More

TogTok

मुख्यविपणयः
right
देश अवलोकन
नॉर्वे-देशः, आधिकारिकतया नॉर्वे-राज्यम् इति प्रसिद्धः, उत्तर-यूरोपे स्थितः स्कैण्डिनेवियन्-देशः अस्ति । प्रायः ५३ लक्षं जनानां जनसंख्यायाः अस्य क्षेत्रस्य क्षेत्रफलं ३८५,२०७ वर्गकिलोमीटर् परिमितम् अस्ति । नॉर्वे-देशस्य राजधानी ओस्लो-नगरम् अस्ति, यत् अस्य बृहत्तमं नगरम् अपि कार्यं करोति । अस्मिन् देशे संवैधानिकराजतन्त्रम् अस्ति यत्र राजा हरल्ड् पञ्चमः सम्प्रति राजपुत्रत्वेन शासनं कुर्वन् अस्ति । नॉर्वेदेशः उच्चजीवनस्तरस्य गुणवत्तापूर्णस्वास्थ्यसेवाशिक्षाव्यवस्थानां च कृते प्रसिद्धः अस्ति । सुखस्य मानवविकासस्य च मापनार्थं अन्तर्राष्ट्रीयसूचकाङ्केषु निरन्तरं उच्चस्थानं प्राप्नोति । नॉर्वेदेशस्य अर्थव्यवस्था पेट्रोलियम-गैस-अन्वेषणयोः उत्पादनयोः च बहुधा निर्भरं वर्तते, उत्तरसागरक्षेत्रे महत्त्वपूर्णभण्डारः आविष्कृतः । प्राकृतिकसंसाधनसम्पदः कारणतः अस्य विश्वे सर्वाधिकप्रतिव्यक्तिआयः अन्यतमः अस्ति । नॉर्वेदेशस्य अन्ये महत्त्वपूर्णाः उद्योगाः नवीकरणीय ऊर्जा (जलविद्युत् इत्यादयः), मत्स्यपालनं, नौकायानं, वानिकी, पर्यटनं च सन्ति । नॉर्वेदेशे फ़्योर्ड्स् (दीर्घसंकीर्णसमुद्रप्रवेशस्थानानि), प्रसिद्धाः ट्रोल्टुङ्गा, प्रेइकस्टोलेन् इत्यादयः पर्वताः, पारम्परिकमत्स्यग्रामैः सह लोफोटेन् द्वीपाः इत्यादयः सुरम्याः तटीयप्रदेशाः, स्वाल्बार्डद्वीपसमूहे आर्कटिकवन्यजीवनिवासस्थानानि च सन्ति नार्वे-देशस्य कल्याणकारी-राज्यं नागरिकान् कर-वित्तपोषितसार्वभौमिक-स्वास्थ्यसेवा-कवरेज-माध्यमेन सार्वजनिक-अस्पतालैः प्रदत्तानां स्वास्थ्यसेवा-सेवानां सहितं व्यापक-सामाजिक-सुरक्षा-लाभान् प्रदाति नार्वेदेशस्य सार्वजनिकसंस्थासु निवासिनः कृते प्राथमिकस्तरतः विश्वविद्यालयस्तरपर्यन्तं शिक्षा निःशुल्का अस्ति । नॉर्वेदेशः पुनःप्रयोगस्य उपक्रमाः, पवनशक्तिप्रौद्योगिकी इत्यादिषु नवीकरणीय ऊर्जास्रोतेषु निवेशः इत्यादीनां स्थायित्वप्रथानां प्रति प्रतिबद्धः पर्यावरणसचेतदेशः इति गर्वम् अनुभवति सांस्कृतिकपरम्पराणां दृष्ट्या नार्वेदेशस्य जनाः सेण्ट् ओलाव् महोत्सव इत्यादिभिः विविधपर्वणां माध्यमेन स्वस्य समृद्धं वाइकिंगविरासतां उत्सवं कुर्वन्ति, तथैव मे १७ दिनाङ्के राष्ट्रियदिवसस्य उत्सव इत्यादिषु विशेषेषु अवसरेषु धारितानां बुनाड् (पारम्परिकवस्त्रम्) इत्यादीनां लोककथापरम्पराणां पोषणं कुर्वन्ति समग्रतया,नॉर्वे प्राकृतिकसौन्दर्यस्य,राजनैतिकस्थिरतायाः,जीवनस्य महान् गुणवत्तायाः,पर्यावरणस्थायित्वस्य प्रति दृढप्रतिबद्धतायाः च अद्वितीयं मिश्रणं प्रदाति,पर्यटकानाम् अपि च देशे निवसितुं इच्छुकानां कृते आकर्षकं गन्तव्यं कृत्वा।
राष्ट्रीय मुद्रा
नॉर्वेदेशस्य मुद्रा नॉर्वेदेशस्य क्रोन् (NOK) अस्ति । एकः नॉर्वेदेशस्य क्रोन् १०० ओरे इति विभक्तः अस्ति । क्रोनस्य प्रतीकं "कृ" अस्ति । नॉर्वेदेशस्य क्रोन् १८७५ तमे वर्षात् नॉर्वेदेशस्य आधिकारिकमुद्रा अस्ति, यत् पूर्वं स्पीसीडालर इति मुद्रायाः स्थाने अस्ति । मुद्रानिर्गमनस्य प्रबन्धनस्य च उत्तरदायी केन्द्रीयबैङ्कः नोर्गेस्बैङ्कः अस्ति । स्वतन्त्रदेशत्वेन नॉर्वेदेशस्य मौद्रिकनीतेः नियन्त्रणं वर्तते, विभिन्नैः आर्थिककारकैः स्वमुद्रायाः मूल्यं च निर्धारयति । अन्येषां प्रमुखमुद्राणां, यथा अमेरिकीडॉलर-यूरो-रूप्यकाणां विरुद्धं क्रोनस्य विनिमयदरः उतार-चढावम् अनुभवति । नॉर्वेदेशस्य नोट्-पत्राणि ५० के.आर., १०० के.आर., २०० के.आर., ५०० को. मुद्राः १ क्र, ५ कृ, १० कृ, २० कृ इति मूल्येषु उपलभ्यन्ते । १९६० तमे दशके नॉर्वेदेशे तैलभण्डारस्य प्रचुरप्रदायस्य कारणात् कालान्तरेण तस्य अर्थव्यवस्था प्रफुल्लिता अस्ति । फलतः अन्तर्राष्ट्रीयविपण्येषु नॉर्वेदेशस्य मुद्रा प्रबलं वर्तते । अन्तिमेषु वर्षेषु सम्पूर्णे नॉर्वेदेशे क्रेडिट् कार्ड् अथवा मोबाईल् लेनदेन इत्यादयः इलेक्ट्रॉनिकरूपेण भुक्तिरूपाः अधिकाधिकं लोकप्रियाः अभवन् । तथापि, दुकानेषु, भोजनालयेषु,अन्यप्रतिष्ठानेषु अधिकांशव्यवहारस्य कृते नगदं व्यापकरूपेण स्वीकृतं वर्तते। पर्यटकरूपेण नॉर्वेदेशस्य भ्रमणं कुर्वन् अथवा तत्र यात्रायां मुद्राविनिमयस्य योजनां कुर्वन्,स्वधनं नार्वेदेशस्य क्रोनररूपेण परिवर्तयितुं पूर्वं स्थानीयबैङ्कैः अथवा विनिमयब्यूरोभिः सह अद्यतनदराणां कृते जाँचं कर्तुं सल्लाहः भवति।
विनिमय दर
नॉर्वेदेशस्य कानूनी मुद्रा नॉर्वेदेशस्य क्रोन् (NOK) अस्ति । अत्र केचन मोटाः विनिमयदरस्य आँकडा: (केवलं सन्दर्भार्थम्) सन्ति : १ नॉर्वेदेशस्य क्रोन् (NOK) प्रायः समानम् अस्ति : १. - $ 0.11 (USD) 1। - ०.१० यूरो (यूरो) २. - ९.८७ येन (JPY) २. - £ 0.09 (GBP) 1। - ७.९३ आरएमबी (सीएनवाई) २. कृपया ज्ञातव्यं यत् एते दराः विपण्यस्य उतार-चढावस्य अधीनाः सन्ति । वास्तविकसमये अथवा सटीकविनिमयदरसूचनार्थं कृपया विदेशीयविनिमयजालस्थलानि वा बङ्कानि इत्यादीन् विश्वसनीयस्रोतान् पश्यन्तु ।
महत्त्वपूर्ण अवकाश दिवस
अद्भुतदृश्यानां समृद्धसांस्कृतिकविरासतानां च कृते प्रसिद्धः नॉर्वेदेशः वर्षे वर्षे अनेकाः महत्त्वपूर्णाः उत्सवाः आचरन्ति । एतेषु केचन महत्त्वपूर्णाः अवकाशदिनानि अन्वेषयामः : 1. संविधानदिवसः (मे १७) : एषः नॉर्वेदेशस्य सर्वाधिकं प्रसिद्धः अवकाशः अस्ति यतः १८१४ तमे वर्षे तेषां संविधानस्य हस्ताक्षरं भवति ।दिनस्य आरम्भः बालकाः वीथिषु परेडं कृत्वा नार्वेदेशस्य ध्वजान् लहराय पारम्परिकगीतानि गायन्ति जनाः पारम्परिकवेषभूषाः (बुनाड्) परिधाय संगीतसङ्गीतं, भाषणं, स्वादिष्टं नॉर्वे-देशस्य भोजनं च इत्यादीनां विविधानां क्रियाकलापानाम् आनन्दं लभन्ते । 2. क्रिसमस (24-25 दिसम्बर्) : विश्वस्य बहवः देशाः इव नार्वे-देशस्य जनाः अपि क्रिसमस-भावनाम् आनन्देन उत्साहेन च आलिंगयन्ति । परिवाराः एकत्र आगच्छन्ति क्रिसमसवृक्षाणां अलङ्कारं कर्तुं, उपहारस्य आदानप्रदानं कर्तुं, क्रिसमसस्य पूर्वसंध्यायां "Julegudstjeneste" इति चर्चसेवासु भागं गृह्णन्ति, तथा च लुटेफिस्क् (लाइयां सिक्तं शुष्कं कोड्), रिब्बे (भृष्टं शूकरस्य उदरं), मुल्टेक्रेम् (क्लाउडबेरी) इत्यादिषु उत्सवेषु पाकविलासेषु लीनतां प्राप्नुवन्ति क्रीम)। 3. सामीराष्ट्रदिवसः (6 फरवरी) : अस्मिन् दिने नॉर्वेदेशस्य मूलनिवासिनः - सामीजनाः - सम्मानिताः भवन्ति । उत्सवेषु "जोइकिंग्" इति हिरनदौडाः इत्यादयः सांस्कृतिकाः कार्यक्रमाः सन्ति, यत्र डुओजी इत्यादीनां सामीहस्तशिल्पानां प्रदर्शनं भवति, "गक्ति" इति नाम्ना प्रसिद्धानां रङ्गिणां डिजाइनानाम् प्रकाशनं कृत्वा पारम्परिकवस्त्रप्रदर्शनानि, जोइकगीतानि दर्शयन्ति सङ्गीतप्रदर्शनानि - सामीसंस्कृतेः अद्वितीयं जपस्य एकः प्रकारः 4.Midsummer Festival/St.Hans Aften(June 23rd-24th): ग्रीष्मकालीनसंक्रान्तस्य अथवा St.Hans Aften(Norwegian name) उत्सवस्य कृते, सम्पूर्णे नॉर्वेदेशे 23 जूनदिनाङ्के सायं मध्यग्रीष्मदिवसस्य(June24th) यावत् अग्निः प्रज्वलितः भवति। स्थानीयजनाः एतेषां अग्नीनां परितः लोकनृत्येषु भागं गृहीत्वा,गीतानि गायन्,लोककथाभ्यः डायनानां विषये कथाः कथयन् बारबेक्यू,आलू सेकयन्,स्ट्रॉबेरी खादन्तः च आनन्दं लभन्ते। 5.ईस्टरः : नॉर्वेदेशवासिनां कृते ईस्टरस्य महत् महत्त्वम् अस्ति। मौण्डी गुरुवासरः, गुडफ्राइडे, ईस्टररविवासरः, ईस्टरसोमवासरः च सार्वजनिकावकाशाः सन्ति । अस्मिन् काले जनाः प्रायः परिवारमित्राणि च गत्वा स्कीइंग् अथवा पादचालनम् इत्यादीनि बहिः क्रियाकलापं कुर्वन्ति । पारम्परिक ईस्टरव्यञ्जनेषु अण्डानि, मेषः, अचारयुक्तानि हेरिंग्, "सेरिनाकेर्" (बादामकुकीज) "पास्केकाके" (ईस्टरकेक्) इत्यादीनि विविधानि पक्त्वा वस्तूनि च सन्ति एते नॉर्वेदेशे आचरितानां महत्त्वपूर्णानां अवकाशदिनानां कतिचन उदाहरणानि एव सन्ति । प्रत्येकं उत्सवं गहनं सांस्कृतिकं महत्त्वं धारयति, जनानां कृते समुदायरूपेण एकत्र आगत्य आनन्ददायकोत्सवैः स्वविरासतां उत्सवस्य अवसरं प्रदाति
विदेशव्यापारस्य स्थितिः
नॉर्वेदेशः एकः समृद्धः देशः अस्ति यस्य व्यापारोद्योगः सशक्तः अस्ति । देशस्य अर्थव्यवस्था अत्यन्तं विकसिता विविधा च अस्ति, यत्र तैलं गैसं च, समुद्रीभोजनं, जहाजयानं, पर्यटनं च इत्यादीनि प्रमुखक्षेत्राणि सन्ति । नॉर्वेदेशः विश्वस्य बृहत्तमेषु तैलस्य, गैसस्य च निर्यातकेषु अन्यतमः अस्ति । उत्तरसागरे अस्य अपतटीयतैलक्षेत्राणि अस्य व्यापारस्य अधिशेषे महत्त्वपूर्णं योगदानं ददति । देशः स्वस्य तैलभण्डारस्य, विदेशेषु वित्तीयसम्पत्तौ निवेशस्य च माध्यमेन पर्याप्तं धनं सञ्चयितुं समर्थः अस्ति । तैलस्य, गैसस्य च निर्यातस्य अतिरिक्तं नॉर्वेदेशे सामन्, कोड्, हेरिंग् इत्यादीनां समुद्रीभोजनानां उत्पादनानां महती मात्रा अपि निर्यातः भवति । समुद्रीभोजन-उद्योगः देशस्य अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहति, अन्तर्राष्ट्रीयविक्रयद्वारा पर्याप्तं राजस्वं जनयति । नॉर्वेदेशः वैश्विकरूपेण बृहत्तमेषु व्यापारिकबेडेषु अन्यतमः इति प्रसिद्धः अस्ति । अस्य नौकायान-उद्योगः विश्वव्यापीरूपेण मालस्य परिवहनं करोति, अन्तर्राष्ट्रीयव्यापारे च महत्त्वपूर्णं योगदानं ददाति । समुद्रीयपरिवहनसेवासु जहाजनिर्माणे च नार्वेदेशस्य कम्पनयः महत्त्वपूर्णां भूमिकां निर्वहन्ति । पर्यटनम् अन्यत् क्षेत्रम् अस्ति यत् नॉर्वेदेशस्य व्यापारसन्तुलने सकारात्मकं योगदानं ददाति । अस्मिन् देशे प्रतिवर्षं कोटिकोटि पर्यटकाः आकर्षयन्ति ये अस्य श्वासप्रश्वासयोः दृश्यानि अन्वेष्टुं आगच्छन्ति यत्र फ़्योर्ड्स्, पर्वताः, हिमशैलाः, उत्तरप्रकाशाः च सन्ति पर्यटनं निवाससेवाभ्यः, परिवहनसुविधाभ्यः अपि च विश्वस्य आगन्तुकानां भोजनं प्रदातुं खाद्यप्रतिष्ठानात् राजस्वं जनयति । नॉर्वेदेशः विविधमुक्तव्यापारसम्झौतानां (FTAs) माध्यमेन वैश्विकरूपेण सक्रियरूपेण संलग्नः अस्ति । अस्य आइसलैण्ड्, लीक्टेन्स्टाइन इत्यादिभिः देशैः सह मुक्तव्यापारसम्झौताः सन्ति; स्विट्ज़र्ल्याण्ड्; फरोद्वीपाः; यूरोपीयमुक्तव्यापारसङ्घस्य (EFTA) सदस्याः यथा मेक्सिको; सिङ्गापुरम्; चिली; दक्षिण कोरिया। समग्रतया नॉर्वे-देशः विविधनिर्यात-आधारस्य लाभं प्राप्नोति यस्मिन् पेट्रोलियम-उत्पादाः, समुद्री-खाद्य-उत्पादाः यथा मत्स्य-पट्टिका/कच्चा-मत्स्याः वा क्रस्टेशियनाः/मोलस्क-फलाः/अखरोटाः/शाकानि/आदीनि, विद्युत्-यन्त्राणि/उपकरणाः/रिकॉर्डर्/रेडियो/दूरदर्शन-प्रतिबिम्बः/ध्वनि-रिकार्डर्/ विडियो रिकार्डिंग भागाः/सहायकाः/कैमरा/ऑप्टिकल रीडर प्रिंटर/कॉपीयर/स्कैनर/भाग/सहायक/आदि, जहाज/नौ/होवरक्राफ्ट/पनडुब्बी/कस्टम बिल्ड/व्यावसायिकपोत/समुद्री/होवरक्राफ्ट इत्यादयः, फर्निचरः, वस्त्रं, तथा च अन्तर्राष्ट्रीयपर्यटनम् . देशस्य सशक्तः व्यापारोद्योगः अस्य आर्थिकवृद्धौ समृद्धौ च योगदानं निरन्तरं ददाति ।
बाजार विकास सम्भावना
उत्तर-यूरोपे स्थितस्य नॉर्वे-देशस्य विदेशव्यापार-विपण्यस्य विकासाय आशाजनक-क्षमता अस्ति । नॉर्वेदेशस्य एकं प्रमुखं बलं तस्य समृद्धप्राकृतिकसम्पदां विशेषतः तैलस्य, गैसस्य च भण्डारः अस्ति । देशः वैश्विकरूपेण एतेषां संसाधनानाम् बृहत्तमेषु निर्यातकेषु अन्यतमः अस्ति, सः विश्वसनीयः आपूर्तिकर्तारूपेण स्वं स्थापयितुं समर्थः अभवत् । संसाधनानाम् एषा प्रचुरता नार्वे-देशस्य व्यवसायानां कृते ऊर्जा-पेट्रोलियम-उत्पादादिषु क्षेत्रेषु अन्तर्राष्ट्रीय-विस्तारस्य महत्त्वपूर्णान् अवसरान् प्रस्तुतं करोति । अपि च नॉर्वेदेशे अत्यन्तं कुशलश्रमशक्तिः, उन्नतप्रौद्योगिकीक्षेत्राणि च सन्ति । देशः अनुसन्धानविकासयोः महतीं निवेशं करोति, यस्य परिणामेण नवीकरणीय ऊर्जा, जैवप्रौद्योगिकी, जलकृषिः, समुद्रीयप्रौद्योगिकी इत्यादीनां अभिनव-उद्योगानाम् निर्माणं भवति एते क्षेत्राणि नार्वे-देशस्य कम्पनीनां कृते अत्याधुनिक-उत्पादानाम् समाधानं च प्रदातुं विदेशीय-विपण्येषु प्रवेशाय उर्वरभूमिं प्रददति । अपि च, नॉर्वेदेशः यूरोपीयमुक्तव्यापारसङ्घः (EFTA) इत्यादिभिः विविधक्षेत्रीयसम्झौतानां माध्यमेन अन्तर्राष्ट्रीयव्यापारसम्बन्धान् दृढान् निर्वाहयति । आइसलैण्ड्, लीक्टेन्स्टीन् ,स्विट्ज़र्ल्याण्ड् च पार्श्वे EFTA सदस्यराज्यरूपेण; नॉर्वेदेशः स्वयं सदस्यराज्यं न भवति चेदपि यूरोपीयसङ्घस्य एकविपण्ये प्राधान्यप्रवेशं प्राप्नोति । एतेन लाभेन नॉर्वेदेशस्य कम्पनीः अन्यैः यूरोपीयदेशैः सह अधिकसुलभतया व्यापारं कर्तुं शक्नुवन्ति । तदतिरिक्तं, नॉर्वे-सर्वकारः निर्यात-प्रवर्धन-क्रियाकलापानाम् वित्तपोषण-कार्यक्रमानाम्, विपण्य-अनुसन्धानस्य च इत्यादीनां विविध-उपक्रमानाम् माध्यमेन व्यवसायानां अन्तर्राष्ट्रीयकरण-प्रयासानां सक्रियरूपेण समर्थनं करोति विदेशेषु अवसरानां सूचनां दत्त्वा विदेशीयविपण्यं प्राप्तुं नार्वेदेशस्य व्यवसायानां सहायतायै समर्पिताः अनेकाः संस्थाः अपि सन्ति परन्तु एतत् ज्ञातव्यं यत् नॉर्वेदेशस्य विदेशव्यापारविपण्यस्य विस्तारे केचन आव्हानाः सन्ति । एकं प्रमुखं बाधकं अन्येषां देशानाम् अपेक्षया अल्पजनसंख्या अस्ति ये स्वसीमातः परं वृद्धिं इच्छन्ति । एषः सीमितः घरेलुबाजारस्य आकारः बाह्यविपण्येषु निर्भरतां जनयितुं शक्नोति ये आर्थिकमन्दतायाः अथवा राजनैतिक-अनिश्चिततायाः समये दुर्बलाः भवितुम् अर्हन्ति । निष्कर्षतः,नॉर्वेदेशे प्रचुरप्राकृतिकसंसाधनं,उन्नतप्रौद्योगिकीक्षेत्राणि,ईएफटीए-अन्तर्गतं सशक्ताः अन्तर्राष्ट्रीयव्यापारसम्बन्धाः,सरकारीसमर्थनपरिकल्पनाः इत्यादीनां कारकानाम् कारणेन स्वस्य विदेशीयव्यापारबाजारस्य विकासाय पर्याप्तक्षमता वर्तते।यद्यपि चुनौतीः विद्यन्ते,नार्वेदेशस्य व्यवसायेषु अनुकूलपरिस्थितयः सन्ति ये तान् सक्षमान् कर्तुं शक्नुवन्ति वैश्विकरूपेण स्वसञ्चालनस्य विस्तारं कुर्वन्ति तथा च नूतनानां विपण्यावसरानाम् उपयोगं कुर्वन्ति।
विपण्यां उष्णविक्रयणानि उत्पादानि
उत्तर-यूरोपे स्थितस्य नॉर्वे-देशे विदेशव्यापारस्य समृद्धं विविधं च विपण्यं वर्तते । यदा नॉर्वेदेशं ​​निर्यातार्थं उत्पादानाम् चयनस्य विषयः आगच्छति तदा विपण्यां उष्णविक्रयणवस्तूनाम् उपयोगं कर्तुं विचारणीयाः अनेकाः कारकाः सन्ति प्रथमं नार्वे-देशस्य उपभोक्तृणां प्राधान्यानि आवश्यकताश्च शोधं कृत्वा अवगन्तुं महत्त्वपूर्णम् अस्ति । नॉर्वेदेशस्य जीवनस्तरः उच्चः अस्ति, पर्यावरणचेतनायाः कृते च प्रसिद्धः अस्ति । अतः पर्यावरण-अनुकूलं वा स्थायित्वं वा उत्पादानाम् अस्मिन् विपण्ये अत्यन्तं प्रार्थ्यते । अस्मिन् जैविकखाद्यपदार्थाः, नवीकरणीय ऊर्जाप्रौद्योगिकीः, पर्यावरणसौहृदं गृहसामग्री वा अन्तर्भवितुं शक्नुवन्ति । तदतिरिक्तं नार्वेदेशस्य उपभोक्तृणां उच्चगुणवत्तायुक्तानां उत्पादानाम् प्रबलं प्रशंसा वर्तते । अतः फैशनपरिधानं, विलासितावस्तूनि, इलेक्ट्रॉनिकयन्त्राणि च इत्यादिषु विभिन्नक्षेत्रेषु प्रीमियमब्राण्ड्-संस्थाः अस्मिन् विपण्ये उत्तमं प्रदर्शनं कुर्वन्ति । अपि च, अस्य शीतलजलवायुस्य, मनोरमदृश्यानां च कारणात् नार्वे-संस्कृतौ बहिः क्रियाकलापाः महत्त्वपूर्णां भूमिकां निर्वहन्ति । अतः नार्वेदेशीयानां मध्ये लोकप्रियवस्तूनाम् विचारं कुर्वन् पादचारीसाधनं वा शीतकालीनक्रीडावस्त्रं इत्यादीनि बहिः उपकरणानि महान् विकल्पाः भवितुम् अर्हन्ति । भूयस्, नॉर्वेदेशे स्वास्थ्यसचेतनाजनसंख्या वर्धमाना अस्ति । अतः स्वास्थ्यसम्बद्धाः उत्पादाः यथा पोषणपूरकं वा फिटनेस-उपकरणं वा अत्र सफलतां प्राप्तुं शक्नुवन्ति स्म । अन्तिमे २. ज्ञातव्यं यत् नॉर्वेदेशिनः अद्वितीयसांस्कृतिकानुभवानाम् अपि मूल्यं ददति। विभिन्नदेशेभ्यः पारम्परिकशिल्पं प्रदर्शयन्ति ये उत्पादाः सांस्कृतिकमहत्त्वयुक्तानि विशिष्टवस्तूनि इच्छुकानाम् आकर्षणं कर्तुं शक्नुवन्ति । सारांशतः, २. नॉर्वेदेशस्य विदेशव्यापारबाजारे निर्यातार्थं उष्णविक्रयणउत्पादवर्गाणां चयनं कर्तुं: १) पर्यावरण-अनुकूलं वा स्थायि-वस्तूनि २) प्रीमियम ब्राण्ड् ३) बहिः गियर ४) स्वास्थ्यसम्बद्धाः उत्पादाः ५) अद्वितीयाः सांस्कृतिकाः अनुभवाः निरन्तरविपण्यसंशोधनविश्लेषणयोः माध्यमेन विकसितग्राहकप्राथमिकतानां तालमेलं स्थापयन् एतेषु वर्गेषु ध्यानं दत्त्वा, नॉर्वेदेशस्य विदेशव्यापार-उद्योगे प्रवेशं कुर्वन् लाभप्रद-वस्तूनाम् सफलतया चयनस्य सम्भावनाः वर्धयितुं शक्नुवन्ति ।
ग्राहकलक्षणं वर्ज्यं च
आधिकारिकतया नॉर्वेराज्यम् इति नाम्ना प्रसिद्धः नॉर्वेदेशः उत्तरयुरोपदेशे स्थितः देशः अस्ति । अद्भुत प्राकृतिकदृश्यानि, समृद्धसांस्कृतिकविरासतां, उच्चजीवनगुणवत्ता च सह नॉर्वेदेशः अनेकेषां यात्रिकाणां कृते आकर्षकं गन्तव्यं वर्तते । अस्मिन् देशे ग्राहकलक्षणं वर्जनाश्च अवगत्य नार्वेदेशस्य ग्राहकैः सह सुचारुरूपेण आदरपूर्णं च अन्तरक्रियां सुनिश्चित्य सहायकं भवितुम् अर्हति । नार्वेदेशस्य ग्राहकाः व्यावसायिकव्यवहारेषु व्यावसायिकतां, ईमानदारीञ्च मूल्यं ददति । ते समयपालनस्य प्रशंसाम् कुर्वन्ति, सभाः समये एव आरभ्यन्ते इति अपेक्षन्ते। सुसज्जः, संगठितः च भवितुं तेषां समयस्य आदरः प्रदर्शितः भवति । नार्वेदेशीयाः प्रत्यक्षसञ्चारशैल्याः कृते प्रसिद्धाः सन्ति यत्र चाटुकारितायाः अल्पवार्तानां वा बहु प्रयोगः नास्ति । ते वार्तायां वा चर्चायां वा स्पष्टां संक्षिप्तं च सूचनां प्राधान्यं ददति। नार्वेदेशस्य ग्राहकाः अपि स्वक्रयणनिर्णयेषु स्थायित्वं पर्यावरणचिन्तानां च प्राथमिकताम् अददात् । "ग्रीन लिविंग" इत्यस्य अवधारणा नॉर्वेदेशे अपारं लोकप्रियतां प्राप्तवती अस्ति, येन पर्यावरण-अनुकूल-उत्पादानाम् सेवानां च माङ्गल्यं वर्धितम् । ये व्यवसायाः स्थायिप्रथानां सह सङ्गताः सन्ति तेषां नार्वे-देशस्य उपभोक्तृणां लक्ष्यं कृत्वा लाभः भवितुम् अर्हति । अपि च, नॉर्वेदेशिनः व्यक्तिषु समानतायाः महत् मूल्यं ददति; अतः सर्वेषां ग्राहकानाम् सामाजिकस्थितिं वा कम्पनीमध्ये स्थितिं वा न कृत्वा न्यायपूर्णं व्यवहारं कर्तुं महत्त्वपूर्णम् अस्ति। लिङ्गं, जातीयता, धर्मं वा अन्येषां कारकानाम् आधारेण भेदभावपूर्णव्यवहारः कठोररूपेण निषिद्धः अस्ति । यद्यपि नार्वे-देशस्य ग्राहकैः सह संवादं कुर्वन् बहवः विशिष्टाः वर्जनाः न सन्ति तथापि एतत् अवगन्तुं महत्त्वपूर्णं यत् व्यक्तिगत-अन्तरिक्षस्य नार्वे-देशस्य जनानां महत् मूल्यं वर्तते वार्तालापेषु वा अन्तरक्रियासु वा समुचितं शारीरिकं दूरं स्थापयित्वा सीमानां सम्मानं कुर्वन्तु यावत् अन्यथा न सूचितं भवति। तदतिरिक्तं, एतत् ज्ञातव्यं यत् राजनीतिसम्बद्धानां विषयाणां वा विवादास्पदविषयाणां वा सावधानीपूर्वकं सम्पर्कः करणीयः यतः ते सम्पूर्णे व्यक्तिषु दृढमतं उद्दीपयितुं शक्नुवन्ति। निष्कर्षतः नॉर्वेदेशस्य ग्राहकानाम् चरित्रलक्षणानाम् अवगमनेन तेषां सह व्यक्तिगतरूपेण व्यावसायिकरूपेण च सफलसम्बन्धाः स्थापयितुं साहाय्यं भविष्यति। सांस्कृतिकसूक्ष्मतानां सम्मानं कुर्वन् नैतिकव्यापारप्रथानां पालनम् भवतः नार्वेदेशस्य ग्राहकवर्गेण सह विश्वासस्य निर्माणे योगदानं करिष्यति।
सीमाशुल्क प्रबन्धन प्रणाली
नॉर्वेदेशस्य आश्चर्यजनक-फ्योर्ड्-वृक्षाणां, लसत्-प्रदेशानां च कृते प्रसिद्धः नॉर्वे-देशस्य सीमासु सुस्थापिता सीमाशुल्क-प्रबन्धन-व्यवस्था अस्ति । नार्वेदेशस्य सीमाशुल्कसेवा सीमाशुल्कविनियमानाम् प्रवर्तनस्य, अन्तर्राष्ट्रीयव्यापारकायदानानां अनुपालनं सुनिश्चित्य च उत्तरदायी अस्ति । नॉर्वेदेशे केचन महत्त्वपूर्णाः मार्गदर्शिकाः प्रक्रियाः च सन्ति येषां अनुसरणं यात्रिकाणां देशे प्रवेशकाले करणीयम् । नार्वेदेशस्य रीतिरिवाजानां व्यवहारे स्मर्तव्याः केचन प्रमुखाः बिन्दवः निम्नलिखितरूपेण सन्ति । 1. शुल्कमुक्तभत्ताः : अधिकांशदेशानां इव नॉर्वेदेशे अपि शुल्कमुक्तआयातस्य सीमाः निर्धारिताः सन्ति, यस्मात् परं मालस्य आयातशुल्कं वा करं वा भवितुं शक्नोति। २०२१ तमे वर्षे नॉर्वेदेशे प्रवेशं कुर्वतां यात्रिकाणां सामान्यशुल्कमुक्तभत्ता ६,००० नोओक् (प्रायः ७०० डॉलर) अस्ति । अस्मिन् वस्त्राणि, इलेक्ट्रॉनिक्स इत्यादीनि व्यक्तिगतवस्तूनि सन्ति । 2. मद्यं तम्बाकू च : अतिरिक्तकरं विना नॉर्वेदेशे आनेतुं शक्यमाणानां मद्यस्य तम्बाकू-उत्पादानाम् परिमाणस्य विशिष्टाः सीमाः सन्ति सामान्यतया यात्रिकाणां कृते प्रतिवयस्कं एकं लीटरं स्प्रिट् अथवा द्वौ लीटरौ बीयर/मद्यं २०० सिगरेट् वा २५० ग्रामं तम्बाकू च अनुमतं भवति । 3. प्रतिबन्धितवस्तूनि : कतिपयवस्तूनि यथा शस्त्राणि (अग्निबाणं सहितम्), औषधानि (निर्धारितौषधानि विहाय), नकलीवस्तूनि, विलुप्तप्रायजातीयपदार्थाः (हस्तिदन्तं), अश्लीलचित्रं च नॉर्वेदेशे आनयितुं प्रतिबन्धितं वा निषिद्धं वा भवितुम् अर्हति दण्डं परिहरितुं एतेषां नियमानाम् अनुपालनं सुनिश्चितं कर्तुं महत्त्वपूर्णम् अस्ति। ४ आधिकारिकदस्तावेजनम् : यात्रिकाः शेन्गेन् क्षेत्रस्य अन्तः अथवा तस्मात् बहिः सीमाभिः नॉर्वेदेशे प्रवेशं कुर्वन्तः पासपोर्ट् अथवा परिचयपत्रम् इत्यादीन् वैधयात्रादस्तावेजान् वहन्तु। गैर-यूरोपीयसङ्घस्य नागरिकानां भ्रमणस्य उद्देश्यानुसारं आवश्यकं वीजा अपि भवितुमर्हति । 5. मुद्राघोषणा : यूरोपीयसङ्घस्य सदस्यराज्यात् €10,000 वा अधिकं नकदरूपेण (अथवा अन्यमुद्रासु समतुल्यमूल्यं) वहन् विमानयानेन यूरोपीयसङ्घस्य सदस्यराज्यात् नॉर्वेदेशे आगमनसमये सीमाशुल्कस्थाने घोषणं कानूनेन आवश्यकम् अस्ति। 6.सीमाशुल्कघोषणा: स्वस्य भ्रमणस्य प्रकृतेः आधारेण अथवा यदि ते उपरि उल्लिखितशुल्कमुक्तभत्तां/सीमाम् अतिक्रमयन्ति तर्हि व्यक्तिभ्यः सीमाशुल्के स्वस्य मालस्य घोषणां कर्तुं प्रयोज्यशुल्कं वा करं वा दातुं आवश्यकता भवितुम् अर्हति। नॉर्वेदेशः हरितवर्णीयस्य निर्गमनप्रणाल्याः उपयोगेन यादृच्छिकपरीक्षां चालयति – यात्रिकाणां तदनुसारं समुचितमार्गस्य चयनं करणीयम् । इदं ज्ञातव्यं यत् एते मार्गदर्शिकाः परिवर्तनस्य अधीनाः भवितुम् अर्हन्ति, अतः नॉर्वेदेशस्य सीमाशुल्कसेवाजालस्थलम् इत्यादिभिः आधिकारिकस्रोतैः अद्यतनं भवितुं वा नॉर्वेदेशं ​​गन्तुं पूर्वं प्रासंगिकदूतावासैः वा वाणिज्यदूतावासैः सह परामर्शं कर्तुं वा सल्लाहः भवति। सीमाशुल्कविनियमानाम् अनुपालनेन देशे सुचारुप्रवेशः सुनिश्चितः भवति तथा च सम्भाव्यदण्डः वा मालस्य जब्धः वा परिहृतः भवति ।
आयातकरनीतयः
आयातितवस्तूनाम् कृते नॉर्वेदेशे विशिष्टा करनीतिः अस्ति । देशः स्वसीमासु प्रविष्टानां विविधानां उत्पादानाम् उपरि सीमाशुल्कं करं च आरोपयति । एतेषां करानाम् उद्देश्यं मुख्यतया घरेलुउद्योगानाम् रक्षणं, राष्ट्रियसुरक्षायाः निर्वाहः, निष्पक्षप्रतिस्पर्धायाः प्रवर्धनं च भवति । नॉर्वेदेशे आयातितवस्तूनाम् मूल्यवर्धनकरः (VAT) सीमाशुल्कं च भवति । देशे प्रविष्टानां अधिकांशवस्तूनाम् उपरि २५% दरेन वैट्-प्रयोगः भवति । अस्य करस्य गणना उत्पादस्य कुलमूल्येन भवति, यत्र आयातप्रक्रियासम्बद्धाः शिपिंगव्ययः अन्यशुल्काः च सन्ति । नॉर्वेदेशे सीमाशुल्कं आयातितस्य उत्पादस्य प्रकारस्य उपरि निर्भरं भवति । शून्यप्रतिशततः आरभ्य कतिपयेषु संवेदनशीलउद्योगेषु उत्पादेषु वा आरोपितानां अधिकदराणां यावत् दराः बहुधा भिन्नाः सन्ति । यथा, नार्वेदेशस्य कृषकाणां रक्षणं लक्ष्यं कृत्वा उपायानां कारणेन कृषिजन्यपदार्थानाम् अधिकशुल्कदराणां सामना प्रायः भवति । नॉर्वेदेशे आयातकानां कृते स्वस्य उत्पादानाम् सम्यक् वर्गीकरणं महत्त्वपूर्णं यतः एतेन प्रयोज्यशुल्कदराः निर्धारिताः भवन्ति । नार्वेदेशस्य सीमाशुल्कसेवा शुल्कसङ्केतानां विषये विस्तृतसूचनाः प्रदाति ये समीचीनवर्गीकरणस्य तत्सम्बद्धशुल्कदराणां च पहिचाने सहायकाः भवन्ति । नार्वे-सर्वकारः समये समये परिवर्तनशीलानाम् आर्थिकस्थितीनां वा यूरोपीयसङ्घस्य (EU) इत्यादिभिः अन्यैः देशैः वा संघैः सह व्यापारसम्झौतानां प्रतिक्रियारूपेण शुल्कस्य समायोजनं करोति विभिन्नव्यापारसाझेदारैः सह द्विपक्षीयसम्झौतानां माध्यमेन नॉर्वेदेशेन कतिपयेभ्यः देशेभ्यः विशिष्टवस्तूनाम् कृते न्यूनीकृतशुल्कं वा शुल्कमुक्तप्रवेशः वा स्थापितः व्यापारस्य सुविधायै सीमाशुल्कप्रक्रियाणां सुव्यवस्थितीकरणाय च नॉर्वेदेशः विश्वव्यापारसङ्गठनम् (WTO) इत्यादिषु अन्तर्राष्ट्रीयपरिकल्पनेषु भागं गृह्णाति, विविधबहुपक्षीयव्यापारसम्झौतानां अन्तर्गतं च कार्यं करोति समग्रतया नॉर्वेदेशस्य आयातकरनीतेः उद्देश्यं भवति यत् निष्पक्षप्रतिस्पर्धां प्रोत्साहयितुं तथा च उचितमूल्येषु गुणवत्तापूर्णवस्तूनि उपभोक्तृणां प्रवेशं सुनिश्चित्य घरेलुउद्योगानाम् रक्षणस्य मध्ये संतुलनं स्थापयितुं शक्यते। आयातकाः नॉर्वेदेशे आयातं कुर्वन्तः सर्वकारीयजालस्थलानां इत्यादीनां आधिकारिकस्रोतानां परामर्शं कृत्वा अथवा सीमाशुल्कसेवाप्रदातृभ्यः मार्गदर्शनं प्राप्य शुल्कविनियमानाम् अद्यतनतायाः परिवर्तनस्य वा विषये अवगताः भवेयुः।
निर्यातकरनीतयः
नॉर्वेदेशे निर्यातकरनीतीनां अद्वितीयः तुल्यकालिकजटिला च व्यवस्था अस्ति । देशः स्वस्य निर्यातस्य, विशेषतः तैलस्य, गैसस्य, मत्स्यजन्यपदार्थानाम् इत्यादीनां प्राकृतिकसंसाधनानाम् उपरि बहुधा अवलम्बते । नॉर्वेदेशे निर्यातकरः मुख्यतया पेट्रोलियमसम्बद्धेषु कार्येषु आरोपितः भवति । तैलस्य, गैसस्य च अन्वेषणं, उत्पादनं च कुर्वतीषु सर्वेषु कम्पनीषु सर्वकारः पेट्रोलियमराजस्वकरः (PRT) इति विशेषकरं गृह्णाति । अस्य करस्य गणना पेट्रोलियमसञ्चालनात् कम्पनीयाः शुद्धनगदप्रवाहस्य आधारेण भवति । नॉर्वेदेशे अन्यत् महत्त्वपूर्णं निर्यातकरनीतिः मत्स्य-उद्योगेन सह सम्बद्धा अस्ति । मत्स्यसंसाधनं राष्ट्रियसम्पत्तिरूपेण मन्यते, अतः सर्वकारः तेषां निष्कर्षणं विविधकरद्वारा नियन्त्रयति । यथा मत्स्यपालनपोतानां क्षमतायाः मूल्यस्य च आधारेण वार्षिकशुल्कं दातव्यम् । तदतिरिक्तं घरेलुसंसाधकानां रक्षणार्थं मत्स्यपदार्थानाम् उपरि निर्यातशुल्कं भवति । अपि च, नॉर्वेदेशः निर्यातितानां किन्तु उपभोगप्रयोजनार्थं वर्गीकृतानां मालानाम् उपरि कतिपयानि आबकारीशुल्कानि कार्यान्वयति यथा मद्यं, तम्बाकू-उत्पादाः, खनिजाः, जलविद्युत्-विद्युत्-संस्थानात् उत्पन्नं विद्युत् अथवा तापन-प्रयोजनार्थं प्रयुक्ताः नवीकरणीय-ऊर्जा-स्रोताः ज्ञातव्यं यत् नॉर्वेदेशः यूरोपीयमुक्तव्यापारसङ्घः (EFTA) यूरोपीयआर्थिकक्षेत्रं (EEA) इत्यादिषु अन्तर्राष्ट्रीयव्यापारसम्झौतेषु अपि सक्रियरूपेण भागं गृह्णाति एते सम्झौताः प्रायः सदस्यराज्येषु मुक्तव्यापारं प्रवर्धयित्वा तस्य निर्यातकरनीतिं प्रभावितयन्ति तथा च निष्पक्षप्रतिस्पर्धाप्रथाः सुनिश्चितं कुर्वन्ति । समग्रतया नॉर्वेदेशस्य निर्यातकरनीतयः स्वस्य बहुमूल्यप्राकृतिकसम्पदां अधिकतमं राजस्वं प्राप्तुं, तथा च घरेलुउद्योगानाम् रक्षणं कर्तुं उद्दिश्यन्ते । मुख्यतया पेट्रोलियम-सम्बद्धक्रियाकलापयोः करं आरोपयित्वा अन्तर्राष्ट्रीयव्यापारसम्झौतेषु भागं ग्रहीतुं पार्श्वे स्थायिप्रबन्धनप्रयोजनार्थं मत्स्यसंसाधनानाम् नियमनं कृत्वा – नार्वे-देशस्य अधिकारिणः वैश्विकव्यापारगतिशीलतायाः अन्तः आर्थिकवृद्धेः पर्यावरणस्थायित्वस्य च मध्ये संतुलनं स्थापयितुं प्रयतन्ते
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
नॉर्वेदेशः निर्यात-उद्योगस्य समृद्धस्य कृते प्रसिद्धः अस्ति, यः देशस्य अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहति । निर्यातस्य गुणवत्तां प्रामाणिकतां च सुनिश्चित्य नॉर्वेदेशेन कठोरनिर्यातप्रमाणीकरणप्रक्रियाः कार्यान्विताः सन्ति । नॉर्वेदेशे निर्यातप्रमाणपत्रं प्राप्तुं प्रथमं सोपानं लक्ष्यविपण्यस्य विशिष्टानि आवश्यकतानि निर्धारयितुं भवति । विभिन्नेषु देशेषु भिन्नाः मानकाः नियमाः च भवितुम् अर्हन्ति येषां पूर्तये मालस्य निर्यातस्य पूर्वं करणीयम् । एतासां आवश्यकतानां शोधं, अनुपालनं च अत्यावश्यकं यत् सम्भाव्यं विघ्नं वा अस्वीकारं वा न भवेत् । एकदा विशिष्टानि आवश्यकतानि चिह्नितानि भवन्ति तदा नॉर्वेदेशस्य व्यवसायैः सुनिश्चितं कर्तव्यं यत् तेषां उत्पादाः तान् मानकान् पूरयन्ति इति । अस्मिन् सम्यक् परीक्षणं, निरीक्षणं, गुणवत्तानियन्त्रणपरिपाटनं च करणीयम्, येन सर्वे निर्याताः सुरक्षिताः, विश्वसनीयाः, अन्तर्राष्ट्रीयविनियमानाम् अनुरूपाः च सन्ति इति गारण्टी भवति बहुषु सन्दर्भेषु नॉर्वेदेशस्य निर्यातकानां कृते अपि स्ववस्तूनाम् उत्पत्तिप्रमाणपत्राणि प्राप्तव्यानि भवन्ति । एते दस्तावेजाः सत्यापयन्ति यत् उत्पादाः नॉर्वेदेशात् उत्पद्यन्ते, आयातकदेशे सीमाशुल्कप्रधिकारिभिः अपेक्षिताः भवितुम् अर्हन्ति । तदतिरिक्तं, कतिपयेषां उद्योगानां वा उत्पादानाम् नॉर्वेदेशात् बहिः निर्यातं कर्तुं पूर्वं विशेषप्रमाणीकरणानां वा अनुज्ञापत्राणां वा आवश्यकता भवितुम् अर्हति । यथा, खाद्यपदार्थानाम् निर्यातार्थं प्रमाणीकरणात् पूर्वं प्रायः नार्वेदेशस्य खाद्यसुरक्षाप्राधिकरणेन (Mattilsynet) सुरक्षानिरीक्षणं करणीयम् अन्ते नार्वेदेशस्य निर्यातकानां कृते अन्तर्राष्ट्रीयस्तरस्य मालवाहनसम्बद्धानि विविधानि दस्तावेजीकरणप्रक्रियाः पूर्णानि भवितुमर्हन्ति । अस्मिन् सटीकचालानपत्राणि, पैकिंगसूचीः, वाणिज्यिकचालानानि, बीमादस्तावेजाः (यदि प्रयोज्यम्), तथैव नार्वेदेशस्य सीमाशुल्कप्रधिकारिभिः गन्तव्यदेशे च येषां कृते आवश्यकं किमपि अतिरिक्तं कागदपत्रं च प्रदातुं समावेशः अस्ति समग्रतया नॉर्वेदेशे निर्यातप्रमाणपत्रं प्राप्तुं विपण्यविशिष्टविनियमानाम् सावधानीपूर्वकं पालनम्, कठोरगुणवत्तानियन्त्रणपरिपाटानां च आवश्यकता भवति । एतेषां मानकानां प्रमाणीकरणानां च अनुपालनं सुनिश्चित्य नार्वेदेशस्य निर्यातकाः विश्वव्यापीरूपेण उच्चगुणवत्तायुक्तानि उत्पादनानि वितरितुं स्वप्रतिष्ठां निर्वाहयितुं शक्नुवन्ति तथा च स्वस्य अन्तर्राष्ट्रीयसाझेदारैः सह सुचारुव्यापारसम्बन्धानां सुविधां कर्तुं शक्नुवन्ति।
अनुशंसित रसद
नॉर्वे उत्तर-यूरोपे स्थितः देशः अस्ति यः सुविकसितं कुशलं च रसदव्यवस्थां प्रदाति । अत्र नॉर्वेदेशे काश्चन अनुशंसिताः रसदसेवाः सन्ति । 1. डाकसेवाः : नॉर्वेदेशस्य डाकसेवा पोस्टेन् नोर्जे विश्वसनीयं विस्तृतं च घरेलु-अन्तर्राष्ट्रीय-मेल-वितरणं प्रदाति । ते द्रुतवितरणम्, पञ्जीकृतमेलम्, ट्रैक एण्ड् ट्रेस् सेवाः इत्यादयः विविधाः विकल्पाः प्रदास्यन्ति । 2. मालवाहनवाहनम् : नॉर्वेदेशे अनेकाः मालवाहनकम्पनयः कार्यं कुर्वन्ति, येषु घरेलु-अन्तर्राष्ट्रीययोः मालस्य कुशलपरिवहनं भवति केचन लोकप्रियकम्पनयः DHL, UPS, FedEx, DB Schenker, Kuehne + Nagel च सन्ति । 3. समुद्री-नौकायानम् : विस्तृततटरेखायाः, ओस्लो, बर्गेन्, स्तावाङ्गर्, क्रिस्टियनसैण्ड्, ट्रोम्सो इत्यादिषु प्रमुखबन्दरगाहेषु प्रवेशेन च नॉर्वेदेशे मालवाहनस्य कृते सुस्थापितः समुद्रीयक्षेत्रः अस्ति Maersk Line, MSC Mediterranean Shipping Company, CMA CGM Group इत्यादीनि कम्पनयः विश्वव्यापीरूपेण विभिन्नगन्तव्यस्थानेषु शिपिंगसेवाः प्रदास्यन्ति । 4. वायुमालः : समय-संवेदनशील-वितरणस्य अथवा दीर्घ-दूर-शिपिङ्ग-आवश्यकतानां कृते वायु-मालस्य एकः प्राधान्यः विकल्पः अस्ति । एविनोर् देशे सर्वत्र ओस्लो-विमानस्थानकं (गार्डर्मोएन्), बर्गेन्-विमानस्थानकं (फ्लेस्लैण्ड्), स्तावाङ्गर्-विमानस्थानकं (सोला) इत्यादीनि अनेकानि विमानस्थानकानि संचालयति, येन सुचारुविमानवाहनसञ्चालनं सुनिश्चितं भवति 5. शीतशृङ्खलारसदः : नॉर्वेदेशस्य महत्त्वपूर्णं समुद्रीभोजननिर्यात-उद्योगं दृष्ट्वा तथा च सम्पूर्णे आपूर्तिश्रृङ्खलाप्रक्रियायां खाद्यपदार्थानाम् शीतशृङ्खला-अखण्डतां निर्वाहयितुम् केन्द्रीक्रियते तापमाननियन्त्रितपरिवहनविकल्पैः सह देशे सर्वत्र विशेषशीतभण्डारणसुविधाः उपलभ्यन्ते । 6. ई-वाणिज्यस्य पूर्तिकेन्द्राणि : नॉर्वेदेशे ई-वाणिज्यस्य लोकप्रियतायाः वर्धमानेन सह, अनेकाः तृतीयपक्षीयरसदप्रदातारः गोदामस्य नियन्त्रणं पूर्तिकेन्द्रसेवाः प्रदास्यन्ति, order processing & fulfillment operations तथा च ऑनलाइन व्यवसायानां कृते अन्तिम-माइल-वितरण-सेवाः। 7.कस्टम निकासी सेवाः : १. रसदप्रदातारः प्रायः वैश्विकव्यापारमान्यतानां अनुसारं सीमासु/बन्दरगाहेषु मालस्य सुचारुप्रवाहं सुनिश्चित्य नार्वेदेशस्य सीमाशुल्कविनियमानाम् अनुपालनेन आयात/निर्यातप्रक्रियाणां सीमाशुल्कनिकासी औपचारिकतेषु सहायतां कुर्वन्ति। भवतः विशिष्टानां आवश्यकतानां, बजटस्य, शिपिङ्गगन्तव्यस्थानानां च आधारेण रसदप्रदातृणां शोधं चयनं च महत्त्वपूर्णम् अस्ति । निर्णयं कुर्वन् विश्वसनीयता, ट्रैक रिकॉर्ड, ग्राहकसमीक्षा, मूल्यनिर्धारणं, भौगोलिककवरेजं च इत्यादीनां कारकानाम् विचारं कुर्वन्तु ।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

प्राकृतिकसौन्दर्यस्य, नवीनभावनायाः, उच्चजीवनस्तरस्य च कृते प्रसिद्धः देशः नॉर्वेदेशः स्वस्य व्याप्तिविस्तारं कर्तुम् इच्छन्तीनां व्यवसायानां कृते अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारप्रदर्शनानि च प्रदाति अत्र नॉर्वेदेशस्य केचन प्रमुखाः मार्गाः प्रदर्शनीश्च सन्ति । 1. व्यापारसङ्घः : नॉर्वेदेशे अनेके व्यापारसङ्घाः सन्ति ये संजालस्य व्यावसायिकविकासस्य च महत्त्वपूर्णमञ्चरूपेण कार्यं कुर्वन्ति । एते संघाः विभिन्नक्षेत्रेभ्यः उद्योगव्यावसायिकान् एकत्र आनयन्ति, अन्तर्राष्ट्रीयक्रयणस्य अवसरान् च प्रदास्यन्ति । उदाहरणानि सन्ति नार्वे-निर्मातृसङ्घः, नार्वे-देशस्य जहाजस्वामिनः संघः, नार्वे-देशस्य उद्यमसङ्घः (NHO) च । 2. आयात/निर्यातमञ्चाः : नॉर्वेदेशस्य सशक्त अर्थव्यवस्थायाः समर्थनं कोम्पस् नॉर्वे (www.kompass.no) तथा निर्यातऋण नॉर्वे (www.exportcredit.no) इत्यादिभिः सुदृढैः आयात/निर्यातमञ्चैः भवति एते मञ्चाः क्रेतारः आपूर्तिकर्ताभिः सह ऑनलाइन-निर्देशिकाभिः, व्यावसायिक-मेलन-सेवाभिः, वित्तीय-समर्थनस्य च माध्यमेन संयोजयन्ति । 3. सोर्सिंग इवेण्ट्स् : विश्वस्य क्रेतृविक्रेतृणां मध्ये प्रत्यक्षसम्पर्कस्य सुविधायै नॉर्वेदेशे वर्षे वर्षे अनेकाः सोर्सिंग् इवेण्ट्स् भवन्ति। एकः महत्त्वपूर्णः कार्यक्रमः ओस्लो-नवाचारसप्ताहः (www.oslobusinessregion.no/oiw) अस्ति, यः वैश्विकनिवेशकान्, स्टार्टअप-संस्थान्, स्थापितान् व्यवसायान्, शोधकर्तृन्, नीतिनिर्मातृन् च एकत्र आनयति, येन स्थायि-नवाचारस्य भविष्यस्य प्रवृत्तीनां विषये चर्चा भवति 4. ओस्लो नवीनता व्यापारप्रदर्शनम्: ओस्लोनगरे आयोजिता एषा वार्षिकप्रदर्शनी ऊर्जादक्षतासमाधान/उत्पाद/सेवा/अनुप्रयोग IoT क्षेत्रादिषु विभिन्नेषु उद्योगेषु प्रौद्योगिकी उन्नतिषु केन्द्रीभूता अस्ति,... एतत् स्थानीयविक्रेतृभ्यः स्वस्य उत्पादानाम्/सेवानां प्रदर्शनस्य अवसरं प्रदाति तथा च अन्तर्राष्ट्रीयक्रेतृभ्यः अभिनवसमाधानस्य स्रोतः प्राप्तुं इच्छन्तः आकर्षयति। 5. नॉर्-शिपिङ्ग् : नॉर्-शिपिङ्ग् विश्वव्यापीषु प्रमुखेषु समुद्रीयप्रदर्शनेषु अन्यतमम् अस्ति यत् ओस्लो-नगरस्य समीपे लिलेस्ट्रॉम्-नगरे द्विवार्षिकरूपेण भवति । अत्र जहाजकम्पनयः, जहाजनिर्माणयार्डाः, प्रौद्योगिकी प्रदाता आदि,। अस्मिन् कार्यक्रमे प्रतिभागिनः नॉर्वेदेशस्य एकस्य प्रमुखस्य उद्योगस्य अन्तः नूतनानां व्यापारस्य अवसरानां अन्वेषणं कर्तुं शक्नुवन्ति । 6. अपतटीय उत्तरसागराः (ONS): ONS एकः प्रमुखः ऊर्जा-केन्द्रितः प्रदर्शनः अस्ति यः द्विवार्षिकरूपेण स्तावाङ्गर्-नगरे आयोजितः भवति । एतत् अपतटीयतैल-गैस-क्षेत्रस्य अन्तर्राष्ट्रीय-आपूर्तिकर्तारः, क्रेतारः, उद्योग-विशेषज्ञाः च एकत्र आनयति । अयं कार्यक्रमः अत्याधुनिकप्रौद्योगिकीप्रदर्शनार्थं ऊर्जा-उद्योगस्य अन्तः व्यावसायिकसहकार्यस्य प्रचारार्थं च मञ्चं प्रददाति । 7. एक्वा नॉर् : एक्वा नॉर् इति विश्वस्य बृहत्तमा जलकृषीप्रौद्योगिकीप्रदर्शनी द्विवार्षिकरूपेण ट्रोन्डेम्-नगरे आयोजिता अस्ति । अत्र विभिन्नदेशेभ्यः आगन्तुकान् आकर्षयति ये मत्स्यपालनजलसंवर्धनउद्योगैः सह सम्बद्धानां नूतनानां उपकरणानां, प्रौद्योगिकीनां, सेवानां च स्रोतः प्राप्तुं रुचिं लभन्ते 8. ओस्लो नवीनता सप्ताहः निवेशक-स्टार्टअप-मेलनम् : एषः विशिष्टः कार्यक्रमः नॉर्वे-देशस्य समृद्ध-उद्यम-पारिस्थितिकीतन्त्रस्य अन्तः आशाजनक-निवेश-अवकाशान् अन्विष्यमाणैः निवेशकैः सह स्टार्टअप-संस्थानां संयोजने केन्द्रितः अस्ति एतेषां चैनलानां प्रदर्शनीनां च अतिरिक्तं, सम्भाव्यसाझेदारैः सह सम्बद्धतां प्राप्तुं व्यावसायिकानां कृते महत्त्वपूर्णं यत् ते सामाजिकमाध्यमजालम् (LinkedIn, Twitter) तथा व्यावसायिकनिर्देशिकाः (Norwegian-American Chamber of Commerce - www.nacc.no) इत्यादीनां ऑनलाइन-मञ्चानां लाभं लभन्ते अथवा नॉर्वेदेशे क्रेतारः। एतेषु क्रयणमार्गेषु व्यापारप्रदर्शनेषु च सक्रियरूपेण भागं गृहीत्वा व्यवसायाः नॉर्वेदेशस्य जीवन्तव्यापारसमुदायस्य अन्तः महत्त्वपूर्णसम्बन्धं स्थापयितुं शक्नुवन्ति तथा च स्वस्य अन्तर्राष्ट्रीयपरिधिं विस्तारयितुं शक्नुवन्ति।
नॉर्वेदेशे सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि निम्नलिखितरूपेण सन्ति । 1. गूगल (www.google.no): गूगलः विश्वे सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रम् अस्ति, नॉर्वेदेशे अपि तस्य बहुप्रयोगः भवति । अत्र जालपुटानि, चित्राणि, भिडियो, वार्तालेखाः इत्यादयः विस्तृताः अन्वेषणसेवाः प्राप्यन्ते । 2. Bing (www.bing.com): Bing इति नॉर्वेदेशे अन्यत् बहुप्रयुक्तं अन्वेषणयन्त्रम् अस्ति । एतत् गूगलस्य सदृशानि विशेषतानि प्रदाति तथा च नक्शाः, अनुवादः इत्यादीनि अतिरिक्तसेवाः अपि प्रदाति । 3. याहू! (www.yahoo.no): याहू! नॉर्वेदेशे सूचनां अन्वेष्टुं लोकप्रियः विकल्पः अपि अस्ति । एतत् वार्तालेखैः, ईमेलसेवाभिः, वित्तसूचनाभिः, मौसमस्य अद्यतनसूचनैः, इत्यादिभिः सह जालसन्धानपरिणामान् प्रदाति । 4. DuckDuckGo (duckduckgo.com): DuckDuckGo इति गोपनीयताकेन्द्रितं अन्वेषणयन्त्रं यत् अन्तिमेषु वर्षेषु विश्वव्यापीरूपेण लोकप्रियतां प्राप्तवान् अस्ति। विश्वसनीयं अन्वेषणपरिणामं प्रदातुं उपयोक्तृक्रियाकलापं न अनुसृत्य व्यक्तिगतसूचनाः न संगृह्णाति । 5. Startpage (www.startpage.com): गोपनीयतासंरक्षणस्य विषये DuckDuckGo इत्यस्य ध्यानस्य सदृशं Startpage अपि गोपनीयतासंरक्षणस्य वर्धनार्थं अन्वेषणानाम् अनामीकरणेन उपयोक्तृणां तथा Google इत्यादिषु अन्येषु स्थापितेषु इञ्जिनेषु मध्यस्थरूपेण कार्यं करोति 6. इकोसिया (www.ecosia.org): इकोसिया पर्यावरणस्य स्थायित्वस्य प्रति प्रतिबद्धतायाः कृते प्रसिद्धः अस्ति; इदं स्वस्य विज्ञापनराजस्वस्य ८०% भागं विश्वव्यापीरूपेण वृक्षरोपणं प्रति दानं करोति तथा च नॉर्वेदेशे अपि उपयोक्तृभ्यः विश्वसनीयं जाल-आधारितं अन्वेषणं प्रदाति । 7. Opera Search Engine (search.opera.com): Opera Browser इत्यस्य स्वकीयं अन्तर्निर्मितं अन्वेषणसाधनं भवति Opera Search Engine इति यस्य उपयोगः ब्राउजर् इत्यस्य पतापट्टिकातः अथवा नूतनट्याब् पृष्ठात् प्रत्यक्षतया ऑनलाइन अन्वेषणं कर्तुं शक्यते। एते नॉर्वेदेशे सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि स्वस्व-URL/जाल-सङ्केतैः सह सन्ति येषां उपयोगं जनाः प्रतिदिनं विविधविषयेषु सूचनां प्राप्तुं वा अन्तर्जालं कुशलतया ब्राउज् कर्तुं वा उपयुञ्जते

प्रमुख पीता पृष्ठ

नॉर्वेदेशः स्वस्य कुशलस्य विश्वसनीयस्य च पीतपृष्ठसेवायाः कृते प्रसिद्धः अस्ति । अत्र नॉर्वेदेशस्य केचन मुख्याः पीतपृष्ठनिर्देशिकाः तेषां जालपुटलिङ्कैः सह सन्ति । 1. Gule Sider (Yellow Pages Norway): नॉर्वेदेशे सर्वाधिकं व्यापकं व्यापकतया च प्रयुक्ता निर्देशिका, यत्र आवासः, भोजनालयाः, स्वास्थ्यसेवा, खुदरा, इत्यादीनि विविधानि उद्योगानि समाविष्टानि सन्ति जालपुटम् : https://www.gulesider.no/ 2. Findexa (Eniro): एकः प्रमुखः निर्देशिकासेवा यः बहुक्षेत्रेषु व्यवसायेषु, जनानां, उत्पादेषु, सेवासु च सूचनां प्रदाति। जालपुटम् : https://www.eniro.no/ 3. 180.no: एकः ऑनलाइन निर्देशिका यः सम्पूर्णे नॉर्वेदेशे व्यक्तिनां व्यवसायानां च सम्पर्कसूचना प्रदाति। एतत् स्थानस्य अथवा विशिष्टव्यापारवर्गस्य आधारेण उन्नतसन्धानविकल्पान् प्रदाति । जालपुटम् : https://www.finnkalogen.no/ 4. Proff Forvalt Business Directory: मुख्यतया वित्त, विपणन, निर्माण, रसद इत्यादीनां सहितानाम् उद्योगानां विस्तृतश्रेणीं समाविष्टं व्यावसायिक-व्यापार (B2B) सूचीषु केन्द्रितं, एषा निर्देशिका व्यावसायिक-संजाल-अवकाशानां साझेदारीणां च सुविधायै सम्पर्क-विवरणं प्रदाति। जालपुटम् : https://www.proff.no/ 5. Norske Bransjesøk (नॉर्वे-उद्योग-सन्धानम्): उपयोक्तृभ्यः विनिर्माण-इञ्जिनीयरिङ्ग-कम्पनयः इत्यादयः सहित-विभिन्न-क्षेत्रेषु प्रासंगिक-आपूर्तिकर्तान् वा सेवा-प्रदातृन् वा अन्वेष्टुं सहायतां कर्तुं उद्योग-विशिष्ट-वर्गीकरणे विशेषज्ञता अस्ति जालपुटम् : http://bransjesok.com/ 6. Mittanbud.no (मम निविदा): एतत् मञ्चं भवन्तं नॉर्वेदेशे निर्दिष्टस्थानस्य अन्तः नवीनीकरणं वा मरम्मतं वा इत्यादीनां गृहसुधारपरियोजनानां कृते ठेकेदारान् अन्वेष्टुं वा उद्धरणं अनुरोधयितुं वा अनुमतिं ददाति। जालस्थलः https://mittanbud.no/ एताः निर्देशिकाः नॉर्वे-देशस्य विविध-अर्थव्यवस्थायाः अन्तः संचालितानाम् सहस्राणां व्यवसायानां प्रवेशं प्रदास्यन्ति, तथा च विस्तृत-सम्पर्क-सूचनाः यथा दूरभाष-सङ्ख्या,पता,ईमेल-पता,तथा च वेबसाइट्-प्रदानं कुर्वन्ति ।एतत् निवासिनः,युवाव्यावसायिकानां,पर्यटकानाम्,उद्यमिनां च कृते समानरूपेण शीघ्रं ज्ञातुं सुलभं भवति माल,सेवा,संसाधनं च तेषां आवश्यकता अस्ति। कृपया ज्ञातव्यं यत् एतानि जालपुटलिङ्कानि कालान्तरे परिवर्तनं कर्तुं शक्नुवन्ति। तत्तत्जालस्थलेषु सूचनायाः सटीकता प्रासंगिकता च सत्यापयितुं सर्वदा अनुशंसितम् ।

प्रमुख वाणिज्य मञ्च

स्कैण्डिनेवियादेशस्य सुन्दरः देशः नॉर्वेदेशे अनेके प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति ये तस्य टेक्-सवीजनसङ्ख्यायाः आवश्यकताः, प्राधान्यानि च पूरयन्ति । अत्र नॉर्वेदेशस्य केचन प्रमुखाः ई-वाणिज्यमञ्चाः तेषां जालपुटपतेः सह सन्ति: 1. Komplett (www.komplett.no): नॉर्वेदेशस्य बृहत्तमेषु ऑनलाइन-विक्रेतृषु अन्यतमः Komplett सङ्गणकं, स्मार्टफोनं, टैब्लेट्, गेमिंग-कन्सोल् च सहितं इलेक्ट्रॉनिक-उत्पादानाम् विस्तृत-श्रेणीं प्रदाति 2. एल्क्जोप् (www.elkjop.no): डिक्सन्स् कार्फोन् समूहस्य भागत्वेन एल्क्जोप् नॉर्वेदेशे लोकप्रियः उपभोक्तृविद्युत्विक्रेता अस्ति । तेषां ऑनलाइन-मञ्चे विविधानि इलेक्ट्रॉनिक-उपकरणाः, उपकरणानि च प्राप्यन्ते । 3. CDON (www.cdon.no): CDON एकः सुप्रसिद्धः ऑनलाइन-बाजारः अस्ति यः इलेक्ट्रॉनिक्स, फैशन-वस्तूनि, सौन्दर्य-उत्पादाः, पुस्तकानि, चलच्चित्राणि, इत्यादीनि च समाविष्टानि उत्पादानाम् विस्तृत-श्रेणीं विक्रयति 4. नेटऑननेट् (www.netonnet.no): नेटऑननेट् दूरदर्शनम्, श्रव्यप्रणाली, कैमरा, लैपटॉप् इत्यादीनां सस्तीनां इलेक्ट्रॉनिक्सस्य विशेषज्ञतां प्राप्नोति तथा च अन्येषां गृहोपकरणानाम्। 5. Jollyroom (www.jollyroom.no): मातापितृणां बालकानां च आवश्यकतानां विशेषतया पूर्तिं कृत्वा, जॉलीरूम शिशुसामग्रीणां विस्तृतं सरणीं प्रददाति, सहितं घुमक्कड़ं,वस्त्रं,क्रीडासामग्री,तथा फर्निचरम्। 6. GetInspired (www.ginorge.com): GetInspired क्रीडावस्त्रेषु केन्द्रितं भवति, पादपरिधानं,सामग्री,विविधकार्याणां च उपकरणानि च यथा धावनं,साइकिलयानं,योगं,स्कीइंग् च 7.Hvitevarer.net (https://hvitevarer.net) : अयं मञ्चः विशेषतया प्रमुखानां गृहोपकरणानाम् विक्रयं पूरयति यथा रेफ्रिजरेटर,वाशिंग मशीन,डिशवॉशर ,तथा ओवन। 8.Nordicfeel(https://nordicfeel.no) : नॉर्डिक् फील् विक्रयणस्य विशेषज्ञतां प्राप्नोति उभयोः पुरुषयोः कृते सौन्दर्यप्रसाधनं . ते सुगन्धाः,केशसंरक्षणं,शरीरस्य परिचर्या,मेकअप-उत्पादाः च प्रयच्छन्ति कृपया ज्ञातव्यं यत् एषा सूची सम्पूर्णा नास्ति, तथा च नॉर्वेदेशे विशिष्टानि आलम्बनानि पूरयन्तः अन्ये अपि कतिपये ई-वाणिज्यमञ्चाः भवितुम् अर्हन्ति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

नॉर्वेदेशः प्रौद्योगिक्याः उन्नतः देशः इति कारणतः अनेके लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति येषां उपयोगः तस्य निवासिनः बहुधा कुर्वन्ति । अत्र नॉर्वेदेशे केचन अधिकतया प्रयुक्ताः सामाजिकमाध्यममञ्चाः स्वस्वजालस्थलैः सह सन्ति: 1. फेसबुक (www.facebook.com) - वैश्विकरूपेण बृहत्तमेषु सामाजिकसंजालस्थलेषु अन्यतमः इति नाम्ना नॉर्वेदेशे फेसबुकस्य बहु उपयोगः भवति । एतेन जनाः मित्रैः परिवारैः सह सम्पर्कं कर्तुं, विविधरुचिसमूहेषु सम्मिलितुं, छायाचित्रं, भिडियो च साझां कर्तुं, सन्देशद्वारा संवादं कर्तुं च शक्नुवन्ति । 2. इन्स्टाग्राम (www.instagram.com) - इन्स्टाग्रामः एकः फोटो-वीडियो-साझेदारी-मञ्चः अस्ति यस्य नॉर्वे-देशे अपि अपारं लोकप्रियता प्राप्ता अस्ति । उपयोक्तारः मञ्चे अन्यैः सह संलग्नतां प्राप्तुं कैप्शन-हैशटैग्-सहितं चित्राणि वा लघु-वीडियो वा पोस्ट् कर्तुं शक्नुवन्ति । 3. स्नैपचैट् (www.snapchat.com) - अन्तर्धानसन्देशविशेषतायाः कृते प्रसिद्धः स्नैपचैट् नार्वेदेशस्य युवानां मध्ये बहुधा उपयुज्यते । एतेन उपयोक्तारः छायाचित्रं वा लघु-वीडियो वा प्रेषयितुं समर्थाः भवन्ति ये दृष्ट्वा अन्तर्धानं भवन्ति । 4. ट्विटर (www.twitter.com) - यद्यपि नॉर्वेदेशे फेसबुक् अथवा इन्स्टाग्राम इव लोकप्रियं नास्ति तथापि नार्वेदेशस्य उपयोक्तृषु ट्विटरस्य महत्त्वपूर्णा उपस्थितिः अस्ति ये विचारान् साझां कर्तुं वा सार्वजनिकव्यक्तिनां/संस्थानां अनुसरणं कर्तुं वा रोचन्ते। 5. लिङ्क्डइन (www.linkedin.com) - मुख्यतया व्यावसायिकसंजालस्य विषये केन्द्रितं लिङ्क्डइनस्य उपयोगः नार्वेदेशीयैः कार्यसन्धानार्थं, व्यावसायिकसम्बन्धनिर्माणार्थं, कार्यसम्बद्धसामग्रीसाझेदारी, उद्योगसमाचारयोः च कृते क्रियते। 6. Pinterest (www.pinterest.com) - Pinterest एकस्य ऑनलाइन दृश्य-आविष्कार-उपकरणस्य कार्यं करोति यत्र उपयोक्तारः फैशन-प्रवृत्तिः, नुस्खाः, गृहसज्जा-विचाराः इत्यादीनां विविध-रुचिनां प्रेरणाम् अवाप्तुम् अर्हन्ति 7. टिकटोक् (www.tiktok.com) - टिकटोकस्य लघुरूपस्य विडियोसामग्रीणां नॉर्वे सहितं वैश्विकरूपेण हालवर्षेषु विशाललोकप्रियता प्राप्ता अस्ति; उपयोक्तारः सङ्गीतेन सेट् कृतानि रचनात्मकानि विडियोनि निर्मान्ति साझां च कुर्वन्ति । उपरि उल्लिखितानां एतेषां वैश्विकसामाजिकमाध्यममञ्चानां अतिरिक्तं येषां व्यापकरूपेण उपयोगः विश्वव्यापीरूपेण भवति यत्र नॉर्वेजनसंख्याविशिष्टाः क्षेत्रीयमञ्चाः सन्ति यथा कुड्ले।

प्रमुख उद्योग संघ

नॉर्वेदेशः स्वस्य सशक्त औद्योगिकक्षेत्राणां, गभीरमूलानां च संघस्य, सहकार्यस्य च परम्पराणां कृते प्रसिद्धः अस्ति । देशे विविधाः उद्योगसङ्घाः सन्ति ये विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्ति, समर्थनं च कुर्वन्ति । अत्र नॉर्वेदेशस्य केचन मुख्याः उद्योगसङ्घाः सन्ति । 1. नॉर्वे-देशस्य जहाजस्वामिनः संघः - एषः संघः विश्वस्य बृहत्तमेषु समुद्रीयराष्ट्रेषु अन्यतमस्य नार्वे-देशस्य जहाज-उद्योगस्य प्रतिनिधित्वं करोति । ते जहाजस्वामिनः सामूहिकहितं प्रवर्धयितुं, राष्ट्रिय-अन्तर्राष्ट्रीय-अधिकारिभिः सह समन्वयं कुर्वन्ति, क्षेत्रे स्थायि-वृद्धिं सुनिश्चित्य च कार्यं कुर्वन्ति । जालपुटम् : https://www.rederi.no/en/ 2. नार्वे-उद्यमसङ्घः (NHO) - एनएचओ नॉर्वेदेशे नियोक्तृणां कृते एकः छत्रसङ्गठनः अस्ति यः विनिर्माणं, सेवाक्षेत्रं, पर्यटनं, निर्माणम् इत्यादीनां विविध-उद्योगानाम् प्रतिनिधित्वं करोति ते व्यापार-अनुकूल-नीतीनां वकालतम् कुर्वन्ति तथा च तेषां कृते अनुकूलं वातावरणं निर्मातुं कार्यं कुर्वन्ति व्यवसायाः । जालपुटम् : https://www.nho.no/ 3. नार्वे-उद्योगसङ्घः - एषः उद्योग-सङ्घः नॉर्वे-देशस्य प्रमुख-निर्माण-उद्योगानाम् प्रतिनिधित्वं करोति यथा अभियांत्रिकी, धातु-कार्यं, यांत्रिक-कार्यशाला इत्यादीनां प्रतिनिधित्वं करोति, एतेषु क्षेत्रेषु नवीनतां प्रवर्धयन् राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरस्य स्वहितस्य वकालतम् करोति जालपुटम् : https://www.norskindustri.no/english/ 4. नार्वे-इञ्जिनीयरिङ्ग-उद्योगानाम् संघः (Teknologibedriftene) - Teknologibedriftene ICT (सूचना-सञ्चार-प्रौद्योगिकी), इलेक्ट्रॉनिक्स-निर्माणम्, स्वचालन-प्रौद्योगिकी इत्यादिषु क्षेत्रेषु विशेषज्ञतां प्राप्तानां प्रौद्योगिकी-आधारित-कम्पनीनां प्रतिनिधित्वं करोति, ये सदस्यान् नेटवर्किंग्-अवकाशानां, लॉबिंग्-प्रयासानां च माध्यमेन समर्थनं प्रदाति वेबसाइटः https://teknologibedriftene.no/home 5. व्यावसायिककर्मचारिणां संघः (अकाडेमिकर्ने) - अकादेमिकेर्ने निजीसार्वजनिकसङ्गठनयोः अन्तः शिक्षा/शोधकर्ता/वैज्ञानिकाः/इञ्जिनीयराः/अर्थशास्त्रज्ञाः/सामाजिकवैज्ञानिकाः/प्रशासनिककर्मचारिणः इत्यादिषु विभिन्नक्षेत्रेषु उच्चदक्षव्यावसायिकानां प्रतिनिधित्वं कुर्वन् एकः व्यापारसङ्घः अस्ति। वेबसाइटः https://akademikerne.no/forbesokende/अङ्ग्रेजी-सारांशः 6.The Confederation of Trade Union Unions(YS): YS एकः श्रमिकसङ्घः अस्ति यः सार्वजनिकनिजीक्षेत्राणि सहितं विस्तृतक्षेत्रं कवरयति। एतत् शिक्षकाः, परिचारिकाः, प्राविधिकाः, मनोवैज्ञानिकाः इत्यादीनां विविधव्यावसायिकसमूहानां प्रतिनिधित्वं करोति । जालपुटम् : https://www.ys.no/ नॉर्वेदेशे वर्तमानानाम् अनेकानाम् उद्योगसङ्घटनानाम् एतानि कतिचन उदाहरणानि एव सन्ति । तेषां जालपुटेषु तेषां प्रतिनिधित्वं येषां उद्योगानां, तेषु क्षेत्रेषु तेषां कार्याणि च अधिकानि सूचनानि प्राप्यन्ते ।

व्यापारिकव्यापारजालस्थलानि

नॉर्वे-देशः, आधिकारिकतया नॉर्वे-राज्यम् इति प्रसिद्धः, उत्तर-यूरोपे स्थितः नॉर्डिक्-देशः अस्ति । अस्य अर्थव्यवस्था सुदृढा अस्ति, तैल, गैस, खनिज इत्यादीनां प्राकृतिकसम्पदां कृते प्रसिद्धम् अस्ति । यदि भवान् नॉर्वेदेशस्य विषये आर्थिकव्यापारसूचनाः अन्विष्यति तर्हि अनेकानि जालपुटानि सन्ति येषु देशस्य आर्थिकपरिदृश्यस्य विस्तृतदृष्टिः प्राप्यते । 1. नवीनता नॉर्वे (www.innovasjonnorge.no): एषा आधिकारिकजालस्थलम् अस्ति या विदेशेषु नार्वेदेशस्य व्यवसायान् निवेशान् च प्रवर्तयति। अत्र प्रौद्योगिकी, पर्यटनम्, ऊर्जा, समुद्रीभोजनोद्योगः, इत्यादीनां विविधक्षेत्राणां सूचनाः प्राप्यन्ते । 2. सांख्यिकी नॉर्वे (www.ssb.no): नार्वे-सर्वकारस्य सांख्यिकी-एजेन्सीद्वारा चालिता एषा वेबसाइट् नार्वे-अर्थव्यवस्थायाः विभिन्नपक्षेषु व्यापक-आँकडान् प्रदाति यत्र जनसांख्यिकीय-श्रम-बाजार-प्रवृत्तिः, सकल-उत्पाद-वृद्धि-दरः, आयात/निर्यात-आँकडानि इत्यादीनि सन्ति 3. नार्वे-उद्योगसङ्घः (www.norskindustri.no): एषा वेबसाइट् नॉर्वेदेशस्य विभिन्नानां औद्योगिकक्षेत्राणां प्रतिनिधित्वं करोति यथा मशीनरी-उपकरण-उद्योगैः सह व्यवहारं कुर्वन्ति विनिर्माणकम्पनयः पर्यावरणप्रौद्योगिकीप्रदातारः; वाहन उद्योगस्य निर्मातारः; समुद्रीय-उद्योगाः; इत्यादि। 4. रॉयल नॉर्वेजियन मिनिस्ट्री आफ् ट्रेड एंड इण्डस्ट्री (www.regjeringen.no/en/dep/nfd.html?id=426): अन्यैः सह व्यापारसम्झौतानां विषये अन्तर्राष्ट्रीयव्यापारवार्तालापानां नीतीनां च उत्तरदायी मन्त्रालयस्य आधिकारिकजालपुटम् अस्ति देशाः । 5. रॉयल नार्वे दूतावासव्यापारकार्यालयः (व्यक्तिगतदेशकार्यालयानाम् वेबसाइट् पश्यन्तु): विश्वे स्थिताः दूतावासव्यापारकार्यालयाः विशिष्टदेशानां वा क्षेत्राणां नॉर्वेदेशस्य च मध्ये व्यावसायिकावकाशानां विषये बहुमूल्यं सूचनां प्रददति। 6. नॉर्वेदेशे निवेशं कुर्वन्तु – www.investinorway.com: नवीकरणीय ऊर्जापरिकल्पनासु अथवा वित्तीयसेवाक्षेत्रेषु इत्यादिषु विशिष्टक्षेत्रेषु प्रत्यक्षविदेशीयनिवेशं प्रवर्धयन्तः अनेकसंस्थानां मध्ये सार्वजनिक-निजीसाझेदारीद्वारा निर्वाहितः मञ्चः- केवलं कतिपयानि उदाहरणानि नामकरणार्थं - अन्तः/अन्तर्गतं /तः/तः/सम्बन्धे/अनुदानित उत्पत्तितः-कमतः संभावना-वार-रोचकचर्चा-विभिन्न समानरूपेण प्रासंगिकक्षेत्राणां घरेलु/अन्तर्राष्ट्रीयरूपेण महत्त्वपूर्णसार्वभौमिकरूपरेखा वैध सेटअप/सङ्गठन स्थापित-निवासितचैनल संजालसम्बद्धता विभिन्नराज्य/क्षेत्र/क्षेत्र। एतानि जालपुटानि नॉर्वेदेशस्य आर्थिकव्यापारपक्षेषु रुचिं विद्यमानानाम् कृते विस्तृतां सूचनां, सांख्यिकी, संसाधनं च प्रददति । भवान् नॉर्वेदेशे निवेशं कर्तुं इच्छति वा, नॉर्वेदेशस्य कम्पनीभिः सह व्यापारं कर्तुं इच्छति वा देशस्य अर्थव्यवस्थायाः अन्वेषणं कर्तुं इच्छति वा, एतानि जालपुटानि बहुमूल्यस्रोतरूपेण कार्यं कर्तव्यानि।

दत्तांशप्रश्नजालस्थलानां व्यापारः

नॉर्वेदेशः सशक्त अर्थव्यवस्थायाः अन्तर्राष्ट्रीयव्यापारस्य च कृते प्रसिद्धः देशः इति कारणतः विविधानि जालपुटानि प्रदाति यत्र भवान् व्यापारसम्बद्धानि आँकडानि प्राप्तुं शक्नोति । अत्र नॉर्वेदेशे केचन उल्लेखनीयाः व्यापारदत्तांशप्रश्नजालस्थलाः स्वस्व-URL-सहिताः सन्ति । 1. सांख्यिकी नॉर्वे (SSB) - नॉर्वेदेशस्य आधिकारिकसांख्यिकीयसंस्था आयातः, निर्यातः, व्यापारसन्तुलनं, उद्योगविशिष्टविवरणं च इत्यादीनां विविधव्यापारसूचकानाम् विषये व्यापकदत्तांशं प्रदाति URL: https://www.ssb.no/en/ 2. नार्वे-देशस्य सीमाशुल्कम् - नार्वे-देशस्य कर-प्रशासनं सीमाशुल्क-कार्याणां निरीक्षणं करोति, आयात-निर्यात-आँकडानां सहितं सीमाशुल्क-सम्बद्ध-सूचनाः प्राप्तुं समर्पितं पोर्टल् च निर्वाहयति URL: https://www.toll.no/en/ 3. व्यापारनक्शा - अन्तर्राष्ट्रीयव्यापारकेन्द्रेन (ITC) विकसितः व्यापारनक्शा नॉर्वेदेशस्य विस्तृतव्यापारसांख्यिकी प्रदाति यत्र उत्पादवारनिर्यासः आयातश्च, बाजारप्रवृत्तिः, शुल्कप्रोफाइलः, इत्यादीनि च सन्ति URL: https://www.trademap.org/ इति । 4. विश्व एकीकृतव्यापारसमाधानम् (WITS) - WITS विश्वबैङ्कस्य एकः उपक्रमः अस्ति यः विश्वव्यापीदेशानां कृते अन्तर्राष्ट्रीयवस्तूनाम् व्यापारस्य आँकडानां प्रवेशं प्रदाति। नॉर्वे-देशस्य व्यापार-क्रियाकलापानाम् विषये विशिष्ट-उत्पादानाम् अथवा भागीदार-देशानां विश्लेषणार्थं भवान् प्रश्नान् अनुकूलितुं शक्नोति । URL: https://wits.worldbank.org/देशप्रोफाइल/hi/NOR 5. निर्यातऋणं नॉर्वे - एषा सार्वजनिकसंस्था निर्यातबाजाराणां सम्भाव्यग्राहिणां च सूचनां प्रदातुं राजनैतिकजोखिमस्य वा विदेशीयक्रेतृणां भुक्तिं न करणस्य वा हानिविरुद्धं बीमाप्रदातुं नार्वेदेशस्य निर्यातकानां सहायतां करोति। यूआरएलः https://exportcredit.no/ कृपया ज्ञातव्यं यत् एतानि जालपुटानि विश्वसनीयस्रोतानि सन्ति किन्तु उन्नतविशेषतानां वा विस्तृतप्रतिवेदनानां वा पञ्जीकरणस्य सदस्यतायाः वा आवश्यकता भवितुम् अर्हति ।

B2b मञ्चाः

नॉर्वेदेशः स्वस्य सशक्तस्य जीवन्तस्य च व्यापारसमुदायस्य कृते प्रसिद्धः अस्ति, येन B2B मञ्चानां कृते आदर्शस्थानं भवति । अत्र नॉर्वेदेशे कतिपयानि B2B मञ्चानि सन्ति, तेषां जालपुटैः सह: 1. नॉर्डिक् आपूर्तिकर्ताः (https://www.nordicsuppliers.com/): नॉर्डिक् आपूर्तिकर्ताः एकः व्यापकः ऑनलाइन निर्देशिका अस्ति या क्रेतारः नॉर्वे सहितस्य नॉर्डिक् क्षेत्रे आपूर्तिकर्ताभिः सह संयोजयति। अस्मिन् विनिर्माणं, निर्माणं, सेवा इत्यादयः विविधाः उद्योगाः सन्ति । २. तेषां मञ्चः नियन्त्रणकक्षस्य डिजाइनं, प्रणाली एकीकरणं, दृश्यीकरणसमाधानं च सम्बद्धानि उत्पादानि सेवाश्च प्रदाति । 3. एनआईएस - नार्वे-देशस्य नवीनता-प्रणाली (http://nisportal.no/): एनआईएस एकं नवीनता-मञ्चं प्रदाति यस्य उद्देश्यं विविध-हितधारकान् यथा व्यवसायान्, शोधकर्तृन्, निवेशकान् च एकत्र आनयितुं शोध-परियोजनासु सहकार्यं कर्तुं नवीन-प्रौद्योगिकीनां व्यावसायिकीकरणं च भवति 4. Innovasjon Norge - नार्वे निर्यातस्य आधिकारिकपृष्ठम् (https://www.innovasjonnorge.no/en/): Innovasjon Norge सम्भाव्य अन्तर्राष्ट्रीयसाझेदारैः अथवा ग्राहकैः सह व्यवसायान् संयोजयित्वा विश्वव्यापीरूपेण नार्वेदेशस्य निर्यातस्य प्रचारार्थं आधिकारिकं पोर्टलम् अस्ति। 5. Tradebahn (https://www.tradebahn.com/): Tradebahn एकः ऑनलाइन व्यापारिकः मञ्चः अस्ति यः नॉर्वेदेशे अन्तर्राष्ट्रीयरूपेण च कृषिवस्तूनाम् अथवा औद्योगिकसाधनम् इत्यादिषु विभिन्नक्षेत्रेषु कम्पनीनां मध्ये व्यावसायिक-व्यापार-व्यवहारस्य सुविधां करोति। एतानि नॉर्वेदेशे उपलभ्यमानानाम् B2B-मञ्चानां कतिचन उदाहरणानि एव सन्ति । नॉर्वे-देशस्य समृद्धव्यापार-पारिस्थितिकीतन्त्रस्य अन्तः भवतः विशिष्ट-उद्योगस्य अथवा आला-बाजार-आवश्यकतानां आधारेण - भवतः आवश्यकतानां पूर्तिं कुर्वन्तः अन्ये कतिपये विशेष-B2B-मञ्चाः अपि भवन्तः प्राप्नुवन्ति
//