More

TogTok

मुख्यविपणयः
right
देश अवलोकन
एस्वातिनी, पूर्वं स्वाजीलैण्ड् इति नाम्ना प्रसिद्धः, दक्षिणाफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । प्रायः ११ लक्षजनसंख्यायुक्तः अयं महाद्वीपस्य लघुतमदेशेषु अन्यतमः अस्ति । राजधानी, बृहत्तमं नगरं च मबाबने अस्ति । एस्वातिनी इत्यस्य पूर्वदिशि मोजाम्बिक्-देशेन सह, पश्चिमे उत्तरे च दक्षिण-आफ्रिका-देशेन सह सीमाः सन्ति । अस्य क्षेत्रफलं प्रायः १७,३६४ वर्गकिलोमीटर् अस्ति, यत्र पर्वतात् सवानापर्यन्तं विविधाः परिदृश्याः सन्ति । उच्चप्रदेशेषु समशीतोष्णात् आरभ्य निम्नक्षेत्रेषु उष्णं उपोष्णकटिबंधीयं च जलवायुः भिद्यते । अस्मिन् देशे समृद्धा सांस्कृतिकविरासतः अस्ति या स्वाजीपरम्परासु, रीतिरिवाजेषु च गभीररूपेण निहितः अस्ति । इन्कवाला, उम्हङ्गा इत्यादयः तेषां पारम्परिकाः समारोहाः प्रतिवर्षं आचर्यन्ते महत्त्वपूर्णाः सांस्कृतिकाः कार्यक्रमाः सन्ति । अपि च, पारम्परिककलाशिल्पाः स्वसांस्कृतिकपरिचयस्य संरक्षणे महत्त्वपूर्णां भूमिकां निर्वहन्ति । एस्वातिनी-नगरस्य अर्थव्यवस्था कृषिक्षेत्रे बहुधा अवलम्बते, अधिकांशजना: जीवनयापनार्थं जीवनयापनार्थं कृषिकार्यं कुर्वन्ति । इक्षुः, कुक्कुटः, कपासः, सिट्रस् फलानि, काष्ठानि च सन्ति । तदतिरिक्तं एस्वाटिनी-नगरे अङ्गारः, हीरकाः इत्यादयः केचन खनिजसम्पदाः सन्ति किन्तु तेषां व्यापकरूपेण शोषणं न भवति । पर्यटनस्य अपि एस्वाटिनी-अर्थव्यवस्थायां महत्त्वपूर्णं योगदानं भवति यतोहि वन्यजीव-संरक्षणं यथा ह्लाने रॉयल नेशनल् पार्क् तथा म्लिल्वाने वन्यजीव-अभयारण्यम् इत्यादीनां आश्चर्यजनक-दृश्यानां कारणात् यत्र आगन्तुकाः गजाः, गैण्डाः,मृगाः च समाविष्टाः विविधाः पशूनां साक्षिणः भवितुम् अर्हन्ति राजनीतिकदृष्ट्या,एस्वातिनी ब्रिटिश-उपनिवेशशासनात् स्वातन्त्र्यात् परं निरपेक्षराजतन्त्रम् अस्ति; तथापि,राज्ञः शासनं संसदं संविधानं च इत्यादिभिः सल्लाहकारसंस्थाभिः सह सह-अस्तित्वं भवति यत् तस्य अधिकारानां निरीक्षणं प्रदाति।शासकराजः सांस्कृतिकरूपेण महत्त्वपूर्णां भूमिकां निर्वहति,विभिन्न-उपक्रमैः राष्ट्रिय-एकतां पोषयति। निष्कर्षतः,एस्वातिनी लघुः भवेत् किन्तु अत्र जीवन्तपरम्पराः,सांस्कृतिकपर्वः,आश्चर्यजनकाः परिदृश्याः,महान जैवविविधता च सन्ति।सामाजिक-आर्थिकविकासाय प्रयतमानानां धरोहरस्य संरक्षणस्य प्रति अस्य प्रतिबद्धता अस्य एकं रोचकं राष्ट्रं करोति।
राष्ट्रीय मुद्रा
एस्वातिनी दक्षिण आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । एस्वातिनी इत्यस्य आधिकारिकमुद्रा स्वाजी लिलाङ्गेनी (SZL) अस्ति । लिलाङ्गेनी १०० सेण्ट् इति उपविभक्तः अस्ति । १९७४ तमे वर्षात् एस्वाटिनी इत्यस्य आधिकारिकमुद्रा लिलाङ्गेनी अस्ति तथा च दक्षिण आफ्रिकादेशस्य रैण्ड् इत्यस्य स्थाने १:१ विनिमयदरेण स्थापिता । पृथक् मुद्रायाः प्रवर्तनस्य निर्णयः राष्ट्रियपरिचयस्य प्रतिपादनार्थं आर्थिकस्वतन्त्रतायाः प्रवर्धनार्थं च कृतः । लिलाङ्गेनी-नोट् १०, २०, ५०, २०० इमालाङ्गेन् इति मूल्येषु आगच्छन्ति । ५, १०, ५० सेण्ट् इति मूल्येषु मुद्राः अपि च एमलाङ्गेनी इत्यादिषु लघुमात्रायां मुद्राः उपलभ्यन्ते । एतेषु मुद्रासु स्वाजीसंस्कृतेः, धरोहरस्य च प्रतिबिम्बं दर्शयन्ति । एस्वाटिनी इत्यस्य विनिमयदरः अन्यैः प्रमुखैः मुद्राभिः सह यथा अमेरिकीडॉलर् अथवा यूरो इत्यनेन सह तुल्यकालिकरूपेण स्थिरः अस्ति । एस्वातिनी-नगरं गन्तुं वा किमपि वित्तीयव्यवहारं कर्तुं वा पूर्वं वर्तमानविनिमयदराणां जाँचं कर्तुं सल्लाहः दत्तः अस्ति । उपयोगस्य दृष्ट्या एस्वाटिनी-नगरे दैनन्दिनव्यवहाराय नगदं लोकप्रियं वर्तते, यद्यपि विशेषतः नगरीयक्षेत्रेषु कार्ड-भुगतानं अधिकाधिकं सामान्यम् अस्ति नकदनिष्कासनस्य सुलभप्रवेशार्थं सम्पूर्णेषु प्रमुखनगरेषु नगरेषु च एटीएम-इत्येतत् प्राप्यते । केषुचित् होटेलेषु, पर्यटनप्रतिष्ठानेषु, सीमाचौकेषु वा USD अथवा दक्षिणाफ्रिकादेशस्य रैण्ड् इत्यादीनां विदेशीयमुद्राणां स्वीकारः भवितुं शक्नोति; तथापि सामान्यव्ययस्य कृते हस्ते किञ्चित् स्थानीयमुद्रा भवितुं सल्लाहः । समग्रतया एस्वातिनी-मुद्रायाः स्थितिः तस्य स्वतन्त्र-कानूनी-निविदा - स्वाजी-लिलाङ्गेनी - इत्यस्य परितः परिभ्रमति, यत् अन्येषां अन्तर्राष्ट्रीयमुद्राणां विरुद्धं स्थिरतां निर्वाहयन् देशस्य अन्तः व्यापारस्य वाणिज्यस्य च अत्यावश्यकमाध्यमरूपेण कार्यं करोति
विनिमय दर
एस्वातिनी इत्यस्य आधिकारिकमुद्रा स्वाजी लिलाङ्गेनी (SZL) अस्ति । प्रमुखविश्वमुद्राणां विरुद्धं विनिमयदराणां विषये अत्र अनुमानितमूल्यानि सन्ति । 1 USD ≈ 15.50 SZL १ यूरो ≈ १९.२० एसजेएल १ जीबीपी ≈ २२.०० एसजेएल १ जेपीवाई ≈ ०.१४ एसजेएल कृपया ज्ञातव्यं यत् एते विनिमयदराः अनुमानिताः सन्ति, उतार-चढावः च भवितुम् अर्हन्ति, अतः किमपि लेनदेनं कर्तुं पूर्वं सर्वाधिक-अद्यतन-दराणां कृते विश्वसनीय-स्रोतेन अथवा वित्तीय-संस्थायाः समीपे सर्वदा जाँचं कर्तुं अनुशंसितम् अस्ति
महत्त्वपूर्ण अवकाश दिवस
दक्षिण आफ्रिकादेशस्य भूपरिवेष्टितः देशः एस्वातिनी वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । एतेषां उत्सवानां एस्वातिनी-नगरस्य जनानां कृते सांस्कृतिकं ऐतिहासिकं च महत्त्वं वर्तते । एकः प्रमुखः अवकाशदिवसः अस्ति इन्कवाला-समारोहः, यः प्रथमफल-समारोहः इति अपि ज्ञायते । एषः वार्षिकः कार्यक्रमः प्रायः डिसेम्बरमासे जनवरीमासे वा भवति, प्रायः एकमासपर्यन्तं भवति । एषः पवित्रः संस्कारः इति मन्यते यत् सर्वान् स्वाजीपुरुषान् एकत्र आनयति यत् ते विविधसंस्कारेषु भागं गृह्णन्ति येन प्रजननशक्तिः, समृद्धिः, नवीकरणं च सुनिश्चितं भवति इन्कवाला-नगरस्य मुख्यविषयः अस्ति यत् उच्छ्रितवृक्षाणां शाखाः कटनं भवति, यत् प्रतिभागिनां मध्ये एकतायाः प्रतीकं भवति । अन्यः महत्त्वपूर्णः उत्सवः उम्हङ्गा ईखनृत्यमहोत्सवः अस्ति यः प्रतिवर्षं अगस्तमासे अथवा सेप्टेम्बरमासे भवति । अस्मिन् कार्यक्रमे स्वाजीसंस्कृतेः प्रदर्शनं भवति, विश्वस्य सहस्राणि पर्यटकाः च आकर्षयन्ति । उम्हङ्गा-काले पारम्परिकवेषधारिणः युवतयः ईखं वहन्तः नृत्यं कुर्वन्ति, गायन्ति च ये पश्चात् राज्ञीमातुः अथवा इण्ड्लोवुकाजी इत्यस्मै अर्पणरूपेण प्रस्तुताः भवन्ति सितम्बर्-मासस्य ६ दिनाङ्के स्वातन्त्र्यदिवसः १९६८ तमे वर्षात् ब्रिटिश-उपनिवेशशासनात् एस्वातिनी-महोदयस्य स्वातन्त्र्यं भवति ।देशः पारम्परिकसङ्गीतं, नृत्यरूपं च प्रदर्शयन्तः परेडः, संगीतसङ्गीतं, सांस्कृतिकप्रदर्शनानि इत्यादिभिः विविधैः कार्यक्रमैः उत्सवं करोति तदतिरिक्तं १९ एप्रिल-दिनाङ्के राजा म्स्वती-तृतीयस्य जन्मदिवसः अन्यः महत्त्वपूर्णः अवकाशः अस्ति यः सम्पूर्णे एस्वाटिनी-देशे भव्य-उत्सवैः सह राष्ट्रव्यापिरूपेण आचर्यते । अस्मिन् दिने लुड्जिनीराजनिवासस्थाने पारम्परिकाः समारोहाः सन्ति यत्र जनाः स्वराज्ञः प्रति निष्ठां प्रकटयन् नृत्यैः गीतैः च सम्मानयितुं समागच्छन्ति समग्रतया एते उत्सवाः एस्वाटिन्याः समृद्धं सांस्कृतिकविरासतां प्रतिबिम्बयन्ति तथा च स्थानीयजनानाम् आगन्तुकानां च कृते राष्ट्रियगौरवस्य उत्सवं कुर्वन्तः तस्याः परम्पराणां प्रत्यक्षतया अनुभवस्य अवसररूपेण कार्यं कुर्वन्ति
विदेशव्यापारस्य स्थितिः
एस्वातिनी, पूर्वं स्वाजीलैण्ड् इति नाम्ना प्रसिद्धः, दक्षिणाफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । कृषि, निर्माण, सेवाक्षेत्रेषु बहुधा निर्भरं लघु अर्थव्यवस्था अस्ति । अन्तिमेषु वर्षेषु एस्वाटिनी-नगरस्य व्यापारक्रियाकलापयोः मध्यमवृद्धिः अभवत् । एस्वातिनी इत्यस्य मुख्यव्यापारसाझेदाराः दक्षिण आफ्रिका, यूरोपीयसङ्घः (EU) च सन्ति । दक्षिण आफ्रिका भौगोलिकसमीपतायाः ऐतिहासिकसम्बन्धस्य च कारणेन एस्वाटिनी-देशस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति । एस्वातिनी इत्यस्य निर्यातस्य अधिकांशं दक्षिण आफ्रिकादेशं गच्छति, यत्र कच्ची शर्करा, गुड इत्यादीनि इक्षुपदार्थाः सन्ति । प्रतिफलस्वरूपं एस्वातिनी दक्षिण आफ्रिकादेशात् यन्त्राणि, वाहनानि, रसायनानि, खाद्यपदार्थानि च सहितं विस्तृतं मालम् आयातयति । एस्वातिनी इत्यस्य कृते यूरोपीयसङ्घः अन्यः महत्त्वपूर्णः व्यापारिकः भागीदारः अस्ति । यूरोपीयसङ्घस्य दक्षिणाफ्रिकाविकाससमुदायस्य (SADC) च मध्ये आर्थिकसाझेदारीसमझौते (EPA) अन्तर्गतं एस्वातिनी शर्करां विहाय अधिकांशनिर्यातानां कृते यूरोपीयसङ्घस्य विपण्यं प्रति शुल्कमुक्तप्रवेशं प्राप्नोति यूरोपीयसङ्घस्य प्रमुखनिर्यातेषु संतराणि, द्राक्षाफलानि च इत्यादीनि सिट्रस्-फलानि सन्ति । दक्षिण आफ्रिका-सङ्घस्य, यूरोपीयसङ्घस्य च अतिरिक्तं एस्वातिनी अस्य क्षेत्रे अन्यैः देशैः सह अपि व्यापारं करोति यथा मोजाम्बिक्, लेसोथो च । एते समीपस्थदेशाः वस्त्रं, खाद्यपदार्थाः, निर्माणसामग्री इत्यादीनां वस्तूनाम् सीमापारव्यापारस्य अवसरान् प्रयच्छन्ति । एतेषां व्यापारिकसाझेदारीणां अभावेऽपि एतत् उल्लेखनीयं यत् एस्वाटिनी सीमितसंसाधनानाम् औद्योगिकक्षमतायाश्च कारणात् गन्ना इत्यादीनां पारम्परिककृषिपदार्थानाम् परं निर्यातमूलस्य विविधीकरणसम्बद्धानां चुनौतीनां सामनां करोति। तदतिरिक्तं,एस्वाटिनीनां समुद्रबन्दरगाहेषु प्रत्यक्षं प्रवेशः नास्ति येन परिवहनव्ययः अधिकः भवति यत् अन्तर्राष्ट्रीयप्रतिस्पर्धायां बाधां जनयति। निष्कर्षतः,एसवाना गन्ना इत्यादिषु कृषिनिर्यातेषु निर्भरं भवति ये मुख्यतया दक्षिणाफ्रिकाबाजारेषु प्रेष्यन्ते।अधिकांश आयाताः औद्योगिकसामग्री,यन्त्राणि,उपभोक्तृवस्तूनि च भवन्ति।देशः विविधतां कर्तुं नूतनबाजारेषु टोटैपं कर्तुं वा विद्यमानउद्योगानाम् अन्तः मूल्यवर्धनं प्रवर्तयितुं वा उत्सुकः अस्ति तस्य व्यापारमूलं वर्धयति तथा च तस्य आर्थिकवृद्धिं वर्धयति।
बाजार विकास सम्भावना
एस्वातिनी, पूर्वं स्वाजीलैण्ड् इति नाम्ना प्रसिद्धः, दक्षिण आफ्रिकादेशस्य लघुः भूपरिवेष्टितः देशः अस्ति, यस्य जनसंख्या प्रायः १३ लक्षं जनाः सन्ति । आकारस्य अभावेऽपि एस्वाटिनी-नगरस्य विदेशव्यापारविपण्यस्य विकासाय महती सम्भावना अस्ति । एस्वाटिनी-व्यापारक्षमतायां योगदानं दत्तवन्तः प्रमुखकारकेषु अन्यतमं तस्य सामरिकं स्थानं अस्ति । दक्षिण आफ्रिकादेशस्य हृदये स्थितं दक्षिण आफ्रिका, मोजाम्बिक् इत्यादिषु क्षेत्रीयविपण्येषु सुलभं प्रवेशं प्राप्यते । एते समीपस्थदेशाः निर्यातस्य अवसरानां कृते आदर्शविदेशीयनिवेशस्य (FDI) आकर्षणस्य च आदर्शमञ्चं प्रददति । अपि च, एस्वाटिनी-नगरे प्राकृतिक-सम्पदानां तुल्यकालिक-विविध-श्रेणी अस्ति, येषां विकासः अन्तर्राष्ट्रीय-व्यापाराय कर्तुं शक्यते । देशे इक्षुः, सिट्रस् फलानि, वनजन्यपदार्थानि इत्यादीनि सस्यानि उत्पादयितुं समर्थाः उर्वरकृषिभूमिः अस्ति । प्राकृतिकसम्पदां प्रचुरतायां अङ्गारः, हीरकं, खदानसामग्री च अपि अन्तर्भवति । अन्तिमेषु वर्षेषु एस्वातिनी औद्योगिकीकरणस्य उपक्रमैः स्वस्य अर्थव्यवस्थायाः विविधीकरणस्य दिशि पदानि स्वीकृतवती अस्ति । अस्मिन् विशेषार्थिकक्षेत्राणां (SEZs) विकासः अपि अन्तर्भवति येषां उद्देश्यं करप्रोत्साहनं सुव्यवस्थितविनियमं च प्रदातुं स्थानीयविदेशीयनिवेशकान् आकर्षयितुं भवति। एते सेज-संस्थाः वस्त्र-वस्त्र-उत्पादनम् इत्यादीनां आयात-प्रतिस्थापन-उद्योगानाम् अपि च निर्यात-उन्मुख-निर्माण-क्षेत्राणां कृते अवसरान् प्रस्तुतयन्ति एतासां सम्भावनानां अभावेऽपि एस्वाटिनी-विदेशव्यापार-बाजार-विकासाय एतादृशाः आव्हानाः सन्ति, येषां सम्बोधनं आवश्यकम् अस्ति । एकं प्रमुखं बाधकं परिवहनजालं ऊर्जाप्रदायव्यवस्थां च सहितं सीमितमूलसंरचना अस्ति यत् देशस्य अन्तः एव सीमापारं च मालस्य कुशलं आवागमनं बाधते अन्यत् आव्हानं शिक्षायाः कौशलप्रशिक्षणकार्यक्रमस्य च माध्यमेन मानवपूञ्जीवर्धनम् अस्ति । कुशलकार्यबलं न केवलं उत्पादकतास्तरं वर्धयिष्यति अपितु सुप्रशिक्षितकर्मचारिणः इच्छन्तीनां बहुराष्ट्रीयनिगमानाम् निवेशं आकर्षयिष्यति। अस्मिन् डिजिटलयुगे स्वस्य विदेशीयव्यापारबाजारविकासस्य पूर्णक्षमताम् अनलॉक् कर्तुं एस्वातिनी इत्यनेन सूचनाप्रौद्योगिकीमूलसंरचनायां निवेशं प्राथमिकता दातव्या यत् आन्तरिकरूपेण विदेशेषु च व्यवसायेषु ई-वाणिज्यक्रियाकलापानाम् सुविधा भवति। उपसंहारः, सीमितमूलसंरचना, मानवपुञ्जी इत्यादीनां आव्हानानां सामना कुर्वन् एस्वातिनी इत्यस्य विदेशव्यापारविपण्यस्य विकासाय महती क्षमता अस्ति । सामरिकस्थानेन, विविधप्राकृतिकसंसाधनैः, औद्योगीकरणपरिकल्पनैः, डिजिटलप्रौद्योगिकीनां स्वीकरणेन च एस्वातिनी विदेशीयनिवेशं आकर्षयितुं निर्यातस्य आयातस्य च वर्धनेन आर्थिकवृद्धिं पोषयितुं शक्नोति
विपण्यां उष्णविक्रयणानि उत्पादानि
एस्वातिनी इत्यस्य विदेशव्यापारबाजारे हॉट-सेलिंग्-उत्पादानाम् चयनम् यदा एस्वाटिनी-विदेश-व्यापार-बाजारे उष्ण-विक्रय-उत्पादानाम् चयनस्य विषयः आगच्छति तदा देशस्य भौगोलिक-स्थानं, आर्थिक-परिस्थितिः, उपभोक्तृ-प्राथमिकता च विचारयितुं अत्यावश्यकम् एस्वातिनी, पूर्वं स्वाजीलैण्ड् इति नाम्ना प्रसिद्धं दक्षिण आफ्रिकादेशे स्थितं लघु भूपरिवेष्टितं राज्यम् अस्ति । अत्र कतिचन कारकाः विचारणीयाः सन्ति । 1. स्थानीयमाङ्गस्य पहिचानः : एस्वातिनीयां उपभोक्तृणां आवश्यकतानां प्राधान्यानां च पहिचानाय विपण्यसंशोधनं करणीयम्। विभिन्नेभ्यः उत्पादवर्गेभ्यः सम्बद्धानां क्रयप्रवृत्तीनां उपभोक्तृव्यवहारस्य च विश्लेषणं कुर्वन्तु। 2. कृषिउत्पादानाम् प्रचारः : जनसंख्यायाः महत्त्वपूर्णः भागः कृषिकार्यं कुर्वन् अस्ति, अतः फलानि, शाकानि, दुग्धजन्यपदार्थाः, कुक्कुटाः, प्रसंस्कृताहारवस्तूनि इत्यादीनां कृषिजन्यपदार्थानाम् सम्भाव्यं विपण्यं वर्तते 3. प्राकृतिकसंसाधनम् : निर्यातस्य अवसरान् अन्वेष्य एस्वातिनी-नगरस्य कोयला-वन-उत्पादानाम् इत्यादीनां प्राकृतिक-संसाधनानाम् लाभं गृहाण। 4. हस्तशिल्पं वस्त्रं च : देशे समृद्धा सांस्कृतिकविरासतां वर्तते यत्र कुशलाः शिल्पिनः बुनानि टोकरीः, कुम्भकारस्य वस्तूनि वा काष्ठनक्काशी इत्यादीनि अद्वितीयहस्तशिल्पानि निर्मान्ति ये घरेलु-अन्तर्राष्ट्रीय-स्तरयोः आकर्षणं कर्तुं शक्नुवन्ति |. 5. स्वास्थ्य-कल्याण-उत्पादाः : स्वास्थ्य-सचेत-उपभोक्तृभ्यः जैविक-खाद्य-वस्तूनि अथवा स्थानीय-उपलब्ध-सामग्रीभ्यः निर्मिताः प्राकृतिक-प्रसाधन-प्रसाधन-वस्तूनि प्रदातुं ध्यानं ददातु। 6. नवीकरणीय ऊर्जासमाधानम् : स्थायिप्रथानां प्रति वैश्विकं परिवर्तनं दृष्ट्वा - सौरपटलानि वा पवनटरबाइनं वा इत्यादीनि नवीकरणीय ऊर्जासमाधानं प्रदातुं शक्नुवन्ति ये न केवलं स्थानीयमागधां अपितु क्षेत्रीयबाजारान् अपि पूरयितुं शक्नुवन्ति। 7. पर्यटन-सम्बद्धाः सेवाः/उत्पादाः : म्लिलवाने वन्यजीव-अभयारण्यम् अथवा मण्टेङ्गा-सांस्कृतिकग्रामम् इत्यादिषु आकर्षणस्थानेषु आगच्छन्तः पर्यटकानाम् सेवां प्रदातुं वा स्मृतिचिह्नानां उत्पादनेन वा पर्यटनस्य प्रचारं कुर्वन्तु। 8. आधारभूतसंरचनाविकासस्य अवसराः : यथा देशः आधारभूतसंरचनाविकासपरियोजनासु बहुधा निवेशं करोति - निर्माणसामग्री (सीमेण्ट), निर्माणपरियोजनानां कृते आवश्यकाः भारीयन्त्राणि/उपकरणाः इत्यादीनां उत्पादवर्गाणां अन्वेषणं कुर्वन्तु। 9.व्यापारसाझेदारी/हितधारकसहकार्यम्:स्थानीयव्यापारैः/उद्यमीभिः सह संयुक्तोत्पादविकासे अथवा विपणनपरिकल्पनेषु सहकार्यं कर्तुं सम्बन्धं स्थापयतु, तेषां बाजारज्ञानस्य संजालस्य च लाभं लभते। अन्तिमे, एस्वाटिनी-नगरे विकसित-विपण्य-गतिशीलतायाः विषये अद्यतनं भवितुं महत्त्वपूर्णम् अस्ति । उपभोक्तृणां प्राधान्यानां, क्रयशक्तिः, आर्थिकप्रवृत्तीनां च निरन्तरं निरीक्षणं कुर्वन्तु । एतेन भवन्तः तदनुसारं स्वस्य उत्पादचयनरणनीतिं अनुकूलितुं साहाय्यं करिष्यन्ति तथा च एस्वाटिनी-विदेशव्यापारबाजारे सफलतां सुनिश्चितं करिष्यन्ति।
ग्राहकलक्षणं वर्ज्यं च
आधिकारिकतया एस्वातिनीराज्यम् इति प्रसिद्धः एस्वातिनी दक्षिणाफ्रिकादेशे स्थितः लघुः भूपरिवेष्टितः देशः अस्ति । प्रायः ११ लक्षजनसंख्यायुक्तं एस्वातिनी-नगरं विशिष्टसंस्कृतेः परम्परायाः च कृते प्रसिद्धम् अस्ति । एस्वातिनी इत्यस्मिन् ग्राहकानाम् एकं प्रमुखं लक्षणं तेषां समुदायस्य सामूहिकतावादस्य च प्रबलः भावः अस्ति । एस्वाटिनी-नगरस्य जनाः प्रायः व्यक्तिगत-आवश्यकतानां वा इच्छानां वा अपेक्षया समूह-सौहार्दं प्राधान्यं ददति । अस्य अर्थः अस्ति यत् निर्णयाः प्रायः सामूहिकरूपेण क्रियन्ते, व्यावसायिकपरस्परक्रियासु सम्बन्धानां महत्त्वपूर्णा भूमिका भवति । तदतिरिक्तं एस्वातिनी-संस्कृतौ वृद्धानां, अधिकारिणां च सम्मानस्य महत्त्वम् अस्ति । एतत् ग्राहकपरस्परक्रियासु अपि विस्तृतं भवति, यत्र ग्राहकाः येषां प्रति आदरं दर्शयन्ति येषां कृते ते श्रेणीबद्धरूपेण उच्चतराः वा अधिकानुभवयुक्ताः वा इति गृह्णन्ति अन्यत् उल्लेखनीयं लक्षणं अस्ति यत् अङ्कीयचैनलस्य अपेक्षया साक्षात्कारसञ्चारस्य प्राधान्यम् । एस्वाटिनीनगरे व्यापारं कुर्वन् व्यक्तिगतसम्बन्धाः विश्वासः च महत्त्वपूर्णः भवति, अतः नियमितशारीरिकसमागमद्वारा सम्बन्धस्थापनं महत्त्वपूर्णम् अस्ति । एस्वातिनीतः ग्राहकैः सह व्यवहारं कुर्वन् वर्जना अथवा सांस्कृतिकसंवेदनशीलतायाः विषये अवगताः भवेयुः इति विषये : १. 1. वामहस्तस्य प्रयोगं परिहरन्तु : स्वाजीसंस्कृतौ (प्रधानजातीयसमूहः) वामहस्तः अशुद्धः इति मन्यते, अतः व्यापारसमागमेषु कस्यचित् अभिवादनार्थं वा खाद्यपदार्थानाम् संचालनार्थं वा प्रयोगः न कर्तव्यः। 2. पारम्परिकवेषस्य सम्मानं कुर्वन्तु : स्वाजीसंस्कृतौ पारम्परिकवस्त्रस्य महत् महत्त्वं वर्तते, विशेषतः औपचारिकप्रसङ्गेषु वा विवाहेषु वा समारोहेषु वा सांस्कृतिककार्यक्रमेषु। ग्राहकैः सह संवादं कुर्वन् समुचितवेषसंहिताभिः परिचितः भूत्वा एतेषां रीतिरिवाजानां प्रति आदरं कुर्वन्तु। 3. स्वशरीरभाषां मनसि धारयतु : शारीरिकसंपर्कः यथा प्रत्यक्षतया कस्यचित् प्रति अङ्गुलीः दर्शयितुं वा अनुमतिं विना अन्येषां स्पर्शं कर्तुं वा केनचित् व्यक्तिभिः कतिपयेषु सांस्कृतिकसन्दर्भेषु अनादरः इति दृश्यते। 4.समयस्य विषये मनः सावधानाः भवन्तु: यद्यपि विश्वव्यापीरूपेण व्यावसायिकपरिवेशेषु सामान्यतया समयपालनं अपेक्षितं भवति तथापि समयप्रबन्धनस्य विषये तेषां शिथिलबोधस्य कारणात् एस्वाटिनीतः ग्राहकानाम् साक्षात्कारे धैर्यं लचीलतां च प्रयोक्तुं अत्यावश्यकम्। समग्रतया एस्वाटिनी इत्यस्य सांस्कृतिकसूक्ष्मतानां अवगमनं सम्मानं च ग्राहकैः सह सकारात्मकसम्बन्धं स्थापयितुं सफलव्यापारपरस्परक्रियाणां पोषणं च कर्तुं साहाय्यं करिष्यति।
सीमाशुल्क प्रबन्धन प्रणाली
एस्वातिनी, पूर्वं स्वाजीलैण्ड् इति नाम्ना प्रसिद्धः, दक्षिणाफ्रिकादेशे स्थितः लघुः भूपरिवेष्टितः देशः अस्ति । देशस्य स्वकीयाः रीतिरिवाजाः, आप्रवासनविनियमाः च सन्ति येषां विषये यात्रिकाः अवगताः भवेयुः । एस्वाटिनी-नगरस्य सीमाशुल्कविभागस्य दायित्वं भवति यत् सः सर्वेषु प्रवेश-निर्गम-स्थानेषु सीमाशुल्क-कानूनानां नियमानाञ्च प्रवर्तनं करोति । एस्वाटिनी-नगरम् आगच्छन्ति वा प्रस्थाय वा आगन्तुकाः सीमाशुल्क-निकासी-प्रक्रियाभिः अवश्यं गच्छन्ति । एस्वातिनी-नगरस्य सीमाशुल्क-प्रबन्धन-व्यवस्थायाः केचन महत्त्वपूर्णाः पक्षाः अत्र सन्ति । 1. घोषणा : यात्रिकाः आगमनसमये घोषणापत्रं भर्तुम् अर्हन्ति, यत्र ते देशे यत्किमपि मालम् आनयन्ति तत् ज्ञापयन्ति। अस्मिन् व्यक्तिगतसामग्री, नगदं, बहुमूल्यं वस्तूनि, वाणिज्यिकप्रयोजनार्थं वस्तूनि च सन्ति । 2. निषिद्धवस्तूनि : एस्वातिनीतः कतिपयानां वस्तूनाम् आयातस्य निर्यातस्य वा अनुमतिः नास्ति। एतेषु अग्निबाणं, अवैधमादकद्रव्याणि, नकलीवस्तूनि, विलुप्तप्रायवन्यजीवपदार्थाः, समुद्री-चोरी-सामग्री च भवितुम् अर्हन्ति । 3. शुल्कमुक्तभत्ता : आगन्तुकाः देशात् निर्गत्य यदि तान् बहिः नेतुम् अभिलषन्ति तर्हि शुल्कमुक्तं व्यक्तिगतसामग्रीणां उचितमात्रायां आनेतुं शक्नुवन्ति। 4. प्रतिबन्धितवस्तूनाम् : केषाञ्चन वस्तूनाम् एस्वाटिनी-नगरस्य सम्बन्धित-अधिकारिभ्यः आयाताय निर्याताय वा अनुज्ञापत्रस्य अथवा प्राधिकरणस्य आवश्यकता भवितुम् अर्हति । उदाहरणानि अग्निबाणानि, केचन औषधानि च सन्ति । 5. मुद्राप्रतिबन्धाः : एस्वातिनीतः बहिः वा मुद्रायाः राशिः प्रतिबन्धाः नास्ति किन्तु विशिष्टसीमाभ्यः अधिकाः राशिः सीमाशुल्काधिकारिभ्यः घोषितव्या। 6. कृषिजन्यपदार्थाः : फलानां, शाकानां, मांसपदार्थानाम् अथवा जीवितपशूनां आयाते प्रतिबन्धाः प्रवर्तन्ते यतः एतेषु एस्वातिनीनगरे कृषिाय हानिकारककीटाः वा रोगाः वा वहितुं शक्नुवन्ति। 7. शुल्कभुगतानम् : यदि भवान् शुल्कमुक्तभत्तां अतिक्रमयति अथवा शुल्क/कर/आयात अनुज्ञापत्र/निर्धारितशुल्कस्य अधीनं प्रतिबन्धितवस्तूनि वहति; निकासीप्रक्रियाणां समये सीमाशुल्कप्रधिकारिभिः सह भुगतानस्य निपटनं करणीयम्। एस्वातिनीनगरं गच्छन्तीव : १. १) सुनिश्चितं कुर्वन्तु यत् भवतः समीपे वैधयात्रादस्तावेजाः सन्ति यथा पासपोर्ट् यस्य वैधता अवधिसमाप्तेः पूर्वं न्यूनातिन्यूनं ६ मासानां वैधता अवशिष्टा अस्ति। २) सर्वाणि प्रासंगिकवस्तूनि घोषयित्वा सीमाशुल्कविनियमानाम् अनुसरणं कुर्वन्तु तथा च आवश्यकदस्तावेजान् समीचीनतया सम्पूर्णं कुर्वन्तु। ३) सीमाशुल्कनिरीक्षणकाले कस्यापि कानूनीविषयाणां परिहाराय निषिद्धप्रतिबन्धितवस्तूनाम् सूचीतः परिचिताः भवन्तु। ४) एस्वातिनीनगरे अन्तर्राष्ट्रीयव्यापारं कुर्वन् वा व्यावसायिकक्रियाकलापं कुर्वन् स्थानीयसांस्कृतिकमान्यतानां परम्पराणां च सम्मानं कुर्वन्तु। इदं ज्ञातव्यं यत् कालान्तरे सीमाशुल्कविनियमाः परिवर्तयितुं शक्नुवन्ति, अतः यात्रिकाः स्वयात्रायाः पूर्वं अद्यतनसूचनार्थं समुचितप्रधिकारिभिः सह परामर्शं कर्तुं वा एस्वातिनी दूतावास/वाणिज्यदूतावासेन सह सम्पर्कं कर्तुं वा प्रोत्साहिताः भवन्ति।
आयातकरनीतयः
एस्वातिनी, पूर्वं स्वाजीलैण्ड् इति नाम्ना प्रसिद्धः, दक्षिणाफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । यदा आयातशुल्कनीतेः विषयः आगच्छति तदा एस्वातिनी सामान्यतया उदारपद्धतिं अनुसरति । एस्वातिनी इत्यस्य आयातशुल्काः मुख्यतया घरेलु-उद्योगानाम् रक्षणाय, सर्वकाराय राजस्वं प्राप्तुं च निर्मिताः सन्ति । दक्षिणाफ्रिकादेशस्य सीमाशुल्कसङ्घस्य (SACU) साधारणबाह्यशुल्कस्य (CET) अन्तर्गतं देशः कार्यं करोति । एसएसीयू एस्वाटिनी, बोत्स्वाना, लेसोथो, नामिबिया, दक्षिण आफ्रिका च मध्ये साधारणसीमाशुल्कनीतीनां माध्यमेन क्षेत्रीयएकीकरणं प्रवर्धयितुं सम्झौता अस्ति । सीईटी इत्यस्य अन्तर्गतं एस्वातिनी विभिन्नेषु आयातितवस्तूनाम् उपरि एड् वैलोरेम् शुल्कं गृह्णाति । आयातितानां उत्पादानाम् मूल्यस्य आधारेण एड् वैलोरेम् शुल्कस्य गणना भवति । एते शुल्काः आयातितस्य उत्पादस्य प्रकारस्य आधारेण ०% तः २०% पर्यन्तं भवितुम् अर्हन्ति । मूलभूतभोजनं औषधं च इत्यादीनां कतिपयानां आवश्यकवस्तूनाम् शुल्कदरेण न्यूनीकृतं शून्यं वा अपि भवति । एतत् अस्य नागरिकानां जीवनस्तरस्य उन्नयनार्थं आवश्यकवस्तूनाम् किफायतीत्वं सुलभतां च सुनिश्चित्य क्रियते । एड् वैलोरेम् शुल्कस्य अतिरिक्तं एस्वातिनी तम्बाकू, मद्यं इत्यादिषु कतिपयेषु उत्पादेषु विशिष्टशुल्कं अपि आरोपयति । एते विशिष्टशुल्काः मूल्याधारितं न अपितु प्रति-एककमात्रायां नियतराशिः भवन्ति । उद्देश्यं सामान्यतया द्विविधं भवति - सम्भाव्यहानिकारकपदार्थानाम् सेवनं प्रतिबन्धयितुं च सर्वकारीयकोषस्य राजस्वं जनयति । ज्ञातव्यं यत् एस्वातिनी समीपस्थैः दक्षिण आफ्रिका इत्यादिभिः भागिनेयैः सह व्यापारसम्झौतैः सह व्यापारसम्झौतानां माध्यमेन तथा च एसएडीसी (दक्षिण आफ्रिका विकाससमुदायः) इत्यादिभिः अन्यैः क्षेत्रीयैः आर्थिकसमुदायैः सह केचन शुल्कमुक्तप्रवेशलाभान् आनन्दयति एतेषु सम्झौतेषु एतेषु ढाञ्चेषु व्यापारितस्य निर्दिष्टवस्तूनाम् कृते प्राधान्यं वा पूर्णशुल्कमुक्तिः अपि प्रदत्ता भवति । समग्रतया, यद्यपि एस्वातिनी स्वस्य आयातशुल्कनीत्याः माध्यमेन केचन सुरक्षापरिहाराः निर्वाहयति तथापि क्षेत्रीयव्यापारसम्झौतेषु भागं गृहीत्वा स्वपरिजनेन सह आर्थिकसमायोजनस्य महत्त्वं अपि स्वीकुर्वति यत् यत्र सम्भवं तत्र शुल्कमुक्तप्रवेशस्य सुविधां करोति
निर्यातकरनीतयः
दक्षिण आफ्रिकादेशस्य भूपरिवेष्टितदेशस्य एस्वातिनी इत्यस्य निर्यातवस्तुकरनीतिः सुनिर्दिष्टा अस्ति यस्य उद्देश्यं आर्थिकवृद्धिं स्थायिविकासं च प्रवर्तयितुं वर्तते एस्वाटिनी-सर्वकारः राजस्वं प्राप्तुं, घरेलु-उद्योगानाम् विकासाय च प्रोत्साहयितुं विशिष्टवस्तूनाम् निर्यातवस्तुकरं आरोपयति । देशस्य प्रमुखनिर्यातवस्तूनाम् यथा शर्करा, सिट्रस् फलानि, कपासः, काष्ठानि, वस्त्राणि च निर्यातकरस्य अधीनाः सन्ति । निर्यातितवस्तूनाम् मूल्यं परिमाणं वा आधारीकृत्य एते कराः गृह्यन्ते । विशिष्टकरदराः उद्योगविशेषस्य उत्पादवर्गस्य वा आधारेण भिन्नाः भवन्ति । एतेषां करानाम् आरोपणस्य प्रयोजनं द्विविधम् अस्ति । प्रथमं, नागरिकानां लाभाय सार्वजनिकमूलसंरचनापरियोजनानां सामाजिककार्यक्रमानाञ्च वित्तपोषणार्थं सर्वकारीयराजस्वस्य स्रोतः इति कार्यं करोति । एतत् राजस्वं देशस्य अन्तः कुशलव्यापारसञ्चालनार्थं आवश्यकं प्रशासनिकव्ययस्य आच्छादने सहायकं भवति । द्वितीयं, एस्वातिनी-क्षेत्रात् निर्गमनस्थाने कतिपयेषु उत्पादेषु करं कृत्वा एतेषां मालवस्तूनाम् निर्यातेन सह सम्बद्धः व्ययः वर्धते इति अर्थः एतेन सम्भाव्यतया स्थानीयकम्पनयः कच्चामालस्य कच्चामालस्य निर्यातं न कृत्वा स्वदेशीयरूपेण संसाधितुं प्रोत्साहयितुं शक्यन्ते । फलतः एतेन रोजगारसृजनं भवति, एस्वाटिनी-अन्तर्गतं औद्योगीकरणं च वर्धते । अपि च, काष्ठं वा खनिजं वा इत्यादिषु कतिपयेषु उत्पादेषु निर्यातवस्तुकरं आरोपयित्वा एस्वातिनी इत्यस्य उद्देश्यं स्थायिसंसाधनप्रबन्धनप्रथानां प्रवर्धनं भवति। निर्यातकानां कृते आर्थिकरूपेण न्यूनतया आकर्षकं कृत्वा प्राकृतिकसंसाधनानाम् अत्यधिकशोषणं निवारयितुं साहाय्यं करोति तथा च अधिकदायित्वपूर्णप्रथानां आग्रहं करोति। समग्रतया एस्वातिनी इत्यस्य निर्यातवस्तुकरनीतिः आर्थिकवृद्धेः समर्थने महत्त्वपूर्णां भूमिकां निर्वहति तथा च घरेलुप्रसंस्करणउद्योगानाम् प्रोत्साहनं करोति तथा च तस्य प्राकृतिकसंसाधनानाम् स्थायिरूपेण रक्षणं करोति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
एस्वातिनी, पूर्वं स्वाजीलैण्ड् इति नाम्ना प्रसिद्धः, दक्षिणाफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । एकः उदयमानः अर्थव्यवस्थाः इति नाम्ना एस्वातिनी स्वस्य निर्यातविपण्यस्य विविधतां कर्तुं विश्वव्यापीरूपेण स्वस्य अद्वितीयानाम् उत्पादानाम् प्रचारं कर्तुं च केन्द्रीभूता अस्ति । निर्यातस्य गुणवत्तां प्रामाणिकतां च सुनिश्चित्य देशे निर्यातप्रमाणीकरणप्रक्रियाः विविधाः कार्यान्विताः सन्ति । एस्वाटिनी-नगरस्य प्रमुखनिर्यातप्रमाणपत्रेषु अन्यतमं उत्पत्तिप्रमाणपत्रम् अस्ति । एतत् दस्तावेजं पुष्टिं करोति यत् एस्वातिनीतः निर्यातिताः मालाः देशे एव उत्पन्नाः सन्ति तथा च अन्तर्राष्ट्रीयव्यापारविनियमैः निर्धारितविशिष्टानि आवश्यकतानि पूरयन्ति। उत्पत्तिप्रमाणपत्रं विदेशेषु आयातकानां कृते उत्पादानाम् उत्पत्तिं गुणवत्तां च सत्यापयितुं महत्त्वपूर्णं प्रमाणं प्रददाति। उत्पत्तिप्रमाणपत्रस्य अतिरिक्तं कतिपयेषु कृषिपदार्थेषु निर्यातं कर्तुं पूर्वं पादपस्वच्छताप्रमाणपत्रस्य आवश्यकता भवति । एते प्रमाणपत्राणि गारण्टीं ददति यत् वनस्पतयः अथवा वनस्पति-आधारित-उत्पादाः अन्तर्राष्ट्रीय-वनस्पति-स्वास्थ्य-मानकान् पूरयन्ति तथा च कीट-रोगेभ्यः मुक्ताः सन्ति ये प्राप्तकर्ता-देशानां कृषिं हानिम् अकुर्वन् एस्वातिनी स्थायिव्यापारप्रथानां विषये अपि बलं ददाति; अतः, वैश्विकस्थायित्वमानकैः सह उत्तरदायीस्रोतप्रथाः सङ्गताः इति सुनिश्चित्य काष्ठानि अथवा प्राकृतिकतन्तुः इत्यादीनां कतिपयानां संसाधनानाम् अन्येषां प्रमाणीकरणानां आवश्यकता भवितुम् अर्हति अपि च, एस्वातिनी सक्रियरूपेण अन्तर्राष्ट्रीयव्यापारविनियमानाम् अनुपालनं प्रोत्साहयति यथा ISO (International Organization for Standardization) प्रमाणीकरणम्। एतेषां वैश्विकरूपेण मान्यताप्राप्तानाम् मानकानां पालनेन एस्वाटिनियननिर्यातारः स्थापितानां उद्योगमापदण्डानुसारं उच्चगुणवत्तायुक्तवस्तूनाम् उत्पादनार्थं स्वप्रतिबद्धतां प्रदर्शयन्ति एतानि निर्यातप्रमाणपत्राणि प्राप्तुं एस्वातिनीनगरस्य कम्पनीभिः प्रासंगिकविनियमानाम् अनुपालनं करणीयम्, व्यापारसुविधाप्रक्रियाणां उत्तरदायीसरकारीसंस्थाभिः समुचितनिरीक्षणं च करणीयम्। एताः एजेन्सीः निर्यातकैः सह निकटतया कार्यं कुर्वन्ति येन अन्तर्राष्ट्रीयमान्यताप्राप्तमार्गदर्शिकानां अनुसरणं कुर्वन् सुचारुव्यवहारः सुनिश्चितः भवति । समग्रतया एतासां निर्यातप्रमाणीकरणप्रक्रियाणां माध्यमेन एस्वातिनी इत्यस्य उद्देश्यं विश्वसनीयव्यापारसाझेदाररूपेण स्वस्य प्रतिष्ठां वर्धयितुं वर्तते तथा च तस्य निर्यातः वैश्विकगुणवत्तामानकानां अनुरूपं भवति इति गारण्टीं ददाति। एतेन न केवलं विद्यमानव्यापारसम्बन्धाः सुदृढाः भवन्ति अपितु अन्तर्राष्ट्रीयस्तरस्य नूतनसाझेदारीणां अवसराः अपि सृज्यन्ते ।
अनुशंसित रसद
एस्वातिनी, पूर्वं स्वाजीलैण्ड् इति नाम्ना प्रसिद्धः, दक्षिणाफ्रिकादेशे स्थितः लघुः भूपरिवेष्टितः देशः अस्ति । आकारस्य अभावेऽपि एस्वाटिनी-नगरे रसदसेवानां, परिवहनस्य च अनेकाः विकल्पाः प्राप्यन्ते । मालवाहन-अन्तर्गमन-शिपिङ्ग-सेवाभ्यः आरभ्य एस्वाटिनी-नगरे परितः च विविधाः कम्पनयः कार्यं कुर्वन्ति ये घरेलु-अन्तर्राष्ट्रीय-रसद-समाधानं प्रदास्यन्ति एताः कम्पनयः विमानमालवाहनं, समुद्रमालवाहनं, मार्गपरिवहनं, सीमाशुल्कनिष्कासनसेवा च प्रदास्यन्ति । अस्मिन् क्षेत्रे केचन उल्लेखनीयाः रसदप्रदातारः FedEx, DHL, Maersk Line, DB Schenker, Expeditors च सन्ति । देशस्य अन्तः परिवहनस्य आधारभूतसंरचनायाः दृष्ट्या एस्वाटिनी-नगरे प्रमुखनगराणि, नगराणि च सम्बद्धं सुसंरक्षितं मार्गजालम् अस्ति । एतेन मार्गयानं स्वदेशीयरूपेण मालस्य स्थानान्तरणार्थं कुशलः विकल्पः भवति । एस्वातिनी-नगरात् दक्षिण-आफ्रिका-देशं सम्बद्धः मुख्यः राजमार्गः MR3 राजमार्गः अस्ति । तदतिरिक्तं देशस्य मोजाम्बिक्, दक्षिण आफ्रिका इत्यादिभिः समीपस्थैः देशैः सह सीमाद्वाराः सन्ति येन सीमापारव्यापारस्य सुविधा भवति । एस्वाटिनी-नगरस्य स्वकीयं अन्तर्राष्ट्रीयविमानस्थानकं अपि अस्ति यत् मञ्जिनी-नगरस्य समीपे मत्साफा-नगरे स्थितम् अस्ति । किङ्ग् म्स्वाटी तृतीयः अन्तर्राष्ट्रीयविमानस्थानकं दक्षिणाफ्रिका-वायुसेवा अथवा अमीरात्-विमानसेवा इत्यादिभिः प्रमुखैः विमानसेवाभिः अन्यैः सह एस्वातिनी-नगरं विश्वस्य अन्येभ्यः भागेभ्यः सम्बध्दयति इति प्रवेशद्वाररूपेण कार्यं करोति एस्वाटिनी-सीमासु एव गोदाम-वितरण-सुविधानां कृते अनेकाः कम्पनयः संचालिताः सन्ति ये नाशवन्त-वस्तूनाम् अथवा औद्योगिक-वस्तूनाम् सहित-विविध-वस्तूनाम् भण्डारण-स्थानस्य प्रबन्धने विशेषज्ञतां प्राप्नुवन्ति मबाबाने अथवा मञ्जिनी इत्यादीनां प्रमुखानां आर्थिककेन्द्राणां समीपे सुसज्जिताः गोदामाः उपलभ्यन्ते येन व्यवसायेभ्यः अग्रे वितरणस्य प्रतीक्षया स्वस्य मालस्य सुरक्षितरूपेण संग्रहणं सुलभं भवति। अपि च , उल्लेखनीयं यत् स्वाजीलैण्ड् राजस्वप्राधिकरण (SRA) इत्यादीनि सर्वकारीयसंस्थाः सीमापारं मालस्य सुचारुप्रवाहं सुनिश्चित्य सीमाशुल्कप्रक्रियाणां नियमने महत्त्वपूर्णां भूमिकां निर्वहन्ति। निष्कर्षतः,Eswtani अनेकविकल्पान् प्रदाति यदा रसदसेवानां विषयः आगच्छति यत्र वायुमार्गेण वा समुद्रमार्गेण मालवाहनस्य अग्रेषणं ,नगरानां वा समीपस्थदेशानां मध्ये मार्गपरिवहनं,गोदामस्य वितरणस्य च सुविधाः ,तथा च कुशलाः सीमाशुल्कप्रक्रियाः सन्ति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

एस्वातिनी, पूर्वं स्वाजीलैण्ड् इति नाम्ना प्रसिद्धः, दक्षिणाफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । लघु आकारस्य अभावेऽपि एस्वातिनी विभिन्नानां उद्योगानां कृते अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रेतारः आकर्षयितुं समर्थाः अभवन् । अत्र एस्वातिनीनगरे उपलभ्यमानाः केचन प्रमुखाः अन्तर्राष्ट्रीयक्रयणमार्गाः व्यापारमेलाश्च सन्ति । 1. एस्वातिनी निवेश संवर्धन प्राधिकरण (EIPA): 1. विदेशीयनिवेशकान् आकर्षयितुं एस्वातिनीतः निर्यातस्य प्रवर्धने च ईआईपीए महत्त्वपूर्णां भूमिकां निर्वहति । ते विभिन्नैः संजालकार्यक्रमैः व्यापारमिशनैः च अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बद्धतां प्राप्तुं स्थानीयव्यापारिणां सहायतां कुर्वन्ति । 2. आफ्रिका-वृद्धि-अवसर-अधिनियमः (AGOA): 1.1. संयुक्तराज्यसंस्थायाः विपण्यं प्रति शुल्कमुक्तप्रवेशं प्रदातुं AGOA इत्यस्य लाभार्थीरूपेण एस्वातिनी अमेरिकनक्रेतृभिः सह दृढसम्बन्धं विकसितुं समर्थः अभवत् एगोआ व्यापारसंसाधनकेन्द्रं निर्यातकानां कृते सहायतां संसाधनं च प्रदाति ये अस्मिन् विपण्ये टैपं कर्तुं इच्छन्ति। 3. यूरोपीयसङ्घस्य विपण्यप्रवेशः : १. यूरोपीयसङ्घेन सह आर्थिकसाझेदारीसम्झौतेन एस्वातिनी यूरोपीयसङ्घस्य देशेषु प्राधान्यविपण्यप्रवेशं प्राप्तवान् अस्ति । वाणिज्य-उद्योग-व्यापार-मन्त्रालयः यूरोपीय-सङ्घस्य विभिन्न-व्यापार-मेलानां विषये सूचनां प्रदाति यत्र कम्पनयः स्व-उत्पादानाम् प्रदर्शनं कर्तुं शक्नुवन्ति । 4. मैजिक अन्तर्राष्ट्रीयप्रदर्शनेषु स्रोतः : १. मैजिक इत्यत्र सोर्सिंग् लासवेगास्-नगरे आयोजितः वार्षिकः फैशन-व्यापारप्रदर्शनः अस्ति यः विश्वस्य सर्वेभ्यः क्रेतारः आकर्षयति ये स्वसङ्ग्रहेषु योजयितुं नूतनान् आपूर्तिकर्तान् वा उत्पादान् वा अन्विषन्ति SWAZI Indigenous Fashion Week (SIFW) इत्यनेन सह साझेदारीरूपेण Eswatini अस्मिन् कार्यक्रमे स्वस्य अद्वितीयं डिजाइनं प्रदर्शयति। 5. खनन इन्दाबा : १. खनन इन्डाबा खनननिवेशस्य आधारभूतसंरचनाविकासस्य च विषये आफ्रिकादेशस्य बृहत्तमेषु सम्मेलनेषु अन्यतमम् अस्ति । एतत् खनन-उद्योगस्य प्रमुख-हितधारकान् एकत्र आनयति यत्र निवेशकाः, सर्वकारीय-प्रतिनिधिः, एस्वातिनी-अन्तर्गतं खनन-परियोजनासु व्यावसायिक-अवकाशान् इच्छन्तः आपूर्ति-शृङ्खला-व्यावसायिकाः च सन्ति 6.स्वाजीलैण्ड् अन्तर्राष्ट्रीयव्यापारमेला : १. स्वाजीलैण्ड्-अन्तर्राष्ट्रीयव्यापारमेला प्रतिवर्षं कृषिः, निर्माणं, पर्यटनं, प्रौद्योगिकी इत्यादीनां विभिन्नक्षेत्राणां मालस्य प्रदर्शनं कृत्वा आयोजितः भवति । मेला समीपस्थदेशेभ्यः परेभ्यः च क्रेतारः आकर्षयति । 7. विश्वभोजनमास्कोः : १. विश्वभोजनं मास्को रूसदेशस्य बृहत्तमेषु अन्तर्राष्ट्रीयभोजनपेयप्रदर्शनेषु अन्यतमम् अस्ति यत् पूर्वीययूरोपदेशस्य सर्वेभ्यः क्रेतारः आकर्षयति । एस्वातिनी-कम्पनीनां कृते स्वस्य कृषि-उत्पादानाम् यथा सिट्रस्-फलं, इक्षुः, डिब्बाबन्द-वस्तूनि च प्रदर्शयितुं अवसरः अस्ति । 8. एस्वातिनी निवेशसम्मेलनम् : १. एस्वातिनी निवेशसम्मेलनं स्थानीयव्यापाराणां कृते अन्तर्राष्ट्रीयनिवेशकैः सह सम्बद्धतां प्राप्तुं सम्भाव्यसाझेदारीम् अथवा निर्यातस्य अवसरान् अन्वेष्टुं मञ्चः अस्ति। अयं सम्मेलनः क्रयणमार्गान् इच्छन्तीनां व्यवसायानां मध्ये प्रत्यक्षसङ्गतिं कर्तुं मार्गं प्रददाति । एतानि एस्वाटिनीनगरे उपलभ्यमानानाम् अन्तर्राष्ट्रीयक्रयणमार्गाणां, व्यापारमेलानां च कतिचन उदाहरणानि सन्ति । एतेषां मञ्चानां माध्यमेन एस्वातिनी स्वस्य वैश्विकव्यापारसम्बन्धान् वर्धयितुं स्वस्य स्थानीयव्यापाराणां कृते अन्तर्राष्ट्रीयस्तरस्य विस्तारस्य अवसरान् प्रदातुं च उद्दिश्यते।
एस्वाटिनी-नगरे प्रयुक्ताः सामान्याः अन्वेषणयन्त्राणि मुख्यतया वैश्विकमञ्चाः सन्ति ये विश्वव्यापीरूपेण सुलभाः सन्ति । अत्र एस्वाटिनी-नगरे स्वस्व-जालस्थल-URL-सहितं कतिपयानि सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति । 1. गूगल (https://www.google.com): गूगलः विश्वे सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रम् अस्ति तथा च एस्वातिनी इत्यत्र अपि लोकप्रियम् अस्ति। एतत् व्यापकं जालसन्धानं प्रदाति, अन्यैः विविधैः सेवाभिः सह यथा चित्राणि, नक्शाः, वार्ता, इत्यादीनि । 2. Bing (https://www.bing.com): Bing इति अन्यत् लोकप्रियं अन्वेषणयन्त्रं यस्य उपयोगः Eswatini मध्ये जनाः कुर्वन्ति । अस्मिन् जालसन्धानं, चित्राणि, भिडियो, वार्ता, मानचित्रं, अनुवादः च इत्यादीनि विस्तृतानि विशेषतानि प्राप्यन्ते । 3. याहू (https://www.yahoo.com): याहू सर्च इञ्जिन् अपि एस्वाटिनी इत्यत्र सामान्यतया उपयुज्यते। गूगल-बिङ्ग्-इत्येतयोः सदृशं, एतत् जाल-अन्वेषणं अपि च वार्ता-लेखाः, मौसम-अद्यतनं, ईमेल-सेवा (Yahoo Mail), इत्यादीनि अन्यविविध-सेवासु प्रवेशं प्रदाति 4. DuckDuckGo (https://duckduckgo.com): DuckDuckGo स्वस्य प्रचारं गोपनीयता-केन्द्रित-सर्चइञ्जिनरूपेण करोति यत् उपयोक्तृक्रियाकलापं न निरीक्षते अथवा ब्राउजिंग्-इतिहासस्य आधारेण अन्वेषणपरिणामान् व्यक्तिगतं न करोति। ऑनलाइन-गोपनीयतायाः विषये चिन्तितानां उपयोक्तृणां मध्ये वैश्विकरूपेण लोकप्रियतां प्राप्तवान् अस्ति । 5. Yandex (https://www.yandex.com): यद्यपि एस्वाटिनी मध्ये पूर्वोक्तविकल्पानां अपेक्षया न्यूनं सामान्यं किन्तु अद्यापि दक्षिण आफ्रिका अथवा मोजाम्बिक इत्यादीनां समीपस्थदेशानां सहितं विश्वव्यापीनां केषाञ्चन उपयोक्तृणां अभिगमनं रूसदेशस्य Yandex अस्ति यत् नक्शा इत्यादीनां स्थानीयसेवानां प्रदाति /navigation अथवा email इत्यस्य सामान्यजालसन्धानक्षमतायाः अतिरिक्तम्। इदं ज्ञातव्यं यत् एते केवलं सामान्यतया प्रयुक्तानां अन्तर्राष्ट्रीयसन्धानयन्त्राणां उदाहरणानि सन्ति येषां व्यापकं उपयोगिता अस्ति तथा च अन्तर्जालस्य वैश्विकसंसाधनानाम् व्यापकं कवरेजं भवति।

प्रमुख पीता पृष्ठ

एस्वातिनी, पूर्वं स्वाजीलैण्ड् इति नाम्ना प्रसिद्धः, दक्षिणाफ्रिकादेशे स्थितः लघुः भूपरिवेष्टितः देशः अस्ति । यद्यपि अहं एस्वाटिनी-पीतपृष्ठेषु सर्वेषां प्रमुखव्यापाराणां सम्पूर्णसूचीं दातुं न शक्नोमि तथापि तेषां जालपुटैः सह केचन लोकप्रियव्यापाराणां सुझावः दातुं शक्नोमि: 1. MTN Eswatini - मोबाईल-अन्तर्जाल-सेवाः प्रदातुं प्रमुखा दूरसञ्चार-कम्पनी । जालपुटम् : https://www.mtn.co.sz/ 2. स्टैण्डर्ड् बैंक् - एस्वाटिनी-नगरस्य प्रमुखेषु बैंकेषु अन्यतमः यः वित्तीयसेवानां श्रेणीं प्रदाति । जालपुटम् : https://www.standardbank.co.sz/ 3. Pick 'n Pay - देशे सर्वत्र अनेकशाखाः सन्ति इति प्रसिद्धा सुपरमार्केटशृङ्खला। जालपुटम् : https://www.pnp.co.sz/ 4. बी पी एस्वातिनी - बीपी इत्यस्य स्थानीयशाखा, ईंधनं तत्सम्बद्धं च सेवां प्रदाति। जालपुटम् : http://bpe.co.sz/ 5. Jumbo Cash & Carry - व्यवसायानां व्यक्तिनां च भोजनं ददाति लोकप्रियः थोकविक्रेता। जालपुटम् : http://jumbocare.com/swaziland.html 6. स्वाजी मोबाईल – स्वर, आँकडा, अन्यदूरसञ्चारसेवाः च प्रदातुं मोबाईलजालसञ्चालकः । जालपुटम् : http://www.swazimobile.com/ 7. सिबाने होटेल् – एस्वाटिनी-राजधानी-नगरस्य म्बाबाने-नगरस्य प्रमुखेषु होटेल्-मध्ये अन्यतमम् । जालपुटम् : http://sibanehotel.co.sz/homepage.html एतानि कतिचन उदाहरणानि एव; देशे सर्वत्र विभिन्नक्षेत्रेषु अधिकाः बहवः व्यवसायाः संचालिताः सन्ति ये एस्वातिनी-विशिष्टानां ऑनलाइन-निर्देशिकानां वा अन्वेषण-इञ्जिनानां वा माध्यमेन प्राप्यन्ते यथा eSwazi Online (https://eswazonline.com/) अथवा eSwatinipages (http://eswatinipages.com/ ). एते मञ्चाः विशिष्ट-उद्योगानाम् अन्वेषणं कर्तुं वा भिन्न-भिन्न-कम्पनीनां सम्पर्क-सूचनाः अन्वेष्टुं वा सहायं कर्तुं शक्नुवन्ति । स्मर्यतां यत् अस्मिन् सूचौ एस्वाटिनी-पीतपृष्ठेषु संचालितः प्रत्येकः व्यवसायः न समाविष्टः भवेत्, यतः असंख्याकाः लघु-स्थानीय-व्यापाराः सन्ति येषां महत्त्वपूर्णा ऑनलाइन-उपस्थितिः न भवितुम् अर्हति व्यापकं अद्यतनसूचीं प्राप्तुं आधिकारिकं Eswatini Yellow Pages अथवा स्थानीयव्यापारनिर्देशिकासु परामर्शं कर्तुं सदैव सल्लाहः भवति।

प्रमुख वाणिज्य मञ्च

एस्वातिनी, पूर्वं स्वाजीलैण्ड् इति नाम्ना प्रसिद्धः, दक्षिणाफ्रिकादेशे स्थितः देशः अस्ति । तुल्यकालिकरूपेण अल्पस्य आकारस्य जनसंख्यायाः च अभावेऽपि एस्वातिनी इत्यस्य ई-वाणिज्य-उद्योगे वर्धमानः उपस्थितिः अस्ति । अत्र एस्वाटिनी-नगरस्य केचन प्रमुखाः ई-वाणिज्य-मञ्चाः तेषां वेबसाइट्-URL-सहिताः सन्ति । 1. एस्वातिनी क्रियताम् - अयं मञ्चः इलेक्ट्रॉनिक्स, फैशन, गृहोपकरणं, इत्यादीनि च सहितं विस्तृतं उत्पादं प्रदाति। तेषां जालपुटम् अस्ति : www.buyeswatini.com । 2. स्वाजी क्रयणम् - स्वाजी क्रयणं एकः ऑनलाइन-बाजारः अस्ति यस्मिन् व्यक्तिभ्यः व्यवसायेभ्यः च वस्त्र-सामग्रीभ्यः आरभ्य गृह-सामग्रीभ्यः यावत् मालस्य क्रयणं विक्रयणं च भवति तान् www.swalibuy.com इत्यत्र अन्वेष्टुम्। 3. MyShop - MyShop विभिन्नविक्रेतृणां कृते स्वस्य उत्पादानाम् प्रदर्शनार्थं एकं ऑनलाइन मञ्चं प्रदाति यथा वस्त्रं, सहायकसामग्री, सौन्दर्यप्रसाधनं, इलेक्ट्रॉनिक्स, इत्यादीनि। तान् www.myshop.co.sz इत्यत्र पश्यन्तु। 4. YANDA Online Shop - YANDA Online Shop इत्यत्र पुरुषाणां महिलानां च कृते फैशन-वस्तूनि, सौन्दर्य-उत्पादाः, गृह-सज्जा-वस्तूनि, स्मार्टफोन-लैपटॉप् इत्यादीनि इलेक्ट्रॉनिक-गैजेट्-इत्यादीनि च सन्ति.. भवन्तः तान् www.yandaonlineshop.com इत्यत्र प्राप्नुवन्ति। 5. Komzozo Online Mall - Komzozo Online Mall इत्यत्र पुरुषाणां महिलानां च फैशनपरिधानम् इत्यादीनि विविधानि श्रेणयः सन्ति; ते अन्येषां मध्ये स्वास्थ्य-सौन्दर्य-उत्पादाः अपि स्वस्य वेबसाइट्-मध्ये प्रदास्यन्ति: www.komzozo.co.sz. एते केवलं कतिचन प्रमुखाः ई-वाणिज्य-मञ्चाः एव एस्वाटिनी-नगरे सन्ति ये भिन्न-भिन्न-उपभोक्तृ-आवश्यकतानां पूर्तिं कुर्वन्ति । एते मञ्चाः शॉपिङ्ग् कर्तारः स्वगृहात् अथवा यत्र यत्र अन्तर्जालस्य प्रवेशं प्राप्नुवन्ति तत्र तत्र विविधानि उत्पादवर्गाणि ब्राउज् कर्तुं शक्नुवन्ति इति सुविधां ददति कृपया ज्ञातव्यं यत् एतेषु मञ्चेषु विशिष्टानां उत्पादानाम् अथवा सेवानां उपलब्धता भिन्ना भवितुम् अर्हति; एस्वाटिनी-विपण्यस्य अन्तः तेषां प्रस्तावानां विषये विस्तृतसूचनार्थं प्रत्येकं साइट्-माध्यमेन व्यक्तिगतरूपेण गन्तुं सर्वदा सल्लाहः भवति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

एस्वातिनी, पूर्वं स्वाजीलैण्ड् इति नाम्ना प्रसिद्धः, दक्षिणाफ्रिकादेशे स्थितः लघुः भूपरिवेष्टितः देशः अस्ति । आकारस्य अभावेऽपि एस्वातिनी डिजिटलयुगं आलिंगितवती अस्ति, विभिन्नेषु सामाजिकमाध्यममञ्चेषु तस्याः उपस्थितिः वर्धमानः अस्ति । अत्र एस्वातिनी-नगरे प्रयुक्ताः केचन लोकप्रियाः सामाजिक-माध्यम-मञ्चाः सन्ति- 1. फेसबुकः - फेसबुकः एस्वाटिनी-नगरे सर्वाधिकं प्रयुक्तेषु सामाजिकमाध्यममञ्चेषु अन्यतमः अस्ति । अनेकाः व्यक्तिः, व्यवसायाः, संस्थाः च मित्रैः सह सम्बद्धतां प्राप्तुं, समाचार-अद्यतनं साझां कर्तुं, स्व-उत्पादानाम् अथवा सेवानां प्रचारार्थं च अस्मिन् मञ्चे सक्रिय-अनलाईन-प्रोफाइलं निर्वाहयन्ति आधिकारिकं सर्वकारीयपृष्ठं www.facebook.com/GovernmentofEswatini इत्यत्र प्राप्यते। 2. इन्स्टाग्रामः - एस्वाटिनी-नगरस्य कनिष्ठजनसङ्ख्यायां इन्स्टाग्रामः अपि लोकप्रियः अस्ति यत् सः दृश्यसामग्रीः यथा फोटो, लघु-वीडियो च साझां करोति । व्यक्तिः कलात्मकरूपेण अभिव्यक्तिं कर्तुं तथा च व्यक्तिगतब्राण्डिंग् प्रयोजनार्थं इन्स्टाग्रामस्य उपयोगं कुर्वन्ति । उपयोक्तारः # Eswatini अथवा # Swaziland इत्यादीनां हैशटैग्स् अन्वेषणं कृत्वा Eswatini जीवनस्य विषये विस्तृतां सामग्रीं ज्ञातुं शक्नुवन्ति। 3. ट्विट्टर् : ट्विट्टर् एस्वाटिनी-देशे अन्यत् व्यापकरूपेण प्रयुक्तं सामाजिक-माध्यम-मञ्चम् अस्ति यत् उपयोक्तारः "ट्वीट्" इति नाम्ना प्रसिद्धान् लघुसन्देशान् साझां कर्तुं शक्नुवन्ति । अनेकाः व्यक्तिः वास्तविकसमये वार्ता-अद्यतनार्थं ट्विट्टर्-इत्यस्य उपयोगं कुर्वन्ति, येषु विषयेषु तेषां रुचिः अस्ति वा स्वसमुदायं प्रभावितं कुर्वन्तः विषयेषु जागरूकतां जनयितुं इच्छन्ति वा तेषां विषये वार्तालापं कुर्वन्ति 4. लिङ्क्डइन : लिङ्क्डइन मुख्यतया वैश्विकरूपेण विविध-उद्योगानाम् अन्तः करियर-अवकाशान्, संजालं च इच्छन्तः व्यावसायिकाः उपयुज्यन्ते; तथापि एस्वाटिनी-व्यापारसमुदायस्य अन्तः अस्य सक्रियः उपयोक्तृ-आधारः अपि अस्ति । 5. यूट्यूबः यूट्यूबस्य उपयोगः व्यक्तिभिः संस्थाभिः च समानरूपेण भवति यथा संगीतप्रदर्शनम्, स्थानीयसंस्कृतेः विषये वृत्तचित्रं वा वन्यजीवसंरक्षणम् इत्यादिभिः आकर्षणस्थानैः इत्यादिभिः विविधविषयैः सम्बद्धानि विडियो साझां कर्तुं। 6 .WhatsApp: यद्यपि स्वतः पारम्परिकं 'सामाजिकमाध्यम' मञ्चं न भवति; WhatsApp Ewsatinisociety.The सन्देशप्रसारण एप्लिकेशनं व्यक्तिनां/समूहानां/संस्थानां मध्ये संचारात् आरभ्य,घटनानां विषये सूचनां साझां कर्तुं वा व्यावसायिकसञ्चालनस्य समन्वयं कर्तुं वा अनेकप्रयोजनानां सेवां करोति। कृपया ज्ञातव्यं यत् उपरि प्रदत्ता सूचना परिवर्तनस्य अधीनः अस्ति, तथा च प्रासंगिककीवर्डस्य उपयोगेन विशिष्टानि सामाजिकमाध्यमलेखानि अन्वेष्टुं अनुशंसितम् ।

प्रमुख उद्योग संघ

एस्वातिनी, पूर्वं स्वाजीलैण्ड् इति नाम्ना प्रसिद्धः, दक्षिणाफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । अल्पाकारस्य जनसंख्यायाः च अभावेऽपि एस्वाटिनी-नगरस्य विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति । एस्वाटिनीनगरस्य केचन प्रमुखाः उद्योगसङ्घाः अत्र सन्ति : १. 1. एस्वातिनी वाणिज्य-उद्योगसङ्घः (ECCI) - ईसीसीआई एस्वातिनी-नगरे व्यावसायिकविकासं आर्थिकवृद्धिं च प्रवर्धयति महत्त्वपूर्णः संस्था अस्ति । ते वकालतस्य, संजालस्य अवसरानां, क्षमतानिर्माणकार्यक्रमस्य च माध्यमेन स्थानीयव्यापाराणां समर्थनं ददति । जालपुटम् : http://www.ecci.org.sz/ 2. एस्वातिनी नियोक्तृसङ्घः तथा वाणिज्यसङ्घः (FSE & CCI) - FSE & CCI रोजगारविषयेषु मार्गदर्शनं प्रदातुं, सर्वकारेण सह संवादस्य सुविधां दत्त्वा, स्थायि आर्थिकविकासाय उत्तमप्रथानां प्रचारं कृत्वा विभिन्नक्षेत्रेषु नियोक्तृणां प्रतिनिधित्वं करोति। जालपुटम् : https://www.fsec.swazi.net/ 3. कृषिव्यापारपरिषदः (एबीसी) - एबीसी इत्यस्य उद्देश्यं कृषिक्षेत्रस्य अन्तः उत्पादकता, लाभप्रदतां, स्थायित्वं च वर्धयन्ति इति नीतीनां वकालतम् कृत्वा एस्वाटिनीनगरे कृषिविकासं उन्नतिं च प्रवर्तयितुं वर्तते। जालपुटम् : उपलब्धं नास्ति 4. निर्माण उद्योगपरिषद् (CIC) - CIC निर्माणक्षेत्रे सम्बद्धानां व्यावसायिकानां कृते नियमानुपालनं, कौशलविकासः, गुणवत्तामानकवर्धनं, प्रभावी परियोजनाप्रबन्धनं च इत्यादिषु विषयेषु सहकार्यं कर्तुं मञ्चरूपेण कार्यं करोति। जालपुटम् : उपलब्धं नास्ति 5. स्वाजीलैण्डस्य सूचनासञ्चारप्रौद्योगिकीसङ्घः (ICTAS) - ICTAS सूचनासञ्चारप्रौद्योगिकीक्षेत्रस्य अन्तः संचालितसङ्गठनानि एकत्र आनयति यत् नवीनतां प्रवर्धयति, प्रशिक्षणकार्यक्रमद्वारा प्रतिभासमूहस्य विकासं करोति तथा च राष्ट्रियस्तरस्य सदस्यानां हितस्य प्रतिनिधित्वं करोति। जालपुटम् : https://ictas.sz/ 6. निवेशप्रवर्धनप्राधिकरणम् (IPA) - एस्वातिनीनगरे विभिन्नक्षेत्रेषु निवेशस्य अवसरानां विषये प्रासंगिकसूचनाः प्रदातुं देशे प्रत्यक्षविदेशीयनिवेशं आकर्षयितुं IPA इत्यस्य उद्देश्यम् अस्ति। जालपुटम् : http://ipa.co.sz/ कृपया ज्ञातव्यं यत् केषाञ्चन उद्योगसङ्घस्य सक्रियजालस्थलानि वा ऑनलाइन-उपस्थितिः वा न भवितुम् अर्हन्ति । परन्तु यत्र उपलब्धं तत्र भवान् अधिकानि सूचनानि अन्वेष्टुं वा एतेषां संस्थानां स्वस्वजालस्थलानां माध्यमेन सम्पर्कं कर्तुं वा शक्नोति ।

व्यापारिकव्यापारजालस्थलानि

एस्वातिनी, पूर्वं स्वाजीलैण्ड् इति नाम्ना प्रसिद्धः, दक्षिणाफ्रिकादेशे स्थितः लघुः भूपरिवेष्टितः देशः अस्ति । अत्र एस्वातिनी इत्यनेन सह सम्बद्धाः केचन आर्थिकव्यापारजालस्थलाः स्वस्व-URL-सहिताः सन्ति । 1. एस्वातिनी निवेशप्रवर्धनप्राधिकरणम् (EIPA): एस्वातिनी प्रति प्रत्यक्षविदेशीयनिवेशं आकर्षयितुं उत्तरदायी आधिकारिकनिवेशप्रवर्धनसंस्था। जालपुटम् : https://www.investeswatini.org.sz/ 2. एस्वातिनी राजस्व प्राधिकरण (ईआरए) : कर कानूनानां प्रशासनं राजस्वसङ्ग्रहणं च कर्तुं उत्तरदायी देशस्य करप्राधिकरणम्। जालपुटम् : https://www.sra.org.sz/ 3. वाणिज्य-उद्योग-व्यापार-मन्त्रालयः : एतत् सर्वकारीय-मन्त्रालयं एस्वाटिनी-नगरे वाणिज्य-उद्योग-व्यापार-आर्थिक-विकास-सम्बद्धानां नीतीनां निरीक्षणं करोति वेबसाइट्: http://www.gov.sz/index.php/economic-development/commerce.industry.trade.html 4. एस्वातिनी-केन्द्रीयबैङ्कः : देशे मौद्रिकस्थिरतां सुनिश्चित्य वित्तीयनीतीनां कार्यान्वयनार्थं उत्तरदायी। जालपुटम् : http://www.centralbankofeswatini.info/ 5. एस्वातिनी मानक प्राधिकरण (स्वासा) : एकः वैधानिकसंस्था यः विनिर्माण, कृषि, सेवा इत्यादिषु विभिन्नक्षेत्रेषु मानकीकरणं प्रवर्धयति। जालपुटम् : http://www.swasa.co.sz/ 6. स्वाजीलैण्ड् नियोक्तृणां वाणिज्यसङ्घस्य च संघः (FSE&CC): इवसाटिनिनस्य निजीक्षेत्रस्य अन्तः संचालितव्यापाराणां कृते प्रतिनिधिसङ्गठनं यत् उद्यमशीलतां प्रवर्धयति तथा च व्यावसायिकहितस्य वकालतम् करोति। जालपुटम् : https://fsecc.org.sz/ 7. SwaziTrade Online Shopping Platform: Ewsatinin इत्यस्मात् स्थानीय उद्यमिनः कारीगराः च निर्मितानाम् उत्पादानाम् प्रचारार्थं समर्पिता ई-वाणिज्यजालस्थलम्। वेबसाइट :https://www.swazitrade.com एताः वेबसाइट्-स्थानानि विभिन्नक्षेत्रेषु निवेश-अवकाशानां, कर-विषयाणां, व्यापार-विनियमानाम्/मानकानां अनुपालनस्य आवश्यकतानां,तथा च Ewsatinin.Ewsatinin-मध्ये निवेशं कुर्वन्तः वा निवेशं कर्तुं योजनां कुर्वन्तः व्यवसायाः सम्बद्धाः अन्ये उपयोगिनो संसाधनाः च इति विषये बहुमूल्यं सूचनां प्रददति अग्रे अन्वेषणाय, अनुसन्धानाय च।

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र एस्वाटिनी कृते केचन व्यापारदत्तांशजाँचजालस्थलानि सन्ति, तेषां तत्सम्बद्धजालपतेः सह: 1. एस्वातिनी राजस्व प्राधिकरण (ईआरए) : ईआरए सीमाशुल्कशुल्कानां संग्रहणं प्रबन्धनं च कर्तुं उत्तरदायी भवति। ते स्वजालस्थलेन व्यापारदत्तांशस्य प्रवेशं ददति । जालपुटम् : https://www.sra.org.sz/ 2. अन्तर्राष्ट्रीयव्यापारकेन्द्रस्य (ITC) व्यापारनक्शा : ITC Trademap एकः व्यापकः व्यापारदत्तांशकोशः अस्ति यः अन्तर्राष्ट्रीयव्यापारस्य विस्तृतानि आँकडानि प्रदाति, यत्र एस्वातिनीसहितस्य विभिन्नदेशानां निर्यातः आयातः च सन्ति जालपुटम् : https://trademap.org/ 3. संयुक्तराष्ट्रसङ्घस्य सहव्यापारदत्तांशकोशः : संयुक्तराष्ट्रसङ्घस्य सहव्यापारः आधिकारिक-अन्तर्राष्ट्रीय-वस्तुव्यापार-आँकडानां विशालः भण्डारः अस्ति । एतत् एस्वातिनीसहितस्य २०० तः अधिकानां देशानाम् आयातनिर्यातानां विस्तृतदत्तांशस्य प्रवेशं प्रदाति । जालपुटम् : https://comtrade.un.org/ 4. विश्व एकीकृतव्यापारसमाधानम् (WITS): WITS इति विश्वबैङ्केन विकसितं ऑनलाइन-मञ्चं वर्तते यत् देशस्तरस्य मालनिर्यातः मालस्य आयातं च सहितं विविधवैश्विकव्यापारदत्तांशकोषेषु प्रवेशं प्रदाति जालपुटम् : https://wits.worldbank.org/ 5. अफ्रीकी निर्यात-आयातबैङ्कः (Afreximbank): Afreximbank अन्तर्-आफ्रिका-व्यापारस्य सुविधायै सेवानां श्रेणीं प्रदाति, यत्र अफ्रीका-देश-विशिष्ट-व्यापार-आँकडानां प्रवेशः प्रदाति, यथा Eswatini कृते निर्यातः आयातः च जालपुटम् : https://afreximbank.com/ कृपया ज्ञातव्यं यत् विशिष्टदेशस्तरीयव्यापारदत्तांशं प्राप्तुं उपरि उल्लिखितेषु केषुचित् जालपुटेषु पञ्जीकरणस्य अथवा भुगतानस्य आवश्यकता भवितुम् अर्हति ।

B2b मञ्चाः

एस्वातिनी, पूर्वं स्वाजीलैण्ड् इति नाम्ना प्रसिद्धः, दक्षिणाफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । लघु आकारस्य जनसंख्यायाः च अभावेऽपि एस्वातिनी निरन्तरं स्वस्य डिजिटल अर्थव्यवस्थां वर्धयति तथा च अनेके B2B मञ्चाः सन्ति ये विविध-उद्योगानाम् आवश्यकतां पूरयन्ति । एस्वाटिनी-नगरस्य केचन B2B-मञ्चाः अत्र सन्ति : 1. एस्वातिनी व्यापारद्वारम् : एतत् सर्वकारसञ्चालितं मञ्चं एस्वातिनीनगरे व्यावसायिकसूचनायाः व्यापारसुविधासेवानां च एकस्थानस्य रूपेण कार्यं करोति। एतत् घरेलु-अन्तर्राष्ट्रीयव्यापारयोः समर्थनार्थं विपण्यसूचनाः, व्यापारविनियमाः, निवेशस्य अवसराः, अन्यसंसाधनं च प्रदाति । जालपुटम् : https://www.gov.sz/tradeportal/ 2. BuyEswatini: एतत् एकं ऑनलाइन मार्केटप्लेस् अस्ति यत् कृषि, निर्माण, निर्माण, सेवा, इत्यादिषु विविधक्षेत्रेषु एस्वाटिनी अन्तः आपूर्तिकर्ताभिः सह क्रेतारः सम्बध्दयति। अस्य उद्देश्यं देशस्य सीमान्तरे व्यापारस्य सुविधां कुर्वन् स्थानीयव्यापाराणां प्रवर्धनं भवति । जालस्थलः https://buyeswatini.com/ 3. Mbabane Chamber of Commerce & Industry (MCCI): MCCI Eswatini मध्ये स्थितानां व्यवसायानां कृते परस्परं संजालं कर्तुं तथा च निविदा, इवेण्ट् कैलेण्डर, सदस्यनिर्देशिका, उद्योगसमाचार-अद्यतनं, इत्यादीनां बहुमूल्यव्यापार-संसाधनानाम् अभिगमनाय एकं ऑनलाइन-मञ्चं प्रदाति। जालपुटम् : http://www.mcci.org.sz/ 4. स्वाजिनेट् व्यावसायिकनिर्देशिका: एषा ऑनलाइननिर्देशिका एस्वाटिनी-अन्तर्गतं विभिन्नक्षेत्रेषु कार्यं कुर्वतीनां असंख्यानां कम्पनीनां सूचीं ददाति यथा आतिथ्यं, कृषिः, खुदरा & थोकव्यापारसेवा उद्योगस्य खिलाडयः सम्भाव्य B2B सहकार्यस्य कृते तेषां सम्पर्कविवरणानां सह। यदा एते वर्तमानकाले एस्वाटिनी-नगरे उपलभ्यमानाः केचन प्रमुखाः B2B-मञ्चाः सन्ति; अङ्कीयपरिदृश्यस्य अन्तः घटमानानां द्रुतपरिवर्तनानां कारणेन एषा सूची सम्पूर्णा वा स्थिरा वा न भवेत् इति ज्ञातव्यम् । यथा यथा वैश्विकरूपेण प्रौद्योगिकी तीव्रगत्या उन्नतिं प्राप्नोति; अपेक्षा अस्ति यत् एस्वाटिनी-नगरस्य व्यवसायान् विश्वस्य शेषभागेन सह सम्बद्धं कर्तुं विशेषतया भोजनं कुर्वन्तः नूतनाः B2B-मञ्चाः उद्भवितुं शक्नुवन्ति । अतः एस्वातिनी-बाजारे संचालितानाम् अथवा प्रवेशं कर्तुम् इच्छन्तीनां व्यवसायानां कृते नियमितरूपेण व्यापार-मञ्चानां, सर्वकारीय-जालस्थलानां, उद्योग-विशिष्ट-मञ्चानां च अन्वेषणं सल्लाहः भवति यत् ते B2B-अवकाशानां विषये अद्यतन-सूचनाः प्राप्तुं शक्नुवन्ति।
//