More

TogTok

मुख्यविपणयः
right
देश अवलोकन
दक्षिण अमेरिकादेशस्य हृदये स्थितः भूपरिवेष्टितः देशः पराग्वेदेशः अस्ति । अस्य पूर्वदिशि वायव्यदिशि च ब्राजीलदेशः, दक्षिणे दक्षिणपश्चिमे च अर्जेन्टिना, वायव्यदिशि बोलिवियादेशः च अस्ति । अस्य देशस्य विस्तारः प्रायः ४०६,७५२ वर्गकिलोमीटर् अस्ति । प्रायः ७० लक्षजनसंख्यायुक्ते पराग्वेदेशे विविधजातीयसंरचना अस्ति यस्मिन् मेस्टिजो (मिश्रित-अमेरिण्डियन-यूरोपीय-जनाः), गुआरानी-देशीयाः, जर्मनी, इटली, स्पेन, पुर्तगाल इत्यादिदेशेभ्यः आप्रवासिनः च सन्ति पराग्वे-देशस्य राजधानी असुन्सिओन्-नगरम् अस्ति, यत् देशस्य बृहत्तमं नगरम् अपि अस्ति । इदं महत्त्वपूर्णं आर्थिककेन्द्रं तथा च पलासिओ डी लॉस् लोपेज् इत्यादीनि ऐतिहासिकचिह्नानि सन्ति इति सांस्कृतिककेन्द्रस्य कार्यं करोति । स्पेन्-भाषा, गुआरानी-भाषा च पाराग्वे-देशे भाष्यमाणौ राजभाषाद्वयम् अस्ति । पराग्वे-देशस्य अर्थव्यवस्था कृषिक्षेत्रे बहुधा अवलम्बते । सोयाबीन, कुक्कुट, गोधूमः, कपासः, इक्षुः, तम्बाकू, गोमांसपशुपालनं,,काष्ठस्य उत्पादनं च कृत्वा अयं देशः प्रसिद्धः अस्ति । तदतिरिक्तं,', जलविद्युत्-उत्पादनं अर्थव्यवस्थायाः विकासस्य समर्थने महत्त्वपूर्णां भूमिकां निर्वहति.. यूरोपीयपरम्पराभिः सह मिश्रितस्य स्वदेशीयविरासतस्य कारणेन पराग्वेदेशस्य संस्कृतिः बहु प्रभाविता अस्ति । पारम्परिकगुआरानीवाद्यैः सह मिलित्वा पोल्कातालवत् पारम्परिकसङ्गीतं एतत् मिश्रणं सुन्दरं प्रदर्शयति।पराग्वेदेशिनः फुटबॉलं भावुकतया आलिंगितवन्तः।राष्ट्रीयदलेन अन्तर्राष्ट्रीयस्तरेन महती सफलता प्राप्ता। दक्षिण अमेरिकायाः ​​दरिद्रतमदेशेषु अन्यतमः अभवत् अपि च,Pparaguayan समाजः शिक्षायाः अतीव उच्चं मूल्यं ददाति।Paraguayan विद्यालयाः सामान्यतया सम्पूर्णे Latin America मध्ये सुसम्मानिताः सन्ति।तृतीयशिक्षासंस्थाः सम्पूर्णे देशे उच्चशिक्षणस्य अवसरान् प्रदास्यन्ति येन निरक्षरतायाः निवारणं भवति समग्रतयापराग्वे इतिहासः प्राचीनमूलानि,उपनिवेशवादस्य अन्तर्गतशासनकालस्य,स्वतन्त्रतायाः युद्धस्य,तथा च विभिन्नसैन्यशासनस्य समये सामना कृताः चुनौतयः संयोजयति। हालस्य वर्षेषु,सरकारः नवीकरणीय ऊर्जापरिकल्पनानां,सामाजिककल्याणकार्यक्रमानाम्,विदेशीयनिवेशस्य अवसरानां च प्रवर्धनं कर्तुं केन्द्रितः अस्तिm , यस्य उद्देश्यं आर्थिकं पोषणं भवति developmentand improving qualitye beingof जीवनस्य नागरिकानां कृते,. निष्कर्षतः,निष्कर्षे,पराग्वे एकः विविधः सांस्कृतिकरूपेण समृद्धः देशः अस्ति यस्य कृषिमूलाधारः,,जीवन्तपरम्परा, आर्थिकसामाजिकरूपेण च प्रगतिम् कर्तुं प्रयतमाना लचीला जनसंख्या च अस्ति।
राष्ट्रीय मुद्रा
पराग्वेदेशस्य मुद्रास्थितिः अत्यन्तं रोचकः अस्ति । पराग्वेदेशस्य राष्ट्रियमुद्रा गुआरानी (PYG) अस्ति । १९४४ तमे वर्षात् पेसो-रूप्यकस्य स्थाने एतत् आधिकारिकमुद्रा अस्ति । गुआरानी-भाषायाः नामकरणं पाराग्वे-देशस्य मूलनिवासिनां नामधेयेन कृतम् अस्ति, देशस्य परिचयस्य आन्तरिकः भागः अभवत् । पाराग्वे-देशस्य मुद्रास्थितेः एकः उल्लेखनीयः पक्षः अस्ति तस्य स्थिरता । वर्षेषु अन्येषां दक्षिण-अमेरिकादेशानां तुलने महङ्गानि तुल्यकालिकरूपेण न्यूनानि एव सन्ति । एषा स्थिरता गुआरानीभाषायां विश्वासं स्थापयितुं योगदानं दत्तवती अस्ति । वैश्विक आर्थिकस्थितिः, आन्तरिकनीतीः इत्यादीनां विविधकारकाणां कारणेन विदेशीयमुद्राणां विरुद्धं विनिमयदरेषु नियमितरूपेण उतार-चढावः भवति । परन्तु अमेरिकी-डॉलर-यूरो-इत्यादीनां प्रमुखमुद्राणां कृते पराग्वे-देशस्य अन्तः विनिमयसेवाः अन्वेष्टुं तुल्यकालिकरूपेण सुलभम् अस्ति । नोट्-विषये गुआरानी-भाषा ५० तः एकलक्षपर्यन्तं पीवाईजी-नोट्-पर्यन्तं भवति । एतेषु नोट्-पत्रेषु पराग्वे-देशस्य इतिहासस्य महत्त्वपूर्णानि आँकडानि, तस्य संस्कृति-प्राकृतिक-सम्पदां च सम्बद्धानि प्रतीकाः च दृश्यन्ते । पराग्वेदेशीयाः मुख्यतया दैनन्दिनव्यवहारार्थं नगदस्य उपयोगं कुर्वन्ति; तथापि प्रौद्योगिक्याः प्रवेशेन वर्धमानेन नगरीयक्षेत्रेषु इलेक्ट्रॉनिक-भुगतान-विधयः अधिकं लोकप्रियाः भवन्ति । विदेशीयाः आगन्तुकाः विमानस्थानकेषु आगत्य अथवा सम्पूर्णे देशे अधिकृतविनिमयकार्यालयद्वारा स्वधनं गुआरानीभाषायां परिवर्तयितुं शक्नुवन्ति । यात्रायां बृहत् परिमाणं नगदं न वहितुं अपितु सुविधायाः सुरक्षायाः च प्रयोजनार्थं नगदस्य कार्डस्य च संयोजनस्य उपरि अवलम्बनं करणीयम् समग्रतया पराग्वेदेशस्य मुद्रास्थितिः स्थिरराष्ट्रीयमुद्रायाः परितः परिभ्रमति यत् आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च मूल्यं धारयति । भवान् ऐतिहासिकस्थलानां अन्वेषणं करोति वा असुन्सिओन् अथवा सियुडाड् डेल् एस्टे इत्यादिषु आधुनिकनगरेषु विसर्जयति वा, पराग्वेदेशस्य मौद्रिकव्यवस्थां अवगत्य भवतः भ्रमणकाले सहायता भविष्यति
विनिमय दर
पराग्वेदेशस्य कानूनीमुद्रा पराग्वेदेशस्य गुआरानीभाषा (PYG) अस्ति । पराग्वे-गुआरानी-विरुद्धं केषाञ्चन प्रमुखमुद्राणां अनुमानितविनिमयदराः निम्नलिखितरूपेण सन्ति । १ संयुक्त राज्य अमेरिका डॉलर (USD) ≈ ६,००० PYG 1 यूरो (EUR) ≈ 7,200 पीवाईजी १ ब्रिटिश पाउण्ड स्टर्लिंग (GBP) ≈ ८,३०० PYG १ कनाडा डॉलर (CAD) ≈ ४,७०० PYG कृपया ज्ञातव्यं यत् एतेषु विनिमयदरेषु उतार-चढावः भवितुम् अर्हति तथा च अद्यतनतमानां दरानाम् कृते विश्वसनीयस्रोतैः अथवा वित्तीयसंस्थाभिः सह जाँचं कर्तुं अनुशंसितम्।
महत्त्वपूर्ण अवकाश दिवस
दक्षिण अमेरिकादेशस्य भूपरिवेष्टितः देशः पराग्वे-देशे वर्षे पूर्णे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति ये तस्य समृद्धं सांस्कृतिकविरासतां ऐतिहासिकं महत्त्वं च प्रतिबिम्बयन्ति अत्र पाराग्वेदेशस्य केचन उल्लेखनीयाः उत्सवाः सन्ति । 1. स्वातन्त्र्यदिवसः : मे 14 दिनाङ्के आयोजितः पाराग्वेदेशस्य स्वातन्त्र्यदिवसः 1811 तमे वर्षे स्पेनदेशस्य औपनिवेशिकशासनात् मुक्तिं प्राप्नोति।अयं दिवसः देशभक्तिपूर्णोत्साहेन परिपूर्णः अस्ति, यत्र परेडः, संगीतप्रदर्शनानि, आतिशबाजीः, पोल्कापराग्वेया इत्यादि पारम्परिकनृत्यानि च सन्ति 2. कार्निवलः : अन्येषां लैटिन-अमेरिका-देशानां सदृशं पाराग्वे-देशे लेन्ट्-दिनात् पूर्वं रङ्गिणः, जीवन्तं च कार्निवल-उत्सवः भवति । उत्सवेषु आश्चर्यजनकवेषभूषैः, मुखौटैः च परेडः, सजीवसङ्गीतं, नृत्यं च भवति । 3. चाको युद्धविरामदिवसः : प्रतिवर्षं जूनमासस्य १२ दिनाङ्के पराग्वेदेशे ग्रान् चाकोक्षेत्रे विवादितप्रदेशानां विषये बोलिवियाविरुद्धस्य चाकोयुद्धस्य (१९३२-१९३५) समाप्तेः स्मरणं भवति अयं दिवसः राष्ट्रियैकतायाः शान्तिस्य च स्मरणं करोति। 4. असुन्सिओनस्य स्थापना : राजधानीनगरे असुन्सिओन्-नगरे प्रत्येकं अगस्तमासस्य १५ दिनाङ्के आचर्यते, अयं अवकाशः १५३७ तमे वर्षे स्पेन्-देशस्य अन्वेषकेन जुआन् डी-सालाजार्-वाई-एस्पिनोजा-इत्यनेन नगरस्य स्थापनायाः सम्मानं करोति ।अत्र लोकनृत्यैः, कलात्मकप्रदर्शनैः च इत्यादिभिः विविधैः सांस्कृतिकैः आयोजनैः चिह्नितः अस्ति . 5. अवर लेडी आफ् काकुपे दिवसः : प्रत्येकं 8 दिसम्बर् दिनाङ्के भक्ताः कैथोलिकाः अवर लेडी आफ् काकुपे – पाराग्वेदेशस्य संरक्षिका संतस्य समर्पिते अस्मिन् धार्मिके उत्सवे भागं ग्रहीतुं सम्पूर्णे पाराग्वेदेशात् गच्छन्ति। तीर्थयात्रिकाः काकुपे-नगरस्य समीपे स्थितं तस्याः अभयारण्यं प्रार्थनां, पुष्पाणि, मोमबत्तयः च अर्पयितुं शोभायात्रायै गच्छन्ति । 6. क्रिसमसस्य पूर्वसंध्या (नोचेबुएना) : विश्वस्य अनेकदेशानां इव क्रिसमसस्य पूर्वसंध्यायां 24 दिसम्बर् दिनाङ्के आनन्ददायकैः पारिवारिकसमागमैः आचर्यते यत्र जनाः उत्सवरूपेण अलङ्कृतवृक्षाणाम् अधः उपहारस्य आदानप्रदानं कुर्वन्ति तथा च सोपा परागुआया (मक्कारोटी) चिपा (पनीररोटी) इत्यादीनां पारम्परिकभोजनानाम् आनन्दं लभन्ते। एते उत्सवाः पराग्वे-संस्कृतौ महत्त्वपूर्णां भूमिकां निर्वहन्ति, तस्य जनान् एकीकृत्य तेषां रीतिरिवाजान्, परम्परान्, सङ्गीतं, नृत्यं, धार्मिकान् विश्वासान् च प्रदर्शयन्ति ते पराग्वे-देशस्य जनानां गौरवं, जीवन्तं भावनां च प्रतिबिम्बयन्ति, तथैव स्वातन्त्र्यस्य सांस्कृतिकसंरक्षणस्य च ऐतिहासिकयात्रायाः प्रकाशनं कुर्वन्ति
विदेशव्यापारस्य स्थितिः
पराग्वेदेशः दक्षिण अमेरिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति, यत्र ब्राजील्, अर्जेन्टिना, बोलिविया च देशैः सह सीमाः सन्ति । भौगोलिकबाधायाः अभावेऽपि पराग्वेदेशः समृद्धं व्यापारोद्योगं स्थापयितुं समर्थः अस्ति । पराग्वे-देशस्य अर्थव्यवस्था कृषिक्षेत्रे बहुधा अवलम्बते । अयं विश्वस्य सोयाबीनस्य बृहत्तमेषु निर्यातकेषु अन्यतमः अस्ति, अन्ये महत्त्वपूर्णाः कृषिवस्तूनि यथा कुक्कुटः, गोधूमः, कपासः, गोमांसः च उत्पादयति उर्वरभूमिः, सस्यकृष्यर्थं अनुकूलवायुस्थितिः च अस्य देशस्य लाभः भवति । आयातं अतिक्रम्य निर्यातस्य कारणेन पराग्वेदेशस्य व्यापारसन्तुलनं सकारात्मकं वर्तते । पराग्वेदेशस्य प्रमुखव्यापारसाझेदाराः ब्राजील्, अर्जेन्टिना, चीन, चिली, अमेरिका च सन्ति । भौगोलिकसमीपस्थतायाः कारणात् पराग्वेदेशस्य निर्यातस्य पर्याप्तं भागं ब्राजील्-देशस्य भवति । अन्तिमेषु वर्षेषु चीन इत्यादिभिः एशियादेशैः सह नूतनानां अवसरानां अन्वेषणं कृत्वा पराग्वे-देशस्य आयात-निर्यात-विपण्यस्य विविधतां कर्तुं अधिकं ध्यानं दत्तम् अस्ति एषा उपक्रमः पारम्परिकव्यापारसाझेदारानाम् अतिनिर्भरतां न्यूनीकर्तुं उदयमानविपणानाम् लाभं ग्रहीतुं च प्रयतते । पराग्वेदेशस्य व्यापारपरिदृश्ये प्रत्यक्षविदेशीयनिवेशस्य (FDI) महत्त्वपूर्णा भूमिका अस्ति । जलविद्युत्शक्तिक्षमता इत्यादयः प्रचुराः प्राकृतिकसंसाधनाः ऊर्जासम्बद्धेषु उद्योगेषु निवेशस्य अवसरान् इच्छन्तीनां विदेशीयकम्पनीनां आकर्षणं कुर्वन्ति । तदतिरिक्तं वस्त्रं, वाहनभागनिर्माणं च इत्यादिषु विनिर्माणक्षेत्रेषु निवेशः निर्दिश्यते । नौकरशाहीबाधां न्यूनीकृत्य अन्तर्राष्ट्रीयव्यापारं प्रवर्धयितुं मर्कोसुर (दक्षिणीसामान्यबाजार) इत्यादिषु क्षेत्रीयखण्डेषु आर्थिकसमायोजनं पोषयितुं च उद्दिश्य नीतयः सर्वकारेण कार्यान्विताः सन्ति एतेषां उपायानां कारणात् सदस्यदेशानां मध्ये शुल्कनिवृत्तिसम्झौतानां माध्यमेन व्यापारस्य परिमाणं वर्धते । सारांशेन, पराग्वे कृषिनिर्यातेषु बहुधा निर्भरं भवति परन्तु विद्यमानव्यापारसाझेदारैः सह स्वस्थसम्बन्धं निर्वाहयन् नूतनविपण्येषु विस्तारं कर्तुं स्वस्य उत्पादपरिधिं विविधीकरणं कर्तुं लक्ष्यं वर्तते। प्रत्यक्षविदेशीयनिवेशस्य प्रवर्धनं आर्थिकवृद्ध्यर्थं महत्त्वपूर्णं वर्तते, यदा तु क्षेत्रीयसमायोजनपरिकल्पनैः सह नीतयः संरेखणं दक्षिण अमेरिकादेशस्य सदस्यराज्यानां मध्ये परस्परसहकार्यं सुदृढं करोति।
बाजार विकास सम्भावना
दक्षिण अमेरिकादेशस्य भूपरिवेष्टितः देशः पराग्वेदेशः स्वस्य विदेशव्यापारविपण्यस्य विकासाय अपारं सम्भावनां दर्शितवान् अस्ति । मर्कोसुर-नगरस्य (क्षेत्रीयव्यापारखण्डस्य) हृदये सामरिकस्थानं कृत्वा पराग्वे-देशः ब्राजील्-अर्जेन्टिना-इत्यादीनां समीपस्थदेशानां माध्यमेन विशालविपण्यं प्राप्तुं लाभं प्राप्नोति पराग्वेदेशस्य विदेशव्यापारसंभावनासु योगदानं दत्तवन्तः प्रमुखकारकेषु अन्यतमं तस्य प्रचुरप्राकृतिकसंसाधनम् अस्ति । अस्मिन् देशे लौहधातुः, ताम्रं, सुवर्णम् इत्यादीनां खनिजानाम् प्रचुरभण्डारः, धान्यस्य, सोयाबीनस्य, पशूनां च उत्पादनं समर्थयति उर्वरकृषिभूमिः अपि अस्ति एतेन पराग्वे-देशः खनन-कृषि-सदृशेषु क्षेत्रेषु निवेशार्थं आकर्षकं गन्तव्यं भवति । अपि च, विदेशीयनिवेशकान् आकर्षयितुं पराग्वेदेशः विविधानि प्रोत्साहनं प्रदाति । सर्वकारेण न्यूनकरदराः, नौकरशाहीप्रक्रियाः सरलाः इत्यादीनि अनुकूलनीतयः कार्यान्विताः येन व्यावसायिकसञ्चालनस्य सुविधा भवति । तदतिरिक्तं लोकतान्त्रिकशासनस्य आधारेण देशे राजनैतिकस्थिरता वर्तते । विदेशव्यापारस्य अवसरान् आकर्षयितुं पराग्वेदेशस्य आधारभूतसंरचनाविकासस्य उपक्रमाः अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति । प्रचलति परियोजनाभिः परिवहनजालस्य आधुनिकीकरणस्य उद्देश्यं न केवलं देशस्य अन्तः अपितु तस्य समीपस्थैः राष्ट्रैः सह अपि सम्पर्कं सुदृढं कर्तुं वर्तते। बन्दरगाहस्य, राजमार्गस्य, रेलमार्गस्य च उन्नयनेन रसदव्यवस्थायां सुधारं कृत्वा परिवहनव्ययस्य न्यूनीकरणेन निर्यातक्षमता वर्धिता भविष्यति । अन्तिमेषु वर्षेषु पराग्वेदेशस्य निर्यातस्य आशाजनकवृद्धिप्रवृत्तिः दृश्यते । वैश्विकरूपेण सोयाबीनस्य बृहत्तमेषु निर्यातकेषु अन्यतमः इति कारणेन तेषां खाद्यपदार्थानाम् वर्धमानवैश्विकमागधां प्राप्तुं शक्यते । तदतिरिक्तं वस्त्रं, वाहनघटकं च समाविष्टाः उद्योगाः प्रतिस्पर्धात्मकश्रमव्ययस्य कारणेन विस्तारस्य सम्भावनां प्रदर्शयन्ति । यद्यपि निश्चितरूपेण एतादृशाः आव्हानाः सन्ति येषां विषये पराग्वे-देशस्य विदेशव्यापार-अवकाशानां अन्वेषणकाले विचारस्य आवश्यकता वर्तते – यथा वस्तुभ्यः परं सीमित-विविधता अथवा भू-परिवेष्टित-राष्ट्रत्वेन सम्मुखीभूतानि रसद-चुनौत्यं – तथापि एतानि समुचित-नियोजनेन निवेशेन च दूरीकर्तुं शक्यन्ते |. समग्रतया, कृषि-खनन-सदृशानां विविधक्षेत्राणां निवेश-अनुकूल-वातावरणं पोषयन्तः सहायक-सरकारी-नीतिभिः सह स्वस्य भौगोलिक-लाभान् दृष्ट्वा, हाल-वर्षेषु वर्धमान-निर्यात-आँकडानां सह मिलित्वा - सर्वे सूचयन्ति यत् पराग्वे-देशे स्वस्य विदेश-व्यापार-बाजारस्य अग्रे विकासे पर्याप्तं अप्रयुक्त-क्षमता वर्तते |.
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा पराग्वेदेशस्य विदेशव्यापारविपण्ये उष्णविक्रयितपदार्थानाम् चयनस्य विषयः आगच्छति तदा विचारणीयाः अनेकाः कारकाः सन्ति । प्रथमं सर्वप्रथमं च देशस्य अर्थव्यवस्थां उपभोक्तृप्राथमिकतां च अवगन्तुं महत्त्वपूर्णम्। पराग्वेदेशः मुख्यतया कृषिदेशः अस्ति, यत्र सोयाबीन्, मक्का, गोधूमः, गोमांसः, अन्ये च कृषिऔद्योगिकोत्पादाः इत्यादयः निर्याताः अस्य अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहन्ति एवं कृषियन्त्राणि उपकरणानि च विदेशव्यापारविपण्यस्य कृते सम्भाव्यलाभप्रदविकल्पाः भवितुम् अर्हन्ति । अन्यः अवसरक्षेत्रः वस्त्र-उद्योगे अस्ति । यद्यपि पराग्वेदेशे स्वयं सुदृढं वस्त्रनिर्माणक्षेत्रं नास्ति तथापि तस्य जनसङ्ख्यायां वस्त्रस्य, फैशनसामग्रीणां च मागः वर्धमानः अस्ति अतः चीन-बाङ्गलादेशादिदेशेभ्यः प्रचलितानां किफायतीनां च वस्त्राणां आयातः लाभप्रदः भवितुम् अर्हति । अन्तिमेषु वर्षेषु पराग्वेदेशे आर्थिकवृद्धिः, प्रयोज्य-आयस्तरस्य वृद्धिः च अभवत् । एतेन स्मार्टफोन्, लैपटॉप्, गृहोपकरणम् इत्यादिषु इलेक्ट्रॉनिक्स-सामग्रीषु उपभोक्तृव्ययस्य वृद्धिः अभवत् । एतानि उच्चमागधानि इलेक्ट्रॉनिकयन्त्राणि प्रतिस्पर्धात्मकमूल्येषु प्रदातुं विदेशीयव्यापारविपण्यस्य अन्तः क्रेतारः आकर्षयन्ति इति संभावना वर्तते। अपि च, पराग्वे-देशस्य भोजनं विविधं भवति तथापि अर्जेन्टिना-ब्राजील् इत्यादिभिः समीपस्थदेशानां स्वादैः सह एकीकृतम्; खाद्यपदार्थाः सफलाः आयाताः अपि भवितुम् अर्हन्ति । मेट् टी (एकं पारम्परिकं पेयं), येर्बा मेट् (जड़ी-बूटी-आधानं), मांसं (गोमांसस्य जर्की), पनीरं (यथा चिपा गुआजु) इत्यादीनां वस्तूनाम् स्थानीयजनानाम् मध्ये पर्याप्तं माङ्गं प्राप्यते ये स्वसांस्कृतिकविरासतां प्राथमिकताम् अददात् अन्तिमे परन्तु महत्त्वपूर्णतया पर्यावरणचेतनायाः विचारः - पराग्वे उपभोक्तारः स्थायिविकल्पानां विषये अधिकाधिकं जागरूकाः भवन्ति। अतः पुनःप्रयुक्तसामग्री वा नवीकरणीय ऊर्जासमाधानं वा सहितं पर्यावरण-अनुकूलं उत्पादं उत्तमं विक्रयक्षमतां जनयितुं शक्नोति। पराग्वे-देशस्य विदेशीयव्यापारबाजारस्य समग्ररूपेण उत्पादचयनं वर्धमानक्रयशक्तिं पूरयन्तः लोकप्रियवस्त्रवस्तूनाम् अथवा इलेक्ट्रॉनिक्सस्य पार्श्वे कृषिसम्बद्धानां उपकरणानां/मशीनरीणां स्वस्य मूल-आर्थिक-क्रियाकलापानाम् अनुकूलतां प्रति केन्द्रीक्रियते प्रामाणिकभोजनानुभवं प्रदातुं स्थानीयपाकरसस्य निधिं कुर्वन्तु तथा च यत्र सम्भवं तत्र स्थायिविकल्पानां प्रचारं कुर्वन्ति | विपण्यप्रवृत्तीनां सम्यक् विश्लेषणं कृत्वा भवन्तः कस्य मालस्य सफलतायाः अधिका सम्भावनाः इति विषये सूचितनिर्णयान् करिष्यन्ति।
ग्राहकलक्षणं वर्ज्यं च
पराग्वे दक्षिण-अमेरिकादेशः अस्ति यस्य अद्वितीयलक्षणाः सांस्कृतिकसूक्ष्मताश्च सन्ति येषां विषये व्यापारं कुर्वन् ग्राहकैः सह अन्तरक्रियायां वा विचारः करणीयः पराग्वे-ग्राहकानाम् विषये अवगन्तुं एकः महत्त्वपूर्णः पक्षः अस्ति तेषां समुदायस्य पारिवारिकमूल्यानां च प्रबलः भावः । पारिवारिकैकतायाः अत्यन्तं सम्मानः भवति, निर्णयाः च प्रायः परिवारस्य एककस्य अन्तः सामूहिकरूपेण क्रियन्ते । अस्य अर्थः अस्ति यत् पराग्वेदेशे सफलव्यापारव्यवहाराय विश्वासस्य निर्माणं व्यक्तिगतसम्बन्धस्थापनं च अत्यावश्यकम् । व्यक्तिगतस्तरस्य स्वस्य पराग्वे-ग्राहकानाम् परिचयार्थं समयं स्वीकृत्य दृढसाझेदारीनिर्माणे बहु दूरं गन्तुं शक्नोति। पराग्वे-देशस्य ग्राहकानाम् अन्यत् विशिष्टं वैशिष्ट्यं तेषां परोक्षसञ्चारशैल्याः प्राधान्यम् अस्ति । ते विनयशीलस्य, सामञ्जस्यपूर्णस्य च वार्तालापस्य मूल्यं ददति, यदा सम्भवं तदा प्रत्यक्षं सम्मुखीकरणं वा असहमतिं वा परिहरन्ति । कूटनीतिकः, धैर्यवान्, आदरपूर्णः च भवितुं व्यावसायिकचर्चासु प्रभावीरूपेण मार्गदर्शनं कर्तुं भवतः सहायता भविष्यति। वर्ज्यानां वा संवेदनशीलविषयाणां दृष्ट्या यावत् भवतः ग्राहकेन स्पष्टतया आमन्त्रितं न भवति तावत् राजनैतिकविषयेषु चर्चां न कर्तुं महत्त्वपूर्णम्। पराग्वेदेशस्य राजनीतिः विवादास्पदं भवितुम् अर्हति, अतः सम्भाव्यविमर्शात् दूरं गन्तुं सर्वोत्तमम्, यावत् भवन्तः समानदृष्टिकोणान् न साझां कुर्वन्ति। तदतिरिक्तं पराग्वे-संस्कृतौ धार्मिक-मान्यतानां महत्त्वपूर्णं महत्त्वं वर्तते; अतः धर्मविषये चर्चाः अपि संवेदनशीलतायाः सावधानीपूर्वकं च उपसर्गः करणीयः। धार्मिकविषयेषु किमपि दृढं मतं न व्यक्तं कर्तव्यं यावत् भवतः ग्राहकेन विशेषतया न प्रेरितम्। अन्तिमे, पराग्वे-देशस्य ग्राहकैः सह व्यवहारं कुर्वन् समयपालनं हल्केन न ग्रहीतव्यम् । यद्यपि आकस्मिकपरिवेशेषु सभायाः समयस्य विषये किञ्चित् लचीलता भवितुम् अर्हति तथापि निर्धारितनियुक्तिषु वा सभासु वा शीघ्रमेव आगत्य तेषां समयस्य सम्मानं प्रदर्शयितुं महत्त्वपूर्णम् अस्ति। एतानि ग्राहकलक्षणं अवगत्य पराग्वेदेशे वर्तमानसांस्कृतिकसंवेदनशीलतानां सम्मानं कृत्वा भवान् विश्वासस्य परस्परसमझस्य च आधारेण निर्मितं सकारात्मकव्यावसायिकसम्बन्धं स्थापयितुं शक्नोति।
सीमाशुल्क प्रबन्धन प्रणाली
पराग्वेदेशः दक्षिण अमेरिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति, यस्य अर्थः अस्ति यत् अस्य तटरेखा वा समुद्रस्य प्रत्यक्षप्रवेशः वा नास्ति । परन्तु अद्यापि देशे प्रवेशं निर्गच्छन्त्याः मालस्य, जनानां च प्रवाहस्य प्रबन्धनार्थं सुस्थापिता सीमाशुल्क-सीमा-नियन्त्रण-व्यवस्था अस्ति । पराग्वेदेशस्य सीमाशुल्कप्रबन्धनव्यवस्था मुख्यतया राष्ट्रिय सीमाशुल्कनिदेशालयेन (DNA) निरीक्षिता भवति, यत् वित्तमन्त्रालयस्य अन्तर्गतं कार्यं करोति । आयातनिर्यातविनियमानाम् प्रवर्तनं, शुल्कं करं च संग्रहीतुं, तस्करीक्रियाकलापानाम् निवारणं कर्तुं, अन्तर्राष्ट्रीयव्यापारसम्झौतानां अनुपालनं सुनिश्चित्य च डीएनए उत्तरदायी अस्ति पराग्वेदेशे प्रवेशे यात्रिकाणां वैधराहत्यपत्रं प्रस्तुतं कर्तव्यं भवति, अधिकारिभिः प्रदत्तं आप्रवासनप्रपत्रं पूरयितुं च कथयितुं शक्यते । आगन्तुकानां कृते महत्त्वपूर्णं यत् तेषां पासपोर्टः पराग्वेदेशे स्वस्य अभिप्रेतवासात् परं न्यूनातिन्यूनं षड्मासान् यावत् वैधः अस्ति इति सुनिश्चितं कुर्वन्तु। पाराग्वेदेशे सीमाशुल्कविनियमाः आयातनिर्यातवस्तूनाम् प्रकारस्य आधारेण भिन्नाः भवितुम् अर्हन्ति । यात्रिकाः अग्निबाणं, मादकद्रव्याणि, विलुप्तप्रायजातीयपदार्थाः, मुद्राप्रतिबन्धाः, कृषिजन्यपदार्थाः इत्यादीनां वस्तूनाम् सम्बद्धविशिष्टनियमैः परिचिताः भवेयुः इति सल्लाहः दीयते सामान्यतया अवैधमादकद्रव्याणि अथवा हानिकारकं मन्यमानं किमपि वस्तु पाराग्वेदेशे आनेतुं निषिद्धम् अस्ति । सीमानिरीक्षणस्थानेषु विमानस्थानकेषु वा सामानस्य सीमाशुल्काधिकारिभिः यादृच्छिकनिरीक्षणं कर्तुं शक्यते । एतेषु प्रक्रियासु शान्ताः सन्तः यात्रिकाः अधिकारिभिः दत्तानां निर्देशानां अनुसरणं कुर्वन्तु। यात्रायां अतिरिक्तं नगदं न वहितुं प्रशस्तं यतः प्रवेशस्थानेषु मुद्राप्रतिबन्धाः प्रवर्तन्ते । पराग्वेदेशस्य सीमाशुल्कनिरीक्षणस्थानेषु कस्यापि असुविधायाः परिहाराय यात्रायाः पूर्वं वीजा-अनुज्ञापत्राणि इत्यादीनि सर्वाणि आवश्यकानि यात्रादस्तावेजानि प्राप्तव्यानि इति अत्यावश्यकम् तदतिरिक्तं व्यक्तिभिः अवगतं यत् तेषां मूल्याधारितं कतिपयेषु आयातितवस्तूनाम् उपरि शुल्कं वा करं वा प्रवर्तयितुं शक्यते । सारांशतः,पराग्वे-देशस्य सीमाशुल्क-विनियमानाम् आदरः करणं देशे सुचारुरूपेण प्रवेशं निर्गमनं च सुनिश्चित्य सहायकं भविष्यति, तथा च अनुपालनेन सह सम्बद्धानां सम्भाव्यदण्डानां वा विलम्बानां वा परिहारः भविष्यति।
आयातकरनीतयः
दक्षिण अमेरिकादेशस्य भूपरिवेष्टितदेशस्य पराग्वेदेशस्य तुल्यकालिकरूपेण मुक्तव्यापारनीतिः अस्ति यत्र विभिन्नवस्तूनाम् आयातशुल्कं मध्यमं भवति । देशस्य आयातकरनीतेः उद्देश्यं घरेलुउद्योगानाम् रक्षणस्य अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनस्य च मध्ये सन्तुलनं स्थापयितुं वर्तते । पाराग्वेदेशे अधिकांशस्य आयातितवस्तूनाम् सामान्यशुल्कदरः ५-१५% परिमितः भवति । परन्तु विशिष्टानि उत्पादनानि तेषां प्रकृतेः अभिप्रेतप्रयोगस्य च आधारेण अधिकं न्यूनं वा शुल्कं आकर्षयितुं शक्नुवन्ति । यथा, केचन कृषिजन्यपदार्थाः, यथा कच्चा तम्बाकू अथवा सोयाबीन्, स्थानीयकृषकाणां रक्षणार्थं अधिकशुल्कस्य अधीनाः भवन्ति । मूलभूतशुल्कशुल्कस्य अतिरिक्तं कतिपयानां उत्पादानाम् आयातसमये मूल्यवर्धितकरः (VAT) अपि भवति । पराग्वेदेशे मानकवैट्-दरः सम्प्रति १०% इति निर्धारितः अस्ति, यस्य गणना आयातितवस्तूनाम् सीमाशुल्कमूल्येन प्लस् कस्यापि प्रयोज्यशुल्कस्य आधारेण भवति इदं महत्त्वपूर्णं यत् पराग्वेदेशेन अनेकैः देशैः सह मुक्तव्यापारसम्झौताः कार्यान्विताः सन्ति तथा च मर्कोसुर् (दक्षिण-अमेरिका-सामान्य-बाजारः) इत्यादिभिः क्षेत्रीय-खण्डैः सह, यस्मिन् अर्जेन्टिना, ब्राजील्, उरुग्वे, वेनेजुएला च सन्ति एतेभ्यः सदस्यदेशेभ्यः उत्पन्नाः मालाः सामान्यतया एतेषां सम्झौतानां अन्तर्गतं प्राधान्यशुल्कव्यवहारस्य अथवा शुल्कमुक्तप्रवेशस्य अपि लाभं प्राप्नुवन्ति । विदेशीयनिवेशं आकर्षयितुं आर्थिकविकासाय च प्रवर्धयितुं पराग्वेदेशः कतिपयानां उद्योगानां कृते विविधानि प्रोत्साहनं छूटं च प्रदाति एतेषु छूटेषु विनिर्माणं वा कृषिं वा इत्यादीनां विशिष्टक्षेत्राणां कृते शुल्ककमीकरणं वा माफी वा अन्तर्भवितुं शक्यते । समग्रतया पराग्वेदेशः अन्तर्राष्ट्रीयव्यापारप्रवर्धनेन सह घरेलुउद्योगसंरक्षणस्य सन्तुलनं कर्तुं उद्दिश्य तुल्यकालिकरूपेण अनुकूलं आयातकरव्यवस्थां निर्वाहयति । तथापि, आयातकाः नवीनतमनीतीनां आवश्यकतानां च अनुपालनं सुनिश्चित्य सीमापारं किमपि व्यवहारं कर्तुं पूर्वं वर्तमानविनियमानाम् सावधानीपूर्वकं समीक्षां कुर्वन्तु।
निर्यातकरनीतयः
दक्षिण अमेरिकादेशे स्थितः भूपरिवेष्टितः देशः पराग्वेदेशः अस्ति । निर्यातस्य नियमनार्थं आर्थिकवृद्ध्यर्थं च अनेकानि करनीतयः कार्यान्विताः सन्ति । पराग्वेदेशे निर्यातकरनीतिः विभिन्नक्षेत्रेषु उत्पादेषु च भिन्ना भवति । तेषां नीतेः एकः प्रमुखः सिद्धान्तः अस्ति यत् देशस्य अन्तः कच्चामालस्य मूल्यवर्धितप्रक्रियाकरणं औद्योगिकीकरणं च प्रोत्साहयितुं शक्यते । फलतः अन्येषां तुलने कतिपयेषु वस्तूषु उत्पादेषु वा करदराः अधिकाः भवितुम् अर्हन्ति । सोयाबीन, गोधूमः, मक्का, मांसपदार्थाः इत्यादीनां कृषिजन्यपदार्थानाम् कृते पराग्वेदेशः शून्यप्रतिशतनिर्यातकरदरं प्रयोजयति । एतेन कृषकाः घरेलु उपभोगस्य अन्तर्राष्ट्रीयविपण्यस्य च कृते उत्पादनं वर्धयितुं प्रोत्साहयन्ति । परन्तु काष्ठं, चर्मवस्तूनि, जैवद्रव्यं वा नवीकरणीय ऊर्जास्रोताभ्यां उत्पद्यमानं विद्युत् इत्यादिषु उद्योगेषु; पराग्वेदेशः एतेषु वस्तूनि मध्यमदरेण विशिष्टनिर्यातकरं आरोपयति यतः ते मूल्यवर्धितवस्तूनि इति मन्यन्ते ये रोजगारसृजनं स्थानीयविकासपरिकल्पनेषु च योगदानं ददति अपरपक्षे सुवर्णरजत इत्यादीनां खनिजानाम् प्राकृतिकसंसाधनात् राजस्वसृजनार्थं सामरिकमहत्त्वस्य कारणेन निर्यातकरः किञ्चित् अधिकः भवितुम् अर्हति अन्ये धातुः यथा रत्नाः अथवा अर्धमूल्याः पाषाणाः अपि अस्मिन् वर्गे भवन्ति । पराग्वे-सर्वकारः समये समये विपण्यस्थितीनां, वैश्विकमाङ्गप्रवृत्तीनां, राजकोषीयलक्ष्याणां च आधारेण निर्यातकरनीतीनां समीक्षां करोति । निर्यातद्वारा आर्थिकक्रियाकलापं प्रोत्साहयितुं राष्ट्रियविकासकार्यक्रमेभ्यः स्थायिराजस्वप्रवाहाः सुनिश्चित्य सन्तुलनं स्थापयितुं उद्देश्यम् अस्ति। पराग्वेदेशेन सह अन्तर्राष्ट्रीयव्यापारं कुर्वतां व्यवसायानां कृते महत्त्वपूर्णं यत् ते देशस्य करनीतिषु यत्किमपि परिवर्तनं भवति तस्य विषये अद्यतनं भवन्तु येन अप्रत्याशितव्ययेन वा व्यत्ययेन वा अप्रमत्तः न भवति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
पाराग्वेदेशः दक्षिण अमेरिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति, यस्य जनसंख्या प्रायः सप्तलक्षं जनाः सन्ति । देशस्य अर्थव्यवस्था विविधा अस्ति, तस्य आर्थिकवृद्धेः एकः महत्त्वपूर्णः पक्षः निर्यात-उद्योगः अस्ति । पाराग्वेदेशः विश्वस्य विभिन्नदेशेभ्यः विविधवस्तूनि, वस्तूनि च निर्यातयति । निर्यातस्य गुणवत्तां प्रामाणिकतां च सुनिश्चित्य पराग्वेदेशः कठोरनिर्यातप्रमाणीकरणप्रक्रियाणां अनुसरणं करोति । एते प्रमाणपत्राणि अन्तर्राष्ट्रीयग्राहकानाम् आश्वासनं ददति यत् निर्यातिताः उत्पादाः विशिष्टमानकानां आवश्यकतानां च पूर्तिं कुर्वन्ति । पराग्वेदेशे एकं महत्त्वपूर्णं निर्यातप्रमाणपत्रं उत्पत्तिप्रमाणपत्रम् अस्ति । निर्यातितानि उत्पादनानि पूर्णतया पराग्वेदेशे निर्मिताः वा निर्मिताः वा इति प्रमाणरूपेण एतत् दस्तावेजं कार्यं करोति । तेषां उत्पादनार्थं प्रयुक्तानि सर्वाणि सामग्रीनि देशस्य सीमान्तरात् एव प्राप्यन्ते इति पुष्टिं करोति । तदतिरिक्तं कृषिजन्यपदार्थानाम् निर्यातस्य विषये पराग्वेदेशः स्थायित्वस्य पर्यावरणदायित्वस्य च विषये अपि बलं ददाति । स्थायिकृषिप्रथानां प्रमाणीकरणेन सुनिश्चितं भवति यत् गोमांस, सोयाबीन, मक्का, गोधूमः, अन्यसस्यानि इत्यादीनां उत्पादानाम् उत्पादनं पर्यावरणसौहृदपद्धतीनां उपयोगेन पारिस्थितिकीतन्त्रस्य जैवविविधतायाः वा हानिः न कृत्वा कृता अस्ति। अपि च, विशिष्टक्षेत्रेषु तेषां प्रकृतेः आधारेण अतिरिक्तप्रमाणीकरणस्य आवश्यकता भवितुम् अर्हति । यथा, पराग्वेदेशस्य मांसनिर्यातकानां कृते राष्ट्रियपशुगुणवत्तासेवा (SENACSA) इत्यादिभिः संस्थाभिः निर्धारितपशुस्वास्थ्यमानकानां अनुपालनं करणीयम् । एतेन निर्यातितमांसपदार्थाः अन्तर्राष्ट्रीयखाद्यसुरक्षाविनियमानाम् अनुरूपाः भवन्ति इति गारण्टीं दातुं साहाय्यं करोति । निर्यातकाः प्रायः एतेषां प्रमाणीकरणानां निरीक्षणार्थं उत्तरदायी सरकारीसंस्थाभिः सह निकटतया कार्यं कुर्वन्ति येन आयातकदेशैः अथवा ISO (International Organization for Standardization) इत्यादिभिः अन्तर्राष्ट्रीयसङ्गठनैः निर्धारितमानकानां अनुपालनं सुनिश्चितं भवति समग्रतया, एते निर्यातप्रमाणपत्राणि उत्पादस्य गुणवत्ता, उपभोक्तृसुरक्षा, वैश्विकव्यापारविनियमानाम् अनुपालनं च सुनिश्चित्य पराग्वेनिर्यातकानां तेषां अन्तर्राष्ट्रीयग्राहकानाम् च मध्ये विश्वासं निर्वाहयितुम् महत्त्वपूर्णां भूमिकां निर्वहन्ति
अनुशंसित रसद
दक्षिण अमेरिकादेशस्य भूपरिवेष्टितः देशः पराग्वेदेशः अस्मिन् क्षेत्रे कुशलपरिवहनस्य व्यापारस्य च सुविधायै रसदसेवानां श्रेणीं प्रदाति अत्र पाराग्वेदेशे केचन अनुशंसिताः रसदविकल्पाः सन्ति । 1. वायुमालवाहनम् : समय-संवेदनशीलानाम् उच्चमूल्यानां च मालानाम् कृते हवाईमालवाहनं सर्वाधिकं विश्वसनीयः विकल्पः अस्ति । असुन्सिओन्-नगरस्य सिल्विओ पेट्टिरोस्सी-अन्तर्राष्ट्रीयविमानस्थानकं मुख्यं विमाननकेन्द्रम् अस्ति, यत्र अनेकानाम् अन्तर्राष्ट्रीयगन्तव्यस्थानानां सम्पर्कः प्राप्यते । अस्मात् विमानस्थानकात् अनेकाः प्रमुखाः मालवाहकविमानसेवाः नियमितरूपेण विमानयानानि कुर्वन्ति । 2. मार्गपरिवहनम् : पराग्वेदेशे ब्राजील्, अर्जेन्टिना इत्यादीनां प्रमुखनगरानां समीपस्थदेशानां च संयोजनं सुविकसितं मार्गजालम् अस्ति । विश्वसनीयाः ट्रकिंगकम्पनयः विभिन्नप्रकारस्य मालवाहनस्य कृते घरेलुसीमापारपरिवहनसेवाः प्रदास्यन्ति । एषः परिवहनविधिः प्रादेशिकवितरणस्य कृते व्यय-प्रभावी अस्ति । 3. नदीपरिवहनम् : पराना नदी विलेटा अथवा नुएवा पाल्मिरा (उरुग्वे) इत्यादिभिः बन्दरगाहैः समीपस्थदेशेषु मालस्य परिवहनार्थं महत्त्वपूर्णजलमार्गरूपेण कार्यं करोति बार्जः, नौकाः च धान्यस्य खनिजस्य वा इत्यादीनां बल्कवस्तूनाम् कृते किफायती विकल्पं प्रददति । 4. रेलमार्गः : यद्यपि व्यापकरूपेण उपयोगः न भवति तथापि पराग्वेदेशस्य रेलजालं एन्कार्नासिओन्, असुन्सिओन्, कोन्सेप्सिओन् इत्यादीनां प्रमुखनगरान् अर्जेन्टिना-बोलिविया-देशयोः अन्तर्राष्ट्रीयरेलसम्बद्धैः सह सम्बध्दयति रेलयानस्य उपयोगः मुख्यतया बृहत्-प्रमाणेन औद्योगिक-वाहनानां कृते भवति । 5. सीमाशुल्कनिकासी : सीमापारं सुचारुरूपेण रसदसञ्चालनस्य सुविधायां कुशलाः सीमाशुल्कप्रक्रियाः महत्त्वपूर्णाः सन्ति। निष्कासनप्रक्रियाणां समये किमपि विलम्बं वा जटिलतां वा परिहरितुं अनुभविभिः सीमाशुल्क-एजेण्टैः सह कार्यं कर्तुं अनुशंसितं येषां आयात/निर्यात-विनियमानाम् दृढं ज्ञानं भवति। 6.गोदामसुविधाः : सुस्थापितः गोदामसंरचना सम्पूर्णे देशे कुशलभण्डारणवितरणक्रियाकलापयोः समर्थनं करोति। विश्वसनीयगोदामसुविधाः विभिन्नप्रकारस्य मालस्य कृते उपयुक्ताः विविधाः भण्डारणविकल्पाः प्रददति । 7.रसदसेवाप्रदातारः: अनेकाः प्रतिष्ठिताः रसदसेवाप्रदातारः पराग्वेदेशे संचालिताः सन्ति, ये मालवाहनप्रवाहः, सीमाशुल्कदलाली, गोदाम, मालवाहकबीमा, इत्यादीनि सहितं अन्ततः अन्तः आपूर्तिश्रृङ्खलासमाधानं प्रदास्यन्ति, येन उपद्रवमुक्तपरिवहनसञ्चालनं सुनिश्चितं भवति। 8.मुक्तव्यापारक्षेत्राणि (FTZs): पराग्वेदेशेन सियुडाड डेल् एस्टे तथा जोनाफ्रङ्का ग्लोबल इत्यादीनां मुक्तव्यापारक्षेत्राणां नामकरणं कृतम् अस्ति, ये घरेलु-अन्तर्राष्ट्रीयकम्पनीनां कृते आकर्षकप्रोत्साहनं प्रदास्यन्ति, यत्र सरलीकृताः सीमाशुल्कप्रक्रियाः, करलाभाः, कुशलवितरणस्य सामरिकस्थानानि च सन्ति निष्कर्षतः, पराग्वेदेशः कुशलपरिवहनस्य व्यापारस्य च समर्थनार्थं रसदसमाधानस्य एकां श्रेणीं प्रदाति । अस्य विमानपरिवहनसुविधानां, सुसम्बद्धानां मार्गजालस्य, परानानद्याः इत्यादीनां जलमार्गाणां, अनुभविनां सीमाशुल्क-एजेण्ट्-जनानाम्, गोदाम-सुविधानां, विश्वसनीय-रसद-सेवाप्रदातृणां, लाभप्रद-प्रोत्साहनैः च एफटीजेड्-इत्यस्य लाभं गृहीत्वा व्यवसायाः पराग्वेदेशे स्वस्य आपूर्तिशृङ्खलानां प्रभावीरूपेण प्रबन्धनं कर्तुं शक्नुवन्ति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

दक्षिण अमेरिकादेशे स्थितः भूपरिवेष्टितः देशः पराग्वेदेशः अस्ति । समृद्धसांस्कृतिकविरासतां विविधपरिदृश्यानां च कृते प्रसिद्धः पराग्वेदेशः अन्तर्राष्ट्रीयव्यापारस्य व्यापारस्य च विविधान् अवसरान् अपि प्रददाति । अस्मिन् लेखे वयं पराग्वेदेशे केचन महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः व्यापारमेलाश्च चर्चां कुर्मः। पराग्वेदेशे एकः प्रमुखः अन्तर्राष्ट्रीयक्रयणमार्गः पराग्वेदेशस्य वाणिज्यसेवासङ्घः (CCSP) अस्ति । व्यावसायिकविकासस्य प्रवर्धने स्थानीयोद्योगानाम् वैश्विकक्रेतृणां च मध्ये सम्पर्कस्थापने च एषा संस्था महत्त्वपूर्णां भूमिकां निर्वहति । सीसीएसपी पराग्वे-निर्मातृभ्यः उत्पादानाम् स्रोतः प्राप्तुं रुचिं विद्यमानानाम् अन्तर्राष्ट्रीयक्रेतृणां कृते संजालस्य अवसरानां सुविधायै व्यावसायिकमञ्चाः, सम्मेलनानि, प्रदर्शनीः च इत्यादीनां आयोजनानां आयोजनं करोति अन्तर्राष्ट्रीयक्रयणस्य अन्यः महत्त्वपूर्णः मार्गः राष्ट्रिय औद्योगिकसङ्घः (INDI) अस्ति । इण्डी इत्यस्य उद्देश्यं स्थानीयव्यापाराणां समर्थनं कृत्वा विदेशीयनिवेशं आकर्षयित्वा औद्योगिकविकासं प्रवर्तयितुं वर्तते। ते व्यापारमिशनं, मैचमेकिंग् इवेण्ट्, व्यावसायिकसमागमाः, क्षेत्रविशिष्टमेला च इत्यादीनां उपक्रमानाम् माध्यमेन पराग्वे-देशस्य कम्पनीनां वैश्विकक्रेतृणां च मध्ये साझेदारीम् सक्रियरूपेण पोषयन्ति व्यापारमेलानां दृष्ट्या पराग्वेदेशे आयोजितः एकः उल्लेखनीयः कार्यक्रमः EXPOFERIA इति । राष्ट्रीयवाणिज्यसङ्घेन (CNC) प्रतिवर्षं आयोजितः एक्स्पोफेरिया कृषिः, उद्योगः, सेवाः, निर्माणसामग्री, प्रौद्योगिकी, वस्त्रम् इत्यादीनां विविधक्षेत्राणां उत्पादानाम् प्रदर्शनं करोति एतत् घरेलुव्यापाराणां कृते राष्ट्रिय-अन्तर्राष्ट्रीय-क्रेतृभ्यः स्वस्य प्रस्तावस्य प्रदर्शनार्थं उत्तमं मञ्चरूपेण कार्यं करोति । अन्तर्राष्ट्रीयमेलास्थलप्रदर्शनकेन्द्रे (CEFE) वर्षे पूर्णे अनेकाः महत्त्वपूर्णाः व्यापारमेलाः अपि आयोज्यन्ते । CEFE द्वारा आयोजितः एकः लोकप्रियः कार्यक्रमः Expo Mariano Roque Alonso - EXPO 2022 - अस्ति यः पशुधननिर्माणक्षेत्रेषु सह कृषियन्त्राणां प्रदर्शने केन्द्रितः अस्ति यत् विश्वस्य प्रदर्शकान् आकर्षयति। अपि च, विश्वव्यापारकेन्द्रं असुन्सिओन् वैश्विकव्यापारस्य सुविधायां महत्त्वपूर्णां भूमिकां निर्वहति। ते एतादृशान् कार्यक्रमान् आयोजयन्ति येषु विभिन्नेषु उद्योगेषु व्यापारिणां मध्ये संजालस्य अवसराः प्राप्यन्ते।  एतेषां विशिष्टानां संस्थानां वा घटनानां अतिरिक्तं पराग्वेदेशः क्षेत्रीय-अन्तर्राष्ट्रीय-व्यापार-सम्झौतेषु सक्रियरूपेण भागं गृह्णाति। देशस्य मर्कोसुर (दक्षिणीसामान्यबाजारस्य) अन्यैः सदस्यैः सह लाभप्रदव्यापारसम्बन्धः अस्ति, यस्मिन् ब्राजील्, अर्जेन्टिना, उरुग्वे च सन्ति , तथा वेनेजुएला (सम्प्रति निलम्बितम्)। एषः क्षेत्रीयसमायोजनप्रयासः सदस्यदेशेषु विदेशीयनिवेशं व्यापारं च प्रोत्साहयति । निष्कर्षतः पराग्वेदेशः पराग्वेदेशस्य वाणिज्यसङ्घः (CCSP) तथा च राष्ट्रिय औद्योगिकसङ्घः (INDI) इत्यादीन् विविधान् महत्त्वपूर्णान् अन्तर्राष्ट्रीयक्रयणमार्गान् प्रदाति तदतिरिक्तं EXPOFERIA तथा Expo Mariano Roque Alonso - EXPO 2022 इत्यादयः व्यापारमेलाः वैश्विकबाजारे देशस्य उत्पादानाम् प्रदर्शने महत्त्वपूर्णाः सन्ति। अपि च, पराग्वेदेशः मर्कोसुर इत्यादिषु क्षेत्रीयखण्डेषु भागग्रहणेन लाभं प्राप्नोति । एते अवसराः दक्षिण अमेरिकायां व्यावसायिकक्षमताम् अन्वेष्टुं इच्छन्तीनां अन्तर्राष्ट्रीयक्रेतृणां कृते पराग्वेदेशं ​​आकर्षकं गन्तव्यं कुर्वन्ति ।
दक्षिण अमेरिकादेशस्य भूपरिवेष्टितदेशे पराग्वेदेशे अनेके लोकप्रियाः अन्वेषणयन्त्राणि सन्ति येषां उपयोगः तस्य निवासिनः सामान्यतया कुर्वन्ति । अत्र पाराग्वेदेशे सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि तेषां वेबसाइट् URL-सहितं सन्ति । 1. गूगल (www.google.com.py): गूगलः विश्वव्यापीरूपेण सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रम् अस्ति तथा च पराग्वेदेशे अपि लोकप्रियतया उपयुज्यते। एतत् व्यापकं अन्वेषण-अनुभवं प्रदाति, देशस्य अनुरूपं परिणामं च प्रदाति । 2. Bing (www.bing.com): Bing इति अन्यत् लोकप्रियं अन्वेषणयन्त्रं यस्य उपयोगः पराग्वेदेशे सामान्यतया भवति । अन्येषु विशेषतासु जालसन्धानं, वार्ता, चित्राणि, भिडियो, मानचित्रं च प्रदाति । 3. याहू! (www.yahoo.com): याहू! पराग्वे सहितं विविधदेशेषु प्रसिद्धं अन्वेषणयन्त्रं वर्तते । इदं ईमेल-वार्ता-अद्यतन-सदृशैः अन्यैः सेवाभिः सह सामान्य-जाल-अन्वेषणं प्रदाति । 4. DuckDuckGo (duckduckgo.com): DuckDuckGo इति गोपनीयताकेन्द्रितं अन्वेषणयन्त्रं यत् उपयोक्तृदत्तांशसंरक्षणस्य प्रतिबद्धतायाः कारणेन वैश्विकरूपेण लोकप्रियतां प्राप्तवान् अस्ति। अनामिक अन्वेषणक्षमता अपि प्रदाति । 5. अल्टाविस्टा (altavista.digital.com.py): यद्यपि अल्टाविस्टा पूर्वोक्तानाम् इव प्रचलितः नासीत् तथापि अद्यापि पराग्वेदेशस्य कृते स्वस्य स्थानीयकृतक्षेत्रेण सह देशस्य अन्तः किञ्चित् उपयोगं निर्वाहयति 6. Ask Jeeves/Ask.com: यद्यपि अद्यत्वे न्यूनतया उपयोगः भवति तथापि Ask Jeeves अथवा Ask.com अद्यापि कतिपयेभ्यः व्यक्तिभ्यः किञ्चित् उपयोगं प्राप्नोति ये विशिष्टसूचनाः अथवा स्वप्रश्नानां उत्तराणि याचन्ते। एते पाराग्वेदेशे सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि सन्ति यत्र उपयोक्तारः स्वस्य आवश्यकतानां प्राधान्यानां च आधारेण प्रासंगिकसूचनाः प्राप्तुं शक्नुवन्ति ।

प्रमुख पीता पृष्ठ

पराग्वेदेशः दक्षिण-अमेरिकादेशः समृद्धसंस्कृतेः विविध-अर्थव्यवस्थायाः च कृते प्रसिद्धः अस्ति । यदा स्थानीयव्यापाराणां सेवानां च अन्वेषणस्य विषयः आगच्छति तदा पराग्वेदेशे अनेकाः प्रमुखाः पीतपृष्ठनिर्देशिकाः उपलभ्यन्ते । अत्र केचन मुख्याः सन्ति, तेषां जालपुटैः सह : 1. Páginas Amarillas: Páginas Amarillas पराग्वेदेशस्य सर्वाधिकं लोकप्रियपीतपृष्ठनिर्देशिकासु अन्यतमम् अस्ति, यत्र विभिन्नेषु उद्योगेषु विभिन्नव्यापाराणां व्यापकसूची प्रदाति। तेषां जालपुटं https://www.paginasamarillas.com.py/ अस्ति । 2. Guía de Empresas: Guía de Empresas विशेषतया पराग्वेदेशे व्यवसायेषु सेवासु च केन्द्रीकृता विस्तृतनिर्देशिकां प्रदाति। तेषां सूचीं तेषां जालपुटेन https://www.guiadeempresas.com.py/ इत्यत्र प्राप्तुं शक्नुवन्ति । 3. Tupãsapé: Tupãsapé अन्यः प्रसिद्धः ऑनलाइन-मञ्चः अस्ति यः पाराग्वेदेशे होटलानि, भोजनालयाः, दुकानानि, इत्यादीनि च सहितं व्यावसायिकसूचीनां विस्तृतश्रेणीं प्रदाति। तेषां निर्देशिकां अन्वेष्टुं भवान् तेषां जालपुटं http://www.tupasape.com.py/ इत्यत्र गन्तुं शक्नोति । 4. Encuentra24: यद्यपि Encuentra24 उपरि उल्लिखितानां अन्येषां इव केवलं पीतपृष्ठनिर्देशिका नास्ति तथापि पराग्वेदेशे प्रस्तावितानां विविधानां उत्पादानाम् सेवानां च वर्गीकृतविज्ञापनानाम् एकां विस्तृतां सूचीं प्रदाति। तेषां जालपुटे https://www.encuentra24.com/paraguay-en/classifieds इत्यत्र प्रस्तावान् अन्वेष्टुं शक्नुवन्ति। एतानि पीतपृष्ठनिर्देशिकाः पराग्वेदेशे पर्यटनं, स्वास्थ्यसेवा, वित्तं, इत्यादीनां सहितं बहुक्षेत्रेषु विभिन्नव्यापाराणां सम्पर्कसूचनाः अन्वेष्टुं बहुमूल्यसंसाधनरूपेण कार्यं कुर्वन्ति कृपया ज्ञातव्यं यत् कालान्तरे वेबसाइट्-स्थानेषु परिवर्तनं भवितुम् अर्हति अथवा तान्त्रिक-कठिनताः अनुभवितुं शक्यन्ते; अतः प्रत्यक्षप्रवेशः समस्याप्रदः भवति चेत् प्रासंगिककीवर्डस्य उपयोगेन अन्वेषणं सर्वदा सल्लाहः भवति । यत्र उपलब्धं तत्र पृष्ठभूमिसंशोधनं कृत्वा अथवा ग्राहकसमीक्षाणां परामर्शं कृत्वा तेषां सह संलग्नतायाः पूर्वं कस्यापि व्यवसायस्य वा सेवायाः प्रामाणिकताम् विश्वसनीयतां च सत्यापयितुं अनुशंसितम् अस्ति।

प्रमुख वाणिज्य मञ्च

पराग्वेदेशे मुख्यानि ई-वाणिज्यमञ्चानि तीव्रगत्या विस्तारं कुर्वन्ति येन ऑनलाइन-शॉपिङ्ग् इत्यस्य वर्धमानमागधां पूरयितुं शक्यते । एते मञ्चाः देशे सर्वत्र उपभोक्तृभ्यः उत्पादानाम् सेवानां च विस्तृतश्रेणीं प्रदास्यन्ति । अत्र पाराग्वेदेशस्य केचन प्रमुखाः ई-वाणिज्यमञ्चाः, तेषां स्वस्वजालस्थलानां सह सन्ति: 1. नारान्जा : नारान्जा पराग्वेदेशस्य प्रमुखेषु ई-वाणिज्य-मञ्चेषु अन्यतमः अस्ति, यः विस्तृत-उत्पाद-परिधिना, उपयोक्तृ-अनुकूल-अन्तरफलकेन च प्रसिद्धः अस्ति । अत्र इलेक्ट्रॉनिक्स, फैशन, गृहोपकरणं, इत्यादीनि विविधानि उत्पादवर्गाणि प्रदत्तानि सन्ति । नारञ्जस्य जालपुटं www.naranja.com.py इति । 2. पर्सनल् ईशॉप् : पर्सनल् ईशॉप् पराग्वेदेशे अन्यत् लोकप्रियं ई-वाणिज्यमञ्चम् अस्ति यस्य संचालनं देशस्य प्रमुखे दूरसञ्चारकम्पनी पर्सनल् एस.ए. अत्र स्मार्टफोनतः आरभ्य सहायकसामग्रीः अन्ये उपभोक्तृविद्युत्यन्त्राणि च उत्पादानाम् एकां सङ्ग्रहः प्रदत्तः अस्ति । Personal Eshop इत्यस्य जालपुटं www.eshop.personal.com.py इत्यत्र प्राप्यते । ३. अस्य विस्तृतः श्रेणीचयनः अस्ति यस्मिन् इलेक्ट्रॉनिक्स, वाहनम्, अचलसम्पत्, फैशनवस्तूनि, गृहसामग्री इत्यादयः सन्ति । इच्छुकाः व्यक्तिः स्वस्य जालपुटं www.demremate.com इत्यत्र गन्तुं शक्नुवन्ति। 4 कम्प्यूटरशॉपसा : कम्प्यूटरशॉपसा कम्प्यूटरहार्डवेयरं सॉफ्टवेयरं च विक्रेतुं विशेषज्ञतां प्राप्नोति तथा च प्रौद्योगिकीसाधनसम्बद्धं मरम्मतं वा स्थापनां वा इत्यादीनि तकनीकीसेवानि प्रदातुं शक्नोति। अस्य मञ्चस्य उद्देश्यं विशेषतया पराग्वे-देशस्य विपण्यदृश्यस्य अन्तः प्रतिस्पर्धात्मकमूल्येषु सङ्गणकं वा प्रौद्योगिकी-सम्बद्धं उत्पादं वा अन्वेषमाणानां ग्राहकानाम् आवश्यकतां पूरयितुं वर्तते - भवान् www.computershopsa.com.py इत्यत्र द्रष्टुं शक्नोति। ५ टिएण्डमिया : टिएण्डमिया एकः अन्तर्राष्ट्रीयः ऑनलाइन-भण्डारः अस्ति यः पराग्वे-देशात् बहिः विभिन्नदेशेभ्यः १५ कोटिभ्यः अधिकेभ्यः उत्पादेभ्यः प्रवेशं प्रदाति यथा अमेजन अथवा ईबे ग्लोबलशिपिङ्ग् प्रोग्राम (GSP) इत्यादीनां संयुक्तराज्य-आधारित-भण्डारस्य tiendamia.com.py इति अस्य मञ्चस्य माध्यमेन। पराग्वेदेशस्य ग्राहकाः देशस्य अन्तः सुलभतया न प्राप्यमाणानि उत्पादनानि आदेशयितुं शक्नुवन्ति । एते पराग्वेदेशस्य प्रमुखेषु ई-वाणिज्यमञ्चेषु कतिचन एव सन्ति । देशस्य ई-वाणिज्य-उद्योगः तीव्रगत्या वर्धमानः अस्ति, भविष्ये च ऑनलाइन-शॉपिङ्ग्-कर्तृणां विकसित-आवश्यकतानां, माङ्गल्याः च पूर्तये नूतनाः मञ्चाः उद्भवितुं शक्नुवन्ति

प्रमुखाः सामाजिकमाध्यममञ्चाः

पराग्वे दक्षिण अमेरिकादेशे स्थितः देशः अस्ति तथा च अन्येषां बहूनां देशानाम् इव अस्य अनेकाः सामाजिकमाध्यममञ्चाः सन्ति ये अस्य निवासिनः लोकप्रियाः सन्ति । अत्र पाराग्वेदेशे प्रयुक्ताः केचन सामाजिकमाध्यममञ्चाः तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. फेसबुक (https://www.facebook.com) - फेसबुकः पाराग्वेदेशे सर्वाधिकं प्रयुक्तेषु सामाजिकसंजालस्थलेषु अन्यतमः अस्ति । एतत् एकं मञ्चं यत्र जनाः मित्रैः परिवारैः सह सम्बद्धाः भवितुम् अर्हन्ति, अपडेट्, फोटो, विडियो च साझां कर्तुं शक्नुवन्ति । 2. WhatsApp (https://www.whatsapp.com) - एतत् सन्देशप्रसारण-अनुप्रयोगं उपयोक्तारः पाठसन्देशं, ध्वनि-सन्देशं, ध्वनि-वीडियो-कॉल-करणं, मीडिया-सञ्चिकाः च साझां कर्तुं च शक्नुवन्ति । व्यक्तिगतसञ्चारस्य अपि च व्यावसायिकसञ्चारस्य कृते अस्य बहुधा उपयोगः भवति । 3. इन्स्टाग्राम (https://www.instagram.com) - इन्स्टाग्रामः एकः फोटो-वीडियो-साझेदारी-मञ्चः अस्ति यत्र उपयोक्तारः सामग्रीं पोस्ट् कर्तुं प्रोफाइलं निर्मान्ति यत् अनुमोदित-अनुयायिभिः सह सार्वजनिकरूपेण वा निजीरूपेण वा साझां कर्तुं शक्यते। 4. ट्विटर (https://twitter.com) - ट्विटर इत्यनेन उपयोक्तारः ट्वीट् इति लघुसन्देशान् प्रकाशयितुं समर्थाः भवन्ति येषु पाठः, छायाचित्रः, विडियो वा लिङ्क् वा भवितुं शक्नोति। उपयोक्तारः स्वस्य समयरेखायां स्वस्य अद्यतनं द्रष्टुं रुचिकरलेखानां अनुसरणं अपि कर्तुं शक्नुवन्ति । 5. यूट्यूब (https://www.youtube.com) - यद्यपि केवलं सामाजिकमाध्यमस्थलं न भवति तथापि यूट्यूबः पाराग्वेदेशे अपि विडियोसाझेदारीार्थं लोकप्रियमञ्चरूपेण कार्यं करोति। 6. TikTok (https://www.tiktok.com) - TikTok उपयोक्तृभ्यः संगीते अथवा ध्वनिदंशेषु सेट् लघु-वीडियो निर्मातुं शक्नोति यत् एप्-अन्तर्गतं अन्येषु सामाजिक-माध्यम-मञ्चेषु वा सहजतया साझां कर्तुं शक्यते। 7. लिङ्क्डइन (https://www.linkedin.com) - लिङ्क्डइन मुख्यतया व्यावसायिकसंजालस्य विषये केन्द्रितम् अस्ति यत्र व्यक्तिः स्वस्य कार्यानुभवं प्रकाशयन्तः प्रोफाइलं निर्मान्ति तथा च समानेषु उद्योगेषु अन्यैः सह सम्बद्धाः भवन्ति। 8. स्नैपचैट् (https://www.snapchat.com) - स्नैपचैट् इत्यनेन प्राप्तकर्तृणा दृष्टस्य अनन्तरं अन्तर्धानं भवन्ति तानि छायाचित्राणि, विडियो च साझां कर्तुं मञ्चं प्रदत्तं भवति, यावत् वार्तालापे सम्बद्धयोः पक्षयोः रक्षणं न भवति। 9.Viber -( https: // www.viber .com) - Viber इति क्रॉस्-प्लेटफॉर्म तत्क्षणसन्देशप्रसारणं Voice over IP अनुप्रयोगं च अस्ति यत् निःशुल्कसञ्चारसेवाः प्रदाति। अस्मिन् उपयोक्तारः अन्तर्जालसम्पर्कद्वारा दूरभाषं कर्तुं, पाठसन्देशं, छायाचित्रं, भिडियो, श्रव्यं च प्रेषयितुं शक्नुवन्ति । 10. स्काइप् -( https: // www.skype .com) - स्काइप् अन्यत् लोकप्रियं संचारमञ्चम् अस्ति यत्र उपयोक्तारः स्वर-विडियो-कॉलं कर्तुं, तत्क्षण-सन्देशं प्रेषयितुं, सञ्चिकाः ऑनलाइन-रूपेण साझां कर्तुं च शक्नुवन्ति। एते केवलं पराग्वेदेशे प्रयुक्ताः केचन सामाजिकमाध्यममञ्चाः सन्ति किन्तु अन्ये अपि भवितुम् अर्हन्ति येषां उपयोगः देशस्य जनाः अपि कुर्वन्ति।

प्रमुख उद्योग संघ

दक्षिण अमेरिकादेशस्य भूपरिवेष्टितदेशः पराग्वेदेशे अनेके प्रमुखाः उद्योगसङ्घाः सन्ति ये तस्याः अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रवर्धनं समर्थनं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति अत्र पराग्वेदेशस्य केचन मुख्याः उद्योगसङ्घाः सन्ति । 1. राष्ट्रीय औद्योगिकसङ्घः (Unión Industrial Paraguaya - UIP): UIP पाराग्वेदेशे विनिर्माणक्षेत्रस्य हितस्य प्रतिनिधित्वं करोति। औद्योगिकविकासं प्रवर्धयति, प्रतिस्पर्धां पोषयति, सदस्यानां अधिकारानां रक्षणं च करोति । अधिकाधिकं सूचनां तेषां जालपुटे प्राप्यते: http://www.uip.org.py/ 2. पराग्वे-देशस्य वाणिज्य-सेवा-सङ्घः (Cámara de Comercio y Servicios de Paraguay - CCS): सीसीएस पराग्वे-देशे वाणिज्यिकक्रियाकलापानाम् प्रचारार्थं सेवासम्बद्धक्षेत्राणां वर्धनार्थं च समर्पितः अस्ति एतत् समर्थनसेवाः प्रदाति, निष्पक्षव्यापारप्रथानां प्रचारं करोति, स्थानीयतया अन्तर्राष्ट्रीयतया च स्वसदस्यानां हितस्य प्रतिनिधित्वं करोति । अधिकविवरणार्थं तेषां जालपुटं पश्यन्तु: http://www.ccspweb.org.py/ 3. पशुधन उत्पादकानां राष्ट्रियसङ्घः (Asociación Rural del Paraguay - ARP): एआरपी पराग्वेदेशे पशुधननिर्मातृणां कृते केन्द्रीयसङ्गठनस्य रूपेण कार्यं करोति । एतत् स्थायिपशुपालनप्रथानां वकालतम् करोति, स्वसदस्यानां कृते तकनीकीसहायतां प्रदाति, कृषिमेलानां आयोजनानां च आयोजनं करोति, राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरयोः क्षेत्रस्य चिन्तानां कृते स्वररूपेण कार्यं करोति अस्य संघस्य विषये अधिकं ज्ञातुं कृपया अत्र पश्यन्तु: https://www.arpyweb.com/ 4. निर्माणकम्पनीनां सङ्घः (Cámara de Empresas Constructoras del Paraguay - CECSA): CECSA Paraguayदेशे संचालितानाम् निर्माणकम्पनीनां प्रतिनिधित्वं करोति, तेभ्यः तकनीकीसमर्थनसेवाः प्रदातुं, निर्माणोद्योगस्य अन्तः उत्तमप्रथानां प्रचारं करोति, तथा सदस्यानां हितस्य पक्षतः वकालतम्। अस्य संघस्य कार्यस्य विषये अधिकं अन्वेष्टुं, कृपया तेषां आधिकारिकजालस्थलं पश्यन्तु: http://cecsa.org.py/ इति ग्रन्थः । 5. निर्यातकानां राष्ट्रियसङ्घः (Unión de Exportadores del पराग्वे – यूईपी): १. यूईपी इत्यस्य उत्तरदायित्वं प्रचारस्य भवति तथा च... पाराग्वेदेशस्य निर्यातक्षेत्रस्य प्रतिनिधित्वं कुर्वन् । एतत् स्थानीयकम्पनीनां निर्यातक्रियाकलापविस्तारस्य समर्थनं करोति, व्यापारबाधानां दूरीकरणस्य वकालतम् करोति, अन्तर्राष्ट्रीयव्यापारसम्बन्धान् च सुदृढं करोति । अस्य संघस्य विषये अधिकाधिकं सूचनां प्राप्तुं कृपया तेषां जालपुटं पश्यन्तु: http://www.export.com.py/ एते पाराग्वेदेशस्य प्रमुखानां उद्योगसङ्घस्य कतिचन उदाहरणानि एव सन्ति । प्रत्येकं संघं स्वस्वक्षेत्रस्य समर्थने, तस्य विकासं विकासं च सुनिश्चित्य महत्त्वपूर्णां भूमिकां निर्वहति ।

व्यापारिकव्यापारजालस्थलानि

दक्षिण अमेरिकादेशस्य भूपरिवेष्टितः देशः पाराग्वेदेशः अस्ति । उदयमान अर्थव्यवस्थारूपेण अस्य अनेकाः आर्थिकव्यापारजालस्थलानि सन्ति ये व्यवसायेभ्यः निवेशकेभ्यः च बहुमूल्यं सूचनां प्रदास्यन्ति । अत्र पराग्वेदेशस्य केचन प्रमुखाः आर्थिकव्यापारजालस्थलानि सन्ति । 1. उद्योग-वाणिज्य-मन्त्रालयः : उद्योग-वाणिज्य-मन्त्रालयस्य उत्तरदायित्वं आर्थिकनीतीनां कार्यान्वयनम्, निवेशस्य प्रवर्धनं, पाराग्वे-देशे व्यापार-क्रियाकलापानाम् अवलोकनं च भवति तेषां जालपुटे कानूनानां, विनियमानाम्, निवेशस्य अवसरानां, व्यापारस्य आँकडानां, अन्येषां प्रासंगिकानां सूचनानां च विषये अद्यतनं प्राप्यते । जालपुटम् : http://www.mic.gov.py/ 2. एक्स्पोर्टा पराग्वे : अन्तर्राष्ट्रीयबाजारेषु पराग्वेदेशस्य निर्यातस्य प्रचारार्थं एषा वेबसाइट् मञ्चरूपेण कार्यं करोति । एतत् निर्यातप्रक्रियाणां, विपण्यसंशोधनप्रतिवेदनानां, सम्भाव्यक्रेतृणां आँकडाधारस्य, निर्यातप्रोत्साहनकार्यक्रमस्य, आगामिघटनानां च विषये सूचनां प्रदाति । जालपुटम् : http://www.exporta.org.py/ 3. पराग्वे-वाणिज्यसङ्घः : वाणिज्यसङ्घः उद्योगसम्बद्धविषयेषु समाचार-अद्यतनं प्रदातुं स्थानीयव्यापाराणां हितस्य प्रतिनिधित्वं करोति; संगोष्ठी, कार्यशाला इत्यादीनां व्यावसायिककार्यक्रमानाम् आयोजनम्; व्यावसायिकसमर्थनसेवाः प्रदातुं; सदस्यानां मध्ये संजालस्य अवसरानां सुविधां करणम्। जालपुटम् : http://www.camacopar.com.py/ 4. राष्ट्रीय सीमाशुल्कनिदेशालयः (DNA): पराग्वेदेशे सीमाशुल्ककार्याणां प्रबन्धनस्य दायित्वं डीएनए अस्ति । तेषां जालपुटे शुल्कवर्गीकरणव्यवस्थाः सहितं आयात/निर्यातविनियमानाम् विषये सूचनाः प्राप्यन्ते; सीमाशुल्कप्रक्रियाः; आयात/निर्यातेषु प्रयोज्यकरदराः; ऑनलाइनव्यवहारार्थं इलेक्ट्रॉनिकसेवाप्रवेशः। जालपुटम् : http://www.aduana.gov.py/ 5. निवेश-व्यापार-प्रवर्धन-एजेन्सी-पैराग्वे (Rediex): Rediex देशस्य अर्थव्यवस्थायाः अन्तः विभिन्नक्षेत्रेषु अवसरान् इच्छन्तं सम्भाव्यनिवेशकानां कृते व्यापकसमर्थनसेवाः प्रदातुं प्रत्यक्षविदेशीयनिवेशं प्रवर्धयति। वेबसाइट्:http://rediex.gov.py/en/home 6.Paraguayan-American Chamber Of commerce:Chamber Paraguay-American companies.It मध्ये द्विपक्षीयव्यापारं प्रवर्धयति।It कानूनी विषयेषु सम्बद्धं सहायतां प्रदाति ,व्यापारजाँचः,व्यापारमिशनम् जालपुटम्:http ://pamcham.com/index.php 7.Asuncion स्टॉक एक्सचेंज: स्टॉक एक्सचेंज वेबसाइट् पाराग्वेदेशे शेयरबजारस्य, व्यापारक्रियाकलापस्य, शेयरमूल्यानां, कम्पनीसूचीनां च विषये सूचनां प्रदाति। जालपुटम्:http://www.bvpasa.com.py/ एतानि वेबसाइट्-स्थानानि पराग्वे-देशे आर्थिक-व्यापार-अवकाशानां अन्वेषणं कर्तुं रुचिं विद्यमानानाम् व्यवसायानां निवेशकानां च कृते बहुमूल्यानि संसाधनानि सन्ति । तेषु गत्वा भवान् नियमानाम्, निवेशस्य सम्भावनायाः, व्यापारस्य आँकडानां, अन्येषां सहायकसंसाधनानाम् अद्यतनसूचनाः प्राप्तुं शक्नोति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

पाराग्वेदेशस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र स्वस्वजालस्थलसङ्केताभिः सह कतिचन उदाहरणानि सन्ति । 1. राष्ट्रीय सीमा शुल्क निदेशालय (Dirección Nacional de Aduanas) 1.1. जालपुटम् : https://www.aduana.gov.py/ 2. पराग्वे-देशस्य केन्द्रीयबैङ्कः (Banco Central del Paraguay) . जालपुटम् : https://www.bcp.gov.py/ 3. उद्योग वाणिज्य मन्त्रालय (Ministerio de Industria y Comercio) . जालपुटम् : http://www.mic.gov.py/ 4. व्यापार मानचित्र - अन्तर्राष्ट्रीय व्यापार केन्द्र वेबसाइटः https://www.trademap.org/Country_SelProduct.aspx?nvpm=1%7c840%7c%7c681%7cकुल+%3A+सर्व+उत्पाद&nvtCode=680 5. विश्व एकीकृतव्यापारसमाधानम् (WITS) - विश्वबैङ्कसमूहः वेबसाइट्: https://wits.worldbank.org/CountryProfile/en/PRY एताः वेबसाइट्-स्थानानि व्यापार-आँकडानां, आयातानां, निर्यातस्य, सीमाशुल्क-प्रक्रियाणां, शुल्कानां, व्यापार-सम्झौतानां, पराग्वे-व्यापार-क्रियाकलापैः सह सम्बद्धानां अन्येषां प्रासंगिकानां आँकडानां च विषये विविधाः सूचनाः प्रददति कृपया ज्ञातव्यं यत् एतेषु केषुचित् वेबसाइट्-स्थानेषु व्यापार-दत्तांश-अनुसन्धान-प्रयोजनार्थं कतिपयानां विस्तृत-सूचनानाम् अथवा उन्नत-विशेषतानां प्रवेशाय पञ्जीकरणस्य सदस्यतायाः वा आवश्यकता भवितुम् अर्हति

B2b मञ्चाः

पराग्वेदेशे अनेके B2B-मञ्चाः सन्ति ये व्यापार-व्यापार-व्यवहारस्य अवसरान् प्रदास्यन्ति । अत्र तेषु केचन तेषां जालपुटस्य URL-सहिताः सन्ति । 1. MercadoLibre Paraguay - एतत् लोकप्रियं ई-वाणिज्यमञ्चं व्यवसायान् विविधवर्गेषु उत्पादानाम् क्रयणविक्रयं च कर्तुं शक्नोति। जालपुटम् : https://www.mercadolibre.com.py/ 2. Indugrafik - इदं मुद्रण-ग्राफिक-कला-उद्योगे केन्द्रितं B2B-मञ्चम् अस्ति, यत् व्यवसायान् आपूर्तिकर्ताभिः निर्मातृभिः च सह सम्बद्धं करोति । जालपुटम् : https://indugrafik.com.py/ 3. तुपारिबे - एतत् एकं डिजिटलविपण्यस्थानं यत् कृषिजन्यपदार्थेषु विशेषज्ञतां प्राप्नोति, कृषिक्षेत्रस्य अन्तः क्रेतृविक्रेतृणां कृते मञ्चं प्रदाति। जालपुटम् : https://www.tuparibe.com.py/ 4. Importadora Braspar - इदं B2B मञ्चं ब्राजीलतः पराग्वेदेशं ​​प्रति उत्पादानाम् आयातं प्रति केन्द्रितं भवति, येन द्वयोः देशयोः व्यवसायानां मध्ये व्यापारस्य सुविधा भवति। जालपुटम् : http://www.importadorabraspar.com.py/ 5. Genuinos Exportaciones - एषः एकः B2B मञ्चः अस्ति यः शिल्पं, वस्त्रं, खाद्यपदार्थम् इत्यादयः प्रामाणिकपराग्वे-उत्पादानाम् अन्तर्राष्ट्रीयबाजारेषु निर्यातं कर्तुं विशेषज्ञः अस्ति। जालपुटम् : https://genuinosexportaciones.com/ 6. PYCOMEX - एतत् मञ्चं पराग्वेदेशे आयातकानां निर्यातकानां च कृते व्यापकं रसदसेवाः प्रदाति, येन ते विश्वसनीयपरिवहनप्रदातृभिः सीमाशुल्क एजेण्टैः च सह सम्बद्धाः भवन्ति।Webiste:https://pycomex.org/en/index. एते मञ्चाः पराग्वेदेशस्य वाणिज्यिकपरिदृश्यस्य अन्तः साझेदारीम् अथवा आपूर्तिकर्तान् इच्छन्तीनां व्यवसायानां कृते प्रभावी साधनरूपेण कार्यं कुर्वन्ति ।
//