More

TogTok

मुख्यविपणयः
right
देश अवलोकन
फिलिपिन्सदेशः दक्षिणपूर्व एशियायां स्थितः विविधः द्वीपदेशः अस्ति । ७,००० तः अधिकैः द्वीपैः निर्मितः अयं स्थलः अद्भुतैः प्राकृतिकदृश्यैः, उष्ण-उष्णकटिबंधीयजलवायुः, समृद्धैः सांस्कृतिकविरासतैः च प्रसिद्धः अस्ति । राजधानीनगरं मनिला अस्ति । फिलिपिन्स्-नगरस्य जनसंख्या १० कोटिभ्यः अधिका अस्ति, अतः विश्वस्य १३तमः जनसङ्ख्यायुक्तः देशः अस्ति । अत्रत्यानां बहुसंख्यकजनाः फिलिपिन्स्-भाषां, आङ्ग्लभाषां च आधिकारिकभाषारूपेण वदन्ति । तागालोग्भाषा अपि बहुधा भाष्यते । फिलिपिन्स्-देशस्य मिश्रित-अर्थव्यवस्था अस्ति यत्र कृषिः, विनिर्माणं, सेवाक्षेत्रं च तस्य सकलराष्ट्रीयउत्पाद-वृद्धौ योगदानं ददति । एशियादेशस्य द्रुततरं वर्धमानानाम् अर्थव्यवस्थासु अन्यतमम् अस्ति । प्रमुखोद्योगेषु इलेक्ट्रॉनिक्स, दूरसञ्चारः, निर्माणं, पर्यटनं, व्यापारप्रक्रिया आउटसोर्सिंग् (BPO) च सन्ति । वर्षेषु बोराके, पलावनद्वीपाः च समाविष्टाः सुन्दराः समुद्रतटाः सन्ति ये प्राचीनसौन्दर्यस्य कृते विश्वव्यापीरूपेण प्रसिद्धाः सन्ति, तेषां कारणात् पर्यटनं फिलिपिन्स् अर्थव्यवस्थायां महत्त्वपूर्णं योगदानं दत्तवान् अस्ति समुद्रतटानां प्राकृतिक आकर्षणानां च अतिरिक्तं यथा बनौए-नगरे चावल-चबूतराः अथवा लेगाज्पी-नगरस्य समीपे माउण्ट् मेयोनस्य सम्यक् शङ्कु-आकारः; मनिलादेशे इन्ट्रामुरोस् इत्यादीनि ऐतिहासिकस्थलानि अपि सन्ति । स्पेनदेशस्य औपनिवेशिकपरम्पराणां अमेरिकनप्रभावानाञ्च सह मिलित्वा आदिवासीजनानाम् प्रभावैः सह सांस्कृतिकरूपेण विविधः - सिनुलोग् अथवा अति-अतिहान इत्यादीनां उत्सवानां माध्यमेन दृष्टः -देशः विभिन्नक्षेत्रेभ्यः विविधव्यञ्जनानां मिश्रणं कृत्वा समृद्धं पाकविरासतां अपि दर्पयति फिलिपिन्स-सर्वकारः राष्ट्रपति-प्रतिनिधि-लोकतान्त्रिकगणराज्यरूपेण कार्यं करोति यत्र राष्ट्रपतिः स्वस्य मन्त्रिमण्डलस्य सदस्यैः सह राज्यस्य प्रमुखत्वेन, सर्वकारस्य च रूपेण कार्यं करोति ये तेन नियुक्ताः सन्ति ।कानूनीव्यवस्था नागरिककानूनस्य (स्पेनिश औपनिवेशिकशासनात् प्रेरितस्य)सामान्यस्य च द्वयोः तत्त्वयोः अनुसरणं करोति विधिव्यवस्थाः (अमेरिकनप्रभावात्)। आर्थिकविषमता तथा राजनैतिकविषयाणाम् इत्यादीनां सततं चुनौतीनां अभावेऽपि,फिलिपिन्सदेशस्य जनाः स्वस्य लचीलापनस्य,परिवार-उन्मुखमूल्यानां,उष्ण-आतिथ्यस्य च कृते प्रसिद्धाः सन्ति।फिलिपिन्स्-देशः दक्षिणपूर्व-एशिया-क्षेत्रस्य अन्तः एकः महत्त्वपूर्णः खिलाडी अस्ति, तथा च प्रगतेः दिशि स्वयात्रां निरन्तरं कुर्वन् अस्ति
राष्ट्रीय मुद्रा
फिलिपिन्सदेशस्य मुद्रास्थितिः निम्नलिखितरूपेण सारांशतः अस्ति । फिलिपिन्स्-देशस्य आधिकारिकमुद्रा फिलिपिन्स्-देशस्य पेसो (PHP) अस्ति । अयं १०० सेण्टावोस् इति विभक्तः अस्ति । मुद्रायाः चिह्नं ₱ अस्ति । देशस्य केन्द्रीयबैङ्कः, यः Bangko Sentral ng Philipinas (BSP) इति नाम्ना प्रसिद्धः, फिलिपिन्स्-देशस्य पेसो-देशस्य नोट्-मुद्राणां नियमनं, निर्गमनं च करोति । वर्तमानकाले प्रचलितेषु नोट्-पत्रेषु २०, ५०, १००, २००, ५००, १,००० पेसो-रूप्यकाणां मूल्यानि सन्ति । एतेषु टिप्पणीषु फिलिपिन्स्-संस्कृतेः महत्त्वपूर्णाः विविधाः ऐतिहासिकाः व्यक्तिः, स्थलचिह्नानि च दृश्यन्ते । मुद्राः १ पेसो मूल्येषु तथा ५ सेण्ट्, १० सेण्ट् इत्यादिषु सेण्टावो मूल्येषु, अधिकतमं मूल्यं PHP10 यावत् च उपलभ्यन्ते । एतेषु मुद्रासु राष्ट्रियनायकाः अथवा फिलिपिन्स्-धरोहरस्य प्रतिनिधित्वं कुर्वन्तः उल्लेखनीयाः प्रतीकाः चित्रिताः सन्ति । देशे सर्वत्र अधिकृतधनपरिवर्तकेषु अथवा बङ्केषु विदेशीयमुद्राणां आदानप्रदानं कर्तुं शक्यते । होटल्, मॉल इत्यादयः बहवः महत्त्वपूर्णाः प्रतिष्ठानाः अपि भुक्तिं कर्तुं प्रमुखानि विदेशीयमुद्राः स्वीकुर्वन्ति परन्तु प्रायः स्थानीयमुद्रायां परिवर्तनं ददति । फिलिपिन्स्-देशस्य पेसो-देशस्य अन्येषां मुद्राणां च विनिमय-दरः विपण्य-स्थित्या आधारेण प्रतिदिनं उतार-चढावम् अनुभवति । यात्रिकाः स्वधनस्य आदानप्रदानात् पूर्वं विश्वसनीयस्रोतैः सह जाँचं कर्तुं वा ऑनलाइन-एप्स्-इत्यस्य उपयोगं कृत्वा अद्यतन-दरं प्राप्तुं सल्लाहं ददति । अन्तिमेषु वर्षेषु नकलीकार्यं निवारयितुं नोट्-मुद्रायोः सुरक्षाविशेषतां वर्धयितुं बसपा-संस्थायाः प्रयत्नाः कृताः सन्ति देशस्य अन्तः स्थिर-अर्थव्यवस्थां निर्वाहयितुम् वास्तविक-फिलिपिन्-पेसो-रूप्यकाणां उपयोगेन लेनदेनं करणं महत्त्वपूर्णं वर्तते । समग्रतया, यदा फिलिपिन्सदेशं गच्छन्ति वा निवसन्ति वा तदा तेषां मुद्राव्यवस्थायाः परिचयः महत्त्वपूर्णः भवति येन भवान् अस्य जीवन्तस्य दक्षिणपूर्व एशियायाः राष्ट्रस्य अन्वेषणं कुर्वन् सुविधापूर्वकं वित्तीयव्यवहारं कर्तुं शक्नोति।
विनिमय दर
फिलिपिन्स्-देशस्य कानूनीमुद्रा फिलिपिन्स्-देशस्य पेसो (PHP) अस्ति । प्रमुखमुद्राणां अनुमानितविनिमयदराणां विषये कृपया ज्ञातव्यं यत् एतेषु दरेषु उतार-चढावः भवितुम् अर्हति तथा च सटीकसूचनार्थं विश्वसनीयमुद्रापरिवर्तकस्य अथवा बैंकस्य सन्दर्भः सल्लाहः भवति। अत्र २०२१ तमस्य वर्षस्य सितम्बरमासस्य केचन अनुमानितविनिमयदराः सन्ति । 1 USD (संयुक्त राज्य अमेरिका डॉलर) ≈ 50 PHP १ यूरो (यूरो) ≈ ६० पीएचपी १ जीबीपी (ब्रिटिश पाउण्ड्) ≈ ७० पीएचपी 1 AUD (ऑस्ट्रेलियाई डॉलर) ≈ 37 PHP १ जेपीवाई (जापानी येन) ≈ ०.४५ पीएचपी कृपया स्मर्यतां यत् एते दराः केवलं सूचकाः सन्ति तथा च विपण्यस्य उतार-चढावः, व्यक्तिगतबैङ्कशुल्कं च इत्यादीनां विविधकारकाणां आधारेण भिन्नाः भवितुम् अर्हन्ति ।
महत्त्वपूर्ण अवकाश दिवस
सांस्कृतिकपरम्पराभिः विविधैः उत्सवैः च समृद्धे देशे फिलिपिन्स्-देशे कतिपये महत्त्वपूर्णाः अवकाशाः सन्ति येषां फिलिपिन्स्-जनानाम् कृते महत् महत्त्वं वर्तते अत्र फिलिपिन्स्-देशे आचर्यन्ते त्रयः प्रमुखाः उत्सवाः सन्ति । 1. सिनुलोग् महोत्सवः : जनवरीमासस्य तृतीये रविवासरे सेबूनगरे आयोजितः सिनुलोग् देशस्य सर्वाधिकं जीवन्तं बहुप्रतीक्षितं च आयोजनं भवति। अयं उत्सवः फिलिपिन्स्-जनानाम् ईसाईधर्मपरिवर्तनस्य स्मरणं करोति, सैन्टो नीनो (बालयेशुः) इत्यस्य सम्मानं च करोति । सिनुलोग् इत्यस्य मुख्यविषयः एकः भव्यः स्ट्रीट् परेडः अस्ति यस्मिन् प्रतिभागिनः रङ्गिणः वेषभूषाः परिधाय "पिट् सेनोर्" इति जपं कुर्वन् पारम्परिकसङ्गीतेन नृत्यं कुर्वन्ति! अयं उत्सवः फिलिपिन्स्-जनानाम् गहनं धार्मिकभक्तिं प्रदर्शयति, एकतायाः प्रतीकरूपेण च कार्यं करोति । 2. पहियास महोत्सवः : प्रतिवर्षं मे 15 दिनाङ्के आचर्यते पहियास महोत्सवः क्वेजोन् प्रान्तस्य लुकबन्-नगरे भवति । अयं फसलमहोत्सवः प्रचुरफसलस्य धन्यवादं प्रदर्शयति तथा च सैन् इसिड्रो लैब्राडोर (कृषकाणां संरक्षकस्य) नमस्कारं करोति । स्थानीयजनाः स्वगृहाणि रङ्गिणः तण्डुलधान्यैः, शाकैः, फलैः, पुष्पैः, "किपिङ्ग" इति नारिकेलपत्रैः इत्यादिभिः देशीयैः पदार्थैः निर्मितैः हस्तशिल्पैः अलङ्कयन्ति अस्मिन् आनन्ददायके आयोजने आगन्तुकाः पारम्परिकसङ्गीतप्रदर्शनानां आनन्दं लब्धुं शक्नुवन्ति, स्थानीयविशिष्टानां स्वादनं च कर्तुं शक्नुवन्ति । 3. कदावनमहोत्सवः : प्रतिवर्षं अगस्तमासस्य मासे दवाओनगरे भवति कदावनमहोत्सवः जीवनस्य आशीर्वादस्य आडम्बरपूर्णः उत्सवः इति प्रसिद्धः अस्ति। कठिनसमयानां वा आपदानां वा व्यतीतस्य अनन्तरं उत्तमफसलस्य ऋतुस्य कृते स्वदेवेभ्यः धन्यवादं दत्तवन्तः देशीयाः आदिवासीजनजातयः प्रेरिताः अयं सप्ताहव्यापी उत्सवः "लुमाडनोङ्ग सयाव" अथवा "इण्डक इण्डक् सा कदलानन्" इत्यादीनां नृत्यानां माध्यमेन आदिवासीरीतिरिवाजानां चित्रणं कृत्वा कलात्मकप्रदर्शनानि प्रदर्शयति। अत्र कृषिप्रदर्शनानि अपि सन्ति येषु स्थानीयव्यापाराणां प्रचारं कुर्वन् ड्यूरियन पोमेलो अथवा आमः इत्यादीनां विविधानां प्रचुरफलानाम् प्रदर्शनं भवति । एते उत्सवाः न केवलं फिलिपिन्स्-देशस्य समृद्धं सांस्कृतिकविरासतां प्रकाशयन्ति अपितु तस्य जनानां उष्णतां, आतिथ्यं च प्रदर्शयन्ति । एतेषु उत्सवेषु भागं गृहीत्वा देशस्य परम्पराणां, इतिहासस्य, जीवन्तभावनायाः च गहनतया अवगमनं भविष्यति ।
विदेशव्यापारस्य स्थितिः
दक्षिणपूर्व एशियायां स्थितः फिलिपिन्स्-देशः सम्पूर्णे विश्वे दृढव्यापारसम्बन्धैः प्रसिद्धः अस्ति । उदयमानं विपण्यं विश्वव्यापारसङ्गठनम् (WTO) तथा दक्षिणपूर्व एशियाईराष्ट्रसङ्घः (ASEAN) इत्यादीनां विविधानाम् अन्तर्राष्ट्रीयसङ्गठनानां सदस्यत्वेन च देशस्य व्यापारक्षेत्रे महती वृद्धिः अभवत् निर्यातस्य दृष्ट्या मुख्योद्योगेषु इलेक्ट्रॉनिक्स, परिधानं, नारिकेलं, पर्यटनसेवा च सन्ति । फिलिपिन्स्-देशस्य निर्यातस्य बृहत् भागः इलेक्ट्रॉनिक्स-क्षेत्रे अस्ति; अर्धचालकाः इलेक्ट्रॉनिक-उत्पादाः च विशेषतया महत्त्वपूर्णाः सन्ति । निर्यात-उपार्जने अपि परिधान-उद्योगस्य महत्त्वपूर्णं योगदानं भवति । फिलिपिन्सदेशः जापान, चीन, दक्षिणकोरिया, अमेरिका इत्यादिभिः देशैः सह द्विपक्षीयव्यापारसम्झौतां करोति । एतेषां सम्झौतानां व्यापारसाझेदारीवर्धनार्थं आर्थिकवृद्धेः प्रवर्धने च महत्त्वपूर्णा भूमिका अस्ति । परन्तु आयातस्य अपि महत्त्वपूर्णा भूमिका भवति । देशः यन्त्राणि परिवहनसाधनं च, निर्माणप्रयोजनार्थं इलेक्ट्रॉनिकपदार्थाः, ऊर्जाउपभोगार्थं तैलपदार्थसहिताः खनिजइन्धनानि/उपयोगितानि इत्यादीनि विविधानि वस्तूनि आयातयति। समीपस्थैः आसियानदेशैः सह व्यापारसम्बन्धः अपि प्रमुखः अस्ति । आसियान मुक्तव्यापारक्षेत्र (AFTA) इत्यादिभिः उपक्रमैः सह फिलिपिन्स्-व्यापारिणां क्षेत्रीयबाजारेषु प्रवेशस्य अधिकाः अवसराः सन्ति, तथैव विभिन्नक्षेत्रेषु विदेशीयनिवेशं प्रोत्साहयन्ति आधारभूतसंरचनानां अन्तरालः, नौकरशाहीबाधाः इत्यादीनां आव्हानानां बावजूदपि ये कदाचित् व्यापारप्रतिस्पर्धायाः बाधां जनयन्ति, तथापि विधानसुधारद्वारा एतेषु क्षेत्रेषु सुधारं कर्तुं सर्वकारेण प्रयत्नाः कृताः सन्ति अन्तिमेषु वर्षेषु अमेरिका-सदृशानां पारम्परिकानां परं व्यापारिकसाझेदारानाम् विविधतां कर्तुं बलं दत्तम् अस्ति, यस्य अर्थः अस्ति यत् विशिष्टक्षेत्रेषु अतिनिर्भरतां न्यूनीकर्तुं लैटिन-अमेरिका-देशे अथवा आफ्रिका-देशे नूतनानां सम्भाव्य-बाजाराणां अन्वेषणं करणीयम् अतः अन्तर्राष्ट्रीय-वाणिज्य-मार्गेषु लचीलापनं अधिकं वर्धते |. समग्रतया,फिलिपींसः विदेशीयनिवेशं प्रवर्धयितुं सर्वकारीयप्रयत्नानां सह अनुकूलं भौगोलिकस्थानं आनन्दयति येन सः एकं आकर्षकं निवेशगन्तव्यं भवति तस्मात् तस्य व्यापारप्रगतेः प्रति सकारात्मकं योगदानं ददाति।प्राथमिक,दीर्घसमाधानस्य आवश्यकता परन्तु समग्रतया brght प्रक्षेपवक्रम्
बाजार विकास सम्भावना
दक्षिणपूर्व एशियायां स्थितः द्वीपसमूहः फिलिपिन्स्-देशस्य विदेशव्यापारविपण्यस्य विकासाय आशाजनकः क्षमता अस्ति । प्रथमं, देशस्य सामरिकं भौगोलिकं स्थानं वर्तते यत् चीन, जापान, दक्षिणपूर्व एशियाई राष्ट्रसङ्घः (ASEAN) इत्यादीनां प्रमुखबाजाराणां प्रवेशद्वाररूपेण कार्यं करोति एतेषां विपणानाम् समीपता सुलभतायाः, कुशलव्यापारमार्गस्य च दृष्ट्या महत्त्वपूर्णं लाभं ददाति । द्वितीयं, फिलिपिन्सदेशे खनिजपदार्थाः, कृषिजन्यपदार्थाः, नवीकरणीय ऊर्जास्रोताः इत्यादयः प्राकृतिकसंसाधनाः प्रचुराः सन्ति । कृषिक्षेत्रे तण्डुलः, नारिकेले उत्पादाः, फलानि, समुद्रीभोजनानि च इत्यादीनां वस्तूनाम् निर्यातस्य अवसराः प्राप्यन्ते । तदतिरिक्तं सुवर्णं, ताम्रं, निकलम् इत्यादीनि खनिजपदार्थानि बहुमूल्यानि संसाधनानि सन्ति ये निर्यातविपण्ये योगदानं दातुं शक्नुवन्ति । अपि च, फिलिपिन्स्-देशस्य कार्यबलं अत्यन्तं कुशलं, आङ्ग्लभाषायां च प्रवीणम् अस्ति । आङ्ग्लभाषायाः प्रवाहः अन्तर्राष्ट्रीयसाझेदारैः सह संचारं वर्धयति, उत्तमव्यापारसम्बन्धान् च पोषयति । विदेशीयनिवेशकाः प्रतिभाशालिनः श्रमशक्तिः प्राप्तुं लाभं प्राप्नुवन्ति यत् सूचनाप्रौद्योगिकी आउटसोर्सिंग् (ITO) सेवाः अथवा विनिर्माणक्षेत्राणि इत्यादीनां विविधानाम् उद्योगानां पूर्तिं कर्तुं शक्नोति। अपि च, अद्यतन-आर्थिक-सुधारैः व्यापार-नीतीनां उदारीकरण-सदृशानां विधानानाम् माध्यमेन विदेशीय-निवेशानां सुविधा अभवत्, ये निजीक्षेत्रस्य सहभागिताम् प्रोत्साहयन्ति सरकारीप्रोत्साहनं विशेषार्थिकक्षेत्रेषु (SEZs) अन्तः स्वस्य उपस्थितिं स्थापयन्तीनां कम्पनीनां कृते समर्थनं प्रदाति, करविच्छेदं, सुव्यवस्थितप्रक्रियाश्च प्रदाति तथापि, एतेषां सामर्थ्यानां अभावेऽपि . देशे आधारभूतसंरचनायाः अभावाः इत्यादीनि आव्हानानि अपि सन्ति ये आन्तरिकरूपेण मालस्य कुशलपरिवहनं बाधन्ते । आधारभूतसंरचनाविकासे सुधारः क्षेत्रेषु संपर्कं वर्धयिष्यति येन रसदचुनौत्यं न्यूनीकरोति यस्य परिणामेण आयात/निर्यातप्रक्रियाणां समये व्ययः न्यूनीभवति। तदतिरिक्तं . नौकरशाही प्रक्रियां सुव्यवस्थितं करणम् तथा भ्रष्टाचारस्य न्यूनीकरणेन व्यवसायानां सुचारुरूपेण संचालनं सुलभं भविष्यति। तस्य पूर्णक्षमतायाः उपयोगं कर्तुं, फिलिपिन्स्-सर्वकारेण आधारभूतसंरचनात्मकसुविधासु सुधारं प्रति नेतुम् उपायानां कार्यान्वयनस्य विषये ध्यानं दातव्यम्, प्रौद्योगिकी नवीनतायां निवेशः,तथा गुणवत्ता अनुपालनमानकानां वर्धनं। एवं कृत्वा . देशः अधिकं आकर्षकः भविष्यति उन्नतक्षमतायुक्तान् विश्वसनीयसाझेदारान् अन्विष्यमाणानां विदेशीयनिवेशकानां कृते यत् अन्ततः फिलिपिन्स्-देशस्य निर्यात-विपण्यस्य अधिकविस्तारस्य अनेकाः अवसराः उद्घाटयति
विपण्यां उष्णविक्रयणानि उत्पादानि
अन्तर्राष्ट्रीयव्यापारस्य कृते फिलिपिन्स्-देशस्य विपण्यस्य विषये विचारं कुर्वन्, येषां लोकप्रियानाम् उत्पादानाम् अभिज्ञानं अत्यावश्यकम्, येषां महती माङ्गलिका अस्ति । निर्यातार्थं उत्पादानाम् चयनं कुर्वन् विचारणीयाः केचन कारकाः अत्र सन्ति । 1. विपण्यसंशोधनम् : फिलिपिन्सदेशे उपभोक्तृणां प्राधान्यानि प्रवृत्तिश्च अवगन्तुं सम्यक् विपण्यसंशोधनं कुर्वन्तु। वर्तमान विपण्यस्थितेः विश्लेषणं कुर्वन्तु तथा च विभिन्नानां उत्पादवर्गाणां माङ्ग-आपूर्ति-गतिशीलतायाः अध्ययनं कुर्वन्तु। 2. सांस्कृतिकः फिट् : फिलिपिन्स् संस्कृतिः, जीवनशैली, प्राधान्यानि च सह सङ्गतानि उत्पादानि विचारयन्तु। स्थानीयपरम्पराभिः, उत्सवैः, दैनन्दिनजीवनेन वा सह सम्यक् प्रतिध्वनितवस्तौ ध्यानं ददातु। 3. खाद्यं पेयं च : फिलिपिन्स्-विपण्ये ताजाः फलानि, समुद्रीभोजन-उत्पादाः (उदा., टूना, झींगा), नारिकेले-आधारित-उत्पादाः (उदा., तैलं, दुग्धं), जलपानस्य (उदा. चिप्स्) इत्यादीनां खाद्य-पेयानां प्रबलमागधा अस्ति । , काफीबीजानि, मद्यपानानि च । 4. कृषिउत्पादाः : स्वयं कृषिदेशः इति नाम्ना फिलिपिन्सदेशः कृषिवस्तूनाम् आयातं करोति यथा अनाजाः (तावलः, गोधूमः), इक्षुस्य उत्पादाः (शर्करा), पशुपालनसामग्रीः (सोयाबीनस्य आटा), शाकानि & फलबीजानि/ अंकुराः। 5. स्वास्थ्यं तथा व्यक्तिगत-सेवा-उत्पादाः: फिलिपिन्स्-जनाः स्वास्थ्य-व्यक्तिगत-सेवा-वस्तूनाम् अत्यन्तं मूल्यं ददति यथा विटामिन/पूरक-उपभोक्तृ-स्वास्थ्य-वस्तूनाम्, यत् कल्याणं वा प्रतिरक्षा-वर्धक-गुणैः सह सम्बद्धम् अस्ति प्रसाधन सामग्री; त्वचासंरक्षणसामग्री; मौखिकपरिचर्यासम्बद्धाः वस्तूनि; सौन्दर्यसाधनम्/उपकरणम्। 6. प्रौद्योगिकीवस्तूनि : देशस्य नगरीयक्षेत्रेषु प्रयोज्य-आयस्य वर्धमानस्य कारणेन स्मार्टफोनतः आरभ्य गृह-उपकरणपर्यन्तं इलेक्ट्रॉनिक्स-उपभोक्तृणां बृहत् उपभोक्तृ-आधारः अस्ति 7. नवीकरणीय ऊर्जा उपकरणं घटकं च : फिलिपिन्सदेशः स्थायिविकासाय स्वस्य दीर्घकालीनयोजनानां भागरूपेण नवीकरणीय ऊर्जाविकासस्य दिशि लक्ष्यं धारयति-एवं सौरपटल/पवनटरबाइन/सूक्ष्मजलजनरेटर् इत्यादीनां नवीकरणीय ऊर्जासाधनानाम् आकर्षकविकल्पः भवति। 8.Fashion Accessories/Aperel/Textiles/Homeware/Crafts/Gewelry/wood Furniture लक्ष्यं कर्तुं शक्यते यतः तेषां विभिन्नक्षेत्रेषु अद्वितीयसांस्कृतिकडिजाइन/कलाप्रतिनिधित्वं भवति यत् अस्मिन् वर्गे अन्येभ्यः प्रतियोगिभ्यः भिन्नतां प्रदाति भवतः चयनित-उत्पाद-वर्गे प्रवर्तयितुं शक्यन्ते ये केचन नियमाः, प्रमाणीकरणं, अनुज्ञापत्र-आवश्यकता वा अवगन्तुं महत्त्वपूर्णम् अस्ति । अपि च, स्थानीयव्यापारिभिः वा वितरकैः सह साझेदारी कर्तुं विचारयन्तु येषां फिलिपिन्सदेशे सशक्तं जालं विपण्यविशेषज्ञता च अस्ति।
ग्राहकलक्षणं वर्ज्यं च
फिलिपिन्सदेशः दक्षिणपूर्व एशियायां स्थितः देशः अस्ति यत्र विविधाः जीवन्ताः च संस्कृतिः अस्ति । ग्राहकलक्षणं वर्जनाश्च अवगत्य फिलिपिन्स्-देशे सफलव्यापारसम्बन्धविकासे सहायकं भवितुम् अर्हति । ग्राहकस्य लक्षणम् : १. 1. आतिथ्यं : फिलिपिन्स्-जनाः स्वस्य उष्ण-स्वागत-स्वभावस्य कृते प्रसिद्धाः सन्ति । ते प्रायः अतिथयः सहजतां अनुभवितुं स्वमार्गात् बहिः गच्छन्ति, यत् उत्तमग्राहकसेवायां अनुवादयति । 2. परिवारोन्मुखः : फिलिपिन्स्-ग्राहकानाम् पारिवारिकमूल्यानि प्रबलाः सन्ति, निर्णयाः च बहुधा प्रभाविताः भवन्ति यत् एतेन तेषां तत्कालीनविस्तारितपरिवारानाम् लाभः कथं भविष्यति। 3. सम्बन्ध-प्रेरितं : फिलिपिन्सदेशे व्यापारं कुर्वन् विश्वासस्य निर्माणं, उत्तमसम्बन्धं च निर्वाहयितुं महत्त्वपूर्णम् अस्ति। निर्णयनिर्माणे व्यक्तिगतसम्बन्धानां महती भूमिका भवति, अतः ग्राहकैः सह सम्बन्धस्थापनं महत्त्वपूर्णम् अस्ति । 4. आदरपूर्णः : फिलिपिन्सदेशे ग्राहकाः सामान्यतया अन्येषां प्रति उच्चस्तरीयं सम्मानं दर्शयन्ति, विशेषतः ये वृद्धाः सन्ति वा उच्चपदं धारयन्ति। वर्जनाः : १. 1. वृद्धानां अनादरः : अग्रजानां मतानाम् अनादरं दर्शयितुं वा अवहेलना वा फिलिपिन्स् संस्कृतिषु अत्यन्तं अनुचितं मन्यते यतः तेषां महत्त्वं महत् अस्ति। 2. धर्मस्य धार्मिकचिह्नानां वा आलोचना : बहुसंख्यकाः फिलिपिन्स्-जनाः कैथोलिकधर्मस्य अन्ये ईसाईसंप्रदायस्य वा आचरणं कुर्वन्ति, धार्मिकविषयान् संवेदनशीलविषयान् कृत्वा विवादात् परिहाराय सावधानीपूर्वकं द्रष्टव्याः। २. 4. व्यक्तिगतस्थानस्य अवहेलना : अनुमतिं विना कस्यचित् व्यक्तिगतस्थाने आक्रमणं कृत्वा तेषां असहजतां जनयितुं शक्यते। निष्कर्षतः, आतिथ्यस्य, परिवार-अभिमुखीकरणस्य, सम्बन्ध-सञ्चालित-दृष्टिकोणस्य, आदर-प्रधान-व्यवहारस्य च ग्राहक-लक्षणानाम् अवगमनेन व्यवसायाः फिलिपिन्स्-देशे ग्राहकैः सह सफल-सम्बन्ध-निर्माणे सहायतां कर्तुं शक्नुवन्ति, तथैव वृद्धानां अनादरः, सार्वजनिकरूपेण धर्मस्य आलोचना, सार्वजनिकरूपेण संलग्नता इत्यादीनां वर्जना-विषये अपि मनः स्थापयितुं शक्नुवन्ति confrontation or conflict situations,and invading personal space invading without permission, फिलिपिन्स् ग्राहकैः सह सकारात्मकं संवादं निर्वाहयितुं योगदानं करिष्यति
सीमाशुल्क प्रबन्धन प्रणाली
फिलिपिन्स्-देशः सुन्दरतटरेखाभिः, जीवन्तैः समुद्रीजीवनैः च प्रसिद्धः अस्ति, अतः पर्यटकानां कृते आकर्षकं गन्तव्यं भवति । सुरक्षितं कुशलं च यात्रानुभवं सुनिश्चित्य देशे स्वसीमासु अनुसरणीयाः केचन सीमाशुल्कविनियमाः, सावधानताः च कार्यान्विताः सन्ति फिलिपिन्स्-देशस्य सीमाशुल्क-ब्यूरो देशे सीमाशुल्क-कायदानानां प्रबन्धनस्य, प्रवर्तनस्य च दायित्वं धारयति । आगमनसमये यात्रिकाः देशे प्रवेशात् निर्गमनात् पूर्वं विमानस्थानके समुद्रबन्दरे वा सीमाशुल्कं स्वच्छं कर्तुं बाध्यन्ते । अत्र कतिचन प्रमुखबिन्दवः सन्ति येषां विषये अवगताः भवेयुः- १. अस्मिन् बहुमूल्यं वस्तूनि, इलेक्ट्रॉनिक्सः, $10,000 USD समकक्षात् अधिकं मुद्रा, अग्निबाणं, औषधानि, वनस्पतयः, पशवः, कृषिजन्यपदार्थाः च सन्ति 2. निषिद्धवस्तूनि : केचन वस्तूनि सन्ति येषां देशे प्रवेशः निर्गमनं वा सख्यं निषिद्धं भवति यथा अवैधमादकद्रव्याणि/मादकद्रव्याणि, नकलीमुद्राः/कलाकृतयः/उत्पादाः/पायरेटेडसामग्री/बौद्धिकसम्पत्त्याः अधिकारस्य उल्लङ्घनं/एतादृशाः अन्ये निषिद्धपदार्थाः। 3. शुल्कमुक्त भत्ता: 18 वर्षाणाम् उपरि आगन्तुकाः शुल्कं/करं/शुल्कं विना 10k पेसो (लगभग $200 USD) पर्यन्तं मूल्यस्य व्यक्तिगतवस्तूनि आनेतुं शक्नुवन्ति; एतस्मात् राशितः अधिकं अतिरिक्तं नकदमूल्यं फिलिपिन्स्-विनियमानाम् आधारेण तत्सम्बद्धं कर-भुगतानं भविष्यति । ४. 5. सामाननिरीक्षणम् : विमानस्थानकेषु/समुद्रबन्दरगाहेषु सुरक्षापरिहारस्य भागरूपेण सीमाशुल्काधिकारिभिः यादृच्छिकसामाननिरीक्षणं कर्तुं शक्यते; एतेषु निरीक्षणेषु/परीक्षासु स्वस्य व्यक्तिगतसुरक्षा/सुरक्षाचिन्तानां निर्वाहं कुर्वन् यदि अनुरोधः क्रियते तर्हि सहकार्यं कुर्वन्तु। 6. तस्करीदण्डः : निषिद्ध/शुल्कवस्तूनाम् घोषणां विना चोरीकृत्य तस्करीक्रियासु संलग्नतायाः परिणामः प्रयोज्यकायदानानां अन्तर्गतं सम्बद्धस्य उल्लङ्घनस्तरस्य/गम्भीरता/उल्लङ्घनस्य आधारेण दण्डः/कारावासः/निर्वासनं सहितं कठोरदण्डः भवितुम् अर्हति। यात्रिकाणां कृते एतैः सीमाशुल्कविनियमैः मार्गदर्शिकैः च परिचितः भवितुं महत्त्वपूर्णं यत् तेषां फिलिपिन्स्-देशस्य भ्रमणकाले कस्यापि कानूनीजटिलतायाः वा विलम्बस्य वा परिहारः भवति कानूनानां पालनेन सकारात्मकं अनुभवं सुनिश्चित्य राष्ट्रस्य सुरक्षां अर्थव्यवस्थां च निर्वाहयितुम् योगदानं भविष्यति।
आयातकरनीतयः
दक्षिणपूर्व एशियादेशस्य फिलिपिन्स्-देशे आयातितवस्तूनाम् करव्यवस्था अस्ति । करनीतेः उद्देश्यं घरेलुउद्योगानाम् रक्षणं, सर्वकाराय राजस्वं जनयितुं, व्यापारप्रवाहस्य नियमनं च अस्ति । अत्र फिलिपिन्सदेशे आयातशुल्कनीतेः अवलोकनं दृश्यते । देशं प्रविश्य आयातितानां वस्तूनाम् उपरि विविधाः कराः, शुल्काः च भवन्ति । आयातितवस्तूनाम् उपरि प्राथमिकः करः सीमाशुल्कः भवति, यः उत्पादस्य प्रकृतेः आधारेण ०% तः ६५% पर्यन्तं भवति । मूलभूतवस्तूनाम् इत्यादीनां आवश्यकवस्तूनाम् शुल्कं न्यूनं वा न वा आरोपितं वा भवितुम् अर्हति । तदतिरिक्तं औषधानि खाद्यवस्तूनि इत्यादीनां कतिपयानां वस्तूनाम् अपवादानाम् अपवादं विहाय अनेकेषु आयातितेषु उत्पादेषु १२% मूल्यवर्धितकरः (VAT) प्रयुक्तः भवति फिलिपिन्स्-सर्वकारः मद्यं, तम्बाकू-उत्पादाः, पेट्रोलियम-उत्पादाः, वाहनम्, विलासिता-वस्तूनि च इत्यादिषु कतिपयेषु आयातितवस्तूनाम् उपरि विशिष्टान् आन्तरिकराजस्वकरं अपि आरोपयति एते अतिरिक्तकराः देशे प्रवेशे तेषां व्ययस्य पर्याप्तं वृद्धिं कुर्वन्ति । सीमाशुल्कविनियमानाम् अनुपालनं सुनिश्चित्य आयातपदेषु कानूनेन आरोपितानां सटीकशुल्कानां/करानाम् संग्रहणार्थं आयातानां सम्यक् निरीक्षणप्रक्रियाः भवन्ति सीमाशुल्क-अधिकारिणः माल-वाहनस्य मूल्याङ्कनं तेषां घोषित-मूल्येन अथवा व्यवहार-मूल्येन आधारेण कुर्वन्ति यदि तत् उपलब्धं भवति । इदं ज्ञातव्यं यत् फिलिपिन्स्-देशे मालस्य आयातेन सह अतिरिक्तशुल्कं वा शुल्कं वा भवितुम् अर्हति यत् जहाजवाहनविधिः (वायुमालवाहन/समुद्रमालवाहनम्), सीमापारं परिवहनं क्रियमाणानां उच्चमूल्यकवस्तूनाम् बीमाव्ययः इत्यादीनां कारकानाम् आधारेण भवति। फिलिपिन्स्-देशे मालस्य आयाते सीमाशुल्क-अधिकारिभिः सह परामर्शं कर्तुं वा विशेषज्ञैः सहायतां प्राप्तुं वा सल्लाहः भवति यतः आर्थिककारकाणां कारणेन तथा च अन्तर्राष्ट्रीयव्यापारदायित्वस्य पूर्तये स्थानीय-उद्योगानाम् प्रवर्धनं लक्ष्यं कृत्वा कर-नीतिषु समये समये परिवर्तनं भवितुम् अर्हति अन्तिमे,एषा सूचना केवलं द फिलिपिन्सदेशे आयातकरनीतीनां अवलोकनरूपेण कार्यं करोति; आयात/निर्यातसम्बद्धेषु कस्यापि वाणिज्यिकक्रियाकलापस्य पूर्वं वर्तमानविनियमानाम् प्रत्यक्षतया प्रतिष्ठितस्रोतानां जाँचः सर्वदा अनुशंसितः भवति
निर्यातकरनीतयः
फिलिपिन्स्-देशेन स्वव्यापारक्रियाकलापानाम् नियमनार्थं, प्रचारार्थं च विविधाः निर्यातकरनीतयः कार्यान्विताः सन्ति । राजस्वं जनयितुं, लाभस्य न्याय्यभागं सुनिश्चित्य, आन्तरिक-उद्योगानाम् रक्षणं, अन्यैः राष्ट्रैः सह व्यापारसम्बन्धस्य सन्तुलनं च इति उद्देश्यं कृत्वा देशात् निर्गच्छन्तीषु कतिपयेषु मालवस्तूनाम् निर्यातकरः गृह्यते फिलिपिन्स्-देशस्य निर्यातकरनीतेः एकः प्रमुखः पक्षः अस्ति यत् अधिकांशवस्तूनि निर्यातकरस्य अधीनाः न भवन्ति । एतेन निर्यातकानां कृते अनुकूलव्यापारवातावरणं प्रवर्धयति यतः ते अतिरिक्तकरस्य भारं विना स्वउत्पादानाम् वैश्विकरूपेण स्वतन्त्रतया विपणनं कर्तुं शक्नुवन्ति। एषा नीतिः स्थानीयव्यापारिणः अन्तर्राष्ट्रीयविपण्येषु स्वस्य व्याप्तिविस्तारं कर्तुं प्रोत्साहयति। परन्तु यत्र निर्यातकरः प्रवर्तते तत्र कतिचन अपवादाः सन्ति । यथा धातुअयस्काः, सान्द्राणि च इत्यादीनां खनिजसम्पदां खनिजस्य प्रकारानुसारं १% तः ७% पर्यन्तं निर्यातशुल्कं भवति एतेन देशस्य अन्तः प्राकृतिकसंसाधनानाम् निष्कर्षणं शोषणं च नियमितुं साहाय्यं भवति तथा च स्थानीयोद्योगानाम् आन्तरिकं उपलब्धतां सुनिश्चितं भवति । अन्यः क्षेत्रः यत्र निर्यातकरः प्रवर्तते तत्र पेट्रोलियमपदार्थाः । सर्वकारः तैलनिर्यातेषु कतिपयेषु कारकेषु यथा आयतनं वा सकलमूल्यं वा कतिपयेषु पूर्वनिर्धारितदरेषु विशिष्टं आबकारीकरं आरोपयति । अस्याः नीतेः उद्देश्यं राष्ट्रियसीमाभिः अन्तः तैलस्य अन्वेषणं उत्पादनं च प्रोत्साहयितुं घरेलु ऊर्जामागधानां सन्तुलनं कर्तुं वर्तते । तदतिरिक्तं नैमित्तिकं उदाहरणानि अपि भवितुम् अर्हन्ति यत्र परिवर्तनशीलानाम् आर्थिकस्थितीनां अथवा अन्तर्राष्ट्रीयव्यापारगतिशीलतायाः कारणेन अस्थायी अथवा तदर्थपरिहाराः आरोपिताः भवन्ति एते उपायाः संकटस्थितौ महत्त्वपूर्णक्षेत्राणां रक्षणाय वा यस्मिन् काले अनुचितव्यापारप्रथाः स्थानीयउद्योगेषु नकारात्मकरूपेण प्रभावं कुर्वन्ति तदा राष्ट्रहितस्य रक्षणे सहायकाः भवन्ति। समग्रतया निर्यातकरस्य प्रति फिलिपिन्सस्य दृष्टिकोणः एकं मुक्तबाजारवातावरणं निर्मातुं परिभ्रमति यत् वैश्विकव्यापारस्य समर्थनं करोति तथा च महत्त्वपूर्णसंसाधनानाम् उपरि नियन्त्रणं निर्वाहयति तथा च गृहे स्थायि आर्थिकवृद्धिं प्रवर्धयति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
फिलिपिन्सदेशे निर्यातप्रमाणीकरणम् दक्षिणपूर्व एशियायां स्थितं द्वीपसमूहराष्ट्रत्वेन फिलिपिन्स्-देशस्य निर्यात-उद्योगः समृद्धः अस्ति यः तस्य अर्थव्यवस्थायां महत्त्वपूर्णं योगदानं ददाति । एतेषां निर्यातितवस्तूनाम् गुणवत्तां अनुरूपतां च सुनिश्चित्य कतिपयानि प्रमाणपत्राणि आवश्यकताश्च स्थापिताः सन्ति । व्यापारोद्योगविभागस्य (DTI) अन्तर्गतं फिलिपिन्स् मानकानां ब्यूरो (BPS) अन्तर्राष्ट्रीयप्रथानां अनुरूपं उत्पादमानकानां स्थापनायाः उत्तरदायी अस्ति विशिष्टोद्योगानाम् कृते निर्यातप्रमाणपत्रं निर्गन्तुं विविधाः सर्वकारीयसंस्थाः निर्दिष्टाः सन्ति । प्रथमं, कृषिजन्यपदार्थानाम् यथा ताजाः फलानि, शाकानि, मत्स्यपालनपदार्थाः, पशुधनं, निर्यातार्थं अभिप्रेतानां प्रसंस्कृतखाद्यवस्तूनाम् इत्यादीनां कृते कृषिमत्स्यपालनमानकब्यूरो (BAFS) निरीक्षणस्य परीक्षणस्य च माध्यमेन प्रमाणीकरणं प्रदाति ते कोडेक्स एलिमेण्टरियस कमीशन इत्यादिभिः अन्तर्राष्ट्रीयसंस्थाभिः निर्धारितानां खाद्यसुरक्षामानकानां अनुपालनं सुनिश्चितयन्ति। द्वितीयं यदा इलेक्ट्रॉनिक्स, वस्त्र/परिधानं, रसायनानि, यन्त्राणि/उपकरणं/उपकरणं/प्रौद्योगिकीसाधनं/यन्त्राणि/यन्त्राणि/स्पेयरपार्ट्स्/घटकं इत्यादीनां औद्योगिकपदार्थानाम् विषयः आगच्छति तदा मोटरवाहनानि/मोटरसाइकिलानि/साइक्लो/इञ्जिनानि/रेलयानानि/जहाजानि/नौकाः विहाय अथवा LTO-PNP-MMDA-AA (भूमिपरिवहनकार्यालय-फिलिपीनराष्ट्रीयपुलिस-महानगरीयमनिलाविकासप्राधिकरण-आग्नेयविरोधी इकाई) द्वारा निर्धारित भूपरिवहन/मताधिकारस्य आवश्यकतायाः अन्तर्गतं परिवहनस्य अन्यः कोऽपि रूपः, प्रमाणीकरणस्य निरीक्षणं प्रासंगिक एजेन्सीभिः क्रियते यथा सूचनासञ्चारप्रौद्योगिकीविभागः (DICT) अथवा पर्यावरणप्राकृतिकसंसाधनविभागः (DENR)। अपि च, यदि भवान् औषधानि वा चिकित्सायन्त्राणि/स्वास्थ्यसेवाउत्पादाः/जैवचिकित्सायन्त्राणि/दन्तचिकित्सासामग्री/उत्पादाः/उपकरणं/सामग्री/उपकरणं/उपकरणं/उपकरणं/उपकरणं/गैजेट्/अन्तर्नेत्रचक्षुः/अभ्यासव्यवसाय/उपकरणं/उपकरणं/उत्पादं नियन्त्रितात् निर्यातयति FDA-DOJ & PDEA-LGOO द्वारा जारी पदार्थसूची; अथवा DENR-EWB/EIA/ETMB/TMPB द्वारा प्रदत्तं कानूनप्रमाणितप्रतिरूपेण पारितस्य कस्यापि स्थानीयपर्यावरणविधायकनिर्गमने सूचीकृतानां रसायनानां/खतरनाकसामग्रीणां, भवतः खाद्यऔषधप्रशासनात् (FDA) प्रमाणीकरणस्य अपि आवश्यकता भविष्यति। निष्कर्षतः फिलिपिन्स्-देशेन अन्तर्राष्ट्रीयमानकानां नियमानाञ्च अनुपालनं सुनिश्चित्य विभिन्नेषु उद्योगेषु निर्यातप्रमाणपत्रं निर्गन्तुं उत्तरदायी विविधाः सर्वकारीयसंस्थाः स्थापिताः सन्ति वैश्विकबाजारेषु फिलिपिन्स्-निर्यातस्य गुणवत्तां प्रतिष्ठां च निर्वाहयितुम् एते प्रमाणपत्राणि महत्त्वपूर्णां भूमिकां निर्वहन्ति ।
अनुशंसित रसद
फिलिपिन्स्-देशः घरेलु-अन्तर्राष्ट्रीय-वाहनयोः कृते रसद-विकल्पानां विविध-श्रेणीं प्रदाति । विमानमालवाहनात् आरभ्य समुद्रीमालवाहनपर्यन्तं अनेकाः विश्वसनीयाः कम्पनयः सन्ति ये विविधयानस्य आवश्यकतां पूरयन्ति । अन्तर्राष्ट्रीयरसदस्य कृते फिलिपिन्स् एयरलाइन्स् कार्गो कुशलविमानमालवाहनसेवाः प्रदाति । तेषां वैश्विकव्याप्तिः विस्तृता अस्ति तथा च विश्वव्यापीरूपेण विभिन्नगन्तव्यस्थानेषु मालस्य कुशलतापूर्वकं सुरक्षिततया च परिवहनं कर्तुं शक्नुवन्ति । अन्यः लोकप्रियः विकल्पः अस्ति LBC Express, यत् दस्तावेजानां, संकुलस्य प्रेषणस्य च कृते विश्वसनीयाः द्वारे द्वारे वितरणसेवाः प्रदाति । घरेलुरसदस्य दृष्ट्या जेआरएस एक्स्प्रेस् उद्योगे विश्वसनीयं नाम अस्ति । ते फिलिपिन्स्-देशस्य प्रमुखनगरेषु अग्रिमदिने वितरणं सहितं विस्तृतं सेवां प्रदास्यन्ति । अन्यत् प्रतिष्ठितं कम्पनी Air21 अस्ति, यत् शाखानां विस्तृतजालस्य कृते प्रसिद्धा अस्ति येन ते सम्पूर्णे देशे सुलभाः भवन्ति । विशेषमालवाहनस्य आवश्यकतानां कृते अथवा बृहत्-परिमाणस्य मालवाहनस्य कृते 2GO Freight विचारणीयः अस्ति । ते कंटेनराइज्ड् शिपिंग, प्रोजेक्ट् कार्गो हैंडलिंग, गोदामसेवा इत्यादीनां व्यापकसमाधानं प्रदास्यन्ति । अतिप्रमाणस्य अथवा सुकुमारस्य मालस्य निबन्धनस्य तेषां विशालः अनुभवः जटिलरसदस्य आवश्यकतायुक्तानां व्यवसायानां कृते आदर्शविकल्पं करोति । यदा मालवाहनसेवानां विषयः आगच्छति तदा विदेशी मुद्रा कार्गो उद्योगे अग्रणीषु अन्यतमः इति स्वीकृतः अस्ति । ते अन्यदेशेभ्यः समुद्रेण वा विमानमालवाहनेन वा फिलिपिन्स्-देशं प्रति संकुलं, बक्सानि च प्रेषयितुं प्रतिस्पर्धात्मकं दरं प्रददति । अपि च, आयात/निर्यातविनियमानाम् कुशलतापूर्वकं मार्गदर्शने सीमाशुल्कदलाली महत्त्वपूर्णां भूमिकां निर्वहति। डीएचएल आपूर्तिश्रृङ्खला देशस्य विभिन्नस्थानेषु सीमाशुल्कनिष्कासनं गोदामसुविधां च सहितं अन्त्यतः अन्तः आपूर्तिश्रृङ्खलासमाधानं सम्पादयति। समग्रतया, एते अनुशंसिताः रसदसेवाप्रदातारः भिन्न-भिन्न-आवश्यकतानां अनुरूपं विश्वसनीय-समाधानं प्रदास्यन्ति – द्रुत-दस्तावेज-वितरणात् आरभ्य बृहत्-परिमाण-परियोजना-माल-परिवहन-पर्यन्तं – सम्पूर्णे फिलिपिन्स्-देशे घरेलु-अन्तर्राष्ट्रीय-स्तरयोः मालस्य कुशल-आवागमनं सुनिश्चित्य
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

फिलिपिन्सदेशः दक्षिणपूर्व एशियायां स्थितः देशः अस्ति, गतिशील-अर्थव्यवस्थायाः, वर्धमानस्य उपभोक्तृ-विपण्यस्य च कृते प्रसिद्धः अस्ति । देशे स्वस्य उपस्थितिं विकसितुं इच्छन्तीनां व्यवसायानां कृते अन्तर्राष्ट्रीयक्रयणमार्गाणां, व्यापारप्रदर्शनानां च विस्तृतश्रेणीं प्रदाति । फिलिपिन्स्-देशस्य प्रमुखेषु अन्तर्राष्ट्रीयक्रयणमार्गेषु अन्यतमः ई-वाणिज्यम् अस्ति । अन्तर्जालप्रवेशस्य स्मार्टफोनस्य उपयोगस्य च तीव्रवृद्ध्या फिलिपिन्स् उपभोक्तृषु ऑनलाइन-शॉपिङ्ग् अधिकाधिकं लोकप्रियं जातम् । लाजाडा, शोपी, ज़ालोरा इत्यादयः लोकप्रियाः ई-वाणिज्यमञ्चाः अन्तर्राष्ट्रीयक्रेतृभ्यः प्रत्यक्षतया स्थानीयग्राहकानाम् अभिगमनस्य अवसरान् प्रददति । अन्तर्राष्ट्रीयक्रेतृणां कृते अन्यः महत्त्वपूर्णः मार्गः वितरकानाम् अथवा थोकविक्रेतृणां माध्यमेन अस्ति । एताः कम्पनयः विदेशेषु निर्मातृणां वा आपूर्तिकर्तानां, तथा च फिलिपिन्स्-देशे विक्रेतृणां वा अन्त्यग्राहकानाम् मध्ये मध्यस्थरूपेण कार्यं कुर्वन्ति । ते आयातितानां उत्पादानाम् रसदस्य, भण्डारणस्य, विपणनस्य, विक्रयसमर्थनस्य च सुविधायां सहायकाः भवन्ति । व्यापारप्रदर्शनानां माध्यमेन स्वउत्पादानाम् प्रदर्शनं कर्तुं वा व्यापारस्य अवसरान् अन्वेष्टुं वा इच्छन्तीनां व्यवसायानां कृते फिलिपिन्स्-देशे प्रतिवर्षं अनेके उल्लेखनीयाः कार्यक्रमाः आयोजिताः सन्ति एतेषु एकं IFEX Philippines (International Food Exhibition) इति । खाद्य-उद्योगस्य महत्त्वपूर्ण-मञ्चत्वेन अत्र स्थानीय-स्रोतः अन्तर्राष्ट्रीय-आयातस्य च विविधाः खाद्य-उत्पादाः सन्ति । अन्यत् महत्त्वपूर्णं आयोजनं मनिला FAME (Furnishings & Apparel Manufacturing Exhibition) इति । अस्मिन् व्यापारप्रदर्शने अभिनव-फर्निचर-डिजाइनः, गृहसज्जा-वस्तूनि, प्रसिद्धानां फिलिपिन्स्-ब्राण्ड्-फैशन-उपकरणानाम् प्रदर्शनं भवति, अन्तर्राष्ट्रीय-प्रदर्शकैः सह ये स्थानीय-वितरकैः वा क्रेतृभिः सह साझेदारीम् इच्छन्ति पूर्वोक्तानाम् अतिरिक्तं; विश्व खाद्य एक्स्पो (WOFEX), सेबू ऑटो शो एण्ड् टेक्नोलॉजी एक्स्पो (AUTO EXPO), फिलिपिन्स् अन्तर्राष्ट्रीय फर्निचर शो (PIFS) इत्यादीनि अपि उल्लेखनीयाः प्रदर्शनीः सन्ति ये विविध-उद्योगेभ्यः स्थानीय-अन्तर्राष्ट्रीय-उपस्थितान् आकर्षयन्ति भूयस्; अन्तर्राष्ट्रीयव्यापारप्रदर्शनानि च मिशनं च केन्द्रं (CITEM) फिलिपिनो उद्यमिनः स्थानीयतया अपि च वैश्विकरूपेण ब्राण्डदृश्यतां निर्मातुं योग्यप्रतिनिधिनां चयनं कृत्वा समर्थनं करोति यथा जीवनशैलीउत्पादाः यथा फैशनसामग्री , इको-शिल्प ,पहननीयकलाखण्डाः ;घरस्य मालस्य प्रदर्शनं शीर्षस्थाने अन्तर्राष्ट्रीयविपण्यस्य अन्तः आभासीप्रदर्शनेषु आन्तरिकविन्यासप्रवृत्तयः। अन्तर्राष्ट्रीयक्रेतृणां कृते फिलिपिन्सदेशे प्रवेशात् पूर्वं लक्ष्यविपण्यस्य, उपभोक्तृप्राथमिकतानां, नियमानाञ्च दृढबोधः अत्यावश्यकः अस्ति । स्थानीयवितरकैः सह साझेदारी अथवा व्यापारप्रदर्शनेषु उपस्थितिः बहुमूल्यं अन्वेषणं, संजालस्य च अवसरं दातुं शक्नोति। विश्वसनीयसाझेदारैः सह सम्बद्ध्य एतेषु आयोजनेषु भागं गृहीत्वा व्यवसायाः अस्मिन् उदयमानविपण्ये स्वस्य उपस्थितिं स्थापयित्वा तस्य वर्धमानक्षमतायाः उपयोगं कर्तुं शक्नुवन्ति।
फिलिपिन्स्-देशे सामान्यतया प्रयुक्ताः अनेकाः अन्वेषणयन्त्राणि सन्ति । अत्र तेषु केचन तेषां जालपुटस्य URL-सहिताः सन्ति । 1. गूगल (https://www.google.com.ph) - गूगलः विश्वव्यापीरूपेण सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रम् अस्ति तथा च फिलिपिन्सदेशे अपि व्यापकरूपेण उपयुज्यते। एतत् व्यापकं उपयोक्तृ-अनुकूलं च अन्वेषण-अनुभवं प्रदाति । 2. याहू! अन्वेषण (https://ph.search.yahoo.com) - याहू! अन्वेषणं फिलिपिन्सदेशे अन्यत् सामान्यतया प्रयुक्तं अन्वेषणयन्त्रम् अस्ति । एतत् प्रासंगिकान् अन्वेषणपरिणामान् प्रदाति तथा च वार्तालेखाः, मनोरञ्जन-अद्यतनं, ईमेल-सेवाः इत्यादीनां अतिरिक्त-विशेषतानां श्रेणी अस्ति । 3. Bing (https://www.bing.com) - Bing इति माइक्रोसॉफ्ट-संस्थायाः अन्वेषणयन्त्रम् अस्ति यस्य फिलिपिन्स्-देशे अपि महत्त्वपूर्णः उपयोक्तृ-आधारः अस्ति । एतत् जालसन्धानं, चित्रसन्धानं, भिडियो अन्वेषणं, वार्ताशीर्षकाणि, इत्यादीनि प्रदाति । 4. इकोसिया (https://ecosia.org) - इकोसिया एकः पर्यावरण-अनुकूलः अन्वेषण-इञ्जिनः अस्ति यस्य उद्देश्यं स्वस्य विज्ञापन-आयस्य 80% भागं वैश्विकरूपेण वृक्षरोपण-परियोजनासु दानं कृत्वा वनानां कटनेन सह निवारणं कर्तुं वर्तते 5. DuckDuckGo (https://duckduckgo.com) - DuckDuckGo इति गोपनीयता-केन्द्रितं अन्वेषणयन्त्रं यत् पूर्व-अनलाईन-क्रियाकलापानाम् आधारेण उपयोक्तृणां निरीक्षणं न करोति, तेषां परिणामान् व्यक्तिगतं न करोति। 6. Ask.com (http://www.ask.com) - Ask.com इत्यनेन उपयोक्तारः प्रत्यक्षतया अन्वेषणपट्टिकायां कीवर्डं प्रविष्टुं न अपितु साधारणभाषायां प्रश्नान् पृच्छितुं शक्नुवन्ति। एतेषां प्रश्नानाम् उत्तराणि अन्तर्जालस्य विभिन्नज्ञानमूलानां स्रोतः साइट् प्रस्तुतं करोति। 7.Qwant( https://qwant .com)-Quiant भवतः गोपनीयता घोषितस्य विस्तारस्य सम्मानं करोतिInstantAnswers'. एतानि फिलिपिन्स्-देशे सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां कतिचन उदाहरणानि सन्ति; तथापि परिचिततायाः विस्तृतविशेषतानां च कारणेन अन्तर्जाल-उपयोक्तृषु गूगलस्य प्रधानता वर्तते ।

प्रमुख पीता पृष्ठ

फिलिपिन्सदेशे प्राथमिकपीतपृष्ठनिर्देशिकाः सन्ति : 1. पीतपृष्ठानि पीएच: देशे विविधवर्गेषु व्यवसायानां व्यापकसूचीं प्रदातुं आधिकारिकं ऑनलाइननिर्देशिका। जालपुटम् : www.yellow-pages.ph 2. DexYP Philippines: स्थानीयव्यापाराणां, सेवानां, उत्पादानाञ्च सूचनां प्रदातुं प्रमुखा ऑनलाइन-मुद्रणनिर्देशिका। जालपुटम् : www.dexyp.com.ph 3. MyYellowPages.PH: एकः ऑनलाइनव्यापारनिर्देशिका यः सम्पूर्णे फिलिपिन्सदेशे विभिन्नेषु क्षेत्रेषु सूचीं प्रदाति यत्र मनिला, सेबू, दवाओ, बागुइओ, इत्यादयः सन्ति। जालपुटम् : www.myyellowpages.ph 4. Panpages.ph: राष्ट्रव्यापिरूपेण विभिन्नानां उद्योगानां क्षेत्राणां च विस्तृतसूचनाः प्रदातुं फिलिपिन्सदेशस्य व्यवसायान् उपभोक्तृन् च संयोजयति इति निर्देशिकामञ्चः। जालपुटम् : www.panpages.ph 5. PhilDirectories.com पीतपृष्ठनिर्देशिका: एकः विस्तृतः ऑनलाइनव्यापारनिर्देशिका यः मनिला, क्वेज़ोन् सिटी, मकाटी सिटी, सेबू सिटी इत्यादीनां प्रमुखनगरानां कवरं करोति यत्र प्रत्येकस्मिन् स्थाने विभिन्नानां उद्योगानां सूचीनां विस्तृतश्रेणी अस्ति। जालपुटम् : www.phildirectories.com/yellow-pages-directory/ 6.YellowPages-PH.COM:एकं उपयोक्तृ-अनुकूलं जाल-आधारितं निर्देशिका यत् फिलिपिन्सस्य विभिन्नेषु क्षेत्रेषु जनानां विशिष्टव्यापारं वा सेवां वा अन्वेष्टुं सहायतां कर्तुं विनिर्मितम् अस्ति। वेबसाइट:www.yellowpages-ph.com कृपया ज्ञातव्यं यत् एतेषु जालपुटेषु अतिरिक्तविशेषताः सन्ति यथा नक्शाः, विशिष्टव्यापाराणां कृते ग्राहकसमीक्षाः/मूल्याङ्कनं वा उपयोक्तृभ्यः स्वकीयव्यापारसूचीं योजयितुं अपि अनुमतिं ददाति। अग्रे अन्वेषणार्थं तथा च फिलिपिन्स्-देशस्य प्रत्येकस्य क्षेत्रस्य अन्तः कम्पनीनां/व्यापाराणां सम्पूर्णसूचीनां प्रवेशाय एतानि जालपुटानि प्रत्यक्षतया गन्तुं अनुशंसितम् अस्ति

प्रमुख वाणिज्य मञ्च

फिलिपिन्सदेशे अनेके प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति ये विस्तृतपरिधिं ऑनलाइन-शॉपिङ्ग्-आवश्यकतानां पूर्तिं कुर्वन्ति । अत्र केचन प्रमुखाः तेषां जालपुटस्य URL-सहिताः सन्ति । 1. लाजादा - https://www.lazada.com.ph/ लाजाडा फिलिपिन्स्-देशस्य बृहत्तमेषु ई-वाणिज्य-मञ्चेषु अन्यतमम् अस्ति, यत्र इलेक्ट्रॉनिक्स, फैशन, सौन्दर्यं, गृहोपकरणं च इत्यादीनां विविधानां उत्पादानाम् श्रेणी प्रदाति 2. शोपी - https://shopee.ph/ Shopee इति अन्यत् लोकप्रियं ई-वाणिज्यमञ्चं यत् विस्तृतविविध-उत्पादानाम्, प्रतिस्पर्धात्मकमूल्यनिर्धारणेन च प्रसिद्धम् अस्ति । एतत् सुलभ-उपयोग-मोबाईल-अनुप्रयोगस्य माध्यमेन क्रय-विक्रय-क्रियाकलापानाम् सुविधां करोति । 3. ज़ालोरा - https://www.zalora.com.ph/ . ज़ालोरा फैशन-खुदरा-विक्रये विशेषज्ञतां प्राप्नोति, यत्र स्थानीय-अन्तर्राष्ट्रीय-ब्राण्ड्-भ्यः महिला-पुरुषयोः कृते वस्त्रस्य, जूतानां, सामानस्य च विस्तृतं चयनं प्रदाति 4. सौन्दर्यMNL - https://beautymnl.com/ यथा तस्य नाम सूचयति, BeautyMNL सौन्दर्य-कल्याण-उत्पादानाम् उपरि केन्द्रितं भवति, यत्र सौन्दर्य-उपकरणात् आरभ्य त्वचा-संरक्षण-वस्तूनि यावत् उपयोक्तृसमीक्षाः शॉपिङ्ग्-कर्तृणां विकल्पानां मार्गदर्शनं कुर्वन्ति 5. खाद्यपाण्डा - https://www.foodpanda.ph फूडपाण्डा एकं ऑनलाइन खाद्यवितरणमञ्चरूपेण कार्यं करोति यत्र उपयोक्तारः शीघ्रं द्वारे वितरणार्थं स्वक्षेत्रे विविधभोजनागारात् भोजनस्य आदेशं दातुं शक्नुवन्ति। 6. यात्रालोक - https://www.traveloka.com/en-ph Traveloka उड्डयनस्य (घरेलु-अन्तर्राष्ट्रीय-अन्तर्राष्ट्रीय), होटल-भ्रमणस्य आकर्षणस्य च सुविधाजनक-बुकिंग्-विकल्पान् प्रदाति येन उपयोक्तारः देशस्य अन्तः वा बहिः वा यात्रायाः योजनां सुलभतया कर्तुं शक्नुवन्ति 7. मेट्रोडील - http://www.metrodeal.com/ . मेट्रोडील् फिलिपिन्स्-देशस्य विभिन्ननगरेषु भोजनालयेषु बहिः भोजनं वा स्पा-उपचारस्य आनन्दं वा इत्यादीनां क्रियाकलापानाम् विभिन्नानि सौदानि छूटं च प्रदाति एते केवलं कतिपयानि उदाहरणानि सन्ति फिलिपिन्स्-देशे उल्लेखनीय-ई-वाणिज्य-मञ्चानां यत् सामान्य-वस्तूनाम्, फैशन-सौन्दर्य-उत्पादानाम्, खाद्य-वितरण-सेवानां तथा च यात्रा-सम्बद्ध-बुकिंग्-इत्यादीनां श्रेणीषु भिन्न-भिन्न-शॉपिङ्ग्-प्राथमिकतानां वा आवश्यकतानां वा सेवां कुर्वन्ति

प्रमुखाः सामाजिकमाध्यममञ्चाः

फिलिपिन्स्-देशः सामाजिकमाध्यमानां ज्ञातः देशः इति कारणतः अनेके सामाजिकमञ्चाः सन्ति येषां उपयोगः तस्य जनाः बहुधा कुर्वन्ति । अत्र फिलिपिन्सदेशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः तेषां तत्सम्बद्धजालस्थलैः सह सन्ति: 1. फेसबुक (https://www.facebook.com) : फेसबुकः फिलिपिन्सदेशे सर्वाधिकं प्रबलं व्यापकतया च प्रयुक्तं सामाजिकमञ्चम् अस्ति । एतेन उपयोक्तारः मित्रैः परिवारैः सह सम्बद्धतां प्राप्तुं, समूहेषु सम्मिलितुं, छायाचित्रं, भिडियो च साझां कर्तुं, विविधरूपेण सामग्रीभिः सह संलग्नाः भवितुम् च शक्नुवन्ति । 2. इन्स्टाग्राम (https://www.instagram.com): इन्स्टाग्राम इति एकः फोटो-साझेदारी-एप् अस्ति यत् उपयोक्तारः स्वस्य प्रोफाइल-मध्ये चित्राणि, विडियो च पोस्ट् कर्तुं समर्थाः भवन्ति । दृश्यकथाकथनस्य विषये केन्द्रीकरणात् फिलिपिन्स्-देशवासिनां मध्ये अस्य लोकप्रियता अभवत् । 3. ट्विटर (https://twitter.com): ट्विटर एकः माइक्रोब्लॉगिंग् मञ्चः अस्ति यत्र उपयोक्तारः "ट्वीट्" इति लघु-पोस्ट् प्रेषयितुं शक्नुवन्ति । बहवः फिलिपिन्स्-जनाः वार्ता-अद्यतन-समाचार-अनुसरणार्थं, हैशटैग्-इत्यस्य उपयोगेन वार्तालापं कर्तुं च ट्विट्टर्-इत्यस्य उपयोगं कुर्वन्ति । 4. TikTok (https://www.tiktok.com): TikTok इति एकं विडियो-साझेदारी-एप् अस्ति यत् उपयोक्तारः लघु-ओष्ठ-सिङ्किङ्ग्, नृत्य-वीडियो, अथवा हास्य-स्किट्स् निर्मातुं शक्नुवन्ति । अन्तिमेषु वर्षेषु फिलिपिन्स्-युवानां मध्ये अस्य लोकप्रियता अतीव वर्धिता अस्ति । 5. यूट्यूब (https://www.youtube.com.ph): यूट्यूब एकः विडियो-साझेदारी-जालस्थलः अस्ति यत्र उपयोक्तारः विविधप्रकारस्य सामग्रीं अपलोड् कृत्वा द्रष्टुं शक्नुवन्ति यथा संगीत-वीडियो, वीलॉग्, ट्यूटोरियल् इत्यादीनि बहवः फिलिपिन्स्-सामग्रीनिर्मातृणां कृते सन्ति अस्मिन् मञ्चे महत्त्वपूर्णाः अनुयायिनः प्राप्ताः । 6. लिङ्क्डइन (https://www.linkedin.com): लिङ्क्डइन मुख्यतया व्यावसायिकसंजालप्रयोजनार्थं उपयुज्यते यथा सहकारिभिः सह सम्पर्कं कर्तुं वा फिलिपिन्स्-देशस्य प्रतिस्पर्धी-कार्य-बाजारे कार्य-अवकाशान् अन्वेष्टुं वा। 7. Viber (http://www.viber.com/en/): Viber इति तत्क्षणसन्देशप्रसारण-अनुप्रयोगः अस्ति यत् पारम्परिक-मोबाइल-जालस्य स्थाने अन्तर्जाल-सम्बद्धतायाः माध्यमेन स्वर-अथवा-वीडियो-कॉल-इत्यपि प्रदाति 8.Lazada/ Shopee( https://www.lazada.ph/, https://shopee.ph/ ): ते ई-वाणिज्य-मञ्चाः सन्ति यत्र फिलिपिन्स्-जनाः विस्तृत-श्रेणीं उत्पादानाम् ऑनलाइन-रूपेण क्रयणं विक्रेतुं च शक्नुवन्ति। 9. Messenger (https://www.messenger.com): Messenger इति फेसबुकस्य समर्पितं सन्देशप्रसारण-अनुप्रयोगं यत् उपयोक्तारः निजीसन्देशं, ध्वनि-कॉलं, विडियो-कॉलं, मल्टीमीडिया-सामग्री-साझेदारी च कर्तुं शक्नुवन्ति 10. Pinterest (https://www.pinterest.ph): Pinterest एकः दृश्य-आविष्कारः साझाकरण-मञ्चः अस्ति यत्र उपयोक्तारः विचारान्, प्रेरणान्, अथवा वर्चुअल्-बोर्ड्-मध्ये "पिन्" कृत्वा स्वस्य प्रियचित्रं बुकमार्कं कर्तुं शक्नुवन्ति एते केवलं केचन सामाजिकमाध्यममञ्चाः सन्ति ये फिलिपिन्स्-देशे सामान्यतया प्रयुक्ताः सन्ति । इदं महत्त्वपूर्णं यत् प्रत्येकस्मिन् मञ्चे देशस्य अन्तः भिन्न-भिन्न-रुचि-आयु-समूहानां पूर्तिं कुर्वन्तः भिन्नाः विशेषताः प्रयोजनानि च सन्ति ।

प्रमुख उद्योग संघ

फिलिपिन्स्-देशे अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति । देशस्य केचन प्रमुखाः उद्योगसङ्घाः अत्र सन्ति । 1. फिलिपिन्स् वाणिज्य-उद्योग-सङ्घः (PCCI) - देशस्य बृहत्तमः व्यापारिकः संगठनः PCCI विविध-उद्योगानाम् प्रतिनिधित्वं करोति, निजीक्षेत्रस्य विकासं विकासं च प्रवर्धयति जालपुटम् : https://www.philippinechamber.com/ 2. फिलिपिन्स फाउण्डेशन, इन्क (SEIPI) इत्यस्मिन् अर्धचालक-इलेक्ट्रॉनिक्स-उद्योगाः - SEIPI अर्धचालक-इलेक्ट्रॉनिक्स-उद्योगेषु कम्पनीनां प्रतिनिधित्वं करोति, तेषां रुचिं स्थानीयतया वैश्विकतया च प्रवर्धयति जालपुटम् : http://seipi.org.ph/ 3. फिलिपिन्सस्य सूचनाप्रौद्योगिकी तथा व्यावसायिकप्रक्रियासङ्घः (IBPAP) - IBPAP फिलिपिन्सदेशे व्यावसायिकप्रक्रियाआउटसोर्सिंग (BPO) उद्योगस्य प्रतिस्पर्धां वर्धयितुं च केन्द्रितः अस्ति। जालपुटम् : https://www.ibpap.org/ 4. फिलिपिन्सस्य औषधसंशोधननिर्मातृसङ्घः (PHARMA) - PHARMA औषधक्षेत्रस्य अन्तः अनुसन्धानं, विकासं, निर्माणं, वितरणं, विपणनक्रियाकलापं च संलग्नानाम् औषधकम्पनीनां प्रतिनिधित्वं करोति। जालपुटम् : https://pharma.org.ph/ 5. फिलिपिन्सस्य बैंकरसङ्घः (BAP) - BAP सदस्यबैङ्कानां मध्ये सहकार्यं प्रवर्धयति यत् देशे आर्थिकविकासस्य समर्थनं कुर्वन् ध्वनिबैङ्कव्यवस्थां विकसितुं शक्नोति। जालपुटम् : http://www.bap.org.ph/ 6. Philippine Constructors Association Inc.(PCA)- PCA परिवहन, ऊर्जा, आवास इत्यादिषु विभिन्नक्षेत्रेषु आधारभूतसंरचनापरियोजनाभिः सह सम्बद्धानां निर्माणकम्पनीनां प्रतिनिधित्वं करोति। जालपुटम् : http://pcapi.com.ph/ 7.Association for Filipino Franchisers Inc.(AFFI)- AFFI एकः संस्था अस्ति या विभिन्नेषु उद्योगेषु लघु-मध्यम-उद्यम-मताधिकार-व्यापाराणां समर्थनं करोति। जालपुटम्:http://affi.com/ 8.Federation Of Filipino Chinese Chambers Of Commerce & Industry Inc(FFCCCII)- FFCCCII आर्थिकसमृद्धिं प्रवर्धयन् चीनीय फिलिपिनो उद्यमिनः मध्ये एकतां पोषयति। वेबसाइट:http:/http://ffcccii-php.synology.me/ एतानि फिलिपिन्स्-देशस्य प्रमुख-उद्योग-सङ्घस्य कतिचन उदाहरणानि एव सन्ति । कृषिः, पर्यटनं, विनिर्माणम् इत्यादीनां विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्ति अनेके अपि सन्ति ।एते संघाः स्वस्व-उद्योगानाम् हितस्य समर्थने, वकालतया च महत्त्वपूर्णां भूमिकां निर्वहन्ति येन तेषां विकासः समृद्धिः च सुनिश्चिता भवति

व्यापारिकव्यापारजालस्थलानि

फिलिपिन्सदेशः दक्षिणपूर्व एशियायाः देशः अस्ति यः विविधा अर्थव्यवस्थायाः, विश्वस्य विभिन्नैः देशैः सह वर्धमानव्यापारसम्बन्धस्य च कृते प्रसिद्धः अस्ति । अत्र फिलिपिन्सदेशस्य केचन आर्थिकव्यापारजालस्थलानि सन्ति । 1. व्यापार-उद्योगविभागः (DTI) - DTI फिलिपिन्सदेशे निवेशस्य, निर्यातस्य, उपभोक्तृसंरक्षणस्य च प्रवर्धनार्थं उत्तरदायी सरकारीसंस्था अस्ति जालपुटम् : https://www.dti.gov.ph/ 2. निवेशमण्डलम् (BOI) - बीओआई डीटीआई-अन्तर्गतं एजेन्सी अस्ति यत् फिलिपिन्स् अर्थव्यवस्थायाः प्रमुखक्षेत्रेषु निवेशं प्रवर्धयितुं स्थानीयविदेशीयनिवेशकानां कृते प्रोत्साहनं प्रदाति। जालपुटम् : https://www.boi.gov.ph/ 3. फिलिपिन्स् आर्थिकक्षेत्रप्राधिकरणम् (PEZA) - PEZA तेषां निवेशकानां सहायतां प्रदाति ये देशे विशेषार्थिकक्षेत्रेषु व्यवसायं स्थापयितुम् इच्छन्ति। जालपुटम् : http://peza.gov.ph/ 4. सीमाशुल्क-ब्यूरो (BOC) - BOC सीमाशुल्क-कार्याणि सम्पादयति, यत्र आयात-निर्यात-नीतिः, शुल्कं, सीमाशुल्क-प्रक्रियाः, व्यापार-सुविधाः, अन्ये च सम्बद्धाः विषयाः सन्ति जालपुटम् : https://customs.gov.ph/ 5. राष्ट्रीय आर्थिकविकासप्राधिकरणम् (नेडा) - नेडा एकः स्वतन्त्रः सरकारीसंस्था अस्ति यस्य कार्यं देशस्य सामाजिक-आर्थिकविकासयोजनानि निर्मातुं दत्तम् अस्ति। जालपुटम् : http://www.neda.gov.ph/ 6. फिलिपिन्स्-देशस्य बैंकर्-सङ्घः (BAP) - BAP फिलिपिन्स्-देशे संचालितानाम् सार्वभौमिकबैङ्कानां वाणिज्यिकबैङ्कानां च प्रतिनिधित्वं करोति । जालपुटम् : http://bap.org.ph/ 7. फिलिपिन्स् वाणिज्य-उद्योगसङ्घः (PCCI) - PCCI देशस्य विभिन्नेषु उद्योगेषु व्यवसायेषु उद्यमशीलतां, व्यावसायिकवृद्धिं, संजालस्य अवसरान् च प्रवर्धयति। जालपुटम् : https://philippinechamber.com/ 8. निर्यात सहायता संजाल (EXANet PHILIPPINES®️)- EXANet PHILIPPINES®️ अन्तर्राष्ट्रीयव्यापार अवसरेषु रुचिं विद्यमानानाम् निर्यातकानां कृते व्यापकसंसाधनं प्रदाति यथा बाजारगुप्तचरप्रतिवेदनानि, निर्यातवित्तपोषणकार्यक्रमाः & गोष्ठी। जालपुटम् : http://www.exanet.philippineexports.net/ 9. फिलिपिन्स् निर्यातकसङ्घः, इन्क (PHILEXPORT) - PHILEXPORT निर्यातविकासे केन्द्रितप्रयत्नद्वारा वैश्विकप्रतिस्पर्धां प्रवर्धयन् फिलिपिन्स् निर्यातकानां छत्रसङ्गठनम् अस्ति। जालपुटम् : https://www.philexport.ph/ 10. फिलिपिन्सविदेशीयरोजगारप्रशासनम् (POEA) - POEA विदेशेषु रोजगारस्य नियमनं करोति तथा च विदेशेषु फिलिपिन्स् श्रमिकाणां रक्षणं करोति, देशात् बहिः रोजगारस्य अवसरान् इच्छन्तानाम् सूचनां सेवां च प्रदाति। जालपुटम् : http://www.poea.gov.ph/ एतानि वेबसाइट्-स्थानानि फिलिपिन्स्-देशस्य अर्थव्यवस्थायाः व्यापारक्षेत्रे च सह संलग्नतां प्राप्तुं रुचिं विद्यमानानाम् व्यक्तिनां वा व्यवसायानां वा कृते व्यापारनीतीनां, निवेशस्य अवसरानां, विपण्य-अन्तर्दृष्टेः, अन्येषां प्रासंगिक-संसाधनानाम् विषये बहुमूल्यं सूचनां प्रददति

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र अनेकानि जालपुटानि सन्ति यत्र भवान् फिलिपिन्स्-देशस्य व्यापारदत्तांशं पृच्छितुं शक्नोति । अत्र कतिपयानि सन्ति- १. 1. व्यापार-उद्योगविभागः (DTI): फिलिपिन्स्-सर्वकारस्य व्यापार-उद्योगविभागस्य आधिकारिकजालस्थले व्यापारस्य आँकडानि आँकडाविश्लेषणं च प्राप्यते तेषां जालपुटं द्रष्टुं शक्नुवन्ति: https://www.dti.gov.ph/trade-statistics 2. फिलिपिन्स् सांख्यिकी प्राधिकरणम् (PSA): पीएसए फिलिपिन्सस्य विषये सांख्यिकीयसूचनाः संग्रहणं, संकलनं, विश्लेषणं, प्रकाशनं च कर्तुं उत्तरदायी अस्ति। ते व्यापारस्य आँकडानि अपि प्रददति, यत् तेषां जालपुटस्य माध्यमेन प्राप्तुं शक्यते: https://psa.gov.ph/foreign-trade 3. आसियानस्टैट्स् : आसियानस्टैट्स् दक्षिणपूर्व एशियाईराष्ट्रसङ्घस्य (आसियान) एकः उपक्रमः अस्ति यत् क्षेत्रीयसांख्यिकीयसूचनाः प्रदातुं शक्नोति, यत्र फिलिपिन्स् इत्यादीनां सदस्यदेशानां व्यापारदत्तांशः अपि अस्ति तेषां दत्तांशकोशं भवान् अत्र प्राप्तुं शक्नोति: http://www.aseanstats.org/ 4. विश्व एकीकृतव्यापारसमाधानम् (WITS): WITS विश्वबैङ्कस्य संयुक्तराष्ट्रव्यापारविकाससम्मेलनस्य (UNCTAD) च संयुक्तपरिकल्पना अस्ति । एतत् विविधान् अन्तर्राष्ट्रीयव्यापारदत्तांशकोशान् प्राप्तुं प्रदाति, येषु फिलिपिन्स्-व्यापारदत्तांशः सन्ति । वेबसाइट् लिङ्क्: http://wits.worldbank.org/CountryProfile/en/Country/PHL एतानि वेबसाइट्-स्थानानि आयातस्य, निर्यातस्य, व्यापारस्य संतुलनस्य, व्यापारिकसाझेदारस्य, शुल्कस्य, फिलिपिन्स्-व्यापारक्रियाकलापैः सह सम्बद्धानां अन्येषां प्रासंगिकानां आँकडानां विषये व्यापकं अद्यतनसूचनाः च प्रददति इदं महत्त्वपूर्णं यत् एतेषु केषुचित् वेबसाइट्-स्थानेषु कतिपयेषु दत्तांशसमूहेषु अथवा उन्नतविश्लेषणविशेषतेषु पूर्णप्रवेशार्थं पञ्जीकरणस्य सदस्यतायाः वा आवश्यकता भवितुम् अर्हति

B2b मञ्चाः

फिलिपिन्स्-देशे अनेके B2B-मञ्चाः सन्ति ये व्यवसायानां कृते परस्परं सम्बद्धतां प्राप्तुं, संलग्नं कर्तुं च सेवां प्रदास्यन्ति । एते मञ्चाः कम्पनीनां मध्ये व्यापारं, संजालं, सहकार्यं च सुलभं कुर्वन्ति । अत्र स्वस्वजालपुटैः सह कतिचन उदाहरणानि सन्ति- 1. Alibaba.com (https://www.alibaba.com) - विश्वस्य बृहत्तमेषु B2B मञ्चेषु अन्यतमः, अलीबाबा फिलिपिन्सदेशे सम्भाव्यक्रेतृभिः अथवा आपूर्तिकर्ताभिः सह सम्बद्धतां प्राप्तुं इच्छन्तीनां व्यवसायानां कृते व्यापकसेवाः प्रदाति। 2. TradeAsia (https://www.asiatradehub.com/philippines/) - TradeAsia एकः ऑनलाइन B2B मार्केटप्लेसः अस्ति यः फिलिपिन्स्-व्यापारान् अन्तर्राष्ट्रीय-आयातक-निर्यातकैः सह सम्बध्दयति। 3. वैश्विकस्रोताः (https://www.globalsources.com) - एषः मञ्चः फिलिपिन्स्-आपूर्तिकर्तारः निर्मातृभ्यः च ऑनलाइन-व्यापार-प्रदर्शन-अनुभवस्य माध्यमेन अन्तर्राष्ट्रीय-क्रेतृभ्यः स्व-उत्पादानाम् प्रदर्शनस्य अवसरं प्रदाति 4. BizBuySell फिलिपिन्स (https://www.bizbuysell.ph) - BizBuySell एकः स्थानीयः B2B मञ्चः अस्ति यः विशेषतया फिलिपिन्सदेशे लघुमध्यम-आकारस्य उद्यमानाम् आहारं ददाति, व्यावसायिक-अवकाशानां साझेदारी-कृते च तान् संयोजयति। 5. इण्डोट्रेडिंग् (https://indotrading.com/philippines) - मुख्यतया दक्षिणपूर्व एशियायां केन्द्रितं भवति चेदपि इन्डोट्रेडिंग् इत्यत्र विभिन्नेषु उद्योगेषु उत्पादानाम् विस्तृतश्रेणीं प्रदातुं फिलिपिन्स्-आपूर्तिकर्तारः निर्मातारः च सन्ति 6. EC21 (https://www.ec21.com) - EC21 अन्यत् वैश्विकं B2B मार्केटप्लेस् अस्ति यत्र फिलिपिन्स् कम्पनयः स्वस्य उत्पादानाम् अथवा सेवानां प्रदर्शनं कृत्वा विश्वव्यापीरूपेण सम्भाव्यसाझेदारैः सह सम्बद्धाः भवितुम् अर्हन्ति। 7.We Buy PH Equipment FB Group( https://web.facebook.com/groups/wbphi )-विशेषतः देशस्य अन्तः एव औद्योगिकसाधनव्यापारस्य कृते,एषः फेसबुकसमूहः उपयोक्तृभ्यः प्रत्यक्षतया उपकरणानि क्रेतुं,विक्रयं कर्तुं,व्यापारं कर्तुं च सक्षमं करोति तमङ्गः कृपया ज्ञातव्यं यत् एते फिलिपिन्स्-देशस्य विकसित-अङ्कीय-परिदृश्ये उपलभ्यमानानां अन्येषां बहूनां मञ्चानां मध्ये केवलं कतिचन उदाहरणानि सन्ति ये भवतः आवश्यकतायाः आधारेण विशिष्टक्षेत्राणां वा उद्योगानां वा पूर्तिं कर्तुं शक्नुवन्ति
//