More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया फिजीगणराज्यम् इति प्रसिद्धः फिजी दक्षिणप्रशान्तमहासागरस्य हृदये स्थितः श्वासप्रश्वासयोः कृते द्वीपदेशः अस्ति । प्रायः ९,००,००० जनानां जनसंख्यायुक्तः फिजी-देशे ३३० तः अधिकाः आश्चर्यजनकाः द्वीपाः सन्ति, येषु प्रायः ११० द्वीपाः स्थायिरूपेण निवसन्ति । फिजीदेशस्य राजधानीनगरं वाणिज्यिककेन्द्रं च सुवा इति विटि लेवु इति बृहत्तमे द्वीपे स्थितम् । अयं उष्णकटिबंधीयः स्वर्गः भारतीय-यूरोपीय-आवासिनां सह स्वस्य देशी-फिजी-जनसंख्यायाः प्रभावेण विविधसंस्कृतेः समृद्धस्य इतिहासस्य च गर्वम् अनुभवति । फिजी-देशस्य अर्थव्यवस्था मुख्यतया पर्यटनं, कृषिं, विदेशेषु कार्यं कुर्वतां फिजी-देशवासिनां प्रेषणं च इत्येतयोः उपरि निर्भरं भवति । अस्य उष्णजलवायुः, रङ्गिणः समुद्रीजीवैः परिपूर्णाः स्फटिक-स्पष्टजलयुक्ताः प्राचीनतटाः अस्मिन् उष्णकटिबंधीय-आश्रयस्थाने आरामं साहसिकं च इच्छन्तः विश्वस्य सर्वेभ्यः पर्यटकानाम् आकर्षणं कुर्वन्ति फिजीदेशः अद्वितीयवनस्पतिजन्तुभिः प्रसिद्धः अस्ति । अत्र अनेकानि संरक्षितानि वर्षावनानि सन्ति येषु आर्किड् इत्यादीनां विविधानां स्थानिकजातीनां, शुकः, कपोतानां च पक्षिणां निवासः अस्ति । हरितवनानां पार्श्वे स्फुरद्पुष्पैः परिवेष्टिताः सुरम्याः जलप्रपाताः सन्ति येन प्रकृतिप्रेमिणां कृते आदर्शः गन्तव्यः अस्ति । अपि च, फिजी-देशः ग्रेट् एस्ट्रोलेब्-रीफ्-सहितस्य विश्वस्तरीय-गोताखोरी-स्थलानां कृते प्रसिद्धः अस्ति यत्र गोताखोराः माण्टा-किरणाः अथवा सौम्य-मकर-इत्यादीनां भव्य-समुद्री-जीवानां पार्श्वे भय-प्रेरक-प्रवाल-निर्माणानां अन्वेषणं कर्तुं शक्नुवन्ति सांस्कृतिकसमृद्धाः उत्सवाः यथा भारत-फिजी-देशवासिभिः आचर्यते दीपावली अथवा देशी-फिजी-देशवासिनां कृते मेके-नृत्यः फिजी-देशस्य दैनन्दिनजीवने जीवन्तं रङ्गं योजयति अस्य जनानां उष्णता स्वागतयोग्यस्वभावः आगन्तुकाः सच्चिदानन्दस्य फिजी-आतिथ्यस्य अनुभवं कुर्वन्तः तत्क्षणमेव आरामं अनुभवन्ति । अपि च, रग्बी-क्रीडायाः फिजी-देशवासिनां मध्ये अपारं लोकप्रियतां धारयति ये रग्बी-सप्तक-क्रीडायां ओलम्पिक-स्वर्णं सहितं अन्तर्राष्ट्रीय-मञ्चेषु उल्लेखनीय-सफलतां दर्शितवन्तः क्रीडायाः प्रति तेषां उत्साहः एतेषु सुन्दरद्वीपेषु जनान् एकीकृत्य सर्वेषु फिजीदेशवासिनां मध्ये तेषां जातीयतायां पृष्ठभूमिं वा न कृत्वा राष्ट्रगौरवस्य प्रबलभावनाम् पोषयति। निष्कर्षतः फिजीदेशस्य प्राकृतिकसौन्दर्यं विविधसंस्कृत्या, उष्णहृदयजनैः च सह स्वर्गसदृशानुभवं इच्छन्तीनां यात्रिकाणां कृते असाधारणं गन्तव्यं भवति वनस्पतिजन्तुनां अन्वेषणं भवतु, प्राचीनजलयोः गोताखोरी, अथवा केवलं उष्णकटिबंधीयवातावरणे डुबकी मारितुं वा, फिजी मनमोहकचमत्कारैः परिपूर्णं अविस्मरणीयं यात्रां प्रददाति
राष्ट्रीय मुद्रा
दक्षिणप्रशान्तसागरे फिजीदेशः फिजी-डॉलरस्य आधिकारिकमुद्रारूपेण उपयोगं करोति । फिजी-डॉलरस्य संक्षिप्तरूपेण FJD इति भवति, तस्य विभक्तं च १०० सेण्ट् इति । फिजी-पाउण्ड्-रूप्यकाणां स्थाने १९६९ तमे वर्षे एषा मुद्रा प्रवर्तते स्म । फिजी-सर्वकारः फिजी-देशस्य रिजर्व्-बैङ्कस्य माध्यमेन मुद्रां निर्गच्छति, नियमयति च, यत् देशस्य केन्द्रीयबैङ्करूपेण कार्यं करोति । फिजी-डॉलर्-रूप्यकाणि नोट्-मुद्रासु च आगच्छति । नोट्-पत्राणि $५, $१०, $२०, $५०, $१०० इति मूल्येषु उपलभ्यन्ते । प्रत्येकं टिप्पण्यां फिजी-संस्कृतेः इतिहासस्य च प्रतिष्ठित-स्थलचिह्नानि अथवा आकृतयः दृश्यन्ते । मुद्राः सामान्यतया लघुव्यवहारार्थं उपयुज्यन्ते, तेषां मूल्यं ५ सेण्ट्, १० सेण्ट्, २० सेण्ट्, ५० सेण्ट्, $१ च भवति । परन्तु नोट्-तुलने तेषां मूल्यं न्यूनं भवति इति कारणतः मुद्राणां प्रचलनं न्यूनं भवति । फिजी-डॉलरस्य विनिमयदरः आर्थिकस्थितिः, वैश्विकविपण्यं च इत्यादीनां विविधकारकाणां आधारेण उतार-चढावम् अनुभवति । मुद्राविनिमयात् पूर्वं अथवा फिजीसम्बद्धेषु अन्तर्राष्ट्रीयव्यवहारेषु संलग्नतायाः पूर्वं अद्यतनदराणां जाँचं कर्तुं सल्लाहः दत्तः अस्ति । समग्रतया फिजी-डॉलरस्य उपयोगेन फिजी-देशस्य सीमान्तरे लेनदेनं कुर्वन् स्थानीयजनानाम् पर्यटकानां च सुविधा भवति ।
विनिमय दर
फिजी-देशस्य कानूनीमुद्रा फिजी-डॉलर् (FJD) अस्ति । अक्टोबर् २०२१ पर्यन्तं प्रमुखविश्वमुद्रासु फिजी-डॉलरस्य अनुमानितविनिमयदराः निम्नलिखितरूपेण सन्ति । १ अमरीकी डालर = २.०५ एफजेडी १ यूरो = २.३८ एफजेडी १ जीबीपी = २.८३ एफजेडी १ औड = १.४९ एफ.जे.डी १ सीएडी = १.६४ एफजेडी कृपया ज्ञातव्यं यत् एते विनिमयदराः भिन्नाः भवितुम् अर्हन्ति तथा च मुद्रारूपान्तरणं वा व्यवहारं वा कर्तुं पूर्वं अद्यतनदराणां जाँचः सल्लाहः भवति ।
महत्त्वपूर्ण अवकाश दिवस
दक्षिणप्रशान्तमहासागरे स्थितं सुन्दरं द्वीपराष्ट्रं फिजी-नगरं स्वस्य जीवन्तसंस्कृतेः समृद्धपरम्पराणां च कृते प्रसिद्धम् अस्ति । देशे वर्षे पूर्णे विविधाः महत्त्वपूर्णाः अवकाशाः आचरन्ति येषां गहनं सांस्कृतिकं महत्त्वं वर्तते । फिजीदेशे एकः महत्त्वपूर्णः उत्सवः दीपावलीमहोत्सवः अस्ति, यः प्रकाशमहोत्सवः इति अपि ज्ञायते । देशे सर्वत्र हिन्दुभिः आचर्यते दीपावली अन्धकारस्य उपरि प्रकाशस्य, दुष्टस्य उपरि शुभस्य च विजयस्य प्रतिनिधित्वं करोति । प्रायः अक्टोबर्-नवम्बर-मासयोः मध्ये अयं उत्सवः भवति, पञ्चदिनानि यावत् भवति । अस्मिन् काले कुटुम्बाः स्वगृहाणि रङ्गिणीप्रकाशैः, मृत्तिकादीपैः च दिया इति नाम्ना अलङ्कृताः भवन्ति । अज्ञानस्य विजयस्य प्रतीकरूपेण प्रायः आतिशबाजीः प्रदर्शिताः भवन्ति । अन्यः प्रमुखः उत्सवः फिजी-दिवसः अस्ति, यः १९७० तमे वर्षे ब्रिटिश-उपनिवेशशासनात् फिजी-देशस्य स्वातन्त्र्यस्य स्मरणार्थं प्रतिवर्षं १० दिनाङ्के आचर्यते ।अयं स्वतन्त्रराष्ट्रत्वेन फिजी-देशस्य संप्रभुतायाः, इतिहासस्य, उपलब्धीनां च सम्मानार्थं समर्पितः राष्ट्रिय-अवकाशः अस्ति स्वातन्त्र्यदिवसः अन्यः उल्लेखनीयः कार्यक्रमः अस्ति यः प्रतिवर्षं अक्टोबर्-मासस्य २७ दिनाङ्के १९७० तमे वर्षे फिजी-देशस्य ब्रिटिश-उपनिवेश-प्रशासनात् पृथक्त्वस्य निमित्तं आचर्यते । अपि च, दिसम्बरमासे देशे सर्वत्र क्रिसमस-उत्सवः बहुधा बहु उत्साहेन, आनन्देन च आचर्यते । फिजीदेशिनः परिवारस्य सदस्यैः मित्रैः च सह मिलित्वा उपहारस्य आदानप्रदानं कुर्वन्ति, तथा च पलुसामी (नारिकेलक्रीममध्ये पक्वं तारोपत्राणि) इत्यादिभिः पारम्परिकैः स्वादिष्टैः भोजैः आनन्दं लभन्ते अन्तिमे परन्तु न्यूनतमं न,प्रति जुलै/अगस्तमासे आयोजिते बुलामहोत्सवे स्थानीयजनाः नृत्यप्रदर्शनद्वारा स्वस्य जीवन्तं रीतिरिवाजं प्रदर्शयन्ति। सप्ताहव्यापी उत्सवे सौन्दर्यप्रतियोगिता,संगीतसङ्गीतसमारोहाः,क्रीडाप्रतियोगिताः,तथा पारम्परिकफिजीकलाः इत्यादीनि विविधानि क्रियाकलापाः दृश्यन्ते।इदं विटी लेवु(सर्वतोऽपि बृहत्तमः द्वीपः)निवासिनः मूर्तरूपेण बुला भावनां प्रकाशयति तथा च फिजीसंस्कृतेः प्रतिबिम्बं करोति,उत्सवस्य उत्तमतमे प्रकटीकरणं करोति! एते उत्सवाः फिजी-परम्पराणां संरक्षणे महत्त्वपूर्णां भूमिकां निर्वहन्ति, तथा च भिन्न-भिन्न-पृष्ठभूमितः जनान् एकत्र आनयन्ति।फिजी-देशस्य सांस्कृतिकरत्नत्वेन,सर्वः अस्य उष्णकटिबंधीय-स्वर्गस्य अन्वेषणं कुर्वन् एतेषां सजीव-उत्सवानां अनुभवं कर्तुं शक्नोति!
विदेशव्यापारस्य स्थितिः
फिजी दक्षिणप्रशान्तप्रदेशे स्थितं द्वीपराष्ट्रम् अस्ति । अस्य अर्थव्यवस्था सुविकसिता विविधा च अस्ति, व्यापारस्य महत्त्वपूर्णा भूमिका अस्ति । फिजीदेशस्य प्रमुखव्यापारसाझेदाराः आस्ट्रेलिया, न्यूजीलैण्ड्, अमेरिका, चीनदेशः च सन्ति । एतेषु देशेषु फिजीदेशस्य आयातनिर्यातयोः महत्त्वपूर्णः भागः भवति । फिजी मुख्यतया शर्करा, वस्त्रं/वस्त्रं, सुवर्णं, मत्स्यपदार्थाः, काष्ठं, गुडं च इत्यादीनां वस्तूनाम् निर्यातं करोति । शर्करा फिजीदेशस्य मुख्यनिर्यातेषु अन्यतमः अस्ति, तस्य अर्थव्यवस्थायां महत्त्वपूर्णं योगदानं ददाति । फिजीदेशस्य निर्यातक्षेत्रे वस्त्राणि, वस्त्राणि च महत्त्वपूर्णां भूमिकां निर्वहन्ति । आयातस्य दृष्ट्या फिजी मुख्यतया आयातित-उत्पादानाम् उपरि निर्भरं भवति यथा यन्त्राणि/उपकरणाः, पेट्रोलियम-उत्पादाः, खाद्यपदार्थाः (गोधूमः), रसायनानि/उर्वरकानि/औषधानि, वाहनानि/भागाः/उपकरणाः फिजी-सर्वकारेण आर्थिकसहकार्यं, विपण्यप्रवेशं च वर्धयितुं विश्वव्यापीदेशैः सह विविधद्विपक्षीयव्यापारसम्झौतेषु हस्ताक्षरं कृत्वा अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं अनेकाः उपक्रमाः कृताः सन्ति पर्यटनम् अपि फिजी-देशस्य अर्थव्यवस्थायाः एकः अत्यावश्यकः पक्षः अस्ति यतः अत्र विश्वस्य महती संख्यायां आगन्तुकाः आकर्षयन्ति ये आवाससेवानिर्यातद्वारा देशस्य राजस्वस्य योगदानं ददति परन्तु विश्वव्यापी अन्येषां बहूनां राष्ट्राणां इव २०२०-२०२१ कालखण्डे यात्रायां प्रतिबन्धानां कारणेन तेषां पर्यटन-उद्योगः महत्त्वपूर्णतया प्रभावितः आसीत् येन तेषां आर्थिकवृद्धौ केचन नकारात्मकाः प्रतिक्रियाः अभवन् येन समग्रव्यापारसन्तुलनं प्रभावितं करोति अस्मिन् कालखण्डे उतार-चढावः भवति यत् अन्तः अनिश्चिततां प्रतिबिम्बयति तेषां व्यापारिकक्रियाकलापाः। समग्रतया,फिजी स्वस्य आर्थिकक्रियाकलापयोः विविधतां प्रवर्धयितुं निरन्तरं ध्यानं ददाति तथा च विभिन्नदेशैः सह द्विपक्षीयव्यापारसम्बन्धं वर्धयितुं अवसरान् अन्विष्य स्थिरतां निर्वाहयितुम् आन्तरिकरूपेण स्थायिविकासस्य लक्ष्यं कृत्वा यत् फिजीजनानाम् जीवनाय कल्याणं योगदानं करिष्यति।
बाजार विकास सम्भावना
फिजी दक्षिणप्रशान्तसागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति, यत् स्वस्य विदेशव्यापारविपण्यस्य विकासाय महत्त्वपूर्णां सम्भावनां प्रददाति । प्रथमं फिजीदेशस्य सामरिकभौगोलिकस्थानस्य लाभः भवति । एशिया-ऑस्ट्रेलिया-देशयोः मध्ये प्रमुखनौकायानमार्गानां चौराहे स्थितं फिजी-नगरं विशालस्य प्रशान्तप्रदेशस्य प्रवेशद्वाररूपेण कार्यं करोति । प्रमुखविपण्यसमीपता व्यापारिकक्रियाकलापानाम् आकर्षकगन्तव्यस्थानत्वेन तस्य स्थितिं वर्धयति । द्वितीयं, फिजीदेशे प्रचुराणि प्राकृतिकसंसाधनाः सन्ति, येषां उपयोगः निर्यातार्थं कर्तुं शक्यते । इक्षु, नारिकेले, अदरकं, नवफलानि च इत्यादिभिः उच्चगुणवत्तायुक्तैः कृषिपदार्थैः अयं देशः प्रसिद्धः अस्ति । एतेषां वस्तूनाम् जैविकप्रकृतेः, उत्तमगुणवत्तामानकानां च कारणेन अन्तर्राष्ट्रीयविपण्येषु प्रबलमागधा वर्तते । अपि च, पर्यटनक्षेत्रं फिजी-देशस्य अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहति, विदेशव्यापारवृद्ध्यर्थं च उत्तमाः अवसराः प्रदाति । प्राचीनसमुद्रतटैः, स्फटिक-स्पष्टजलेन, अस्य असंख्यातद्वीपेषु च अद्वितीयसांस्कृतिकानुभवाः प्रस्ताविताः; फिजी-देशे प्रतिवर्षं कोटि-कोटि-पर्यटकानाम् आकर्षणं भवति । अनेन कॉफी, चॉकलेट् इत्यादीनां खाद्यपदार्थानाम् आरभ्य हस्तशिल्पस्य, स्मृतिचिह्नानां च आयातितवस्तूनाम् आग्रहः वर्धते । तदतिरिक्तं फिजीदेशः करप्रोत्साहनं, सुव्यवस्थितं सीमाशुल्कप्रक्रिया च इत्यादीनां व्यापार-अनुकूलनीतीनां कार्यान्वयनेन विदेशीयनिवेशं सक्रियरूपेण प्रवर्धयति स्म एषः उपायः देशस्य सीमान्तरे निर्माण-एककानां स्थापनायाः अथवा वितरणजालस्य स्थापनायाः आकर्षकं वातावरणं निर्माति । अपि च, चीनन्यूजीलैण्ड् इत्यादिभिः प्रमुखैः वैश्विकक्रीडकैः सह फिजीदेशेन हस्ताक्षरिताः विविधाः मुक्तव्यापारसम्झौताः (FTA) एतेषां देशानाम् आकर्षकग्राहकानाम् आधारेषु विशेषाधिकारयुक्तं विपण्यप्रवेशं प्रदान्ति सुदृढविपणनरणनीतयः, वर्धितानां उत्पादगुणवत्तामापनानां च माध्यमेन एतेषां मुक्तव्यापारसङ्घटनानाम् प्रभावीरूपेण पूंजीकरणं कृत्वा; फिजी-देशस्य निर्यातकाः स्वग्राहकपरिधिं विस्तारयन् नूतनान् मार्गान् अन्वेष्टुं शक्नुवन्ति । उपसंहाररूपेण; लाभप्रद भौगोलिकस्थानं , प्रचुरप्राकृतिकसंसाधनं , वर्धमानं पर्यटनक्षेत्रं , सहायकनिवेशवातावरणं , मुक्तव्यापारसम्झौतानां विस्तृतसरण्यं च अन्तर्राष्ट्रीयव्यापारपरिकल्पनानां माध्यमेन वैश्विकबाजारे स्वस्य उपस्थितिविस्तारं कर्तुम् इच्छन्तीनां फिजीदेशस्य व्यवसायानां कृते अपाराः अवसराः उपलभ्यन्ते |.
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा फिजी-देशस्य निर्यात-विपण्यस्य कृते लोकप्रिय-उत्पादानाम् चयनस्य विषयः आगच्छति तदा विचारणीयाः अनेकाः प्रमुखाः कारकाः सन्ति । प्रथमं लक्ष्यविपण्यं तेषां विशिष्टानि प्राधान्यानि आवश्यकतानि च चिन्तयितुं महत्त्वपूर्णम्। फिजीदेशस्य मुख्यनिर्यातसाझेदाराः आस्ट्रेलिया, न्यूजीलैण्ड्, अमेरिका च सन्ति । खाद्यपदार्थानाम् दृष्ट्या पपीता, अनानासः, आमः इत्यादीनि ताजानि फलानि उष्णकटिबंधीयमूलस्य उच्चगुणवत्तायाः च कारणेन लोकप्रियाः विकल्पाः सन्ति । तदतिरिक्तं फिजीदेशः टूना, झींगा इत्यादीनां प्रीमियम-समुद्रीभोजनानां कृते प्रसिद्धः अस्ति येषां अन्तर्राष्ट्रीयविपण्येषु प्रबलमागधा वर्तते । अन्यः सम्भाव्यः क्षेत्रः पर्यावरण-अनुकूलः क्षेत्रः अस्ति । फिजीदेशे प्राचीनप्राकृतिकसम्पदां सह समृद्धं जैवविविधता अस्ति । अतः जैविक-त्वक्-संरक्षणम् इत्यादीनि स्थायि-उत्पादाः अथवा नारिकेले-तैल-इत्यादि-स्थानीय-वनस्पतिभ्यः निर्मिताः कल्याण-वस्तूनि निर्यात-व्यापारस्य कृते आकर्षकं आलम्बं भवितुम् अर्हन्ति फिजीदेशस्य अद्वितीयसांस्कृतिकविरासतां उत्पादचयनं अपि प्रभावितुं शक्नोति । पारम्परिकाः हस्तशिल्पाः यथा बुनानि टोकरीः अथवा काष्ठानि उत्कीर्णानि इत्यादीनि देशं गच्छन्तः पर्यटकाः अत्यन्तं प्रार्थयन्ति । एतेषां उत्पादानाम् विदेशीयविपण्येषु महती सम्भावना वर्तते यत्र जनाः प्रामाणिकशिल्पस्य, स्वदेशीयकलानां च प्रशंसाम् कुर्वन्ति । अपि च, फिजी-देशस्य उल्लासपूर्णं पर्यटन-उद्योगं विचार्य, यात्रायाः समये यात्रिकाणां आरामस्य शैल्याः च आवश्यकतां पूरयन्तः समुद्रतटस्य परिधानं वा उपसाधनं वा इत्यादीनां अवकाशसम्बद्धानां वस्तूनाम् निर्यातस्य अवसरः अस्ति अन्तिमे,वैश्विकप्रवृत्तिभिः सह तालमेलं स्थापयितुं महत्त्वपूर्णम् अस्ति।विश्वव्यापीरूपेण वर्धमानस्य स्वास्थ्यचेतनायाः कारणात्,फिजी हल्दी अथवा नोनीरस इत्यादीनां जैविकसुपरफूडानां निर्यातस्य अन्वेषणं कर्तुं शक्नोति येषां अनेकस्वास्थ्यलाभानां कारणेन वैश्विकरूपेण लोकप्रियतां प्राप्तवती अस्ति। समग्रतया,फिजी-विदेश-व्यापारस्य सफल-उत्पाद-चयनं बहुधा लक्ष्य-बाजार-प्राथमिकतानां अवगमने निर्भरं भवति,ताजगी,स्थायित्व,सांस्कृतिकविरासतां,पर्यटन-आकर्षणं,वैश्विक-उपभोक्तृ-प्रवृत्तयः इत्यादीनां कारकानाम् आधारेण।गुणवत्ता-मानकानां निर्वाहस्य सह सम्पूर्ण-बाजार-अनुसन्धानं लाभप्रद-चयनस्य दिशि नेष्यति अस्मिन् स्पर्धाक्षेत्रे ।
ग्राहकलक्षणं वर्ज्यं च
दक्षिणप्रशान्तसागरे फिजीदेशः विविधः बहुसांस्कृतिकः च देशः अस्ति । ९,००,००० तः अधिकजनसंख्यायुक्ताः फिजीदेशिनः मुख्यतया स्वं देशीयाः मेलेनेशिया-जनाः अथवा इन्डो-फिजी-जनाः इति परिचययन्ति ये स्वमूलानि भारतात् एव प्राप्नुवन्ति एतत् सांस्कृतिकमिश्रणं अद्वितीयग्राहकलक्षणं जनयति । फिजी-देशस्य ग्राहकाः उष्ण-मैत्रीपूर्ण-स्वभावेन प्रसिद्धाः सन्ति । ते प्रायः स्मितेन अन्येषां अभिवादनं कुर्वन्ति, जनानां सह सम्पर्कं कर्तुं यथार्थरुचिं च दर्शयन्ति । तदतिरिक्तं ते सामान्यतया व्यापारं कर्तुं धैर्यं धारयन्ति, अवगच्छन् च भवन्ति । फिजीदेशे व्यक्तिगतसम्बन्धनिर्माणस्य महत् मूल्यं वर्तते, अतः व्यक्तिगतस्तरस्य ग्राहकानाम् परिचयार्थं समयं स्वीकृत्य लाभप्रदं भवितुम् अर्हति । उपभोक्तृव्यवहारस्य दृष्ट्या फिजीदेशिनः मूल्यात् गुणवत्तायाः प्राथमिकताम् अददात् । यद्यपि ते बजट-बाधायाः विषये जागरूकाः भवेयुः तथापि ते दीर्घकालीनलाभान् वा उत्तमं प्रदर्शनं वा प्रदातुं उत्पादानाम् अथवा सेवानां मूल्यं ददति । क्रयणनिर्णयेषु विश्वासस्य अत्यावश्यकभूमिका भवति; अतः, भवतः प्रस्तावानां विषये विश्वसनीयसूचनाः प्रदातुं विश्वसनीयतां स्थापयितुं फिजी-ग्राहकानाम् आकर्षणे च सहायकं भवितुम् अर्हति । फिजीदेशे व्यापारं कुर्वन् केचन सांस्कृतिकाः वर्जनाः अथवा संवेदनशीलताः अवलोकयितुं महत्त्वपूर्णम् अस्ति: 1. धर्मः : फिजीदेशिनः गहनतया धार्मिकाः सन्ति, यत्र ईसाईधर्मः प्रबलः विश्वासः अस्ति तदनन्तरं हिन्दुधर्मः इस्लामधर्मः च अनुवर्तन्ते । ग्राहकैः सह संवादं कुर्वन् कस्यापि धार्मिकप्रत्ययस्य आलोचना वा अनादरः वा न करणीयः इति अत्यावश्यकम् । 2. उपहारदानम् : उपहारदानं सामान्यं किन्तु कतिपयैः रीतिरिवाजैः सह आगच्छति येषां आदरः करणीयः। कृष्णशुक्लवेष्टितं उपहारं दातुं परिहरन्तु यतः एते वर्णाः क्रमशः शोकस्य मृत्युस्य च प्रतीकाः सन्ति । 3.शिष्टाचारः: फिजी-ग्राहकैः सह व्यवहारं कुर्वन् समुचितशिष्टाचारस्य पालनं महत्त्वपूर्णम् अस्ति। अत्यधिकं आक्रामकं विना विवेकपूर्णसञ्चारः धक्कायमानविक्रयरणनीत्याः अपेक्षया उत्तमं परिणामं दास्यति। 4.पारम्परिकाः रीतिरिवाजाः : फिजीदेशे समृद्धाः पारम्परिकाः रीतिरिवाजाः सन्ति यथा कावा-समारोहः यत्र प्रतिभागिनः कावा (पारम्परिकपेयम्) इत्यस्य अनुष्ठान-पानस्य माध्यमेन कथाः साझां कुर्वन्ति आमन्त्रणं प्रदर्शयितुं तथा च यदि आमन्त्रितं भवति तर्हि भागं ग्रहीतुं स्थानीयग्राहकैः सह सम्बन्धं निर्मातुं साहाय्यं कर्तुं शक्नोति। एतानि ग्राहकलक्षणं स्मरणं कृत्वा सांस्कृतिकनिषेधानां परिहारः व्यावसायिकानां फिजीग्राहकैः सह सफलसम्बन्धं स्थापयितुं साहाय्यं कर्तुं शक्नोति। स्थानीय रीतिरिवाजानां मूल्यानां च सम्मानं कृत्वा अस्मिन् जीवन्तं विविधं च विपण्यं भवन्तः विश्वासं निष्ठां च प्राप्तुं शक्नुवन्ति।
सीमाशुल्क प्रबन्धन प्रणाली
दक्षिणप्रशान्तसागरे स्थितं सुन्दरं द्वीपराष्ट्रं फिजी-देशे सुनिर्दिष्टा सीमाशुल्क-आप्रवासन-प्रबन्धन-व्यवस्था अस्ति । फिजीदेशं गच्छन्तस्य अन्तर्राष्ट्रीययात्रिकस्य रूपेण देशे सुचारुरूपेण प्रवेशः सुनिश्चित्य सीमाशुल्कविनियमानाम्, मार्गदर्शिकानां च विषये अवगतः भवितुं महत्त्वपूर्णम् अस्ति फिजीदेशम् आगत्य सर्वेषां आगन्तुकानां आप्रवासननियन्त्रणं गन्तव्यम् । भवद्भिः स्वस्य वैधराहत्यपत्रं प्रस्तुतं कर्तव्यं भविष्यति यत्र न्यूनातिन्यूनं षड्मासानां वैधता अवशिष्टा भविष्यति। फिजीदेशात् बहिः पुनरागमनस्य वा अग्रे गन्तुं वा टिकटं भवितुं अपि अत्यावश्यकम् । यदि भवान् फिजीदेशे स्थित्वा चतुर्मासाभ्यः अधिकं स्थातुं वा कस्यापि रोजगारस्य वा व्यापारिकक्रियाकलापस्य वा योजनां करोति तर्हि अतिरिक्तवीजा-अनुज्ञापत्राणां आवश्यकता भविष्यति फिजीदेशे मालस्य आयातसम्बद्धाः विशिष्टाः नियमाः सन्ति । आगमनसमये भवद्भिः सह वहिताः सर्वाणि वस्तूनि शुल्कमुक्तभत्तां अतिक्रम्य घोषयितुं प्रशस्तम् । निषिद्धवस्तूनाम् अन्तर्भवति शस्त्राणि, अवैधमादकद्रव्याणि, अश्लीलचित्रं, धर्मस्य संस्कृतिस्य वा प्रति अनादरं जनयति । जैवसुरक्षाचिन्तानां कारणात् कतिपयेषु खाद्यपदार्थेषु अपि प्रतिबन्धाः प्रवर्तन्ते । अपि च, फलशाकादिकं किमपि वनस्पतिसामग्री सम्यक् अनुज्ञापत्रं विना न आनेतुं महत्त्वपूर्णं यतः तेन देशस्य सुकुमारपारिस्थितिकीतन्त्रे हानिकारककीटाः रोगाः वा प्रविष्टाः भवितुम् अर्हन्ति फिजीदेशः स्वस्य विमानस्थानकेषु समुद्रबन्दरेषु च कठोरजैवसुरक्षापरिपाटान् प्रवर्तयति इति मनसि स्थापयितुं बुद्धिमान् । अस्य अर्थः अस्ति यत् स्थानीयकृषेः वा वन्यजीवानां वा हानिकारकवस्तूनि अन्वेषमाणाः क्वारेन्टाइन-अधिकारिभिः भवतः सामानस्य निरीक्षणं भवितुं शक्नोति। फिजीदेशात् प्रस्थाय भवतः विमानस्य प्रस्थानसमयात् पूर्वं विमानस्थानकसुरक्षापरीक्षायै पर्याप्तं समयं ददातु । अत्र अपि एक्स-रे-परीक्षणम् इत्यादीनि सामान्यसुरक्षाप्रक्रियाः प्रवर्तन्ते; अतः हस्तसामानेषु तीक्ष्णवस्तूनि निषिद्धवस्तूनि वा वहितुं निवृत्ताः भवन्तु। निष्कर्षतः, स्वयात्रायाः पूर्वं फिजी-देशस्य सीमाशुल्क-विनियमैः सह परिचितः भवितुं अनावश्यक-विलम्बं परिहरितुं साहाय्यं करिष्यति तथा च सुनिश्चितं करिष्यति यत् भवान् तेषां नियमानाम् प्रभावीरूपेण पालनम् करोति येन सुनिश्चितं भवति यत् भवतः यात्रा सुचारुतया चाल्यते, तथा च अस्य आकर्षक-द्वीप-राष्ट्रस्य कानूनानां परम्पराणां च सम्मानं करोति!
आयातकरनीतयः
फिजी दक्षिणप्रशान्तसागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । द्वीपराष्ट्रत्वेन फिजीदेशः विविधवस्तूनाम्, वस्तूनाञ्च स्वदेशीयमागधानां पूर्तये आयातेषु बहुधा अवलम्बते । देशे आयातितवस्तूनाम् प्रवाहस्य नियमनार्थं फिजीदेशे आयातशुल्क इति नाम्ना प्रसिद्धा करनीतिः कार्यान्विता अस्ति । देशे आनयितानां कतिपयानां वस्तूनाम् उपरि फिजी-सर्वकारेण आयातशुल्कं भवति । एते कर्तव्याः बहुविधप्रयोजनानि सेवन्ते, यथा सर्वकाराय राजस्वं जनयितुं, आन्तरिकउद्योगानाम् अनुचितप्रतिस्पर्धायाः रक्षणं च । फिजीदेशे आयातशुल्कस्य दराः आयातितवस्तूनाम् प्रकारस्य, सामञ्जस्ययुक्तप्रणाली (HS) संहितायां तेषां स्वस्ववर्गीकरणस्य च आधारेण भिन्नाः भवन्ति । एच् एस कोडः अन्तर्राष्ट्रीयरूपेण मान्यताप्राप्तः प्रणाली अस्ति यस्य उपयोगः व्यापारितानां उत्पादानाम् वर्गीकरणाय भवति । फिजीदेशे आयातितवस्तूनाम् केचन सामान्यवर्गाः इन्धनं, मोटरवाहनानि, इलेक्ट्रॉनिक्सं, वस्त्रं, खाद्यपदार्थाः, गृहोपकरणं च सन्ति । प्रत्येकं वर्गं राष्ट्रियविकासलक्ष्याणां कृते तस्य प्रतीयमानमहत्त्वस्य आधारेण अथवा स्थानीयनिर्मातृणां उत्पादकानां च उपरि सम्भाव्यनकारात्मकप्रभावानाम् विषये चिन्तानां आधारेण भिन्नाः शुल्कदराणि प्रयुक्तानि भवितुमर्हन्ति। आयातकानां कृते फिजी-देशेन सह व्यापारं कर्तुं पूर्वं एतेषां शुल्कदराणां विषये अवगतं भवितुं महत्त्वपूर्णं यतः सीमाशुल्कविनियमानाम् अनुपालने विफलतायाः परिणामः दण्डः अथवा मालस्य जब्धः अपि भवितुम् अर्हति तदतिरिक्तं ज्ञातव्यं यत् फिजीदेशेन अपि अनेकाः व्यापारसम्झौताः कृताः येन तस्य आयातशुल्कनीतीः प्रभाविताः भवितुम् अर्हन्ति । उदाहरणार्थं प्रशान्तद्वीपदेशव्यापारसम्झौतेः (PICTA) सदस्यत्वेन फिजीदेशः अन्येभ्यः PICTA सदस्यदेशेभ्यः यथा समोआ अथवा वानुअतुभ्यः न्यूनतया आयातशुल्केन प्राधान्यं ददाति निष्कर्षतः फिजीदेशस्य आयातशुल्कनीतिः स्वसीमानां अन्तः अन्तर्राष्ट्रीयव्यापारप्रवाहस्य नियमने महत्त्वपूर्णां भूमिकां निर्वहति, तथैव स्थानीयोद्योगानाम् अनुचितप्रतिस्पर्धायाः रक्षणं च लक्ष्यते। आयातकाः अस्मिन् द्वीपराष्ट्रे मालस्य आयातात् पूर्वं एतेषां शुल्कानां परिचिताः इति सुनिश्चितं कुर्वन्तु ।
निर्यातकरनीतयः
फिजी दक्षिणप्रशान्तक्षेत्रे स्थितं लघुद्वीपराष्ट्रम् अस्ति, तस्य निर्यातकरनीतिः अद्वितीया अस्ति । देशः स्वस्य निर्यातस्य उपरि बहुधा अवलम्बते, मुख्यतया शर्करा, मत्स्यं, दुग्धजन्यपदार्थाः इत्यादीनां कृषिजन्यपदार्थानाम्, वस्त्रनिर्माणस्य, खनिजसम्पदानां च सह निर्यातवस्तूनाम् करनीतीनां दृष्ट्या फिजीदेशः मूल्यवर्धितकरः (VAT) इति प्रणालीं अनुसरति, या घरेलु उपभोक्तवस्तूनाम् निर्यातितवस्तूनाञ्च उपरि आरोप्यते अर्थव्यवस्थायाः सर्वेषु क्षेत्रेषु वैट् १५% भवति परन्तु तेषां वर्गीकरणस्य आधारेण विशिष्टवस्तूनाम् कृते भिन्नं भवितुम् अर्हति । शर्करा-मत्स्य-उत्पादानाम् इत्यादीनां कृषिवस्तूनाम् कृते ये फिजी-देशस्य निर्यातस्य महत्त्वपूर्णं भागं भवन्ति, स्थानीय-उद्योगानाम् प्रचारार्थं कतिपयानि छूटाः अथवा कर-दराः न्यूनीकृताः सन्ति एतेषां छूटानाम् उद्देश्यं एतेषां क्षेत्राणां प्रतिस्पर्धायाः समर्थनं कर्तुं भवति तथा च उत्पादनस्य व्यापारस्य च वर्धनार्थं प्रोत्साहनं प्रदातुं शक्यते। तदतिरिक्तं फिजीदेशे निर्यातप्रक्रियाक्षेत्राणि (EPZ) इति नाम्ना प्रसिद्धानि अनेकानि शुल्कमुक्तक्षेत्राणि संचालयति । एतेषु क्षेत्रेषु कार्यं कुर्वतीनां कम्पनीनां कृते आयातितकच्चामालस्य अथवा निर्यातस्य उत्पादनार्थं विशेषतया उपयुज्यमानस्य यन्त्राणां उपरि शून्यं सीमाशुल्कं इत्यादीनि विविधानि लाभाः प्राप्यन्ते एतेन फिजी-देशस्य विनिर्माणक्षेत्रे विदेशीयनिवेशं प्रोत्साहयति, तथैव रोजगारस्य अवसरान् वर्धयति, आर्थिकवृद्धौ योगदानं च ददाति । अपि च, एतत् ज्ञातव्यं यत् फिजीदेशेन अन्यैः राष्ट्रैः सह विशिष्टनिर्यातवस्तूनाम् शुल्कं न्यूनीकर्तुं वा समाप्तुं वा अनेकाः द्विपक्षीयव्यापारसम्झौताः कृताः सन्ति एते सम्झौताः देशानाम् मध्ये परस्परं विपण्यप्रवेशं प्रोत्साहयित्वा अन्तर्राष्ट्रीयव्यापारसहकार्यं प्रवर्धयन्ति । उल्लेखनीय उदाहरणानि सन्ति यथा निकटतर आर्थिकसम्बन्ध प्लस् (PACER Plus) इति प्रशान्तसम्झौतेः अन्तर्गतं आस्ट्रेलिया-न्यूजीलैण्ड्-देशयोः सह सम्झौताः । समग्रतया, फिजीदेशस्य निर्यातकरनीतिः कृषिसदृशानां विशिष्टानां उद्योगानां कृते लक्षितमुक्तिभिः अथवा न्यूनीकृतदरेण पूरितविविधक्षेत्रेषु वैट्-कार्यन्वयनस्य संयोजनं समावेशयति तदतिरिक्तं ईपीजेड् विनिर्माणनिर्यातानां कृते अतिरिक्तप्रोत्साहनं प्रदाति यदा द्विपक्षीयव्यापारसम्झौताः भागीदारराष्ट्रैः सह विपण्यपरिवेषणसुविधायां योगदानं ददति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
दक्षिणप्रशान्तसागरे स्थितं सुन्दरं द्वीपराष्ट्रं फिजी-नगरं अद्भुतसमुद्रतटैः, स्फटिकसदृशजलेन, जीवन्तसंस्कृत्या च प्रसिद्धम् अस्ति । इदं उष्णकटिबंधीयस्वर्गं न केवलं लोकप्रियं पर्यटनस्थलं अपितु विविधपदार्थानाम् महत्त्वपूर्णनिर्यातकम् अपि अस्ति । यदा फिजीदेशे निर्यातप्रमाणीकरणस्य विषयः आगच्छति तदा निर्यातितवस्तूनाम् गुणवत्तां सुरक्षां च सुनिश्चित्य कतिपयानां नियमानाम् प्रक्रियाणां च अनुसरणं करणीयम् । एतासां प्रक्रियाणां निरीक्षणे फिजीदेशस्य व्यापारवाणिज्यमन्त्रालयस्य महत्त्वपूर्णा भूमिका अस्ति । फिजीदेशे निर्यातकानां कृते स्वस्य उत्पादानाम् विदेशेषु प्रेषणात् पूर्वं आवश्यकानि प्रमाणपत्राणि प्राप्तव्यानि। एते प्रमाणपत्राणि प्रमाणरूपेण कार्यं कुर्वन्ति यत् मालः अन्तर्राष्ट्रीयसङ्गठनैः अथवा आयातकदेशैः निर्धारितविशिष्टमानकान् पूरयति । निर्यातप्रमाणीकरणस्य सर्वाधिकसामान्यप्रकाराः सन्ति- १. 1. उत्पत्तिप्रमाणपत्रम् : एतत् दस्तावेजं फिजीदेशात् निर्यातितवस्तूनाम् उत्पत्तिदेशं सत्यापयति। व्यापारसम्झौतानां अथवा कतिपयेषु आयातेषु प्रतिबन्धानां अन्तर्गतं प्राधान्यव्यवहारस्य योग्यतां निर्धारयितुं साहाय्यं करोति । 2. पादपस्वच्छताप्रमाणपत्रम् : कृषि-अथवा वनस्पति-आधारित-उत्पादानाम् कृते पादप-स्वच्छता-प्रमाणपत्रं सुनिश्चितं करोति यत् तेषां निरीक्षणं कृतम् अस्ति तथा च अन्तर्राष्ट्रीय-वनस्पति-स्वास्थ्य-मानकानां अनुसारं कीट-रोग-रहितं भवति। 3. स्वच्छता तथा स्वास्थ्यप्रमाणपत्राणि : समुद्रीभोजनं वा मांसं वा इत्यादीनां खाद्यपदार्थानाम् निर्यातं कुर्वन् स्वच्छताप्रमाणपत्राणि आयातकदेशान् आश्वासयन्ति यत् ते खाद्यसुरक्षामानकानां सख्तानां अनुपालनं कुर्वन्ति। 4. हलालप्रमाणपत्रम् : हलालखाद्यपदार्थैः वा अन्यैः वस्तूभिः सह व्यवहारं कुर्वतां निर्यातकानां कृते येषां कृते इस्लामिक आहारमार्गदर्शिकानां पालनम् आवश्यकं भवति, हलालप्रमाणपत्राणि प्राप्तुं इस्लामिककायदानैः सह तेषां संगतता सुनिश्चिता भवति। 5. गुणवत्तामानकप्रमाणीकरणम् (ISO): यदि भवतां व्यवसायः ISO 9001 (गुणवत्ताप्रबन्धन) अथवा ISO 14001 (पर्यावरणप्रबन्धन) इत्यादीनां ISO प्रबन्धनप्रणालीनां अन्तर्गतं संचालितः अस्ति, तर्हि प्रमाणीकरणं प्राप्तुं अन्तर्राष्ट्रीयरूपेण मान्यताप्राप्तगुणवत्तामानकानां अनुपालनं सुनिश्चितं भवति। एते केवलं केचन उदाहरणानि सन्ति यत् फिजीदेशात् निर्यातितानां विभिन्नप्रकारस्य मालस्य कृते आवश्यकस्य निर्यातप्रमाणीकरणस्य । निर्यातकानां कृते स्व-उद्योगेन सह सम्बद्धानां विशिष्टानां आवश्यकतानां विषये सम्यक् शोधं कर्तुं अवगन्तुं च अत्यावश्यकं, लक्ष्य-विपण्यं च। निष्कर्षतः, निर्यातप्रमाणपत्रं प्राप्तुं फिजी-व्यापारिणां कृते महत्त्वपूर्णं भवति ये स्वतटतः परं अवसरान् अन्विष्यन्ति तथा च स्वस्य उत्पादानाम् गुणवत्तां अनुपालनं च सुनिश्चितं कुर्वन्ति। एते प्रमाणपत्राणि व्यापारसम्बन्धानां सुविधां कुर्वन्ति, उपभोक्तृविश्वासं वर्धयन्ति, वैश्विकबाजारे विश्वसनीयनिर्यातकरूपेण फिजीदेशस्य प्रतिष्ठां वर्धयितुं योगदानं ददति च
अनुशंसित रसद
दक्षिणप्रशान्तमहासागरे स्थितं सुन्दरं द्वीपराष्ट्रं फिजीदेशः अस्ति । अद्भुतप्राकृतिकसौन्दर्यस्य कृते प्रसिद्धः फिजीदेशः उत्पादानाम्, संसाधनानाञ्च अद्वितीयं विविधं च श्रेणीं प्रदाति, येषां परिवहनं स्वस्य कुशलरसदजालस्य माध्यमेन कर्तुं शक्यते फिजी-देशस्य भौगोलिकस्थानं सुचारु-रसद-सञ्चालनं सक्षमं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहति । देशः प्रमुखनौकायानमार्गयोः मध्ये सामरिकरूपेण स्थितः अस्ति, येन आयातनिर्यातयोः कृते सुलभतया सुलभं भवति । फिजीदेशे मुख्यतया द्वौ बन्दरगाहौ स्तः : दक्षिणपूर्वतटे सुवा-बन्दरगाहः, पश्चिमतटे लौटोका-बन्दरगाहः च, ये अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णद्वाररूपेण कार्यं कुर्वन्ति । यदा विमानमालवाहनस्य विषयः आगच्छति तदा नाडी अन्तर्राष्ट्रीयविमानस्थानकं फिजीदेशस्य प्राथमिकविमाननकेन्द्रत्वेन कार्यं करोति । आधुनिकमूलसंरचनायाः विस्तृतविमानसंयोजनेन च अयं विमानस्थानकः यात्रिकाणां मालवाहनस्य च यातायातस्य कुशलतापूर्वकं संचालनं करोति । मालस्य समये वितरणं सुनिश्चित्य विस्तृतपरिधिं रसदक्रियाकलापानाम् समर्थनार्थं अत्याधुनिकसुविधाः प्रदाति । फिजी-देशस्य अन्तः मार्गयानस्य दृष्ट्या विभिन्नद्वीपेषु प्रमुखनगराणि नगराणि च संयोजयति इति विस्तृतं मार्गजालम् अस्ति । बसकम्पनयः आन्तरिकरूपेण विभिन्नक्षेत्रेषु मालस्य परिवहनार्थं नियमितसेवाः प्रयच्छन्ति । फिजीदेशे कुशलं आपूर्तिशृङ्खलाप्रबन्धनं सुनिश्चित्य सम्पूर्णे देशे अनेकाः रसदकम्पनयः कार्यं कुर्वन्ति । एताः कम्पनयः गोदामम्, सूचीप्रबन्धनम्, सीमाशुल्कनिष्कासनसहायता, मालवाहनसमाधानं (समुद्रं वायुश्च), परिवहनं (ट्रकिंगसहितं), पैकेजिंगसेवाः,द्वारतः द्वारे वितरणविकल्पाः च इत्यादीनि सेवानि प्रदास्यन्ति। इदं महत्त्वपूर्णं यत् यद्यपि फिजीदेशे सुस्थापितं रसदसंरचनायाः गर्वः अस्ति; तथापि, विकीर्णद्वीपैः सह भौगोलिकसीमानां कारणात्,क्षेत्रीयप्रोटोकॉलैः परिचिताः स्थानीयसम्पर्काः वा संलग्नाः सम्पर्काः वा राष्ट्रस्य विभिन्नेषु भागेषु मालस्य परिवहनं कुर्वन् नौकरशाहीप्रक्रियाभिः अथवा स्थानीयसीमाशुल्कविनियमानाम् विषये दुर्बोधतां परिहरन् परिचालनदक्षतां बहुधा वर्धयितुं शक्नोति समग्रतया,फिजी-देशस्य रसद-जालं समुद्रद्वारा मालस्य निर्बाध-आवागमनस्य समर्थनं करोति,एकं विविधं वायु-परिवहन-प्रणाली ,तथा च एकं विस्तृतं मार्ग-जालम्।उपलब्धव्यावसायिक-रसद-सेवा-प्रदातृभिः सह मिलित्वा एते पक्षाः प्रभावीरूपेण उत्पादानाम् परिवहनं सम्भवं कुर्वन्ति,अस्मात् अन्तः,पर्यन्तं,ततः निर्यातं च कर्तुं राष्ट्रं तया घरेलु उपभोगस्य अपि च अन्तर्राष्ट्रीयव्यापारस्य सुविधां ददाति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

फिजी दक्षिणप्रशान्तद्वीपदेशः अस्ति यस्य अन्तर्राष्ट्रीयव्यापारस्य वाणिज्यस्य च महत्त्वं वर्तते । देशे अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारप्रदर्शनानि च सन्ति ये आर्थिकविकासस्य सुविधां कुर्वन्ति । अत्र फिजीदेशस्य केचन प्रमुखाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदर्शनीश्च सन्ति । 1. व्यापारसम्झौताः : फिजी विभिन्नक्षेत्रीयबहुपक्षीयव्यापारसम्झौतानां सदस्यः अस्ति, येन बहुमूल्यक्रयणस्य अवसराः प्राप्तुं शक्यन्ते। उल्लेखनीयं यत्, एतत् निकटतर-आर्थिक-सम्बन्धेषु प्रशान्त-सम्झौते (PACER) प्लस्-इत्यस्य भागः अस्ति, यत् ऑस्ट्रेलिया-न्यूजीलैण्ड्-देशयोः प्राधान्य-विपण्य-प्रवेशं प्रदाति 2. निवेशप्रवर्धन एजेन्सी (IPA): फिजीनिवेशव्यापारब्यूरो (FITB) फिजीदेशे विदेशीयनिवेशस्य प्रवर्धनार्थं उत्तरदायी केन्द्रीयसंस्थारूपेण कार्यं करोति। अन्तर्राष्ट्रीयक्रेतृभिः सह निकटतया कार्यं करोति यत् विभिन्नक्षेत्रेषु सम्भाव्यस्रोतस्य अवसरानां पहिचानं करोति । 3. अन्तर्राष्ट्रीयक्रयणसङ्गठनानि : फिजी संयुक्तराष्ट्रसङ्घस्य वैश्विकबाजारस्थानम् (UNGM) इत्यादिभिः प्रसिद्धैः अन्तर्राष्ट्रीयक्रयसङ्गठनैः सह सहकार्यं करोति । एतेन फिजी-देशस्य व्यवसायाः वैश्विकनिविदासु भागं ग्रहीतुं विश्वव्यापीरूपेण संयुक्तराष्ट्रसङ्घस्य एजेन्सीभ्यः मालस्य वा सेवानां वा आपूर्तिं कर्तुं समर्थाः भवन्ति । 4. प्रशांतद्वीपनिजीक्षेत्रसङ्गठनम् (PIPSO): फिजीव्यापारान् विदेशेषु क्रेतृभिः सह सम्बद्धं कर्तुं PIPSO अभिन्नभूमिकां निर्वहति, विशेषतः एशिया-प्रशांतदेशेभ्यः। एतत् व्यावसायिक-मेलन-कार्यक्रमानाम्, संजाल-मञ्चानां, व्यापार-मिशनस्य च सुविधां करोति ये स्थानीय-कम्पनीनां कृते निर्यात-अवकाशान् जनयितुं साहाय्यं कुर्वन्ति । 5. राष्ट्रीयनिर्यातरणनीतिः (NES): फिजी-सर्वकारेण कृषि, विनिर्माण, पर्यटन, सूचनाप्रौद्योगिकीसेवा इत्यादीनां प्रमुखक्षेत्राणां प्रचारं कृत्वा वैश्विकरूपेण निर्यातप्रतिस्पर्धां वर्धयितुं उद्दिश्य एनईएस-निर्माणं कृतम् अस्ति एनईएस विशिष्टबाजाराणां पहिचानं करोति यत्र निर्यातकाः सम्बन्धं स्थापयितुं शक्नुवन्ति सम्भाव्यक्रेतृभिः सह। 6. व्यापारप्रदर्शनानि : फिजीदेशे वर्षे पूर्णे अनेकाः प्रमुखाः व्यापारप्रदर्शनानि आयोजयन्ति ये स्थानीयाः अन्तर्राष्ट्रीयाः च प्रदर्शकाः/क्रेतारः आकर्षयन्ति: क) राष्ट्रियकृषिप्रदर्शनम् : अस्मिन् वार्षिककार्यक्रमे ताजानां उत्पादनात् आरभ्य प्रसंस्कृतवस्तूनाम् उत्पादानाम् प्रकाशनं कृत्वा फिजीदेशस्य कृषिउद्योगस्य प्रदर्शनं भवति। ख) व्यापारपसिफिका : दक्षिणप्रशान्तपर्यटनसङ्गठनेन (SPTO) आयोजिता व्यापारपसिफिका स्थायिपर्यटनं केन्द्रीकृत्य प्रशान्तनिर्मितपदार्थानाम् सेवानां च प्रचारं करोति ग) फिजी अन्तर्राष्ट्रीयव्यापारप्रदर्शनम् (FITS): FITS फिजीव्यापाराणां कृते स्वउत्पादानाम् प्रदर्शनार्थं तथा च विनिर्माणं, कृषिः, पर्यटनं, प्रौद्योगिकी च सहितं विविधक्षेत्रेषु अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बद्धतां प्राप्तुं मञ्चं प्रदाति। घ) हिबिस्कस महोत्सवः - यद्यपि मुख्यतया सांस्कृतिकमहोत्सवः अस्ति तथापि हिबिस्कस महोत्सवः स्थानीय उद्यमिनः स्वउत्पादानाम् आन्तरिक-अन्तर्राष्ट्रीय-दर्शकानां सम्मुखे प्रदर्शयितुं अवसरान् अपि प्रदाति उपसंहाररूपेण फिजीदेशेन अन्तर्राष्ट्रीयक्रयणस्य व्यापारविकासस्य च विविधाः मार्गाः स्थापिताः सन्ति । क्षेत्रीयव्यापारसम्झौतात् आरभ्य वैश्विकक्रयणसङ्गठनेषु भागग्रहणपर्यन्तं प्रमुखव्यापारप्रदर्शनानां आतिथ्यं च फिजीदेशः अन्तर्राष्ट्रीयक्रेतृभिः सह स्थानीयव्यापाराणां संलग्नतां सक्रियरूपेण प्रवर्धयति
फिजीदेशे अन्येषु बह्वीषु देशेषु इव अन्वेषणयन्त्राणि गूगल, बिङ्ग्, याहू इत्यादीनि अधिकतया प्रयुक्तानि सन्ति । एते अन्वेषणयन्त्राणि उपयोक्तृभ्यः विश्वस्य विस्तृतां सूचनां संसाधनं च प्रयच्छन्ति । अत्र तेषां स्वकीयानि जालपुटानि सन्ति- 1. गूगल - www.google.com गूगलः वैश्विकरूपेण सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रम् अस्ति तथा च जालपृष्ठानि, चित्राणि, भिडियो, मानचित्रं, वार्तालेखाः, इत्यादीनां अन्वेषणार्थं उपयोक्तृ-अनुकूलं अन्तरफलकं प्रदाति । 2. बिंग - www.bing.com Bing इति Microsoft इत्यस्य अन्वेषणयन्त्रं यत् Google इत्यस्य सदृशानि विशेषतानि प्रदाति । एतत् जालपुटस्य परिणामान् अपि च अतिरिक्तविशेषताः यथा चित्रसन्धानं, होवर इत्यत्र विडियो पूर्वावलोकनं, समाचारलेखानां हिंडोला च प्रदाति । 3. याहू - www.yahoo.com याहू अन्वेषणम् अन्यत् व्यापकरूपेण प्रयुक्तम् अन्वेषणयन्त्रम् अस्ति यत् स्वस्य एल्गोरिदम् द्वारा अनुक्रमितानि जालपुटानि तथा च Bing द्वारा संचालितं परिणामं सहितं विविधस्रोतानां सङ्ग्रहं कृत्वा विविधसामग्री प्रदाति एते त्रयः अन्वेषणयन्त्राणि प्रासंगिकसूचनाः शीघ्रं प्रदातुं सटीकतायां विश्वव्यापीरूपेण विपण्यां वर्तन्ते । एतेषु कस्मिन् अपि विकल्पे फिजीदेशे अथवा अन्यत्र वैश्विकरूपेण उपलब्धैः उपयोक्तृभ्यः स्वप्रश्नानां उत्तराणि प्रभावीरूपेण अन्वेष्टुं साहाय्यं कर्तुं शक्नोति।

प्रमुख पीता पृष्ठ

फिजीदेशे प्राथमिकपीतपृष्ठनिर्देशिकाः सन्ति : 1. फिजी पीतपृष्ठानि: आधिकारिकफिजीपीतपृष्ठनिर्देशिका विभिन्नवर्गेषु व्यवसायानां सेवानां च व्यापकसूचीं प्रदाति। तेषां जालपुटं www.yellowpages.com.fj इत्यत्र प्राप्तुं शक्नुवन्ति । 2. दूरसंचार फिजी निर्देशिका : दूरसंचार फिजी, देशस्य दूरसञ्चारकम्पनी, सम्पूर्णे फिजीदेशे व्यवसायानां व्यक्तिनां च सम्पर्कसूचनायुक्ता स्वकीया निर्देशिका प्रदाति। तेषां निर्देशिका www.telecom.com.fj/yellow-pages-and-white-pages इत्यत्र अन्तर्जालद्वारा उपलभ्यते । 3. वोडाफोन निर्देशिका : फिजीदेशस्य अन्यः प्रमुखः दूरसञ्चारप्रदाता वोडाफोनः अपि देशस्य विभिन्नसेवानां व्यावसायिकसूचीः सम्पर्कविवरणं च दर्शयति इति निर्देशिकां प्रकाशयति www.vodafone.com.fj/vodafone-directory इत्यत्र निर्देशिकायाः ​​तेषां ऑनलाइन-संस्करणं भवन्तः प्राप्नुवन्ति । 4 .फिजी निर्यात पीतपृष्ठानि: एषा विशेषनिर्देशिका कृषि, निर्माण, पर्यटन, इत्यादिषु विभिन्नेषु उद्योगेषु अन्तर्राष्ट्रीयक्रेतृणां फिजीनिर्यातकैः सह संयोजयितुं केन्द्रीभूता अस्ति। तेषां सूचीः www.fipyellowpages.org इत्यत्र ऑनलाइन ब्राउज् कर्तुं शक्नुवन्ति। 5 .फिजी अचलसम्पत् पीतपृष्ठानि: एषा पीतपृष्ठनिर्देशिका फिजीदेशे सम्पत्ति एजेण्ट्, विकासकाः, मूल्याङ्ककाः, वास्तुविदः, ठेकेदाराः च इत्यादीनां अचलसम्पत्सम्बद्धानां सेवानां कृते समर्पिता अस्ति। अचलसम्पत्व्यावसायिकानां उत्साहीनां च प्रति लक्षितानां तेषां सूचीनां अन्वेषणार्थं www.real-estate-fiji.net/Fiji-Yellow-Pages इति सञ्चिकां पश्यन्तु। 6 .पर्यटन फिजी निर्देशिका: विशेषतया फिजीद्वीपान् भ्रमन्तः पर्यटकाः वा अस्य सुन्दरस्य गन्तव्यस्य यात्रायाः योजनां कुर्वन्ति, पर्यटन फिजी निर्देशिका आवासस्य (होटेल्/रिसॉर्ट्) विषये सूचनां प्रदाति, भ्रमणसञ्चालकाः स्कूबा डाइविंग् अथवा पादचालनभ्रमणं प्लस् अन्यपर्यटकानाम् इत्यादीनां रोमाञ्चकारी अनुभवान् प्रदाति आकर्षणस्य प्रत्येकस्मिन् क्षेत्रे उपलब्धाः सन्ति।फिजी www.fijitourismdirectory.tk इत्यत्र गत्वा स्वयात्रायाः योजनां कुर्वन्तु। कृपया ज्ञातव्यं यत् एतानि जालपुटानि कालान्तरे परिवर्तयितुं शक्नुवन्ति स्म अथवा भवन्तः किं अन्विष्यन्ति तदनुसारं तेषु विशिष्टपीतपृष्ठविभागेषु प्रवेशार्थं अग्रे अन्वेषणस्य आवश्यकता भवितुम् अर्हति स्म

प्रमुख वाणिज्य मञ्च

फिजीदेशे प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति : १. 1. ShopFiji: फिजीदेशस्य एकः प्रमुखः ऑनलाइन-बाजारः यः फैशन, इलेक्ट्रॉनिक्स, गृह-उपकरणम्, इत्यादीनि विविध-वर्गेषु उत्पादानाम् विस्तृत-श्रेणीं प्रदाति। वेबसाइटः www.shopfiji.com.fj 2. BuySell Fiji: एकः ऑनलाइन वर्गीकृतमञ्चः यत्र उपयोक्तारः इलेक्ट्रॉनिक्सतः आरभ्य वाहनानि, फर्निचरं, इत्यादीनि नूतनानि वा प्रयुक्तानि वा वस्तूनि क्रीतुम् विक्रेतुं च शक्नुवन्ति। वेबसाइट् : www.buysell.com.fj 3. KilaWorld: फिजीदेशे एकः लोकप्रियः ऑनलाइन-शॉपिङ्ग्-जालस्थलः यः वस्त्राणि, सहायकसामग्रीः, सौन्दर्य-उत्पादाः, इलेक्ट्रॉनिक्स-वस्तूनि, इत्यादीनि च सहितं उत्पादानाम् विविधं चयनं प्रदाति। जालपुटम् : www.kilaworld.com.fj 4. दिवा सेण्ट्रल् : महिलानां फैशन आवश्यकतानां विशेषरूपेण पूर्तिं कुर्वन् एकः ई-वाणिज्यमञ्चः यत्र वस्त्राणि, जूताः, सामानं, मेकअप उत्पादानाम् विस्तृतश्रेणी ऑनलाइन क्रयणार्थं उपलभ्यते। वेबसाइटः www.divacentral.com.fj 5. Carpenters Online Shopping (COS): फिजीदेशस्य बृहत्तमेषु खुदराकम्पनीषु एकस्य स्वामित्वं भवति - Carpenters Group - COS ग्राहकस्य द्वारे एव वितरितुं घरेलू उपकरणानां,इलेक्ट्रॉनिक्स,फर्निचर,वस्त्रं,किराणां च विस्तृतां सूचीं प्रदाति।Wesite: coshop.com.fj/ ९.

प्रमुखाः सामाजिकमाध्यममञ्चाः

दक्षिणप्रशान्तसागरे स्थितं सुन्दरं द्वीपराष्ट्रं फिजी-देशे सामाजिकमाध्यमेषु जीवन्तं उपस्थितिः अस्ति । अत्र फिजीदेशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः तेषां तत्सम्बद्धजालस्थलस्य URL-सहितं सन्ति: 1. फेसबुक (www.facebook.com): फेसबुकस्य उपयोगः सम्पूर्णे फिजीदेशे मित्रैः परिवारैः सह सम्बद्धतायै, अपडेट्, फोटो, विडियो च साझां कर्तुं व्यापकरूपेण भवति । व्यावसायिकानां संस्थानां च कृते स्वस्य उत्पादानाम् अथवा सेवानां प्रचारार्थं मञ्चरूपेण अपि कार्यं करोति । 2. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्रामः फिजीदेशे दृग्गतरूपेण आकर्षकं छायाचित्रं, विडियो च साझां कृत्वा अत्यन्तं लोकप्रियः अस्ति। उपयोक्तारः मित्राणां, प्रसिद्धानां, अनुसरणं कर्तुं, फिजी-देशस्य शानदार-दृश्यानां, संस्कृति-सम्बद्धानां हैशटैग्स्-इत्यस्य उपयोगेन सामग्रीं अन्वेष्टुं च शक्नुवन्ति । 3. ट्विटर (www.twitter.com): ट्विट्टर् इत्यस्य फिजीदेशे लघुः किन्तु समर्पितः उपयोक्तृवर्गः अस्ति यत्र जनाः देशस्य अन्तः वा वैश्विकरूपेण वा घटमानानां समसामयिकविषयाणां वा घटनानां वा समाचार-अद्यतनं, मतं च साझां कुर्वन्ति। 4. लिङ्क्डइन (www.linkedin.com): लिङ्क्डइन इत्यस्य उपयोगः मुख्यतया फिजीदेशे व्यावसायिकैः स्वस्य व्यावसायिकजालस्य निर्माणार्थं, कार्यस्य अवसरस्य अन्वेषणार्थं, सम्भाव्यनियोक्तृभ्यः कौशलं अनुभवं च प्रदर्शयितुं भवति। 5. टिकटोक् (www.tiktok.com): नृत्यं, गायनं वा हास्य-स्किट-इत्यादीनां प्रतिभानां प्रदर्शनं कृत्वा लघुरूप-वीडियो-निर्माणस्य मञ्चरूपेण फिजी-युवानां मध्ये टिकटोक्-संस्थायाः अपारं लोकप्रियता प्राप्ता अस्ति 6. स्नैपचैट् : यद्यपि एप्पल् एप् स्टोर अथवा गूगल प्ले स्टोर इत्यादिषु विश्वव्यापीरूपेण उपलब्धानां एप्स् स्टोर् इत्यस्य माध्यमेन स्मार्टफोनेषु स्थानीयकृतप्रकृतेः कारणात् फिजीदेशस्य प्रेक्षकाणां कृते विशेषरूपेण समर्पितः आधिकारिकः स्नैपचैट् वेबसाइट् URL न भवितुम् अर्हति तथापि ततः परं सहजतया डाउनलोड् कर्तुं शक्नुवन्ति। 7.YouTube( www.youtube.com ): यूट्यूबस्य उपयोगः सामान्यतया सम्पूर्णे फिजीदेशे फिजीद्वीपानां अन्तः यात्रानुभवं प्रदर्शयन्तः म्यूजिकवीडियोतः आरभ्य vlogs यावत् मनोरञ्जकवीडियो द्रष्टुं भवति। 8.WhatsApp: यद्यपि WhatsApp मुख्यतया सामाजिकमाध्यमस्य अपेक्षया तत्क्षणसन्देशप्रसारण-अनुप्रयोगरूपेण प्रसिद्धः अस्ति तथापि सम्पूर्णे फिजी-समाजस्य संचारस्य महत्त्वपूर्णां भूमिकां निर्वहति चाहे सहपाठिनां,परिवारेषु,मित्रेषु,व्यापारग्राहकेषु सः पाठसन्देशस्य,कॉलस्य,तथा च विडियो-कॉलस्य अपि अनुमतिं ददाति। अधिकाधिकं सूचनां प्राप्तुं वा एप् डाउनलोड् कर्तुं वा Www.whatsapp.download इति सञ्चिकां द्रष्टुं शक्यते। एतानि फिजीदेशस्य लोकप्रियसामाजिकमाध्यममञ्चानां कतिचन उदाहरणानि एव सन्ति । इदं महत्त्वपूर्णं यत् एतेषां मञ्चानां लोकप्रियता, उपयोगः च फिजीदेशस्य विभिन्नेषु आयुवर्गेषु समुदायेषु च भिन्नः भवितुम् अर्हति ।

प्रमुख उद्योग संघ

दक्षिणप्रशान्तसागरे स्थितः सुन्दरः द्वीपदेशः फिजी-देशः विविध-अर्थव्यवस्थायाः, समृद्ध-उद्योगानाम् च कृते प्रसिद्धः अस्ति । अत्र फिजीदेशस्य केचन मुख्याः उद्योगसङ्घाः सन्ति । 1. फिजी होटेल एण्ड टूरिज्म एसोसिएशन (FHATA) - फिजीदेशे पर्यटन उद्योगस्य हितस्य प्रतिनिधित्वं करोति, प्रवर्धयति च। जालपुटम् : http://www.fhta.com.fj/ 2. फिजी वाणिज्य नियोक्तृसङ्घः (FCEF) - नियोक्तृणां कृते स्वररूपेण कार्यं करोति तथा च फिजीदेशे व्यावसायिकविकासस्य सुविधां करोति। जालपुटम् : http://fcef.com.fj/ 3. फिजीद्वीपव्यापारनिवेशब्यूरो (FTIB) - फिजीदेशात् निवेशस्य अवसरान् निर्यातं च प्रवर्धयितुं केन्द्रीक्रियते। जालपुटम् : https://investinfiji.today/ 4. सुवा वाणिज्य-उद्योगसङ्घः (SCCI) - फिजी-राजधानी-नगरे सुवा-नगरे स्थितानां व्यवसायानां समर्थनं करोति, संजाल-अवकाशान्, वकालतम्, व्यावसायिक-समर्थन-सेवाः च प्रदातुं जालपुटम् : https://www.suva-chamber.org.fj/ 5. Lautoka Chamber of Commerce & Industry - पश्चिमे विटी लेवुद्वीपस्य प्रमुखनगरे Lautoka इत्यत्र स्थितानां व्यवसायानां कृते आर्थिकवृद्धिं विकासं च प्रवर्तयितुं उद्दिश्यते। जालपुटम् : आधिकारिकजालस्थलं उपलब्धं नास्ति। 6. बा वाणिज्य-उद्योग-सङ्घः - बा टाउन क्षेत्रे स्थितानां व्यवसायानां प्रतिनिधित्वं करोति यत् तेषां हितानाम् प्रचारं सरकारीसंस्थानां कृते करोति तथा च सदस्यानां मध्ये संजालस्य सुविधां ददाति। जालपुटम् : आधिकारिकजालस्थलं उपलब्धं नास्ति। 7. वस्त्रवस्त्रपादपरिधानपरिषदः (TCFC) – एकः संघः यः नीतिवकालतद्वारा प्रतिस्पर्धां वर्धयितुं राष्ट्रियस्तरस्य प्रतिनिधित्वेन सह वस्त्र, वस्त्र, जूता उद्योगस्य समर्थनं करोति। जालपुटम् : http://tcfcfiji.net/ 8. निर्माणउद्योगपरिषदः (CIC) – सम्पूर्णे फिजीदेशे आधारभूतसंरचनाविकासपरियोजनानां प्रभावं कुर्वतीनां नीतीनां विषये मार्गदर्शनं प्रदातुं निर्माणोद्योगस्य अन्तः सहकार्यं प्रवर्धयति। जालपुटम् : http://www.cic.org.fj/index.php 9. सूचनाप्रौद्योगिकीव्यावसायिकसङ्घः (ITPA)- सूचनाप्रौद्योगिकी उद्योगे विकासं विकासं च पोषयितुं सर्वकारीयं, स्टार्टअपं, बहुराष्ट्रीयसंस्थां च सहितं विविधक्षेत्रेषु कार्यं कुर्वतां सूचनाप्रौद्योगिकीव्यावसायिकानां प्रतिनिधित्वं करोति। जालपुटम् : https://itpafiji.org/ एते संघाः फिजीदेशे विभिन्नानां उद्योगानां प्रवर्धनं समर्थनं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । ते तत्तत्क्षेत्राणां स्थायिवृद्धिं सुनिश्चित्य संजालस्य, वकालतस्य, सूचनाप्रसारणस्य, कौशलविकासस्य च मञ्चं प्रददति ।

व्यापारिकव्यापारजालस्थलानि

फिजी-देशेन सह सम्बद्धाः अनेकाः आर्थिक-व्यापार-जालपुटाः सन्ति । अत्र स्वस्व-URL-सहितं केचन उदाहरणानि सन्ति । 1. निवेशः फिजी - एषा फिजी-सर्वकारस्य आधिकारिकनिवेशप्रवर्धनसंस्था अस्ति, या फिजीदेशे निवेशं आकर्षयितुं सुविधां च दातुं उत्तरदायी अस्ति जालस्थलम् : https://www.investmentfiji.org.fj/ 2. फिजी राजस्वं सीमाशुल्कसेवा च - एषा वेबसाइट् फिजीदेशे सीमाशुल्कप्रक्रियाणां, करनीतीनां, व्यापारविनियमानाञ्च सूचनां प्रदाति। जालपुटम् : https://www.frcs.org.fj/ 3. फिजी-देशस्य रिजर्वबैङ्कः - फिजी-देशस्य केन्द्रीयबैङ्कस्य वेबसाइट् आर्थिकदत्तांशः, मौद्रिकनीति-अद्यतनं, आँकडानि, वित्तीय-बाजार-सूचना च प्रदाति जालस्थलः https://www.rbf.gov.fj/ 4. वाणिज्य-व्यापार-पर्यटन-परिवहन-मन्त्रालयः (MCTTT) - अयं सर्वकारीय-मन्त्रालयः वाणिज्य-व्यापार-पर्यटन-परिवहनक्षेत्रयोः माध्यमेन स्थायि-आर्थिक-वृद्धिं प्रवर्तयितुं केन्द्रितः अस्ति जालपुटम् : http://www.commerce.gov.fj/ 5. निवेशप्रवर्धन एजेन्सी (IPA) - IPA आवश्यकसूचनाः मार्गदर्शनं च प्रदातुं फिजीदेशे व्यावसायिकावकाशानां अन्वेषणं कर्तुं रुचिं विद्यमानानाम् विदेशीयनिवेशकानां सह निकटतया कार्यं करोति। जालपुटम् : https://investinfiji.today/ 6. शासकीय-अनलाईन-सेवा-पोर्टल् (फिजी-सर्वकारः) - पोर्टल् व्यावसायिकपञ्जीकरण-अनुज्ञापत्रैः सह सम्बद्धानां विविधानां सेवानां प्रवेशाय केन्द्रीकृतं मञ्चं प्रदाति तथा च देशस्य अन्तः व्यावसायिकक्रियाकलापानाम् संचालनाय आवश्यकानि अनुज्ञापत्राणि अपि प्रदाति। वेबसाइट् : http://services.gov.vu/WB1461/index.php/en/home-3 एताः वेबसाइट्-स्थानानि निवेश-अवकाशानां, व्यापार-नीति-विनियमानाम्, मार्केट-अनुसन्धान-आँकडानां च विषये बहुमूल्यं सूचनां दातुं शक्नुवन्ति तथा च फिजी-देशस्य अर्थव्यवस्थायां प्रासंगिक-सरकारी-विभागानाम् अथवा एजेन्सीनां सम्पर्क-विवरणं दातुं शक्नुवन्ति कृपया ज्ञातव्यं यत् कालान्तरे वेबसाइट् उपलब्धता परिवर्तयितुं शक्नोति; अतः तेषां उपयोगात् पूर्वं तेषां सुलभतायाः सत्यापनम् सर्वदा प्रशस्तम् ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

फिजीदेशस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र स्वस्व-URL-सहिताः कतिचन सन्ति । 1. व्यापारनक्शा (https://www.trademap.org/): व्यापारनक्शा अन्तर्राष्ट्रीयव्यापारकेन्द्रेण (ITC) प्रदत्तं व्यापकव्यापारसांख्यिकीयं बाजारविश्लेषणं च प्रदातुं एकः ऑनलाइन-दत्तांशकोशः अस्ति एतत् फिजीदेशस्य निर्यातस्य आयातस्य च विस्तृतसूचनाः प्रदाति, यत्र भागीदाराः, उत्पादवर्गाः, व्यापारप्रदर्शनं च सन्ति । 2. विश्व एकीकृतव्यापारसमाधानम् (WITS) (https://wits.worldbank.org/): WITS इति अन्तर्राष्ट्रीयवस्तूनाम् व्यापारदत्तांशस्य शुल्कदत्तांशस्य च प्रवेशस्य सुविधायै विश्वबैङ्केन विकसितः ऑनलाइन-पोर्टल् अस्ति एतत् फिजीदेशस्य निर्यातस्य, आयातस्य, व्यापारिकसाझेदारस्य, व्यापारितविशिष्टानां उत्पादानाम् च विषये व्यापकसूचनाः प्रदाति । 3. UN Comtrade Database (https://comtrade.un.org/data/): UN Comtrade Database विश्वव्यापीरूपेण विभिन्नेषु देशेषु विस्तृतं आधिकारिकं अन्तर्राष्ट्रीयव्यापारस्य आँकडानि प्रदाति। उपयोक्तारः फिजी-देशस्य निर्यात-आयात-मूल्यानां, परिमाणानां, भागीदारदेशानां, व्यापारित-उत्पादानाम्, तथैव प्रासंगिक-आर्थिक-सूचकानाम् विषये विशाल-दत्तांशसमूहान् प्राप्तुं शक्नुवन्ति 4. निर्यातप्रतिभा (http://www.exportgenius.in/): निर्यातप्रतिभा भारताधारितवैश्विकव्यापारदत्तांशसेवाः प्रदातुं वाणिज्यिकजालस्थलं यत् सार्वजनिकरूपेण उपलब्धानां सीमाशुल्कसूचनास्रोतानां यथा बन्दरगाहानां अभिलेखानां उपयोगेन विश्वव्यापीरूपेण विविधदेशान् कवरयति। उपयोक्तारः स्वस्य आँकडाधारस्य अन्तः फिजी-सम्बद्धानि विशिष्टानि वस्तूनि वा निर्यातकाः/आयातकाः वा अन्वेष्टुं शक्नुवन्ति । 5 .फिजी सांख्यिकी ब्यूरो (http://www.statsfiji.gov.fj/index.php?option=com_content&task=view&id=174&Itemid=93): फिजी सांख्यिकी ब्यूरो इत्यस्य आधिकारिकजालस्थले देशस्य निर्यातं आयातं च चयनितप्रकाशनप्रतिवेदनेषु। कृपया ज्ञातव्यं यत् एतेषु जालपुटेषु विविधस्तरस्य विवरणं प्रदत्तं भवति तथा च तेषां सेवासु पूर्णप्रवेशार्थं पञ्जीकरणस्य वा भुक्तिः वा आवश्यकी भवितुम् अर्हति ।

B2b मञ्चाः

दक्षिणप्रशान्तमहासागरे स्थितं सुन्दरं द्वीपराष्ट्रं फिजीदेशः अस्ति । अस्य अद्भुतसमुद्रतटैः, स्फटिकनिर्मलजलेन, जीवन्तसंस्कृतेः च कृते प्रसिद्धम् अस्ति । अन्तिमेषु वर्षेषु फिजी-देशे अपि स्वस्य व्यापार-व्यापार-(B2B)-मञ्च-प्रस्तावेषु तीव्रवृद्धिः अभवत् । फिजीदेशे अनेके B2B-मञ्चाः उपलभ्यन्ते ये विविध-उद्योगानाम्, क्षेत्राणां च आवश्यकतां पूरयन्ति । एते मञ्चाः देशस्य अन्तः अन्तर्राष्ट्रीयरूपेण अपि व्यावसायिकानां मध्ये व्यवहारं, संजालं, सहकार्यं च सुलभं कुर्वन्ति । फिजीदेशस्य केचन प्रमुखाः B2B मञ्चाः अत्र सन्ति : 1. TradeKey फिजी (https://fij.tradekey.com): TradeKey एकः लोकप्रियः वैश्विकः B2B मार्केटप्लेस् अस्ति यः विश्वस्य क्रेतारः विक्रेतारश्च संयोजयति। ते कृषि, वस्त्रं, इलेक्ट्रॉनिक्स, निर्माणं, इत्यादिषु विभिन्नेषु उद्योगेषु उत्पादानाम् एकां विस्तृतां श्रेणीं प्रदास्यन्ति । 2. निर्यातकाः फिजी (https://exportersfiji.com/): निर्यातकाः फिजी विश्वव्यापीरूपेण फिजी निर्यातकानां प्रचारार्थं समर्पितं मञ्चं प्रदाति। अत्र खाद्यपदार्थाः, हस्तशिल्पाः, पेयाः, सौन्दर्यप्रसाधनाः, पर्यटनसेवाः इत्यादयः विविधक्षेत्रेभ्यः निर्यातकानां विशालनिर्देशिकायाः ​​प्रवेशः प्राप्यते । 3. विश्वव्यापी ब्राण्ड् प्रशांतद्वीप आपूर्तिकर्ता (https://www.worldwidebrands.pacificislandsuppliers.com/): एषः मञ्चः फिजी सहितं प्रशान्तद्वीपक्षेत्रे आपूर्तिकर्तानां विषये सूचनां प्रदातुं केन्द्रितः अस्ति। इदं विविधानि उत्पादवर्गाणि यथा वस्त्र/परिधाननिर्माणसामग्री/घटना & विज्ञापनसामग्री/कृषिसाधनं & यन्त्राणि च प्रदाति। 4. ConnectFiji (https://www.connectfiji.development.frbpacific.com/): ConnectFiji FRB Network Development परियोजनायाः एकः उपक्रमः अस्ति यत् परस्परं विकासस्य अवसरानां कृते फिजीव्यापारान् विश्वस्य सम्भाव्यनिवेशकैः सह संयोजयितुं डिजाइनं कृतम् अस्ति। 5.Fiji Enterprise Engine 2020( https://fee20ghyvhtr43s.onion.ws/) - अयं अनामिका ऑनलाइन-बाजारः .onion-जालस्य उपयोगेन केषुचित् देशेषु सर्वकारीय-प्रतिबन्धान् बाईपास करोति; एतेभ्यः सीमितक्षेत्रेभ्यः बहिः पञ्जीकृतानां कम्पनीनां मञ्चे भागं ग्रहीतुं करविनियमानाम् परिहाराय च अनुमतिं ददाति एते B2B मञ्चाः न केवलं व्यवसायानां कृते उत्पादक्रयणविक्रयणार्थं विपण्यस्थानं प्रदास्यन्ति अपितु उद्योगसमाचाराः, व्यापारनिर्देशिकाः, संजालस्य अवसराः च इत्यादीनि बहुमूल्यं संसाधनं प्रददति। कृपया ज्ञातव्यं यत् एतेषु केषुचित् मञ्चेषु पञ्जीकरणस्य आवश्यकता वा सहभागितायाः विशिष्टा आवश्यकता वा भवितुम् अर्हति । निष्कर्षतः, फिजीदेशस्य B2B परिदृश्यं विविधमञ्चैः सह वर्धमानं वर्तते येषु सहकार्यस्य, व्यापारस्य, विस्तारस्य च अवसराः प्राप्यन्ते । भवान् अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बद्धतां प्राप्तुं इच्छन् स्थानीयव्यापारः अस्ति वा फिजी-विपण्ये टैपं कर्तुं रुचिं विद्यमानः अन्तर्राष्ट्रीयकम्पनी अस्ति वा, एते B2B-मञ्चाः संयोजनानां लेनदेनस्य च सुविधायां सहायतां कर्तुं शक्नुवन्ति
//