More

TogTok

मुख्यविपणयः
right
देश अवलोकन
मोरक्कोदेशः उत्तराफ्रिकादेशे अटलाण्टिकमहासागरस्य भूमध्यसागरस्य च सीमायां स्थितः देशः अस्ति । अस्य समृद्ध-इतिहासस्य, विविधसंस्कृतेः, जीवन्तपरम्पराणां च कृते प्रसिद्धम् अस्ति । अनुमानतः ३६ मिलियनजनसंख्यायुक्तः मोरक्कोदेशे अरब-बर्बर्-यूरोपीय-प्रभावानाम् अद्वितीयः मिश्रणः अस्ति । मोरक्कोदेशस्य राजधानीनगरं रबाट्, बृहत्तमं नगरं आर्थिककेन्द्रं च कासाब्लान्का-नगरम् अस्ति । राजभाषा अरबी, अमाजिग् (बर्बर्) च अस्ति, परन्तु फ्रेंचभाषा अपि बहुधा भाष्यते । मोरक्कोदेशे इस्लामधर्मः प्रधानः अस्ति । मोरक्कोदेशे विविधं भौगोलिकं परिदृश्यं वर्तते यत्र देशस्य मध्यभागे एट्लास् पर्वताः प्रचलन्ति । उत्तरप्रदेशे उर्वरमैदानीः सन्ति, दक्षिणप्रदेशेषु च विशालसहारामरुभूमिः अस्ति । एषा विविधता भिन्न-भिन्न-भूभागानाम् अन्वेषणं कर्तुम् इच्छन्तीनां प्रकृति-उत्साहिनां कृते मोरक्को-देशं आदर्शं गन्तव्यं करोति । आर्थिकदृष्ट्या मोरक्कोदेशे कृषिः, खननम्, विनिर्माणं, पर्यटनं, सेवाक्षेत्राणि इत्यादीनां विविधानां उद्योगानां कारणेन अन्तिमेषु वर्षेषु निरन्तरं वृद्धिः अभवत् संतराणि, जैतुनानि, अनाजं च इत्यादिभिः कृषिजन्यपदार्थैः अयं देशः प्रसिद्धः अस्ति । मोरक्कोदेशस्य अर्थव्यवस्थायां अपि पर्यटनस्य महत्त्वपूर्णा भूमिका अस्ति । पारम्परिकहस्तशिल्पं प्रदातुं प्रतिष्ठितसौक् (विपणयः) सन्ति इति अस्य मराकेच् इत्यादीनि नगराणि विश्वस्य सर्वेभ्यः आगन्तुकान् आकर्षयन्ति । अपि च,प्रसिद्धं नीलनगरं Chefchaouen अथवा Volubilis इत्यत्र प्राचीनरोमनखण्डहरं इतिहासे वास्तुकलायां च रुचिं विद्यमानानाम् अनेके यात्रिकाणां आकर्षणं करोति। मोरक्कोदेशस्य भोजनं शताब्दशः विविधसंस्कृतीभिः प्रभावितैः सुस्वादयुक्तैः व्यञ्जनैः खाद्यप्रेमिणः आनन्दयति । पारम्परिकं मोरक्कोदेशस्य भोजने कूस्कौस्,टैगिन्स् (मन्द-पक्वं स्टू), पुदीनाचायः,तथा च क्षेत्रीयविशेषताः यथा पस्टिला-सुगन्धितमसालेन मसालेन मसालायुक्तं मांसपेस्ट्री शासनस्य दृष्ट्या,मोरक्कोदेशः संवैधानिकराजतन्त्रव्यवस्थायाः अनुसरणं करोति यत्र राजा मोहम्मदषष्ठः राज्यप्रमुखः सैन्यसेनानां मुख्यसेनापतिः च इति द्वयोः रूपेण कार्यं करोति समग्रतया,मोरक्को प्राकृतिकसौन्दर्यं सांस्कृतिकवैविध्यं च प्रदर्शयन् शताब्दपुराणपरम्पराणां आधुनिकविकासानां सह मिश्रणं कृत्वा आकर्षकम् अनुभवं प्रदाति।
राष्ट्रीय मुद्रा
मोरक्कोदेशस्य मुद्रास्थितिः एतादृशी अस्ति । मोरक्कोदेशस्य आधिकारिकमुद्रा मोरक्कोदेशस्य दिर्हम् (MAD) अस्ति । अस्य विदेशीयविनिमयविनियमानाम् अनुसारं दिरहम् अपरिवर्तनीयमुद्रा अस्ति, अर्थात् देशात् बहिः विनिमयः कर्तुं न शक्यते । अतः मोरक्कोदेशात् निर्गन्तुं पूर्वं यत्किमपि अतिरिक्तं दिरहमं परिवर्तयितुं अत्यावश्यकम् । मोरक्कोदेशे धनस्य आदानप्रदानं कुर्वन् उचितदराणि सुनिश्चित्य घोटालानां परिहाराय अधिकृतबैङ्केषु अथवा विनिमयब्यूरोषु तत् कर्तुं अनुशंसितम् अस्ति । एताः संस्थाः सम्पूर्णे देशे व्यापकरूपेण उपलभ्यन्ते, सामान्यव्यापारसमये च कार्यं कुर्वन्ति । इदं महत्त्वपूर्णं यत् प्रमुखनगरेषु अधिकांशप्रतिष्ठानानि क्रेडिट् कार्ड् स्वीकुर्वन्ति; तथापि लघुव्यापाराणां ग्राम्यक्षेत्राणां च कृते नगदधनस्य आवश्यकता वर्तते । नगरकेन्द्रेषु पर्यटनक्षेत्रेषु च एटीएम-इत्येतत् व्यापकरूपेण सुलभं भवति, येन आगन्तुकाः स्वस्य अन्तर्राष्ट्रीय-डेबिट् अथवा क्रेडिट्-कार्ड्-इत्यस्य उपयोगेन दिरहम्-निष्कासनं कर्तुं शक्नुवन्ति । तथापि भवतः गृहबैङ्कस्य नीतीनां आधारेण निष्कासनशुल्कं भवितुम् अर्हति । यात्रिकाः विनिमयदराणां निरीक्षणं कुर्वन्तु यतः तेषु उतार-चढावः भवति । इदं ज्ञात्वा सहायकं भवति यत् अमेरिकी-डॉलर, यूरो, ब्रिटिश-पाउण्ड्-स्टर्लिंग् इत्यादीनां प्रमुखानां अन्तर्राष्ट्रीयमुद्राणां विनिमयः सामान्यतया बङ्केषु अथवा अधिकृतविनिमयस्थानेषु मोरक्को-दिरहम्-मध्ये सहजतया आदान-प्रदानं कर्तुं शक्यते स्मर्यतां यत् कस्यापि मुद्राव्यवस्थायाः अन्तः नकलीधनं विद्यमानं भवितुम् अर्हति; अतः,व्यवहारं कुर्वन् नोट्-पत्राणां सम्यक् परीक्षणं करणीयम् । सामान्यसंप्रदायेषु 20dh,$OFF100 OFF10 OFF50 gernevkjercvcwjqwcqwcjeqwyce; समग्रतया,मोरक्कोदेशस्य मुद्रास्थितिः मोरक्कोदेशस्य दिरहमस्य (MAD) परितः परिभ्रमति, यत् केवलं देशस्य अन्तः एव प्राप्तुं शक्यते अथवा अधिकृतमार्गेण परिवर्तयितुं शक्यते।
विनिमय दर
मोरक्कोदेशस्य आधिकारिकमुद्रा मोरक्कोदेशस्य दिर्हम् (MAD) अस्ति । प्रमुखविश्वमुद्राणां विरुद्धं अनुमानितविनिमयदराणां विषये कृपया ज्ञातव्यं यत् एते भिन्नाः भवितुम् अर्हन्ति तथा च अद्यतनदराणां कृते विश्वसनीयस्रोतेन सह जाँचः सर्वदा अनुशंसितः भवति। २०२१ तमस्य वर्षस्य जुलैमासपर्यन्तं अनुमानतः विनिमयदराः निम्नलिखितरूपेण सन्ति । - १ USD (संयुक्तराज्य डॉलर) = ८.८८ MAD - १ यूरो (यूरो) = १०.५४ उन्माद - १ जीबीपी (ब्रिटिश पाउण्ड्) = १२.३१ एमएडी - 1 CNY (चीनी युआन) = 1.37 MAD कृपया मनसि धारयन्तु यत् एते विनिमयदराः उतार-चढावस्य अधीनाः सन्ति, तेषां विविधकारकाणां आधारेण यथा विपण्यस्थितेः आर्थिकस्थितेः च आधारेण भिन्नता भवितुम् अर्हति
महत्त्वपूर्ण अवकाश दिवस
मोरक्कोदेशः सांस्कृतिकदृष्ट्या समृद्धः देशः अस्ति यत्र वर्षे पूर्णे अनेकाः महत्त्वपूर्णाः उत्सवाः, अवकाशदिनानि च आचर्यन्ते । अत्र मोरक्कोदेशस्य केचन महत्त्वपूर्णाः उत्सवाः सन्ति । 1. ईद-अल्-फितरः : रमजान-मासस्य अन्ते आचरितः अयं उत्सवः उपवासस्य भङ्गस्य चिह्नं भवति, मोरक्कोदेशस्य महत्त्वपूर्णेषु धार्मिक-उत्सवेषु अन्यतमः अस्ति कुटुम्बाः भोजार्थं समागच्छन्ति, उपहारस्य आदानप्रदानं कुर्वन्ति, मित्राणि, बन्धुजनाः च गच्छन्ति । 2. ईद-अल्-आधा : बलिदान-उत्सवः इति प्रसिद्धः अयं पैगम्बर इब्राहिमस्य ईश्वरस्य आज्ञापालनस्य कार्यरूपेण स्वपुत्रस्य बलिदानस्य इच्छायाः स्मरणं करोति। मेषादिकं यजेति, पुनः कुटुम्बाः साम्प्रदायिकभोजनाय एकत्र आगच्छन्ति । 3. स्वातन्त्र्यदिवसः : नवम्बर्-मासस्य १८ दिनाङ्के आचरितः अयं दिवसः १९५६ तमे वर्षे मोरक्को-देशस्य फ्रान्स-देशात् स्वातन्त्र्यं भवति ।अयं परेड-ध्वज-उत्थापन-समारोहैः, आतिशबाजी-प्रदर्शनैः, सर्वकारीय-अधिकारिभिः भाषणैः, सांस्कृतिक-प्रदर्शनैः च परिपूर्णः राष्ट्रिय-अवकाशः अस्ति 4. सिंहासनदिवसः : १९९९ तमे वर्षे यदा राजा मोहम्मदषष्ठः स्वपितुः मृत्योः अनन्तरं सिंहासने आरोहणं कृतवान् तदा आरभ्य प्रतिवर्षं जुलैमासस्य ३० दिनाङ्के आचर्यते । अस्मिन् दिने राजसम्बोधनानि, पुरस्काराणि च इत्यादीनि आधिकारिककार्यक्रमाः सन्ति तदनन्तरं संगीतसङ्गीतं, आतिशबाजी च सहितं सार्वजनिकोत्सवः भवति । 5. मौलिद अल-नबी : पैगम्बर मुहम्मदस्य जन्मदिनस्य उत्सवः इति अपि ज्ञायते, इस्लामिक-पञ्चाङ्गस्य तृतीयमासे (रबीअल्-अववाल) विश्वव्यापीरूपेण आचर्यते इति इस्लामिक-अवकाशः अस्ति मोरक्कोदेशे वीथीः प्रकाशैः अलङ्कृताः सन्ति, जनाः मुहम्मद-पैगम्बरस्य जीवनस्य विषये प्रवचनं श्रोतुं समागच्छन्ति । 6.महिलादिवसः : मार्चमासस्य ८ दिनाङ्कः अन्तर्राष्ट्रीयमहिलादिवसस्य सूचकं भवति यत्र राष्ट्रव्यापीरूपेण आयोजितानां विपन्नमहिलानां कृते महिलाकलाकारानाम् कार्योत्थानकार्यक्रमानाम् प्रदर्शनं कृत्वा व्याख्यानानि, कलाप्रदर्शनानि इत्यादीनां आयोजनानां माध्यमेन महिलाधिकारविषयाणि केन्द्रमञ्चं प्राप्नुवन्ति एते उत्सवाः मोरक्कोसंस्कृतेः अन्वेषणं प्रददति, तथैव तेषां धार्मिकपरम्पराणां वा ऐतिहासिकविरासतां वा दर्शनं प्रददति ।
विदेशव्यापारस्य स्थितिः
मोरक्कोदेशः उत्तराफ्रिकादेशस्य एकः देशः अस्ति यस्य अर्थव्यवस्था विविधा वर्धमाना च अस्ति । यूरोप-आफ्रिका-मध्यपूर्वयोः मध्ये प्रवेशद्वाररूपेण अस्य सामरिकं स्थानं वर्तते, येन अन्तर्राष्ट्रीयव्यापारे अस्य महत्त्वं योगदानं भवति । मोरक्कोदेशस्य अर्थव्यवस्थां चालयन्तं प्रमुखक्षेत्रेषु अन्यतमं कृषिः अस्ति । अयं सिट्रस्-फल-शाक-जैतून-समुद्रीभोजन-उत्पादानाम् निर्यातार्थं प्रसिद्धः अस्ति । तदतिरिक्तं मोरक्कोदेशस्य कृषिक्षेत्रे गोधूमः, यवः इत्यादीनां अनाजस्य महत्त्वपूर्णमात्रायां उत्पादनं भवति । देशे वस्त्र-वस्त्र-विशेषज्ञः सशक्तः निर्माण-उद्योगः अपि अस्ति । मोरक्कोदेशात् वस्त्रनिर्यातेषु कपासस्य, ऊनस्य, कृत्रिमतन्तुना वा निर्मिताः वस्त्राणि सन्ति । अपि च देशे वाहननिर्माणम् इत्यादयः उद्योगाः प्रमुखतां प्राप्नुवन्ति । मोरक्कोदेशस्य सेवाक्षेत्रं अन्तिमेषु वर्षेषु तीव्रगत्या विस्तारं प्राप्नोति । पर्यटन-उद्योगः सेवाक्षेत्रे अत्यावश्यकभूमिकां निर्वहति यतः प्रतिवर्षं कोटि-कोटि-पर्यटकानाम् आकर्षणं करोति यत् ते स्वस्य समृद्ध-सांस्कृतिक-विरासतां, सुन्दर-दृश्यानां च अन्वेषणं कुर्वन्ति व्यापारसाझेदारानाम् दृष्ट्या स्पेनदेशः भौगोलिकसामीप्यस्य, द्वयोः देशयोः ऐतिहासिकसम्बन्धस्य च कारणेन मोरक्कोदेशस्य महत्त्वपूर्णव्यापारसाझेदारेषु अन्यतमः अस्ति फ्रान्सदेशः मोरक्कोदेशस्य महत्त्वपूर्णः व्यापारिकः भागीदारः अपि अस्ति । अन्तर्राष्ट्रीयव्यापारस्य अवसरान् अधिकं वर्धयितुं मोरक्कोदेशेन आफ्रिकामहाद्वीपीयमुक्तव्यापारक्षेत्रस्य (AfCFTA) परिधिमध्ये तुर्की इत्यादीनां देशानाम्, अनेकानाम् आफ्रिकाराष्ट्राणां च सहभागितानां विविधमुक्तव्यापारसम्झौतानां हस्ताक्षरं कृतम् अस्ति समग्रतया मोरक्कोदेशः विभिन्नक्षेत्रेषु विविधीकरणे केन्द्रितं मुक्त अर्थव्यवस्थां निर्वाहयति, तथैव स्वस्य सामरिकस्थानस्य माध्यमेन मुक्तव्यापारसम्झौतेषु सहभागितायाः च माध्यमेन अन्तर्राष्ट्रीयव्यापारसाझेदारीम् सक्रियरूपेण प्रवर्धयति
बाजार विकास सम्भावना
उत्तराफ्रिकादेशे स्थितस्य मोरक्कोदेशस्य विदेशव्यापारविपण्यस्य विकासाय अपारं सम्भावना वर्तते । प्रथमं यूरोप-आफ्रिका-देशयोः मध्ये प्रवेशद्वाररूपेण सामरिकस्थानस्य लाभः मोरक्कोदेशः प्राप्नोति । एतत् यूरोपं आफ्रिकामहाद्वीपेन सह सम्बद्धं प्राकृतिकसेतुरूपेण कार्यं करोति । एतेन उभयप्रदेशैः सह सुलभतया प्रवेशः, व्यापारस्य च अवसराः प्राप्यन्ते । तदतिरिक्तं मोरक्कोदेशेन संयुक्तराज्यसंस्था, कनाडा, तुर्की, विभिन्नैः यूरोपीयराष्ट्रैः इत्यादिभिः अनेकैः देशैः सह मुक्तव्यापारसम्झौताः स्थापिताः येन तस्य विपण्यक्षमता अधिकं वर्धते द्वितीयं, मोरक्को-सर्वकारेण विदेशीयनिवेशं आकर्षयितुं निर्यातस्य प्रवर्धनार्थं च विविधाः उपायाः कार्यान्विताः सन्ति । मोटरवाहन-वायु-अन्तरिक्ष-क्षेत्रेषु इत्यादिषु निर्माण-उद्योगेषु निवेशं प्रोत्साहयितुं टङ्गियर-सदृशेषु नगरेषु मुक्तव्यापारक्षेत्राणि निर्मितवान् । एतेषां प्रयत्नानाम् कारणेन वर्षेषु निर्यातस्य महती वृद्धिः अभवत् । अपि च, मोरक्कोदेशे फॉस्फेट्, वस्त्राणि, कृषिजन्यपदार्थाः (यथा साइट्रसफलानि मत्स्यानि च), खनिजपदार्थाः (जस्ता, सीसा इत्यादीनि) इत्यादीनि प्रचुराणि प्राकृतिकसंसाधनानि सन्ति, ये तस्य निर्यात-उद्योगस्य ठोस-आधारं प्रददति अन्तिमेषु वर्षेषु देशस्य अन्तः आधारभूतसंरचनाविकासे वृद्धिः अभवत् यथा बन्दरगाहसुविधासु सुधारः, मार्गजालस्य विस्तारः च एतेन न केवलं घरेलुसंपर्कः वर्धते अपितु मालस्य सुलभतया आवागमनस्य सुविधां दत्त्वा अन्तर्राष्ट्रीयव्यापारः अपि सुदृढः भवति । अपि च, उत्तराफ्रिकादेशस्य अन्येषां केषाञ्चन राष्ट्रानां तुलने मोरक्कोदेशः राजनैतिकस्थिरतां प्राप्नोति यत् स्वव्यापारसञ्चालनार्थं सुरक्षितवातावरणं इच्छन्तीनां विदेशीयनिवेशकानां कृते आकर्षकं गन्तव्यं भवति। अन्तिमे परन्तु न्यूनतमं न, मोरक्कोदेशस्य समृद्धा सांस्कृतिकविरासतां मराकेच इत्यादीनि प्राचीननगराणि सहितं पर्यटनस्थलानि, अटलाण्टिकतटस्य सुन्दरसमुद्रतटैः सह मिलित्वा, एटलसपर्वतानां आकर्षकदृश्यानि प्रतिवर्षं सहस्राणि आगन्तुकान् आकर्षयन्ति، पर्यटनसम्बद्धक्रियाकलापद्वारा आर्थिकवृद्धेः अतिरिक्तावकाशान् प्रदाति। निष्कर्षतः، मोरक्कोदेशः स्वस्य सामरिकस्थानस्य कारणतः स्वस्य विदेशव्यापारबाजारस्य अग्रे विकासाय महतीं सम्भावनां धारयति، सर्वकारीयपरिकल्पनानि، प्रचुरसंसाधनम्، उन्नतसंरचना ، राजनैतिकस्थिरता ،तथा च जीवन्तं पर्यटनक्षेत्रम्
विपण्यां उष्णविक्रयणानि उत्पादानि
मोरक्कोदेशस्य विदेशीयव्यापारबाजारे निर्यातार्थं सर्वाधिकं उष्णविक्रयणपदार्थानाम् चयनार्थं देशस्य आर्थिकपरिदृश्यं अवगन्तुं, उपभोक्तृणां प्रमुखमागधानां च पहिचानं च आवश्यकम्। अत्र विपण्ययोग्यानां उत्पादानाम् चयनार्थं केचन मार्गदर्शिकाः सन्ति । 1. उपभोक्तृप्रवृत्तिषु शोधं कुर्वन्तु: मोरक्कोदेशस्य विकसितग्राहकप्राथमिकतानां, जीवनशैलीपरिवर्तनानां, उदयमानबाजाराणां च विषये अद्यतनं तिष्ठन्तु। फैशन, इलेक्ट्रॉनिक्स, खाद्यं, सौन्दर्यप्रसाधनम् इत्यादिषु लोकप्रिय-उद्योगेषु दृष्टिः स्थापयन्तु । 2. स्थानीयआवश्यकतानां पहिचानं कुर्वन्तु : सर्वेक्षणं कृत्वा, क्रयप्रतिमानानाम् विश्लेषणं कृत्वा, स्थानीयसंस्कृतेः अध्ययनं कृत्वा मोरक्कोदेशस्य उपभोक्तृणां विशिष्टानि आवश्यकतानि अवगच्छन्तु। तेषां प्राधान्यानि पूरयन्तः उत्पादाः चयनं कुर्वन् जलवायुः, परम्पराः, धार्मिकमान्यताः इत्यादीनां कारकानाम् अवलोकनं कुर्वन्तु । 3. प्राकृतिकसंसाधनानाम् लाभः : मोरक्कोदेशः आर्गनतैलं, वस्त्रं (चर्मसामग्री), मिट्टीकाराः (टाइलकार्यं), फलानि (खजूर), मसालाः (केसरः) इत्यादिभिः प्राकृतिकसंसाधनैः समृद्धाः सन्ति अन्तर्राष्ट्रीयविपण्येषु यत्र माङ्गलिका अधिका भवति तत्र एतेषां अद्वितीयप्रस्तावानां प्रचारार्थं अवसरान् चिनुत। 4. स्थायि-उत्पादनस्य समर्थनं कुर्वन्तु : उपभोक्तृषु स्वास्थ्य-चेतनायाः वर्धनेन स्थानीय-स्रोत-जैविक-उत्पादानाम् वैश्विक-स्तरस्य लोकप्रियता प्राप्ता अस्ति । पुनःप्रयुक्तसामग्रीभ्यः निर्मिताः हस्तनिर्मितसामग्रीः अथवा निष्पक्षव्यापारजैविकभोजनानि इत्यादिषु पर्यावरण-अनुकूलवस्तूनि केन्द्रीकुरुत। 5. भौगोलिकलाभानां शोषणम् : यूरोपस्य समीपे स्थित्वा मोरक्कोदेशः आफ्रिकादेशस्य अन्तः अन्येषु वा समीपस्थदेशेषु यूरोपीयवस्तूनाम् पुनः निर्यातार्थं प्रतिस्पर्धात्मकमूल्येषु मञ्चरूपेण कार्यं कर्तुं शक्नोति। यूरोपीयब्राण्ड् अथवा विलासिनीवस्तूनाम् स्रोतः प्राप्तुं विचारयन्तु ये परितः विपण्येषु प्रीमियमेन विक्रेतुं शक्यन्ते। 6.आलाबाजारेषु उद्यमः : स्थानीय उपभोक्तृभ्यः न्यूनप्रतिस्पर्धायुक्तानि परन्तु उच्चसंभाव्यमागधायुक्तानि अप्रयुक्तानि आलाखण्डानि चिन्तयन्तु अथवा अफ्रीकामहाद्वीपीयमुक्तव्यापारक्षेत्रम् (AfCFTA) इत्यादिव्यापारसमझौतानां माध्यमेन सम्बद्धानि निर्यातगन्तव्यस्थानानि लक्ष्यं कुर्वन्तु। 7.प्रभाविविपणनरणनीतयः कार्यान्वयनम्: ऑनलाइन-मञ्चानां स्वीकरणेन सीमापारं व्यापकग्राहक-आधारं सहजतया प्राप्तुं सक्षमं भवति।सामाजिक-माध्यम-उपस्थितेः ई-वाणिज्य-मञ्चानां च लाभं गृहीत्वा विशेषतया स्वस्य अभिप्रेत-दर्शकान् लक्ष्यं कृत्वा विपणन-अभियानानां अनुकूलनं कुर्वन्तु। 8.व्यापारविनियमानाम् अनुपालनं & मानकानां:गुणवत्तामानकानां,भाषाविशिष्टलेबलिंग,मात्राप्रतिबन्धानां,तथा करस्य च सम्बद्धानां आयात/निर्यातविनियमानाम् अनुसन्धानं कृत्वा नियामक-अनुपालनं निर्वाहयन्तु। स्मर्यतां यत् नियमितरूपेण स्वस्य उत्पादप्रस्तावस्य पुनर्मूल्यांकनं, बाजारप्रवृत्तिषु अद्यतनं भवितुं, स्थानीयसाझेदारैः सह दृढसम्बन्धनिर्माणं च मोरक्कोदेशस्य विदेशव्यापारे भवतः व्यवसायस्य सफलतां चालयिष्यति।
ग्राहकलक्षणं वर्ज्यं च
मोरक्कोदेशः उत्तराफ्रिकादेशे स्थितः विविधः सांस्कृतिकसमृद्धः देशः अस्ति । ग्राहकत्वेन मोरक्कोदेशे भ्रमणं कुर्वन् वा व्यापारं कुर्वन् वा अनेकाः प्रमुखलक्षणाः मनसि स्थापयितुं अर्हन्ति । आतिथ्यं मोरक्को-संस्कृतौ गभीरं निहितम् अस्ति, स्थानीयजनाः आगन्तुकानां प्रति उष्ण-स्वागत-स्वभावस्य कृते प्रसिद्धाः सन्ति । मोरक्कोदेशस्य जनाः अतिथिभ्यः चायेन, जलपानेन च अभिवादनं कुर्वन्ति, तेषां उदारसत्कारं प्रदर्शयन्ति इति सामान्यम् । सम्बन्धनिर्माणस्य महत् मूल्यं भवति, अतः व्यापारविषयेषु चर्चां कर्तुं पूर्वं लघुवार्तालापेषु संलग्नतां प्राप्तुं जनानां जीवने यथार्थरुचिं दर्शयितुं च समयं ग्रहीतुं अत्यावश्यकम्। यदा ग्राहकसेवायाः विषयः आगच्छति तदा मोरक्कोदेशिनः व्यक्तिगतं ध्यानं प्राथमिकताम् अददात् । ते व्यक्तिगतपरस्परक्रियाणां प्रशंसाम् कुर्वन्ति यत्र ते श्रुताः अवगताः च अनुभवन्ति। अतः कम्पनीभिः व्यक्तिगत आवश्यकतानां पूर्तये सावधानसेवाद्वारा दृढग्राहकसम्बन्धनिर्माणे ध्यानं दातव्यम्। मोरक्कोदेशस्य ग्राहकैः सह व्यवहारं कुर्वन् वार्ता कौशलं महत्त्वपूर्णम् अस्ति। मूल्येषु सौदाः विपण्येषु (सौकेषु) सामान्यः प्रथा अस्ति, अतः शॉपिङ्गं कुर्वन् वा व्यापारव्यवहारं कुर्वन् वा सौदामिकी कर्तुं सज्जाः भवन्तु । वार्तायां स्वहितस्य विषये अपि आग्रही भवितुं आदरपूर्णं स्वरं स्थापयितुं महत्त्वपूर्णम्। यद्यपि वर्षेषु मोरक्कोदेशः अधिकाधिकं आधुनिकः अभवत् तथापि समाजस्य अन्तः पारम्परिकमूल्यानां महत्त्वं अद्यापि महत्त्वपूर्णम् अस्ति । व्यापारं कुर्वन् ग्राहकैः सह संवादं कुर्वन् स्थानीयरीतिरिवाजानां परम्पराणां च सम्मानः अत्यावश्यकः। यथा, विनयशीलवेषः (विशेषतः महिलानां कृते) सांस्कृतिकमान्यतानां सम्मानं दर्शयति; दीर्घास्तनी, रूढिवादीवस्त्रं च सामान्यतया अपेक्षितम्। मोरक्कोदेशस्य समाजे अपि धर्मस्य अभिन्नभूमिका अस्ति, यतः इस्लामधर्मः अस्य देशस्य प्रमुखः धर्मः अस्ति । धार्मिकाभ्यासानां सम्मानात् प्रार्थनासमये (विशेषतः शुक्रवासरस्य मध्याह्नप्रार्थनासु) सभायाः समयनिर्धारणं वा महत्त्वपूर्णानुरोधं कर्तुं वा परिहरन्तु। तदतिरिक्तं इस्लामिक-मान्यतानां कारणात् मोरक्को-समाजस्य केभ्यः वर्गेभ्यः मद्यस्य सेवनं भ्रूभङ्गं कर्तुं शक्यते; अतः यावत् भवन्तः विशिष्टसन्दर्भे स्वीकार्यं न जानन्ति तावत् मद्यं न अर्पयितुं प्रशस्तम् । सारांशतः,मोरक्को ग्राहकाः आतिथ्यं, व्यक्तिगतं ध्यानं,तथा च सम्बन्धनिर्माणं मूल्यं ददति।व्यापारसमागमेषु वार्ता,तथा स्थानीयरीतिरिवाजानां सम्मानः,मामूलीरूपेण परिधानं, धार्मिकप्रथानां विषये जागरूकः च भवितुं सफलपरस्परक्रियाः सुनिश्चित्य महत्त्वपूर्णाः सन्ति।
सीमाशुल्क प्रबन्धन प्रणाली
देशे प्रवेशं निर्गच्छन्त्याः मालस्य, जनानां च प्रवाहस्य नियमनार्थं मोरक्कोदेशे सुव्यवस्थिता सीमाशुल्कप्रबन्धनव्यवस्था स्थापिता अस्ति । मोरक्कोदेशं गच्छन् सीमाशुल्कविनियमानाम् विषये अवगन्तुं कतिपयानि महत्त्वपूर्णानि बिन्दवः सन्ति । प्रथमं, मोरक्कोदेशे आगच्छन्तः सर्वेषां आगन्तुकानां यात्रीघोषणाप्रपत्रं भर्तव्यं, यस्मिन् व्यक्तिगतसूचनाः, वह्यमानानां वस्तूनाञ्च विषये विवरणं भवति एतत् प्रपत्रं सम्यक् सत्यं च पूरयितुं अत्यावश्यकम्। सामानभत्तेः दृष्ट्या पर्यटकानां कृते सामान्यतया २३ किलोग्रामपर्यन्तं भारयुक्तौ सूटकेसद्वयं निःशुल्कं भवति । यत्किमपि अतिरिक्तं सामानं अतिरिक्तशुल्कस्य अधीनं भवितुम् अर्हति। तदतिरिक्तं यात्रिकाणां कृते यावत् विमानस्थानके सुरक्षितक्षेत्रं न त्यजन्ति तावत् यावत् स्वस्य सामानस्य टैगं स्थापयितुं महत्त्वपूर्णम् अस्ति । नष्टस्य वा विलम्बितस्य वा सामानस्य विषये किमपि समस्याः उत्पद्यन्ते चेत् एतेन सहायता भवति । मोरक्कोदेशः देशे आनेतुं शक्यमाणानां विविधानां वस्तूनाम् प्रतिबन्धान् कठोररूपेण प्रवर्तयति । निषिद्धवस्तूनाम् अन्तर्भवति औषधानि, अग्निबाणाः (यद्यपि समुचितअनुज्ञापत्रेण सह न सन्ति), नकलीवस्तूनि, अश्लीलसामग्री, तथा च हस्तिदन्तं वा प्रवाल इत्यादिभिः विलुप्तप्रायपशूभ्यः अथवा अन्तर्राष्ट्रीयकायदानानुसारं संरक्षितैः वनस्पतिभ्यः निर्मिताः उत्पादाः सन्ति यात्रिकाः मुद्राआयातस्य सीमानां विषये अपि अवगताः भवेयुः; सीमाशुल्कस्थाने न घोषयित्वा केवलं १,००० दिरहमपर्यन्तं मोरक्कोदेशे आनेतुं वा बहिः नेतुं वा शक्यते । एतां सीमां अतिक्रम्य यत्किमपि राशिं सर्वदा घोषयितुं प्रशस्तम्। अपि च, स्थानीय-मोरक्को-मुद्रा-रूपान्तरणस्य विषये विशिष्टाः नियमाः सन्ति : निवासिनः अनिवासिनः च समानरूपेण मोरक्को-देशात् १००० दिरहम्-अधिकं गृह्णीयुः, यावत् तेषां कृते बैंक-सदृशे अधिकृत-वित्तीय-संस्थायां कृतस्य हाले-मुद्रा-विनिमयस्य प्रमाणं नास्ति | अथवा ब्यूरो डी चेंज। अन्ते परन्तु महत्त्वपूर्णतया तेषां व्यक्तिनां कृते ये मोरक्कोदेशे स्वस्य वासस्य समये कृतैः क्रयणैः सह प्रस्थानस्य अभिप्रायं कुर्वन्ति: क्रीतवस्तूनाम् देशात् निर्गच्छन्तीषु रसीदाः प्रमाणरूपेण स्थापनीयाः येन सीमाशुल्काधिकारिणः सत्यापयितुं शक्नुवन्ति यत् एते मालाः मोरक्कोदेशस्य करकायदानानां अन्तः कानूनीरूपेण अधिग्रहीताः आसन्। उपसंहाररूपेण तत्र यात्रायां मोरक्कोदेशस्य सीमाशुल्कविनियमानाम् अवगमनं, तस्य पालनम् च अत्यावश्यकम् । देशस्य सीमाशुल्कप्रबन्धनव्यवस्थायाः अनुसरणं कृत्वा प्रासंगिकप्रतिबन्धानां मार्गदर्शिकानां च विषये अवगताः भूत्वा आगन्तुकाः सुचारुप्रवेशनिर्गमनस्य अनुभवं भोक्तुं शक्नुवन्ति
आयातकरनीतयः
मोरक्कोदेशस्य आयातशुल्कनीतीनां उद्देश्यं घरेलुउद्योगानाम् रक्षणं, आर्थिकविकासस्य प्रवर्धनं, वैश्विकविपण्ये निष्पक्षप्रतिस्पर्धां सुनिश्चित्य च अस्ति । आयातितवस्तूनाम् स्वभावस्य, उत्पत्तिस्य च आधारेण देशे विविधाः सीमाशुल्काः कार्यान्विताः सन्ति । सामान्यतया मोरक्कोदेशे मध्यमशुल्कव्यवस्था अस्ति यत्र औसत आयातशुल्कं २% तः ३०% पर्यन्तं भवति । परन्तु तम्बाकू, मद्यं, विलासिनीवस्तूनि, वाहनानि च इत्यादयः केचन उत्पादाः अधिकं दरं आकर्षयितुं शक्नुवन्ति । आयातितस्य विशिष्टवस्तूनाम् आधारेण एते दराः भिन्नाः भवन्ति । तदतिरिक्तं मोरक्कोदेशे यूरोपीयसङ्घः (EU), संयुक्तराज्यसंस्था (अमेरिका), तुर्की, अरबदेशाः इत्यादिभिः अनेकैः देशैः व्यापारखण्डैः च सह प्राधान्यव्यापारसम्झौताः स्थापिताः सन्ति एतेभ्यः देशेभ्यः उत्पन्नवस्तूनि प्रायः एतेषां सम्झौतानां अन्तर्गतं न्यूनीकृतशुल्कस्य अथवा शून्यशुल्कस्य लाभं प्राप्नुवन्ति । आयातकरदेयतानिर्धारणे सीमाशुल्कमूल्याङ्कनं अत्यावश्यकं कारकम् अस्ति । विश्वव्यापारसङ्गठनस्य मूल्याङ्कनसम्झौते इत्यादीनां अन्तर्राष्ट्रीयमानकानां आधारेण आयातितवस्तूनाम् सटीकमूल्यांकनं सुनिश्चित्य मोरक्कोदेशस्य सीमाशुल्कप्रशासनस्य दायित्वम् अस्ति निर्यातकानां आयातकानां वा कृते एतत् अवगन्तुं महत्त्वपूर्णं यत् मोरक्कोदेशे आयाते सीमाशुल्कस्य अतिरिक्तं अतिरिक्तकरः प्रवर्तयितुं शक्नोति। मूल्यवर्धितकरः (VAT) 20% मानकदरेण प्रयोज्यः भवति यावत् कतिपयानां उत्पादवर्गाणां कृते अन्यथा निर्दिष्टं न भवति अथवा द्विपक्षीयसमझौतानां अनुसारम्। मोरक्कोदेशे आयातशुल्कनीतीनां अनुपालनं सुनिश्चित्य, अत्यन्तं अनुशंसितं यत् व्यवसायाः स्थानीयव्यापारविशेषज्ञैः अथवा कानूनीव्यावसायिकैः सह परामर्शं कुर्वन्तु ये स्वस्वउत्पादवर्गेषु प्रयोज्यविशिष्टशुल्कदराणां प्रक्रियाणां च विषये विस्तृतसूचनाः प्रदातुं शक्नुवन्ति।
निर्यातकरनीतयः
मोरक्को उत्तराफ्रिकादेशे स्थितः देशः अस्ति, तस्य अर्थव्यवस्था विविधा अस्ति, यत्र निर्यातक्षेत्रे अनेके प्रमुखाः उद्योगाः योगदानं ददति । मोरक्को-सर्वकारेण निर्यातवस्तूनाम् कृते विविधाः करनीतीः कार्यान्विताः, येषां उद्देश्यं आर्थिकवृद्धिं प्रवर्धयितुं विदेशीयनिवेशान् आकर्षयितुं च अस्ति सामान्यतया निर्यातवस्तूनाम् कृते मोरक्कोदेशस्य करव्यवस्थायां प्रत्यक्षं परोक्षं च करं भवति । प्रत्यक्षकरेषु निर्यातात् प्राप्तलाभानां उपरि निगम-आयकरः अन्तर्भवति, यः अधिकांशकम्पनीनां कृते ३०% दरेन गृह्यते । परन्तु नवीकरणीय ऊर्जा, मुक्तक्षेत्रेभ्यः निर्यातः इत्यादयः कतिपये क्षेत्राः न्यूनकर-दराः अथवा शून्य-कर-दराः अपि लाभान्विताः भवितुम् अर्हन्ति । निर्यातितवस्तूनाम् अप्रत्यक्षकरस्य कृते मोरक्कोदेशः २०% मानकदरेण मूल्यवर्धितकरं (VAT) गृह्णाति । परन्तु अत्यावश्यकं वा रणनीतिकं वा मन्यमानानां विशिष्टानां उत्पादानाम् कृते वैट्-मुक्तिः अथवा न्यूनीकृत-दराः उपलभ्यन्ते । तदतिरिक्तं निर्यातकानां कृते वैट्-पुनर्प्राप्तेः सुविधायै मोरक्को-सर्वकारः वैट्-कैश-बैक-कार्यक्रमः इत्यादीनां योजनानां प्रस्तावः करोति । मोरक्कोदेशः स्वस्य निर्यातक्षेत्रस्य प्रचारार्थं विविधानि प्रोत्साहनानि अपि प्रदाति । एतादृशी एकः उपक्रमः निर्यातसमर्थनकोषः (FEXTE) अस्ति, यः पात्रनिर्यातकानां कृते अनुदानद्वारा अथवा व्याजदरसहायताद्वारा वित्तीयसमर्थनं प्रदाति । अपि च, जलकार्बन-खानानां राष्ट्रियकार्यालयः अस्मिन् उद्योगे निर्यातं वर्धयितुं उद्दिश्य खनिजसंसाधनशोषणार्थं विशिष्टानि प्रोत्साहनं प्रदाति विदेशीयनिवेशं अधिकं प्रोत्साहयितुं वैश्विकबाजारेषु प्रतिस्पर्धां वर्धयितुं च मोरक्कोदेशेन समीपस्थैः देशैः सह वैश्विकरूपेण प्रमुखव्यापारसाझेदारैः सह अनेकव्यापारसम्झौताः कृताः सन्ति एतेषु सम्झौतेषु प्रायः कतिपयेषु निर्यातित-उत्पादानाम् शुल्क-कमीकरणेन वा उन्मूलनेन वा सम्बद्धाः प्रावधानाः सन्ति । इदं महत्त्वपूर्णं यत् आर्थिकस्थितीनां, सर्वकारीयलक्ष्याणां च आधारेण मोरक्कोदेशस्य निर्यातवस्तूनाम् करनीतिषु समये समये परिवर्तनं भवितुम् अर्हति। अतः व्यावसायिकाः निर्यातसञ्चालनस्य योजनां कुर्वन्तः प्रासंगिकैः प्राधिकारिभिः अथवा मोरक्कोदेशस्य करकायदानैः परिचितैः व्यावसायिकैः सह परामर्शं कुर्वन्तु इति अनुशंसितम्।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
मोरक्कोदेशः उत्तराफ्रिकादेशे स्थितः देशः अस्ति, यः विविध-अर्थव्यवस्थायाः निर्यातस्य च कृते प्रसिद्धः अस्ति । मोरक्कोदेशस्य सर्वकारेण निर्यातप्रमाणीकरणस्य प्रणालीं कार्यान्वितं यत् निर्यातितानां उत्पादानाम् गुणवत्तां सुरक्षां च सुनिश्चितं भवति । मोरक्कोदेशे निर्यातप्रमाणपत्राणि निर्गन्तुं उत्तरदायी मुख्यः नियामकप्राधिकरणः उद्योगव्यापारः, हरित-अङ्कीय-अर्थव्यवस्थायाः मन्त्रालयः अस्ति । एतत् मन्त्रालयं सुनिश्चितं करोति यत् सर्वे निर्याताः राष्ट्रिय-अन्तर्राष्ट्रीय-विनियमयोः निर्धारित-आवश्यक-मानकानां आवश्यकतानां च पूर्तिं कुर्वन्ति । मोरक्कोदेशे निर्यातप्रमाणपत्रं प्राप्तुं निर्यातकानां विशिष्टप्रक्रियाणां पालनम् अवश्यं करणीयम् । प्रथमं तेषां व्यापारक्षेत्रस्य आधारेण वाणिज्यसङ्घः अथवा उद्योगमन्त्रालयः इत्यादिषु प्रासंगिकाधिकारिषु स्वव्यापारस्य पञ्जीकरणं करणीयम्। तेषां कानूनी सत्तायाः प्रमाणं, व्यापारानुज्ञापत्रं, करपञ्जीकरणप्रमाणपत्रम् इत्यादीनि आवश्यकानि दस्तावेजानि अपि प्रदातव्यानि। निर्यातकानां उत्पादस्य गुणवत्तायाः सुरक्षायाश्च सम्बद्धानां मानकानां अनुपालनं करणीयम् अस्ति । निर्यातितवस्तूनाम् स्वरूपानुसारं कृषिः वस्त्रादिकं वा कतिपयेषु उद्योगेषु विशिष्टानि अतिरिक्तानि आवश्यकतानि भवितुमर्हन्ति । उत्पादाः प्रमाणीकरणस्य योग्यतां प्राप्तुं पूर्वं एतान् मानकान् पूरयितुं अर्हन्ति। एकदा सर्वाणि प्रासंगिकानि दस्तावेजानि सम्पन्नानि भवन्ति तथा च स्थापितविनियमानाम् अनुसारं उत्पादानाम् निरीक्षणं परीक्षणं च कृत्वा निर्यातकाः स्वस्य उद्योगक्षेत्रस्य अन्तः समुचितप्राधिकारिभ्यः निर्यातप्रमाणपत्रार्थं आवेदनं कर्तुं शक्नुवन्ति। निर्यातप्रयोजनार्थं मालाः अन्तर्राष्ट्रीयमानकान् पूरयन्ति इति प्रमाणरूपेण एतत् प्रमाणपत्रं कार्यं करोति । ज्ञातव्यं यत् केषाञ्चन निर्यातक-उद्योगानाम् अतिरिक्त-प्रमाणीकरणस्य आवश्यकता भवितुम् अर्हति यत् तेषां लक्ष्यं कृत्वा कतिपयानां विपणानाम् अथवा देशानाम् अतिरिक्त-प्रमाणीकरणस्य आवश्यकता भवितुम् अर्हति । एतेषु प्रमाणीकरणेषु कृषिउत्पादानाम् जैविकप्रमाणीकरणं अथवा विनिर्माणक्षेत्राणां कृते ISO अनुपालनप्रमाणपत्राणि सन्ति । मोरक्कोदेशे निर्यातप्रमाणपत्रं प्राप्तुं ज्ञायते यत् उत्पादः घरेलुविनियमैः अपेक्षितगुणवत्तामानकानां पूर्तिं करोति तथा च अन्तर्राष्ट्रीयविपण्येषु प्रवेशं कर्तुम् इच्छति। एतेन विदेशेषु क्रेतृषु विश्वासः सुनिश्चितः भवति तथा च मोरक्कोदेशस्य व्यवसायान् घटिया-उत्पादैः सह सम्बद्धानां सम्भाव्यजोखिमानां रक्षणं भवति । निष्कर्षतः, मोरक्कोदेशस्य निर्यातकानां कृते विविध-उद्योगेषु राष्ट्रिय-अन्तर्राष्ट्रीय-गुणवत्ता-मानकानां अनुपालनं सुनिश्चित्य निर्यात-प्रमाणपत्राणि प्राप्तुं प्रासंगिक-सरकारी-अधिकारिभिः निर्धारित-विशिष्ट-प्रक्रियाणां अनुसरणं करणीयम् |.
अनुशंसित रसद
उत्तराफ्रिकादेशे स्थितः मोरक्कोदेशः रसदसेवानां विविधं जीवन्तं च विपण्यस्थानं प्रददाति । अस्मिन् देशे सुविकसितं आधारभूतसंरचना, सामरिकस्थानं च अस्ति, येन यूरोप-आफ्रिका-मध्यपूर्वयोः व्यापारस्य आदर्शद्वारं भवति यदा विमानमालवाहनयानस्य विषयः आगच्छति तदा मोरक्कोदेशे आधुनिकसुविधाभिः सह अनेकाः अन्तर्राष्ट्रीयविमानस्थानकानि सन्ति । कासाब्लान्का मोहम्मद पञ्चमम् अन्तर्राष्ट्रीयविमानस्थानकं देशस्य बृहत्तमं व्यस्ततमं च विमानस्थानकम् अस्ति । विश्वव्यापी विविधगन्तव्यस्थानेषु उत्तमं संपर्कं प्रदाति, यात्रिकाणां मालवाहनस्य च प्रमुखकेन्द्ररूपेण कार्यं करोति । अन्ये विमानस्थानकानि यथा मराकेच् मेनाराविमानस्थानकं, अगादिर्-अल्-मस्सिरा-विमानस्थानकं च महत्त्वपूर्ण-रसद-केन्द्रत्वेन कार्यं कुर्वन्ति । समुद्रीयपरिवहनस्य दृष्ट्या मोरक्कोदेशे अनेके वाणिज्यिकसमुद्रबन्दरगाहाः सन्ति ये कंटेनरयुक्तमालस्य अपि च बल्क् मालस्य संचालनं कुर्वन्ति । कासाब्लांका-बन्दरगाहः उत्तर-आफ्रिका-देशस्य बृहत्तमः बन्दरगाहः अस्ति, अन्तर्राष्ट्रीयव्यापार-कार्यक्रमेषु महत्त्वपूर्णां भूमिकां निर्वहति । अन्येषु प्रमुखेषु बन्दरगाहेषु टञ्जियर मेड् बन्दरगाहः अस्ति यः रणनीतिकरूपेण यूरोप-आफ्रिका-देशयोः मध्ये ट्रांसशिपमेण्ट्-केन्द्ररूपेण स्थितः अस्ति, अपि च अगादिर्-बन्दरगाहः यः देशस्य दक्षिणप्रदेशानां सेवां करोति मोरक्कोदेशः विस्तृतमार्गजालस्य अपि लाभं प्राप्नोति यत् देशस्य प्रान्तेषु घरेलुयानस्य सुविधां करोति । रसददक्षतां वर्धयितुं स्वस्य प्रयत्नस्य भागरूपेण मोरक्कोदेशेन कासाब्लांका, रबात (राजधानी), मराकेच्, फेस्, मेक्नेस् इत्यादीन् प्रमुखनगरान् सम्बध्दयन् स्वस्य राजमार्गव्यवस्थायाः विकासे बहु निवेशः कृतः अस्ति तदतिरिक्तं मोरक्कोदेशस्य रेलमार्गजालं तस्य समग्ररसदक्षमतायां महत्त्वपूर्णं योगदानं ददाति । Office National des Chemins de Fer (ONCF) द्वारा संचालितः अयं राष्ट्रियरेलसञ्चालकः प्रमुख औद्योगिकक्षेत्राणि कासाब्लांका-बन्दरगाहैः अथवा टैंजियर-मेड-बन्दरगाहैः सह समुद्रबन्दरगाहैः सह सम्बद्धं मालवाहनसेवाः प्रदाति मोरक्कोदेशे रसदक्रियाकलापानाम् अग्रे समर्थनार्थं देशे विकीर्णाः विविधाः मुक्तव्यापारक्षेत्राणि (FTZs) सन्ति । एते क्षेत्राः आयातितवस्तूनाम् करमुक्तिः अथवा न्यूनशुल्कं इत्यादीनि आकर्षकप्रोत्साहनं प्रदास्यन्ति अतः विदेशीयनिवेशं आकर्षयति तथा च कुशलभण्डारणस्य वा वितरणसञ्चालनस्य सुविधा भवति निष्कर्षे मोरक्कोदेशे विमानस्थानकानि, समुद्रबन्दरगाहाः, मार्गजालं, रेलमार्गजालं च समाविष्टं सुदृढं रसदसंरचना प्रददाति । देशस्य आदर्शस्थानं अन्तर्राष्ट्रीयव्यापारस्य सामरिककेन्द्रं करोति तथा च मोरक्कोदेशस्य अन्तः वा महाद्वीपानां मध्ये वा मालस्य कुशलतापूर्वकं स्थानान्तरणं कर्तुम् इच्छन्तीनां व्यवसायानां कृते विविधाः परिवहनविकल्पाः प्रदाति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

Morocco+is+a+country+in+North+Africa+known+for+its+vibrant+markets+and+bustling+trade.+It+has+several+important+international+procurement+channels+and+exhibitions+that+contribute+to+its+economic+development.+Here+are+some+of+the+noteworthy+ones%3A%0A%0A1.+Casablanca+International+Fair+%28Foire+Internationale+de+Casablanca%29%3A%0AThis+annual+event+held+in+Casablanca+is+one+of+the+largest+trade+fairs+in+Morocco%2C+attracting+exhibitors+and+buyers+from+various+industries+such+as+agriculture%2C+manufacturing%2C+construction%2C+technology%2C+and+more.+The+fair+provides+a+platform+for+international+businesses+to+showcase+their+products+and+establish+connections+with+Moroccan+entrepreneurs.%0A%0A2.+Marrakech+International+Film+Festival%3A%0AAlthough+primarily+focused+on+the+film+industry%2C+this+prestigious+festival+attracts+international+buyers+looking+to+explore+opportunities+beyond+cinema.+It+serves+as+an+avenue+for+business+networking+and+potential+collaborations+across+different+sectors.%0A%0A3.+Morocco+Fashion+%26+Tex+Exhibition%3A%0AFashion+industry+professionals+come+together+annually+at+this+exhibition+in+Casablanca+to+discover+new+trends%2C+source+fabrics+and+accessories%2C+connect+with+manufacturers+or+designers%2C+and+explore+potential+partnerships.%0A%0A4.+International+Agriculture+Exhibition+%28SIAM%29%3A%0ASIAM+is+Morocco%27s+largest+agriculture+trade+fair+held+annually+in+Meknes.+It+brings+together+domestic+and+international+agricultural+suppliers%2C+distributors%2C+retailers%2C+farmers%2C+scientists+as+well+as+government+representatives+providing+a+broad+platform+for+showcasing+latest+technologies+and+agribusiness+opportunities.%0A%0A5.Moroccan+Solar+Energy+Summit%3A%0AGiven+Morocco%27s+strides+towards+sustainability+goals+through+renewable+energy+sources+like+solar+power+projects+such+as+NOOR+Solar+Complex%2Cthe+Moroccan+Solar+Energy+Summit+invites+leading+global+companies+working+on+solar+energy+tech+or+services%2Cto+exhibit+their+products%2Fofferings.It+helps+create+awareness+on+clean+energy+solutions+available+globally.%0A%0A6.Medinit+Expo%3A%0AMedinit+Expo+takes+place+annually+in+Tangier+city.It+highlights+the+local+production+capabilities%2Cfacilitates+B2B+meetings+between+suppliers+%26+exporters%2Cand+presents+discussions+around+industry+best+practices+%26+current+issues.The+expo+targets+several+sectors+like+textile%2Cbusiness+services%2Cautomotive%2Cpharmaceuticals%2Cand+food+processing.%0A%0A7.Atlantic+Free+Zone+Week%3A%0ALocated+in+the+northern+city+of+Kenitra%2Cthis+event+is+an+International+B2B+meeting+platform.Hosted+by+Atlantic+Free+Zone%2Cit+gathers+investors%2Ccompanies%2Cbusiness+leaders+to+promote+economic+collaborations+and+opportunities.It+focuses+on+various+industries+such+as+agri-food%2Ctextiles%2Ccars+and+aeronautics.%0A%0A8.Moroccan+Furniture+Expo%3A%0AMorocco%27s+rich+craftsmanship+tradition+also+provides+international+buyers+ample+opportunities+for+sourcing+unique+furniture+pieces.+Moroccan+Furniture+Expo+in+Casablanca+lets+global+buyers+learn+about+traditional+designs%2C+workmanship+quality+%26+variety+of+home+decor+options+available.%0A%0A9.Moroccan+International+Cooperative+Fair%3A%0AThis+fair+acts+as+a+platform+for+Moroccan+cooperatives+to+showcase+their+craftwork+and+locally+produced+goods.The+event+seeks+collaboration+with+international+partners+interested+in+supporting+local+artisans.+Foreign+buyers+can+explore+potential+partnerships+with+these+cooperatives+while+contributing+to+the+socioeconomic+development+of+rural+areas.%0A%0A10.+Tanger+Med+Logistics+Center%3A%0ARecognized+as+one+of+the+largest+logistics+hubs+in+Africa%2CTangier+Med+serves+as+a+gateway+connecting+Europe%2CAfrica%2CMiddle+East+%26+Asia.Buyers+seeking+supply+chain+solutions%2Csuch+as+warehousing%2Cdistribution+or+transportation+services%2Cin+Morocco+can+utilize+Tangier+Med%27s+logistics+center+which+facilitates+cross-border+trade+growth.%0A%0AThese+are+just+a+few+examples+of+significant+procurement+channels+and+exhibitions+that+Morocco+offers+to+attract+international+buyers.+Each+presents+unique+opportunities+for+networking%2C+product+sourcing%2C+learning+about+industry+trends%2C+and+establishing+business+relationships+within+diverse+sectors翻译sa失败,错误码:413
मोरक्कोदेशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि निम्नलिखितरूपेण सन्ति । 1. गूगलः : विश्वे सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रं इति नाम्ना गूगलस्य उपयोगः मोरक्कोदेशे अपि बहुधा भवति । एतत् व्यापकं अन्वेषण-अनुभवं प्रदाति, उपयोक्तृ-प्रश्नानां आधारेण प्रासंगिकं परिणामं च प्रदाति । वेबसाइट्-सङ्केतः www.google.com इति अस्ति । 2. Bing : मोरक्कोदेशे अन्यत् बहुप्रयुक्तं अन्वेषणयन्त्रं Bing इति । माइक्रोसॉफ्ट् इत्यनेन विकसितं एतत् गूगलस्य सदृशानि विशेषतानि प्रदाति तथा च स्वस्य मुखपृष्ठे चित्राणि वार्तालेखानि च प्रदर्शयति । वेबसाइट्-सङ्केतः www.bing.com इति अस्ति । 3. याहू : याहू अन्वेषणयन्त्रविशेषतायाः सह जालपुटसेवानां ईमेलकार्यक्षमतायाः च कृते मोरक्कोदेशे अन्तर्जालप्रयोक्तृणां कृते लोकप्रियः विकल्पः अस्ति वेबसाइट्-सङ्केतः www.yahoo.com इति अस्ति । 4. याण्डेक्सः - यद्यपि वैश्विकरूपेण तावत् प्रसिद्धः नास्ति तथापि याण्डेक्सः रूसदेशे मोरक्कोसहितैः अन्येषु च बह्वीषु देशेषु प्रयुक्तेषु शीर्षसर्चइञ्जिनेषु अन्यतमः अस्ति। अन्येषां सामान्यसन्धानयन्त्राणां अपेक्षया विशिष्टप्रदेशानां वा भाषाणां वा पूर्तये स्थानीयकृतपरिणामानां प्रदातुं केन्द्रितं भवति । वेबसाइट्-सङ्केतः www.yandex.com इति अस्ति । 5. DuckDuckGo: मोरक्कोदेशे केचन व्यक्तिः DuckDuckGo इत्येतत् प्राधान्यं ददति यतोहि अन्तर्जालसन्धानकाले गोपनीयतासंरक्षणस्य उपरि तस्य बलं व्यक्तिगतसूचनाः न संग्रहीतुं वा उपयोक्तृक्रियाकलापानाम् अनुसरणं न कृत्वा यथा अन्ये मुख्यधारासन्धानइञ्जिनाः लक्षितविज्ञापनप्रयोजनार्थं परोक्षरूपेण कर्तुं शक्नुवन्ति अथवा आधारेण कालान्तरे स्वस्य एल्गोरिदम्सु ​​सुधारं कुर्वन्ति उपयोक्तृणां व्यवहाराः . एषः गैर-निरीक्षण-केन्द्रितः दृष्टिकोणः अस्माकं सम्पूर्णसूचौ पूर्वं उल्लिखितानां इत्यादीनां बृहत्-प्रौद्योगिकी-कम्पनीनां अन्येषां लोकप्रियसेवानां उपयोगं कुर्वन्तः अन्येभ्यः अपेक्षया ऑनलाइन-गोपनीयतायाः अधिकं मूल्यं दत्तवन्तः उपयोक्तृभ्यः आकर्षकं करोति DuckDuckGo इत्यस्य वेबसाइट्-पतेः www.duckduckgo.com इत्यत्र प्राप्यते । एतानि मोरक्कोदेशे सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां कतिचन उदाहरणानि सन्ति; तथापि, एतत् ज्ञातव्यं यत् वैश्विकरूपेण अन्तर्जाल-उपयोक्तृषु गूगलः प्रमुखः विकल्पः अस्ति, यत्र मोरक्को-देशः अपि अस्ति

प्रमुख पीता पृष्ठ

मोरक्कोदेशे मुख्यानि पीतपृष्ठानि सन्ति- १. 1. पृष्ठानि Jaunes (www.pagesjaunes.ma) - एषा मोरक्कोदेशस्य आधिकारिकपीतपृष्ठनिर्देशिका अस्ति। एतत् भोजनालयाः, होटलानि, स्वास्थ्यसेवासुविधाः, बङ्काः, इत्यादिषु विविधवर्गेषु व्यवसायानां, उत्पादानाम्, सेवानां च व्यापकसूचीं प्रदाति 2. 411-Maroc (www.411-maroc.com) - एषा ऑनलाइन निर्देशिका मोरक्कोदेशस्य विभिन्नव्यापाराणां विषये सूचनां ददाति। उपयोक्तारः स्वस्थानस्य अथवा उद्योगस्य आधारेण कम्पनीनां व्यावसायिकानां च सम्पर्कविवरणं अन्वेष्टुं शक्नुवन्ति । 3. Annuaire Maroc Telecom (www.maroctelecom.com) - Maroc Telecom इत्यस्य निर्देशिकासेवा मोरक्कोदेशे आवासीयव्यापारिकफोनसङ्ख्यानां सूचीं प्रदाति। नामेन वा पतनेन वा दूरभाषसङ्ख्याः अन्वेष्टुं ऑनलाइन अन्वेषणविशेषता अपि अत्र प्रदत्ता अस्ति । 4. मेडिटेल् वार्षिकी (annuaire.meditel.ma) - मेडिटेल् मोरक्कोदेशस्य अन्यतमा दूरसञ्चारकम्पनी अस्ति या आवासीयव्यापारिकसूचीनां कृते ऑनलाइननिर्देशिकासेवा प्रदाति। 5.L'Annuaire Pro Maroc (www.lannuairepro.ma) - इयं निर्देशिका मोरक्कोदेशे व्यापार-व्यापार-सूचीषु केन्द्रीभूता अस्ति । अस्मिन् निर्माणं, कृषिः, परिवहनं, प्रौद्योगिकी, इत्यादयः उद्योगाः विस्तृताः सन्ति । 6.यालवा व्यावसायिकनिर्देशिका (www.yalwa.co.ma)- यालवाव्यापारनिर्देशिकायां सम्पूर्णे मोरक्कोदेशे विभिन्ननगरेषु संचालितानाम् विभिन्नव्यापाराणां कृते श्रेणीबद्धसूचीः सन्ति। 7.MoroccoYP.com- देशे सर्वत्र स्थानीयव्यापारैः सह व्यक्तिं संयोजयितुं समर्पितः,MoroccoYP.com एकं व्यापकं आँकडाधारं प्रदाति यस्मिन् रेस्टोरन्टतः अस्पतालपर्यन्तं शॉपिंग केन्द्रपर्यन्तं अनेकक्षेत्राणि समाविष्टानि सन्ति। कृपया ज्ञातव्यं यत् एताः पीतपृष्ठनिर्देशिकाः परिवर्तनस्य अधीनाः सन्ति अथवा मोरक्कोदेशस्य अन्तः प्रान्तानां वा क्षेत्राणां विशिष्टानि अतिरिक्तस्थानीयसंस्करणाः उपलभ्यन्ते ।

प्रमुख वाणिज्य मञ्च

मोरक्कोदेशे अनेके प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति ये उत्पादानाम् सेवानां च विस्तृतश्रेणीं प्रदास्यन्ति । अत्र केचन प्रमुखाः सन्ति- १. 1. जुमिया - जुमिया मोरक्कोदेशस्य बृहत्तमेषु ई-वाणिज्यमञ्चेषु अन्यतमम् अस्ति, यत्र इलेक्ट्रॉनिक्स, फैशन, सौन्दर्यं, गृहोपकरणं च इत्यादीनि विविधानि उत्पादनानि प्राप्यन्ते जालपुटम् : www.jumia.ma 2. अविटो - अविटो मोरक्कोदेशस्य लोकप्रियः ऑनलाइन-बाजारः अस्ति यत्र व्यक्तिः इलेक्ट्रॉनिक्सतः आरभ्य कार-अचल-सम्पत्-पर्यन्तं नूतनानि वा प्रयुक्तानि वा वस्तूनि क्रेतुं विक्रेतुं च शक्नुवन्ति जालपुटम् : www.avito.ma 3. VidaXL - VidaXL एकः अन्तर्राष्ट्रीयः ऑनलाइन विक्रेता अस्ति यस्य उपस्थितिः मोरक्कोदेशे अस्ति। ते गृहस्य उद्यानस्य च फर्निचरं, क्रीडासामग्री, क्रीडासामग्री, इत्यादीनि इत्यादीनां उत्पादानाम् विस्तृतचयनं प्रदास्यन्ति । जालपुटम् : www.xxl.ma 4. Hmizate - Hmizate इति स्थानीयदैनिकसौदानां वेबसाइट् अस्ति या रेस्टोरन्ट्, स्पा, मनोरञ्जनक्रियाकलापाः, यात्रापैकेज् इत्यादीनां विविधसेवानां कृते रियायती वाउचरं प्रदाति, मुख्यतया मोरक्कोदेशस्य नगरेषु यथा कासाब्लांका अथवा माराकेचः। वेबसाइटः www.hmizate.ma 5. OpenSooq - OpenSooq एकः ऑनलाइन वर्गीकृतमञ्चः अस्ति यत्र उपयोक्तारः वाहनानि (काराः), अचलसम्पत् (विक्रयणार्थं वा किराये कृते अपार्टमेण्ट्/गृहाणि), नौकरी रिक्तस्थानानि इत्यादिभिः सम्बद्धानि निःशुल्कविज्ञापनं पोस्ट् कर्तुं शक्नुवन्ति, मोरक्कोदेशस्य विभिन्नक्षेत्रेषु क्रेतारः विक्रेतारश्च संयोजयितुं शक्नुवन्ति। वेबसाइटः ma.opensooq.com 6.Souq Al Maroc- इदं फैशन & सहायकसामग्री सहित विभिन्न उत्पादवर्गाणां कृते एकः स्रोतगन्तव्यः भवितुं केन्द्रितः अस्ति; सौन्दर्यस्य आवश्यकवस्तूनि; इलेक्ट्रॉनिक्सः; गृहोपकरणं; अन्येषां मध्ये kitchenware & dining ware वेबसाइट : souqalmaroc.com. एते मञ्चाः मोरक्कोदेशस्य अनेकनगरेषु सुलभभुगतानविधिभिः वितरणविकल्पैः च सह सुविधाजनकं शॉपिंग-अनुभवं प्रददति । उत्तमसौदानां कृते एतेभ्यः ई-वाणिज्यमञ्चेभ्यः क्रयणनिर्णयं कर्तुं पूर्वं मूल्यानां समीक्षाणां च तुलना सर्वदा अनुशंसितं भवति!

प्रमुखाः सामाजिकमाध्यममञ्चाः

मोरक्कोदेशे अन्येषु बह्वीषु देशेषु इव जनाः अन्यैः सह सम्पर्कं कर्तुं, संवादं कर्तुं च सामाजिकमाध्यममञ्चानां सक्रियरूपेण उपयोगं कुर्वन्ति । अत्र मोरक्कोदेशे व्यापकरूपेण प्रयुक्ताः केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति: 1. फेसबुक (www.facebook.com): मोरक्कोदेशे मित्रैः परिवारैः सह सम्बद्धं भवितुं फेसबुकः सर्वाधिकं प्रयुक्तः मञ्चः अस्ति । एतेन उपयोक्तारः अद्यतनं, छायाचित्रं, विडियो, लिङ्क् च साझां कर्तुं शक्नुवन्ति । 2. यूट्यूब (www.youtube.com): यूट्यूबः एकः विडियो-साझेदारी-मञ्चः अस्ति यः मोरक्को-देशस्य जनानां मध्ये लोकप्रियः अस्ति । अनेकाः मोरक्कोदेशस्य सामग्रीनिर्मातारः एतस्य मञ्चस्य उपयोगं कृत्वा vlogs, music videos, tutorials, इत्यादीन् साझां कुर्वन्ति । 3. इन्स्टाग्राम (www.instagram.com): मोरक्कोदेशे वर्षेषु इन्स्टाग्रामस्य लोकप्रियता प्राप्ता अस्ति। एतत् फोटो-वीडियो-साझेदारी-विषये केन्द्रितं भवति यत्र उपयोक्तारः स्वमित्राणां, प्रसिद्धानां, प्रभावकानां, अथवा तेषां रुचिकर-ब्राण्ड्-अनुसरणं कर्तुं शक्नुवन्ति । 4. ट्विटर (www.twitter.com): ट्विटर इत्येतत् मोरक्कोदेशस्य जनानां मध्ये अपि अत्यन्तं लोकप्रियं यतः एतत् उपयोक्तारः ट्वीट् इति लघुसन्देशद्वारा स्वविचारं प्रकटयितुं वा सूचनां साझां कर्तुं वा शक्नुवन्ति। 5. स्नैपचैट् (www.snapchat.com): स्नैपचैट् विशेषतया युवानां पीढीनां मध्ये लोकप्रियं भवति यत् अस्थायी फोटो, विडियो च साझां करोति यत् निर्धारितसमयानन्तरं अन्तर्धानं भवति। 6. लिङ्क्डइन (www.linkedin.com): लिङ्क्डइन एकं व्यावसायिकं संजालमञ्चं प्रदाति यत्र व्यक्तिः करियरवृद्धेः अवसरानां कृते विभिन्नोद्योगानाम् सहकारिभिः वा व्यावसायिकैः सह सम्बद्धः भवितुम् अर्हति। 7. टिकटोक् (www.tiktok.com): टिकटोक् इत्यस्य लघु-वीडियो-स्वरूपस्य कारणेन अद्यतनकाले विश्वे अपारं लोकप्रियतां प्राप्तवती यत् सृजनशीलतां मनोरञ्जनं च प्रोत्साहयति। 8. व्हाट्सएप् : यद्यपि सख्यं सामाजिकमाध्यममञ्चः स्वतः न अपितु तत्क्षणसन्देशप्रसारणः एप्; व्हाट्सएप् इत्यस्य उपयोगः मोरक्कोदेशवासिनां व्यक्तिगतसञ्चारार्थं अपि च कार्यस्य वा अवकाशस्य वा कृते समूहचैट्-निर्माणार्थं बहुधा भवति । एते केवलं केचन मुख्याः सामाजिकमाध्यममञ्चाः सन्ति येषां प्रवेशः अद्यत्वे मोरक्कोदेशे निवसन्तः जनाः बहुधा कुर्वन्ति; तथापि देशस्य विविधजनसंख्यायाः अन्तः व्यक्तिनां व्यक्तिगतप्राथमिकतानां रुचिनां च आधारेण उपयोगः भिन्नः भवितुम् अर्हति ।

प्रमुख उद्योग संघ

मोरक्कोदेशः उत्तर-आफ्रिकादेशे स्थितः देशः अस्ति, विविध-अर्थव्यवस्थायाः कृते प्रसिद्धः अस्ति । अत्र मोरक्कोदेशस्य केचन प्रमुखाः उद्योगसङ्घाः स्वस्वजालस्थलैः सह सन्ति: 1. मोरक्कोदेशस्य सूचनाप्रौद्योगिकी, दूरसञ्चार, अपतटीयसङ्घः (APEBI) - एषः संघः मोरक्कोदेशस्य सूचनाप्रौद्योगिकीक्षेत्रस्य प्रतिनिधित्वं करोति । जालस्थलः https://www.apebi.ma/ 2. मोरक्कोदेशस्य वस्त्र-वस्त्र-उद्योगसङ्घः (AMITH) - AMITH मोरक्कोदेशे वस्त्र-वस्त्रक्षेत्रस्य प्रतिनिधित्वं करोति । जालपुटम् : http://amith.org.ma/ 3. मोरक्कोदेशस्य वाहननिर्मातृसङ्घः (AMICA) - AMICA मोरक्कोदेशे वाहननिर्मातृणां तत्सम्बद्धानां उद्योगानां च प्रतिनिधिनिकायरूपेण कार्यं करोति। जालपुटम् : https://www.amica.org.ma/ 4. मोरक्कोदेशस्य वायुपरिवहनकम्पनीनां संघः (RAMCATA) - RAMCATA मोरक्कोदेशस्य अन्तः संचालितानाम् विमानपरिवहनकम्पनीनां हितस्य प्रतिनिधित्वं करोति। जालपुटम् : http://www.ramcata.com/ 5. एसोसिएशन Marocaine de la Construction Métallique et Mixte (AMCM) - AMCM एकः एसोसिएशनः अस्ति यः मोरक्कोदेशस्य अन्तः इस्पातनिर्माणे उत्कृष्टतां प्रवर्धयति। जालपुटम् : http://maroccan-steel-construction.com/amcm 6. मोरक्को सस्यसंरक्षणसङ्घः (MAPA) – MAPA सस्यसंरक्षणप्रविधिषु कृषकान् संसाधनं प्रदातुं स्थायिकृषिप्रथानां प्रचारं करोति। जालपुटम् : http://mapa.ma/home.php 7. मोरक्कोदेशे उद्यमानाम् सामान्यसङ्घः (CGEM) – CGEM देशे आर्थिकवृद्धिं विकासं च पोषयितुं विभिन्नानां उद्योगानां प्रतिनिधित्वं कुर्वन् बृहत्तमेषु व्यापारसङ्घषु अन्यतमः अस्ति जालपुटम् : https://www.cgem.ma/en एते केवलं कतिचन उदाहरणानि सन्ति, परन्तु मोरक्कोदेशस्य अन्तः विभिन्नक्षेत्रेषु अधिकाः बहवः उद्योगसङ्घाः सन्ति ये स्वस्व-उद्योगानाम् विकासस्य विकासस्य च उपक्रमानाम् समर्थनं कुर्वन्ति कृपया ज्ञातव्यं यत् वेबसाइट्-सम्बद्धतां सत्यापयितुं सर्वदा सल्लाहः भवति यतः तेषां कालान्तरे परिवर्तनं भवितुम् अर्हति अथवा भवतः विशिष्ट-अन्वेषण-मापदण्डस्य अथवा समय-सीमायाः आधारेण अद्यतनस्य आवश्यकता भवितुम् अर्हति

व्यापारिकव्यापारजालस्थलानि

मोरक्कोदेशस्य समृद्धा अर्थव्यवस्थायाः कारणेन विभिन्नानां आर्थिकव्यापारजालस्थलानां विकासः अभवत् ये व्यवसायानां निवेशकानां च कृते बहुमूल्यं सूचनां अवसरं च प्रददति। अत्र स्वस्व-URL-सहितं केचन प्रमुखाः मोरक्को-देशस्य आर्थिक-व्यापार-जालस्थलानि सन्ति । 1. Maroc Export (www.marocexport.gov.ma): उद्योग, व्यापार, हरित, डिजिटल अर्थव्यवस्था च मन्त्रालयेन प्रबन्धिता एषा वेबसाइट् वैश्विकरूपेण मोरक्को निर्यातस्य प्रचारार्थं मञ्चरूपेण कार्यं करोति। निर्यातक्षेत्राणि, उद्योगाः, निवेशस्य अवसराः, आयोजनानि, वार्ता अद्यतनानि, इत्यादीनां विषये व्यापकसूचनाः प्रदत्ताः सन्ति । 2. मोरक्कोदेशे निवेशं कुर्वन्तु (www.invest.gov.ma): अस्य आधिकारिकपोर्टलस्य उद्देश्यं मोरक्कोदेशस्य व्यावसायिकवातावरणस्य निवेशक्षमतायाश्च विषये आवश्यकसूचनाः प्रदातुं विदेशीयनिवेशं आकर्षयितुं वर्तते। वेबसाइट् निवेशार्थं प्रमुखक्षेत्राणां विवरणं, कानूनीरूपरेखाः, विदेशीयव्यापाराणां कृते उपलब्धप्रोत्साहनं, समर्थनपरिपाटं च दर्शयति। 3. मोरक्को-अमेरिकन-नीति-केन्द्रम् (www.mackinac.org): एतत् अलाभकारी-सङ्गठनं मोरक्को-अमेरिका-देशयोः व्यापारसम्बन्धस्य प्रवर्धनं प्रति केन्द्रितम् अस्ति । वेबसाइट् कृषि, ऊर्जाक्षेत्रपरियोजना इत्यादिषु क्षेत्रेषु सहकार्यं वर्धयितुं कृतानां उपक्रमानाम् प्रकाशनं करोति; द्विपक्षीयव्यापारसम्झौतानां विषये संसाधनं अपि प्रदाति । 4. मोरक्कोदेशे निर्मितः (www.madeinmorocco.ma): वैश्विकरूपेण मोरक्कोदेशस्य उत्पादानाम् प्रदर्शनार्थं समर्पितः अयं मञ्चः स्थानीयनिर्मातृभ्यः अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बद्धं व्यावसायिकनिर्देशिकायाः ​​रूपेण कार्यं करोति ये वस्त्रं, हस्तशिल्पफर्निचरनिर्माणम् इत्यादिषु विविधउद्योगेषु मोरक्कोदेशस्य मालस्य स्रोतः प्राप्तुं रुचिं लभन्ते। 5. Chambre de Commerce d'Industrie et de Services Maroc-France (www.ccisf.org): मोरक्को-फ्रांस्-योः मध्ये आर्थिक-आदान-प्रदानस्य सुविधां कर्तुं उद्देश्यम्; इयं वेबसाइट् उभयदेशैः स्थापितायाः उद्योग-सेवा-वाणिज्य-सङ्घस्य अस्ति, आयात-निर्यात-कानूनानां/विनियमानाम् विषये उपयोगी-अन्तर्दृष्टिः प्रददाति, तथैव सङ्घेन आरब्धानां सेवानां & आयोजनानां विषये विवरणं च प्रदाति। 6. Association Professionnelle des Societys de Financement au Maroc (APSF) (www.monsociete.ma): एपीएसएफ मोरक्कोदेशे वित्तकानूनस्य अन्तर्गतं विनियमितरूपरेखायाः अन्तः संचालितवित्तीयसंस्थानां प्रतिनिधित्वं कुर्वन् एकः एसोसिएशनः अस्ति। वित्तीयसेवा, संसाधनं, प्रासंगिकसंस्थाः च प्राप्तुं इच्छन्तीनां कम्पनीनां कृते एषा जालपुटं सूचनाकेन्द्रम् अस्ति । 7. L'Economiste (www.leconomiste.com): अस्य लोकप्रियस्य मोरक्कोदेशस्य आर्थिकवृत्तपत्रस्य वेबसाइट् व्यावसायिकं, वित्तं, क्षेत्रविकासं, अन्तर्राष्ट्रीयव्यापारगतिशीलता च सम्बद्धानि नवीनतमवार्ताः, लेखाः, विश्लेषणं, प्रतिवेदनानि च प्रदाति। तेषां वृत्तपत्रेषु सदस्यतां स्वीकृत्य मोरक्कोदेशस्य आर्थिकपरिदृश्यस्य गहनबोधः भवति । एते केवलं मोरक्कोदेशस्य आर्थिकव्यापारजालस्थलानां कतिचन उदाहरणानि सन्ति ये देशस्य व्यापारवातावरणस्य बहुमूल्यं अन्वेषणं प्रददति। कालान्तरे जालपुटानां विकासः भवति इति मनसि धारयतु; अद्यतनसूचनार्थं केवलं तेषु अवलम्बितुं पूर्वं एते मञ्चाः अद्यापि सक्रियाः सन्ति वा इति सत्यापयितुं सल्लाहः ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

मोरक्कोदेशस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते येषु तस्य व्यापारसांख्यिकीयानाम् आयातनिर्यातदत्तांशस्य च सूचनाः सन्ति । अत्र केचन प्रमुखाः सन्ति- १. 1. अर्थव्यवस्था, वित्त, प्रशासनसुधारमन्त्रालयः (मोरक्को) : मन्त्रालयस्य आधिकारिकजालस्थले व्यापारसांख्यिकी, सीमाशुल्कदत्तांशः च समाविष्टाः विविधाः आर्थिकसूचकाः प्राप्तुं शक्यन्ते जालपुटम् : http://www.finances.gov.ma 2. Office des Changes (विदेशीयविनिमयकार्यालयः): मोरक्कोदेशस्य एषा सरकारीसंस्था व्यापारसन्तुलनस्य आँकडानां संग्रहणं प्रकाशनं च कर्तुं उत्तरदायी अस्ति। जालपुटम् : https://www.oc.gov.ma 3. विश्व एकीकृतव्यापारसमाधानम् (WITS): WITS विश्वबैङ्कस्य एकः उपक्रमः अस्ति यः अन्तर्राष्ट्रीयवस्तूनाम् व्यापारः, शुल्कं, गैर-शुल्क-उपायानां च आँकडानां प्रवेशं प्रदाति जालपुटम् : https://wits.worldbank.org/ 4. संयुक्तराष्ट्रसङ्घस्य कॉमट्रेड-दत्तांशकोशः : अन्तर्राष्ट्रीय-वस्तु-व्यापार-आँकडानां बृहत्तमेषु भण्डारेषु अन्यतमः अस्ति यत्र अनेकदेशानां विस्तृत-आयातनिर्यात-आँकडाः सन्ति जालपुटम् : https://comtrade.un.org/ 5. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC): ITC स्वस्य TradeMap मञ्चस्य माध्यमेन व्यापकव्यापारसांख्यिकीम् प्रदाति, येन उपयोक्तारः देशविशिष्ट-आयात-निर्यात-आँकडानां अन्वेषणं कर्तुं शक्नुवन्ति वेबसाइटः https://www.trademap.org/Country_SelProduct_Country.aspx?nvpm=1||214||||कुल+सर्व+उत्पादाः 6. व्यापार अर्थशास्त्रम् - मोरक्को : अयं मञ्चः विश्वव्यापीरूपेण बहुस्रोतानां विविधान् आर्थिकसूचकान् एकत्रयति, यत्र मोरक्कोदेशस्य आयातनिर्यातसन्तुलनं च अस्ति जालपुटम् : https://tradingeconomics.com/morocco/imports इति कृपया ज्ञातव्यं यत् केषुचित् वेबसाइट्-स्थानेषु मोरक्को-देशस्य व्यापार-क्रियाकलाप-सम्बद्धानां मूलभूत-तथ्यानां परं कतिपयानां आँकडा-समूहानां वा विस्तृत-सूचनाः वा प्राप्तुं पञ्जीकरणस्य सदस्यतायाः वा आवश्यकता भवितुम् अर्हति

B2b मञ्चाः

मोरक्कोदेशः उत्तराफ्रिकादेशे स्थितः देशः अस्ति, यः स्वस्य जीवन्तसंस्कृतेः विविधा अर्थव्यवस्थायाः च कृते प्रसिद्धः अस्ति । यदि भवान् मोरक्कोदेशे B2B मञ्चान् अन्विष्यति तर्हि तेषां वेबसाइट् URL इत्यनेन सह केचन लोकप्रियाः अत्र सन्ति: 1. SoloStocks मोरक्को: एतत् मञ्चं व्यवसायान् यन्त्राणि, इलेक्ट्रॉनिक्स, कृषिः, फैशनं, इत्यादिषु विभिन्नेषु उद्योगेषु उत्पादानाम् क्रयणविक्रयं च कर्तुं शक्नोति। वेबसाइट् : www.solostocks.ma 2. TradeKey मोरक्को: आपूर्तिकर्तानां स्रोतः, व्यापारप्रदर्शनसूचना, व्यापारनिर्देशिका, इत्यादीनि च समाविष्टानि B2B सेवानां विस्तृतश्रेणीं प्रदातुं। जालपुटम् : www.morocco.tradekey.com 3. Espaceagro Maroc: देशे कृषि-उद्योगे केन्द्रितः अयं मञ्चः फलानि, शाकानि, पशुपालन-आहार-आदि-सहितस्य कृषि-उत्पादानाम् क्रेतारः विक्रेतारश्च सम्बध्दयति वेबसाइट्: www.espaceagro.com/maroc/ 4. Maroc Annuaire Pro Business Directory: एषा ऑनलाइन निर्देशिका निर्माण, आतिथ्य, निर्माण इत्यादिषु विभिन्नक्षेत्रेषु मोरक्कोदेशस्य व्यवसायानां व्यापकसूचीं प्रदाति, येन B2B संयोजनानां प्रभावीरूपेण सुविधा भवति। वेबसाइट् : www.moroccanannuaires.com 5. चीनदेशे निर्मितं मोरक्कोदेशस्य आपूर्तिकर्तानां पोर्टलम् : यद्यपि एतत् मुख्यतया वैश्विकक्रेतृणां चीनीयसप्लायरैः सह सम्बद्धं कर्तुं केन्द्रितं अन्तर्राष्ट्रीयमञ्चम् अस्ति; अस्मिन् मोरक्कोदेशस्य आपूर्तिकर्तानां कृते समर्पितानि पृष्ठानि अपि सन्ति येन स्थानीय B2B व्यापारस्य अवसराः सक्षमाः भवन्ति । वेबसाइट्: moroccan-products.made-in-china.com 6.Souss commerce : Souss-Massa क्षेत्रे (अगादिर इत्यादीनां नगराणां सहितं) व्यापारक्रियाकलापानाम् प्रचारस्य उद्देश्यं कृत्वा, एतत् मञ्चं स्थानीयतया अथवा अन्तर्राष्ट्रीयरूपेण सेवानां/उत्पादानाम् क्रयणविक्रयणस्य विपण्यस्थानं प्रदातुं क्षेत्रीयव्यापाराणां मध्ये साझेदारीम् सुलभं करोति। वेबसाइट :www.souss-commerce.com एते मञ्चाः स्वजालविस्तारं कर्तुम् इच्छन्तीनां व्यवसायानां कृते सहायकसंसाधनरूपेण कार्यं कर्तुं शक्नुवन्ति अथवा विभिन्नक्षेत्रेषु मोरक्कोदेशस्य विपण्यस्थानेषु विश्वसनीयसाझेदाराः अन्वेष्टुं शक्नुवन्ति। कृपया ज्ञातव्यं यत् एतेषां मञ्चानां उपलब्धता विश्वसनीयता च कालान्तरे भिन्ना भवितुम् अर्हति अतः तेषां सह संलग्नतायाः पूर्वं तेषां वर्तमानस्थितिं सत्यापयितुं सुनिश्चितं कुर्वन्तु
//