More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया ओमानस्य सुल्तानत्वम् इति नाम्ना प्रसिद्धः ओमानः अरबद्वीपसमूहस्य दक्षिणपूर्वतटे स्थितः देशः अस्ति । अस्य सीमाः सऊदी अरब, यमन, संयुक्त अरब अमीरात् च सह अस्ति । प्रायः ५० लक्षजनसंख्यायुक्तं अरब-जगत् प्राचीनतमस्वतन्त्रराज्येषु अन्यतमम् अस्ति । ओमान-देशस्य विविधः परिदृश्यः अस्ति यस्मिन् अरबसागरे ओमान-खाते च १७०० किलोमीटर्-परिमितस्य तटरेखायाः मरुभूमिः, पर्वताः, आश्चर्यजनकतटरेखाः च सन्ति अस्य देशस्य राजधानी मस्कट्-नगरम् अस्ति । अरबीभाषा अस्य राजभाषा अस्ति, इस्लामधर्मस्य अनुसरणं च अस्य अधिकांशजनसंख्या अस्ति । ओमानदेशे आर्थिकविकासस्य दृष्ट्या अन्तिमेषु दशकेषु पर्याप्तं प्रगतिः अभवत् । मत्स्यपालनं, पशूनां चरणं, व्यापारः च आधारितस्य परिव्राजकप्रधानसमाजात् तैलस्य उत्पादनं शोधनं च, पर्यटनं, रसदं, मत्स्यपालनं, वस्त्रं, निर्माणसामग्री इत्यादिभिः उद्योगैः प्रेरिता आधुनिक-अर्थव्यवस्थायां परिणतम् अस्ति सुल्तानराज्ये विशालाः तैलभण्डाराः सन्ति येषां आर्थिकवृद्धौ महत्त्वपूर्णा भूमिका अस्ति । तथापि,ओमानी-सर्वकारः स्वीकुर्वति यत् दीर्घकालीनस्थायित्वस्य कृते विविधीकरणं अत्यावश्यकम् अस्ति। अतः,अन्यक्षेत्राणां विकासाय विविधाः योजनाः आरब्धाः,यथा पर्यटनम्,अस्य समृद्ध-इतिहासस्य,संस्कृतेः,प्राकृतिकसौन्दर्यस्य च अन्वेषणार्थं रुचिं विद्यमानानाम् आगन्तुकानां आकर्षणार्थं महत्त्वपूर्णनिवेशं कृत्वा। ओमानस्य इतिहासः संस्कृतिः च परम्परासु गभीररूपेण जडः अस्ति तथा च आधुनिकमूल्यानि अपि आलिंगयति।पारम्परिकसूकाः (बाजाराः),सुल्तान काबूस् भव्यमस्जिद इत्यादीनां उत्तममस्जिदानां,प्राचीनदुर्गाणां च दर्शनसमये एतत् मिश्रणं अनुभवितुं शक्यते।ओमानीजनाः स्वस्य आतिथ्यस्य कृते प्रसिद्धाः सन्ति, welcoming foreigners with warmth.सङ्गीतस्य,नृत्यस्य,मस्कटमहोत्सवस्य इत्यादीनां उत्सवानां माध्यमेन च समृद्धा सांस्कृतिकविरासतां स्पष्टा अस्ति,कतिपयानां नामकरणार्थम्। अपि च,ओमानः शिक्षायां महत् बलं ददाति।विश्वविद्यालयस्तरपर्यन्तं निःशुल्कशिक्षां प्रदातुं,सर्वकारस्य उद्देश्यं स्वनागरिकान् उत्तमावकाशानां कृते आवश्यककौशलेन सुसज्जितं कर्तुं वर्तते।अन्येषु उल्लेखनीयपरिकल्पनेषु लैङ्गिकसमानतायाः,महिलासशक्तिकरणस्य,स्वास्थ्यसेवासुधारस्य च प्रयत्नाः सन्ति।ओमानः निरन्तरं श्रेणीं प्राप्नोति मध्यपूर्वे अनेकेषु मानवविकाससूचकेषु उच्चम्। सारांशतः,ओमानः एकः विविधः जीवन्तः देशः अस्ति यस्य समृद्धः इतिहासः,सुन्दरदृश्यानि, समृद्धा अर्थव्यवस्था च अस्ति।विकासे,शिक्षायां,सांस्कृतिकविरासतां च संरक्षणे सर्वकारस्य ध्यानं ओमानं यात्रिकाणां निवेशकानां च कृते आकर्षकगन्तव्यस्थानरूपेण स्थापयति।
राष्ट्रीय मुद्रा
आधिकारिकतया ओमानस्य सुल्तानत्वम् इति नाम्ना प्रसिद्धस्य ओमानस्य स्वकीया मुद्रा अस्ति ओमानी रियल् (OMR) इति । ओमानी-रियाल्-वृक्षः अपि १००० बैसा इति विभक्तः अस्ति । ओमानी रियाल् सामान्यतया "OMR" इति संक्षिप्तं भवति, तस्य प्रतिनिधित्वं ر.ع इति चिह्नेन भवति । ओमानस्य स्थिरतायाः, स्थिरस्य आर्थिकवृद्धेः च कारणेन वैश्विकविपण्ये अस्य सुदृढस्थानं वर्तते । अद्यत्वे १ ओमानी-रियाल्-रूप्यकाणां मूल्यं प्रायः २.६० अमेरिकी-डॉलर् अथवा २.३२ यूरो-रूप्यकाणां बराबरम् अस्ति । परन्तु कृपया ज्ञातव्यं यत् विदेशीयविनिमयविपण्ये उतार-चढावस्य आधारेण विनिमयदराः प्रतिदिनं भिन्नाः भवितुम् अर्हन्ति । ओमानस्य केन्द्रीयबैङ्कः २० रियाल् इत्यादिषु उच्चमूल्येषु अपि च ५० रियालस्य अधिकतममूल्यं यावत् १ रियाल, ५ रियाल, १० रियल इत्यादीनां मूल्येषु मुद्रानोट् नियन्त्रयति, निर्गच्छति च पञ्च बैसा, दश बैसा इत्यादिषु लघुसंप्रदायेषु अपि मुद्राः उपलभ्यन्ते । ओमान-देशं गच्छन् वा देशस्य अन्तः कस्यापि व्यावसायिकव्यवहारस्य कृते प्रवृत्ते सति, एतत् सुनिश्चितं कर्तुं सल्लाहः यत् भवतः समीपे दैनिकव्ययस्य वा स्थानीयप्रतिष्ठानेषु भुगतानस्य वा कृते पर्याप्तं स्थानीयमुद्रा अस्ति, येषु क्रेडिट् कार्ड् अथवा अन्यरूपेण भुक्तिः सहजतया न स्वीकुर्वन्ति। विदेशात् ओमानदेशं गच्छन् पर्यटकानाम् कृते देशस्य विमानस्थानकेषु अथवा प्रमुखनगरेषु आगत्य अधिकृतविनिमयकार्यालयेषु अथवा बैंकेषु स्वमुद्रायाः ओमानीरियालस्य आदानप्रदानं सुलभं भवितुम् अर्हति समग्रतया, भवतः राष्ट्रियमुद्रायाः ओएमआरस्य च वर्तमानविनिमयदरस्य अवगमनं कृत्वा ओमानदेशे भवतः प्रवासस्य समये प्रभावी वित्तीयनियोजनं सुनिश्चितं भविष्यति!
विनिमय दर
ओमानस्य आधिकारिकमुद्रा ओमानी रियाल् (OMR) अस्ति । प्रमुखविश्वमुद्राणां अनुमानितविनिमयदराणां विषये कृपया ज्ञातव्यं यत् एतेषु मूल्येषु उतार-चढावः भवितुम् अर्हति तथा च किमपि व्यवहारं कर्तुं पूर्वं अद्यतनतमदराणां जाँचः अनुशंसितः अस्ति अत्र केचन अद्यतनाः अनुमानिताः विनिमयदराः सन्ति । १ ओएमआर = २.६० अमरीकी डालर १ ओएमआर = २.२३ यूरो १ ओएमआर = १.९१ जीबीपी १ ओएमआर = ३.६५ औ.डी १ ओएमआर = २०.६३ इ.एन.आर पुनः कृपया ज्ञातव्यं यत् एते विनिमयदराः वास्तविकसमये न भवन्ति, विपण्यस्य उतार-चढावस्य आधारेण किञ्चित् भिन्नाः भवितुम् अर्हन्ति ।
महत्त्वपूर्ण अवकाश दिवस
अरबद्वीपसमूहस्य दक्षिणपूर्वतटे स्थिते ओमानदेशे वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । एते उत्सवाः विभिन्नक्षेत्रेभ्यः समुदायेभ्यः च ओमानीजनानाम् एकत्रीकरणं कुर्वन्ति, तेषां पारम्परिकरीतिरिवाजान्, समृद्धविरासतां, प्रामाणिकसंस्कृतिं च प्रकाशयन्ति ओमानदेशस्य एकः महत्त्वपूर्णः उत्सवः नवम्बर्-मासस्य १८ दिनाङ्के आयोजितः राष्ट्रियदिवसस्य उत्सवः अस्ति । अयं दिवसः १६५० तमे वर्षे पुर्तगालदेशात् देशस्य स्वातन्त्र्यस्य स्मरणं करोति ।ओमानी-नागरिकाः परेड-आतिशबाजी-प्रदर्शनेषु, सांस्कृतिक-प्रदर्शनेषु, पारम्परिक-नृत्येषु च इत्यादिषु विविधेषु कार्येषु भागं गृहीत्वा स्वराष्ट्रस्य प्रति अपारं गौरवं प्रदर्शयन्ति वीथीषु राष्ट्रध्वजैः चित्रितैः रङ्गिभिः अलङ्कारैः अलङ्कृताः सन्ति, जनाः तु राष्ट्रियैकतां प्रदर्शयितुं पारम्परिकवेषेण परिणताः सन्ति । ओमानदेशे आचरितः अन्यः प्रमुखः उत्सवः ईद-अल्-फितरः अस्ति यः रमजान-मासस्य समाप्तिम् अङ्गीकुर्वति, यत् विश्वव्यापी मुसलमानैः आचरितं मासपर्यन्तं उपवासस्य अवधिः भवति अस्मिन् आनन्ददायके अवसरे परिवाराः एकत्र आगत्य भव्यभोजनेषु लीनतां प्राप्नुवन्ति, उपहारस्य आदानप्रदानं च कुर्वन्ति । मस्जिदः स्वस्य आध्यात्मिकयात्रायाः समाप्त्यर्थं धन्यवादस्य प्रार्थनां कुर्वन्तः उपासकैः पूरिताः सन्ति । बहिः क्रीडन्तः बालकाः, प्रौढाः च "ईदमुबारक" (धन्य ईद) इति अभिवादनं कुर्वन्ति इति वीथिषु सजीवाः सन्ति । अयं समयः यदा कुटुम्बाः अल्पभाग्यानां प्रति दानकार्यं कुर्वन्ति तदा उदारता, करुणा च प्रफुल्लिता भवति । ओमानः १९७० तमे वर्षे सुल्तान काबूस बिन् सैद अल सैदस्य सत्तारोहणस्य सम्मानार्थं २३ जुलै दिनाङ्के वार्षिकं पुनर्जागरणदिवसम् अपि आयोजयति।अयं अवकाशः शिक्षासुधारैः, आधारभूतसंरचनाविकासपरियोजनाभिः, सामाजिकपरिकल्पनैः, तथैव कूटनीतिकप्रयत्नैः च माध्यमेन ओमानस्य आधुनिकीकरणे तस्य महत्त्वपूर्णां भूमिकां सूचयति यत् सुदृढं जातम् तस्य अन्तर्राष्ट्रीयसम्बन्धाः महत्त्वपूर्णतया। राष्ट्रव्यापीरूपेण आचरितानां एतेषां प्रमुखानां उत्सवानां अतिरिक्तं प्रत्येकस्मिन् प्रदेशे तस्य विशिष्टानि इतिहासं परम्पराश्च प्रतिबिम्बयन्तः अद्वितीयाः स्थानीयघटना अपि सन्ति । उदाहरणतया: - मस्कट् (राजधानीनगरे) मस्कट् महोत्सवः प्रतिवर्षं जनवरीतः फरवरीपर्यन्तं भवति यत्र कलाप्रदर्शनानि, लोकनृत्यम्, २. हस्तशिल्पप्रदर्शनानि, २. तथा ओमानस्य विभिन्नप्रदेशानां प्रतिनिधित्वं कुर्वन्तः स्वादिष्टाः भोजनाः। - सलालाह पर्यटन महोत्सवः जुलाई-अगस्तमासेषु भवति तथा च पारम्परिकसङ्गीतप्रदर्शनम्, धरोहरप्रदर्शनानि, २. तथा उष्ट्रदौडाः, येषु मानसूनऋतौ सलालाहस्य रमणीयहरितदृश्यानां प्राकृतिकसौन्दर्यं प्रदर्शितं भवति । एते उत्सवाः ओमानीसंस्कृतेः संरक्षणे, तस्य जनानां मध्ये एकतां पोषयितुं, विश्वस्य आगन्तुकान् स्वस्य उष्णसत्कारस्य, जीवन्तपरम्पराणां च अनुभवाय आकर्षयितुं च महत्त्वपूर्णां भूमिकां निर्वहन्ति
विदेशव्यापारस्य स्थितिः
आधिकारिकतया ओमानस्य सुल्तानत्वम् इति नाम्ना प्रसिद्धः ओमानः अरबद्वीपसमूहस्य दक्षिणपूर्वतटे मध्यपूर्वे स्थितः देशः अस्ति । फारस-खातेः प्रवेशद्वारे सामरिकस्थानम् अस्ति इति कारणतः ओमान-देशस्य विविधा, समृद्धा च अर्थव्यवस्था अस्ति, या व्यापारे बहुधा अवलम्बते । ओमानदेशः अस्मिन् प्रदेशे उदारतमानां अर्थव्यवस्थानां मध्ये एकः इति स्वीकृतः अस्ति । तैलनिर्भरतायाः दूरं स्वस्य अर्थव्यवस्थायाः विविधतां कर्तुं महत्त्वपूर्णप्रयत्नाः कुर्वती अस्ति, यत्र विनिर्माणं, पर्यटनं, रसदः, मत्स्यपालनम् इत्यादिषु क्षेत्रेषु केन्द्रितम् अस्ति एषा विविधतारणनीतिः अन्तर्राष्ट्रीयव्यापारस्य नूतनानि मार्गाणि आनयत् । निर्यात-उन्मुखराष्ट्रत्वेन ओमानदेशः पेट्रोलियम-पेट्रोलियम-उत्पादाः, उर्वरकं, एल्युमिनियम-ताम्र-सदृशाः धातुः, रसायनानि, वस्त्राणि, परिधानं च इत्यादीनां विस्तृत-उत्पादानाम् निर्यातं करोति अयं देशः खजूरस्य बृहत्तमेषु उत्पादकेषु निर्यातकेषु च अन्यतमः अस्ति । आयातस्य दृष्ट्या ओमानदेशः यन्त्राणि उपकरणानि च (विशेषतः आधारभूतसंरचनाविकासपरियोजनानां कृते), वाहनानि (व्यावसायिकानि अव्यावसायिकानि च), खाद्यपदार्थानि (अन्नं इत्यादीनि), इलेक्ट्रॉनिक्सं, औषधानि इत्यादीनि च सहितं विविधवस्तूनाम् विदेशीयदेशेषु निर्भरं भवति ओमानस्य प्रमुखव्यापारसाझेदाराः चीनदेशः (बृहत्तमः व्यापारिकसाझेदारः), संयुक्त अरब अमीरात् (UAE), सऊदी अरब,भारतं च सन्ति । होर्मुज् जलडमरूमध्यस्य इत्यादीनां प्रमुखसमुद्रीमार्गानां समीपे सामरिकस्थानस्य कारणात् ओमान एशिया,आफ्रिका,यूरोपयोः व्यापारस्य सुविधां कुर्वन् महत्त्वपूर्णस्य ट्रांसशिपमेण्ट् केन्द्रस्य रूपेण कार्यं करोति ओमानस्य सर्वकारेण अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं अनेकाः पदानि गृहीताः यथा तेषु संचालितव्यापाराणां कृते करप्रोत्साहनसहितं मुक्तक्षेत्राणां स्थापना।राजधानीनगरस्य मस्कटनगरस्य पोर्टसुल्तानकाबूस् इति महत्त्वपूर्णः समुद्रीद्वारः अस्ति यः व्यापारक्रियाकलापानाम् समर्थनं करोति।इदं उल्लेखनीयम् अस्ति कि ओमानी प्राधिकारिणः खाड़ीसहकारपरिषदः(GCC) इत्यादिषु क्षेत्रीयव्यापारसम्झौतेषु सक्रियरूपेण भागं गृह्णन्ति तथा च अन्यराष्ट्रैः सह द्विपक्षीयसम्झौतेषु,आर्थिकसहकार्यं वर्धयितुं अभिप्रायं कुर्वन्ति। समग्रतया,ओमानस्य अर्थव्यवस्था विभिन्नसुधारद्वारा विकसितं निरन्तरं कुर्वती अस्ति,वैश्विकसाझेदारैः सह दृढव्यापारसम्बन्धं निर्वाहयन् प्रतिस्पर्धां प्रवर्धयति।देशस्य प्रचुरप्राकृतिकसंसाधनं,रणनीतिकं स्थानं,गैर-तैलक्षेत्राणां विस्तारं प्रति प्रतिबद्धता च अन्तर्राष्ट्रीयव्यापारस्य निवेशस्य च आकर्षकं गन्तव्यं करोति।
बाजार विकास सम्भावना
ओमानः मध्यपूर्वे स्थितः देशः अस्ति, यस्य विदेशव्यापारविपण्यस्य विकासाय महत्त्वपूर्णा सम्भावना अस्ति । ओमानस्य सल्तनतराज्यं स्वस्य अर्थव्यवस्थायाः विविधतां कर्तुं, तैलराजस्वस्य उपरि निर्भरतां न्यूनीकर्तुं च प्रयत्नाः कुर्वन् अस्ति, येन अन्तर्राष्ट्रीयव्यापारस्य आशाजनकाः अवसराः उपस्थाप्यन्ते ओमानस्य व्यापारक्षमतायां योगदानं दत्तवन्तः प्रमुखकारकेषु अन्यतमं तस्य सामरिकं भौगोलिकस्थानं अस्ति । एशिया-आफ्रिका-युरोप-देशयोः चौराहे स्थितं एतत् क्षेत्रं एतेषां प्रदेशानां मध्ये प्रवेशद्वाररूपेण कार्यं करोति । अन्तर्राष्ट्रीयव्यापारस्य कृते कुशलरसदव्यवस्थायाः सुविधां जनयन्तः बन्दरगाहाः, विमानस्थानकानि च समाविष्टानि उत्तमयानसंरचनानि स्थापितानि सन्ति । अपि च ओमान-देशे स्थिरराजनैतिकवातावरणं, व्यापार-अनुकूलं वातावरणं च अस्ति । निवेशक-अनुकूल-नीति-विनियम-कार्यं कृत्वा व्यापारस्य सुगमतां वर्धयितुं सर्वकारेण उपक्रमाः कृताः सन्ति । एतेन विदेशीयकम्पनयः ओमानं निवेशस्य व्यापारस्य च आकर्षकं गन्तव्यं मन्यन्ते इति प्रोत्साहयति । अनुकूलव्यापारवातावरणस्य अतिरिक्तं ओमानदेशे अनेके प्राकृतिकसंसाधनाः सन्ति येषां उपयोगः निर्याते कर्तुं शक्यते । तैलस्य, गैसस्य च भण्डारस्य अतिरिक्तं - ये अर्थव्यवस्थायां महत्त्वपूर्णं योगदानं ददति - मत्स्यपालनं, खनिजं, धातुः, कृषिः, पर्यटनं च इत्यादिषु क्षेत्रेषु प्रचुराः अवसराः सन्ति ओमानी-सर्वकारेण विजन २०४० इत्यादिभिः विविधैः विकासयोजनैः आर्थिकविविधीकरणं प्राथमिकता कृता अस्ति ।एताः योजनाः विनिर्माण-उद्योगाः (यथा वस्त्रम्), रसद-सेवा-विकासः, नवीकरणीय-ऊर्जा-निवेशाः (सौर-शक्तिः इव), पर्यटन-प्रवर्धनम् ( यत्र इको-पर्यटनम्), शिक्षा-उन्नतिः (यथा कुशलकार्यबल-प्रदानम्), नगर-विकास-परियोजनानि च सन्ति । ओमानः संयुक्तराज्यसंस्था, सिङ्गापुर, यूरोपीयमुक्तव्यापारसङ्घस्य सदस्यैः (स्विट्जरलैण्ड्\आइसलैण्ड्\ नॉर्वे\ लीक्टेनस्टीन्) , ऑस्ट्रेलिया,न्यूजीलैण्ड् इत्यादिभिः देशैः सह हस्ताक्षरितानां मुक्तव्यापारसम्झौतानां कारणात् अनेकक्षेत्रीयबाजारेषु प्राधान्यप्रवेशस्य लाभं प्राप्नोति।A अन्यैः देशैः सह अपि वर्धमानसङ्ख्यायाः साझेदारी अन्वेषणं क्रियते । Overall , with its advantageous location,lucrative investment policies,stability,and potential in various industries,ओमानः मध्यपूर्वे स्वस्य उपस्थितिं विस्तारयितुं इच्छन्तीनां विदेशीयव्यापाराणां कृते पर्याप्तं अवसरं प्रदाति तथा च स्वस्य वर्धमानव्यापारक्षमतायाः पूंजीकरणं करोति।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा ओमानदेशे विदेशीयव्यापारविपण्यस्य कृते उत्पादानाम् चयनस्य विषयः आगच्छति तदा तेषु वस्तुषु ध्यानं दत्तुं महत्त्वपूर्णं येषां महती माङ्गलिका भवति तथा च सम्भाव्यतया पर्याप्तं लाभं जनयितुं शक्नुवन्ति। अत्र उष्णविक्रयण-उत्पादानाम् चयनं कुर्वन् विचारणीयाः केचन कारकाः सन्ति । 1. सांस्कृतिकसान्दर्भिकता : वस्तुनां चयनं कुर्वन् ओमानस्य संस्कृतिं, परम्परां, प्राधान्यानि च गृह्णन्तु। ओमानी-मूल्यानां रीतिरिवाजानां च प्रतिध्वनिं कुर्वन्ति उत्पादाः स्थानीयजनसङ्ख्यायाः आकर्षणस्य अधिका सम्भावनाः सन्ति । 2. प्राकृतिकसंसाधनम् : तैल, गैस, खनिज इत्यादिभिः प्राकृतिकसंसाधनैः समृद्धः देशः इति नाम्ना एतेषु उद्योगेषु प्रयुक्तानां सम्बद्धानां उत्पादानाम् अथवा उपकरणानां माङ्गल्यं भवितुम् अर्हति तदतिरिक्तं ओमानी-कृषेः अथवा समुद्री-उद्योगानाम् विचारः सम्भाव्य-उत्पाद-वर्गाणां पहिचाने सहायकः भवितुम् अर्हति । 3. स्थानीय-उद्योगानाम् आवश्यकताः : स्थानीय-उद्योगानाम् आवश्यकतानां आकलनेन सम्भाव्य-विक्रय-अवकाशानां विषये अन्वेषणं प्राप्यते । यथा, यदि निर्माणं पर्यटनं वा इत्यादीनि कतिपयानि क्षेत्राणि वृद्धिं वा सर्वकारीयसमर्थनं वा अनुभवन्ति तर्हि प्रासंगिकपदार्थानाम् अर्पणं लाभप्रदं भवितुम् अर्हति । 4. जलवायुयोग्यता : शुष्कजलवायुस्थितेः उच्चतापमानस्य च कारणात् एतादृशवातावरणं सहितुं समर्थाः मालाः ओमानदेशे एकं आलाविपणं प्राप्नुयुः। 5. प्रौद्योगिकी उन्नतिः : यथा ओमानः उद्योग 4.0 रणनीतयः इत्यादिभिः प्रौद्योगिकी उन्नतिभिः स्वचालनपरिकल्पनैः च ज्ञान-आधारित-अर्थव्यवस्थायाः दिशि स्वस्य यात्रां निरन्तरं कुर्वन् अस्ति एआधारितप्रणालीसहितसॉफ्टवेयरसमाधानम् इत्यादीनि प्रौद्योगिकी-उत्पादाः आकर्षक-अवकाशान् प्रस्तुतुं शक्नुवन्ति । 6. उपभोक्तृप्रवृत्तयः: वर्तमान उपभोक्तृप्रवृत्तीनां पहिचानं वैश्विकरूपेण तथा च स्थानीयरूपेण ओमानस्य सन्दर्भे उत्पादचयनप्रक्रियासु अत्यावश्यकभूमिकां निर्वहति-फैशन इत्यादिषु विभिन्नक्षेत्रेषु जैविकखाद्यानां वा पर्यावरण-अनुकूलविकल्पानां वा माङ्गं जनयति इति स्वास्थ्यचेतनायाः वर्धनं इत्यादीनां कारकानाम् विचारं कृत्वा गृहसज्जा। 7 वैश्वीकरणस्य प्रभावाः : वैश्वीकरणं ओमानी-समाजं कथं प्रभावितं करोति इति विश्लेषणेन भवान् अवगन्तुं शक्नोति यत् आयातितानां ब्राण्ड्-समूहानां प्रतीयमान-गुणवत्तायाः कारणेन लोकप्रियता प्राप्ता अस्ति वा अतः उपयुक्तानि आलम्बनानि चिन्तयितुं यत्र विदेशीयाः ब्राण्ड् अद्यापि पूर्णतया स्थापिताः न सन्ति परन्तु सम्भाव्यवृद्धावकाशान् वर्तमानाः सन्ति इति महत्त्वपूर्णम् अस्ति स्मर्यतां यत् भवतः उद्योगस्य विशिष्टं विपण्यसंशोधनं कृत्वा व्यक्तिगतव्यापारलक्ष्यं प्रति पूरितानां लाभप्रदविकल्पानां अग्रे पहिचानस्य अनुमतिः भविष्यति। ओमानस्य अद्वितीयबाजारगतिशीलतायाः नियमानाञ्च विषये भवतः उद्योगानुसारं अन्वेषणं प्राप्तुं स्थानीयविशेषज्ञैः वा व्यापारसङ्घैः सह परामर्शं कर्तुं सल्लाहः भवति।
ग्राहकलक्षणं वर्ज्यं च
ओमान अरबद्वीपसमूहे स्थितः देशः अस्ति तथा च अत्र केचन अद्वितीयाः ग्राहकलक्षणाः वर्जनाश्च सन्ति । यदा ग्राहकलक्षणस्य विषयः आगच्छति तदा ओमानीजनाः आतिथ्यस्य मूल्यं ददति, तेषां उष्णं, मैत्रीपूर्णं च स्वभावं च प्रसिद्धाः सन्ति । ते उत्तमगणत्वेन गर्वं कुर्वन्ति, प्रायः अतिथिभ्यः जलपानं वा भोजनं वा अर्पयन्ति । ओमानी ग्राहकाः व्यक्तिगतं ध्यानं प्रशंसन्ति तथा च व्यवसायैः सह संवादं कुर्वन् उच्चस्तरीयसेवायाः अपेक्षां कुर्वन्ति। तेषां सर्वेषु अन्तरक्रियासु आदरः, धैर्यं, शिष्टता इत्यादीनां पारम्परिकमूल्यानां अपि मूल्यं ददति । वर्ज्यानां दृष्ट्या ओमानदेशे व्यापारं कुर्वन् कतिपयानां सांस्कृतिकसंवेदनानां विषये अवगतः भवितुं महत्त्वपूर्णम् अस्ति। एकः प्रमुखः वर्ज्यः अस्ति यत् धर्मः अथवा राजनीतिः इत्यादीनां संवेदनशीलविषयाणां चर्चां परिहरन्तु, यावत् ओमानी-समकक्षेण न आरब्धम्। इस्लामधर्मस्य वा सल्तनतस्य वा विषये कस्यापि आलोचनायाः नकारात्मकटिप्पण्याः वा परिहारं कृत्वा तेषां रीतिरिवाजानां परम्पराणां च सम्मानं दर्शयितुं सर्वोत्तमम्। अन्यः महत्त्वपूर्णः बिन्दुः अस्ति यत् ओमानीसंस्कृतिः विनयस्य महत् महत्त्वं ददाति । अतः ग्राहकैः सह मिलने वा व्यापारिकक्रियाकलापं कुर्वन् वा रूढिवादीवेषं धारयितुं महत्त्वपूर्णम् अस्ति । स्त्रीपुरुषयोः स्कन्धजानुना आच्छादनं अपेक्षितम्; ह्रस्वस्कर्टं, ह्रस्ववस्त्रं, प्रकाशकपरिधानं वा वर्जनीयम्। तदतिरिक्तं, यद्यपि ओमानस्य कतिपयेषु प्रतिष्ठानेषु (यथा होटलेषु) मद्यस्य सेवनं वैधानिकं भवति तथापि मद्यस्य प्रयोगं परितः सांस्कृतिकमान्यतानां कारणात् तस्य सेवनं विवेकपूर्वकं आदरपूर्वकं च कर्तव्यम् यावत् भवन्तः निश्चयं न कुर्वन्ति यत् मद्यं उपहाररूपेण न अर्पयितुं शक्यते। समग्रतया ग्राहकलक्षणं अवगत्य सांस्कृतिकनिषेधानां पालनम् परस्परं रीतिरिवाजानां प्रति परस्परसम्मानस्य प्रशंसायाश्च आधारेण ओमानीग्राहकैः सह दृढसम्बन्धनिर्माणे सहायकं भविष्यति।
सीमाशुल्क प्रबन्धन प्रणाली
आधिकारिकतया ओमानस्य सुल्तानत्वम् इति नाम्ना प्रसिद्धः ओमानः अरबद्वीपसमूहस्य दक्षिणपूर्वतटे स्थितः देशः अस्ति । यदा ओमानदेशे सीमाशुल्कस्य आप्रवासनप्रक्रियायाः च विषयः आगच्छति तदा यात्रिकाणां कृते अनेके महत्त्वपूर्णाः नियमाः विचाराः च सन्ति । 1. पासपोर्टस्य आवश्यकताः : ओमानं प्रविष्टानां सर्वेषां यात्रिकाणां वैधं पासपोर्टं भवितुमर्हति यस्य वैधता न्यूनातिन्यूनं षड्मासानां अवशिष्टा भवति। 2. वीजा-आवश्यकता : अनेकेभ्यः देशेभ्यः आगन्तुकानां कृते ओमान-देशं आगमनात् पूर्वं वीजा-प्राप्तिः आवश्यकी भवति । यात्रायाः योजनां कर्तुं पूर्वं स्वस्य राष्ट्रियतायाः विशिष्टानि वीजा-आवश्यकतानि पश्यन्तु इति अत्यावश्यकम् । 3. आगमनप्रक्रियाः : ओमानीविमानस्थानके अथवा सीमानिरीक्षणस्थाने आगमनसमये यात्रिकाणां आप्रवासननियन्त्रणद्वारा गन्तुम् आवश्यकं यत्र तेषां पासपोर्टस्य जाँचः भविष्यति, प्रवेशमुद्रिका च मुद्रिता भविष्यति। तेषां सामानस्य परीक्षणं, सीमाशुल्कनिरीक्षणं च भवति । 4. निषिद्धवस्तूनि : अन्येषु देशेषु इव ओमानदेशे अपि आयातार्थं निषिद्धवस्तूनाम् सूची अस्ति । अस्मिन् अग्निबाणं, अवैधमादकद्रव्याणि, खतरनाकसामग्री, अश्लीलसामग्री, केचन खाद्यपदार्थाः च सन्ति । 5. शुल्कमुक्तभत्ताः : ओमानी-अधिकारिभिः निर्धारितविशिष्टविनियमानाम् अनुसरणं कृत्वा यात्रिकाः तम्बाकू-उत्पादाः, मद्यं च इत्यादीनां शुल्क-मुक्त-वस्तूनाम् सीमितमात्रायां व्यक्तिगत-सेवनार्थं आनेतुं शक्नुवन्ति। 6. मुद्राविनियमाः : ओमानदेशे स्थानीयं विदेशीयं वा मुद्रां आनयितुं कोऽपि प्रतिबन्धः नास्ति किन्तु प्रवेशे वा निर्गमने वा 10,000 ओमानी रियाल (लगभग USD 26,000) तः अधिकराशिः घोषितव्या। 7. प्रतिबन्धितक्षेत्राणि : ओमानदेशस्य कतिपयेषु क्षेत्रेषु सैन्यक्षेत्रेषु अथवा पुरातत्त्वक्षेत्राणि प्रकृतिसंरक्षणस्थानानि इत्यादीनां संरक्षितस्थलानां कारणेन प्रतिबन्धितानि सन्ति वा विशेषानुमतेः आवश्यकता भवति। सुरक्षाकारणात् एतासां सीमानां कठोररूपेण पालनं महत्त्वपूर्णम् अस्ति। 8.स्थानीय रीतिरिवाजानां सम्मानः : परम्पराभिः संस्कृतिभिः च प्रभावितः मुस्लिमप्रधानः देशः इति नाम्ना आगन्तुकाः विनयशीलं वेषं धारयन्तु (वस्त्रं प्रकटयितुं परिहरन्ति), रमजानस्य समये नमाजसमये इत्यादीनां धार्मिकप्रथानां सम्मानं कुर्वन्तु यदा सूर्यास्तपर्यन्तं सार्वजनिकरूपेण भोजनं/पानं निषिद्धं भवति), सम्मानं दर्शयन्तु स्थानीयजनानाम् प्रति (यथा सार्वजनिकरूपेण स्नेहं न दर्शयति), इत्यादि। 9.स्वास्थ्यविनियमाः : ओमानस्य विशिष्टानि स्वास्थ्यविनियमाः भवितुमर्हन्ति, विशेषतः औषधानि वा निषिद्धपदार्थानि वा वहनस्य सन्दर्भे। अनुपालनं सुनिश्चित्य प्रासंगिकदस्तावेजान् वहितुं स्वस्थानीयदूतावासेन वा वाणिज्यदूतावासेन वा पृच्छितुं सल्लाहः भवति। 10. प्रस्थानप्रक्रियाः : ओमानदेशात् निर्गत्य यात्रिकाणां आप्रवासननियन्त्रणद्वारा गन्तुं आवश्यकता भविष्यति यत्र तेषां पासपोर्ट् निर्गमनमुद्रायाः जाँचः भविष्यति। तदतिरिक्तं सीमाशुल्कनिरीक्षणं भवितुं शक्नोति। सदैव स्मर्यतां यत् नियमाः परिवर्तयितुं शक्नुवन्ति, अतः नवीनतमयात्रापरामर्शदातृणां विषये अद्यतनं भवितुं ओमानी-अधिकारिणां आधिकारिकमार्गदर्शिकानां पालनम् अपि अत्यावश्यकम्।
आयातकरनीतयः
अरबद्वीपसमूहस्य दक्षिणपूर्वतटे स्थितस्य अरबदेशस्य ओमानस्य आर्थिकवृद्धिं प्रवर्धयितुं विदेशीयनिवेशान् आकर्षयितुं च अनुकूला आयातकरनीतिः अस्ति ओमानदेशे आयातकरसंरचना शुल्काधारितव्यवस्थायाः अनुसरणं करोति या आयातितवस्तूनाम् प्रकारस्य मूल्यस्य च अनुसारं भिद्यते । सामान्यशुल्कदरः उत्पादवर्गस्य आधारेण ५% तः २०% पर्यन्तं भवति । परन्तु औषधं, पाठ्यपुस्तकानि इत्यादीनि कतिपयानि आवश्यकवस्तूनि आयातकरात् मुक्ताः सन्ति । ओमान-देशस्य अन्येषां च कतिपयानां देशानाम् अपि मुक्तव्यापारसम्झौताः स्थापिताः सन्ति । यथा, खाड़ीसहकारपरिषदः (GCC) सदस्यतायाः माध्यमेन बहरीन, कुवैत, कतार, सऊदी अरब, संयुक्त अरब अमीरात इत्यादिषु सदस्यराज्येषु व्यापारितवस्तूनाम् आयातशुल्कं समाप्तवान् अपि च ओमानदेशे व्यापारस्य सुविधायै, देशे उत्पादानाम् आयातानां व्यवसायानां कृते नौकरशाहीबाधाः न्यूनीकर्तुं च विविधाः सीमाशुल्कप्रक्रियाः कार्यान्विताः सन्ति सुव्यवस्थित सीमाशुल्कनिष्कासनप्रक्रियासु सरलीकृतदस्तावेजीकरणस्य आवश्यकताः, प्रवेशबन्दरेषु कुशलमालनियन्त्रणं च अन्तर्भवति । ज्ञातव्यं यत् जनस्वास्थ्यस्य अथवा राष्ट्रियसुरक्षाहितस्य रक्षणं लक्ष्यं कृत्वा नियामकपरिपाटानां कारणात् केषाञ्चन वस्तूनाम् आयातात् पूर्वं अतिरिक्तानुज्ञापत्रस्य अथवा अनुज्ञापत्रस्य आवश्यकता भवितुम् अर्हति। परन्तु एताः विशिष्टाः आवश्यकताः सर्वान् आयातान् प्रभावितं कृत्वा मानककम्बलनीतेः अपेक्षया व्यक्तिगतवस्तूनाम् आधारेण भिन्नाः भवन्ति । समग्रतया, अपेक्षाकृतं न्यूनानि आयातकरदराणि सन्ति, तस्य सीमान्तर्गतं व्यापारसुविधापरिपाटनेषु सुधारस्य प्रयासैः सह जीसीसीसदस्यता इत्यादीनां क्षेत्रीयव्यापारसम्झौतानां च कारणेन ओमानेन सह अन्तर्राष्ट्रीयव्यापारं कर्तुं इच्छन्तीनां व्यक्तिनां व्यवसायानां च लाभः भवति
निर्यातकरनीतयः
अरबद्वीपसमूहे स्थितः ओमानदेशः स्वव्यापारस्य आर्थिकवृद्धेः च प्रवर्धनार्थं अनुकूलनिर्यातकरनीतिं कार्यान्वितवान् अस्ति । ओमान-सर्वकारेण अधिकांशनिर्यातवस्तूनाम् न्यूनकरव्यवस्था स्वीकृता, येन अन्तर्राष्ट्रीयविपण्ये व्यवसायाः समृद्धाः भवितुम् अर्हन्ति । सामान्यतया ओमानदेशः पेट्रोलियम, प्राकृतिकवायुः इत्यादिषु प्राथमिकनिर्यातेषु निर्यातकरं न आरोपयति । महत्त्वपूर्णभण्डारयुक्तः तैलउत्पादकः देशः इति नाम्ना एते संसाधनाः ओमानस्य अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहन्ति । तेषां निर्यातस्य उपरि करं न आरोपयित्वा ओमानस्य उद्देश्यं विदेशीयनिवेशं प्रोत्साहयितुं वैश्विकऊर्जाविपण्ये प्रतिस्पर्धां च निर्वाहयितुम् अस्ति। तैलस्य गैसस्य च अतिरिक्तं ओमानदेशः धातुः (उदा. ताम्रं), खनिजपदार्थाः (उदा. चूनापत्थरः), मत्स्यपदार्थाः, वस्त्राणि, वस्त्राणि, रसायनानि, उर्वरकं, कृषिजन्यपदार्थानि च निर्यातयति एतेषां अतैलनिर्यातानां विशिष्टवर्गानुसारं विविधाः करदराः भवन्ति । यथा, केचन अतैलवस्तूनाम् निर्याते शून्यं न्यूनतमं वा करं भोक्तुं शक्नुवन्ति, सामरिकराष्ट्रीयहितं वा अन्यराष्ट्रैः सह मुक्तव्यापारसम्झौतानां पालनम् उद्धृत्य वा एषः उपायः अन्तर्राष्ट्रीयव्यापारसम्बन्धं वर्धयितुं साहाय्यं करोति तथा च स्थानीयोद्योगानाम् व्याप्तिविस्तारार्थं प्रोत्साहयति। परन्तु ओमानदेशात् निर्यातकानां कृते गन्तव्यदेशस्य नियमानाम् आधारेण करदरेषु सम्भाव्यविविधतायाः विषये अवगतं भवितुं अत्यावश्यकम्। विभिन्नेषु देशेषु विविधाः शुल्कसंरचनाः सीमाशुल्कनीतयः च सन्ति ये आगमनसमये उत्पादविशिष्टकरं आयातशुल्कं वा प्रभावितं कर्तुं शक्नुवन्ति । सारांशेन,ओमानस्य निर्यातकरनीतिः विदेशेषु पेट्रोलियमसम्बद्धानां उत्पादानाम् प्रेषणेषु करं आरोपयितुं परहेजं कृत्वा स्वस्य तैलनिर्भर अर्थव्यवस्थां वर्धयितुं प्राथमिकताम् अददात्। तत्सह,सर्वकारः निर्यातितवस्तूनाम् विभिन्नवर्गाणां कृते अनुकूलकरयोजनानि प्रयोज्य गैर-तेलक्षेत्रस्य विकासं प्रोत्साहयति,अन्तर्राष्ट्रीयबाजारेषु प्रवेशं कर्तुं लक्ष्यं कृत्वा घरेलुउद्योगानाम् समर्थनं कुर्वन् सशक्तवैश्विकव्यापारजालस्थापनस्य आशां कुर्वन्।यद्यपि ओमाण्डतः निर्यातकानां कृते गन्तव्यदेशानां आयातं अवगन्तुं महत्त्वपूर्णम् नियमाः येषु सीमाशुल्कं वा उत्पादविशिष्टकरं वा समाविष्टं भवितुम् अर्हति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
अरबद्वीपसमूहे स्थितः ओमानदेशः निर्यात-उद्योगः वर्धमानः देशः अस्ति । निर्यातितवस्तूनाम् गुणवत्तां अनुरूपतां च सुनिश्चित्य ओमानदेशे निर्यातप्रमाणीकरणप्रक्रिया स्थापिता अस्ति । ओमानदेशस्य वाणिज्य-उद्योगमन्त्रालयस्य निर्यातप्रमाणपत्राणि निर्गन्तुं महत्त्वपूर्णा भूमिका अस्ति । मालस्य निर्यातार्थं आवश्यकं प्राथमिकं प्रमाणीकरणं उत्पत्तिप्रमाणपत्रम् (CO) अस्ति । अस्मिन् दस्तावेजे मालस्य उत्पत्तिः पुष्टीकृता भवति तथा च निर्यातकस्य विवरणं, मालस्य वर्णनं, परिमाणं, गन्तव्यदेशः इत्यादीनि सूचनानि सन्ति । विदेशीयक्रेतृभ्यः आश्वासनं ददाति यत् उत्पादाः यथार्थतया ओमानदेशस्य सन्ति। सीओ प्राप्तुं निर्यातकानां कृते मन्त्रालयाय कतिपयानि दस्तावेजानि प्रस्तूयन्ते। एतेषु वाणिज्यिकचालानः, पैकिंगसूची, लेडिंग्/वायुमार्गस्य बिलम् अथवा अन्ये परिवहनदस्तावेजाः, तथा च खाद्यपदार्थानाम् अथवा औषधानां इत्यादीनां विशिष्टानां उत्पादानाम् कृते आवश्यकाः केचन प्रासंगिकाः अनुज्ञापत्राणि वा अनुज्ञापत्राणि वा सन्ति निर्यातकाः अन्तर्राष्ट्रीयसंस्थाभिः अथवा लक्षितदेशैः निर्धारितानां प्रासंगिकविनियमानाम् मानकानां च अनुपालनं सुनिश्चितं कुर्वन्तु। यथा, यदि कृषिजन्यपदार्थानाम् निर्यातं यूरोपदेशं वा अमेरिकादेशं वा क्रियते तर्हि एचएसीसीपी इत्यादीनां खाद्यसुरक्षामानकानां अनुपालनं आवश्यकं भवितुम् अर्हति । तदतिरिक्तं केषुचित् क्षेत्रेषु उत्पादवर्गाधारितं विशिष्टप्रमाणीकरणस्य आवश्यकता भवितुम् अर्हति । उदाहरणतया: - कृषिजन्यपदार्थाः : पादपस्वच्छताप्रमाणपत्राणि सत्यापयन्ति यत् वनस्पतयः कीटैः वा रोगैः वा मुक्ताः सन्ति। - एयरोस्पेस् उद्योगः AS9100 प्रमाणीकरणेन अन्तर्राष्ट्रीय एयरोस्पेस् गुणवत्तामानकानां पालनं सुनिश्चितं भवति। - ऊर्जाक्षेत्रम् : ISO 14001 प्रमाणीकरणं पर्यावरणप्रबन्धनव्यवस्थानां प्रति प्रतिबद्धतां प्रदर्शयति। Henceforth , ओमानदेशे निर्यातकानां कृते प्रमाणीकरणानां कृते स्वस्वक्षेत्रस्य आवश्यकताभिः परिचितः भवितुं महत्त्वपूर्णं यतः ते व्यापारस्य सुविधायां अभिन्नभूमिकां निर्वहन्ति। निष्कर्षे ,ओमान निर्यातितउत्पादानाम् आधारेण प्रमाणपत्रमूलसहितं विविधनिर्यातप्रमाणपत्राणि कार्यान्वयति | निर्यातकानाम् अनुपालनं करणीयम् अस्ति सर्वेषां प्रयोज्यविनियमानाम्,गुणवत्ता आश्वासनस्य वारण्टिंगं विश्वसनीयतां विमोचयति, यदा सीमापारेषु सामञ्जस्यपूर्णव्यापारसम्बन्धान् मुख्यतया स्थापयति
अनुशंसित रसद
आधिकारिकतया ओमानस्य सुल्तानत्वम् इति नाम्ना प्रसिद्धः ओमानः मध्यपूर्वे स्थितः देशः अस्ति । अरबसागरस्य समीपे अस्य सामरिकं स्थानं वर्तते, अस्य समृद्धस्य रसद-उद्योगस्य कृते प्रसिद्धम् अस्ति । ओमानदेशे रसदस्य कृते केचन प्रमुखाः अनुशंसाः अत्र सन्ति । 1. सलालाह-बन्दरगाहः ओमान-देशस्य अन्तर्राष्ट्रीयव्यापारस्य मुख्यद्वारेषु सलाला-बन्दरगाहः अन्यतमः अस्ति । इदं प्रमुखनौकायानमार्गानां समीपे सामरिकरूपेण स्थितम् अस्ति तथा च अत्याधुनिकसुविधाः प्रदाति, यत्र कंटेनरटर्मिनल्, बल्क कार्गो निबन्धनक्षमता च सन्ति कुशल सीमाशुल्कप्रक्रियाभिः आधुनिकमूलसंरचनेन च आयातकानां निर्यातकानां च कृते उत्तमं रसदसमर्थनं प्रदाति । 2. मस्कट-अन्तर्राष्ट्रीयविमानस्थानकं : मस्कट्-अन्तर्राष्ट्रीयविमानस्थानकं ओमान-देशस्य प्रमुखं विमानमालवाहनकेन्द्ररूपेण कार्यं करोति । समर्पितैः मालवाहकटर्मिनलैः उन्नतनिबन्धनप्रणालीभिः च सुसज्जितं सीमापारं मालस्य निर्विघ्नगतिः सुनिश्चितं करोति । इदं समयसंवेदनशीलं प्रेषणं पूरयितुं द्रुतवितरणविकल्पाः इत्यादीनि विविधानि विमानमालवाहनसेवानि अपि प्रदाति । 3. मार्गजालम् : ओमानेन वर्षेषु स्वस्य मार्गसंरचनायां महत्त्वपूर्णनिवेशः कृतः, यस्य परिणामेण सम्पूर्णे देशे सुसम्बद्धं जालम् अस्ति मुख्यराजमार्गाः सुसंरक्षिताः सन्ति, येन मस्कट् (राजधानी), सलालाह, सोहर, सुर इत्यादीनां नगरानां मध्ये मालस्य सुचारुपरिवहनं भवति । 4. रसदपार्काः : दक्षतां वर्धयितुं परिचालनं सुव्यवस्थितं कर्तुं च सम्पूर्णे ओमानदेशे अनेकाः रसदपार्काः स्थापिताः सन्ति। एते उद्यानाः गोदामसुविधाः, वितरणकेन्द्राणि, सीमाशुल्कनिष्कासनसेवाः, लेबलिंग् अथवा पैकेजिंग् इत्यादीनां मूल्यवर्धितसेवानां च विशिष्टरसदआवश्यकतानां पूर्तये अनुरूपं एकीकृतसमाधानं प्रददति 5.सरकारी उपक्रमाः : ओमानी-सर्वकारेण स्वस्य रसदक्षेत्रस्य प्रतिस्पर्धां अधिकं वर्धयितुं विविधाः उपक्रमाः कार्यान्विताः सन्ति। - एतादृशी एकः उपक्रमः अस्ति तनफीधः (The National Programme for Enhancing Economic Diversification) यः रसदसहितानाम् प्रमुखक्षेत्राणां विकासे केन्द्रितः अस्ति। - अन्यः उल्लेखनीयः प्रयासः अस्ति दुक्म विशेष आर्थिकक्षेत्रम् (SEZ) । प्रमुखनौकायानमार्गानां समीपे अरबसागरतटे स्थितम्; रसदस्य, निर्माणस्य च कृते विश्वस्तरीयं आधारभूतसंरचनं प्रदातुं विदेशीयनिवेशं आकर्षयितुं तस्य उद्देश्यम् अस्ति । 6. ई-वाणिज्यवृद्धिः : ई-वाणिज्यस्य उदयेन वैश्विकरसद-उद्योगे क्रान्तिः अभवत्, ओमानः अपि अपवादः नास्ति । ऑनलाइन-शॉपिङ्ग् इत्यस्य वर्धमानमागधायाः कारणात् देशे अनेके समर्पिताः ई-वाणिज्य-मञ्चाः उद्भूताः । अतः स्थानीय ई-वाणिज्य-रसद-प्रदातृभिः सह साझेदारी अस्मिन् सम्भाव्य-लाभप्रद-विपण्ये टैपं कर्तुं इच्छन्तीनां व्यवसायानां कृते लाभप्रदं भवितुम् अर्हति । निष्कर्षतः ओमानः आर्थिकविविधतां प्रवर्धयन्ति निवेशान् च आकर्षयन्ति इति सर्वकारीयपरिकल्पनाभिः सह बन्दरगाहाः, विमानस्थानकानि, मार्गजालानि, रसदपार्काणि च समाविष्टं सुविकसितं रसदसंरचना प्रददाति मध्यपूर्वे अस्य सामरिकस्थानं अस्य क्षेत्रे अन्तर्राष्ट्रीयव्यापारप्रवाहस्य आदर्शकेन्द्रं करोति ।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

मध्यपूर्वे स्थितः ओमानदेशे अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणविकासमार्गाः सन्ति, तथैव विविधाः प्रदर्शनयः अपि सन्ति । एतेषु मञ्चेषु स्थानीय-अन्तर्राष्ट्रीय-व्यापाराणां कृते स्व-उत्पादानाम् प्रदर्शनस्य, साझेदारी-स्थापनस्य च अवसराः प्राप्यन्ते । अत्र केचन उल्लेखनीयाः सन्ति- १. 1. ओमानस्य मुक्तव्यापारसम्झौता (FTA) भागिनः : ओमानेन संयुक्तराज्यसंस्था, सिङ्गापुर, ऑस्ट्रेलिया, तुर्की इत्यादिभिः देशैः सह बहुविधविश्वव्यापारसम्झौतासु हस्ताक्षरं कृतम् अस्ति । एते सम्झौताः एतेषां राष्ट्रानां मध्ये व्यापारबाधाः समाप्तयन्ति वा न्यूनीकरोति वा, येन विपणौ सुलभतया प्रवेशः भवति, व्यापारस्य अवसराः च वर्धन्ते 2. पोर्ट सुल्तान काबूस् : मस्कट्-नगरे स्थितं पोर्ट् सुल्तान काबूस् मालस्य आयातस्य निर्यातस्य च ओमानस्य मुख्यं समुद्रीद्वारम् अस्ति । कुशलं रसदसमर्थनं प्रदातुं अन्यदेशैः सह व्यापारस्य सुविधायां महत्त्वपूर्णां भूमिकां निर्वहति । 3. ओमानी निर्देशिकाः : ओमानी निर्देशिका एकः ऑनलाइन निर्देशिका अस्ति या ओमानस्य अन्तः व्यवसायान् सम्भाव्यक्रेतृभिः सह घरेलुरूपेण अन्तर्राष्ट्रीयरूपेण च संयोजयति। एतत् मञ्चं कम्पनीभ्यः दृश्यतां वर्धयितुं नूतनग्राहकपर्यन्तं गन्तुं च शक्नोति । 4. निवेशप्रवर्धननिर्यातविकासस्य सार्वजनिकप्राधिकरणं (ITHRAA): ITHRAA ओमानदेशे निवेशस्य अवसरान् प्रवर्धयति संस्था अस्ति यत्र विनिर्माणं, रसदं, पर्यटनं, टेक् स्टार्टअप्स इत्यादीनि सन्ति, तेषां क्रियाकलापाः निवेशमञ्चानां आयोजनं व्यावसायिकमेलनकार्यक्रमानाञ्च आयोजनं कुर्वन्ति यत् ओमानीव्यापाराणां सम्भाव्यनिवेशकानां वा ग्राहकानाञ्च मध्ये सम्पर्कं निर्मातुम्। 5. अन्तर्राष्ट्रीयघटनानि प्रदर्शनानि च : ओमानदेशे अनेकाः अन्तर्राष्ट्रीयव्यापारप्रदर्शनानि आयोजयन्ति ये विश्वस्य प्रतिभागिनः आकर्षयन्ति ये बाजारविस्तारं वा सहकार्यस्य अवसरान् वा इच्छन्ति: - मस्कट् अन्तर्राष्ट्रीयव्यापारमेला : ओमानदेशस्य प्राचीनतमासु प्रदर्शनीषु अन्यतमः यत्र बहुक्षेत्रेषु विविधप्रतिभागिनः आकर्षयन्ति। - InfraOman Expo: निर्माणसाधनसप्लायर इत्यादिषु आधारभूतसंरचनाविकासपरियोजनासु केन्द्रीकृता प्रदर्शनी। - तेल एवं गैस पश्चिम एशिया प्रदर्शनी (OGWA): अन्वेषण प्रौद्योगिकी सहित तेल एवं गैस उद्योग के प्रासंगिक उत्पादों के प्रदर्शन। - खाद्य एवं आतिथ्य एक्स्पो : आतिथ्यप्रतिष्ठानानां अन्तः पाकशास्त्रस्य अनुभवं वर्धयितुं उद्दिश्य खाद्यपदार्थानाम् प्रदर्शनाय समर्पितः कार्यक्रमः। एताः प्रदर्शनयः व्यावसायिकानां कृते स्वस्य उत्पादानाम् सेवानां च प्रदर्शनार्थं, सम्भाव्यक्रेतृभिः सह भागिनैः सह संजालं कर्तुं, उद्योगस्य प्रवृत्तिभिः सह अद्यतनं भवितुं च मञ्चं प्रददति समग्रतया ओमानदेशः स्वस्य एफटीए, पोर्ट् सुल्तान काबूस् इत्यादीनि अनेकानि महत्त्वपूर्णानि अन्तर्राष्ट्रीयक्रयणमार्गाणि प्रदाति । तदतिरिक्तं ओमानी निर्देशिकाः, ITHRAA इत्यादयः मञ्चाः व्यावसायिकसंयोजनानां सुविधां कुर्वन्ति । इदानीं मस्कट् अन्तर्राष्ट्रीयव्यापारमेला, इन्फ्राओमन एक्स्पो इत्यादीनां प्रदर्शनीनां कृते विभिन्नक्षेत्रेभ्यः प्रतिभागिनः आकर्षयन्ति । एतानि उपक्रमाः देशस्य अन्तः व्यापारं विदेशीयनिवेशं च प्रोत्साहयित्वा ओमानस्य आर्थिकवृद्धौ योगदानं ददति।
ओमानदेशे सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति- १. 1. गूगल (www.google.com) - गूगलः ओमानदेशे सर्वाधिकं लोकप्रियं व्यापकतया च प्रयुक्तं अन्वेषणयन्त्रं यतः विश्वव्यापी अस्ति। एतत् व्यापकं अन्वेषण-अनुभवं प्रदाति तथा च उपयोक्तृ-प्राथमिकता-आधारितं स्थानीयकृतं परिणामं प्रदाति । 2. Bing (www.bing.com) - Bing इति अन्यत् लोकप्रियं अन्वेषणयन्त्रं यत् ओमानदेशे नियमितरूपेण उपयुज्यते । एतत् गूगलस्य सदृशानि विशेषतानि प्रदाति, यथा जालसन्धानं, चित्रसन्धानं, समाचारसन्धानम् इत्यादयः । 3. याहू! (www.yahoo.com) - याहू! ओमानदेशे अन्वेषणयन्त्ररूपेण अपि सामान्यतया उपयुज्यते । यद्यपि गूगल अथवा बिङ्ग् इव प्रचलितं नास्ति तथापि अन्तर्जालस्य अन्वेषणार्थं विश्वसनीयं विकल्पं प्रददाति । 4. DuckDuckGo (duckduckgo.com) - ये स्वस्य ऑनलाइन अन्वेषणस्य समये गोपनीयतां प्राथमिकताम् अददात् तेषां कृते DuckDuckGo उत्तमः विकल्पः अस्ति। एतत् उपयोक्तृक्रियाकलापं न अनुसृत्य व्यक्तिगतविज्ञापनं न दर्शयति । 5. Yandex (yandex.com) - यद्यपि मुख्यतया रूसस्य तथा समीपस्थदेशेषु उपयोक्तृणां भोजनं करोति तथापि Yandex इत्यस्य उन्नतभाषापरिचयक्षमतायाः व्यापकस्थानीयसूचनायाश्च कारणेन ओमानदेशे किञ्चित् लोकप्रियता प्राप्ता अस्ति। 6. EIN Presswire MASATCEN Services Pvt Ltd (oman.mysita.net) – अयं स्थानीयः ओमानी समाचारमञ्चः ओमानसम्बद्धानां राजनीतिः, अर्थव्यवस्था, संस्कृतिः, पर्यटनम् इत्यादीनां विषये प्रासंगिकसमाचारलेखान् प्रदातुं केन्द्रितः अस्ति। 7.बैडु(https://www.baidu.om/)—बैडु मण्डारिनभाषायाः सूचनां अन्वेष्टुं वा ओमानीकार्याणां अन्तः वा सम्बद्धेषु वा चीनीयसम्बद्धेषु विषयेषु केन्द्रीकरणाय उपयोगी भवितुम् अर्हति। एते ओमानदेशे केचन सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति येषां उपयोगं निवासी सामान्यज्ञानप्राप्तिः अथवा दैनन्दिनजीवनक्रियाकलापैः वा व्यावसायिकव्यवहारैः वा प्रासंगिकविशिष्टसूचनाः अन्वेष्टुं वा सहितं विभिन्नेषु रुचिक्षेत्रेषु स्वस्य जालसन्धानार्थं उपयुञ्जते।

प्रमुख पीता पृष्ठ

ओमानदेशे कतिपयानि मुख्यानि पीतपृष्ठनिर्देशिकाः सन्ति ये विविधव्यापाराणां सेवानां च सूचीं प्रदास्यन्ति । अत्र केचन लोकप्रियाः सन्ति- १. 1. ओमान पीतपृष्ठानि (www.yellowpages.com.om): ओमानदेशस्य प्रमुखेषु ऑनलाइननिर्देशिकासु अन्यतमम् अस्ति। एतत् विभिन्नेषु उद्योगेषु व्यवसायानां कृते व्यापकसूचीं प्रदाति, यत्र आवासः, वाहनचालनम्, शिक्षा, स्वास्थ्यसेवा, भोजनालयाः, इत्यादीनि च सन्ति । 2. ओमन्टेल् पीतपृष्ठानि (yellowpages.omantel.net.om): ओमन्टेल् ओमानदेशस्य प्रमुखः दूरसञ्चारप्रदाता अस्ति तथा च स्वकीयां पीतपृष्ठनिर्देशिकां संचालयति । अस्मिन् व्यावसायिकवर्गाणां विस्तृतपरिधिः आच्छादितः अस्ति तथा च अन्यैः प्रासंगिकसूचनैः सह सम्पर्कविवरणं प्रदाति । 3. OIFC व्यावसायिकनिर्देशिका (www.oifc.om/business-directory): ओमाननिवेशवित्तकम्पनी (OIFC) एकं ऑनलाइनव्यापारनिर्देशिकां निर्वाहयति यत्र भवान् कृषिः, विनिर्माणं, पर्यटन, वित्त, निर्माण आदि। 4. Times Of Oman Business Directory (timesofoman.com/business_directory/): Times of Oman देशस्य प्रमुखं आङ्ग्लभाषायाः वृत्तपत्रम् अस्ति यत् विविधक्षेत्रेषु स्थानीयव्यापाराणां विशेषतां कृत्वा एकं ऑनलाइनव्यापारनिर्देशिकां अपि प्रदाति। 5. HiyaNek.com (www.hiyanek.com): HiyaNek एकः लोकप्रियः ई-वाणिज्य-मञ्चः अस्ति यः ओमान-देशे एकस्य ऑनलाइन-बाजारस्य, व्यापार-निर्देशिकायाः ​​च रूपेण कार्यं करोति । एतत् व्यक्तिभ्यः कम्पनीभ्यः च स्वस्य उत्पादानाम् अथवा सेवानां प्रचारार्थं स्वस्य प्रोफाइलं निर्मातुं शक्नोति । एतानि पीतपृष्ठनिर्देशिकाः उपरि उल्लिखितानां स्वस्वजालस्थलानां माध्यमेन विशिष्टव्यापाराणां वा सेवानां वा विस्तृतसूचनार्थं प्राप्तुं शक्यन्ते यत् भवान् ओमानदेशे अन्विषति।

प्रमुख वाणिज्य मञ्च

मध्यपूर्वे स्थिते ओमानदेशे अन्तिमेषु वर्षेषु ई-वाणिज्यक्षेत्रे महती वृद्धिः अभवत् । अत्र ओमानदेशस्य केचन मुख्याः ई-वाणिज्यमञ्चाः तेषां जालपुटैः सह सन्ति: 1. ओमानी भण्डारः (https://www.omanistore.com/) ओमानी भण्डारः एकः लोकप्रियः ऑनलाइन-बाजारः अस्ति यः इलेक्ट्रॉनिक्स, फैशन, गृह-उपकरणम्, इत्यादीनि च सहितं विस्तृतं उत्पादं प्रदाति । ओमानदेशस्य विभिन्ननगरेषु सेवां प्रदाति । 2. अवतदः (https://www.awtad.com.om/) अवताड् इति एकः ऑनलाइन-मञ्चः अस्ति यत्र इलेक्ट्रॉनिक्स, मोबाईल्, फैशन-वस्तूनि, गृह-उपकरणाः, सौन्दर्य-उत्पादाः च इत्यादीनि विविधानि उत्पादनानि प्रदाति । सम्पूर्णे ओमानदेशे सुलभवितरणसेवाः प्राप्यन्ते । 3. रौमानः (https://www.roumaan.com/om-en) रौमानः एकः ई-वाणिज्यजालस्थलः अस्ति यः इलेक्ट्रॉनिक्स, गैजेट्, फैशन-उपकरणं, सौन्दर्य-उत्पादाः, सौन्दर्य-प्रसाधन-सामग्री च इत्यादीनां विविध-उत्पादानाम् श्रेणीं प्रदाति 4. हबिबिडीलः (https://www.habibideal.com/) HabibiDeal इति एकः ऑनलाइन-शॉपिङ्ग्-मञ्चः अस्ति यः प्रतिस्पर्धात्मकमूल्येषु स्मार्टफोन-टैब्लेट्-इत्यादीनां इलेक्ट्रॉनिक-उपकरणानाम् विस्तृत-श्रेणीं प्रदातुं प्रसिद्धः अस्ति । 5. अलादीन स्ट्रीट ओमानः (https://oman.aladdinstreet.com/) अलादीन स्ट्रीट ओमानः B2B2C व्यावसायिकप्रतिरूपस्य अनुसरणं करोति यत् उपभोक्तृभ्यः उच्चगुणवत्तायुक्तानि अन्तर्राष्ट्रीयब्राण्ड्-प्रदानं विविध-वर्गेषु यथा इलेक्ट्रॉनिक्स-गैजेट्,किराणा-फैशन-आदिषु करोति 6.सौक ऑनलाइन मार्केट : ( https://souqonline.market) Souq Online Market वस्त्र,फर्निचर इत्यादीनां खुदरावस्तूनाम् विविधविकल्पान् प्रदाति... 7.नेहशे.इत् : https://nehseh.it nehseh.it कुवैततः , संयुक्त अरब अमीराततः , सऊदी अरबतः ओमानं यावत् मालविक्रयति।फलतः आधिकारिकपुनर्विक्रेतारः भवन्ति चेत् उपद्रवस्य अपेक्षया लाभरूपेण आगच्छति। कृपया ज्ञातव्यं यत् एषा सूची केवलं ओमानदेशे उपलब्धानां केषाञ्चन प्रमुखानां ई-वाणिज्यमञ्चानां प्रतिनिधित्वं करोति तथा च देशे अन्ये स्थानीयकृतमञ्चाः अथवा स्वतन्त्राः ऑनलाइनविक्रेतारः अपि भवितुम् अर्हन्ति।

प्रमुखाः सामाजिकमाध्यममञ्चाः

ओमानदेशे सामाजिकमाध्यममञ्चानां उपयोगः अन्तिमेषु वर्षेषु अधिकाधिकं लोकप्रियः अभवत् । भवान् मित्रैः सह सम्बद्धं कर्तुं, फोटो-वीडियो-साझेदारी कर्तुं, स्थानीय-कार्यक्रमानाम् आविष्कारं कर्तुं, अथवा केवलं वार्ता-प्रवृत्तीनां विषये अद्यतनं भवितुं इच्छति वा, ओमान-जनैः व्यापकरूपेण उपयुज्यमानाः अनेकाः सामाजिक-माध्यम-मञ्चाः सन्ति 1. ट्विट्टर् : ट्विटर इति माइक्रोब्लॉगिंग्-मञ्चः अस्ति यत् उपयोक्तारः "ट्वीट्" इति नाम्ना प्रसिद्धान् लघुसन्देशान् पोस्ट् कर्तुं, तेषां सह संवादं कर्तुं च शक्नुवन्ति । ओमानी-व्यक्तिः संस्थाः च प्रायः वार्ता-अद्यतन-साझेदारी-करणाय, वर्तमान-घटनानां चर्चां कर्तुं, वार्तालापं कर्तुं च ट्विट्टर्-इत्यस्य उपयोगं कुर्वन्ति । ओमानानि ट्विट्टर् इत्यत्र twitter.com इत्यत्र द्रष्टुं शक्नुवन्ति। 2. इन्स्टाग्रामः - इन्स्टाग्रामः एकः फोटो-वीडियो-साझेदारी-मञ्चः अस्ति यस्य उपयोगः ओमानी-जनाः चित्राणां माध्यमेन स्वस्य सृजनशीलतां प्रदर्शयितुं व्यापकतया उपयुज्यन्ते । न केवलं व्यक्तिनां कृते अपितु दृग्गतरूपेण आकर्षकसामग्रीणां उपयोगेन उत्पादानाम् अथवा सेवानां प्रचारं कुर्वन्तः व्यवसायानां कृते अपि स्थानम् अस्ति । ओमानीजनाः इन्स्टाग्रामे instagram.com इत्यत्र प्राप्यन्ते। 3. स्नैपचैट् : स्नैपचैट् इति बहुमाध्यमसन्देशप्रसारण-अनुप्रयोगः यत्र उपयोक्तारः दृश्यमानानां अनन्तरं अन्तर्धानं भवन्ति इति छायाचित्रं लघु-वीडियो च प्रेषयितुं शक्नुवन्ति । ओमानदेशे स्नैपचैट् विशेषतया युवानां पीढीनां मध्ये लोकप्रियः अस्ति ये मित्रैः अथवा अनुयायिभिः सह स्वस्य दैनन्दिनजीवनस्य क्षणं साझां कर्तुं आनन्दं लभन्ते। एप् snapchat.com इत्यस्मात् डाउनलोड् कर्तुं शक्यते। 4. लिङ्क्डइन: लिङ्क्डइन एकः व्यावसायिकः संजालमञ्चः अस्ति यस्य उपयोगः वैश्विकरूपेण व्यावसायिकान् संयोजयितुं भवति, यत्र ओमानदेशे ये देशस्य अन्तः विदेशे वा रोजगारस्य अवसरान् वा व्यावसायिकसाझेदारीम् इच्छन्ति। ओमानी-व्यावसायिकाः एतत् मञ्चं आलिंगितवन्तः यतः एतेन ते ऑनलाइन-पुनरावृत्ति-निर्माणं कर्तुं, linkedin.com इत्यत्र प्रभावीरूपेण स्वस्य व्यावसायिक-जालस्य विस्तारं कर्तुं च समर्थाः भवन्ति । 5. फेसबुकः : फेसबुकः विश्वे सर्वाधिकप्रबलसामाजिकमाध्यममञ्चेषु अन्यतमः अस्ति; इदं ओमानदेशे अपि facebook.com इत्यत्र सार्वजनिकसङ्गतिप्रयोजनार्थं उपलब्धानां प्रोफाइल, समूह, पृष्ठानि, इवेण्ट् फीचर्स् इत्येतयोः माध्यमेन विविधपृष्ठभूमितः व्यक्तिं संयोजयति। 6. टिकटोक् : टिकटोक् इत्यनेन ओमानी-युवानां मध्ये महत्त्वपूर्णा लोकप्रियता प्राप्ता ये tiktok.com इत्यत्र उपलभ्यमानस्य अस्य मञ्चस्य प्रकृतेः विशिष्टानां मनोरञ्जन-चुनौत्यानां पार्श्वे नृत्यं वा ओष्ठ-समागमं वा इत्यादीनां प्रतिभानां प्रदर्शनं कृत्वा लघु-रूप-वीडियो-निर्माणं कर्तुं आनन्दं लभन्ते। ७) व्हाट्सएप् : यद्यपि व्हाट्सएप् मुख्यतया तत्क्षणसन्देशप्रसारणस्य एप् रूपेण कार्यं करोति तथापि ओमानदेशे व्यक्तिगतसमूहसञ्चारार्थं तस्य व्यापकरूपेण उपयोगः भवति । एतेन उपयोक्तारः whatsapp.com इत्यत्र सन्देशं प्रेषयितुं, ध्वनि-वीडियो-कॉल-करणं, दस्तावेजान्, बहुमाध्यम-सामग्री-साझेदारी, मित्रैः, परिवार-सदस्यैः वा सहकारिभिः सह निर्विघ्नतया सम्पर्कं कर्तुं च शक्नुवन्ति एतानि ओमानीजनानाम् लोकप्रियसामाजिकमाध्यममञ्चानां कतिचन उदाहरणानि एव सन्ति; तथापि, एतत् महत्त्वपूर्णं यत् सामाजिकमाध्यमानां उपयोगे प्रवृत्तयः कालान्तरे परिवर्तयितुं शक्नुवन्ति।

प्रमुख उद्योग संघ

ओमानः मध्यपूर्वे स्थितः देशः अस्ति, यः समृद्ध-इतिहासस्य, प्राकृतिकसौन्दर्यस्य, विविध-अर्थव्यवस्थायाः च कृते प्रसिद्धः अस्ति । ओमानदेशे अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति । अत्र ओमानदेशस्य केचन प्रमुखाः उद्योगसङ्घाः तेषां जालपुटैः सह सन्ति: 1. ओमान-वाणिज्य-उद्योग-सङ्घः (OCCI) - OCCI ओमान-देशस्य प्राचीनतमेषु प्रभावशालिषु च व्यावसायिक-सङ्गठनेषु अन्यतमम् अस्ति । व्यापारः, विनिर्माणं, कृषिः, सेवाः, इत्यादीनि विविधक्षेत्राणां प्रतिनिधित्वं करोति । जालपुटम् : https://www.chamberoman.com/ 2. ओमान सोसाइटी फॉर पेट्रोलियम सर्विसेज (OPAL) - ओपल् ओमानदेशे तेल-गैस-क्षेत्रे सम्बद्धानां कम्पनीनां प्रतिनिधित्वं करोति । अस्य उद्देश्यं संजालकार्यक्रमैः ज्ञानसाझेदारीद्वारा च सदस्यानां मध्ये सहकार्यं प्रवर्तयितुं वर्तते । जालपुटम् : http://www.opaloman.org/ 3. सूचनाप्रौद्योगिकीप्राधिकरणं (ITA) - ओमानदेशे सूचनाप्रौद्योगिकीक्षेत्रस्य विकासाय प्रवर्धनाय च ITA उत्तरदायी अस्ति। एतत् डिजिटलरूपान्तरणपरिकल्पनानां समर्थनं करोति, अस्मिन् क्षेत्रे कार्यं कुर्वतीनां कम्पनीनां मार्गदर्शनं च करोति । जालपुटम् : https://ita.gov.om/ 4. ओमानस्य बङ्कानां संघः (ABO) - एबीओ ओमानदेशस्य वाणिज्यिकबैङ्कानां प्रतिनिधित्वं कुर्वती एकः संस्था अस्ति। सदस्यबैङ्कानां मध्ये सहकार्यं कृत्वा बैंकक्षेत्रस्य अन्तः स्थायिवृद्धिं प्रवर्तयितुं अस्य मुख्यं उद्देश्यम् अस्ति । जालपुटम् : http://www.abo.org.om/ 5. ओमानी सोसाइटी फॉर ठेकेदार (OSC) - ओएससी सदस्यकम्पनीनां मध्ये सहकार्यं पोषयति, निर्माणं, अभियांत्रिकी, आधारभूतसंरचनाविकासपरियोजना इत्यादिषु विभिन्नेषु उद्योगेषु कार्यं कुर्वन्तः ठेकेदारानाम् प्रतिनिधित्वं करोति। जालपुटम् : उपलब्धं नास्ति 6. औद्योगिकसंपदानां कृते सार्वजनिकस्थापनम् (PEIE) - PEIE सम्पूर्णे ओमानदेशे विभिन्न औद्योगिकसंपत्तीनां अन्तः औद्योगिकपरियोजनानां स्थापनां कुर्वतां निवेशकानां कृते उपयुक्तानि आधारभूतसंरचनासुविधानि प्रदातुं औद्योगिकीकरणस्य प्रवर्धनार्थं महत्त्वपूर्णां भूमिकां निर्वहति। जालपुटम् : https://peie.om/ 7.ओमान होटेल एसोसिएशन(ओएचए)- ओएचए ओमानस्य सल्तनतस्य अन्तः संचालितहोटेलानां प्रतिनिधिनिकायरूपेण कार्यं करोति।प्रशिक्षणं पर्यटनक्रियाकलापं च इत्यादीनां विविधानां सेवानां प्रदातुं। जालपुटम् : https://ohaos.com/ एते ओमानदेशस्य प्रमुखाः उद्योगसङ्घाः कतिचन एव सन्ति । भवतः रुचिः यस्मिन् क्षेत्रे अस्ति तदनुसारं विशिष्टानां उद्योगानां वा व्यवसायानां वा प्रतिनिधित्वं कुर्वन्तः अतिरिक्ताः विशेषसङ्घाः भवितुम् अर्हन्ति ।

व्यापारिकव्यापारजालस्थलानि

ओमान-देशेन सह सम्बद्धाः अनेकाः आर्थिक-व्यापार-जालपुटाः सन्ति येषु देशस्य विभिन्न-उद्योगानाम्, निवेश-अवकाशानां, व्यापार-सम्बन्धानां च विषये सूचनाः प्राप्यन्ते अत्र केषाञ्चन महत्त्वपूर्णजालस्थलानां सूची तेषां स्वस्व-URL-सहितं अस्ति । 1. वाणिज्य, उद्योग, निवेशप्रवर्धनमन्त्रालयः - https://www.moci.gov.om/en/home इयं आधिकारिकं सर्वकारीयजालस्थलं आर्थिकनीतीनां, व्यापारविनियमानाम्, निवेशस्य अवसरानां, व्यापारदत्तांशस्य च सूचनां प्रदाति । 2. ओमान वाणिज्य-उद्योगसङ्घः - https://www.chamberoman.com/ कक्षस्य जालपुटे स्थानीयव्यापारसमुदायस्य, उद्योगसमाचारस्य, आयोजनस्य, उद्यमिनः कृते प्रशिक्षणकार्यक्रमस्य, सदस्यानां कृते सेवानां च अन्वेषणं प्राप्यते । 3. इथरा (ओमानस्य आन्तरिकनिवेशप्रवर्धनं निर्यातविकाससंस्था) - http://ithraa.om/ इथरा निर्यातप्रवर्धनक्रियाकलापद्वारा ओमानीव्यापारिणां अन्तर्राष्ट्रीयस्तरस्य विपण्यविस्तारार्थं सहायतां करोति । सम्भावितनिवेशकानां कृते विभिन्नक्षेत्रेषु संसाधनं जालपुटे प्रदत्तं भवति । 4. राष्ट्रीय सांख्यिकी एवं सूचना केन्द्र - https://ncsi.gov.om/Pages/Home.aspx इयं सरकारी संस्था ओमानस्य अर्थव्यवस्थायाः सम्बद्धानां सांख्यिकीयदत्तांशसङ्ग्रहे केन्द्रीभूता अस्ति यत्र सकलराष्ट्रीयउत्पादवृद्धिदराः, महङ्गानि दराः, श्रमबाजारस्य आँकडानि & अधिकं ये व्यवसायानां कृते सहायकाः भवितुम् अर्हन्ति। 5. ओमान निवेश प्राधिकरण - https://investment-oman.com/ एकः विरामः मञ्चः यः ओमानदेशे निवेशस्य विषये व्यापकसूचनाः प्रदाति तथा च अन्तर्राष्ट्रीयनिवेशकानां स्थानीयसमकक्षानां च मध्ये कडिरूपेण अपि कार्यं करोति। 6. निवेश संवर्धन एवं निर्यात विकास के लिए लोक प्राधिकरण (इथरा) निगम पृष्ठ- https://paiped.gov.om/ रसद, एतानि वेबसाइट्-स्थानानि ओमान-अर्थव्यवस्थायाः अन्तः व्यावसायिक-अवकाशानां अन्वेषणं कर्तुं वा विद्यमान-सञ्चालनं वर्धयितुं वा रुचिं विद्यमानानाम् व्यक्तिनां वा संस्थानां कृते बहुमूल्यं संसाधनं प्रददति

दत्तांशप्रश्नजालस्थलानां व्यापारः

ओमानस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र तेषां स्वस्व-URL-सहितं सूची अस्ति । 1. राष्ट्रीयसांख्यिकीयसूचनाकेन्द्रम् (NCSI): एनसीएसआई इत्यस्य आधिकारिकजालस्थलम् अस्ति, यत्र ओमानस्य अर्थव्यवस्थायाः विषये व्यापकव्यापारसांख्यिकी सूचना च प्राप्यते वेबसाइट् : www.ncsi.gov.om 2. मस्कट सिक्योरिटीज मार्केट (MSM): एमएसएम ओमानस्य शेयर मार्केट् विषये सूचनां प्रदाति, यत्र व्यापारस्य आँकडानि वित्तीयप्रतिवेदनानि च सन्ति। वेबसाइट् : www.msm.gov.om 3. वाणिज्य, उद्योग, निवेशप्रवर्धनं च मन्त्रालयः : मन्त्रालयस्य जालपुटे आयातः, निर्यातः, व्यापारसम्झौताः, निवेशस्य अवसराः च समाविष्टाः विविधाः वाणिज्यसम्बद्धाः आँकडा: प्राप्यन्ते जालपुटम् : www.commerce.gov.om 4. पोर्ट सुल्तान काबूस सीमाशुल्कसञ्चालनप्रणाली (PCSOS): ओमानदेशस्य प्रमुखबन्दरगाहरूपेण PCSOS पोर्टसुल्तानकाबूस् इत्यत्र सीमाशुल्कसञ्चालनस्य व्यापारक्रियाकलापानाञ्च विषये वास्तविकसमयसूचनाः प्रदाति। वेबसाइट् : www.customs.gov.om 5. ओमान वाणिज्य-उद्योगसङ्घः (OCCI): OCCI ओमानदेशे व्यवसायानां हितस्य प्रतिनिधित्वं करोति तथा च अन्तर्राष्ट्रीयव्यापारसहकार्यं प्रवर्धयति। तेषां जालपुटे विदेशीयविनिमयदरैः, निर्यात-आयातविनियमैः, निवेशजलवायुमूल्यांकनैः इत्यादिभिः सह सम्बद्धाः उपयोगिनो संसाधनाः सन्ति । जालपुटम् : www.occi.org.om 6. ओमानस्य केन्द्रीयबैङ्कः (CBO): CBO इत्यस्य वेबसाइट् इत्यत्र आर्थिकप्रतिवेदनानि सन्ति येषु अन्येषां स्थूलआर्थिकसूचकानाम् अतिरिक्तं निर्यातस्य आयातस्य च प्रवृत्तीनां कवरं कृत्वा भुगतानसन्तुलनस्य आँकडानां सूचनाः सन्ति। जालपुटम् : www.cbo-oman.org 7. रॉयल ओमान पुलिस - सीमाशुल्कदत्तांशक्वेरी पोर्टलस्य महानिदेशालयः : एतत् पोर्टल् उपयोक्तृभ्यः एचएस कोड् अथवा देशानाम् नाम इत्यादीनां भिन्नसन्धानमापदण्डानां उपयोगेन विशिष्टानि सीमाशुल्क-सम्बद्धानि आँकडानि यथा शुल्कदराणि वा आयात/निर्यातमात्राम् इत्यादीनां अन्वेषणस्य अनुमतिं ददाति। वेबसाइट्: portalservices.police.gov.om/PublicDCSUI/QueryCustomData.aspx

B2b मञ्चाः

आधिकारिकतया ओमानस्य सुल्तानत्वम् इति नाम्ना प्रसिद्धः ओमानः मध्यपूर्वे स्थितः देशः अस्ति । समीपस्थदेशानां तुलने तुल्यकालिकरूपेण अल्पजनसंख्या अस्ति चेदपि ओमानस्य अर्थव्यवस्था वर्षेषु निरन्तरं वर्धमाना अस्ति । फलतः अस्मिन् क्षेत्रे व्यापारस्य व्यापारस्य च सुविधायै अनेके बी टू बी मञ्चाः उद्भूताः सन्ति । 1. ओमान मेड (www.omanmade.com): इदं B2B मञ्चं विनिर्माणं, कृषिं, निर्माणं, पर्यटनं च इत्यादिषु विभिन्नेषु उद्योगेषु ओमानी-उत्पादानाम् सेवानां च प्रचारं कर्तुं केन्द्रीक्रियते। अस्मिन् कम्पनीनां सम्पर्कविवरणसहितं निर्देशिका प्रदत्ता अस्ति । 2. BusinessBid (www.businessbid.com): BusinessBid ओमानदेशे क्रेतारः विक्रेतारश्च संयोजयति इति एकः ऑनलाइन मार्केटप्लेस् अस्ति। इदं इलेक्ट्रॉनिक्स, निर्माणसामग्री, कार्यालयसामग्री, यन्त्रसाधनं, इत्यादीनि च सहितं उत्पादानाम् सेवानां च विस्तृतश्रेणीं प्रदाति 3. Tradekey (om.tradekey.com): Tradekey एकः अन्तर्राष्ट्रीयः B2B मञ्चः अस्ति यस्मिन् व्यापारप्रयोजनार्थं ओमानीसूची अपि समाविष्टा अस्ति। एतत् व्यवसायान् मालवस्तूनाम् सेवानां वा आयाताय निर्याताय वा विभिन्नदेशेभ्यः सम्भाव्यसाझेदारैः सह सम्बद्धतां कर्तुं शक्नोति । 4. BizOman (bizoman.om/en/): BizOman उत्पादानाम् अथवा सेवानां क्रयण/विक्रयणस्य वर्गीकृतविज्ञापनस्य सह ओमानस्य स्थानीयव्यापारस्य विषये सूचनां प्रदातुं केन्द्रितः एकस्य ऑनलाइनव्यापारसमुदायस्य रूपेण कार्यं करोति। 5.Omani वकील मञ्च(omani-lawyer.com):इदं B2B मञ्चं Oman.It कानूनस्य अभ्यासं कुर्वतां प्रतिष्ठितवकीलानां सह कानूनी सहायतां याचमानव्यापारान् संयोजयति।इदं अनुबन्धस्य मसौदां,वार्तालापं,मुकदमेन,इत्यादीनां च सहितं कानूनीमुद्देषु कम्पनीनां सहायतां करोति।वेबसाइट् प्रोफाइलस्य विशेषतां दर्शयति of lawyers,text chat,and other relevant resources. 6.मध्यपूर्वस्य प्रमुखं निर्माणपोर्टलम् : एषा वेबसाइट् ओमानसहितविविधमध्यपूर्वदेशेषु निर्माणोद्योगसम्बद्धव्यापाराणां संयोजने केन्द्रीभूता अस्ति (www.constructionweekonline.com)। एतानि ओमानदेशे उपलभ्यमानानाम् B2B मञ्चानां कतिचन उदाहरणानि एव सन्ति; देशस्य अर्थव्यवस्थायाः अन्तः विशिष्ट-उद्योगानाम् अथवा क्षेत्राणां प्रति अनुरूपाः अन्ये अपि भवितुम् अर्हन्ति । कृपया ज्ञातव्यं यत् कालान्तरे उपलब्धता परिवर्तयितुं शक्नोति, अतः अद्यतनतमानां सूचनानां सम्यक् अन्वेषणं सर्वदा करणीयम् ।
//