More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया इस्लामिकगणराज्यं पाकिस्तान इति प्रसिद्धः पाकिस्तानदेशः दक्षिण एशियादेशे स्थितः देशः अस्ति । २२५ मिलियनतः अधिकजनसंख्यायुक्तः अयं देशः विश्वस्य पञ्चमः सर्वाधिकजनसंख्यायुक्तः देशः अस्ति । अस्य पूर्वदिशि भारतेन, ईशानदिशि चीनदेशेन, वायव्यदिशि अफगानिस्तानदेशेन, दक्षिणपश्चिमदिशि इरान्देशेन च सीमाः सन्ति । प्रायः ८८१,९१३ वर्गकिलोमीटर् क्षेत्रफलं विस्तृतं पाकिस्तानदेशः विविधभूगोलस्य कृते प्रसिद्धः अस्ति । उत्तरभागे के२ (विश्वस्य द्वितीयः उच्चतमः शिखरः), लसत् उपत्यकाः, हिमशैलाः च सन्ति । दक्षिणभागे विशालाः समतलाः सन्ति ये क्रमेण मरुभूमिषु विलीनाः भवन्ति । इस्लामधर्मः प्रमुखः धर्मः अस्ति तदनन्तरं प्रायः ९६% पाकिस्तानीजनाः सन्ति । उर्दू, आङ्ग्लभाषा च आधिकारिकभाषारूपेण मान्यतां प्राप्नोति, यदा तु विभिन्नप्रान्तेषु अनेकाः प्रादेशिकभाषाः भाष्यन्ते । पाकिस्तानस्य अर्थव्यवस्था कृषि-उद्योग-सेवाक्षेत्रयोः मिश्रणम् अस्ति । अयं विश्वस्य बृहत्तमेषु कपासनिर्मातृषु अन्यतमः इति स्थानं प्राप्नोति, गोधूमः, तण्डुलः, इक्षुः इत्यादीनां महत्त्वपूर्णकृषिनिर्गमः अस्ति । प्रमुखेषु उद्योगेषु वस्त्रं, औषधं, रसायनं, वाहननिर्माणं च अन्तर्भवति । पाकिस्तानस्य संसदीयव्यवस्था अस्ति यत्र राष्ट्रपतिः राज्यप्रमुखत्वेन कार्यं करोति, प्रधानमन्त्री सर्वकारप्रमुखत्वेन कार्यं करोति । अस्य राजनैतिकपरिदृश्यं प्रायः इतिहासे क्षेत्रीयतनावानां सैन्यप्रभावस्य च कारणेन आव्हानानि प्रदर्शयति । पाकिस्तानदेशस्य पर्यटनस्थलानां विषये यथा; मुगलवास्तुकलाचित्रं कृत्वा लाहौरदुर्ग इत्यादीनि स्थलानि; प्राचीनसिन्धु-उपत्यकायाः ​​सभ्यतां प्रदर्शयन्तः मोहेन्जो-दारो-खण्डहराः; स्वाट् उपत्यका, हुन्जा उपत्यका इत्यादीनि सुन्दराणि उपत्यका: प्राकृतिकसौन्दर्यस्य कृते विश्वस्य सर्वेभ्यः आगन्तुकान् आकर्षयन्ति । परन्तु एतत् ज्ञातव्यं यत् पाकिस्तानस्य समक्षं अनेकाः आव्हानाः सन्ति यथा दरिद्रतास्तरः यः तस्याः जनसंख्यायाः बृहत् भागं प्रभावितं करोति तथा च अतिवादसम्बद्धाः विषयाः ये कालान्तरे उत्पन्नाः सन्ति तथापि आर्थिकसुधारैः आतङ्कवादविरोधिपरिहारैः च एतासां चिन्तानां निवारणार्थं प्रयत्नाः प्रचलन्ति । निष्कर्षतः,पाकिस्तानः श्वासप्रश्वासयोः कृते मिश्रितं समृद्धं सांस्कृतिकविरासतां प्रदाति परन्तु विकासस्य दिशि निरन्तरं प्रयत्नस्य आवश्यकतां जनयति सामाजिक-आर्थिकसमस्याभिः सह अपि ग्रस्तः अस्ति।
राष्ट्रीय मुद्रा
पाकिस्तानस्य मुद्रास्थितिः विविधैः कारकैः प्रभाविता अस्ति । पाकिस्तानस्य आधिकारिकमुद्रा पाकिस्तानीरूप्यकम् (PKR) अस्ति । देशस्य केन्द्रीयबैङ्करूपेण कार्यं कुर्वन् पाकिस्तानस्य राज्यबैङ्कः मौद्रिकनीतिं प्रबन्धयति, प्रचलितधनस्य आपूर्तिं च नियन्त्रयति । अन्येषां प्रमुखमुद्राणां विरुद्धं पीकेआरस्य विनिमयदरे विपण्यस्थितेः आर्थिककारकाणां च आधारेण उतार-चढावः भवति । स्थिरतां स्थापयितुं, अत्यधिकं अस्थिरतां निवारयितुं च केन्द्रीयबैङ्कः विदेशीयविनिमयविपण्ये हस्तक्षेपं करोति । परन्तु महङ्गानि, व्यापारस्य असन्तुलनं, भूराजनीतिकचुनौत्यं च इत्यादीनां विविधकारणानां कारणेन कालान्तरे पीकेआर-मूल्ये अवमूल्यनं जातम् । पाकिस्तानदेशः मुख्यतया विदेशीयमुद्राभण्डारं अर्जयितुं वस्त्राणि, कृषिजन्यपदार्थानि, खनिजपदार्थानि च इत्यादीनां निर्यातानाम् उपरि अवलम्बते । अन्येषां मुद्राणां विरुद्धं पीकेआर-सङ्घस्य सामर्थ्यं दुर्बलतां वा निर्धारयितुं व्यापारस्य संतुलनस्य महत्त्वपूर्णा भूमिका भवति । यदि आयातः निर्यातात् महत्त्वपूर्णतया अधिकः भवति तर्हि पाकिस्तानीरूप्यकस्य उपरि दबावं स्थापयितुं शक्नोति। स्वस्य मुद्राभण्डारस्य स्थिरीकरणाय पाकिस्तानदेशः अन्तर्राष्ट्रीयमुद्राकोष (IMF) इत्यादिभ्यः अन्तर्राष्ट्रीयसङ्गठनेभ्यः अपि आर्थिकसहायतां याचते अथवा द्विपक्षीयस्रोतेभ्यः ऋणं गृह्णाति एतादृशेषु ऋणेषु एतादृशाः शर्ताः संलग्नाः सन्ति येषां समग्र-अर्थव्यवस्थां सुदृढां कर्तुं कर-ऊर्जा, शासन- इत्यादिषु क्षेत्रेषु संरचनात्मक-सुधारस्य कार्यान्वयनम् आवश्यकम् अस्ति तदतिरिक्तं विदेशेषु पाकिस्तानिभिः प्रेषितं प्रेषणं पाकिस्तानस्य कृते विदेशीयविनिमयस्य महत्त्वपूर्णः स्रोतः अस्ति । एते प्रवाहाः विदेशी मुद्राभण्डारं वर्धयित्वा बाह्यस्रोतेषु निर्भरतां न्यूनीकृत्य पीकेआर-सङ्घस्य समर्थनं ददति । समग्रतया पाकिस्तानस्य मुद्रास्थितिः वैश्विकवित्तीयबाजारेषु तस्य प्रदर्शनं प्रभावितं कुर्वन्तः आन्तरिकबाह्य आर्थिककारकयोः प्रति संवेदनशीलं वर्तते। दीर्घकालं यावत् स्थायिवृद्ध्यर्थं तेषां अर्थव्यवस्थां सुदृढां कुर्वन् स्थिरतां सुनिश्चित्य विविधनीतिभिः प्रयत्नाः क्रियन्ते।
विनिमय दर
पाकिस्तानस्य कानूनी मुद्रा पाकिस्तानीरूप्यकम् (PKR) अस्ति । प्रमुखविश्वमुद्राणां विरुद्धं अनुमानितविनिमयदराणां विषये कृपया ज्ञातव्यं यत् एतानि मूल्यानि उतार-चढावः भवितुम् अर्हन्ति तथा च वास्तविकसमयदराणां कृते विश्वसनीयस्रोतेन सह जाँचः सर्वदा श्रेयस्करः भवति। तथापि २०२१ तमस्य वर्षस्य अगस्तमासे मम ज्ञान-अद्यतन-समये अत्र केचन रूक्ष-अनुमानाः सन्ति । १ USD = प्रायः १६७ पीकेआर १ यूरो = प्रायः १९७ पीकेआर १ जीबीपी = प्रायः २३० पीकेआर १ जेपीवाई = प्रायः १.५ पीकेआर १ सीएनवाई (चीनी युआन) = लगभग २५ पीकेआर कृपया स्मर्यतां यत् एताः सङ्ख्याः भिन्नाः भवितुम् अर्हन्ति तथा च भवद्भिः अत्यन्तं सटीकं अद्यतनं च विनिमयदरं प्राप्तुं आधिकारिकवित्तीयस्रोताः अथवा बङ्काः द्रष्टव्याः।
महत्त्वपूर्ण अवकाश दिवस
विविधः सांस्कृतिकसमृद्धः च पाकिस्तानदेशः वर्षे वर्षे अनेकाः महत्त्वपूर्णाः राष्ट्रियाः अवकाशाः आचरन्ति । एतेषु उत्सवेषु देशस्य परम्परायाः, इतिहासस्य, देशभक्तिभावनायाः च झलकं प्राप्यते । अत्र केचन प्रमुखाः पाकिस्तानी-अवकाशाः सन्ति- 1. पाकिस्तानदिवसः (मार्च २३) । अस्मिन् दिने १९४० तमे वर्षे ऐतिहासिकस्य लाहौर-संकल्पस्य स्मरणं भवति, येन ब्रिटिशभारते मुसलमानानां कृते स्वतन्त्रराज्यस्य मार्गः प्रशस्तः अभवत् । नागरिकानां मध्ये एकतां, एकतां च प्रकाशयति यतः ते स्वसङ्घर्षं बलिदानं च स्मर्यन्ते । 2. स्वातन्त्र्य दिवस (अगस्त 14) : . पाकिस्तानदेशः १९४७ तमे वर्षे अस्मिन् दिने ब्रिटिशशासनात् स्वातन्त्र्यं प्राप्तवान् ।देशे सर्वत्र ध्वजारोहणसमारोहैः, परेडैः, आतिशबाजीभिः, सांस्कृतिककार्यक्रमैः, राष्ट्रगौरवस्य नवीनभावेन च अस्य उत्सवः महता उत्साहेन आचर्यते 3. रक्षादिवसः (6 सितम्बर) : . १९६५ तमे वर्षे भारतविरुद्धे भारतपाकयुद्धे पाकिस्तानस्य सशस्त्रसेनायाः साहसस्य सम्मानार्थं अवलोकितम् । स्वदेशस्य रक्षणं कुर्वन्तः शहीदानां कृते अस्मिन् दिने श्रद्धांजलिः अर्पयति। 4. ईद-उल-फितर : १. विश्वव्यापी मुसलमानैः मासपर्यन्तं उपवासस्य अनन्तरं रमजानस्य अन्ते आचर्यते । पाकिस्ताने उत्सवेषु मस्जिदेषु विशेषप्रार्थनाः तदनन्तरं भोजाः भवन्ति यत्र परिवाराः एकत्र आगत्य भोजनं साझां कुर्वन्ति, उपहारस्य आदानप्रदानं च कुर्वन्ति । 5.ईद-उल-अधा : १. बकरा ईद अथवा बलिदानस्य उत्सवः इति अपि प्रसिद्धः ईद-उल-फितरस्य मासद्वयस्य अनन्तरं पतति यत्र मुसलमाना: अल्लाहस्य (ईश्वरस्य) प्रति आज्ञापालनस्य कार्यरूपेण पैगम्बर इब्राहिमस्य पुत्रस्य बलिदानस्य सज्जतायाः स्मरणं कुर्वन्ति। जनाः बकगो वा इत्यादीनां पशूनां बलिदानं कृत्वा परिवारजनैः, आवश्यकतावशात् च मांसं विभज्य उत्सवं कुर्वन्ति । 6.मिलाद-उन्-नबी: 1.1. इस्लामिकपरम्परानुसारं पैगम्बर मुहम्मदस्य जन्मतिथिः अयं अवकाशः भवति।मार्गाः अलङ्कारिकप्रकाशैः अलङ्कृताः सन्ति, यदा जनाः मस्जिदेषु विशेषप्रार्थनार्थं एकत्रिताः भवन्ति।पैगम्बरमुहम्मदस्य जीवनशिक्षायाः प्रकाशनं कृत्वा भाषणानि,स्तोत्राणि,शोभायात्राः च भवन्ति एते उत्सवाः पाकिस्तानीसंस्कृतेः संरक्षणे अपि च तस्याः नागरिकानां मध्ये एकतां पोषयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । एतान् अवसरान् आयोजयित्वा पाकिस्तानदेशः स्वस्य इतिहासं, परम्परां, विविधविरासतां च विश्वे गर्वेण प्रदर्शयति ।
विदेशव्यापारस्य स्थितिः
पाकिस्तानदेशः दक्षिण एशियादेशे स्थितः विकासशीलः देशः अस्ति । अस्य विविधा अर्थव्यवस्था अस्ति, या अस्य विकासाय, विकासाय च व्यापारे बहुधा निर्भरं भवति । पाकिस्तानस्य प्रमुखव्यापारसाझेदाराः चीनदेशः, अमेरिकादेशः, यूरोपीयसङ्घः, सऊदी अरबः, संयुक्त अरब अमीरात् च सन्ति । देशे मुख्यतया वस्त्रवस्त्राणि, चर्मवस्तूनि, तण्डुलानि, क्रीडासामग्री, रसायनानि, शल्यचिकित्सायन्त्राणि च निर्यातयति । एतानि निर्यातवस्तूनि पाकिस्तानस्य विदेशीयविनिमयस्य अर्जने महत्त्वपूर्णं योगदानं ददति । अपरपक्षे पाकिस्तानदेशः यन्त्राणि उपकरणानि, पेट्रोलियमपदार्थाः, रसायनानि, लौहधातुः, इस्पातजन्यपदार्थानि च इत्यादीनि विविधानि उत्पादनानि आयातयति । उत्पादनं अतिक्रम्य घरेलुमागधाः खाद्यतैलानि, दालानि च इत्यादीनि खाद्यपदार्थानि अपि देशे आयातः भवति । अन्तिमेषु वर्षेषु पाकिस्तानदेशः विभिन्नैः द्विपक्षीयसम्झौतैः सह विभिन्नैः देशैः सह स्वव्यापारसम्बन्धेषु सुधारं कर्तुं केन्द्रितः अस्ति । चीन-पाकिस्तान-आर्थिकगलियारा (CPEC) एतादृशी एकः महत्त्वपूर्णः उपक्रमः अस्ति यस्य उद्देश्यं आधारभूतसंरचनाविकासपरियोजनानां माध्यमेन द्वयोः राष्ट्रयोः आर्थिकसम्बन्धं सुदृढं कर्तुं वर्तते। तथापि,r परमाणुशक्तिः इत्यस्य अर्थः अस्ति यत् परमाणुप्रौद्योगिकीस्थानांतरणसम्बद्धानां कठोर-अन्तर्राष्ट्रीय-विनियमानाम् अनुपालनं कर्तव्यम्।पाकिस्तानस्य व्यापार-घातः एकः चुनौती एव वर्तते यतः तस्य आयात-विधेयकः निर्यात-उपार्जितः अधिकः अस्ति।सरकारः नीतयः कार्यान्वितं करोति यत् निर्यातं वर्धयितुं व्यवसायेभ्यः नूतन-विविधतायै प्रोत्साहनं प्रदातुं शक्नोति product lines or entering untapped markets.अतिरिक्तं,पर्यटनस्य प्रचारः धरोहरस्थलानि,सौन्दर्यदृश्यानि,सांस्कृतिकमहोत्सवानि च गच्छन्तीनां वर्धमानसङ्ख्यायाः माध्यमेन विदेशीयविनिमयं जनयितुं साहाय्यं करिष्यति।निवेशकानां विश्वासं वर्धयितुं तथा च विदेशीयप्रत्यक्षनिवेशं आकर्षयितुं प्रयत्नाः प्रचलन्ति ( FDI) सूचनाप्रौद्योगिकी,वस्त्र,कृषिव्यापार इत्यादिषु क्षेत्रेषु.,यत् पाकिस्तानस्य व्यापारस्य स्थितिं अधिकं सुधारयिष्यति समग्रतया,पाकिस्तानस्य व्यापारस्य स्थितिः वृद्धेः सम्भावनां दर्शयति,तथा च रणनीतयः समुचितकार्यन्वयनेन,देशः स्वस्य व्यापारघातं पूरयितुं,वैश्विकरूपेण अधिकं विपण्यपरिवेषणं प्राप्तुं,तथा च स्वस्य निर्यातस्य आधारस्य विविधतां कर्तुं प्रयतितुं शक्नोति।एतत् अन्ततः अस्य कृते स्थायि आर्थिकविकासं प्राप्तुं प्रति नेष्यति जीवन्तं राष्ट्रम्..
बाजार विकास सम्भावना
दक्षिण एशियायाः द्रुततरं वर्धमानानाम् अर्थव्यवस्थासु अन्यतमं पाकिस्तानस्य विदेशव्यापारविपण्ये अग्रे विकासस्य अपारं सम्भावना वर्तते । २२ कोटिभ्यः अधिकजनसंख्यायाः, दक्षिण एशिया, मध्य एशिया, मध्यपूर्वस्य च सेतुबन्धं कृत्वा सामरिकं भौगोलिकस्थानं च कृत्वा पाकिस्तानदेशः अन्तर्राष्ट्रीयव्यापारस्य निवेशस्य च महत्त्वपूर्णान् अवसरान् प्रददाति प्रथमं पाकिस्तानदेशे अङ्गारः, प्राकृतिकवायुः, तैलभण्डारः, ताम्रं, सुवर्णम् इत्यादीनि खनिजपदार्थानि इत्यादीनि प्रचुराणि प्राकृतिकसंसाधनानि सन्ति । खनन ऊर्जा इत्यादिषु क्षेत्रेषु विदेशीयनिवेशं आकर्षयितुं एतेषां संसाधनानाम् उपयोगः कर्तुं शक्यते । तदतिरिक्तं पाकिस्तानदेशः उर्वरभूमिः इति प्रसिद्धः अस्ति येन कृषिशक्तिकेन्द्रं भवति । तण्डुल, कपासवस्त्र, फल, शाक इत्यादीनां कृषिजन्यपदार्थानाम् निर्यातेन विदेशीयविनिमयस्य अर्जनस्य वृद्धौ योगदानं भवितुम् अर्हति । द्वितीयं, पाकिस्तानीनिर्मातृभिः वस्त्रनिर्माणे प्रगतिः कृता यत् निर्याते महत्त्वपूर्णं योगदानं दत्तवान् प्रमुखः क्षेत्रः अस्ति। देशस्य कुशलश्रमशक्तिः प्रतिस्पर्धात्मकमूल्येषु गुणवत्तापूर्णवस्त्रनिर्माणे योगदानं ददाति । यूरोपीयसङ्घ इत्यादिभिः देशैः सह विविधद्विपक्षीयसम्झौतानां अन्तर्गतं प्राधान्यप्रवेशस्य कारणेन वस्त्रनिर्यातस्य निरन्तरं वृद्धिः अभवत् । तृतीयम्, पाकिस्तानस्य वर्धमानजनसंख्या विशालं उपभोक्तृविपण्यं प्रदाति यत् स्वव्यापारविस्तारार्थं नूतनानि विपण्यं अन्विष्यमाणानां विदेशीयकम्पनीनां आकर्षणं कर्तुं शक्नोति। द्रुतगतिना नगरीकरणेन आवासपरियोजनानि परिवहनजालानि च समाविष्टानि आधारभूतसंरचनाविकासस्य माङ्गं जनयति यत् निर्माणसामग्रीआयातस्य मार्गं उद्घाटयति। अपि च, चीनस्य मेखला-मार्ग-उपक्रमस्य (BRI) भागः चीन-पाकिस्तान-आर्थिक-गलियारा (CPEC) इत्यनेन अरब-सागरे ग्वादर-बन्दरस्य चीन-देशेन सह मार्ग-रेल-मूल-संरचना-परियोजनानां माध्यमेन संपर्कं प्रवर्धयित्वा पाकिस्तानस्य व्यापार-क्षमताम् अधिकं वर्धिता अस्ति एतेन न केवलं क्षेत्रीयविपण्येषु प्रवेशः प्राप्यते अपितु पाकिस्तानदेशः मध्यपूर्वस्य मध्य एशियायाः च मध्ये प्रवेशद्वाररूपेण अपि स्थापितः । अपि च,पाकिस्तानसर्वकारेण आर्थिकसुधाराः कार्यान्विताः येषां उद्देश्यं लालफीताशाही न्यूनीकृत्य व्यापारं कर्तुं सुगमतां सुधारयितुम् अस्ति तथा च नियमानाम् सरलीकरणं भवति ये अन्तर्राष्ट्रीयव्यापारक्रियाकलापानाम् आकर्षकं वातावरणं प्रदास्यन्ति।अतिरिक्तं,नवीकरणीय ऊर्जास्रोताः,यथा पवन,सौर,जैव ईंधनम् महान् प्रस्तावन्ति निवेशस्य सम्भावनाः निष्कर्षतः,पाकिस्तानस्य विदेशव्यापारबाजारविकासक्षमता महत्त्वपूर्णा अस्ति। प्राकृतिकसंसाधनं, विनिर्माणक्षेत्रे कुशलश्रमशक्तिः, वर्धमानः उपभोक्तृबाजारः,रणनीतिकं भौगोलिकस्थानं च अस्य आकर्षणे योगदानं ददाति पाकिस्तानेन सह साझेदारी कृत्वा कम्पनीभ्यः बहुक्षेत्रेषु विकासस्य लाभस्य च अवसराः प्राप्यन्ते तथा च परस्परं लाभप्रदानाम् आर्थिकसम्बन्धानां निर्माणं कर्तुं शक्यते।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा पाकिस्तानस्य विदेशव्यापारस्य उल्लासपूर्णविपण्यस्य कृते वस्तूनाम् चयनस्य विषयः आगच्छति तदा देशस्य सांस्कृतिक-आर्थिक-भौगोलिक-कारकाणां विचारः महत्त्वपूर्णः भवति अत्र कतिपयानि सुझावानि सन्ति यत् कथं माङ्गल्याः उत्पादानाम् चयनं कर्तव्यम् इति । 1. वस्त्रं परिधानं च : पाकिस्तानदेशः स्वस्य सशक्तवस्त्र-उद्योगस्य कृते प्रसिद्धः अस्ति । उच्चगुणवत्तायुक्तानि कपासवस्त्राणि, यथा वस्त्राणि, दुपट्टा वा शाल इत्यादीनि उपसाधनं, शय्यापटाः वा तौलियाः इत्यादीनि गृहवस्त्राणि च निर्यातयितुं विचारयन्तु 2. कृषिजन्यपदार्थाः : पाकिस्तानस्य कृषिअर्थव्यवस्था अस्ति यत्र निर्यातस्य विविधाः अवसराः सन्ति । आमः संतराणि वा इत्यादीनां फलानां कटने ध्यानं ददातु यतः ते वैश्विकरूपेण अत्यन्तं प्रार्थिताः सन्ति। तदतिरिक्तं तण्डुलजातीनां (बासमती इत्यादीनां) महती माङ्गलिका अस्ति । 3. चर्मवस्तूनि : पाकिस्तानस्य चर्म-उद्योगः सुस्थापितः अस्ति । उच्चगुणवत्तायुक्तचर्मणा निर्मितं पादपरिधानं, बटुकं, बैग्/पर्स इत्यादीनां उत्पादानाम् निर्यातः लाभप्रदः भवितुम् अर्हति । 4. क्रीडासामग्री : पाकिस्तानस्य क्रीडासामग्रीणां गुणवत्तापूर्णशिल्पस्य, किफायतीत्वस्य च कारणेन अन्तर्राष्ट्रीयमान्यता प्राप्ता अस्ति। क्रिकेट-उपकरणानाम् (बल्लेबाज-कन्दुक-सहितं), फुटबॉल-कन्दुकं, फुटबॉल-क्रीडायाः वा हॉकी-सम्बद्धानां क्रीडा-वस्त्र-सामग्रीणां निर्यातस्य अन्वेषणं कुर्वन्तु । 5. हस्तशिल्पम् : पाकिस्तानस्य शिल्पिनः देशस्य समृद्धविरासतां संस्कृतिं च प्रतिबिम्बयन्तः सुन्दराणि हस्तशिल्पानि निर्मान्ति। काष्ठस्य फर्निचर/कलाकृतयः, हस्तनिर्मितानि मिट्टीकाराः/चीनीमिश्रितपात्रस्य सेट् विदेशेषु विपण्येषु लोकप्रियविकल्पाः भवितुम् अर्हन्ति । 6.खाद्यपदार्थाः : पाकिस्तानीभोजने मसालानां अत्यावश्यकभूमिका भवति; अतः जीरा/इलायची/धनियाचूर्ण इत्यादीनां मसालानां निर्यातेन सभ्यलाभः प्राप्तुं शक्यते।इच्छुकैः व्यक्तिभिः पाकिस्तानस्य विशिष्टानां अन्येषां खाद्यपदार्थानाम् अपि विचारः करणीयः यथा पारम्परिकमिष्टान्नम् (उदा. गुलाबजमुन्), विदेशीयफलैः/शाकैः निर्मिताः अचाराः/चटनीः। 7.प्रौद्योगिकी/इलेक्ट्रॉनिक्स माल:पाकिस्तान प्रौद्योगिकी/इलेक्ट्रॉनिक्स बाजारेषु अप्रयुक्तक्षमता प्रस्तुतं करोति।अतः,इलेक्ट्रॉनिकवस्तूनि(उदा., स्मार्टफोन/कम्प्यूटरसहायकानि) लक्ष्यं कृत्वा, आईटी सॉफ्टवेयर/सेवाः निर्यात/आयातव्यापाराणां कृते उत्तमसंभावनाः प्रदातुं शक्नुवन्ति। स्मर्यतां यत् सम्यक् विपण्यसंशोधनं, गुणवत्तामानकानां निर्वाहः, उदयमानप्रवृत्तीनां निरीक्षणं च पाकिस्तानस्य विदेशव्यापारबाजारे के विशिष्टानि उत्पादनानि सम्यक् विक्रीयन्ते इति निर्धारयितुं महत्त्वपूर्णानि सोपानानि सन्ति।
ग्राहकलक्षणं वर्ज्यं च
दक्षिण एशियायाः समृद्धः सांस्कृतिकविरासतां विद्यमानः पाकिस्तानदेशः स्वस्य अद्वितीयग्राहकलक्षणैः, कतिपयैः सांस्कृतिकनिषेधैः च प्रसिद्धः अस्ति । पाकिस्तानीग्राहकैः सह संलग्नतायाः समये एतेषां पक्षानाम् अवगमनं महत्त्वपूर्णं भवितुम् अर्हति । ग्राहकलक्षणस्य दृष्ट्या पाकिस्तानिनः सामान्यतया उष्णाः आतिथ्यप्रियाः जनाः सन्ति ये व्यक्तिगतसम्बन्धानां मूल्यं ददति । व्यावसायिकपरस्परक्रियासु विश्वासस्य सम्मानस्य च आधारेण दृढसम्बन्धनिर्माणं अत्यावश्यकम्। व्यावसायिकविषयेषु गोतां कर्तुं पूर्वं व्यक्तिगतस्तरस्य स्वस्य पाकिस्तानीग्राहकानाम् परिचयार्थं समयं निवेशयितुं महत्त्वपूर्णम् अस्ति। पाकिस्तानीग्राहकाः अपि व्यक्तिगतं ध्यानं उत्तमं ग्राहकसेवां च प्रशंसन्ति । ते जिज्ञासानां उच्चगुणवत्तायुक्तानां उत्पादानाम् अथवा सेवानां शीघ्रप्रतिक्रियाः अपेक्षन्ते। व्यावसायिकतायाः प्रदर्शनं प्रतिबद्धतां च पूरयितुं विश्वसनीयतायाः लक्षणं मन्यते । यदा सांस्कृतिकनिषेधानां विषयः आगच्छति तदा पाकिस्ताने आक्षेपं जनयितुं वा संवेदनशीलाः वा भवितुम् अर्हन्ति इति कतिपयेषु विषयेषु अवगतं भवितुं महत्त्वपूर्णम् अस्ति: 1. धर्मः - पाकिस्तानस्य समाजे इस्लामधर्मस्य महत्त्वपूर्णा भूमिका अस्ति; अतः इस्लामधर्मस्य अन्येषां धार्मिकाणां वा अनादरं कुर्वन्तः चर्चाः वा कार्याणि वा परिहरितुं महत्त्वपूर्णम्। 2. राजनीतिः - पाकिस्ताने राजनैतिकविषयाणि अत्यन्तं संवेदनशीलाः भवितुम् अर्हन्ति यतः जनसङ्ख्यायां राजनैतिकव्यक्तिनां वा दलानाम् विषये भिन्नाः मताः विद्यन्ते। यावत् भवतः ग्राहकः तादृशं वार्तालापं न आरभते तावत् राजनीतिविषये चर्चां न कर्तव्यम्। 3. लैङ्गिकभूमिकाः : पाकिस्ताने पारम्परिकाः लैङ्गिकभूमिकाः प्रचलिताः सन्ति, यत्र पुरुषाः प्रायः गृहेषु व्यवसायेषु च अधिकारपदं धारयन्ति । लैङ्गिकगतिशीलतायाः विषये स्थानीयरीतिरिवाजानां सम्मानं कुर्वन् व्यावसायिकतां निर्वाहयितुम् अत्यावश्यकम्। 4.सामाजिकमान्यताः : विशेषतः अविवाहितदम्पतीनां मध्ये पीडीए (स्नेहस्य सार्वजनिकप्रदर्शनं) सामान्यतया पाकिस्तानीसमाजस्य रूढिवादीमूल्यानां कारणात् अनुचितं दृश्यते। ग्राहकैः सह संवादं कुर्वन् मानक-अभिवादनात् परं शारीरिक-सम्पर्कं न कर्तुं सल्लाहः । 5.वर्जितभोजनम् : खाद्यविकल्पं प्रदातुं शूकरमांसस्य सेवनं परिहर्तव्यं यतः मुसलमाना: धार्मिकविश्वासस्य कारणेन शूकरमांसस्य सेवनं निषिद्धं मन्यन्ते – अस्मिन् सभायाः समये परोक्षितानि खाद्यानि अपि च खाद्यपदार्थसम्बद्धानि किमपि उपहारं शूकरमांसस्य मांसाधारितपदार्थानाम् अपि बहिष्कारं कर्तव्यम्? अद्वितीयग्राहकलक्षणं अवगत्य सांस्कृतिकनिषेधानां विषये ध्यानं दत्त्वा पाकिस्ताने सफलव्यापारसम्बन्धस्थापने सहायकं भविष्यति। स्थानीय रीतिरिवाजानां परम्पराणां च सम्मानः पाकिस्तानीग्राहकैः सह विश्वासस्य, सम्बन्धस्य च निर्माणे बहु दूरं गच्छति ।
सीमाशुल्क प्रबन्धन प्रणाली
पाकिस्तानस्य सीमाशुल्कप्रबन्धनव्यवस्था युक्तयः च दक्षिण एशियायां स्थितस्य पाकिस्तानस्य आयातनिर्यातस्य नियमनार्थं विस्तृता सीमाशुल्कप्रबन्धनव्यवस्था अस्ति । देशस्य सीमाशुल्कविभागः व्यापारविनियमानाम् अनुपालनं सुनिश्चितं कर्तुं, शुल्कं करं च संग्रहयितुं, तस्करीक्रियाकलापं निवारयितुं, अन्तर्राष्ट्रीयव्यापारस्य सुविधां कर्तुं च उत्तरदायी अस्ति अत्र पाकिस्तानस्य सीमाशुल्कप्रबन्धनव्यवस्थायाः केचन प्रमुखाः पक्षाः महत्त्वपूर्णयुक्तीभिः सह दर्शिताः सन्ति । 1. दस्तावेजीकरणम् : पाकिस्ताने प्रवेशे वा निर्गमने वा यात्रिकाणां वैधराहत्यपत्राणि अन्ये मान्यताप्राप्ताः यात्रादस्तावेजाः वा भवितुमर्हन्ति। तदतिरिक्तं देशे आनयमाणं वा बहिः नीतं वा यत्किमपि मालम् अस्ति तत् घोषयितुं सीमाशुल्कघोषणाप्रपत्रं समीचीनतया भर्तव्यम्। 2. निषिद्धाः प्रतिबन्धिताः च वस्तूनि : सुरक्षाचिन्तानां वा कानूनीप्रतिबन्धानां कारणेन पाकिस्तानदेशे कतिपयानां वस्तूनाम् आयातः निषिद्धः अस्ति। अस्मिन् मादकद्रव्याणि, शस्त्राणि, नकलीमुद्रा वा मालाः, अश्लीलसामग्री, खतरनाकसामग्री (विषाक्तरसायनानि इत्यादीनि), सम्यक् प्राधिकरणं विना सांस्कृतिकवस्तूनि च सन्ति 3. शुल्कगणना : आयातित/निर्यातस्य मालस्य प्रकृतेः मूल्यस्य च आधारेण शुल्कदराणि भिन्नानि भवन्ति। एतानि दराः पाकिस्ताने संघीयराजस्वमण्डलेन (FBR) प्रदत्तानां ऑनलाइन-मञ्चानां माध्यमेन प्राप्तुं शक्यन्ते । 4. लालचैनलस्य निकासी : पाकिस्तानस्य विमानस्थानकेषु अथवा समुद्रबन्दरेषु आगमनानन्तरं द्वौ चैनलौ स्तः - शुल्कयोग्यं/निषिद्धं/प्रतिबन्धितं वस्तु न वहन्तः यात्रिकाणां कृते हरितवर्णः तथा च येषां कृते सीमाशुल्कप्रधिकारिभिः निकासीपूर्वं तादृशवस्तूनि घोषयितुं आवश्यकानि सन्ति। 5. सामाननिरीक्षणम् : आयातविनियमानाम् अनुपालनं सुनिश्चित्य पाकिस्तानदेशे आगमनसमये सामाननिरीक्षणं सामान्यम् अस्ति। अस्मिन् क्रमे अधिकारिभिः सह सहकार्यं कृत्वा निकासीप्रक्रियाः त्वरिताः भवितुम् अर्हन्ति । 6. शुल्कमुक्तभत्ताः : यात्रिकाः एफबीआरद्वारा निर्धारितस्य उचितसीमायाः अन्तः व्यक्तिगतसामग्रीः देशे आनयन्ते सति शुल्कमुक्तभत्तेः लाभं प्राप्नुयुः। 7.कस्टम घोषणापत्राणि ऑनलाइन प्रणाली (WeBOC): WeBOC कागजरहितव्यवहारस्य सुविधां करोति यत् व्यापारिणः/अन्तर्राष्ट्रीयवाहकाः/कस्टम एजेण्ट्/ई-वाणिज्यसञ्चालकाः बन्दरगाहेषु/विमानस्थानकेषु/भूमिसीमासु भौतिकनिष्कासनप्रक्रियाभ्यः पूर्वं इलेक्ट्रॉनिकघोषणानि ऑनलाइन प्रस्तुतुं शक्नुवन्ति। 8. व्यावसायिकसहायतायाः महत्त्वम् : जटिलआयात/निर्यातआवश्यकतायुक्तानां व्यक्तिनां वा व्यवसायानां वा कृते सीमाशुल्क एजेण्ट् अथवा क्लियरिंग एजेण्ट् इत्यस्मात् व्यावसायिकसहायतां प्राप्तुं प्रक्रियां बहुधा सरलीकर्तुं शक्यते तथा च नियमानाम् अनुपालनं सुनिश्चितं कर्तुं शक्यते। पाकिस्तानस्य सीमाशुल्कप्रबन्धनव्यवस्थायाः विषये अवगतः भवितुं तस्य नियमानाम् अनुपालनं च महत्त्वपूर्णं यदा देशं प्रति यात्रायां वा मालस्य आयाते/निर्याते वा भवति। अनुपालने असफलतायाः परिणामः दण्डः, मालस्य जब्धः, कानूनीजटिलता च भवितुम् अर्हति । अतः आधिकारिकसरकारीस्रोतानां माध्यमेन नवीनतम सीमाशुल्ककायदानानां विषये अद्यतनं भवितुं वा आवश्यकतायां अनुभविनां व्यावसायिकानां मार्गदर्शनं प्राप्तुं वा अनुशंसितम्।
आयातकरनीतयः
पाकिस्तानस्य विशिष्टा विस्तृता च आयातशुल्कनीतिः अस्ति यस्याः उद्देश्यं अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनं कुर्वन् घरेलुउद्योगानाम् रक्षणं भवति । देशः शुल्काधारितव्यवस्थां अनुसरति, यत्र देशे प्रविश्य विविधवस्तूनाम् आयातशुल्कं गृह्यते । उत्पादस्य प्रकारस्य आधारेण आयातशुल्कस्य दराः भिन्नाः भवन्ति । पाकिस्तान सीमाशुल्कशुल्कं (PCT) उत्पादानाम् वर्गीकरणं भिन्नखण्डेषु, अध्यायेषु, उपशीर्षकेषु च करोति, प्रत्येकस्य स्वकीया विशिष्टा आयातशुल्कदरः भवति केचन उत्पादाः द्विपक्षीयसम्झौतानां वा क्षेत्रीयव्यापारसम्झौतानां कारणेन छूटं वा न्यूनीकृतशुल्कं वा प्राप्तुं योग्याः भवितुम् अर्हन्ति । समुद्रेण वा वायुमार्गेण वा पाकिस्तानदेशं आगच्छन्तानाम् सर्वेषां मालवाहनानां कृते सामान्य आयातसामान्यघोषणा (IGM) अनिवार्यम् अस्ति । एतत् दस्तावेजीकरणं प्रयोज्यं सीमाशुल्कं निर्धारयितुं साहाय्यं करोति । आयातशुल्कं मुख्यतया आयातितवस्तूनाम् मूल्ये आधारितं भवति यत् एड-वैलोरेम् कर इति नाम्ना प्रसिद्धं भवति, यस्य गणना उत्पादस्य CIF (Cost, Insurance & Freight) मूल्यस्य प्रतिशतरूपेण भवति अन्येषु शुल्केषु आयातितस्य मालस्य प्रकृतेः आधारेण विक्रयकरः, निरोधकरः च अन्तर्भवति । इदं ज्ञातव्यं यत् पाकिस्तानदेशः औद्योगिकउत्पादनार्थं आवश्यकानां कच्चामालस्य यन्त्राणां च आयातं आयातशुल्कं न्यूनीकर्तुं वा छूटं वा इत्यादिभिः विविधप्रोत्साहनैः प्रोत्साहयति। अस्याः रणनीत्याः उद्देश्यं स्थानीयनिर्माणक्षमतां वर्धयितुं तेषु क्षेत्रेषु समाप्तवस्तूनाम् आयातेषु निर्भरतां न्यूनीकर्तुं च अस्ति । अपि च, पाकिस्तानस्य अधिकारिभिः जनसुरक्षां, राष्ट्रियसुरक्षा च सुनिश्चित्य मादकद्रव्याणि, नकलीमुद्रा, शस्त्राणि, गोलाबारूदं च इत्यादीनां कतिपयानां वस्तूनाम् उपरि प्रतिबन्धाः निषेधाः च स्थापिताः सन्ति समग्रतया पाकिस्तानस्य आयातशुल्कनीतिभिः सह अद्यतनं भवितुं अस्मिन् देशेन सह अन्तर्राष्ट्रीयव्यापारं कुर्वतां व्यवसायानां कृते महत्त्वपूर्णम् अस्ति । एतेषां नियमानाम् प्रभावीरूपेण मार्गदर्शनाय व्यवसायाः व्यावसायिकसीमाशुल्कदलालैः अथवा कानूनीविशेषज्ञैः सह परामर्शं कुर्वन्तु इति अनुशंसितम्।
निर्यातकरनीतयः
पाकिस्तानस्य निर्यातकरनीतिः देशस्य अर्थव्यवस्थायाः स्वरूपनिर्माणे निर्यातस्य प्रवर्धने च महत्त्वपूर्णां भूमिकां निर्वहति । अनुकूलकरनीतिभिः विदेशीयनिवेशान् आकर्षयितुं निर्यातं वर्धयितुं च विविधाः उपायाः सर्वकारेण कार्यान्विताः सन्ति । आरम्भार्थं पाकिस्ताने अधिकांशनिर्यातप्रधानानाम् उद्योगानां कृते तुल्यकालिकरूपेण न्यूनकरव्यवस्था अस्ति । व्यापारं प्रोत्साहयितुं प्रतिस्पर्धां वर्धयितुं निर्यातं सामान्यविक्रयकरात् (GST) मूल्यवर्धितकरात् (VAT) च मुक्तं भवति । एतेन निर्यातकाः अन्तर्राष्ट्रीयविपण्यं प्रति नियतवस्तूनाम् अतिरिक्तकरस्य भारं न धारयन्ति इति सुनिश्चितं भवति । अपि च निर्यातं प्रोत्साहयितुं पाकिस्तानदेशः अनेकानि वित्तप्रोत्साहनानि, छूटाः च प्रदाति । निर्यात-उन्मुख-उद्योगाः निश्चितकालपर्यन्तं आयकरस्य न्यूनीकरणं वा आयकरात् पूर्णमुक्तिं वा प्राप्नुवन्ति । एतेन व्यवसायाः अधिकं लाभं धारयितुं, स्वकार्यक्रमेषु पुनः निवेशं कर्तुं, आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च स्वस्य विपण्यभागस्य विस्तारं कर्तुं च शक्नुवन्ति । केवलं निर्यातप्रयोजनार्थं निर्मितवस्तूनाम् निर्माणे प्रयुक्तानां कच्चामालस्य आयाते शून्य-रेटेड् सीमाशुल्कं अपि सर्वकारः प्रदाति एतेन अन्यत्र पूर्णतया संयोजितं वा निर्मितं वा आयातं न कृत्वा समाप्तपदार्थानाम् उत्पादनं स्थानीयतया सस्तां कृत्वा देशस्य अन्तः मूल्यवर्धनं प्रवर्धयति तदतिरिक्तं पाकिस्तानदेशेन अनेकाः विशेषार्थिकक्षेत्राणि (SEZs) स्थापितानि यत्र निर्मातारः प्राधान्यकरदरेण लाभं प्राप्नुवन्ति । एते क्षेत्राः उपकरणानां आयातेषु सीमाशुल्कशुल्कात् मुक्तिः, त्वरितं अवमूल्यनभत्ता, न्यूनतमवैकल्पिककरस्य (MAT) न्यूनीकरणं, विशिष्टकालपर्यन्तं लाभांशस्य निरोधकरस्य मुक्तिः इत्यादीनां प्रोत्साहनानाम् एकां श्रेणीं प्रदास्यन्ति समग्रतया पाकिस्तानस्य निर्यातकरनीतेः उद्देश्यं मालस्य निर्यातने संलग्नव्यापाराणां कृते अनुकूलं वातावरणं प्रदातुं वर्तते। कतिपय सीमां/विस्तारं/वापसी/प्राथमिकता/आयातप्रतिस्थापनं प्राप्त्वा निर्यातकानाम् आयस्य कृते विक्रयकरस्य, वैटस्य, आयकरस्य च छूटं प्रदातुं/स्थानीय उद्योगस्य/युवाव्यापारऋणानां रक्षणं कृत्वा तरजीही मार्कअपदरेण/यन्त्राणां/उपकरणानाम्/कच्चामालस्य आयातानां छूटं दत्त्वा/ मुशराका पुनर्वित्त सुविधा/मानव संसाधन विकास/निर्यात ऋण गारण्टी योजना/कर प्रोत्साहन/मालवाहन समर्थन संकुल/शुल्क-रेखा रणनीति/सुलभता विस्तार/ई-वाणिज्य मञ्चेषु प्रवेश/नए बाजारों/प्रदर्शनी/मेलाओं की अन्वेषण/औद्योगिक समूहों/औद्योगिक प्रसंस्करण क्षेत्रों की स्थापना/ नवीनतां प्रौद्योगिकीहस्तांतरणं च प्रोत्साहयन् सर्वकारः स्थानीय-उद्योगानाम् विकासाय, स्वस्य उत्पाद-परिधि-विविधतां, नूतनानां अन्तर्राष्ट्रीय-बाजाराणां अन्वेषणाय च प्रोत्साहयति
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
पाकिस्तान是一个以制造业为主导的发展中国家,出口占据了其经济增长重要地位了一些认证措施来确保其产品的质量和合规性。 首先,巴基斯坦政府设立了“巴基斯坦标准与品质控制局”(पाकिस्तान मानक तथा गुणवत्ता नियन्त्रण प्राधिकरण, PSQCA)来监管并确保产品符合国际和国内标准。这个机构承担着对各个行业中生产商品进行检查、认证和授权的任务。 其次,PSQCA还为出口颁发认证证书,包括“巴基斯坦标志”(पाकिस्तान मार्क)品品质得到公正评估,并符合买家的要求。这些认证不仅提高了产品的竞争力,也有助于巴基斯坦向全球市场推广自身企业形象。 此外,在进入一些特定市场时,某些商品可能需要符合特定标准或技术规范。因此,PSQCA其他他国际组织及相关行业协会积极合作,在提供所需技术指导、培训和测试设备等方面给予支持,并帮助企业获取相应必要的认证。 总体而言,巴基斯坦非常重视出口认证,并致力于通过提供高质量产品和服务来增加其在形际市场上的竞争力。这些措施将进一步帮助巴基斯坦实现经济增长和减少贸易赤字。
अनुशंसित रसद
दक्षिण एशियायां स्थितस्य पाकिस्तानस्य सुविकसितं रसदजालम् अस्ति यत् व्यावसायिकानां व्यक्तिनां च आवश्यकतानां कुशलतापूर्वकं पूर्तिं करोति । अत्र पाकिस्ताने केचन अनुशंसिताः रसदविकल्पाः सन्ति । 1. बन्दरगाहस्य आधारभूतसंरचना : पाकिस्ताने द्वौ प्रमुखौ समुद्रबन्दरौ स्तः - कराचीबन्दरगाहः, पोर्ट् कासिम च । एतेषु बन्दरगाहेषु देशस्य अन्तः बहिः च आगच्छन्तं समुद्रमालवाहनानां बहुभागं सम्पादयति । ते आधुनिकमूलसंरचना, उन्नतनियन्त्रणसाधनं, कुशलाः सीमाशुल्कप्रक्रियाः च प्रददति । 2. मार्गपरिवहनम् : पाकिस्तानस्य विस्तृतं मार्गपरिवहनजालं वर्तते यत्र देशस्य प्रमुखनगराणि नगराणि च समाविष्टानि सन्ति । राष्ट्रियराजमार्गप्राधिकरणं (NHA) लाहौर, कराची, इस्लामाबाद, पेशावर इत्यादीनां प्रमुखानां आर्थिकक्षेत्राणां सम्पर्कं कुर्वन्तः राजमार्गाः परिपालयति । 3. रेलमार्गः - पाकिस्तानरेलवेव्यवस्था प्रमुखनगरान् आन्तरिकरूपेण सम्बध्दयति तथा च चीन, इरान् इत्यादीनां समीपस्थदेशान् सम्बध्दयति। देशस्य अन्तः दीर्घदूरेषु मालस्य परिवहनार्थं व्यय-प्रभावी विकल्पः प्रददाति । 4. वायुमालसेवाः : समय-संवेदनशील-शिपमेण्ट्-कृते अथवा यदा दूरी कारकं भवति तदा कराची-नगरस्य जिन्ना-अन्तर्राष्ट्रीय-विमानस्थानकम् अथवा लाहौर-नगरस्य अल्लामा-इकबाल्-अन्तर्राष्ट्रीय-विमानस्थानकम् इत्यादिभिः अन्तर्राष्ट्रीय-विमानस्थानकैः हवाई-माल-सेवाः उपलभ्यन्ते विमानमालवाहनस्य आवश्यकतां कुशलतया नियन्त्रयितुं विभिन्नाः मालवाहककम्पनयः स्थानीयतया अन्तर्राष्ट्रीयतया च कार्यं कुर्वन्ति । ५ मालवाहनकम्पनयः : पाकिस्ताने अनेकाः प्रतिष्ठिताः मालवाहनकम्पनयः विश्वव्यापी आयातनिर्यातयोः व्यापकरसदसमाधानं प्रदातुं कार्यं कुर्वन्ति एताः कम्पनयः सीमाशुल्कनिष्कासनसहायता, दस्तावेजीकरणसमर्थनं, गोदामसुविधाः, पैकेजिंगसमाधानं, सुचारुरूपेण आपूर्तिशृङ्खलाप्रबन्धनं सुनिश्चित्य अनुसरणप्रणालीभिः सह द्वारे द्वारे वितरणसेवाः इत्यादीनि सेवानि प्रदास्यन्ति 6 गोदामसुविधाः : विभिन्नेषु क्षेत्रेषु भण्डारणस्य माङ्गल्याः प्रभावीरूपेण पूर्तये, पाकिस्तानदेशे नाशवन्तवस्तूनाम् तापमाननियन्त्रणम् इत्यादिभिः आधुनिकसुविधाभिः सुसज्जिताः असंख्याकाः गोदामाः अथवा औषधानि वा रसायनानि इत्यादिभिः कतिपयैः उद्योगैः आवश्यकानि विशेषभण्डारणस्थितयः सन्ति ७ वैश्विकवाहकाः : प्रमुखाः अन्तर्राष्ट्रीयनौकायानरेखाः नियमितरूपेण कंटेनरसेवाः संचालयन्ति येन पाकिस्तानस्य बन्दरगाहान् विश्वव्यापी वैश्विकगन्तव्यस्थानैः सह सम्बद्धं भवति । ते अरबखाते अथवा दक्षिणपूर्व एशियायां ट्रांसशिपमेण्ट् केन्द्रद्वारा समीपस्थेभ्यः बन्दरगाहेभ्यः प्रत्यक्षनौकायानमार्गस्य लाभं गृहीत्वा प्रतिस्पर्धात्मकदरेण विश्वसनीयपारगमनसमयं प्रदास्यन्ति ८ ई-वाणिज्यमञ्चाः : पाकिस्ताने ई-वाणिज्यस्य लोकप्रियतायाः वर्धनेन अनेके ऑनलाइन-विपण्यस्थानानि उद्भूताः । एते मञ्चाः उत्पादानाम् ऑनलाइन विक्रयणं कुर्वतां व्यवसायानां कृते गोदामस्य, पूर्तिसेवानां च सहितं कुशलं रसदसमर्थनं प्रदास्यन्ति । निष्कर्षतः पाकिस्तानस्य रसद-अन्तर्निर्मित-संरचना आन्तरिक-अन्तर्राष्ट्रीय-स्तरयोः मालस्य आवागमनस्य सुविधायै विकल्पानां विस्तृत-सङ्ग्रहं प्रददाति बन्दरगाहात्, मार्गमार्गात्, रेलमार्गात् आरभ्य विमानमालसेवाभ्यः मालवाहनकम्पनीभ्यः च - भिन्न-भिन्न-रसद-आवश्यकतानां कुशलतापूर्वकं पूर्तये प्रचुराः संसाधनाः उपलभ्यन्ते
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

पाकिस्तानदेशः दक्षिण एशियायां स्थितः विकासशीलः देशः अस्ति, यत्र २२ कोटिभ्यः अधिकाः जनाः सन्ति । आर्थिकचुनौत्यस्य सामनां कृत्वा अपि महत्त्वपूर्णानि अन्तर्राष्ट्रीयक्रयणमार्गाणि स्थापयितुं महत्त्वपूर्णव्यापारप्रदर्शनानि च आयोजयितुं समर्था अस्ति । अस्मिन् लेखे वयं पाकिस्तानस्य कृते केचन महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रेतारः देशे आयोजितानां प्रमुखव्यापारप्रदर्शनानां च अन्वेषणं करिष्यामः। पाकिस्तानदेशः व्यापारस्य प्रवर्धनार्थं अन्तर्राष्ट्रीयक्रेतृणां आकर्षणार्थं च अनेकैः देशैः सह रणनीतिकरूपेण साझेदारीम् अकरोत् । चीनदेशः तस्य प्रमुखव्यापारसाझेदारेषु अन्यतमः अस्ति, यत्र पाकिस्तानस्य अर्थव्यवस्थायाः विभिन्नक्षेत्रेषु चीनदेशस्य अनेकाः कम्पनयः निवेशं कुर्वन्ति । चीन-पाकिस्तान-आर्थिकगलियारे (CPEC) द्वयोः देशयोः व्यापारस्य अवसराः अधिकं वर्धिताः सन्ति । अपि च पाकिस्तानदेशः व्यापारसम्बन्धं पोषयितुं अमेरिका, यूनाइटेड् किङ्ग्डम्, जर्मनी, सऊदी अरब, यूएई इत्यादिभिः देशैः सह अपि सहकार्यं करोति । एतेषां साझेदारीणां परिणामेण वस्त्रं, वाहननिर्माणं, सूचनाप्रौद्योगिकी (IT), कृषिः इत्यादिषु उद्योगेषु पर्याप्तविदेशीयनिवेशस्य (FDI) प्रवाहः भवति स्वस्य उत्पादानाम् प्रदर्शनार्थं विश्वस्य अन्तर्राष्ट्रीयक्रेतृणां आकर्षणार्थं च पाकिस्तानदेशः वर्षे पूर्णे अनेकानि उल्लेखनीयव्यापारप्रदर्शनानि आयोजयति । एतेषु केषुचित् अन्तर्भवन्ति : १. 1. अन्तर्राष्ट्रीयपरिधानसङ्घस्य विश्वसम्मेलनम् : अयं कार्यक्रमः पाकिस्तानस्य प्रफुल्लितस्य वस्त्रउद्योगस्य अन्तः व्यापारसंभावनानां अन्वेषणार्थं विश्वस्य प्रमुखपरिधाननिर्मातृणां एकत्रीकरणं करोति। 2. एक्स्पो पाकिस्तान : पाकिस्तानस्य व्यापारविकासप्राधिकरणेन (TDAP) आयोजितायाः अस्याः प्रदर्शन्याः उद्देश्यं वस्त्रं परिधानं च इत्यादिषु बहुक्षेत्रेषु पाकिस्तानी-उत्पादानाम् प्रकाशनं भवति चर्मसामग्री; क्रीडासामग्री; शल्यक्रियायन्त्राणि; गृहसामग्री; हस्तशिल्पं; कृषिजन्यपदार्थाः; अधिकानि च । 3. ITIF Asia - International Trade & Industrial Machinery Show: एषा वार्षिकप्रदर्शनी अस्ति यत्र वस्त्रकतनीयन्त्राणि & सहायकसामग्रीनिर्मातारः सहितं वस्त्रउद्योगैः सम्बद्धानि यन्त्राणि अपि च औद्योगिकस्वचालनप्रणालीं प्रदर्शयन्ति ये न केवलं स्थानीयं अपितु पूर्वी एशियायाः विपण्यं अपि पूरयन्ति। 4. पाक-चीनव्यापारमञ्चः : अस्य मञ्चस्य उद्देश्यं विभिन्नउद्योगानाम् व्यापारिणां मध्ये संजालस्य मञ्चं प्रदातुं द्वयोः राष्ट्रयोः मध्ये द्विपक्षीयव्यापारसम्बन्धं सुदृढं कर्तुं वर्तते। 5. दुल्हन-कौचर-सप्ताहः : अयं कार्यक्रमः विवाह-फैशन-उद्योगे केन्द्रितः अस्ति, यत्र अन्तर्राष्ट्रीय-क्रेतारः आकर्षयन्ति ये पाकिस्तानी-दुल्हन-कौचर-पारम्परिक-विवाह-वेषेषु रुचिं लभन्ते 6. खाद्यं आतिथ्यं च पाकिस्तानम् : एषा प्रदर्शनी खाद्य-आतिथ्य-उद्योगे सर्वेषां हितधारकाणां कृते स्व-उत्पादानाम् सेवानां च प्रदर्शनार्थं मञ्चरूपेण कार्यं करोति, येन स्थानीय-अन्तर्राष्ट्रीय-क्रेतारः आकर्षयन्ति |. एतानि कतिपयानि उदाहरणानि सन्ति येषां अनेकेषां महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रयणमार्गाणां व्यापारप्रदर्शनानां च आयोजनं पाकिस्ताने भवति । एतानि क्रियाकलापाः निर्यातं वर्धयितुं, विदेशीयनिवेशं आकर्षयितुं, आर्थिकवृद्धिं प्रवर्धयितुं, देशे सर्वत्र विभिन्नक्षेत्रेषु रोजगारस्य अवसरानां निर्माणे च महत्त्वपूर्णां भूमिकां निर्वहन्ति
पाकिस्तानस्य विविधं वर्धमानं च अङ्कीयदृश्यं वर्तते, यत्र अन्तर्जाल-उपयोक्तृभिः अनेकाः लोकप्रियाः अन्वेषणयन्त्राणि उपयुज्यन्ते । अधः पाकिस्ताने केचन सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. गूगल (www.google.com.pk): गूगलः पाकिस्तानसहितस्य विश्वव्यापीरूपेण सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रम् अस्ति । अत्र व्यापकं अन्वेषणपरिणामं, नक्शा, ईमेल, अनुवादः इत्यादीनि विविधानि अतिरिक्तसेवानि च प्राप्यन्ते । 2. Bing (www.bing.com): Bing इति अन्यत् व्यापकतया मान्यताप्राप्तं अन्वेषणयन्त्रं पाकिस्ताने प्रयुक्तम् अस्ति । एतत् जालसन्धानं, चित्रसन्धानं, वार्ता-अद्यतनं, अन्यविशेषताः च प्रदाति । 3. याहू (www.yahoo.com): याहू इति प्रसिद्धं अन्वेषणयन्त्रं यत् समाचार-अद्यतनं, ईमेल-सेवा, विडियो, वित्त-सूचना, इत्यादिभिः सह जाल-अन्वेषणं प्रदाति 4. DuckDuckGo (duckduckgo.com): DuckDuckGo उपयोक्तृदत्तांशं न अनुसृत्य अथवा पूर्वक्रियाकलापानाम् आधारेण परिणामान् व्यक्तिगतं न कृत्वा ऑनलाइन अन्वेषणस्य समये गोपनीयतायां केन्द्रीक्रियते। 5. Yandex (yandex.com): Yandex इति रूसी-आधारितं अन्वेषण-इञ्जिनं यत् अन्यसेवाभिः सह जाल-अन्वेषण-क्षमताम् यथा नक्शा, चित्राणि, विडियो, रूस-विशिष्टानि समाचार-अद्यतनं च प्रदाति तथा च पाकिस्तान-सदृशं समीपस्थं देशं प्रदाति 6. Ask.com (www.ask.com): Ask.com इत्यनेन उपयोक्तारः अन्येषु मञ्चेषु सामान्यतया दृश्यमानानां कीवर्ड-आधारित-अन्वेषणस्य अपेक्षया प्राकृतिकभाषा-स्वरूपेण प्रश्नान् पृच्छितुं शक्नुवन्ति। 7. इकोसिया (www.ecosia.org/pk/): इकोसिया एकं पर्यावरण-अनुकूलं अन्वेषणयन्त्रम् अस्ति यत् स्वस्य लाभस्य उपयोगं कृत्वा स्थायित्वपरियोजनानां कृते वैश्विकरूपेण वृक्षान् रोपयति, तथा च उपयोक्तृभ्यः नियमितरूपेण जालसन्धानं कर्तुं समर्थं करोति। 8. Baidu (baidu.pk.baidu-URL1.cn/EN)): चीनस्य सर्वाधिकं लोकप्रियं घरेलुसर्चइञ्जिनं मुख्यतया चीनीयदर्शकानां सेवायां केन्द्रितं भवति; पाकिस्तानादिषु समीपस्थदेशेषु विस्तृतं चीनदेशस्य अन्तः वैश्विकप्रयोगाय आङ्ग्ल-अन्वेषणक्षमता अपि प्रदाति । नोटः- कृपया सुनिश्चितं कुर्वन्तु यत् भवतः उपकरणे एण्टीवायरससॉफ्टवेयर इत्यादीनि समुचितसुरक्षापरिपाटानि सन्ति, येन सम्भाव्यधमकीभ्यः अथवा दुर्भावनापूर्णक्रियाकलापात् ऑनलाइन-रूपेण स्वस्य रक्षणार्थं कस्यापि वेबसाइट्-स्थानस्य प्रवेशात् पूर्वं।

प्रमुख पीता पृष्ठ

पाकिस्ताने अनेके प्रमुखाः पीतपृष्ठनिर्देशिकाः सन्ति ये व्यवसायानां सेवानां च सूचनां ददति । अधः देशस्य केचन मुख्याः पीतपृष्ठनिर्देशिकाः स्वस्वजालस्थलैः सह सन्ति । 1. पीतपृष्ठ पाकिस्तान (https://www.yellowpagespakistan.com/) Yellow Pages Pakistan इति एकः व्यापकः ऑनलाइन निर्देशिका अस्ति यत्र देशे सर्वत्र विविधाः व्यवसायाः सूचीबद्धाः सन्ति । अस्मिन् स्वास्थ्यसेवा, शिक्षा, पर्यटनम्, परिवहनम्, इत्यादयः अनेकाः वर्गाः सन्ति । 2. पाकिस्तानस्य व्यापारनिर्देशिका (http://www.businessdirectory.pk/) पाकिस्तानस्य व्यापारनिर्देशिका कृषि, वाहन, निर्माण, वित्त, अन्येषु च अनेकेषु क्षेत्रेषु व्यावसायिकसूचीनां विस्तृतश्रेणीं प्रदाति पाकिस्तानीव्यापारैः सह ग्राहकानाम् संयोजनाय एतत् मञ्चरूपेण कार्यं करोति । 3. कराची स्नोब (http://karachisnob.com/) . कराची स्नोब् एकः विशेषः पीतपृष्ठनिर्देशिका अस्ति यः मुख्यतया कराचीनगरे केन्द्रितः अस्ति – पाकिस्तानस्य बृहत्तमेषु नगरेषु अन्यतमम् । अयं मञ्चः भोजनालयाः, होटलानि, फैशनबुटीकाः, सौन्दर्यसलून् ,अन्यजीवनशैलीसम्बद्धसेवाः च विषये सूचनां प्रदाति । 4. लाहौरपेज (http://lahorepages.com/) . लाहौरपेज् लाहौर-नगरस्य सेवायै समर्पिता अन्यत् पीतपृष्ठनिर्देशिका अस्ति – पाकिस्तानस्य प्रमुखनगरेषु अन्यतमं यत् समृद्ध-इतिहासस्य संस्कृतिस्य च कृते प्रसिद्धम् अस्ति एषा जालपुटे बहुविध-उद्योगानाम् व्यावसायिक-सूचीनां विस्तृत-श्रेणी प्रदत्ता अस्ति । 5. इस्लामाबाद पेज (https://www.islamabadpages.com/) इस्लामाबाद पेज्स् विशेषतया इस्लामाबादस्य अन्तः व्यवसायेषु सेवासु च केन्द्रितः अस्ति – पाकिस्तानस्य राजधानीनगरं आधुनिकमूलसंरचनानां, सरकारीसंस्थानां च कृते प्रसिद्धम् अस्ति अस्मिन् जालपुटे इस्लामाबादनगरे उपस्थितानां विविधानां उद्योगानां विषये विस्तृता सूची प्रदत्ता अस्ति । 6. पिण्डिबिजपेज (https://pindibizpages.pk/) PindiBizPages विशेषतया रावलपिण्डी – इस्लामाबादस्य समीपे स्थितं चञ्चलं नगरं स्वस्य अद्वितीयं आकर्षणं व्यावसायिकं च हंगामा च पूरयति । उपयोक्तारः अस्याः निर्देशिकायाः ​​माध्यमेन रावलपिण्डी-नगरस्य स्थानीयव्यापाराणां विषये सूचनां प्राप्तुं शक्नुवन्ति । एते केवलं केचन उदाहरणानि सन्ति ये पाकिस्ताने प्रमुखपीतपृष्ठनिर्देशिकानां रूपरेखां ददति ये व्यवसायानां कृते स्वसेवानां प्रदर्शनार्थं उपयोक्तृभ्यः प्रासंगिकसूचनाः अन्वेष्टुं च मञ्चं प्रददति। इदं महत्त्वपूर्णं यत् अन्ये प्रादेशिकाः अथवा उद्योगविशिष्टाः पीतपृष्ठनिर्देशिकाः अपि उपलभ्यन्ते ।

प्रमुख वाणिज्य मञ्च

पाकिस्तानदेशः दक्षिण एशियादेशस्य एकः देशः अस्ति यस्य अङ्कीयविपण्यं तीव्रगत्या वर्धते । अत्र पाकिस्तानस्य केचन मुख्याः ई-वाणिज्यमञ्चाः तेषां स्वस्वजालस्थलस्य URL च सन्ति । 1. Daraz.pk - पाकिस्तानस्य बृहत्तमः ऑनलाइन-बाजारः, यत्र इलेक्ट्रॉनिक्स-तः फैशन-गृह-आवश्यक-वस्तूनि यावत् उत्पादानाम् विस्तृत-श्रेणीं प्राप्यते । वेबसाइटः daraz.pk 2. जुमिया - इलेक्ट्रॉनिक्स, फैशन, उपकरणानि, इत्यादीनि विविधानि उत्पादानि प्रदातुं लोकप्रियं ई-वाणिज्यमञ्चम्। वेबसाइटः jumia.pk 3. Yayvo.com - इलेक्ट्रॉनिक्स, फैशन परिधान, सौन्दर्य उत्पाद, गृह उपकरण इत्यादीनि विविधानि उत्पादवर्गाणि प्रदातुं Yayvo.com पाकिस्ताने एकः उदयमानः ई-वाणिज्यमञ्चः अस्ति। वेबसाइट्: yayvo.com 4- Goto.com.pk - एकः व्यापकः ऑनलाइन शॉपिंग वेबसाइटः यत्र प्रतिस्पर्धी मूल्येषु वस्त्रं & सहायकं, इलेक्ट्रॉनिक्स & मोबाईल, गृहं & जीवनं च उत्पादाः इत्यादीनि विविधानि वस्तूनि प्रदाति। वेबसाइट्: goto.com.pk ५- Shophive - एकः उल्लेखनीयः ई-वाणिज्य-उद्यमः यः उपकरणानि, गेमिंग-कन्सोल् इत्यादीनि अन्यवस्तूनि च सह स्मार्टफोन् अथवा लैपटॉप् इत्यादीनि इलेक्ट्रॉनिक-गैजेट्-आदीनि प्रदाति। वेबसाइट् : shophive.com 6- HomeShopping.pk - अयं ऑनलाइन-मञ्चः मुख्यतया उपभोक्तृ-इलेक्ट्रॉनिक्स-विषये केन्द्रितः अस्ति तथा च अन्येषां वस्तूनाम् अपि विक्रयणं करोति यथा वस्त्रं गृह-उपकरणं च। वेबसाइटः homeshopping.pk 7- iShopping.pk – पुरुष/महिला/बालकानाम् कृते जीवनशैलीसामग्रीणां वस्त्रवस्तूनाम् यावत् टेक्-गैजेट्-तः आरभ्य उत्पादानाम् एकां विस्तृत-सरण्या सह; iShopping इत्यनेन पाकिस्तानीग्राहकानाम् आन्लाईन-आर्डर्-द्वारा सुविधा प्राप्यते । वेबसाइट्: ishopping.pk 8- Symbios – इलेक्ट्रॉनिक्स, क्रीडासाधनं/परिधानं वा स्वास्थ्यं सौन्दर्यसामग्री च सहितं बहुविधं उत्पादवर्गं पूरयितुं; सिम्बियोस् प्रतिस्पर्धात्मकमूल्येषु विविधविकल्पान् प्रदाति । वेबसाइटः symbios.pk इदं ज्ञातव्यं यत् पाकिस्तानस्य ई-वाणिज्यक्षेत्रस्य नित्यं वर्धमानस्य डिजिटलपरिदृश्ये नूतनाः मञ्चाः निरन्तरं उद्भवन्ति इति कारणतः एषा सूची सम्पूर्णा नास्ति।

प्रमुखाः सामाजिकमाध्यममञ्चाः

पाकिस्ताने अनेके सामाजिकमाध्यममञ्चाः सन्ति येषां उपयोगः तस्य नागरिकैः बहुधा भवति । अत्र केषाञ्चन लोकप्रियानाम् सूची तेषां URL-सहितं अस्ति । 1. फेसबुकः - पाकिस्तानस्य सर्वाधिकं लोकप्रियं सामाजिकसंजालस्थलम् अस्ति । जनाः मित्रैः परिवारैः सह सम्बद्धतां प्राप्तुं, छायाचित्रं, विडियो च साझां कर्तुं, विविधसमूहेषु समुदायेषु च सम्मिलितुं च तस्य उपयोगं कुर्वन्ति । URL: www.facebook.com इति 2. ट्विट्टर् : पाकिस्ताने अपि एतत् माइक्रोब्लॉगिंग्-मञ्चं अत्यन्तं लोकप्रियम् अस्ति । उपयोक्तारः ट्वीट् इति नाम्ना प्रसिद्धान् लघुसन्देशान् साझां कर्तुं, अन्येषां अनुसरणं कर्तुं, नवीनतमवार्ताभिः प्रवृत्तिभिः च अपडेट् भवितुं शक्नुवन्ति । URL: www.twitter.com इति 3. इन्स्टाग्रामः - फोटो-साझेदारी-विषये केन्द्रीकरणाय प्रसिद्धः इन्स्टाग्रामः वर्षेषु पाकिस्ताने अपारं लोकप्रियतां प्राप्तवान् अस्ति । उपयोक्तारः चित्राणि वा विडियो वा पोस्ट् कर्तुं, अन्येषां अनुसरणं कर्तुं, भिन्नानि हैशटैग्स् अन्वेष्टुं, टिप्पणीभिः प्रत्यक्षसन्देशैः च अन्तरक्रियां कर्तुं शक्नुवन्ति । URL: www.instagram.com इति 4. स्नैपचैट् : एतत् बहुमाध्यमसन्देशप्रसारण-एप्लिकेशनं उपयोक्तारः विशिष्टकालं यावत् दृष्ट्वा अन्तर्धानं भवन्ति इति छायाचित्रं वा लघु-वीडियो वा प्रेषयितुं शक्नोति। अत्र फ़िल्टर, स्टिकर्, लेन्स, स्थानाधारितकथाः इत्यादीनि विशेषतानि अपि प्राप्यन्ते । URL: www.snapchat.com इति 5.Whatsapp- यद्यपि मुख्यतया सामाजिकमाध्यमजालस्य अपेक्षया तत्क्षणसन्देशप्रसारणमञ्चरूपेण गण्यते। URL :www.whatsapp.com 6.TikTok- पाकिस्ताने युवानां मध्ये विस्फोटकवृद्धिः अभवत् ये लघु संगीत-वीडियो निर्मान्ति ये ते स्वस्य अनुयायिनां मनोरञ्जनाय स्वस्य व्यक्तिगत-अकाउण्ट्-मध्ये अपलोड् कुर्वन्ति। URL :www.tiktok.com 7.LinkedIn - एकं व्यावसायिकं संजालस्थलं यत्र विभिन्नक्षेत्रेभ्यः व्यावसायिकाः परस्परं सम्बद्धाः भवन्ति। कृपया ज्ञातव्यं यत् एते पाकिस्तानस्य लोकप्रियसामाजिकमाध्यममञ्चानां केचन उदाहरणानि एव सन्ति; यथा यथा प्रौद्योगिक्याः अग्रे प्रगतिः भवति तथा तथा कालान्तरे नूतनाः मञ्चाः उद्भवितुं शक्नुवन्ति

प्रमुख उद्योग संघ

पाकिस्तानस्य अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति ये विभिन्नक्षेत्राणां हितस्य प्रतिनिधित्वं प्रवर्धनं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । पाकिस्तानदेशस्य केचन प्रमुखाः उद्योगसङ्घाः अत्र सन्ति- १. 1. पाकिस्तानस्य वाणिज्य-उद्योगसङ्घस्य संघः (FPCCI) - FPCCI सम्पूर्णे पाकिस्ताने सर्वेषां वाणिज्य-उद्योग-सङ्घस्य प्रतिनिधित्वं कुर्वन् शीर्ष-संस्था अस्ति अनुकूलव्यापारवातावरणं पोषयितुं आर्थिकवृद्धिं वर्धयितुं च अस्य उद्देश्यम् अस्ति । जालपुटम् : https://fpcci.org.pk/ 2. लाहौर-वाणिज्य-उद्योग-सङ्घः (LCCI) - LCCI बृहत्तमेषु क्षेत्रीयसङ्घेषु अन्यतमः अस्ति, यः पञ्जाब-प्रान्तस्य राजधानी-नगरस्य लाहौर-नगरे व्यवसायानां प्रतिनिधित्वं करोति जालपुटम् : https://www.lcci.com.pk/ 3. कराची वाणिज्य-उद्योग-सङ्घः (KCCI) - केसीसीआई अन्यत् महत्त्वपूर्णं क्षेत्रीय-सङ्घं अस्ति यत् पाकिस्तानस्य वित्तीयकेन्द्रं बृहत्तमं च नगरं कराची-नगरे संचालितव्यापारान् कवरयति जालपुटम् : https://www.karachichamber.com/ 4. सर्वपाकिस्तानवस्त्रचक्रसङ्घः (एपीटीएमए) - एपीटीएमए सम्पूर्णे पाकिस्ताने वस्त्रचक्राणां प्रतिनिधित्वं करोति, ये देशस्य अर्थव्यवस्थायाः महत्त्वपूर्णः भागः भवन्ति। जालपुटम् : http://aptma.org.pk/ 5. सर्वपाकिस्तानसीमेण्टनिर्मातृसङ्घः (APCMA) - APCMA पाकिस्ताने सीमेण्टनिर्मातृणां कृते छत्रसङ्गठनरूपेण कार्यं करोति, यत् आधारभूतसंरचनाविकासे महत्त्वपूर्णं योगदानं ददाति। जालपुटम् : https://www.apcma.com/ 6.All Pakistan Race Mills Association(APRIMA)- APRIMA पाकिस्तानतः चावलनिर्यातस्य प्रचारार्थं उत्तरदायी अस्ति।इदं सम्पूर्णे चावलमिलानां प्रतिनिधित्वं करोति 7.पाकिस्तान होजरी निर्माता एवं निर्यातक संघ(PHMEA)- PHMEA होजरी निर्माताओं/निर्यातकों प्रतिनिधित्व करता है जो कपड़ा मूल्य-वर्धित उत्पादों में संलग्न हैं। 8.पाकिस्तान मोटर वाहन निर्माता संघ(PAMA)- अयं संघः मोटरवाहनकम्पनयः/निर्मातृणां गठनं करोति ये पाकिस्तानस्य अन्तः वाहननिर्माणक्रियाकलापानाम् प्रचारं कुर्वन्ति अन्येषु अनेकेषु उद्योगसङ्घेषु एतानि कतिपयानि उदाहरणानि सन्ति ये विभिन्नक्षेत्राणां विकासं वर्धयितुं राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरयोः स्वहितस्य वकालतम् कर्तुं च कार्यं कुर्वन्ति |. उपरि उल्लिखितानां तेषां स्वस्वजालस्थलानां अन्वेषणेन भवान् पाकिस्तानस्य औद्योगिकपरिदृश्यस्य अधिकाधिकं अन्वेषणं प्राप्तुं शक्नोति ।

व्यापारिकव्यापारजालस्थलानि

दक्षिण एशियायां स्थितस्य पाकिस्तानस्य अर्थव्यवस्थायाः समृद्धिः अस्ति यत्र अनेके व्यापारस्य अवसराः सन्ति । अस्मिन् देशे अनेकाः प्रभावशालिनः आर्थिकव्यापारजालस्थलानि सन्ति ये अन्तर्राष्ट्रीयव्यापारं निवेशं च सुलभं कुर्वन्ति । अत्र केचन प्रमुखाः पाकिस्तानी-आर्थिक-व्यापार-जालस्थलानि तेषां तत्सम्बद्धानि URL-सहितं सन्ति- 1. वाणिज्यमन्त्रालयः (MoC): एषा आधिकारिकसरकारीजालस्थलं देशस्य व्यापारनीतीनां, निवेशस्य अवसरानां, निर्यातदस्तावेजीकरणस्य आवश्यकतानां, प्रासंगिकसांख्यिकीयानां च सूचनां प्रदाति जालपुटम् : http://www.commerce.gov.pk/ 2. पाकिस्ताननिवेशमण्डलम् (BOI): बीओआई प्रमुखक्षेत्रेषु आवश्यकसूचनाः, निवेशकानां कृते प्रोत्साहनं, पाकिस्ताने व्यावसायिकस्थापनस्य सुविधां च प्रदातुं प्रत्यक्षविदेशीयनिवेशं (FDI) प्रवर्धयितुं केन्द्रीक्रियते। जालपुटम् : http://www.boi.gov.pk/ 3. पाकिस्तानस्य व्यापारविकासप्राधिकरणम् (TDAP): TDAP प्रदर्शनीनां आयोजनं कृत्वा, B2B-समागमानाम् सुविधां दत्त्वा, बाजार-अनुसन्धान-रिपोर्ट्-प्रस्तावयित्वा, निर्यात-सम्बद्धानां बहुमूल्यानां सूचनानां साझेदारी-करणेन च पाकिस्तानी-निर्यातकानां अन्तर्राष्ट्रीयक्रेतृणां च मध्ये सेतुरूपेण कार्यं करोति जालपुटम् : http://www.tdap.gov.pk/ 4. पाकिस्तानस्य वाणिज्य-उद्योगसङ्घस्य महासंघः (FPCCI) : FPCCI पाकिस्तानस्य विभिन्नक्षेत्रेभ्यः वाणिज्यसङ्घस्य प्रतिनिधित्वं कुर्वन् शीर्षस्थः निकायः अस्ति विश्वव्यापीरूपेण द्विपक्षीयव्यापारसम्बन्धानां पोषणं कुर्वन् वकालतप्रयासानां माध्यमेन व्यवसायानां हितस्य रक्षणार्थं कार्यं करोति । जालपुटम् : http://www.fpcci.org.pk/ 5. लघु-मध्यम-उद्यम-विकास-प्राधिकरणम् (SMEDA): SMEDA लघु-मध्यम-उद्यमानां (SMEs) सहायतां करोति यथा व्यावसायिक-विकास-योजना, उद्योग-विशिष्ट-अध्ययन-अध्ययनम्, उद्यमिनः कृते प्रशिक्षण-कार्यक्रमाः, तथा संसाधनसमन्वयः। जालपुटम् : https://smeda.org.pk/ 6. कराची वाणिज्य-उद्योगसङ्घः (KCCI): केसीसीआई कराची-नगरे स्थितानां व्यवसायानां प्रतिनिधित्वं करोति - पाकिस्तानस्य प्रमुखेषु वाणिज्यिककेन्द्रेषु अन्यतमम् - यत् स्थानीयतया अपि च वैश्विकरूपेण व्यापारस्य सुविधायै विविधाः सेवाः प्रदाति। जालपुटम् : https://www.karachichamber.com/ 7. लाहौर-वाणिज्य-उद्योग-सङ्घः (LCCI): LCCI अन्यत् प्रभावशाली वाणिज्य-सङ्घः अस्ति, यः लाहौर-नगरस्य व्यापार-समुदायस्य प्रतिनिधित्वं करोति । व्यापारस्य प्रवर्धनं, व्यवसायानां हितस्य रक्षणं च अस्य महती भूमिका अस्ति । जालपुटम् : https://lahorechamber.com/ 8. पाकिस्तान स्टॉक एक्सचेंज (PSX): PSX देशस्य प्रमुखः स्टॉक एक्सचेंजः अस्ति, यः कम्पनीभ्यः सार्वजनिकप्रस्तावद्वारा पूंजीसंग्रहार्थं कुशलं मञ्चं प्रदाति तथा च निवेशकानां कृते विभिन्नसूचीकृतप्रतिभूतिषु निवेशस्य अवसरान् प्रदाति। जालपुटम् : https://www.psx.com.pk/ एतानि जालपुटानि पाकिस्ताने आर्थिकव्यापारावकाशानां अन्वेषणं कर्तुं रुचिं विद्यमानानाम् व्यक्तिनां संस्थानां च कृते बहुमूल्यसंसाधनरूपेण कार्यं कुर्वन्ति । कृपया ज्ञातव्यं यत् केषुचित् जालपुटेषु विशिष्टसूचनाः प्राप्तुं पञ्जीकरणस्य सदस्यतायाः वा आवश्यकता भवितुम् अर्हति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

पाकिस्तानस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि सन्ति । अत्र तेषु केचन स्वस्व-URL-सहितं सन्ति । 1. पाकिस्तानस्य व्यापारविकासप्राधिकरणम् (TDAP): TDAP इत्यस्य आधिकारिकजालस्थले पाकिस्तानस्य अन्तर्राष्ट्रीयव्यापारस्य, निर्यात-आयातस्य आँकडानां, बाजारपरिवेषणस्य आवश्यकतानां, व्यापारस्य अवसरानां च विषये व्यापकसूचनाः प्रदत्ताः सन्ति। तेषां "सांख्यिकी" अथवा "व्यापारसूचना" इति विभागं प्राप्य व्यापारदत्तांशं ज्ञातुं शक्नुवन्ति । जालपुटम् : https://www.tdap.gov.pk/ 2. पाकिस्तानसांख्यिकीयब्यूरो (PBS): देशे आर्थिकसामाजिकसांख्यिकीयसङ्ग्रहणं प्रकाशनं च पीबीएस-संस्थायाः दायित्वम् अस्ति । ते आयातः, निर्यातः, व्यापारसन्तुलनं, देशवारविच्छेदः, इत्यादीनि च समाविष्टानि विस्तृतव्यापारदत्तांशं प्रतिवेदनानि च प्रददति । जालपुटम् : http://www.pbs.gov.pk/ 3. पाकिस्तानस्य राज्यबैङ्कः (एसबीपी) : देशस्य केन्द्रीयबैङ्करूपेण एसबीपी विदेशीयविनिमयभण्डारः, चालूखाताशेषः, भुक्तितुल्यविवरणं, आयातनिर्यातसांख्यिकीयम् इत्यादीनि विविधानि आर्थिकानि आँकडानि प्रदाति। जालपुटम् : https://www.sbp.org.pk/ 4. संघीयराजस्वमण्डलम् (FBR): पाकिस्ताने करप्रशासनस्य उत्तरदायित्वं FBR अस्ति । ते सीमाशुल्कदराणां शुल्कानां च सूचनां ददति तथा च आयातनिर्यातसम्बद्धमार्गदर्शिकानां विषये सूचनां ददति । जालपुटम् : http://www.fbr.gov.pk/ 5. Ministry Of Commerce & Textile Industry: अस्य मन्त्रालयस्य वेबसाइट् निर्यातप्रवर्धननीतीनां विषये सूचनां प्रदाति तथा च प्रासंगिकदत्तांशकोषेषु प्रवेशं प्रदाति येषु प्रमुख आयात/निर्यातबाजाराणां उत्पादानाञ्च विवरणं भवति। जालपुटम् : http://commerce.gov.pk/ कृपया ज्ञातव्यं यत् उपरि उल्लिखितानां केषाञ्चन जालपुटानां व्यापारसम्बद्धानां दत्तांशकोशानां वा दस्तावेजानां वा विस्तरेण प्रवेशाय पञ्जीकरणस्य अथवा विशिष्टस्य नेविगेशनस्य आवश्यकता भवितुम् अर्हति । केवलं तृतीयपक्षीयमञ्चेषु अथवा अनधिकृतस्रोतेषु अवलम्बितुं न अपितु सटीकं अद्यतनव्यापारदत्तांशं प्राप्तुं प्रत्यक्षतया एतानि आधिकारिकजालस्थलानि गन्तुं अनुशंसितम् अस्ति

B2b मञ्चाः

पाकिस्तानदेशः एकः उदयमानः अर्थव्यवस्था अस्ति यस्य ध्यानं स्वस्य बी टू बी क्षेत्रस्य विकासे वर्धमानम् अस्ति । पाकिस्ताने अनेके B2B मञ्चाः सन्ति ये व्यापारान् संयोजयन्ति, देशस्य अन्तः वैश्विकरूपेण च व्यापारस्य सुविधां कुर्वन्ति । अत्र केचन प्रमुखाः तेषां जालपुटस्य URL-सहिताः सन्ति । 1. Tradekey (https://www.tradekey.com/): Tradekey पाकिस्तानस्य प्रमुखेषु B2B मञ्चेषु अन्यतमम् अस्ति, यत् विश्वस्य विभिन्नानां उद्योगानां क्रेतारः आपूर्तिकर्ताश्च संयोजयति। 2. अलीबाबा पाकिस्तान (https://www.alibaba.com/countrysearch/PK/pakistan.html): अलीबाबा, एकः प्रसिद्धः वैश्विकः B2B मञ्चः, पाकिस्तानी आपूर्तिकर्तानां निर्मातृणां च कृते समर्पितः विभागः अस्ति यत् तेषां उत्पादाः अन्तर्राष्ट्रीयक्रेतृभ्यः प्रदर्शयितुं शक्नुवन्ति। 3. ExportersIndia (https://pakistan.exportersindia.com/): ExportersIndia पाकिस्तानीनिर्यातकानां कृते विश्वव्यापीरूपेण सम्भाव्यक्रेतृभिः सह सम्बद्धतां प्राप्तुं, अन्तर्राष्ट्रीयरूपेण स्वस्य उत्पादानाम् प्रचारार्थं च एकं मञ्चं प्रदाति। 4. Eworldtrade (https://www.pakistanbusinessdirectory.pk/): Eworldtrade पाकिस्ताने एकां व्यापकव्यापारनिर्देशिकां प्रदाति यत्र विभिन्नेषु उद्योगेषु अनेकपञ्जीकृतकम्पनयः सन्ति, येन नेटवर्किंग् तथा व्यापारस्य अवसराः सुलभाः भवन्ति। 5. पाकबिज् (http://pakbiz.com/): पाकबिज् एकस्य ऑनलाइन-बाजारस्य रूपेण कार्यं करोति यत्र पाकिस्तानी-व्यापाराः स्वस्य उत्पादानाम्/सेवानां सूचीकरणं कर्तुं, स्थानीय-अन्तर्राष्ट्रीय-स्तरस्य सम्भाव्य-ग्राहकैः सह संवादं कर्तुं, स्वस्य ग्राहक-आधारस्य विस्तारं कर्तुं च शक्नुवन्ति 6. BizVibe - पाकिस्तान आयातनिर्यातव्यापारनिर्देशिका: BizVibe स्वस्य व्यापकस्य ऑनलाइननिर्देशिकायाः ​​माध्यमेन वैश्विकरूपेण व्यवसायान् संयोजयितुं केन्द्रीक्रियते यत् पाकिस्तानस्य अन्तः बहुषु उद्योगेषु आयातकान्, निर्यातकान्, निर्मातान्, वितरकान् इत्यादीनां विषये सूचनां प्रदाति। एते पाकिस्ताने लोकप्रियानाम् B2B मञ्चानां कतिचन उदाहरणानि एव सन्ति; विशिष्टोद्योगानाम् अपि आवश्यकतां पूरयन्तः अन्ये आलापविशिष्टाः जालपुटाः अपि भवितुम् अर्हन्ति । व्यावसायिकानां कृते महत्त्वपूर्णं यत् एतेषु मञ्चेषु अधिकं शोधं कुर्वन्तु तथा च स्वदेशीयवैश्विकरूपेण नूतनव्यापारावकाशानां अन्वेषणार्थं तेषां आवश्यकतानां कृते सर्वोत्तमरूपेण उपयुक्तं चयनं कुर्वन्तु।
//