More

TogTok

मुख्यविपणयः
right
देश अवलोकन
युगोस्लाविया दक्षिणपूर्व-यूरोपस्य एकः देशः आसीत् यः १९१८ तः २००३ पर्यन्तं विद्यमानः आसीत् ।मूलतः प्रथमविश्वयुद्धस्य अनन्तरं सर्ब-क्रोएट्-स्लोवेनिया-राज्यम् इति निर्मितम् अभवत्, अनन्तरं १९२९ तमे वर्षे युगोस्लाविया इति नामकरणं कृतम् । क्रोएट्, स्लोवेनिया, बोस्नियाक, मोंटेनेग्रो, मेसिडोनियादेशीयाः च । इतिहासे युगोस्लावियादेशे विविधाः राजनैतिकपरिवर्तनानि अभवन् । प्रारम्भे १९३४ तमे वर्षे राजा अलेक्जेण्डर् प्रथमस्य नेतृत्वे राजतन्त्रम् आसीत्, द्वितीयविश्वयुद्धस्य अनन्तरं राष्ट्रपतिजोसिप् ब्रोज् टिटो इत्यस्य नेतृत्वे समाजवादीसङ्घः अभवत् । टीटो इत्यस्य दृष्टिः बहुजातीयराज्यस्य निर्माणं कर्तुं उद्दिश्यते स्म यत्र भिन्नाः राष्ट्रियताः सहअस्तित्वं कर्तुं शक्नुवन्ति स्म । १९८० तमे वर्षे मृत्योः यावत् टीटो इत्यस्य शासनकाले युगोस्लावियादेशः "असंलग्न-आन्दोलनम्" इति नाम्ना प्रसिद्धां स्वतन्त्रं विदेशनीतिं अनुसृत्य स्थिरतां आर्थिकविकासं च निर्वाहयितुं सफलः अभवत् परन्तु तस्य मृत्योः अनन्तरं वर्धमानराष्ट्रवादेन आर्थिकक्षयेन च चिह्नितः राजनैतिकविवादस्य युगः आगतः । १९९० तमे वर्षे आरम्भे स्लोवेनिया-क्रोएशिया-देशयोः स्वातन्त्र्यघोषणया आरब्धम् तदनन्तरं बोस्निया-हर्जेगोविना-देशयोः स्वातन्त्र्यस्य घोषणायाः आरम्भः अभवत् । अनेन १९९१ तः २००१ पर्यन्तं युगोस्लावियायुद्धेषु जातीयतनावानां युद्धापराधानां च लक्षणं विनाशकारीसङ्घर्षः अभवत् । २००३ तमे वर्षे मार्चमासपर्यन्तं अवशिष्टाः सर्वे घटकगणराज्याः स्वस्य राजनैतिकसङ्घस्य औपचारिकरूपेण विघटनं कृतवन्तः । अन्तिमः कार्यः आसीत् यत् सर्बियादेशः स्वस्य नाम सर्बिया-मोंटेनेग्रो इति परिवर्तयति स्म, ततः पूर्वं अन्ततः पृथक् पृथक् राष्ट्रद्वये संक्रमणं कृतवान् : सर्बिया (स्वतन्त्रः) मोंटेनेग्रो (स्वतन्त्रः) च यथा अद्यत्वे तान् जानीमः युगोस्लावियादेशस्य विरासतः ऐतिहासिकप्रतिद्वन्द्वैः सह विविधजनसंख्यायाः कारणात् जटिलः अस्ति यत् तस्य विघटनवर्षेषु युद्धेषु योगदानं दत्तवान् । तथापि अशान्ति-आक्रान्ताः तस्य उत्तरवर्षाणि भवितुमर्हन्ति यद्यपि टीटो-शासनस्य अन्तर्गतं कृतानि उपलब्धयः स्वीकुर्वितुं योग्यं यदा युगोस्लाविया शीतयुद्धयुगे पाश्चात्य-पूर्वीय-खण्डैः सह असङ्गति-सिद्धान्तेषु एकं एकीकृत-राष्ट्ररूपेण स्थितवान्
राष्ट्रीय मुद्रा
पूर्वं दक्षिणपूर्व-यूरोपदेशस्य देशः युगोस्लाविया-देशः वर्षेषु स्वस्य मुद्रासम्बद्धेषु अनेकेषु परिवर्तनेषु गतः आसीत् । अस्तित्वस्य प्रारम्भिकपदे युगोस्लावियादेशेन युगोस्लावियादीनारं (YUD) आधिकारिकमुद्रारूपेण स्वीकृतम् । परन्तु राजनैतिक-आर्थिक-अस्थिरतायाः कारणात् १९९० तमे दशके अतिमहङ्गानि देशे व्याप्तवती । १९९२ तमे वर्षे युगोस्लावियादेशस्य विघटनस्य अनन्तरं पूर्वयुगोस्लावियागणराज्येषु तदनन्तरं युद्धानां अनन्तरं नूतनाः देशाः उद्भूताः : सर्बिया, मोंटेनेग्रो च तेषां कृते एकेन साधारणमुद्रायाः - नूतनेन युगोस्लाविया-दीनार् (YUM) इत्यनेन संघीयगणराज्यस्य युगोस्लाविया-गणराज्यस्य निर्माणं कृतम् । अस्याः मुद्रायाः उद्देश्यं तेषां अर्थव्यवस्थानां स्थिरीकरणम् आसीत् । वर्षाणाम् अनन्तरं यदा मोंटेनेग्रोदेशः सर्बियादेशात् स्वातन्त्र्यं याचते स्म तदा ते स्वस्य साधारणमुद्राव्यवस्थां परित्यक्तुं निश्चयं कृतवन्तः । २००३ तमे वर्षे सर्बियादेशेन YUM इत्यस्य स्थाने सर्बियादीनार् (RSD) इति नूतनमुद्रा स्थापिता, यदा तु मोंटेनेग्रोदेशेन पूर्णमौद्रिकसार्वभौमत्वं नासीत् इति कारणतः यूरो इत्यस्य आधिकारिकमुद्रारूपेण प्रवर्तनं कृतम् सारांशेन युगोस्लावियादेशस्य पूर्वप्राथमिकमुद्राः युगोस्लावियादीनारः (YUD) ततः पुनः युगोस्लावियादीनारः (YUM) आसन् । तथापि अद्य विघटनानन्तरं सर्बियाई सर्बियाई दिनार(RSD) इत्यस्य उपयोगं करोति यदा तु मोंटेनेग्रो यूरो(EUR) इत्यस्य उपयोगं करोति । एते परिवर्तनानि राजनैतिकघटनानि कथं राष्ट्रस्य मौद्रिकपरिदृश्यं महत्त्वपूर्णतया प्रभावितं कर्तुं शक्नुवन्ति इति प्रकाशयन्ति।
विनिमय दर
युगोस्लावियादेशस्य कानूनी मुद्रा युगोस्लावियादीनारः अस्ति । परन्तु एतत् ज्ञातव्यं यत् युगोस्लावियादीनारस्य विभाजनं २००३ तमे वर्षे समीपस्थेषु क्रोएशिया-सर्बिया-देशयोः मध्ये विभक्तं जातम् । युगोस्लाविया-दिनारस्य विरुद्धं विश्वस्य प्रमुखस्य मुद्रायाः विनिमयदरस्य विषये, बहुवर्षेभ्यः मुद्रायाः समाप्तिः कृता इति कारणतः समीचीनविनिमयदरदत्तांशः प्रदातुं न शक्यते स्म यदि अन्येषां प्रमुखानां अन्तर्राष्ट्रीयमुद्राणां मध्ये विनिमयदराणां विषये अद्यतनसूचनाः आवश्यकाः सन्ति तर्हि कृपया वित्तीयसंस्थाभिः अथवा विदेशीयविनिमयबाजारेण प्रदत्तं वास्तविकसमयदत्तांशं पश्यन्तु
महत्त्वपूर्ण अवकाश दिवस
युगोस्लाविया दक्षिणपूर्व-यूरोपे स्थितः देशः आसीत् यः १९१८ तः २००६ पर्यन्तं विद्यमानः आसीत् ।अस्य इतिहासे अनेके महत्त्वपूर्णाः अवकाशाः आचरन्ति स्म ये स्वजनानाम् कृते महत्त्वपूर्णाः आसन् युगोस्लावियादेशस्य एकः उल्लेखनीयः राष्ट्रिय-अवकाशः आसीत् राष्ट्रियदिवसः, यः गणराज्यदिवसः इति अपि ज्ञायते, यः नवम्बर्-मासस्य २९ दिनाङ्के आचर्यते । अस्मिन् अवकाशे १९४३ तमे वर्षे समाजवादीसङ्घीयगणराज्ययुगोस्लाविया-गणराज्यस्य स्थापना अभवत्, द्वितीयविश्वयुद्धकाले जोसिप् ब्रोज् टिटो इत्यस्य नेतृत्वे पक्षपातपूर्णसमूहानां प्रयत्नस्य स्मरणं च अभवत् अस्मिन् दिने युगोस्लावियादेशिनः स्वदेशस्य इतिहासस्य सम्मानार्थं सैन्यपरेडेषु, सांस्कृतिककार्यक्रमेषु, विविधेषु सार्वजनिकसमागमेषु च भागं गृह्णन्ति स्म । युगोस्लावियादेशे अन्यः महत्त्वपूर्णः अवकाशः मे प्रथमदिनाङ्के अन्तर्राष्ट्रीयश्रमिकदिवसः आसीत् । अस्मिन् दिने श्रमिकाधिकारस्य महत्त्वे बलं दत्तं, समाजे श्रमिकाणां योगदानं च स्वीकृतम् । अस्मिन् अवसरे देशे सर्वत्र श्रमिकानाम् एकतां, उपलब्धिषु च केन्द्रीकृत्य बृहत्-प्रमाणेन सभाः, प्रदर्शनानि च अभवन् । तदतिरिक्तं युगोस्लाविया-देशवासिनां कृते क्रिसमस-उत्सवस्य महत् सांस्कृतिकं महत्त्वं आसीत् यतः एतत् क्रिश्चियन-प्रधानं राष्ट्रम् आसीत् । क्रिसमसस्य पूर्वसंध्यायाः उत्सवेषु रात्रिभोजपर्यन्तं दिवसं यावत् उपवासः भवति स्म यदा परिवाराः बडन्जी दान् (क्रिसमसस्य पूर्वसंध्याभोजनम्) इति नाम्ना प्रसिद्धस्य भोजस्य कृते एकत्रिताः भवन्ति स्म विभिन्नेषु प्रदेशेषु परम्पराः भिन्नाः आसन् किन्तु प्रायः बड्जाक् इति युल-लॉग्-प्रज्वलनं, अर्धरात्रे चर्च-सेवासु उपस्थितिः च अन्तर्भवति स्म । स्वातन्त्र्यदिवसः अन्यः उल्लेखनीयः कार्यक्रमः आसीत् यः प्रतिवर्षं जुगोस्लावियादेशिनः ७ जुलै दिनाङ्के आचरन्ति स्म । १९४५ तमे वर्षे द्वितीयविश्वयुद्धस्य समाप्तेः अनन्तरं राष्ट्रस्य विभिन्नविदेशीयशक्तयः स्वातन्त्र्यघोषणायाः स्मरणं कृतम् ।स्लोवेनियादेशिनः विशेषतया एतां तिथिं युगोस्लावियादेशात् पृथक्त्वानन्तरं स्वतन्त्रतायाः सह सम्बद्धवन्तः यद्यपि एते पूर्वयुगोस्लावियादेशे आचरिताः केचन प्रमुखाः अवकाशाः सन्ति तथापि एतत् ज्ञातव्यं यत् प्रत्येकक्षेत्रे उपस्थितानां विविधसांस्कृतिकप्रभावानाम् कारणात् बोस्निया-हर्जेगोविना, क्रोएशिया, मोंटेनेग्रो, उत्तरमैसिडोनिया,सर्बिया,स्लोवेनिया च समाविष्टानां विभिन्नक्षेत्रेषु विशिष्टपरम्पराः भिन्नाः आसन्
विदेशव्यापारस्य स्थितिः
आधिकारिकतया समाजवादी संघीयगणराज्ययुगोस्लाविया इति नाम्ना प्रसिद्धः युगोस्लाविया १९४५ तः १९९२ पर्यन्तं दक्षिणपूर्वीययूरोपे स्थितः देशः आसीत् । युगोस्लाविया समाजवादस्य स्वप्रबन्धनस्य च तत्त्वानां संयोजनं कृत्वा मिश्रित-अर्थव्यवस्थायाः प्रतिरूपं अनुसृत्य आसीत् । अनेन राज्यस्वामित्वयुक्तानां उद्यमानाम्, निजीव्यापाराणां च अनुमतिः अभवत् । देशस्य विस्तृतः औद्योगिकः आधारः आसीत् यस्मिन् खननम्, निर्माणं, ऊर्जा-उत्पादनं, कृषिः, सेवाः इत्यादयः क्षेत्राः आसन् । शीतयुद्धकाले युगोस्लावियादेशः असंलग्न-आन्दोलने महत्त्वपूर्णां भूमिकां निर्वहति स्म, यस्य उद्देश्यं पश्चिम-पूर्व-खण्डयोः मध्ये तटस्थतां निर्वाहयितुम् आसीत् अस्याः नीतेः, पूर्वपश्चिमयोः मध्ये यूरोपस्य चौराहे तस्याः सामरिकभौगोलिकस्थानस्य च परिणामेण युगोस्लावियादेशस्य व्यापारः एकस्मिन् विशेषे वैचारिकखण्डे एव सीमितः नासीत् पाश्चात्यदेशैः सह व्यापारः युगोस्लावियादेशस्य अर्थव्यवस्थायाः महत्त्वपूर्णः भागः आसीत् । जर्मनी (तत्कालीनः पश्चिमजर्मनी), इटली, फ्रान्स, युनाइटेड् किङ्ग्डम्, आस्ट्रिया, स्विट्ज़र्ल्याण्ड् इत्यादिभिः राष्ट्रैः सह अस्य देशस्य दृढव्यापारसम्बन्धः स्थापितः । एतेषु आदानप्रदानेषु औद्योगिकनिर्माणार्थं कच्चामालस्य आयातः अपि च निर्मितवस्तूनाम् निर्यातः अपि अन्तर्भवति स्म । तदतिरिक्तं,y सम्पूर्णे अफ्रीका,मध्यपूर्व,लैटिन अमेरिकादेशे च विकासशीलदेशैः सह सशक्तसहकार्यस्य संकेतं दत्तवान्।एतत् यन्त्राणि,उपकरणं,वस्त्रं,औषधानि च इत्यादीनां उत्पादानाम् समावेशं कृत्वा परस्परं लाभप्रदव्यापारसम्बन्धाः समाविष्टाः आसन्।व्यापारसमझौताः प्रायः आधारभूतसंरचनाविकासे,शक्तिविषये युगोस्लावियाविशेषज्ञतायाः आधारेण भवन्ति स्म जनरेशन-तथा भारी उद्योगपरियोजनानि।' तथापि,युगोस्लाविया सोवियतसङ्घ,चेकोस्लोवाकिया,हङ्गरी इत्यादिषु पूर्वीयखण्डराष्ट्रेषु आर्थिकसम्बन्धान् अपि निर्वाहयति स्म ।द्विपक्षीयसम्झौतानां कारणात् ईंधनसंसाधनं,सैन्यसाधनं,स्थायिउपभोक्तृवस्तूनि,वस्त्रं,कृषिउत्पादं च इत्यादिषु क्षेत्रेषु केन्द्रीकृत्य सहकार्यं सक्षमम् अभवत् ।एतेन तेषां विविधीकरणं सुनिश्चितं जातम् व्यापारिक भागीदार। तथापि,युगोस्लाविया प्राधिकारिणः स्वस्य उत्तरवर्षेषु बाजार-उन्मुखनीतिः स्वीकर्तुं आवश्यकतां स्वीकृतवन्तः।एवं,2000 तमे वर्षे हस्ताक्षरितानां शुल्क-व्यापार-विषये सामान्यसम्झौता(GATT) सहितं अन्तर्राष्ट्रीय-सन्धिषु,राज्य-नियन्त्रित-आवंटन-मार्गाः संकुचिताः अभवन्।निजीकरणं विदेशीयनिवेशं च वर्धितम्, व्यापारविनियमानाम् प्रभावं कुर्वन्। सारांशतः,युगोस्लावियायाः व्यापारस्य स्थितिः जटिला आसीत्,तस्य विकासस्य प्रतिरूपस्य कारणतः,पाश्चात्य-पूर्वीयदेशयोः सह सम्बन्धं लक्ष्यं कृत्वा,तथा च विकासशीलराष्ट्रैः सह सहकार्यं केन्द्रीकृत्य।व्यापारसम्झौताः तेषां आर्थिकरणनीत्याः एकः निर्णायकः घटकः निर्मितवान्, यस्य परिणामेण विविध आयातः तथा च निर्यातप्रतिमानाः।
बाजार विकास सम्भावना
युगोस्लावियादेशे विदेशव्यापारविपण्यविकासस्य सम्भावना अत्यन्तं आशाजनकः अस्ति । मध्य-दक्षिणपूर्व-यूरोपयोः चौराहे सामरिकस्थानम् अस्ति इति कारणतः आयातनिर्यातयोः क्रियाकलापयोः कृते लाभप्रदं स्थानं प्रददाति युगोस्लावियादेशे वाहननिर्माणं, रसायननिर्माणं, कृषिः, खननं, वस्त्रं च इत्यादीनां उद्योगानां श्रेणी अस्ति एषा विविधता विभिन्नक्षेत्रेषु व्यापारसाझेदारीणां प्रचुराणि अवसरानि प्रदाति । देशः ऐतिहासिकरूपेण इस्पातपदार्थानाम्, विद्युत्यन्त्राणां, फर्निचरस्य, उच्चगुणवत्तायुक्तानां मद्यपदार्थानाम्, स्प्रिट्-इत्यादीनां च उत्पादनेन, गोधूम-मक्का-इत्यादीनां कृषिवस्तूनाम् अपि सशक्तः अस्ति अपि च, युगोस्लावियादेशेन मध्ययूरोपीयमुक्तव्यापारसम्झौता (CEFTA) इत्यादिभिः उपक्रमैः बाल्कनक्षेत्रस्य अन्तः समीपस्थैः देशैः सह व्यापारसम्झौताः स्थापिताः एते सम्झौताः क्षेत्रीय-आर्थिक-एकीकरणं प्रवर्धयन्ति, अन्येषु सहभागि-देशेषु विपण्य-सुलभ-प्रवेशं च सुलभं कुर्वन्ति । युगोस्लावियादेशस्य सर्वकारेण अपि व्यापारिकवातावरणस्य उन्नयनार्थं उपायान् कार्यान्वयित्वा विदेशीयनिवेशं आकर्षयितुं प्रतिबद्धतां दर्शितवती अस्ति। प्रशासनिकप्रक्रियाणां सुव्यवस्थितीकरणाय, नौकरशाहीयाः न्यूनीकरणाय च सुधारान् प्रवर्तयति, निर्यातं वर्धयितुं साहाय्यं कुर्वन्तः उद्योगेभ्यः प्रोत्साहनं च प्रदाति अपि च, विश्वव्यापारसङ्गठनम् (WTO) इत्यादिषु अन्तर्राष्ट्रीयसङ्गठनेषु युगोस्लावियादेशस्य सदस्यता वैश्विकरूपेण द्विपक्षीयव्यापारसम्बन्धानां वर्धनस्य द्वारं उद्घाटयति वैश्विकव्यापारनियमानां निरीक्षणं कुर्वतः अस्य प्रभावशालिनः संस्थायाः सदस्यत्वेन महाद्वीपेषु अन्यैः देशैः सह दृढतरसम्बन्धं पोषयितुं स्वस्थानस्य लाभं ग्रहीतुं शक्नोति विदेशीयविपण्यविकासस्य सम्भावनायाः विचारे देशस्य कुशलकार्यबलं अतिरिक्तं लाभं भवति । युगोस्लावियादेशिनः विभिन्नेषु उद्योगेषु निपुणाः परिश्रमिणः श्रमिकाः इति प्रतिष्ठां धारयन्ति । नूतनप्रौद्योगिकीनां अनुकूलता अन्तर्राष्ट्रीयमञ्चे तेषां प्रतिस्पर्धां अधिकं वर्धयति । निष्कर्षतः, युगोस्लाविया स्वस्य सामरिकस्थानस्य कारणेन स्वस्य विदेशव्यापारबाजारस्य विस्तारस्य अनुकूलसंभावनाः प्रस्तुतं करोति, विविधा अर्थव्यवस्था कृषिः, निर्माणं च सहितं उद्योगस्य बहुक्षेत्रेषु विस्तृता अस्ति सेफ्टा-अन्तर्गतं क्षेत्रीयव्यापारसम्झौतानां अस्तित्वेन समीपस्थबाजारेषु सुलभतया प्रवेशः सम्भवति, यदा तु विश्वव्यापारसंस्थायाः सदृशेषु अन्तर्राष्ट्रीयसङ्गठनेषु सदस्यता वैश्विकरूपेण अवसरान् विस्तारयति तदतिरिक्तं,कुशलकार्यबलेन सह व्यावसायिकवातावरणं सुधारयितुम् युगोस्लावियादेशस्य प्रयत्नाः सुदृढव्यापारसम्बन्धविकासे सकारात्मकं योगदानं ददति।
विपण्यां उष्णविक्रयणानि उत्पादानि
युगोस्लाविया-विपण्ये निर्यातार्थं योग्यानां उत्पादानाम् चयनार्थं विविधकारकाणां विचारः आवश्यकः भविष्यति । अत्र वयं युगोस्लावियादेशे विदेशव्यापारार्थं उष्णविक्रयणपदार्थानाम् चयनं कुर्वन्तः केचन प्रमुखबिन्दवः चर्चां करिष्यामः येषां विषये ध्यानं दातव्यम्। प्रथमं युगोस्लाविया-विपण्ये माङ्गं प्रवृत्तीनां च पहिचानाय सम्यक् विपण्यसंशोधनं कर्तुं महत्त्वपूर्णम् अस्ति । अस्मिन् उपभोक्तृप्राथमिकतानां विश्लेषणं, प्रतियोगिनां प्रस्तावानां अध्ययनं, क्रयणनिर्णयान् प्रभावितं कर्तुं शक्नुवन्ति इति सांस्कृतिकसामाजिककारकाणां आकलनं च अन्तर्भवति द्वितीयं युगोस्लावियादेशस्य भौगोलिकस्थानं व्यापारे तस्य सम्भाव्यप्रभावस्य च विचारः महत्त्वपूर्णः अस्ति । यूरोपस्य चौराहे स्थितः देशः इति नाम्ना यूरोपीय-बाल्कन-विपण्ययोः उपयोगं कर्तुं अवसराः सन्ति । एवं प्रादेशिकमागधानां सङ्गतिं कृत्वा निर्यातं वर्धयितुं शक्यते स्म । तृतीयम्, उच्चगुणवत्तायुक्तानां उत्पादानाम् प्राथमिकता अत्यावश्यकी अस्ति यतः युगोस्लावियादेशस्य उपभोक्तारः क्रयणनिर्णयं कुर्वन् मूल्यात् गुणवत्तायाः मूल्यं वर्धयन्ति। उत्तमगुणवत्तायुक्तानि वस्तूनि अथवा अन्यत्र सुलभतया न प्राप्यमाणानि अद्वितीयविशेषतानि प्रदातुं व्यवसायाः मूल्यवर्धित-उत्पादानाम् अन्वेषणं कुर्वतां ग्राहकानाम् आकर्षणं कर्तुं शक्नुवन्ति । अपि च, युगोस्लावियादेशे निर्यातार्थं उत्पादपङ्क्तयः चयनं कुर्वन् स्थायित्वस्य प्रचारः अपि लाभप्रदः भवितुम् अर्हति । पर्यावरण-अनुकूल-प्रथाः, स्थायि-निर्माण-प्रक्रियाः च वैश्विक-स्तरस्य उपभोक्तृणां मध्ये लोकप्रियतां प्राप्तवन्तः – युगोस्लाविया-देशे अपि – ये नैतिक-उत्पादित-वस्तूनाम् प्राधान्यं दर्शयन्ति अन्तिमे, प्रौद्योगिकीप्रगतेः लाभः निर्यातवस्तूनाम् सफलचयनार्थं महत्त्वपूर्णं योगदानं दातुं शक्नोति। डिजिटलीकरणस्य आलिंगनेन व्यवसायाः युगोस्लावियादेशस्य वर्धमानस्य अन्तर्जाल-उपयोक्तृ-आधारस्य अन्तः ई-वाणिज्य-प्रवृत्तीनां पूंजीकरणं कुर्वन्तः ऑनलाइन-विक्रय-मञ्चान् कुशलतया लक्ष्यं कर्तुं शक्नुवन्ति निष्कर्षतः, युगोस्लावियादेशे विदेशव्यापारार्थं उष्णविक्रयणानां उत्पादानाम् चयनार्थं क्षेत्रीयमाङ्गप्रतिमानानाम् विचारेण सह व्यापकविपण्यसंशोधनस्य आवश्यकता भवति तथा च उपभोक्तृप्राथमिकताभिः सह सङ्गतानां गुणवत्तापूर्णानां उत्पादानाम् उपरि बलं दत्तम्। तदतिरिक्तं स्थायित्वप्रथानां उपरि बलं दत्त्वा प्रौद्योगिक्याः उपयोगः निःसंदेहं अस्मिन् प्रतिस्पर्धात्मके विपण्यक्षेत्रे सफलतायाः दरं वर्धयिष्यति।
ग्राहकलक्षणं वर्ज्यं च
ग्राहकलक्षणस्य सांस्कृतिकसूक्ष्मतायाः च दृष्ट्या युगोस्लावियादेशः विविधः देशः आसीत् । अस्मिन् सर्ब, क्रोएट्, बोस्नियाक्, स्लोवेनिया, मोंटेनेग्रो, मेसिडोनिया इत्यादयः विविधाः जातीयसमूहाः आसन् । प्रत्येकस्य समूहस्य अद्वितीयाः रीतिरिवाजाः, परम्पराः, व्यवहाराः च आसन् ये तेषां ग्राहकानाम् अभिरुचिं प्रभावितं कुर्वन्ति स्म । युगोस्लावियादेशे एकं उल्लेखनीयं ग्राहकलक्षणं व्यक्तिगतसम्बन्धानां महत्त्वं आसीत् । ग्राहकैः सह विश्वासस्य निर्माणं, सम्बन्धः च सफलव्यापारपरस्परक्रियाणां कृते महत्त्वपूर्णः आसीत् । अतः व्यक्तिगतस्तरस्य ग्राहकानाम् परिचयार्थं समयं निवेशयितुं बहुमूल्यं आसीत् । युगोस्लाविया-ग्राहकवर्गस्य अन्यः प्रमुखः पक्षः गुणवत्तापूर्णानां उत्पादानाम् सेवानां च प्रशंसा आसीत् । ते केवलं मूल्यबिन्दौ ध्यानं न दत्त्वा स्थायित्वं दीर्घकालीनमूल्यं च प्रदातुं शक्नुवन्ति स्म । उच्चगुणवत्तायुक्तानि प्रस्तावानि सुनिश्चित्य निष्ठावान् ग्राहकाः आकर्षयन्ति ये उत्पादानाम् अथवा सेवानां दीर्घायुषः मूल्यं ददति। परन्तु युगोस्लाविया-ग्राहकैः सह व्यवहारं कुर्वन् विदेशीयव्यापारिणः अवगन्तुं आवश्यकाः केचन संवेदनशीलाः वा वर्जनाः वा अपि आसन् । प्रथमं, राजनीतिसम्बद्धाः चर्चाः अथवा १९९० तमे दशके युगोस्लाविया-देशस्य विच्छेदः इत्यादीनां विवादास्पदानां ऐतिहासिकघटनानां परिहारः अत्यावश्यकः युद्धेन, संघर्षेण च उत्पद्यमानायाः वेदनायाः कारणेन एते विषयाः अत्यन्तं संवेदनशीलाः भवितुम् अर्हन्ति । तदतिरिक्तं युगोस्लावियाग्राहकैः सह व्यवहारं कुर्वन् धार्मिकभेदानाम् विषये मनः स्थापयितुं महत्त्वपूर्णम् अस्ति । देशस्य विविधधार्मिकसंरचना आसीत् यत्र क्रोएशियादेशीयानां मध्ये रोमनकैथोलिकधर्मस्य प्रधानता आसीत्, यदा तु सर्बदेशीयानां मध्ये रूढिवादीनां ईसाईधर्मस्य महत्त्वपूर्णा भूमिका आसीत् विभिन्नधर्मप्रत्ययानां सम्मानं दर्शयित्वा व्यापारिकसम्बन्धाः सुचारुतराः भविष्यन्ति । समग्रतया, युगोस्लावियादेशस्य अन्तः विविधजातीयसंरचनानां सांस्कृतिकसूक्ष्मतानां च अवगमनं तस्य ग्राहकवर्गेण सह संलग्नतायाः समये महत्त्वपूर्णम् अस्ति । उच्चगुणवत्तायुक्तानि उत्पादनानि वा सेवानि वा वितरन् दृढव्यक्तिगतसम्बन्धनिर्माणं अस्मिन् क्षेत्रे सफलव्यापारव्यवहारस्थापने सहायकं भविष्यति।
सीमाशुल्क प्रबन्धन प्रणाली
युगोस्लाविया दक्षिणपूर्वयुरोपे स्थितः देशः आसीत्, यः विविधसंस्कृतीनां इतिहासानां च विविधप्रदेशैः युक्तः आसीत् । अस्य सीमाशुल्कं सीमानियन्त्रणव्यवस्था च अस्य सीमापारं जनानां, मालवस्तूनाम्, सेवानां च गमनस्य नियमनार्थं निर्मितवती आसीत् । युगोस्लावियादेशस्य सीमाशुल्कप्राधिकरणस्य दायित्वं आयातनिर्यासशुल्ककरसम्बद्धविनियमानाम् प्रवर्तनस्य आसीत् । देशे प्रवेशं कुर्वन्तः वा निर्गच्छन्ति वा व्यक्तिः निर्दिष्टानि निरीक्षणस्थानानि गन्तव्यं भवति स्म यत्र तेषां पासपोर्ट् अथवा यात्रादस्तावेजानां परीक्षणं भवति स्म । सीमाशुल्क-अधिकारिणः वहन-वस्तूनाम् मूल्यस्य आकलनं कुर्वन्ति स्म, यत्किमपि प्रयोज्यशुल्कं वा करं वा संग्रहयन्ति स्म । कतिपयवस्तूनि प्रतिबन्धानां निषेधानां वा अधीनाः आसन् । शस्त्राणि, गोलाबारूदं, मादकद्रव्याणि, विस्फोटकाः, राष्ट्रियसुरक्षायाः हानिकारकसामग्री च कठोररूपेण नियमिताः आसन् । सम्यक् अनुज्ञापत्रं विना सांस्कृतिकवस्तूनाम् आयातः/निर्यातः अपि अवैधः आसीत् । आगन्तुकाः अवगन्तुं अर्हन्ति यत् तेषां राष्ट्रियतायाः, भ्रमणस्य उद्देश्यस्य च आधारेण तेषां वीजायाः आवश्यकता भवितुम् अर्हति । प्रवेशस्य आवश्यकतानां अनुपालनं सुनिश्चित्य यात्रायाः पूर्वं दूतावासेन/वाणिज्यदूतावासेन सह जाँचः करणीयः। हङ्गरी अथवा क्रोएशिया (पूर्वं युगोस्लावियादेशस्य भागः) इत्यादिभ्यः समीपस्थदेशेभ्यः स्थलमार्गेण वा समुद्रमार्गेण वा युगोस्लावियादेशं प्रति सीमां लङ्घयन्ते सति यात्रिकाः सीमाशुल्काधिकारिभिः नियमितनिरीक्षणस्य अपेक्षां कुर्वन्तु अनुरोधेन प्रस्तुत्यर्थं सर्वाणि आवश्यकानि दस्तावेजानि सुलभतया उपलभ्यन्ते इति अत्यावश्यकम्। यात्रिकाः सम्यक् घोषणां विना अतिरिक्तं नगदराशिं न वहन्तु इति सूचितं यतः केषुचित् सन्दर्भेषु वहितुं शक्यते इति राशिः सीमाः सन्ति लैपटॉप् इत्यादीनि इलेक्ट्रॉनिकयन्त्राणि निरीक्षणस्य अधीनाः भवेयुः परन्तु मोबाईलफोन इत्यादीनां व्यक्तिगतप्रयोगस्य उपकरणानां सामान्यतया स्पष्टघोषणायाः आवश्यकता नास्ति । ज्ञातव्यं यत् १९९१-१९९२ तमे वर्षे युगोस्लावियादेशस्य विभाजनस्य अनन्तरं सर्बिया, क्रोएशिया, स्लोवेनिया इत्यादिषु अनेकेषु स्वतन्त्रेषु देशेषु; एतेषां संस्थानां स्वकीयानि व्यक्तिगतरीतिरिवाजशासनानि स्थापितानि ये पूर्वयुगोस्लावियाविनियमानाम् अन्तर्गतं यत् आसीत् तस्मात् भिन्नाः सन्ति । निष्कर्षतः,विस्टिंग् युगोस्लाविया entailed पालन tp निर्धारित नियमानाम् अनुसरणं तस्य नाकास्थानेषु पासपोर्ट/दस्तावेज,मुद्राघोषणानां विषये अन्येषां मध्ये।Its breakup however led ro emergence if individual territories each governing her own Customs regulations. यतो हि युगोस्लाविया-उत्तरराज्याः स्वरीतिरिवाजानां प्रबन्धनं कथं कुर्वन्ति इति सम्बद्धाः पक्षाः न याचिताः, एतादृशानां विस्तृतविश्लेषणं निरुद्धं भविष्यति ।
आयातकरनीतयः
युगोस्लावियादेशे देशे मालस्य प्रवाहस्य नियमनार्थं आयातशुल्कस्य विविधा जटिला च व्यवस्था आसीत् । देशेन एताः नीतयः आन्तरिक-उद्योगानाम् रक्षणं, आत्मनिर्भरतायाः प्रवर्धनं, विदेशव्यापारस्य नियमनं च इति उद्देश्यं कृत्वा कार्यान्वितम् । युगोस्लावियादेशं प्रविश्य विविधवस्तूनाम् आयातकरः गृह्यते स्म । एते कराः उत्पादस्य प्रकारः, तस्य मूल्यं, तस्य भारः वा इत्यादिषु अनेककारकेषु आधारिताः आसन् । आयातितस्य विशिष्टवस्तूनाम् आधारेण दराः भिन्नाः आसन् । केचन आवश्यकवस्तूनि जनसंख्यायाः कृते तेषां उपलब्धतां, किफायतीत्वं च सुनिश्चित्य आयातशुल्कात् मुक्ताः अभवन् । अस्मिन् खाद्यपदार्थाः, औषधानि, स्थानीयनिर्माणार्थं आवश्यकाः केचन कच्चामालाः इत्यादयः उत्पादाः अन्तर्भवन्ति स्म । कतिपयक्षेत्रेषु आयातस्य नियन्त्रणार्थं शुल्ककोटानां उपयोगः अपि सर्वकारेण कृतः । एतेषु कोटेषु विशिष्टानां उत्पादानाम् सीमितमात्रायां आयातं न्यूनशुल्केन वा न वा कर्तुं शक्यते स्म, तथा च ताः सीमाः प्राप्ते सति अधिकशुल्कं आरोपयितुं शक्यते स्म युगोस्लावियादेशेन विलासिनीवस्तूनाम् अथवा अत्यावश्यकवस्तूनाम् उपरि अतिरिक्तकरः आरोपितः यस्य आयातमागधा अधिका आसीत् । अनावश्यक उपभोक्तृत्वस्य निरुत्साहार्थं विदेशीयमुद्रायाः बहिर्वाहस्य न्यूनीकरणाय च एतत् कृतम् । आयातशुल्कस्य/करस्य अतिरिक्तं युगोस्लावियादेशेन आयातितानां उत्पादानाम् अनुज्ञापत्रस्य आवश्यकताः गुणवत्तामानकाः इत्यादयः अन्ये उपायाः अपि नियोजिताः । एतेषां नियमानाम् उद्देश्यं आयातितवस्तूनाम् कतिपयानां सुरक्षागुणवत्तामापदण्डानां पूर्तिः इति सुनिश्चित्य उपभोक्तृणां रक्षणम् आसीत् । ज्ञातव्यं यत् एताः नीतयः युगोस्लावियादेशस्य आर्थिकस्थितेः राजनैतिकलक्ष्यस्य च अनुसारं कालान्तरेण विकसिताः । अन्तर्राष्ट्रीयव्यापारसम्झौतानां वा अन्यैः देशैः सह वार्तायां वा भागरूपेण तेषां संशोधनस्य विषयः अपि अभवत् स्यात् । समग्रतया, युगोस्लावियादेशस्य आयातकरनीतयः उपभोक्तृसंरक्षणार्थं अतिरिक्तपरिहारस्य पार्श्वे उत्पादप्रकारः, मूल्यं, वजनं, कोटासीमाः, विलासितायाः स्थितिः इत्यादिषु विविधमापदण्डेषु आधारितं आयातेषु विनियमितकरस्य माध्यमेन अन्तर्राष्ट्रीयव्यापारसम्बन्धानां संतुलनं कृत्वा घरेलुउत्पादनं प्रवर्धयितुं उद्दिश्य आसीत्
निर्यातकरनीतयः
युगोस्लाविया दक्षिणपूर्वयुरोपस्य एकः देशः आसीत् यः १९१८ तः २००३ पर्यन्तं विद्यमानः आसीत् ।तस्य अस्तित्वकाले युगोस्लावियादेशे निर्यातवस्तूनाम् करनीतिः अपि जटिला करव्यवस्था आसीत् युगोस्लावियादेशस्य निर्यातकरनीतेः उद्देश्यं देशस्य विदेशव्यापारक्रियाकलापानाम् नियमनं प्रोत्साहनं च आसीत् । निर्यातितवस्तूनाम् प्रकृतिमूल्यं गन्तव्यस्थानम् इत्यादीनां विविधकारकाणां आधारेण केचन कराः आरोपयितुं प्रवृत्ताः आसन् । निर्यातितवस्तूनाम् उपरि युगोस्लावियादेशे मूल्यवर्धनकरः (VAT) भवति स्म । निर्यातितस्य उत्पादस्य प्रकारस्य आधारेण एषः करः भिन्न-भिन्न-दरैः गृहीतः आसीत् । उद्योगेषु वैट्-दराः भिन्नाः आसन्, ते च राजकोषीयराजस्वस्य आर्थिकवृद्धेः च प्रभावीरूपेण सन्तुलनार्थं सर्वकारेण निर्धारिताः आसन् । वैट् इत्यस्य अतिरिक्तं युगोस्लावियादेशे निर्यातितवस्तूनाम् कतिपयेषु वर्गेषु विशिष्टानि आबकारीशुल्कानि आरोपितानि आसन् । एतेषु कर्तव्येषु सिगरेट्, मद्यं, पेट्रोलियम-उत्पादाः, विलासिता-वस्तूनाम् इत्यादीनां उत्पादानाम् लक्ष्यं कृतम् ये सम्भाव्य-हानिकारकाः अथवा अत्यन्तं मूल्यवान् इति मन्यन्ते स्म । युगोस्लावियादेशः निर्यातितवस्तूनाम् सीमाशुल्कं अपि प्रवर्तयति स्म । युगोस्लाविया-प्रदेशात् बहिः उत्पादानाम् निर्यातस्य समये सीमायां एते शुल्काः आरोपिताः आसन् । अन्तर्राष्ट्रीयव्यापारमानकानां (उदा., सामञ्जस्यपूर्णप्रणालीसङ्केताः), भागीदारदेशैः वा क्षेत्रैः सह व्यापारसम्झौताः, उपलब्धानां कस्यापि प्रयोज्यशुल्कप्राथमिकतानां वा छूटानाम् इत्यादीनां कारकानाम् आधारेण दराः भिन्नाः आसन् निर्यातकरनीतेः विशिष्टविवरणं सम्पूर्णे युगोस्लाविया-इतिहासस्य मध्ये भिन्न-भिन्न-प्रशासनैः अनुसृतानां राजनैतिकशासनेषु परिवर्तनस्य वा आर्थिकरणनीतिषु वा भिन्नः भवितुम् अर्हति परन्तु समग्रतया एताः नीतयः राष्ट्रियप्राथमिकतानां अनुरूपं विदेशव्यापारक्रियाकलापानाम् नियमनं कुर्वन् सर्वकाराय राजस्वं जनयितुं प्रयतन्ते स्म । कृपया ज्ञातव्यं यत् एषा सूचना पूर्वदशकेषु आधारितं ऐतिहासिकं सन्दर्भं प्रतिबिम्बयति यदा युगोस्लाविया एकीकृतदेशरूपेण अस्तित्वं आसीत्; अतः अद्यत्वे प्रत्यक्षतया न प्रवर्तते यतः युगोस्लावियादेशः नास्ति यतः सीमाः विघटनानन्तरं परिवर्तिताः सन्ति ।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
युगोस्लाविया दक्षिणपूर्वीययूरोपे स्थितः देशः आसीत् यः १९१८ तः २००३ पर्यन्तं विद्यमानः आसीत् ।तस्य अस्तित्वकाले युगोस्लावियादेशस्य निर्यातपदार्थानाम् उद्योगानां च विविधता आसीत् एतेषां निर्यातानाम् गुणवत्तां प्रामाणिकतां च सुनिश्चित्य निर्यातप्रमाणीकरणव्यवस्थां सर्वकारेण कार्यान्वितम् । युगोस्लावियादेशे निर्यातप्रमाणीकरणे विविधाः प्रक्रियाः आवश्यकताः च सम्मिलिताः आसन् । प्रथमं निर्यातकार्यक्रमेषु प्रवृत्तानां कम्पनीनां प्राधिकारिभिः निर्धारितविशिष्टविनियमानाम् मानकानां च अनुपालनस्य आवश्यकता आसीत् । एतेषां नियमानाम् उद्देश्यं युगोस्लावियादेशात् निर्यातिताः मालाः अन्तर्राष्ट्रीयगुणवत्तामानकान् पूरयन्ति इति गारण्टीं दातुं आसीत् । निर्यातप्रमाणपत्रं प्राप्तुं कम्पनीभ्यः कठोरमूल्यांकनप्रक्रियायाः माध्यमेन गन्तव्यम् आसीत् । अस्मिन् प्रासंगिकव्यापारकायदानानां अनुपालनं सुनिश्चित्य गुणवत्तानियन्त्रणप्रयोजनार्थं उत्पादपरीक्षणं करणं, सुरक्षितपरिवहनार्थं पैकेजिंग्मानकानां पूर्तये च अन्तर्भवति स्म तदतिरिक्तं निर्यातकानां कृते स्वउत्पादानाम् उत्पत्तिः अन्तर्राष्ट्रीयव्यापारसम्झौतानां अनुपालनं च सम्बद्धानि दस्तावेजानि प्रदातुं आवश्यकता आसीत् । अस्मिन् दस्तावेजे प्रायः युगोस्लाविया-अधिकारिभिः प्रदत्तस्य निर्यात-अनुज्ञापत्रस्य अथवा अनुज्ञापत्रस्य प्रमाणं समावेशितम् आसीत् । आन्तरिक-अन्तर्राष्ट्रीय-स्तरयोः आयोजनैः व्यापार-मिशनैः, मेलाभिः च निर्यातकानां विदेशीयक्रेतृणां च सहकार्यस्य सुविधा अपि सर्वकारेण कृता एतेषु आयोजनेषु व्यावसायिकानां कृते स्वस्य उत्पादानाम् प्रदर्शनस्य अवसराः प्राप्ताः, तथा च सम्भाव्यक्रेतृभिः सह सम्पर्कः कृतः ये निर्यातस्य प्रामाणिकताम् प्रथमतया सत्यापयितुं शक्नुवन्ति स्म युगोस्लावियादेशस्य निर्यातकानां विदेशीयबाजाराणां च मध्ये विश्वासं स्थापयितुं निर्यातप्रमाणीकरणस्य महत्त्वपूर्णा भूमिका आसीत् । एतत् प्रमाणपत्रं प्राप्य कम्पनयः अन्तर्राष्ट्रीयमानकानां पालनम् अकुर्वन् उच्चगुणवत्तायुक्तवस्तूनि वितरितुं स्वप्रतिबद्धतां प्रदर्शितवन्तः । ज्ञातव्यं यत् १९९० तमे दशके आरम्भे युगोस्लावियादेशस्य विच्छेदस्य अनन्तरं राजनैतिकपरिवर्तनानन्तरं सर्बिया इत्यादिभिः व्यक्तिगत उत्तराधिकारिराज्यैः निर्यातप्रमाणीकरणार्थं स्वकीयाः स्वतन्त्राः प्रणाल्याः विकासः कृतः
अनुशंसित रसद
पूर्वं संघीयगणराज्ययुगोस्लाविया इति नाम्ना प्रसिद्धः युगोस्लाविया दक्षिणपूर्वयुरोपदेशे स्थितः देशः आसीत् । दुर्भाग्येन १९९० तमे दशके युगोस्लावियादेशस्य विच्छेदस्य कारणात् एकीकृतराष्ट्रत्वेन अस्य अस्तित्वं नास्ति । तथापि देशस्य अन्तः पूर्वं यत् रसद-अन्तर्निर्मितं आसीत् तस्य विषये सूचनां दातुं शक्नोमि । युगोस्लावियादेशे सुविकसितं परिवहनजालम् आसीत् यत् तस्य सम्पूर्णप्रदेशेषु मालस्य कुशलं गमनम् सुलभं करोति स्म । प्राथमिकयानमार्गेषु मार्गः, रेलमार्गः, जलमार्गः च आसन् । युगोस्लावियादेशस्य रसदव्यवस्थायां मार्गयानस्य महत्त्वपूर्णा भूमिका आसीत् । देशे प्रमुखनगराणि नगराणि च सम्बद्धं विस्तृतं मार्गजालम् आसीत् । अनेन देशस्य अन्तः अल्पमध्यमदूरेषु मालस्य सुलभपरिवहनं भवति स्म । रेलमार्गः अपि युगोस्लावियादेशस्य रसदव्यवस्थायाः अभिन्नः भागः आसीत् । ते राष्ट्रस्य विभिन्नान् भागान् एकत्र सम्बद्धवन्तः, समीपस्थदेशैः सह सम्पर्कं च प्रदत्तवन्तः । रेलमार्गस्य आधारभूतसंरचनायाः कारणात् विभिन्नेषु प्रदेशेषु मालस्य दीर्घदूरपर्यन्तं कुशलं परिवहनं सम्भवति स्म । मार्गस्य, रेलमार्गस्य च अतिरिक्तं युगोस्लावियादेशे मालवाहनस्य अन्यः मार्गः जलमार्गेण प्रदत्तः । हङ्गरी-रोमानिया-इत्यादिषु अन्येषु देशेषु प्रवेशात् पूर्वं डैन्यूब-नदी महत्त्वपूर्णव्यापारमार्गरूपेण कार्यं कृतवती यतः सा अनेकेषु युगोस्लाविया-नगरेषु प्रवहति स्म । युगोस्लावियादेशस्य एड्रियाटिकसागरस्य तटरेखायाः पार्श्वे अपि सुस्थापिताः बन्दरगाहाः आसन्, यथा स्प्लिट्, कोपर् (अधुना स्लोवेनियादेशस्य भागः) च । एतेषु बन्दरगाहेषु वैश्विकव्यापारमार्गेषु प्रवेशं कृत्वा आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च समुद्रीयनौकायानस्य सुविधा अभवत् । युगोस्लावियादेशस्य अन्तः रसदस्य सुचारुसञ्चालनस्य समर्थनार्थं प्रमुखनगरेषु रणनीतिकरूपेण अनेकाः गोदामाः आसन् यत्र कम्पनयः अस्थायीरूपेण दीर्घकालीनरूपेण वा स्वस्य मालस्य संग्रहणं कर्तुं शक्नुवन्ति स्म अपि च, युगोस्लावियादेशे प्रवेशं गच्छन्तं वा निर्गच्छन्तं वा अन्तर्राष्ट्रीयं मालवाहनं सीमापारेषु सीमाशुल्कप्रक्रियाः स्थापिताः आसन् । एताः प्रक्रियाः अन्तर्राष्ट्रीयव्यापारसञ्चालनस्य सुचारुतया सुविधां दत्त्वा कानूनी आवश्यकतानां अनुपालनं सुनिश्चितं कृतवन्तः । इदं महत्त्वपूर्णं यत् एषा सूचना युगोस्लावियादेशस्य पृथक् पृथक् राष्ट्रेषु विभक्तेः पूर्वं ऐतिहासिकदत्तांशस्य आधारेण अस्ति यथा सर्बिया, क्रोएशिया, बोस्निया तथा हर्जेगोविना, मोंटेनेग्रो , उत्तरमैसिडोनिया , कोसोवो च अतः युगोस्लावियादेशात् उद्भूतानाम् व्यक्तिगतदेशानां रसदस्य स्थितिः महत्त्वपूर्णतया परिवर्तिता स्यात् । यदि एतेषु कस्मिन् अपि व्यक्तिगतराष्ट्रेषु रसदसेवानां विषये अधिकविशिष्टसूचनाः आवश्यकाः अथवा अन्ये प्रश्नाः सन्ति तर्हि निःशङ्कं पृच्छन्तु ।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

युगोस्लाविया दक्षिणपूर्व-यूरोपे स्थितः देशः आसीत् यः १९१८ तः २००३ पर्यन्तं विद्यमानः आसीत् ।तस्य अस्तित्वकाले अस्य अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयव्यापारमार्गाः प्रदर्शनीश्च आसन् येन तस्य आर्थिकविकासः सुलभः अभवत् 1. अन्तर्राष्ट्रीयव्यापारमार्गाः : १. - यूरोपीयसङ्घः (EU): युगोस्लावियादेशस्य विभिन्नैः यूरोपीयसङ्घस्य सदस्यराज्यैः सह व्यापारसम्झौताः आसन्, येन एतेषु देशेषु मालस्य निर्यातस्य सुविधा अभवत् । एतेन युगोस्लाविया-देशस्य व्यवसायाः विशालं उपभोक्तृविपण्यं स्वीकृत्य दीर्घकालीनव्यापारसम्बन्धं स्थापयितुं शक्नुवन्ति स्म । - गैर-संलग्न-आन्दोलनम् (NAM): युगोस्लावियादेशः NAM इत्यस्य संस्थापकसदस्येषु अन्यतमः आसीत्, यस्य देशसमूहः शीतयुद्धकाले तटस्थः भवितुं लक्ष्यं कृतवान् एतेन अन्यैः एनएएम-सदस्यराज्यैः सह व्यापारस्य अवसराः प्राप्ताः, युगोस्लाविया-देशस्य वैश्विकपरिधिः अपि विस्तारितः । - पूर्वीयखण्डः : युगोस्लावियादेशेन पूर्वीयसङ्घस्य अनेकैः देशैः सह व्यापारसम्बन्धः निर्वाहितः, यत्र सोवियतसङ्घः पूर्वीययूरोपदेशस्य अन्यैः समाजवादीराज्यैः सह अनेन औद्योगिकविकासाय आवश्यकानां आवश्यकानां संसाधनानाम्, प्रौद्योगिक्याः च आयातः अभवत् । 2. अन्तर्राष्ट्रीयप्रदर्शनानि : १. - बेल्ग्रेड् मेला : बेल्ग्रेड् मेला युगोस्लावियादेशस्य महत्त्वपूर्णेषु प्रदर्शनीस्थलेषु अन्यतमः आसीत् । अस्मिन् अन्तर्राष्ट्रीयकृषिमेला, अन्तर्राष्ट्रीयपर्यटनमेला इत्यादीनि विशेषाणि आयोजनानि सन्ति । एतेषु प्रदर्शनेषु स्वउत्पादानाम् प्रदर्शनं कर्तुं वा नूतनान् आपूर्तिकर्तान् वा भागिनान् वा अन्वेष्टुं इच्छन्तः घरेलु-अन्तर्राष्ट्रीय-व्यापाराः आकृष्टाः आसन् । - ज़ाग्रेब् मेला : क्रोएशियादेशस्य राजधानीनगरे स्थिते ज़ाग्रेबमेलायां युगोस्लावियादेशस्य अस्तित्वकाले अनेकाः उद्योगविशिष्टप्रदर्शनानि आसन् । एतेन विभिन्नक्षेत्रेभ्यः निर्मातृभ्यः स्वउत्पादानाम् प्रदर्शनस्य, व्यापारसम्बन्धस्य पोषणस्य, अनुबन्धस्य वार्तायां, सम्भाव्यविदेशीयविपण्यस्य अन्वेषणस्य च अवसरः प्रदत्तः - नोवी साड कृषिमेला: यतः कृषिः युगोस्लावियायाः अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहति स्म, नोवी साड कृषिमेला कृषियन्त्राणां, प्रौद्योगिकीनां, पशुपालनजातीनां, उर्वराणां, बीजानां,इत्यादीनां प्रदर्शनार्थं आवश्यकमञ्चरूपेण कार्यं करोति स्म एतेषां अन्तर्राष्ट्रीयक्रयणमार्गाणां प्रदर्शनीनां च कारणेन युगोस्लावियादेशस्य व्यवसायाः वैश्विकक्रेतृभिः,आपूर्तिकर्ताभिः,साझेदारैः च सह सम्बद्धतां प्राप्तुं समर्थाः अभवन्।एतादृशजालस्थानेषु प्रवेशः आर्थिकवृद्धिं प्रवर्धयितुं साहाय्यं कृतवान् तथा च व्यापारे वाणिज्ये च अन्तर्राष्ट्रीयसहकार्यं पोषितवान्। परन्तु एतत् ज्ञातव्यं यत् युगोस्लावियादेशरूपेण २००३ तमे वर्षे अस्तित्वं त्यक्तम् ।राजनैतिकसङ्घर्षानाम् आर्थिकअस्थिरतायाः च अनन्तरं देशः सर्बिया, क्रोएशिया, स्लोवेनिया,मॉन्टेनेग्रो,बोस्निया,हर्जेगोविना इत्यादिषु अनेकेषु स्वतन्त्रराष्ट्रेषु विघटितः अभवत् एवं, प्रदत्ता सूचना तदा स्थितिं प्रतिबिम्बयति यदा युगोस्लाविया अद्यापि एकीकृतराज्यम् आसीत् ।
युगोस्लाविया दक्षिणपूर्वीययूरोपदेशस्य एकः देशः आसीत् यः १९४५ तः १९९२ पर्यन्तं विद्यमानः आसीत् ।दुर्भाग्येन युगोस्लावियादेशस्य विघटनकारणात् सः पृथक् सत्तारूपेण नास्ति अतः सम्प्रति केवलं युगोस्लावियादेशाय समर्पितानि विशिष्टानि अन्वेषणयन्त्राणि नास्ति । परन्तु पूर्वयुगोस्लावियादेशेषु (बोस्निया-हर्जेगोविना, क्रोएशिया, मेसिडोनिया, मोंटेनेग्रो, सर्बिया, स्लोवेनिया च) स्वातन्त्र्यात् पूर्वं सामान्यतया उपयुज्यमानाः अनेके लोकप्रियाः सामान्यसन्धानयन्त्राणि सन्ति अद्यत्वे अपि एतानि अन्वेषणयन्त्राणि बहुधा प्रयुक्तानि सन्ति : 1. गूगलः - गूगलः विश्वे सर्वाधिकं लोकप्रियः अन्वेषणयन्त्रः अस्ति, पूर्वयुगोस्लावियादेशेषु तस्य व्यापकरूपेण उपयोगः भवति । जालपुटम् : www.google.com 2. Bing: Bing इति अन्यत् प्रसिद्धं अन्वेषणयन्त्रं यत् जालसन्धानं प्रदाति। जालपुटम् : www.bing.com 3. याहू!: याहू! गूगल इव प्रबलः नास्ति किन्तु अद्यापि विश्वसनीयः अन्वेषणयन्त्रविकल्परूपेण कार्यं करोति । जालपुटम् : www.yahoo.com 4. एब् : एब् सर्बियादेशे स्थितं क्षेत्रीयं अन्वेषणयन्त्रं यत् विभिन्नबाल्कनदेशानां उपयोक्तृभ्यः परिणामं प्रदातुं केन्द्रीक्रियते। वेबसाइट् : www.ebb.rs 5. Najnovije vijesti: Najnovije vijesti (नवीनतमसमाचारः) बोस्निया-हर्जेगोविना-देशे उपलब्धः एकः ऑनलाइन-समाचार-पोर्टल् अस्ति यः स्वस्य अन्वेषण-कार्येण सह एकत्रित-वार्ता-सामग्री-प्रदानं करोति वेबसाइटः https://www.najnovijevijesti.ba/ 6. नोवा टीवी इग्रिस् पोर्टल् (IGRE.hr): एषा वेबसाइट् मुख्यतया ऑनलाइन गेमिंग् इत्यत्र केन्द्रीभूता अस्ति परन्तु सामान्य-उद्देश्य-जाल-निर्देशिका अपि च स्वस्य मञ्चस्य अन्तः अन्वेषणं सक्षमं कुर्वन् कस्टम्-निर्मितं जाल-क्रॉलरं च अन्तर्भवति वेबसाइटः www.novatv-igre.hr ज्ञातव्यं यत् एतानि उल्लिखितानि जालपुटानि केवलं अन्वेषणप्रयोजनात् अधिकं कार्यं कर्तुं शक्नुवन्ति; तेषु वार्ता-पोर्टल्-अथवा गेमिङ्ग्-मञ्चाः अपि अन्तर्भवितुं शक्नुवन्ति स्म । यद्यपि युगोस्लावियादेशः बोस्निया-हर्जेगोविना, क्रोएशिया, मेसिडोनिया, मोंटेनेग्रो, सर्बिया, स्लोवेनिया इत्यादिषु अनेकेषु उत्तराधिकारिषु राज्येषु विभक्तः अभवत्, तथापि एतेषु प्रदेशेषु अन्तर्जाल-उपयोक्तारः स्वस्य दिवसस्य कृते उपरि उल्लिखितानां अन्वेषणयन्त्राणां उपरि अवलम्बन्ते अद्य अन्वेषणं करोति।

प्रमुख पीता पृष्ठ

युगोस्लाविया दक्षिणपूर्वयुरोपस्य पूर्वदेशः आसीत्, यः अनेकैः गणराज्यैः निर्मितः आसीत् । यतः एतत् एकीकृतराष्ट्रत्वेन नास्ति, तस्मात् युगोस्लावियादेशस्य विशिष्टानि पीतानि पृष्ठानि नास्ति । तथापि युगोस्लावियादेशस्य निर्माणं कृतवन्तः विभिन्नगणराज्याः सम्बद्धाः केचन महत्त्वपूर्णाः जालपुटाः भवद्भ्यः प्रदातुं शक्नोमि: 1. सर्बिया : सर्बियादेशस्य कृते पीतपृष्ठानि देशस्य प्रमुखदूरसञ्चारकम्पन्योः टेलिकॉम सर्बिया इत्यस्य जालपुटे प्राप्यन्ते : www.telekom.rs/en/home.html 2. क्रोएशिया : क्रोएशियादेशे पीतपृष्ठानां कृते भवान् Zutestranice.com इति सञ्चिकां गन्तुं शक्नोति, यत् व्यावसायिकनिर्देशिकासेवाः सम्पर्कसूचना च प्रदाति: www.zute-stranice.com/en/ 3. बोस्निया-हर्जेगोविना: बोस्निया-हर्जेगोविना-देशयोः व्यक्तिः व्यवसायश्च बिजेले स्ट्रेन (श्वेतपृष्ठानि) इत्यस्य माध्यमेन www.bijelistrani.ba/ इत्यत्र प्राप्यते । 4. मोंटेनेग्रो : टेलिकॉम Crne Gore मोंटेनेग्रो कृते www.telekom.me/en/business/directory इत्यत्र ऑनलाइन निर्देशिकां प्रदाति 5. स्लोवेनिया : स्लोवेनियादेशस्य श्वेतपृष्ठानि (Beli Strani) सिमोबिलस्य आधिकारिकजालस्थलस्य माध्यमेन https://www.simobil.si/telefonski-imenik इत्यत्र द्रष्टुं शक्यन्ते कृपया ज्ञातव्यं यत् एताः वेबसाइट् मुख्यतया सेवां वा उत्पादं वा प्रदातुं पारम्परिकपीतपृष्ठविज्ञापनानाम् अपेक्षया श्वेतपृष्ठनिर्देशिकाः अथवा सामान्यव्यापारसूचीं प्रदातुं शक्नुवन्ति। इदं स्वीकुर्वितुं महत्त्वपूर्णं यत् १९९० तमे दशके विविधसङ्घर्षेषु युगोस्लाविया विघटितः अभवत् ततः परं तस्य स्थाने सर्बिया, क्रोएशिया, बोस्निया-हर्जेगोविना, मोंटेनेग्रो, स्लोवेनिया, कोसोवो*, मेसिडोनिया*, इत्यादीनि स्वतन्त्रराष्ट्राणि स्थापितानि *कोसोवो-उत्तर-मैसिडोनिया-देशयोः मान्यतां प्राप्तम् अस्ति किन्तु सार्वभौमत्वस्य विवादस्य कारणेन तेषां प्राधान्यनाम्ना स्वतन्त्रराज्यत्वेन सार्वत्रिकरूपेण न स्वीकृतम्

प्रमुख वाणिज्य मञ्च

युगोस्लाविया दक्षिणपूर्वयुरोपस्य पूर्वदेशः आसीत्, यः १९९० तमे दशके विलीनः अभवत् । यद्यपि युगोस्लावियादेशः अधुना नास्ति तथापि तस्य अस्तित्वसमये अद्यत्वे अस्माकं इव महत्त्वपूर्णाः ई-वाणिज्यमञ्चाः नासन् । तस्मिन् काले ई-वाणिज्यस्य अवधारणा अद्यापि प्रारम्भिकरूपेण एव आसीत् । परन्तु यदि भवान् वर्तमानकालस्य देशानाम् उल्लेखं करोति ये युगोस्लाविया-देशस्य विच्छेदनानन्तरं उद्भूताः, यथा सर्बिया-क्रोएशिया, तर्हि तेषां स्वकीयाः विशिष्टाः ई-वाणिज्य-मञ्चाः सन्ति एव अत्र कतिचन उल्लेखनीयाः सन्ति- १. 1. लिमुण्डो (www.limundo.com) - सर्बियादेशस्य लोकप्रियतमेषु ऑनलाइन-विपण्यस्थानेषु अन्यतमम् अस्ति यत्र उपयोक्तारः विविधानि उत्पादनानि क्रेतुं विक्रेतुं च शक्नुवन्ति । 2. कुपिण्डो (www.kupindo.com) - इदं मञ्चं लिमुण्डो इत्यस्य सदृशं भवति तथा च व्यक्तिनां व्यवसायानां च कृते मालव्यापारार्थं ऑनलाइन मार्केटप्लेस् प्रदाति। 3. Oglasi.rs (www.oglasi.rs) - यद्यपि केवलं ई-वाणिज्यमञ्चः नास्ति तथापि Oglasi.rs एकः वर्गीकृतजालस्थलः अस्ति यस्य उपयोगः सर्बियादेशे उत्पादानाम् सेवानां च क्रयणविक्रयणार्थं व्यापकरूपेण भवति। क्रोएशियादेशे : १. 1.) Njuškalo (www.njuskalo.hr) - Njuškalo क्रोएशियादेशस्य बृहत्तमेषु घरेलु-अनलाईन-बाजारेषु अन्यतमम् अस्ति यत्र व्यक्तिः विभिन्नवर्गेषु नवीनं वा प्रयुक्तं वा वस्तूनि क्रेतुं शक्नोति 2.) Plavi oglasnik (plaviozglasnik.com.hr) - Plavi oglasnik क्रोएशियादेशस्य अन्तः मालस्य वा सेवायाः विक्रयणार्थं वा क्रयणार्थं वा वर्गीकृतविज्ञापनस्य विस्तृतश्रेणीं प्रदाति 3.) Pazar3.mk (www.pazar3.mk)- यद्यपि एतत् मञ्चं मुख्यतया उत्तरमेसिडोनियादेशस्य विपण्यं पूरयति परन्तु सर्बिया इत्यादिभिः पूर्वयुगोस्लावियादेशैः सह सामीप्यस्य कारणात् एतेभ्यः प्रदेशेभ्यः अपि विक्रेतृषु क्रेतृषु च लोकप्रियं जातम् । इदं महत्त्वपूर्णं यत् एते मञ्चाः युगोस्लाविया-देशस्य विघटनानन्तरं वर्तमानकालस्य उत्तराधिकारीराज्येषु ई-वाणिज्यक्रियाकलापस्य अल्पभागस्य एव प्रतिनिधित्वं कुर्वन्ति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

Yugoslavia+was+a+country+in+Southeastern+Europe+that+existed+from+1918+to+2003.+As+of+today%2C+Yugoslavia+no+longer+exists+as+a+country%2C+and+therefore+it+does+not+have+any+specific+social+media+platforms.+However%2C+during+its+existence%2C+the+country+did+have+various+forms+of+communication+and+media.%0A%0ABefore+the+internet+era%2C+Yugoslavia+had+state-run+television+networks+such+as+RTS+%28Radio+Television+of+Serbia%29%2C+RTB+%28Radio+Television+Belgrade%29%2C+and+RTV+%28Radio+Television+Vojvodina%29.+These+networks+provided+news%2C+entertainment+programs%2C+and+cultural+content+to+the+people.%0A%0AIn+terms+of+online+communication+during+the+final+years+of+Yugoslavia%27s+existence+and+after+its+dissolution+into+separate+countries+like+Serbia%2C+Montenegro%2C+Croatia%2C+Bosnia+%26+Herzegovina%2C+Macedonia+%28North+Macedonia%29%2C+and+Slovenia%3B+these+nations+individually+adopted+popular+global+social+media+platforms+accessible+worldwide.+%0A%0AHere+are+some+common+social+media+platforms+used+by+people+in+these+former+Yugoslavian+countries%3A%0A%0A1.+Facebook+-+the+most+popular+social+networking+platform.%0A+++Websites%3A%0A+++-+www.facebook.com%0A%0A2.+Instagram+-+a+photo-sharing+platform.%0A+++Websites%3A%0A+++-+www.instagram.com%0A%0A3.+Twitter+-+a+microblogging+platform+for+sharing+thoughts+or+news+updates.%0A+++Websites%3A%0A+++-+www.twitter.com%0A%0A4.+LinkedIn+-+a+professional+networking+platform.%0A+++Websites%3A%0A+++-+www.linkedin.com%0A%0A5.+Viber%2FWhatsApp%2FTelegram%2FMessenger+%E2%80%93+These+instant+messaging+apps+are+widely+used+for+personal+communication+between+individuals+or+groups.%0A++++Websites%3A%0A++++-+www.viber.com%0A++++-+www.whatsapp.com%0A++++-+telegram.org%0A++++%28Facebook+Messenger+doesn%27t+have+a+dedicated+website%29%0A%0A6.+YouTube+%E2%80%93+A+video-sharing+platform+where+users+can+upload+videos+or+watch+content+created+by+others.%0A++++Website%3A+%0A++++%E2%80%93+%C2%A0www.youtube.com%0A%0A7.+TikTok+%E2%80%93+A+short-form+video-sharing+app+that+gained+popularity+globally+in+recent+years%0A%C2%A0+%C2%A0+Website%3A+%0A+++++-+www.tiktok.com%0A%0APlease+note+that+these+social+media+platforms+are+not+exclusive+to+Yugoslavia+or+its+former+republics.+They+are+used+by+people+worldwide+and+have+gained+popularity+due+to+their+ease+of+use+and+wide-ranging+features.翻译sa失败,错误码: 错误信息:Recv failure: Connection was reset

प्रमुख उद्योग संघ

देशस्य विघटनात् पूर्वं युगोस्लावियादेशे अनेके प्रमुखाः उद्योगसङ्घाः आसन् । अत्र केचन उदाहरणानि तेषां स्वस्वजालस्थलानि च सन्ति । 1. सर्बिया-वाणिज्य-उद्योग-सङ्घः - सर्बिया-वाणिज्य-उद्योग-सङ्घः सर्बिया-देशस्य अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रतिनिधित्वं कृतवान्, यत्र उद्योगः, कृषिः, निर्माणं, पर्यटनं, सेवाः च सन्ति जालपुटम् : https://www.pks.rs/en/ 2. क्रोएशिया-अर्थव्यवस्था-सङ्घः - क्रोएशिया-अर्थव्यवस्था-सङ्घः विनिर्माणं, कृषिः, ऊर्जा, पर्यटनं, परिवहनं च इत्यादीनां उद्योगानां समर्थनं कृत्वा क्रोएशियादेशे आर्थिकविकासं प्रवर्धितवान् जालपुटम् : https://www.hgk.hr/मुखपृष्ठम् 3. स्लोवेनियायाः नियोक्तृसङ्घस्य संघः - स्लोवेनियादेशस्य विभिन्नेषु उद्योगेषु नियोक्तृणां प्रतिनिधित्वं करोति यत्र विनिर्माणं, निर्माणं, व्यापारः, सेवाः सन्ति येन स्वसदस्यानां कृते अनुकूलव्यापारवातावरणं पोष्यते। वेबसाइटः https://www.zds.si/अंग्रेजी 4.मैसिडोनिया-वाणिज्यसङ्घः - उत्तर-मैसिडोनिया-देशस्य सङ्घः विनिर्माणं, संरचना, अल्पशः विक्रयः, सेवां च। जालपुटम् : http://www.mchamber.mk/?lang=en 5.बोस्निया-हर्जेगोविना विदेशव्यापारसङ्घः - . एतेन बोस्निया-हर्जेगोविना-देशे स्थितानां कम्पनीनां कृते अन्तर्राष्ट्रीयव्यापारक्रियाकलापानाम् सुविधा अभवत् यत्र बहुक्षेत्रेषु निवेशस्य अवसरान् निर्यातस्य क्षमता च प्रवर्धयितुं केन्द्रितम् आसीत् जालपुटम् : http://www.komorabih.ba/english/ इदं महत्त्वपूर्णं यत् युगोस्लाविया-देशस्य विघटनात् परं एते संघाः परिवर्तिताः वा नूतनाः वा निर्मिताः भवितुम् अर्हन्ति ।

व्यापारिकव्यापारजालस्थलानि

युगोस्लाविया दक्षिणपूर्वयुरोपस्य एकः देशः आसीत् यः १९१८ तः २००३ पर्यन्तं विद्यमानः आसीत् ।तस्य विघटनस्य अनन्तरं बहुस्वतन्त्रदेशानां निर्माणस्य कारणात् अधुना युगोस्लावियादेशस्य आधिकारिकं आर्थिकव्यापारजालस्थलं नास्ति तथापि युगोस्लावियादेशस्य भागाः आसन् उत्तराधिकारिराज्यानां जालपुटानां विषये काश्चन सूचनाः अहं भवद्भ्यः दातुं शक्नोमि । अधः कतिचन उदाहरणानि सन्ति- १. 1. सर्बिया : सर्बियादेशस्य वाणिज्यसङ्घस्य आधिकारिकजालस्थले सर्बियादेशस्य विभिन्नउद्योगानाम्, निवेशस्य अवसरानां, व्यापारिकघटनानां, सामान्यव्यापारक्रियाकलापानाञ्च सूचनाः प्राप्यन्ते जालपुटम् : https://www.pks.rs/ 2. क्रोएशिया : क्रोएशिया अर्थव्यवस्थासङ्घः क्रोएशियादेशे व्यापारं कर्तुं व्यापकसूचनाः प्रदाति, यत्र सांख्यिकी, व्यापारप्रवर्धनक्रियाकलापाः, निवेशसमर्थनसेवाः, कानूनीरूपरेखा च सन्ति जालस्थलः https://www.hgk.hr/ 3. स्लोवेनिया : स्लोवेनिया-उद्यम-कोषः अनुदान-ऋण-गारण्टी, उद्यम-पुञ्ज-निधि-माध्यमेन स्टार्टअप-लघु-मध्यम-उद्यमानां (SME) कृते वित्तपोषण-अवकाशानां प्रवेशं सुलभं कृत्वा उद्यमशीलतां प्रवर्धयति जालपुटम् : https://www.podjetniskisklad.si/en/ 4. बोस्निया-हर्जेगोविना: विदेशीयनिवेशप्रवर्धन एजेन्सी बोस्निया-हर्जेगोविना-देशे निवेशं कर्तुं वा व्यावसायिक-अवकाशानां अन्वेषणं कर्तुं वा रुचिं विद्यमानानाम् विदेशीयनिवेशकानां कृते एकस्थानस्य रूपेण कार्यं करोति। निवेशार्थं क्षेत्राणां विषये आवश्यकानि आँकडानि जालपुटे प्रदत्तानि सन्ति । जालपुटम् : http://fipa.gov.ba/en एते युगोस्लाविया-विच्छेदनानन्तरं उत्तराधिकारीराज्यानां कृते उपलभ्यमानानां अन्येषां बहूनां आर्थिक/व्यापार-सम्बद्धानां जालपुटानां मध्ये कतिपयानि उदाहरणानि एव सन्ति । मनसि धारयतु यत् एतेषु देशेषु कालान्तरे महत्त्वपूर्णाः परिवर्तनाः अभवन्; अतः एतेषु जालपुटेषु प्रदत्तानां कस्यापि सूचनायाः सटीकता प्रासंगिकता च सत्यापयितुं पूर्वं कस्यापि व्यावसायिकनिर्णयस्य पूर्वं सल्लाहः भवति । तदतिरिक्तं, एतत् ज्ञातव्यं यत् एतेषु देशेषु केषुचित् क्षेत्रेषु वा नगरेषु वा स्वकीयाः पृथक् आर्थिकविकासाः अथवा वाणिज्यसङ्घस्य जालपुटाः भवितुम् अर्हन्ति ये स्थानीयपरिकल्पनासु अधिकं केन्द्रीकृताः भवितुम् अर्हन्ति। कृपया ज्ञातव्यं यत् अस्मिन् प्रतिक्रियायां सर्वाणि सम्भाव्य प्रासंगिकानि जालपुटानि न समाविष्टानि भवेयुः यतः अधिकानि अनधिकृतानि अथवा स्थानीयकृतानि संसाधनानि उपलभ्यन्ते ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र अनेकानि जालपुटानि सन्ति यत्र भवन्तः युगोस्लावियादेशस्य व्यापारदत्तांशं प्राप्नुवन्ति । अत्र केषाञ्चन विश्वसनीयस्रोतानां सूची स्वस्व-URL-सहितं अस्ति । 1. विश्व एकीकृतव्यापारसमाधानम् (WITS) - एषा वेबसाइट् युगोस्लाविया-देशस्य अन्येषां च देशानाम् निर्यात-आयात-सहितं व्यापकव्यापार-आँकडां प्रदाति: https://wits.worldbank.org/ 2. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः - एषः विस्तृत-अन्तर्राष्ट्रीयव्यापार-आँकडानां प्रवेशं प्रदाति, यत्र युगोस्लाविया-देशस्य विभिन्नवर्षेभ्यः उत्पादवर्गेभ्यः च कवरं भवति: https://comtrade.un.org/ 3. विश्वव्यापारसङ्गठनम् (WTO) - विश्वव्यापारसंस्थायाः सांख्यिकीयदत्तांशकोशः युगोस्लावियादेशस्य कृते मालवस्तुनिर्यातस्य आयातस्य च व्यापारदत्तांशं प्रदाति: https://stat.wto.org/ 4. अन्तर्राष्ट्रीयमुद्राकोषस्य (IMF) व्यापारसांख्यिकीयनिर्देशः (DOTS) - DOTS विस्तृतं द्विपक्षीयं आयात/निर्यातसांख्यिकीयं प्रस्तुतं करोति, यत्र युगोस्लाविया इत्यादीनां देशानाम् मालस्य सेवानां च प्रवाहः अपि अस्ति: https://data.imf.org/dots 5. यूरोस्टैट् - यदि भवान् युगोस्लाविया-यूरोपीयसङ्घस्य सदस्यराज्ययोः व्यापारे विशेषतया रुचिं लभते तर्हि यूरोस्टैट् स्वस्य जालपुटे प्रासंगिकसूचनाः प्रदाति: https://ec.europa.eu/eurostat एते संसाधनाः भवन्तं युगोस्लावियादेशस्य व्यापारदत्तांशस्य गहनतया अन्वेषणार्थं आवश्यकसूचनाः प्रदातव्याः।

B2b मञ्चाः

१९९० तमे वर्षस्य आरम्भपर्यन्तं विद्यमानः युगोस्लावियादेशः दक्षिणपूर्वयुरोपे स्थितः देशः आसीत् । अतः तस्मिन् काले अस्य स्वकीयाः समर्पिताः B2B मञ्चाः नासन् । परन्तु इदानीं येषु देशेषु कदाचित् युगोस्लावियादेशस्य भागः आसीत् तेषु देशेषु आधारितव्यापाराणां कृते अनेके B2B मञ्चाः उपलभ्यन्ते । अत्र कतिचन उदाहरणानि सन्ति- १. 1. बाल्कन B2B: अस्य मञ्चस्य उद्देश्यं सम्पूर्णे बाल्कनक्षेत्रस्य व्यवसायान् उद्यमिनश्च संयोजयितुं वर्तते, यत्र सर्बिया, क्रोएशिया, बोस्निया-हर्जेगोविना, मोंटेनेग्रो, उत्तर-मैसिडोनिया, स्लोवेनिया इत्यादयः देशाः सन्ति। तेषां जालपुटं www.balkanb2b.com इत्यत्र द्रष्टुं शक्नुवन्ति। 2. TradeBoss: TradeBoss इति अन्तर्राष्ट्रीयं B2B मार्केटप्लेस् अस्ति यस्मिन् विश्वस्य विभिन्नदेशानां सूचीः समाविष्टाः सन्ति। अस्मिन् पूर्वयुगोस्लावियाप्रदेशेभ्यः वैश्विकरूपेण व्यापारस्य अवसरान् इच्छन्तः कम्पनयः अपि अत्र दृश्यन्ते । तेषां जालपुटं www.tradeboss.com इत्यत्र द्रष्टुं शक्यते । 3. ई-बुर्जा: ई-बुर्जा एकः प्रमुखः क्रोएशियायाः ऑनलाइनव्यापारबाजारः अस्ति यः स्थानीयतया अन्तर्राष्ट्रीयतया च व्यवसायान् विनिर्माण, कृषि, पर्यटन इत्यादिषु विभिन्नेषु उद्योगेषु आपूर्तिकर्ताभिः क्रेतृभिः सह संयोजयति।.. भवान् तेषां वेबसाइट् www. ई-बुर्जा.eu. 4. निसम जसन (अहं स्पष्टः नास्मि): एषः सर्बिया-देशस्य B2B-मञ्चः व्यवसायानां कृते स्वस्य उत्पादानाम् अथवा सेवानां प्रचारार्थं स्थानं प्रदाति तथा च स्वस्य निर्देशिका-विशेषतायाः माध्यमेन तथा च स्वस्य वेबसाइट्-मध्ये कार्य-पोस्टिंग्-विभागस्य माध्यमेन सम्भाव्य-साझेदारैः वा ग्राहकैः सह स्थानीयतया वा वैश्विकतया वा सम्बद्धं कर्तुं च स्थानं प्रदाति www.nisamjasan.rs. 5.Yellobiz.com: यद्यपि कस्यापि विशेषक्षेत्रस्य विशिष्टं न किन्तु पूर्व-युगोस्लाविया-क्षेत्रेभ्यः व्यवसायानां सशक्तसंपर्कस्य कारणात् बाल्कनक्षेत्रे अतिरिक्तं ध्यानं दत्त्वा विश्वव्यापीरूपेण 11 मिलियनतः अधिकानां कम्पनीनां सूचीं कृत्वा सामान्यवैश्विकव्यापारनिर्देशिका अस्ति।भवन्तः क्रयणं/आपूर्तिं कर्तुं अन्वेष्टुं शक्नुवन्ति leads,Catalogue showrooms ,Company profiles,live chat .भवन्तः yellobiz.com इत्यत्र गत्वा अधिकाधिकं सूचनां प्राप्तुं शक्नुवन्ति कृपया ज्ञातव्यं यत् एते मञ्चाः बहुदेशान् वा क्षेत्रान् वा आच्छादयितुं शक्नुवन्ति, न केवलं युगोस्लाविया अथवा तस्य उत्तराधिकारी राज्यानि । तदतिरिक्तं, कस्यापि व्यावसायिकव्यवहारस्य पूर्वं एतेषां मञ्चानां विश्वसनीयतायाः विषये शोधं कृत्वा सत्यापनं कर्तुं सल्लाहः दत्तः अस्ति ।
//