन्ति। 7.LinkedIn(https:linkedin/com) LinkedIn मुख्यतया व्यावसायिकसंजालप्रयोजनार्थं उपयुज्यते यत्र व्यक्तिः स्वकौशलं विशेषज्ञतां च प्रकाशयन् प्रोफाइलं निर्मातुं शक्नोति तथा च सहकारिभिः सह सम्बद्धः भवितुम् अर्हति किरिबाटीदेशे सामान्यतया प्रयुक्तानां सामाजिकमाध्यममञ्चानां एतानि कतिचन उदाहरणानि सन्ति; तथापि, एतत् ज्ञातव्यं यत् देशस्य विभिन्नेषु प्रदेशेषु अन्तर्जालप्रवेशस्य आधारेण उपलब्धता भिन्ना भवितुम् अर्हति ।

प्रमुख उद्योग संघ

किरिबाटी प्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रं अस्ति तथा च अस्य मुख्योद्योगाः मुख्यतया मत्स्यपालनं, कृषिः, पर्यटनं च विषयेषु केन्द्रीकृताः सन्ति । किरिबाटीनगरस्य केचन प्रमुखाः उद्योगसङ्घाः अत्र सन्ति । 1. किरिबाटी-वाणिज्य-उद्योग-सङ्घः (KCCI) - केसीसीआई-संस्थायाः उद्देश्यं किरिबाटी-देशे व्यापार-निवेश-अवकाशानां सुविधां कृत्वा आर्थिक-वृद्धिं विकासं च प्रवर्तयितुं वर्तते एतत् विनिर्माणं, खुदरा, सेवा, मत्स्यपालनं, कृषिः, पर्यटनं, निर्माणम् इत्यादयः विविधक्षेत्राणां प्रतिनिधित्वं करोति । जालपुटम् : https://www.kiribatichamber.com/ 2. किरिबाटी मत्स्यजीविनां संघः (KFA) - केएफए किरिबाटीनगरस्य मत्स्यजीविनां मध्ये स्थायिमत्स्यपालनप्रथानां प्रवर्धनार्थं कार्यं करोति। समुद्रीयसंसाधनानाम् संरक्षणं सुनिश्चित्य सदस्यानां विपण्यप्रवेशस्य अवसरेषु सहायतां करोति । जालपुटम् : उपलब्धं नास्ति 3. किरिबाटी कृषकसङ्घः (KFA) - केएफए कृषिप्रविधिविषये प्रशिक्षणकार्यक्रमं प्रदातुं स्थानीयकृषकाणां समर्थनं करोति तथा च तेषां उत्पादानाम् स्थानीयतया अपि च अन्तर्राष्ट्रीयस्तरस्य विपणने सहायतां करोति। जालपुटम् : उपलब्धं नास्ति 4. किरिबाटी-होटेलियर्स् एसोसिएशन (KHA) - KHA किरिबाटी-नगरस्य समृद्धे पर्यटनक्षेत्रे होटेल-स्वामिनः संचालकानाञ्च प्रतिनिधित्वं करोति । स्थायिपर्यटनप्रथानां प्रवर्धने प्रमुखा भूमिकां निर्वहति तथा च आतिथ्य-उद्योगाय लाभाय नीतीनां वकालतम् अपि करोति । जालपुटम् : उपलब्धं नास्ति 5. रोटारैक्ट क्लब आफ् तरवा - यद्यपि विशेषतया उद्योगसङ्घः नास्ति तथापि युवानेतृत्वेन अयं संस्था व्यावसायिकप्रबन्धनम्, कृषिविज्ञानम्, आतिथ्यप्रबन्धनम् इत्यादिषु विविधक्षेत्रेषु युवाव्यावसायिकानां मध्ये व्यावसायिकसेवां प्रवर्धयति। जालपुटम् : उपलब्धं नास्ति कृपया ज्ञातव्यं यत् कालान्तरे काश्चन सूचनाः परिवर्तयितुं शक्नुवन्ति अथवा देशस्य दूरस्थस्थानस्य कारणेन अन्तर्जालद्वारा सुलभतया न प्राप्यन्ते ।

व्यापारिकव्यापारजालस्थलानि

किरिबाटी, आधिकारिकतया किरिबाटीगणराज्यम् इति नाम्ना प्रसिद्धं, मध्यप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । अस्मिन् देशे ३३ प्रवालद्वीपाः, द्वीपाः च सन्ति, येन विश्वस्य अल्पविकसितदेशेषु अन्यतमः अस्ति । दूरस्थस्थानं, सीमितसम्पदां च अस्ति चेदपि किरिबाटी-नगरे केचन आर्थिक-व्यापार-सम्बद्धाः जालपुटाः सन्ति ये देशस्य अन्तः व्यापार-अवकाशानां विषये सूचनां ददति 1. वाणिज्य, उद्योग एवं सहकारी मन्त्रालय (MCIC) - 1.1. किरिबाटी-देशे व्यापार-निवेश-क्रियाकलापानाम् प्रचारं, सुविधां च कर्तुं एमसीआईसी-संस्थायाः दायित्वम् अस्ति । तेषां जालपुटे निवेशस्य अवसराः, व्यापारनीतिः, नियमाः, व्यापारवार्ता च सूचनाः प्राप्यन्ते । जालपुटम् : http://www.commerce.gov.ki/ 2. मत्स्यपालन विभाग - . घरेलु उपभोगस्य निर्यातराजस्वस्य च कृते मत्स्यपालनक्रियाकलापयोः बहुधा निर्भरः देशः इति नाम्ना किरिबाटीदेशस्य मत्स्यविभागः स्वस्य जलक्षेत्रस्य अन्तः मत्स्यपालनक्रियाकलापस्य नियमने महत्त्वपूर्णां भूमिकां निर्वहति विदेशीयजहाजानां अनुज्ञापत्रस्य आवश्यकतानां सूचना तेषां जालपुटे प्राप्यते । जालपुटम् : http://fisheries.gov.ki/ 3. सार्वजनिक उपयोगिता बोर्ड (PUB) - 3.1. किरिबाटी-नगरस्य अन्तः विद्युत्-आपूर्तिः, जल-वितरणं च इत्यादीनां उपयोगितानां प्रबन्धनस्य दायित्वं पीयूबी-संस्थायाः अस्ति । अस्मिन् जालपुटे प्रासंगिकसम्पर्कसूचनाभिः सह PUB द्वारा प्रदत्तानां सेवानां विषये विवरणं प्राप्यते । जालपुटम् : http://www.pubgov.ki/ 4. किरिबाती राष्ट्रियबैङ्क (NBK) - . किरिबाटीदेशे उपलब्धेषु बैंकसेवासु अथवा वित्तपोषणविकल्पेषु रुचिं विद्यमानानाम् व्यक्तिनां वा व्यवसायानां कृते किरिबाटीदेशस्य राष्ट्रियबैङ्कः आर्थिकवृद्धेः समर्थनार्थं ऋणसहिताः विविधाः बैंकसेवाः प्रदाति जालपुटम् : https://www.nbk.com.ki/ 5. पर्यटन प्राधिकरणम् - . पर्यटनं किरिबाटी-नगरस्य अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहति यत् आगन्तुकान् आकर्षयति यत् ते अस्य श्वासप्रश्वासयोः कृते प्राकृतिकसौन्दर्यस्य आनन्दं लभन्ते यथा प्राचीनसमुद्रतटाः, फीनिक्सद्वीपसंरक्षितक्षेत्रं (PIPA) इत्यादीनां अद्वितीयसमुद्रीजीवनपारिस्थितिकीतन्त्राणां च आधिकारिकपर्यटनप्राधिकरणस्य जालपुटे किरिबाटीनगरस्य यात्रासम्बद्धव्यापाराणां सह पर्यटनस्थलानां विषये विस्तृता सूचना प्राप्यते । वेबसाइटः https://www.kiribatitourism.gov.ki/ कृपया ज्ञातव्यं यत् प्रदत्ता सूचना परिवर्तनस्य अधीनः अस्ति, तथा च किरिबाटीदेशे व्यापारस्य आर्थिकक्रियाकलापस्य च विषये सर्वाधिकं सटीकं अद्यतनं च सूचनां प्राप्तुं तत्तत्जालस्थलेषु गन्तुं सल्लाहः भवति।

दत्तांशप्रश्नजालस्थलानां व्यापारः

किरिबाटी-देशस्य व्यापार-सांख्यिकीय-अन्वेषणार्थं अनेके व्यापार-दत्तांश-जालस्थलानि उपलभ्यन्ते । अधः केचन सामान्यतया प्रयुक्ताः सन्ति- १. 1. व्यापारनक्शा - अन्तर्राष्ट्रीयव्यापारकेन्द्रेण (ITC) विकसितः व्यापारनक्शा विस्तृतानां अन्तर्राष्ट्रीयव्यापारसांख्यिकीयानां सूचकानां च प्रवेशं प्रदाति । किरिबाटी-देशस्य माल-सेवानां निर्यात-आयातयोः विषये सूचनाः अत्र प्रदत्ताः सन्ति । वेबसाइटः https://www.trademap.org/देश_विक्रेताउत्पाददेश_TS.aspx?nvpm=1%7c296%7c361%7c156%7c516%7c1344%7c7288 2. विश्व एकीकृतव्यापारसमाधानम् (WITS) - WITS इति विश्वबैङ्केन विकसितः एकः व्यापकः व्यापारदत्तांशकोशः अस्ति । अस्मिन् अन्तर्राष्ट्रीयव्यापारस्य विविधाः पक्षाः सन्ति, यथा शुल्कदराः, अशुल्कपरिपाटाः, विपण्यप्रवेशसूचना, इत्यादीनि च । वेबसाइट्: https://wits.worldbank.org/CountryProfile/en/KIR 3. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः - संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः विस्तृतवस्तूनाम् वर्गीकरणैः सह भागीदारदेशविच्छेदैः सह वैश्विकव्यापारदत्तांशं प्रदाति उपयोक्तारः अस्मिन् मञ्चे किरिबाटी-नगरस्य विशिष्टं निर्यातं वा आयातं वा आँकडान् अन्वेष्टुं शक्नुवन्ति । जालपुटम् : https://comtrade.un.org/ 4. व्यापार अर्थशास्त्रम् - व्यापार अर्थशास्त्र विश्वव्यापी आर्थिकसूचकानाम्, वित्तीयबाजाराणां, अन्तर्राष्ट्रीयव्यापारस्थितीनां च विश्वसनीयः स्रोतः अस्ति । अस्मिन् किरिबाटी-नगरस्य नवीनतमव्यापार-आँकडानां सूचनाः ऐतिहासिकदत्तांशैः सह समाविष्टाः सन्ति । जालपुटम् : https://tradingeconomics.com/kiribati/exports 5.GlobalEDGE - GlobalEDGE इति मिशिगनराज्यविश्वविद्यालयेन विकसितः एकः ऑनलाइनसंसाधनमञ्चः अस्ति यः वैश्विकव्यापारसंशोधनस्य प्रासंगिकसांख्यिकसंसाधनं प्रदाति यथा देशप्रोफाइलः, आर्थिकविश्लेषणं, उद्योगप्रतिवेदनम् इत्यादयः, किरिबातीनगरस्य निर्यातस्य आयातस्य च आँकडान् अत्र अपि प्राप्नुवन्ति। website: https://globaledge.msu.edu/देशाः/किरिबाति/व्यापारसङ्ख्याः कृपया ज्ञातव्यं यत् केषुचित् साइट्-स्थानेषु सशुल्क-सदस्यतायाः आवश्यकता भवितुम् अर्हति अथवा कतिपयेषु विशेषतासु वा समय-अधिषु वा सीमित-प्रवेशः भवितुम् अर्हति । किरिबाटी-नगरस्य कृते भवतः विशिष्टव्यापारदत्तांश-आवश्यकतान् सर्वोत्तमरूपेण पूरयति इति अन्वेष्टुं प्रत्येकं जालपुटं अन्वेष्टुं अनुशंसितम् अस्ति ।

B2b मञ्चाः

प्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रं किरिबाटी-नगरं अन्येषां देशानाम् अपेक्षया सीमितमूलसंरचना-प्रौद्योगिकी-प्रगतिः च अस्ति । अतः किरिबाटीदेशे B2B मञ्चानां उपलब्धता तुल्यकालिकरूपेण सीमितम् अस्ति । तथापि अधः कतिचन B2B मञ्चाः सन्ति येषां उपयोगः व्यावसायिकप्रयोजनार्थं कर्तुं शक्यते: 1. Tradekey (www.tradekey.com): Tradekey इति वैश्विकं B2B मार्केटप्लेस् अस्ति यत् विश्वस्य आपूर्तिकर्तान् क्रेतान् च संयोजयति। यद्यपि अस्य विशेषतया किरिबाटीव्यापाराणां कृते समर्पितानि सूचीनि न भवेयुः तथापि एतत् विविधानि श्रेणयः उत्पादसूचनानि च प्रदाति यत्र किरिबाटीव्यापाराः भागं ग्रहीतुं शक्नुवन्ति। 2. अलीबाबा (www.alibaba.com): अलीबाबा वैश्विकरूपेण बृहत्तमेषु B2B मञ्चेषु अन्यतमः अस्ति, यः विश्वव्यापीरूपेण कोटिकोटि आपूर्तिकर्तान् क्रेतान् च संयोजयति। यद्यपि किरिबाटी-आधारितव्यापारसम्बद्धानि विशिष्टानि सूचीनि न भवितुमर्हन्ति तथापि किरिबाटी-नगरस्य कम्पनयः प्रोफाइलं निर्माय अस्मिन् मञ्चे स्वस्य उत्पादानाम् अथवा सेवानां प्रदर्शनं कर्तुं शक्नुवन्ति 3. वैश्विकस्रोताः (www.globalsources.com): वैश्विकस्रोतः अन्यः प्रतिष्ठितः ऑनलाइन-मञ्चः अस्ति यः विश्वव्यापीरूपेण आपूर्तिकर्तानां क्रेतृणां च मध्ये व्यापारस्य सुविधां करोति। उल्लिखितानां अन्येषां मञ्चानां सदृशं, यद्यपि अस्मिन् मञ्चे अपि विशिष्टाः किरिबाटी-केन्द्रिताः विभागाः वा सूचीः वा उपलब्धाः न भवेयुः, तथापि स्थानीयकम्पनयः व्यावसायिकप्रयोजनार्थं एतस्य मञ्चस्य उपयोगं कर्तुं शक्नुवन्ति 4. EC21 (www.ec21.com): EC21 अन्तर्राष्ट्रीयरूपेण उत्पादानाम् सेवानां च व्यापारार्थं अनेकवर्गान् प्रदातुं प्रमुखः वैश्विकः B2B मार्केटप्लेसः अस्ति। यद्यपि तस्य आकारस्य कारणात् केवलं किरिबाटीव्यापारेषु केन्द्रितसमर्पितखण्डानां अभावः अस्ति तथापि किरिबाटीनगरस्य कम्पनयः अद्यापि वैश्विकरूपेण सम्भाव्यव्यापारसाझेदारैः सह सम्बद्धतां प्राप्तुं अस्य मञ्चस्य विशेषतानां लाभं ग्रहीतुं शक्नुवन्ति। इदं ज्ञातव्यं यत् एतेषु कश्चन अपि मञ्चः स्पष्टतया किरिबात-उद्यमेषु स्थितानां वा तेषां सह सम्पर्कं इच्छन्तानाम् व्यवसायानां कृते विशेषतया पूर्तिं न करोति यतोहि देशस्य लघु-आकारस्य, ई-वाणिज्य-क्रियाकलापानाम् विरुद्धं सीमित-अनलाईन-उपस्थितिः च।
//