More

TogTok

मुख्यविपणयः
right
देश अवलोकन
इराक्, आधिकारिकतया इराकगणराज्यम् इति प्रसिद्धः देशः पश्चिमे एशियादेशे स्थितः देशः अस्ति । उत्तरदिशि तुर्कीदेशः, पूर्वदिशि इरान्, दक्षिणदिशि कुवैतदेशः, सऊदी अरबदेशः, दक्षिणपश्चिमदिशि जॉर्डनदेशः, पश्चिमदिशि सिरियादेशः च इत्यादिभिः अनेकैः देशैः सह अस्य सीमाः साझाः सन्ति अनुमानतः ४ कोटिभ्यः अधिकजनसंख्यायुक्तं इराक्-नगरं समृद्धं सांस्कृतिकविरासतां विद्यमानं विविधं राष्ट्रम् अस्ति । इराकस्य राजधानी बगदाद्-नगरं देशस्य राजनैतिक-आर्थिक-केन्द्रत्वेन कार्यं करोति । अरबीभाषा इराक्-देशस्य आधिकारिकभाषारूपेण मान्यतां प्राप्नोति, कुर्दिस्तान-प्रदेशे तु कुर्दिस्तान-भाषायाः आधिकारिकपदवी अपि अस्ति । इराकस्य बहुसंख्यकाः नागरिकाः इस्लामधर्मस्य आचरणं कुर्वन्ति तथा च तेषां संस्कृतिं जीवनपद्धतिं च आकारयितुं महत्त्वपूर्णां भूमिकां निर्वहति । इराकदेशः ऐतिहासिकरूपेण मेसोपोटामिया अथवा 'द्वयोः नद्ययोः मध्ये भूमिः' इति गण्यते यतः तस्य सामरिकस्थानं टाइग्रिस-यूफ्रेटिस्-नद्ययोः मध्ये अस्ति पारम्परिककृषीप्रथानां कृते उर्वरभूमिं प्रदातुं इराकस्य कृषिक्षेत्रस्य आकारे उभयनदीनां महत्त्वपूर्णा भूमिका अस्ति । तैलस्य उत्पादनं इराकस्य अर्थव्यवस्थायाः प्रमुखः भागः अस्ति यत्र विशालः भण्डारः अस्ति येन विश्वस्य शीर्षस्थानेषु तैलनिर्मातृषु अन्यतमः अस्ति । रिफाइनरी अथवा पेट्रोकेमिकल प्लाण्ट् इत्यादीनां तेलसम्बद्धानां उद्योगानां अतिरिक्तं कृषिः (गोधूमः, यवः), प्राकृतिकवायुनिष्कासनम् (तैलभण्डारस्य पार्श्वे) इत्यादयः अन्यक्षेत्राणि प्राचीनस्थलानि (यथा बेबिलोन् अथवा हाथ्रा) गच्छन्तः पर्यटकाः राष्ट्रियराजस्वं प्रति योगदानं ददति परन्तु दशकेषु द्वन्द्वैः उत्पन्नराजनैतिक-अस्थिरतायाः कारणात् इराक्-देशस्य कृते विद्रोही-समूहानां हिंसा, सुन्नी-शिया-देशयोः मध्ये साम्प्रदायिक-तनावः इत्यादीनि विविधानि आव्हानानि अभवन् एतेषां विषयाणां कारणात् आर्थिकविकासप्रयासेषु बाधा अभवत्, तथा च इराकीसीमानां अन्तः निवसतां विभिन्नजातीयानां मध्ये सामाजिकसङ्गतिः प्रभाविता अभवत् । दीर्घकालीनस्थिरतायै शान्तिनिर्माणपरिकल्पनानां प्रवर्धनस्य पार्श्वे युद्धकाले नष्टानां आधारभूतसंरचनानां पुनर्निर्माणार्थं अन्तर्राष्ट्रीयसङ्गठनानां समर्थनेन द्वयोः राष्ट्रियसरकारीसंस्थायोः प्रयत्नाः क्रियन्ते। उपसंहारः इराक् पश्चिमे एशियायाः अन्तः स्थितं इतिहाससमृद्धं जातीयविविधं राष्ट्रम् अस्ति । पूर्वसङ्घर्षेभ्यः उत्पन्नानां आव्हानानां सामनां कृत्वा अपि आर्थिकविकासस्य, सांस्कृतिकसंरक्षणस्य, राष्ट्रियैकतायाः च कृते निरन्तरं प्रयतते
राष्ट्रीय मुद्रा
इराकस्य मुद्रास्थितेः विशेषता अस्ति यत् इराकदीनारस्य (IQD) प्रचलितः उपयोगः अस्ति । इराकस्य दिनारः इराकस्य आधिकारिकमुद्रा अस्ति, यत् १९३२ तमे वर्षे इराकस्य स्वातन्त्र्यं प्राप्ते भारतीयरूप्यकस्य स्थाने प्रवर्तते स्म । दिनारस्य प्रतीकं "د.ع" अथवा केवलं "IQD" अस्ति । इराकस्य केन्द्रीयबैङ्कः (CBI) इति नाम्ना प्रसिद्धः इराकस्य मुद्रायाः प्रबन्धने, नियमने च महत्त्वपूर्णां भूमिकां निर्वहति । सीबीआई इराकी-दिनारस्य मूल्यं निर्गच्छति, नियन्त्रयति च, येन स्वस्य वित्तीयव्यवस्थायाः अन्तः स्थिरता सुनिश्चिता भवति । परन्तु तस्य प्रवर्तनात् आरभ्य इराक-दिनारस्य मूल्ये महत्त्वपूर्णाः उतार-चढावः अभवत् यतः इराक्-देशस्य विविध-आर्थिक-राजनैतिक-कारकाणां कारणात् अस्ति ऐतिहासिकदृष्ट्या द्वन्द्वस्य अथवा राजनैतिक-अस्थिरतायाः समये अतिमहङ्गानि भवन्ति इति पर्याप्तं अवमूल्यनं जातम् । सम्प्रति प्रायः १ USD १,४५० IQD इत्यस्य बराबरम् अस्ति । सामान्यपरिस्थितौ लघु-लघु-उतार-चढावैः सह अयं विनिमय-दरः अन्तिमेषु वर्षेषु तुल्यकालिकरूपेण स्थिरः अस्ति । मौद्रिकव्यवहारस्य सुविधायै इराकस्य घरेलुबाजारस्य अन्तः आर्थिकवृद्धिं प्रवर्धयितुं च नोट्स् कृते भिन्न-भिन्न-संप्रदायानाम् उपयोगः भवति: 50 IQD, 250 IQD, 500 IQD, 1000 IQD,तथा च उच्चतरसंप्रदायपर्यन्तं 50k (50 हजार) IQD मूल्यस्य सद्यः एव प्रवर्तितस्य बैंकनोट् सहितम्। विदेशव्यापारव्यवहारः अधिकतया अमेरिकीडॉलरेषु अन्येषु प्रमुखेषु अन्तर्राष्ट्रीयमुद्रासु वा निर्भरं भवति यतः सुरक्षास्थिरतायोः विषये अनिश्चितता बृहत्तरव्यवहारार्थं स्थानीयमुद्रायाः उपयोगे निवेशकानां विश्वासं निरन्तरं प्रभावितं करोति। निष्कर्षतः, यदा इराकः स्वस्य राष्ट्रियमुद्रायाः-इराकी-दिनारस्य-उपयोगं करोति, यत् वर्तमानकाले USD इत्यादीनां प्रमुखानां अन्तर्राष्ट्रीयमुद्राणां विरुद्धं सम्बद्धानां अपेक्षाकृतं स्थिरविनिमयदराणां अन्तर्गतं दैनिकघरेलुव्यवहारस्य कृते भवति आर्थिक अस्थिरतायाः भूराजनीतिकअस्थिरतायाः च चिन्तानां कारणेन बृहत्तरपरिमाणव्यापारसञ्चालनेषु विदेशीयमुद्रासु निर्भरता प्रचलति
विनिमय दर
इराकस्य आधिकारिकमुद्रा इराकी दिनार (IQD) अस्ति । प्रमुखविश्वमुद्राभिः सह अनुमानितविनिमयदराणां विषये अत्र अगस्त २०२१ यावत् केचन सूचकाः आँकडा: सन्ति । १ अमरीकी डालर ≈ १,४६० आईक्यूडी १ यूरो ≈ १,७३० आईक्यूडी १ जीबीपी ≈ २,०१० आईक्यूडी १ जेपीवाई ≈ १३.५ आईक्यूडी १ सीएनवाई ≈ २२५.५ आईक्यूडी कृपया ज्ञातव्यं यत् एते विनिमयदराः भिन्नाः भवितुम् अर्हन्ति तथा च अद्यतनतमानां दरानाम् कृते विश्वसनीयस्रोतेन अथवा वित्तीयसंस्थायाः सह जाँचः सल्लाहः भवति।
महत्त्वपूर्ण अवकाश दिवस
इराक् एकः विविधः सांस्कृतिकसमृद्धः देशः अस्ति यः वर्षे पूर्णे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । इराक्-देशस्य एकः महत्त्वपूर्णः उत्सवः ईद-अल्-फितरः अस्ति, यस्मिन् मुसलमानानां कृते उपवासस्य पवित्रमासस्य रमजान-मासस्य समाप्तिः भवति । अयं उत्सवः महता हर्षेण, उत्साहेन च आचर्यते । परिवाराः मित्राणि च मिलित्वा मस्जिदेषु प्रार्थनां कुर्वन्ति, उपहारस्य आदानप्रदानं कुर्वन्ति, स्वादिष्टानि भोजनानि च भोजयन्ति । इराक्-देशे अन्यः महत्त्वपूर्णः अवकाशः आशुरा इति अस्ति, यः शिया-मुस्लिम-जनाः पैगम्बर-मुहम्मदस्य पौत्रस्य इमाम-हुसैनस्य शहादतस्य स्मरणार्थं आचरन्ति । शोभायात्राभिः, न्यायस्य सत्यस्य च कृते हुसैनस्य बलिदानस्य विषये भाषणैः, आत्मप्रहारसंस्कारैः च परिपूर्णः गम्भीरः अवसरः अस्ति । इराक् अपि जुलै-मासस्य १४ दिनाङ्के स्वस्य राष्ट्रियदिवसम् आचरति - १९५८ तमे वर्षे राजतन्त्रस्य पतनस्य क्रान्तिदिवसस्य स्मरणम् ।अस्मिन् दिने जनाः परेड, आतिशबाजी, इराकस्य समृद्धविरासतां प्रदर्शयन्तः सांस्कृतिकाः कार्यक्रमाः इत्यादयः विविधाः देशभक्तिक्रियाः कुर्वन्ति तदतिरिक्तं इराक्-देशे ईसाईजनाः स्वपाश्चात्यपरम्परानुसारं २५ दिसम्बर् दिनाङ्के क्रिसमस-उत्सवं कुर्वन्ति । राष्ट्रव्यापिषु चर्च-मन्दिरेषु अर्धरात्रे सामूहिकसेवानां कृते ईसाई-समुदायः एकत्र आगच्छति । इराकी-ईसाई-धर्मस्य जनाः अस्मिन् उत्सवे उपहारस्य आदान-प्रदानं कुर्वन्ति, स्वप्रियजनैः सह विशेषभोजनस्य आनन्दं च लभन्ते । अपि च, नववर्षस्य दिवसस्य (1 जनवरी) जातीयधर्मयोः महत्त्वं वर्तते यतः जनाः आतिशबाजीप्रदर्शनेन, पार्टीभिः वा परिवारमित्रैः सह समागमैः तस्य उत्सवं कुर्वन्ति। ज्ञातव्यं यत् इराक्-देशेन अन्तिमेषु वर्षेषु सम्मुखीकृतानां राजनैतिक-अशान्ति-सुरक्षा-विषयाणां कारणेन एतेषु उत्सवेषु परिवर्तनं कृतम् अस्ति किन्तु अद्यापि तस्य निवासिनः कृते अपारं महत्त्वं वर्तते ये स्वराष्ट्रस्य समक्षं आव्हानानां अभावेऽपि सांस्कृतिकवैविध्यं आलिंगयन्ति |.
विदेशव्यापारस्य स्थितिः
आधिकारिकतया इराकगणराज्यम् इति प्रसिद्धः इराक्-देशः पश्चिमे एशियादेशे स्थितः देशः अस्ति । अस्य मिश्रित-अर्थव्यवस्था अस्ति यत्र तैल-उद्योगः आर्थिकवृद्धेः विदेशीयविनिमय-आयस्य च प्रमुखः चालकः अस्ति । इराकस्य अर्थव्यवस्थायां व्यापारक्षेत्रस्य महती भूमिका अस्ति । देशः मुख्यतया तैलस्य, पेट्रोलियम-उत्पादानाम् निर्यातं करोति, येषां कुलनिर्यातस्य पर्याप्तः भागः भवति । इराक्-देशः विश्वस्य बृहत्तमेषु सिद्धेषु तैलस्य भण्डारेषु अन्यतमः अस्ति, सः च शीर्षस्थेषु वैश्विक-उत्पादकेषु अन्यतमः अस्ति । तैलस्य अतिरिक्तं इराक्-देशः अन्यवस्तूनि अपि निर्यातयति यथा रासायनिकपदार्थाः, उर्वरकं, खनिजपदार्थाः (ताम्रं, सीमेण्टं च सहितम्), वस्त्राणि, खजूराणि च परन्तु एते अतैलनिर्याताः पेट्रोलियमसमकक्षानां तुलने तुल्यकालिकरूपेण अल्पाः सन्ति । इराक् उपभोक्तृवस्तूनाम्, यन्त्राणां, वाहनानां, विद्युत्साधनानाम्, खाद्यपदार्थानाम् (यथा गोधूमः), निर्माणसामग्रीणां च आयातेषु अत्यन्तं निर्भरः अस्ति प्रमुख आयातसाझेदाराः तुर्की, चीन, इरान्, दक्षिणकोरिया,यूएई,सऊदी अरब च अन्येषां मध्ये सन्ति। तैलराजस्वस्य उपरि निर्भरतां न्यूनीकर्तुं कृषिपर्यटन इत्यादीनां क्षेत्राणां प्रचारं कृत्वा इराकस्य अर्थव्यवस्थायाः विविधतां कर्तुं सर्वकारेण उपायाः कृताः सन्ति। करविच्छेदादिकं प्रोत्साहनं दत्त्वा विशेषार्थिकक्षेत्रस्थापनं च कृत्वा विदेशीयनिवेशं सक्रियरूपेण प्रोत्साहितवान् अस्ति । तथापि,देशस्य अन्तः द्वन्द्वैः उत्पन्नस्य हाले अस्थिरतायाः व्यापारक्रियाकलापयोः प्रतिकूलप्रभावः अभवत्।इराक्-देशः आधारभूतसंरचनानां विकासेन,सैन्यसङ्घर्षैः,प्राकृतिकविपदैः,राजनैतिक-अस्थिरतायाः च सम्मुखीभवति ये घरेलु-उत्पादन-क्षमताम् अपि च अन्तर्राष्ट्रीय-व्यापार-व्यवहारयोः बाधां जनयन्ति।एतत् सुरक्षा-सम्बद्धाः विषयाः प्रायः आपूर्तिशृङ्खलाः बाधिताः भवन्ति,यस्य परिणामेण इराक्-देशे व्यापारिणां कृते अधिकः रसद-व्ययः भवति । निष्कर्षतः,इराक् निर्यात-उपार्जनार्थं स्वस्य पेट्रोलियम-उद्योगे बहुधा निर्भरं भवति परन्तु स्वस्य अर्थव्यवस्थायाः विविधीकरणस्य दिशि प्रयतते।राजनैतिकस्थिरता,निवेशवातावरणं,तथा च आधारभूतसंरचनानां पुनर्निर्माणं प्रति निरन्तरप्रयत्नाः इत्यादयः कारकाः इराकीव्यापारक्रियाकलापयोः स्थायिवृद्धिं सुनिश्चित्य महत्त्वपूर्णाः भविष्यन्ति।
बाजार विकास सम्भावना
मध्यपूर्वे स्थितस्य इराक्-देशस्य विदेशव्यापारविपण्यस्य विकासाय महत्त्वपूर्णा सम्भावना वर्तते । राजनैतिक-अस्थिरता, क्षेत्रीय-सङ्घर्षाः इत्यादीनां आव्हानानां सामनां कृत्वा अपि इराक्-देशे अनेकाः अनुकूलाः कारकाः सन्ति येन अन्तर्राष्ट्रीयव्यापाराणां कृते आकर्षकं गन्तव्यं भवति प्रथमं इराक्-देशे तैल-गैस-सञ्चयः इत्यादीनि प्रचुरप्राकृतिकसम्पदाः सन्ति । अस्मिन् देशे विश्वस्य बृहत्तमेषु तैलभण्डारेषु अन्यतमः अस्ति, अतः ऊर्जाक्षेत्रे अयं प्रमुखः वैश्विकः खिलाडी अस्ति । एतेन विदेशीयकम्पनीनां कृते स्थानीयसंस्थाभिः सह साझेदारी कर्तुं वा प्रत्यक्षतया तैल-उद्योगे निवेशं कर्तुं वा अवसराः उपस्थाप्यन्ते । द्वितीयं, इराक्-देशे ३९ मिलियन-जनसंख्यायाः अधिका उपभोक्तृ-विपण्यं वर्तते । अपि च, आयातितवस्तूनि सेवाश्च अधिकाधिकं अन्वेषमाणः मध्यमवर्गः वर्धमानः अस्ति । एषा वर्धमानमागधा उपभोक्तृवस्तूनि, इलेक्ट्रॉनिक्स, वाहनउत्पादाः, स्वास्थ्यसेवा च इत्यादिषु विविधक्षेत्रेषु विदेशीयकम्पनीनां कृते उद्घाटनानि प्रदाति तृतीयम्, युद्धोत्तरपुनर्निर्माणप्रयासाः महत्त्वपूर्णानि आधारभूतसंरचनाविकासस्य आवश्यकताः सृजन्ति। देशस्य परिवहनजालम् (मार्गाः रेलमार्गाः च), दूरसञ्चारव्यवस्थाः (फाइबर-ऑप्टिककेबलाः), विद्युत्संस्थानानि (विद्युत् उत्पादनं), आवासपरियोजनानि च इत्यादिषु क्षेत्रेषु पर्याप्तनिवेशस्य आवश्यकता वर्तते निर्माणसामग्रीषु अथवा आधारभूतसंरचनाविकासे विशेषज्ञाः विदेशीयाः कम्पनयः एतेषां अवसरानां उपयोगं कर्तुं शक्नुवन्ति । अपि च, इराकस्य सामरिकं भौगोलिकं स्थानं अन्येषां खाड़ीदेशानां समीपता, एशिया/यूरोपं आफ्रिकादेशेन सह सम्बद्धानां प्रमुखपारगमनमार्गानां च कारणात् अन्तर्राष्ट्रीयव्यापारजालस्य कृते लाभरूपेण कार्यं करोति देशे द्वयोः प्रमुखयोः जलमार्गयोः प्रवेशः अस्ति – फारसस्य खाड़ी, शत् अल-अरबः च – येन समुद्रबन्दरमार्गेण मालस्य कुशलपरिवहनं भवति । एताः सम्भावनाः कियत् अपि आशाजनकाः भवेयुः; इराकी-बाजारेषु प्रवेशं कुर्वन् कतिपयेषु चुनौतीषु विचारः अत्यावश्यकः यथा व्यावसायिक-कार्य-सुलभ-क्रमाङ्कनं बाधक-नौकरशाही-प्रक्रियाः अथवा पारदर्शितां प्रभावितं कुर्वन्तः भ्रष्टाचार-सम्बद्धाः विषयाः। अतिरिक्तरूपेण; अन्तिमेषु वर्षेषु सुधारः अभवत् अपि केषुचित् प्रदेशेषु सुरक्षाचिन्ता अद्यापि प्रचलति । इराकस्य व्यापारक्षमतायाः सफलतया पूंजीकरणं कर्तुं; इच्छुकपक्षैः स्वस्य रुचिक्षेत्रस्य विशिष्टं सम्यक् विपण्यसंशोधनं करणीयम्, तथा च स्थानीयसाझेदारैः वा मध्यस्थैः सह दृढसम्बन्धः निर्मातव्यः ये क्षेत्रस्य अन्तः व्यावसायिकप्रथाः अवगच्छन्ति।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा इराक्-देशस्य विदेशव्यापार-विपण्यस्य कृते उष्ण-विक्रय-उत्पादानाम् चयनस्य विषयः आगच्छति तदा देशस्य वर्तमान-माङ्गल्याः, प्राधान्यानां, आर्थिक-अवकाशानां च विचारः महत्त्वपूर्णः भवति अत्र कतिपयानि कारकपदार्थानि मनसि स्थापयितुं शक्यन्ते- १. 1. आधारभूतसंरचनाविकासः : इराक्-देशे प्रचलति आधारभूतसंरचनापरियोजनानां सङ्गमेन सीमेण्ट्, इस्पातः, भवनयन्त्राणि इत्यादीनां निर्माणसामग्रीणां मागः वर्धमानः अस्ति 2. ऊर्जाक्षेत्रम् : इराकस्य वैश्विकरूपेण बृहत्तमेषु तैलनिर्मातृषु अन्यतमः इति स्थितिं दृष्ट्वा ऊर्जाक्षेत्रेण सह सम्बद्धानां उत्पादानाम् निर्यातस्य अवसराः सन्ति। अस्मिन् तैलनिष्कासनस्य, परिष्करणप्रक्रियायाः च उपकरणानि सन्ति । 3. कृषिः : इराक्-देशस्य कृषिक्षेत्रे महत्त्वपूर्णा सम्भावना अस्ति । उर्वरकं, सिञ्चनव्यवस्था, कृषियन्त्राणि, कृषिरसायनानि च इत्यादयः उत्पादाः अत्र उत्तमं विपण्यं प्राप्नुवन्ति । 4. उपभोक्तृवस्तूनाम् : इराकस्य कतिपयेषु क्षेत्रेषु मध्यमवर्गस्य, प्रयोज्य-आयस्य च स्तरस्य वर्धनेन सह इलेक्ट्रॉनिक्स (स्मार्टफोनसहितं), वस्त्रवस्तूनाम्, सौन्दर्यप्रसाधनं, सौन्दर्य-उत्पादानाम् इत्यादीनां उपभोक्तृवस्तूनाम् आग्रहः आगच्छति 5. खाद्य उद्योगः घरेलु उत्पादनस्य सीमायाः अथवा गुणवत्तायाः प्राधान्यस्य कारणेन तण्डुलस्य, गोधूमस्य पिष्टस्य वा अन्यस्य धान्यस्य इत्यादीनां खाद्यपदार्थानाम् निर्यातस्य अवसरः अस्ति। 6. स्वास्थ्यसेवासाधनम् : इराकदेशे स्वास्थ्यसेवामूलसंरचनायाः आधुनिकीकरणस्य आवश्यकता वर्तते यत् निदानसाधनं वा शल्यचिकित्सायन्त्राणि वा सहितं चिकित्सासाधनानाम् उपकरणानां च निर्यातस्य सम्भावनाः सृजति। 7. शिक्षासेवाः : डिजिटलशिक्षणमञ्चाः अथवा विशेषशैक्षिकसामग्री इत्यादीनां शैक्षणिकसमर्थनसेवाः देशस्य अन्तः वर्धमानस्य शिक्षाविपण्यस्य पूर्तिं कर्तुं शक्नुवन्ति। 8. नवीकरणीय ऊर्जा समाधानम् : सौर ऊर्जा संयंत्रनिर्माणानां प्रति विशिष्टसरकारीपरिकल्पनाभिः सह वैश्विकरूपेण स्थायि ऊर्जास्रोतानां प्रति वर्धमानजागरूकतायाः सह यत् सौरपैनलस्य पूरकघटकानाम् (बैटरी) & स्थापनापरामर्शदातृणां माङ्गं जनयितुं शक्नोति अस्य विपण्यस्य कृते उपयुक्तानि उत्पादानि चयनं कुर्वन् सूचितनिर्णयान् कर्तुं : १. क) स्वप्रतियोगितायाः विषये सम्यक् शोधं कुर्वन्तु। ख) उभयदेशैः आरोपितानां आयात/निर्यातविनियमानाम् विश्लेषणं कुर्वन्तु। ग) विपणनरणनीतयः परिकल्पयन् स्थानीयसांस्कृतिकमान्यतानां/प्राथमिकतानां अवगमनं कुर्वन्तु। घ) स्थानीयवितरकैः/एजेण्टैः सह विश्वसनीयसम्पर्कं/साझेदारीस्थापनं कुर्वन्तु ये अस्य विशेषस्य बाजारखण्डस्य गतिशीलतां अवगच्छन्ति एतेषां कारकानाम् आकलनं कृत्वा इराकस्य विदेशव्यापारपरिदृश्यस्य अनुरूपं विपण्यसंशोधनं कृत्वा अस्मिन् विपण्ये निर्यातार्थं उत्पादानाम् चयनं कुर्वन् उत्तमसूचितनिर्णयान् कर्तुं शक्यते
ग्राहकलक्षणं वर्ज्यं च
इराक्, आधिकारिकतया इराकगणराज्यम् इति प्रसिद्धः देशः पश्चिमे एशियादेशे स्थितः देशः अस्ति । अत्र विविधाः जातीय-धार्मिक-समूहाः सन्ति, ये अस्य ग्राहक-लक्षणं, वर्जनान् च बहु प्रभावितं कुर्वन्ति । इराकीग्राहकाः सामान्यतया स्वस्य आतिथ्यस्य, उदारतायाः च कृते प्रसिद्धाः सन्ति । ते अतिथिनां स्वागतं स्वगृहेषु व्यापारेषु च कृत्वा महत् गर्वं कुर्वन्ति। प्रथमवारं कस्यचित् साक्षात्कारे चायं वा काफीं वा सम्मानस्य चिह्नरूपेण अर्पणं सामान्यम् अस्ति । इराकीजनाः व्यक्तिगतसेवायाः, विस्तरेषु ध्यानस्य च प्रशंसाम् कुर्वन्ति । व्यापारिकशिष्टाचारस्य दृष्ट्या इराक्-देशे प्रचलितानां सांस्कृतिकसंवेदनानां अवगमनं अत्यावश्यकम् । व्यावसायिकव्यवहारं कुर्वन् इस्लामिकरीतिरिवाजानां परम्पराणां च आदरः एकः महत्त्वपूर्णः पक्षः अस्ति । यथा, प्रार्थनासमयानां विषये अवगतं भवितुं महत्त्वपूर्णं यतः तदनुसारं सभायाः वा वार्तायां वा समयनिर्धारणस्य आवश्यकता भवितुम् अर्हति। इराकीग्राहकैः सह व्यवहारं कुर्वन् अन्यत् महत्त्वपूर्णं विषयं विचारणीयं विशेषतः महिलानां कृते वेषभूषायां विनयः । अधिकपरम्परागतक्षेत्रेषु गच्छन् बाहुपादौ आच्छादयति इति विनयशीलवेषः समीचीनः स्यात्। वार्तालापेषु सावधानीपूर्वकं समीपं गन्तुं राजनीतिः, धर्मः वा संवेदनशीलाः ऐतिहासिकघटनानि इत्यादीनां विषयाणां परिहारः अपि महत्त्वपूर्णः अस्ति, यावत् भवतः इराकी-समकक्षेण विशेषतया आमन्त्रितं न भवति। एतादृशी चर्चा सम्भाव्यतया उष्णविमर्शं जनयितुं शक्नोति अथवा भवतः ग्राहकानाम् विश्वासान् आक्षेपं कर्तुं शक्नोति। अन्तिमे इराकीग्राहकैः सह संवादं कुर्वन् व्यक्तिगतस्थानसीमानां अवगमनं महत्त्वपूर्णम् अस्ति । यद्यपि सामान्यतया समानलिङ्गस्य जनानां मध्ये हस्तप्रहारः भवति तथापि विपरीतलिङ्गस्य कस्यचित् सह शारीरिकसंपर्कं न आरभ्यत इति शिष्टाचारः यावत् ते प्रथमं हस्तं न प्रसारयन्ति। एतान् ग्राहकलक्षणानाम् अभिज्ञानं कृत्वा इस्लामिक-रीतिरिवाजानां सम्मानं, मामूली-वेषभूषा, संवेदनशील-विषयाणां परिहारः, इराकी-समकक्षैः सह अन्तरक्रियायाः समये व्यक्तिगत-अन्तरिक्ष-सीमानां विषये मनः स्थापयित्वा इराक्-देशे सफलव्यापार-सम्बन्धानां निर्माणे सकारात्मकं योगदानं दास्यति |.
सीमाशुल्क प्रबन्धन प्रणाली
इराकस्य सीमाशुल्कप्रबन्धनव्यवस्था स्वसीमानां पारं मालस्य जनानां च गमनस्य नियमने महत्त्वपूर्णां भूमिकां निर्वहति । देशस्य सीमाशुल्कप्राधिकरणस्य दायित्वं आयातनिर्यातप्रक्रियाणां प्रवर्तनं, सीमाशुल्कस्य संग्रहणं, राष्ट्रस्य आर्थिकहितस्य रक्षणं च भवति प्रथमं इराक्-प्रवेशं वा निर्गच्छन् वा व्यक्तिभिः पासपोर्ट् अथवा परिचयपत्रम् इत्यादीनि वैधयात्रादस्तावेजानि प्रस्तुतव्यानि सन्ति । एतेषां दस्तावेजानां प्रामाणिकता, वैधानिकता च सत्यापयितुं सम्यक् परीक्षणं भविष्यति। इराक्-देशे आयातानां वस्तूनाम् विषये सीमायां विस्तृतं निरीक्षणं क्रियते । सीमाशुल्क-अधिकारिणः प्रासंगिककायदानानां नियमानाञ्च अनुपालनं सुनिश्चित्य वस्तूनाम् परीक्षणं कुर्वन्ति । कतिपयानि प्रतिबन्धितानि वा निषिद्धानि वा वस्तूनि यथा शस्त्राणि, मादकद्रव्याणि, नकलीउत्पादाः, सांस्कृतिकवस्तूनि वा समुचितप्राधिकरणं विना इराकीक्षेत्रे न आनेतव्यानि। करस्य दृष्ट्या इराकस्य कानूनेन निर्धारितप्रयोज्यदराणां अनुसारं आयातितवस्तूनाम् मूल्यस्य आधारेण सीमाशुल्कस्य संग्रहणं भवति । आयातकानाम् आवश्यकता अस्ति यत् तेषां मालस्य मूल्यं समीचीनतया घोषयितुं, यदि सीमाशुल्कप्रधिकारिभिः अनुरोधः क्रियते तर्हि समर्थनदस्तावेजं च प्रदातव्यम्। तदतिरिक्तं यात्रिकाः अवगताः भवेयुः यत् इराक्-देशात् बहिः वा बृहत्-राशिं नगदं वहितुं आगमन/प्रस्थानसमये समुचितघोषणा, व्याख्या च आवश्यकी भवितुम् अर्हति एतेषां आवश्यकतानां अनुपालने विफलतायाः परिणामः दण्डः अथवा सम्पत्तिजब्दः भवितुम् अर्हति । आगन्तुकानां कृते तत्र गमनात् पूर्वं इराक्-देशस्य विशिष्टैः आयात-निर्यात-विनियमैः परिचितः भवितुं महत्त्वपूर्णम् अस्ति । वीजा-आवश्यकतानां, प्रतिबन्धित/निषिद्धवस्तूनाम् सूचीयाः अद्यतनसूचनार्थं दूतावासस्य वेबसाइट् इत्यादीनां आधिकारिकस्रोतानां परामर्शः करणं इराक्-देशे सुचारुरूपेण प्रवेशं सुनिश्चितं करिष्यति, तथा च सीमाशुल्क-नाकास्थानेषु किमपि अनावश्यकदण्डं वा विलम्बं वा परिहरति। सारांशेन इराक् स्वस्य सीमाशुल्कप्राधिकरणेन कार्यान्वितानां प्रभावीप्रबन्धनव्यवस्थानां माध्यमेन स्वसीमासु सख्तं नियन्त्रणं धारयति । यात्रिकाः आगमन/प्रस्थानसमये सर्वासु आवश्यकदस्तावेजप्रक्रियाणां पालनम् कुर्वन्तु, तथा च अस्मात् राष्ट्रात् सुचारुप्रवेश/निर्गमस्य अनुभवाय प्रासंगिकआयात/निर्यातविनियमानाम् अनुपालनं सुनिश्चितं कुर्वन्तु।
आयातकरनीतयः
इराक्-देशे देशे प्रविष्टानां वस्तूनाम् आयात-कर-नीतिः विशिष्टा अस्ति । आयातितस्य उत्पादस्य प्रकारस्य आधारेण आयातकरस्य दराः भिन्नाः भवन्ति । खाद्यं, औषधं, मूलभूतवस्तूनाम् इत्यादीनां कतिपयानां आवश्यकवस्तूनाम् कृते इराक् सामान्यतया स्वनागरिकाणां कृते सुलभतां, किफायतीत्वं च सुनिश्चित्य आयातकरं न्यूनं वा न वा आरोपयति एतत् जनसङ्ख्यायाः कल्याणस्य समर्थनाय, विपण्यां स्थिरमूल्यानां स्थापनार्थं च क्रियते । परन्तु विलासिनीवस्तूनाम् अथवा अनावश्यकवस्तूनाम् कृते इराक्-देशः तेषां उपभोगं निरुत्साहयितुं स्थानीय-उद्योगानाम् विदेशीय-प्रतिस्पर्धायाः रक्षणार्थं च अधिकं आयातकरं आरोपयति उत्पादवर्गः, उत्पत्तिदेशः, इराक-अन्यराष्ट्रयोः मध्ये स्थापिताः व्यापारसम्झौताः इत्यादीनां कारकानाम् आधारेण सटीककरदराः भिन्नाः भवितुम् अर्हन्ति आयातकानां कृते इराकी सीमाशुल्कप्राधिकारिभिः सह परामर्शं कर्तुं वा व्यावसायिकविशेषज्ञैः मार्गदर्शनं प्राप्तुं महत्त्वपूर्णं यत् विशिष्टोत्पादानाम् प्रयोज्यकरदराणि सटीकरूपेण निर्धारयितुं शक्नुवन्ति। अपि च, एतत् उल्लेखनीयं यत् इराक्-देशे आयातकरस्य अतिरिक्तं कतिपयेषु वस्तूषु अतिरिक्तशुल्कं वा शुल्कं वा अपि आरोपितं भवितुम् अर्हति । एतेषु सीमाशुल्कं, मूल्यवर्धितकरः (VAT), निरीक्षणशुल्कं, देशे मालस्य आयातेन सह सम्बद्धाः अन्ये प्रशासनिकव्ययः च समाविष्टाः भवितुम् अर्हन्ति सारांशतः, २. - आवश्यकवस्तूनाम् सामान्यतया आयातकरः न्यूनः वा नास्ति वा। - विलासितावस्तूनि अधिककरस्य सामनां कुर्वन्ति। - विशिष्टकरदराः विविधकारकाणां उपरि निर्भराः भवन्ति। - आयातकरस्य अतिरिक्तं अतिरिक्तं सीमाशुल्कं प्रयोज्यम् अस्ति। इराकस्य व्यापारनीतिषु यत्किमपि परिवर्तनं भवति तस्य विषये आधिकारिकसरकारीस्रोतानां सन्दर्भं दत्त्वा अथवा अन्तर्राष्ट्रीयव्यापारविनियमानाम् व्यावसायिकैः सह परामर्शं कृत्वा अद्यतनं भवितुं सल्लाहः भवति।
निर्यातकरनीतयः
इराकस्य निर्यातवस्तूनाम् करनीतेः उद्देश्यं आर्थिकवृद्धिं प्रवर्धयितुं, अन्तर्राष्ट्रीयव्यापारस्य सुविधां कर्तुं, सर्वकाराय राजस्वं जनयितुं च अस्ति । देशः मुख्यतया तैलस्य प्राथमिकनिर्यातवस्तुरूपेण अवलम्बते; तथापि इराक्-देशस्य निर्याते विविधानि अतैल-उत्पादाः अपि योगदानं ददति । इराकस्य निर्यातवस्तूनाम् करनीतिं अधिकं गहनतया गच्छामः : 1. तैलनिर्यातः : १. - इराक्-देशः स्वसीमाभिः अन्तः कार्यं कुर्वतीनां तैलकम्पनीनां उपरि नियत-आयकरं गृह्णाति । - निष्कासितस्य निर्यातितस्य वा तैलस्य परिमाणस्य प्रकारस्य च आधारेण सर्वकारः भिन्नाः करदराणि निर्धारयति । - एते कराः सार्वजनिकमूलसंरचनानां समाजकल्याणकार्यक्रमानाञ्च वित्तपोषणे महत्त्वपूर्णां भूमिकां निर्वहन्ति। 2. अतैलवस्तूनि : १. - गैर-तैलनिर्यातानां कृते इराक्-देशः मूल्यवर्धितकर-व्यवस्थां (VAT) कार्यान्वयति । - विदेशव्यापारं प्रोत्साहयितुं वैश्विकबाजारेषु प्रतिस्पर्धां वर्धयितुं निर्यातितवस्तूनि सामान्यतया वैट्-मुक्ताः भवन्ति । 3. विशेषकरप्रोत्साहनम् : १. - विशिष्टक्षेत्राणां वा उद्योगानां वा प्रवर्धनार्थं इराकीसर्वकारः विशेषकरप्रोत्साहनं यथा प्राधान्यशुल्कं वा निर्यातकरं न्यूनीकृतं वा प्रदातुं शक्नोति। - एतेषां प्रोत्साहनानाम् उद्देश्यं केवलं तैलनिर्यातस्य उपरि निर्भरतायाः परं निवेशं प्रोत्साहयितुं, उत्पादनक्षमतां वर्धयितुं, अर्थव्यवस्थायाः विविधतां कर्तुं च अस्ति। 4. सीमाशुल्क कर्तव्याः : १. - इराक् आन्तरिकउद्योगानाम् रक्षणार्थं आयातेषु सीमाशुल्कं आरोपयति; तथापि एते शुल्काः निर्यातकरं प्रत्यक्षतया न प्रभावितयन्ति । 5. व्यापारसम्झौताः : १. - GAFTA (Greater Arab Free Trade Area), ICFTA (Islamic Common Market), तथा च समीपस्थैः देशैः सह द्विपक्षीयसम्झौतानां इत्यादीनां अनेकक्षेत्रीयव्यापारसम्झौतानां सदस्यत्वेन इराकं एतेषु क्षेत्रेषु कतिपयानां वस्तूनाम् निर्यातार्थं न्यूनीकृतशुल्कशुल्कस्य अथवा शून्यस्य लाभं प्राप्नोति इदं ज्ञातव्यं यत् इराकीसर्वकारेण निर्धारितस्य अस्य सर्वव्यापीनीतिरूपरेखायाः अन्तर्गतं व्यक्तिगतउत्पादवर्गाणां करदराणां विषये विशिष्टविवरणं भिन्नं भवितुम् अर्हति अतः निर्यातकाः स्वविशिष्टोत्पादानाम् सम्भाव्यकरनिमित्तानां विषये विचारं कुर्वन्तः सम्बन्धितप्रधिकारिभिः सह परामर्शं कुर्वन्तु अथवा व्यावसायिकपरामर्शं प्राप्तव्याः।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
Iraq is a country in the Middle East that has certain certification processes for exporting goods. The Iraqi government follows strict regulations to ensure the quality and safety of products leaving the country. To begin with, companies wishing to export goods from Iraq must obtain an import and export license from the Ministry of Commerce. This license certifies that a company is legally allowed to engage in international trade activities. The application process involves submitting relevant documents, such as a company registration certificate, tax identification number, and proof of ownership or leasehold of premises. Additionally, exporters need to comply with specific product standards set by Iraq's Standards and Quality Control Authority (ISQCA). These standards cover various aspects such as quality, safety, labeling requirements, and conformity assessments. Companies must provide evidence that their products meet these standards through laboratory tests or evaluation reports conducted by authorized entities. Furthermore, some products require additional certifications before they are considered eligible for export. For instance: 1. Food items: Exporters must obtain a health certificate issued by the Iraqi Ministry of Health stating that the goods meet sanitary requirements. 2. Pharmaceuticals: Exporting pharmaceutical products requires registration with Iraq's Pharmacological Affairs Department along with additional documentation related to product formulation and labeling. 3. Chemical substances: Prior approval from the General Commission for Environmental Standards (GCES) is necessary for exporting hazardous chemicals or substances. It is crucial for exporters to work closely with local agents or distributors who have expertise in navigating Iraq's regulatory framework. These professionals can assist in obtaining necessary documentation swiftly while ensuring compliance with all applicable laws and regulations. In conclusion, exporting goods from Iraq requires various certifications depending on the nature of the product being exported. Adhering to these certification processes ensures that exporters meet quality standards while promoting trade within legal frameworks established by Iraqi authorities.
अनुशंसित रसद
इराक् मध्यपूर्वे स्थितः देशः अस्ति, समृद्ध-इतिहासस्य, सांस्कृतिकविरासतस्य च कृते प्रसिद्धः अस्ति । यदा रसदस्य परिवहनस्य च विषयः आगच्छति तदा इराक्-देशं प्रति मालस्य प्रेषणार्थं काश्चन अनुशंसिताः सूचनाः अत्र सन्ति । 1. बन्दरगाहाः : इराकस्य अनेकाः प्रमुखाः बन्दरगाहाः सन्ति ये अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णद्वाररूपेण कार्यं कुर्वन्ति । बसरा-नगरे स्थितं उम्म-कस्र-बन्दरगाहं इराक्-देशस्य बृहत्तमं बन्दरगाहम् अस्ति, देशस्य समुद्रीयव्यापारस्य महत्त्वपूर्णं भागं च सम्पादयति अन्येषु महत्त्वपूर्णेषु बन्दरगाहेषु खोर् अल-जुबैर्, अल-मकल-बन्दरगाहः च सन्ति । 2. विमानस्थानकानि : मालस्य द्रुततरपरिवहनार्थं विमानमालवाहनं विकल्पः भवितुम् अर्हति । बगदाद्-अन्तर्राष्ट्रीयविमानस्थानकं इराक्-देशस्य प्राथमिकम् अन्तर्राष्ट्रीयविमानस्थानकम् अस्ति, यत्र यात्रिकाणां मालवाहकविमानयानानां च संचालनं भवति । कुर्दिस्तानक्षेत्रे एर्बिल-अन्तर्राष्ट्रीयविमानस्थानकं अपि मालवाहनस्य प्रमुखं केन्द्रं जातम्, यत् उत्तर-इराक्-देशस्य प्रवेशद्वाररूपेण कार्यं करोति । 3. मार्गजालम् : इराक् मध्ये देशस्य अन्तः प्रमुखनगरान् क्षेत्रान् च सम्बध्दयति विस्तृतं मार्गजालम् अस्ति तथा च समीपस्थदेशान् यथा जॉर्डन्, सीरिया, तुर्की, ईरान, कुवैत, सऊदी अरब-देशान् संयोजयति-यत् इराकस्य अन्तः मार्गपरिवहनं रसदस्य अत्यावश्यकं मार्गं करोति वा सीमान्तरम् । तथापि,विश्वसनीयमूलसंरचनानां परिपालनेन कदाचित् असुविधा भवितुम् अर्हति। ४ आयात/निर्यातमार्गदर्शिकाभिः सह सुचारुतया निकासीप्रक्रियासु सुविधा भविष्यति। 5.गोदामसुविधाः: बगदाद,बसरा,एर्बिल इत्यादिषु प्रमुखनगरेषु विविधाः आधुनिकगोदामसुविधाः उपलभ्यन्ते।एते गोदामेषु तापमाननियन्त्रणप्रणाली,फोर्कलिफ्ट,सुरक्षापरिहारादिभिः आवश्यकसुविधाभिः सुसज्जितानां विभिन्नप्रकारस्य मालस्य सुरक्षितभण्डारणविकल्पाः प्रदत्ताः सन्ति।उचित choie वितरणप्रक्रियाभ्यः पूर्वं वा पश्चात् वा सुरक्षितं भण्डारणं सुनिश्चितं करिष्यति। 6.रसद सेवा प्रदाता: अनेक घरेलु,अन्तर्राष्ट्रीय रसद कम्पनयः / इराक,प्रवर्तनं कुर्वन्ति मालस्य कुशलं आवागमनं देशात् बहिः च।These कम्पनयः मालवाहन अग्रेषण, सीमाशुल्क निकासी,माल निबन्धन, तथा च सेवानां विस्तृतश्रेणीं प्रदाति transportation solution.अनुभवीनां रसदप्रदातृणां सहायतां स्वीकृत्य इराक् मध्ये भवतः आपूर्तिशृङ्खलासञ्चालनं सरलीकर्तुं शक्यते। इदं मनसि स्थापयितुं महत्त्वपूर्णं यत् राजनैतिक-अस्थिरतायाः क्षेत्रीय-सङ्घर्षाणां च कारणात् इराक्-देशे रसद-सञ्चालनेन सह सम्बद्धाः सम्भाव्य-जोखिमाः, आव्हानाः च भवितुम् अर्हन्ति |. विश्वसनीयसाझेदारैः सह निकटतया कार्यं कृत्वा नवीनतमविकासानां विषये अद्यतनं भवितुं अस्मिन् देशेन सह व्यवहारे सफलरसदप्रबन्धने योगदानं भविष्यति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

Iraq has several important international buyers and development channels in terms of its trade and business opportunities. Additionally, the country hosts various significant exhibitions that attract global attention. Below are some of the key players in Iraq's international procurement market and notable trade shows: 1. Government Sector: The Iraqi government is a prominent buyer in various industries such as infrastructure, energy, defense, and healthcare. It regularly procures goods and services through tenders or direct negotiations. 2. Oil Industry: As one of the world's largest oil producers, Iraq offers immense opportunities for foreign suppliers to collaborate with its National Oil Companies (NOCs). NOCs like Iraq National Oil Company (INOC) and Basra Oil Company (BOC) regularly engage in procurement activities on an international scale. 3. Construction Sector: Reconstruction efforts have created substantial demand for construction materials and equipment in Iraq. Contractors involved in large-scale projects often rely on global suppliers for their requirements. 4. Consumer Goods: With a growing middle class population, there is a rising demand for consumer goods such as electronics, FMCG products, fashion items, etc., making it an attractive market for international brands. 5. Agriculture: Given its fertile land along the Tigris and Euphrates rivers, Iraq holds potential for agricultural productivity enhancement through modern machinery acquisition from international sellers. 6. Pharmaceuticals & Healthcare Equipment: The healthcare sector requires high-quality medical equipment such as diagnostic tools, surgical instruments, pharmaceuticals which are often sourced from reputable international suppliers via tender processes. Regarding exhibitions held in Iraq: a) Baghdad International Fair: This annual exhibition is considered one of Iraq's most important trade fairs across various sectors including construction materials/equipment, consumer goods/fashion items; attracting local & foreign companies seeking to exhibit their products/services to Iraqi consumers/entrepreneurs/buyers. b) Erbil International Fair: Held annually in Erbil city with a focus on multiple industry sectors such as construction, energy, telecommunications, agriculture, and consumer goods. It serves as a platform for local and international businesses to explore trade prospects. c) Basra International Fair: This exhibition is primarily centered around the oil and gas sector but also covers other industries like construction, transportation, logistics, etc. The fair attracts major oil companies and industry professionals from across the globe. d) Sulaymaniyah International Fair: Located in northern Iraq's Sulaymaniyah city; it features exhibitions on sectors such as agriculture products/machinery, healthcare equipment/pharmaceuticals, textiles/apparel/fashion accessories. The fair aims to foster business partnerships between international suppliers and local buyers. These are just a few examples of the development channels and exhibitions in Iraq's international procurement market. It is essential to conduct further research or engage with relevant trade organizations for detailed information on specific sectors or events of interest.
इराक्, आधिकारिकतया इराकगणराज्यम् इति प्रसिद्धः देशः पश्चिमे एशियादेशे स्थितः देशः अस्ति । इराक्-देशस्य जनाः प्रायः अन्तर्जालं ब्राउज् कर्तुं सूचनां प्राप्तुं च अनेकाः लोकप्रियाः अन्वेषणयन्त्राणि उपयुञ्जते । इराक्देशे केचन सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि तेषां वेबसाइट् URL-सहितं अत्र सन्ति । 1. गूगलः : १. जालपुटम् : www.google.com 2. बिङ्गः : १. जालपुटम् : www.bing.com 3. याहू : १. जालपुटम् : www.yahoo.com 4. यण्डेक्सः : १. जालपुटम् : www.yandex.com 5. बकबकगो : १. वेबसाइटः duckduckgo.com 6. इकोसिया : १. वेबसाइट्: ecosia.org 7. नवेर् : १. नावेर् अन्वेषणयन्त्रं, जालपुटं च इत्यादीनि सेवानि प्रदाति । वेबसाइट (कोरियाई): www.naver.com (टिप्पणी: नावेर् कोरिया-आधारितः किन्तु इराक्-देशे बहुधा प्रयुक्तः अस्ति) ८ बैडु (百度): १. बाइडु चीनदेशस्य लोकप्रियतमेषु अन्वेषणयन्त्रेषु अन्यतमम् अस्ति । वेबसाइट (चीनी): www.baidu.cm (टिप्पणी: इराक्-देशे मुख्यतया चीनी-भाषिणां व्यक्तिनां कृते बैडु-महोदयस्य सीमितप्रयोगः दृश्यते) एतानि सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां कतिचन उदाहरणानि सन्ति येषां उपरि इराक्-देशस्य जनाः अन्तर्जालस्य सूचनां कुशलतया प्रभावीरूपेण च प्राप्तुं अवलम्बन्ते । कृपया ज्ञातव्यं यत् यद्यपि एतानि जालपुटानि वैश्विकरूपेण अभिगन्तुं शक्यन्ते तथापि उपयोक्तृप्राथमिकतानां वा भाषायाः आवश्यकतायाः आधारेण विशिष्टदेशानां वा प्रदेशानां वा कृते केचन स्थानीयकृतसंस्करणाः विद्यमानाः भवितुम् अर्हन्ति इराकस्य अन्तः अथवा अन्यस्य कस्यापि वैश्विकस्थानस्य सूचनां ब्राउज् कर्तुं व्यक्तिगत आवश्यकतानां कृते कोऽपि अन्वेषणयन्त्रः सर्वोत्तमरूपेण अनुकूलः इति निर्धारयन्ते सति व्यक्तिगतप्राथमिकतानां विचारः अत्यावश्यकः

प्रमुख पीता पृष्ठ

इराक्-देशे प्राथमिकपीतपृष्ठनिर्देशिकासु अन्तर्भवन्ति : 1. इराकी पीतपृष्ठानि – इयं व्यापकं ऑनलाइननिर्देशिका अस्ति यत्र इराकस्य विभिन्ननगराणि उद्योगानि च समाविष्टानि सन्ति। एतत् विभिन्नक्षेत्रेषु व्यवसायानां सम्पर्कसूचना, पता, जालपुटानि च प्रदाति । जालपुटं https://www.iyp-iraq.com/ इत्यत्र प्राप्यते । 2. EasyFinder Iraq – इराकदेशस्य व्यवसायानां कृते अन्यः प्रमुखः पीतपृष्ठनिर्देशिका, EasyFinder स्वास्थ्यसेवा, आतिथ्यं, निर्माणं, इत्यादीनां विभिन्नक्षेत्राणां कम्पनीनां कृते सूचीं प्रदाति। तेषां जालपुटेन https://www.easyfinder.com.iq/ इत्यत्र निर्देशिकां प्राप्तुं शक्यते । 3. Zain Yellow Pages – Zain इराकस्य एकः प्रमुखः दूरसञ्चारकम्पनी अस्ति या देशस्य अनेकनगरेषु स्थानीयव्यापाराणां सूचनां प्रदातुं पीतपृष्ठसेवाम् अपि प्रदाति। तेषां जालपुटेन https://yellowpages.zain.com/iraq/en इत्यत्र तेषां पीतपृष्ठनिर्देशिकां प्राप्तुं शक्नुवन्ति । 4. कुर्दपेज – विशेषतया इराकस्य कुर्द्क्षेत्रस्य भोजनं करणाय यस्मिन् अर्बिल, दोहुक्, सुलेमानिया इत्यादीनि नगराणि सन्ति; कुर्डपेज् अस्मिन् क्षेत्रे संचालितानाम् विभिन्नानां व्यवसायानां सूचीभिः सह एकं ऑनलाइन निर्देशिकां प्रदाति । तेषां जालपुटं http://www.kurdpages.com/ इत्यत्र अस्ति । 5. IQD Pages - IQD Pages एकः ऑनलाइनव्यापारनिर्देशिका अस्ति या सम्पूर्णे इराकदेशे बैंकसेवाः, होटलानि & रिसोर्ट्स्, परिवहनकम्पनयः इत्यादयः अनेकेषां उद्योगान् कवरं करोति। तेषां जालपुटं https://iqdpages.com/ इत्यत्र द्रष्टुं शक्नुवन्ति । एतानि पीतपृष्ठनिर्देशिकाः इराकस्य व्यावसायिकपरिदृश्यस्य अन्तः विशिष्टसेवानां वा आपूर्तिकर्तानां वा अन्वेषणं कुर्वतां व्यक्तिनां वा व्यवसायानां वा कृते बहुमूल्यं संसाधनं प्रददति। कृपया ज्ञातव्यं यत् तत्र सूचीकृतानां कस्यापि कम्पनीयाः सह संलग्नतायाः पूर्वं एतेषु वेबसाइट्-स्थानेषु प्रदत्तस्य कस्यापि सम्पर्क-सूचनायाः सटीकतायां प्रासंगिकतायाः च द्विवारं परीक्षणं सर्वदा सल्लाहः भवति

प्रमुख वाणिज्य मञ्च

इराक्-देशे ई-वाणिज्य-उद्योगः क्रमेण वर्धमानः अस्ति, वर्धमानस्य ऑनलाइन-शॉपिङ्ग्-माङ्गल्याः पूर्तये च अनेके प्रमुखाः मञ्चाः उद्भूताः इराक्-देशस्य केचन मुख्याः ई-वाणिज्य-मञ्चाः तेषां जालपुट-सङ्केताभिः सह अत्र सन्ति । 1. मिसवाग्: इराकस्य प्रमुखेषु ई-वाणिज्यमञ्चेषु अन्यतमम् अस्ति यत् इलेक्ट्रॉनिक्स, फैशन, गृहउपकरणम्, इत्यादिषु विविधवर्गेषु उत्पादानाम् विस्तृतश्रेणीं प्रदाति। वेबसाइट्-सङ्केतः www.miswag.net इति अस्ति । 2. Zain Cash Shop: Zain Cash Shop एकं ऑनलाइन मार्केटप्लेस् प्रदाति यत्र उपयोक्तारः स्वस्य Zain मोबाईल बटुकस्य उपयोगेन विविधानि उत्पादनानि क्रेतुं शक्नुवन्ति। मञ्चे इलेक्ट्रॉनिक्स, सौन्दर्यसामग्री, गृहसामग्री, इत्यादीनि वस्तूनि प्राप्यन्ते । www.zaincashshop.iq इत्यत्र भवन्तः तत् प्राप्तुं शक्नुवन्ति। 3. दसामा : दसामा इराकस्य अन्यत् प्रमुखं ई-वाणिज्यमञ्चम् अस्ति यत् इलेक्ट्रॉनिक्स-उपकरणयोः विषये केन्द्रितम् अस्ति । अत्र स्मार्टफोन्, लैपटॉप्, गेमिङ्ग् कन्सोल्, सहायकसामग्री इत्यादीनां इलेक्ट्रॉनिकयन्त्राणां श्रेणी प्रतिस्पर्धात्मकमूल्येषु प्राप्यते । द्सामस्य जालपुटस्य पता www.dsama.tech इति अस्ति । 4. Cressy Market: Cressy Market इराक् मध्ये एकः उदयमानः ऑनलाइन मार्केटप्लेसः अस्ति यस्य उद्देश्यं फैशन परिधानं, सामानं, सौन्दर्यप्रसाधनं, गृहसज्जायाः वस्तूनि इत्यादीनि सहितं विभिन्नेषु उत्पादवर्गेषु विक्रेतृभिः सह क्रेतारः संयोजयितुं वर्तते। तानि www.cressymarket.com इत्यत्र द्रष्टुं शक्नुवन्ति। 5. बगदाद मॉल: बगदाद मॉल एकं लोकप्रियं इराकी ऑनलाइन शॉपिंग गन्तव्यं वर्तते यत् वस्त्रात् आरभ्य गृहोपकरणं यावत् विविधं उत्पादविकल्पं तथा च स्थानीयतया अन्तर्राष्ट्रीयतया च प्रसिद्धब्राण्डेभ्यः उपभोक्तृइलेक्ट्रॉनिक्सं च प्रतिस्पर्धात्मकमूल्येषु प्रदाति।क्रयणार्थं तेषां वेबसाइटं www.baghdadmall.net इत्यत्र पश्यन्तु। 6.Onlinezbigzrishik (OB): OB वस्त्रात् इलेक्ट्रॉनिक्सपर्यन्तं विस्तृतविविधतां उत्पादं प्रदाति तथा च स्वास्थ्यं सौन्दर्यं च उत्पादानाम् अपि च किराणां वस्तूनि अपि सन्ति।भवन्तः तेषां वेबसाइटं https://www.onlinezbigzirshik.com/ इत्यत्र गत्वा तान् प्राप्नुवन्ति। इक्/। 7.Unicorn Store:इराकस्य अत्यन्तं स्वकीयः Unicorn Store ग्राहकानाम् अद्वितीय-उत्पादानाम् एकां विस्तृतां श्रेणीं प्रदाति यत्र tech gadgets, home appliances, fashion accessories and more. तान् www.unicornstore.iq इत्यत्र अन्वेष्टुम्। कृपया ज्ञातव्यं यत् ई-वाणिज्यस्य परिदृश्यं निरन्तरं विकसितं भवति, नूतनाः मञ्चाः उद्भवन्ति अथवा विद्यमानाः परिवर्तनं प्राप्नुवन्ति । इराक्-देशे उपलब्धेषु ई-वाणिज्य-मञ्चेषु सटीकं अद्यतनं च विवरणं सुनिश्चित्य एतेषु जालपुटेषु गन्तुं वा अद्यतनसूचनाः अन्वेष्टुं वा सल्लाहः भवति

प्रमुखाः सामाजिकमाध्यममञ्चाः

इराक् मध्यपूर्वीयः देशः अस्ति यस्य सामाजिकमाध्यममञ्चाः सहितं डिजिटलजगति वर्धमानं उपस्थितिः अस्ति । इराक्-देशे प्रयुक्ताः केचन लोकप्रियाः सामाजिक-माध्यम-मञ्चाः, तेषां स्वस्व-जालस्थलैः सह अत्र सन्ति- 1. फेसबुक (www.facebook.com): फेसबुक इराकदेशे दूरतः सर्वाधिकं प्रयुक्तं सामाजिकसंजालमञ्चम् अस्ति, यत् विभिन्नेषु आयुवर्गेषु जनसांख्यिकीयविवरणेषु च जनान् संयोजयति। एतेन उपयोक्तारः अद्यतनं, छायाचित्रं, विडियो च साझां कर्तुं, मित्रैः परिवारैः सह सम्बद्धतां च कर्तुं शक्नुवन्ति । 2. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्रामः एकः फोटो-वीडियो-साझेदारी-मञ्चः अस्ति यः इराकी-युवानां मध्ये महत्त्वपूर्णं लोकप्रियतां प्राप्तवान् अस्ति । उपयोक्तारः चित्राणि वा लघु-वीडियो वा कैप्शन-सहितं वा हैशटैग्-सहितं अपलोड् कर्तुं शक्नुवन्ति । 3. ट्विटर (www.twitter.com): ट्विटरस्य माइक्रोब्लॉगिंग् सेवायाः इराक्-देशे अपि पर्याप्तः उपयोक्तृ-आधारः अस्ति । एतेन उपयोक्तारः "ट्वीट्" इति नाम्ना प्रसिद्धैः लघुसन्देशैः युक्तानि ट्वीट्-पत्राणि प्रकाशयितुं शक्नुवन्ति, ये सार्वजनिकरूपेण वा निजीरूपेण वा साझाः कर्तुं शक्यन्ते । 4. स्नैपचैट् (www.snapchat.com): स्नैपचैट् इत्यस्य मल्टीमीडिया-सन्देश-प्रसारण-अनुप्रयोगेन उपयोक्तारः तान् फोटो-वीडियो-साझेदारी कर्तुं समर्थाः भवन्ति ये प्राप्तकर्त्रेण दृष्टस्य अनन्तरं सेकेण्ड्-अन्तरे अथवा 24 घण्टानां अन्तः यदि तेषां कथायां योजिताः भवन्ति। 5. टेलिग्राम (telegram.org): टेलिग्रामः तत्क्षणिकसन्देशप्रसारण-अनुप्रयोगः अस्ति यः पाठसन्देशः, ध्वनि-कॉलः, समूह-चैट्, सामग्रीप्रसारणार्थं चैनल्, सञ्चिकासाझेदारी-क्षमता च इत्यादीनि सुविधानि प्रदाति 6. टिकटोक् (www.tiktok.com): टिकटोक् एकः लोकप्रियः विडियो-साझेदारी-सामाजिक-संजाल-सेवा अस्ति, यया उपयोक्तारः लघु-ओष्ठ-समन्वयन-वीडियो अथवा संगीत-पटलेषु सेट्-कृतं रचनात्मक-सामग्री-निर्माणं कर्तुं शक्नुवन्ति 7. लिङ्क्डइन (www.linkedin.com): लिङ्क्डइन इराक्-देशे व्यावसायिकानां कृते कार्य-सम्बद्धानां संयोजनानां कृते संजाल-अवकाशान् प्रदाति यत् मुख्यतया व्यावसायिक-उद्देश्येभ्यः यथा कार्य-अन्वेषणं वा व्यावसायिक-सम्बद्धतां स्थापयितुं वा डिजाइनं कृतम् अस्ति 8. यूट्यूब (www.youtube.com): यूट्यूब विश्वस्य विविधरुचिनां कृते विडियोसामग्रीणां श्रेणीं प्रदाति यत्र उपयोक्तारः संगीतवीडियो, वीलॉग्, वृत्तचित्रं च द्रष्टुं शक्नुवन्ति तथा च इच्छन्ति चेत् स्वकीयं चैनलं अपि निर्मातुं शक्नुवन्ति। एते इराक्-देशे प्रयुक्ताः केचन प्रसिद्धाः सामाजिक-माध्यम-मञ्चाः एव सन्ति; तथापि देशस्य अन्तः कतिपयेभ्यः प्रदेशेभ्यः समुदायेभ्यः वा विशिष्टाः अन्ये स्थानीयरूपेण लोकप्रियाः मञ्चाः अपि भवितुम् अर्हन्ति इति ज्ञातव्यम् ।

प्रमुख उद्योग संघ

इराकस्य प्रमुखाः उद्योगसङ्घाः अत्र सन्ति : १. 1. इराकी-वाणिज्यसङ्घस्य संघः : इराक्-देशे वाणिज्यस्य व्यापारस्य च प्रतिनिधित्वं कुर्वन् अयं प्रमुखः संस्था अस्ति । अस्मिन् देशस्य विभिन्ननगरेभ्यः स्थानीयवाणिज्यसङ्घाः सन्ति । वेबसाइटः https://iraqchambers.gov.iq/ 2. इराकी-उद्योगसङ्घः : एषः संघः इराक्-देशस्य विनिर्माण-औद्योगिकक्षेत्रस्य प्रतिनिधित्वं करोति, यत्र आर्थिकवृद्धिं, रोजगारसृजनं, प्रतिस्पर्धां च प्रवर्धयितुं केन्द्रितम् अस्ति जालपुटम् : http://fiqi.org/?lang=en 3. इराकी कृषिसङ्घः : एषः संघः इराक्-देशे कृषकाणां समर्थनं प्रदातुं, उत्तम-प्रथानां प्रचारं कृत्वा, कृषिक्षेत्रस्य अन्तः व्यापारस्य सुविधां च कृत्वा कृषिं कृषिव्यापारं च प्रवर्धयति जालपुटम् : http://www.infoagriiraq.com/ 4. इराकी ठेकेदारसङ्घः : एषः संघः सम्पूर्णे इराकदेशे निर्माणपरियोजनासु सम्बद्धानां ठेकेदारानाम् प्रतिनिधित्वं करोति । निर्माण-उद्योगस्य अन्तः गुणवत्ता-आश्वासनस्य, व्यावसायिक-आचरणस्य, प्रशिक्षण-कार्यक्रमस्य, तकनीकी-मानकानां च मार्गदर्शिकाः स्थापयित्वा व्यावसायिकं वर्धयितुं अस्य उद्देश्यम् अस्ति जालपुटम् : http://www.icu.gov.iq/en/ 5. इराकदेशे तेल-गैस-कम्पनीनां संघः (UGOC): यूजीओसी इराकस्य अन्तः तेल-गैस-उत्पादानाम् अन्वेषणं, उत्पादनं, परिष्कारं, वितरणं, विपणनं च कर्तुं सम्बद्धानां कम्पनीनां प्रतिनिधित्वं करोति अस्य उद्देश्यं क्षेत्रे निवेशस्य अवसरान् प्रवर्धयितुं तथा च स्थायिविकासं सुनिश्चितं कर्तुं वर्तते। जालस्थलम् : N/A 6. इराक् मध्ये पर्यटनसङ्घस्य संघः (FTAI): FTAI इराकस्य अन्तः सामाजिक-आर्थिकविकासाय पर्यटनं प्रवर्धयितुं केन्द्रितः अस्ति, यथा यात्रा एजेन्सी, होटल/रिसॉर्ट प्रतिष्ठान इत्यादीनां विविधपर्यटनसम्बद्धव्यापाराणां मध्ये समन्वयस्य माध्यमेन। वेबसाइट्:http://www.ftairaq.org/

व्यापारिकव्यापारजालस्थलानि

इराक्देशस्य केचन आर्थिकव्यापारजालस्थलानि अत्र सन्ति । 1. व्यापारमन्त्रालयः (http://www.mot.gov.iq): व्यापारमन्त्रालयस्य आधिकारिकजालस्थले इराक्देशे व्यापारनीतीनां, नियमानाम्, आयातानां, निर्यातस्य, निवेशस्य च अवसरानां विषये सूचनाः प्राप्यन्ते 2. इराकस्य केन्द्रीयबैङ्कः (https://cbi.iq): केन्द्रीयबैङ्कस्य वेबसाइट् मौद्रिकनीतीनां, विनिमयदराणां, बैंकविनियमानाम्, आर्थिकसूचकानां च विषये अद्यतनं प्रददाति विदेशीयनिवेशकानां कृते निवेशस्य अवसरानां विषये सूचनाः, मार्गदर्शिकाः च अत्र प्रदत्ताः सन्ति । 3. इराकी-वाणिज्यसङ्घस्य संघः (http://www.ficc.org.iq): एषा वेबसाइट् इराकीव्यापाराणां वाणिज्यसङ्घस्य च हितस्य प्रतिनिधित्वं करोति। एतत् स्थानीयव्यापाराणां निर्देशिकां, अर्थव्यवस्थायाः विषये समाचार-अद्यतनं, व्यापार-कार्यक्रम-पञ्चाङ्गं, सदस्यानां कृते सेवाः च प्रदाति । 4. इराकदेशे निवेशआयोगः (http://investpromo.gov.iq): निवेशआयोगस्य वेबसाइट् सम्पूर्णे इराक् मध्ये विभिन्नक्षेत्रेषु निवेशस्य अवसरान् प्रवर्धयति। एतत् उपलब्धानां परियोजनानां सूचनां, निवेशकानां कृते प्रोत्साहनं, निवेशं नियन्त्रयन्तः कानूनानि, व्यवसायस्थापनस्य प्रक्रियाः च प्रदाति । 5. इराकी अमेरिकन-वाणिज्य-उद्योग-सङ्घः (https://iraqi-american-chamber.com): एषा संस्था इराकी-अमेरिकन-देशयोः मध्ये व्यावसायिकसम्बन्धानां सुविधां करोति यत् आयोजनानां माध्यमेन संजालस्य अवसरान् प्रदातुं वा निवेशं कर्तुं वा व्यापारं कर्तुं वा इच्छन्तीनां उद्यमिनः सम्मुखीभूतानां विषयाणां सम्बोधनं करोति उभयदेशेषु । 6. बगदाद वाणिज्यसंघः (http://bcci-iq.com) – बगदादबाजारे स्थानीयव्यापाराणां प्रचारार्थं समर्पितानां अनेकक्षेत्रीयसङ्घटनानाम् मध्ये एतत् एकम् अस्ति – तेषां लाभाः सहितम्– अद्यतनदत्तांशैः सह व्यापारिणः सशक्तीकरणाय विस्तृतप्रक्रियाभिः सह प्रमाणीकरणानि प्रस्तावितानि & संसाधनाः 7.आर्थिकविकासमण्डलम् - कुर्दिस्तानक्षेत्रसर्वकारः(http://ekurd.net/edekr-com) -इयं साइट् केआरजीमन्त्रालयानाम् अन्तः प्रमुखसरकारीविभागैः सह सम्भाव्यसाझेदारानाम् संयोजनं करोति यथा व्यावसायिकसमर्थननिदेशालयः आर्थिकसमन्वयन इकाई च यत् अन्तर्राष्ट्रीयसहायतायाः उत्तरदायी अस्ति श्लोकसुविधानां विषये रुचिं विद्यमानाः कम्पनयः।अभिलेखाः

दत्तांशप्रश्नजालस्थलानां व्यापारः

इराक्-देशे व्यापारदत्तांशप्रश्नानां कृते अनेकानि आधिकारिकजालपुटानि सन्ति । अत्र तेषु केचन स्वस्व-URL-सहितं सन्ति । 1. सांख्यिकी सूचनाप्रौद्योगिक्याः केन्द्रीयसङ्गठनम् (COSIT): COSIT वेबसाइट् इराक्-देशे आर्थिकव्यापारक्रियाकलापैः सम्बद्धानि विस्तृतानि आँकडानि प्रदाति। तेषां पोर्टल् माध्यमेन व्यापारदत्तांशं, आयात/निर्यातमात्रा, अन्ये आर्थिकसूचकाः च प्राप्तुं शक्नुवन्ति । यूआरएलः http://cosit.gov.iq/ 2. व्यापारमन्त्रालयः : व्यापारमन्त्रालयस्य जालपुटे इराक्देशे विदेशव्यापारनीतीः, नियमाः, सीमाशुल्कप्रक्रियाः, निवेशस्य अवसराः च इति सूचनाः प्राप्यन्ते क्षेत्रानुसारं आयात/निर्यातसांख्यिकी इत्यादीनां व्यापारदत्तांशस्य, देशवारविच्छेदस्य च प्रवेशं प्रदाति । यूआरएलः https://www.trade.gov.iq/ 3.इराकी सीमाशुल्क प्राधिकरण (ICA): ICA इत्यस्य आधिकारिकजालस्थले उपयोक्तृभ्यः आयात/निर्यातव्यवहार, शुल्क, कर, सीमाशुल्क, इत्यादिभिः सह सम्बद्धानि अभिलेखानि अन्वेष्टुं शक्नुवन्ति। देशस्य अन्तः प्रासंगिकव्यापारदत्तांशं प्राप्तुं व्यापकं मञ्चं प्रदाति । यूआरएलः http://customs.mof.gov.iq/ 4.इराकी बाजारसूचनाकेन्द्र (IMIC): IMIC एकं सर्वकारीयसञ्चालितं केन्द्रं भवति यत् इराक् मध्ये तेल/प्राकृतिकगैसउद्योगनिर्यात/आयात,तथा अन्यसंभाव्यव्यापारावकाशान् सहितं विभिन्नक्षेत्रैः सह सम्बद्धबाजारसंशोधनविश्लेषणस्य सुविधां करोति।तस्य सेवानां भागरूपेण ,अस्मिन् प्रासंगिकव्यापारदत्तांशः अपि अन्तर्भवति।URL:http://www.imiclipit.org/ एतेषु वेबसाइट्-स्थानेषु देशस्य अन्तः व्यापार-क्रियाकलापानाम् विषये बहुमूल्यं सूचनां प्रदातव्या,यथा आयात/निर्यात-मात्रा,नीति-अद्यतनं,श्रेणयः,उद्योग-विशिष्ट-विवरणानि च।एतेषां मञ्चानां सम्यक् अन्वेषणं सुनिश्चितं कुर्वन्तु यतः ते भवन्तं अन्वेषणं प्राप्तुं सहायतां करिष्यन्ति इराकी मार्केट।

B2b मञ्चाः

इराक् एकः देशः अस्ति यस्य विविधाः B2B मञ्चाः सन्ति ये व्यापारान् संयोजयन्ति, व्यापारं च सुलभं कुर्वन्ति । इराक्-देशे केचन B2B-मञ्चाः अत्र सन्ति । 1. हाला एक्स्पो : इदं मञ्चं इराक् मध्ये अन्तर्राष्ट्रीयव्यापारमेलानां प्रदर्शनीनां च आयोजने विशेषज्ञतां प्राप्नोति, यत्र व्यवसायानां कृते संजालं कृत्वा स्वस्य उत्पादानाम् अथवा सेवानां प्रदर्शनस्य अवसराः प्राप्यन्ते। जालपुटम् : www.hala-expo.com । 2. फेसबुक मार्केटप्लेस् : यद्यपि केवलं B2B मञ्चः नास्ति तथापि फेसबुक मार्केटप्लेस् इराकीव्यापारिभिः स्वउत्पादानाम् प्रचारार्थं स्थानीयतया सम्भाव्यग्राहकपर्यन्तं प्राप्तुं च व्यापकरूपेण उपयुज्यते। जालपुटम् : www.facebook.com/marketplace. 3. मध्यपूर्वव्यापारकम्पनी (METCO): METCO इराकीव्यापारकम्पनी अस्ति या B2B मञ्चरूपेण कार्यं करोति, कृषिजन्यपदार्थाः, निर्माणसामग्री, रसायनानि, इलेक्ट्रॉनिक्सः, इत्यादीनि विविधउद्योगानाम् अन्तः क्रेतारः विक्रेतारश्च संयोजयति। वेबसाइट् : www.metcoiraq.com. 4. इराकी मार्केटप्लेस (IMP): IMP एकः ऑनलाइन मार्केटप्लेसः अस्ति यः कृषिः, निर्माणं, स्वास्थ्यसेवा, तेलः & गैसः, दूरसञ्चारसाधनं, वाहनभागाः, इत्यादीनि च समाविष्टानि बहुक्षेत्राणि पूरयति। इराक्-आधारितकम्पनीभिः सह व्यापारं कर्तुं रुचिं विद्यमानानाम् स्थानीयतया अन्तर्राष्ट्रीयतया च क्रेतृभिः सह आपूर्तिकर्तान् सम्बध्दयति । वेबसाइट् : www.imarketplaceiraq.com । 5.Tradekey इराक: Tradekey एकः वैश्विकः B2B बाजारः अस्ति यत् इराकं व्यावसायिकसंजालस्य समर्पितानां पोर्टलानां सह देशानाम् अन्तर्गतं समावेशयति तथा च खाद्य & पेयम्, निर्माणसामग्री मशीनरी उपकरण इलेक्ट्रॉनिक्स इत्यादिषु विभिन्नेषु उद्योगेषु अन्तर्राष्ट्रीयक्रेतृभ्यः स्थानीय इराकी आपूर्तिकर्ताभिः सह संयोजयति, वेबसाइट :www.tradekey.com/ir अद्यत्वे इराक्-देशे उपलभ्यमानानाम् B2B-मञ्चानां एतानि कतिचन उदाहरणानि सन्ति; तथापि कृपया ज्ञातव्यं यत् नूतनानां मञ्चानां उद्भवेन कालान्तरे उपलब्धता भिन्ना भवितुम् अर्हति अन्ये तु अप्रचलिताः न्यूनसक्रियाः वा भवितुम् अर्हन्ति ।
//