More

TogTok

मुख्यविपणयः
right
देश अवलोकन
अफगानिस्तानदेशः मध्य एशियायां स्थितः भूपरिवेष्टितः देशः अस्ति, यत्र पाकिस्तान, इरान्, तुर्कमेनिस्तान, उज्बेकिस्तान, ताजिकिस्तान, चीनदेशैः सह सीमाः साझाः सन्ति । अस्य क्षेत्रफलं प्रायः ६५२,८६४ वर्गकिलोमीटर् अस्ति, अत्र विभिन्नजातीयसमूहानां ३२ मिलियनतः अधिकाः जनाः निवसन्ति । राजधानीनगरं काबुल-नगरं यत् अफगानिस्तानस्य राजनैतिक-आर्थिक-केन्द्रत्वेन कार्यं करोति । फारसी-इस्लामिक-संस्कृतीनां प्रभावैः सह सहस्रवर्षेभ्यः पूर्वं देशस्य समृद्धः इतिहासः अस्ति । कदाचित् रेशममार्गव्यापारमार्गेषु महत्त्वपूर्णं विरामस्थानं आसीत् । अफगानिस्तानस्य परिदृश्यं विविधं, मुख्यतया पर्वतीयं च अस्ति यत्र मध्यक्षेत्रे हिन्दुकुशशृङ्खलायाः आधिपत्यं वर्तते । ऊर्ध्वतायाः आधारेण जलवायुः भिन्नः भवति परन्तु सामान्यतया उष्णग्रीष्मकालः, शीतलशीतकालः च भवति । अफगानिस्तानस्य अर्थव्यवस्थायां कृषिः महत्त्वपूर्णां भूमिकां निर्वहति यत्र तस्य जनसङ्ख्यायाः चतुर्थांशत्रयाधिकाः कृषिकार्यं वा पशुपालनं वा कुर्वन्ति । मुख्यसस्यानि गोधूमः, कुक्कुटः, फलानि (यथा द्राक्षाफलानि, दाडिमानि च), अण्डानि (बादामवत्), कपासेन सह । अस्मिन् देशे प्राकृतिकवायुः, अङ्गारः, ताम्रं, लौहधातुः,पन्ना इत्यादयः बहुमूल्याः शिलाः च सन्ति । परन्तु एतेषां संसाधनानाम् खननस्य आधारभूतसंरचना निरन्तरं सुरक्षाचिन्तानां कारणात् अविकसितानि एव सन्ति । अफगानिस्तानस्य इतिहासे विदेशीयशक्तयः आक्रमणानि,तालिबान-उग्रवादिनः शासनं,चलन्त-सङ्घर्षाः च समाविष्टाः अनेकाः चुनौतयः सन्ति अन्तर्राष्ट्रीयसाझेदारानाम् समर्थनम्। प्रगतिः कृता अपि च,अफगानिस्तानः सामाजिक,आर्थिक,सुरक्षाचुनौत्यस्य सामनां कुर्वन् अस्ति।दरिद्रतायाः दराः उच्चाः सन्ति यदा शिक्षायाः स्वास्थ्यसेवानां च उपलब्धिः विशेषतया महिलानां कृते सीमितः एव अस्ति।लैङ्गिकसमानतायाः विषयाः अपि वर्तन्ते।अफगानिस्तानदेशः स्वस्य सशक्तजनजातीयपरम्पराणां कृते प्रसिद्धः अस्ति यत् प्रभावं करोति राष्ट्रव्यापी सम्पूर्णसमुदायेषु सामाजिकसंरचना,नियमाः,मान्यताः,शासनप्रथाः च। निष्कर्षतः,अफगानिस्तान इतिहासेन समृद्धं राष्ट्रं,सांस्कृतिकरूपेण विविधदृश्यानि,प्राकृतिकसंसाधनैः,तथा च वर्षाणां संघर्षस्य अनन्तरं पुनर्निर्माणं स्थिरीकरणं च प्रति प्रगतिः कृता अस्ति।
राष्ट्रीय मुद्रा
अफगानिस्तानस्य मुद्रास्थितिः अत्यन्तं विशिष्टा अस्ति । अफगानिस्तानस्य आधिकारिकमुद्रा अफगानिस्तानस्य अफगानी (AFN) अस्ति । १९२५ तमे वर्षात् एतत् राष्ट्रियमुद्रा अस्ति ।एकः अफगानी १०० पुल् इति विभक्तः अस्ति । परन्तु एतत् ज्ञातव्यं यत् अफगानिस्तान-देशः अन्तिमेषु वर्षेषु राजनैतिक-अस्थिरतायाः, प्रचलित-सङ्घर्षाणां च कारणेन महत्त्वपूर्ण-आर्थिक-चुनौत्यस्य सामनां कृतवान् अस्ति तस्य परिणामेण अफगानीदेशस्य मूल्ये महत्त्वपूर्णाः उतार-चढावः अभवन् । विनिमयदरस्य दृष्ट्या अफगानिस्तानस्य अर्थव्यवस्थायाः अस्थिरत्वात् समीचीनाः सुसंगताः च सूचनाः प्राप्तुं कठिनं भवितुम् अर्हति । प्रमुखानां अन्तर्राष्ट्रीयमुद्राणां विरुद्धं विनिमयदरः बहुधा उतार-चढावम् अनुभवति, येन व्यवसायानां व्यक्तिनां च तदनुसारं पूर्वानुमानं वा योजनां वा कर्तुं चुनौतीपूर्णं भवति अपि च, सुरक्षाचिन्तानां कारणात् स्थानीयवित्तीयसंस्थासु विश्वासस्य अभावात् च बहवः जनाः केवलं अफगानीदेशस्य उपरि अवलम्बनस्य स्थाने अमेरिकीडॉलरस्य अन्यविदेशीयमुद्राणां वा उपयोगेन व्यापारं कुर्वन्ति अन्तर्राष्ट्रीयव्यापारः यत्र भवति तत्र बृहत्तरेषु नगरेषु एषा प्रथा अधिका अस्ति । सारांशेन अफगानिस्तानस्य मुद्रास्थितेः विशेषता अस्ति यत् आधिकारिकराष्ट्रीयमुद्रायाः (अफगानिस्तानस्य अफगानी) जटिलसंयोजनं, विनिमयदरेषु अस्थिरता, व्यापारप्रयोजनार्थं अमेरिकीडॉलर इत्यादिषु विदेशीयमुद्रासु निर्भरता, राजनैतिक-अस्थिरतायाः, प्रचलित-सङ्घर्षाणां च सामान्य-आर्थिक-चुनौत्यं च
विनिमय दर
अफगानिस्तानस्य आधिकारिकमुद्रा अफगानिस्तानस्य अफगानी (AFN) अस्ति । प्रमुखविश्वमुद्राभिः सह विनिमयदराः भिन्नाः भवितुम् अर्हन्ति, अतः वास्तविकसमयसूचनाः विना विशिष्टदत्तांशं प्रदातुं न शक्यते । कृपया विश्वसनीयवित्तीयस्रोतान् पश्यन्तु अथवा नवीनतमविनिमयदराणां कृते मुद्रापरिवर्तकस्य परामर्शं कुर्वन्तु।
महत्त्वपूर्ण अवकाश दिवस
मध्य एशियायाः भूपरिवेष्टितः देशः अफगानिस्तानः वर्षे वर्षे अनेकाः महत्त्वपूर्णाः उत्सवाः आचरन्ति । एते उत्सवाः अफगानिस्तानसंस्कृतौ महत्त्वपूर्णां भूमिकां निर्वहन्ति, विभिन्नजातीयानां धार्मिकपृष्ठभूमिकानां च जनाः आचरन्ति । अत्र केचन उल्लेखनीयाः अफगानिस्तानस्य अवकाशदिनानि सन्ति- 1. नोव्रुज् : नोव्रुज् अफगानिस्तानस्य नववर्षस्य आरम्भः भवति, तस्य उत्सवः मार्चमासस्य २१ दिनाङ्के आचर्यते। एषः प्राचीनः फारसी-उत्सवः अस्ति यः पुनर्जन्मस्य नवीकरणस्य च सूचकः अस्ति । अफगानिस्तानदेशिनः विस्तृतभोजनस्य आतिथ्यं कृत्वा, परिवारस्य मित्राणां च दर्शनं कृत्वा, उपहारस्य आदानप्रदानं कृत्वा, पारम्परिकसङ्गीतनृत्यप्रदर्शनेषु भागं गृहीत्वा च अस्य दिवसस्य उत्सवं कुर्वन्ति 2. स्वातन्त्र्यदिवसः : 19 अगस्त दिनाङ्के आचर्यते, स्वातन्त्र्यदिवसः 1919 तमे वर्षे अफगानिस्तानस्य ब्रिटिशनियन्त्रणात् स्वातन्त्र्यस्य स्मरणं करोति।अस्मिन् दिने अफगानिस्तानस्य राष्ट्रियध्वजस्य वर्णाः - कृष्णः, लालः, हरितः - सांस्कृतिकनृत्यः, देशभक्तिचित्रणं सङ्गीतप्रदर्शनम् । 3. ईद-अल्-फितरः : विश्वे महत्त्वपूर्णेषु मुस्लिम-उत्सवेषु अन्यतमः ईद-अल्-फितरः अथवा "उपवास-भङ्गस्य उत्सवः" अस्ति । इस्लामिकचन्द्रपञ्चाङ्गनिरीक्षणानाम् आधारेण रमजानस्य (मासपर्यन्तं उपवासकालः) समाप्तिः अस्मिन् उत्सवे भवति । अफगानिस्तानदेशे हर्षोत्सवस्य प्रतीकरूपेण नूतनानि वस्त्राणि धारयन्तः परिवाराः एकत्र उत्सवभोजनं साझां कुर्वन्ति । 4. ईद-अल्-आधा : वैश्विकरूपेण आचरितः अन्यः महत्त्वपूर्णः मुस्लिम-अवकाशः ईद-अल्-अधा अथवा "बलिदानस्य उत्सवः" अस्ति । अयं अवकाशः इब्राहिमस्य आस्थायाः कार्यरूपेण स्वपुत्रस्य बलिदानस्य इच्छायाः सम्मानं करोति परन्तु अन्ततः ईश्वरस्य आज्ञानुसारं तस्य स्थाने पशुस्य बलिदानं करोति। अफगानिस्तानदेशिनः मस्जिदेषु प्रार्थनां कृत्वा तदनन्तरं परिवारजनैः सह, अल्पभाग्यवन्तैः च सह बलिदानपशूनां मांसं साझां कृत्वा अस्य दिवसस्य उत्सवं कुर्वन्ति। 5.राष्ट्रीयदिवसः/क्रान्तिदिवसः (Apr 28): एषा राष्ट्रिया अवकाशः 1978 तमे वर्षे मोहम्मददाऊदखानस्य पतनस्य स्मरणं करोति यत् 1979 तमे वर्षे दिसम्बरमासे पूर्णसोवियत-आक्रमणस्य मार्गं दातुं पूर्वं साम्यवादीशासनस्य कारणम् अभवत्।ततः परं वयं पश्यामः यत् सोवियत-आतङ्कः अफगानिस्तानस्य राजनीतिं समाजं च कथं पुनः आकारितवान् , कोटिजनानाम् अकालं निर्वासनं च कृतवान् । अफगानिस्तानदेशे अस्य दिवसस्य उत्सवः प्रदर्शनीभिः, सांस्कृतिककार्यक्रमैः, आतिशबाजीभिः च आचर्यते । अफगानिस्तानदेशे आचरितानां महत्त्वपूर्णानां उत्सवानां मध्ये एते कतिचन एव सन्ति । एते अवकाशदिनानि अफगानिस्तान-देशवासिनां कृते गहनं सांस्कृतिकं, धार्मिकं, ऐतिहासिकं च महत्त्वं धारयन्ति, येन स्वजनानाम् मध्ये एकतां, आनन्ददायकानि उत्सवानि, राष्ट्रियगौरवस्य भावः च पोष्यते
विदेशव्यापारस्य स्थितिः
मध्य एशियायां स्थितः अफगानिस्तानदेशः भूपरिवेष्टितः देशः अस्ति यस्य अर्थव्यवस्था कृषिप्राकृतिकसम्पदां च बहुधा निर्भरं विविधा अस्ति । परन्तु वर्षाणां द्वन्द्वस्य, राजनैतिक-अस्थिरतायाः च कारणात् अस्य व्यापारस्य स्थितिः आव्हानात्मका एव अस्ति । अफगानिस्तानस्य मुख्यनिर्यातेषु कृषिजन्यपदार्थाः यथा शुष्कफलाः (विशेषतः किशमिशः), ताजाः फलाः (दाडिमाः, खुबानी च समाविष्टाः), अखरोटाः (यथा पिस्ता, बादामः), ऊनः च सन्ति अस्मिन् देशे ताम्रं, लौहधातुः, सुवर्णं, लिथियमं, प्राकृतिकवायुः इत्यादीनां खनिजानाम् अपि बृहत् भण्डारः अस्ति । अपरपक्षे अफगानिस्तानदेशः खाद्यपदार्थानाम् (गोधूमः शर्करा च), ऊर्जा-आवश्यकतानां कृते पेट्रोलियम-उत्पादानाम्, आधारभूत-संरचना-विकास-परियोजनानां कृते यन्त्राणां, उद्योगानां कृते रसायनानां, स्वास्थ्य-सेवा-प्रयोजनार्थं औषधानां, परिवहन-आवश्यकतानां कृते वाहनानां च आयातेषु बहुधा निर्भरः अस्ति अफगानिस्तानस्य प्रमुखव्यापारसाझेदारानाम् एकः समीपस्थः पाकिस्तानदेशः अस्ति । कराची-नगरस्य समुद्रबन्दरेण अफगानिस्तान-देशं वैश्विक-विपण्यैः सह सम्बद्धं कुर्वन् महत्त्वपूर्णः पारगमनमार्गः इति कार्यं करोति । अन्येषु महत्त्वपूर्णव्यापारसाझेदारेषु भारतं, इरान्, चीन-कजाकिस्तान-तुर्कमेनिस्तान-रेलमार्गजालं हैराटन-सीमापारद्वारा भवति । अफगानिस्तानसर्वकारः २०१६ तमे वर्षे विश्वव्यापारसङ्गठनस्य सदस्यताप्रोटोकॉल इत्यादिषु अन्तर्राष्ट्रीयसम्झौतेषु हस्ताक्षरं कृत्वा देशस्य व्यापारवातावरणं सुधारयितुम् प्रयत्नाः कुर्वन् अस्ति ।अतिरिक्तं करप्रोत्साहनं प्रदातुं नौकरशाहीप्रक्रियाणां सुव्यवस्थितीकरणेन च उपक्रमैः विदेशीयनिवेशं आकर्षयितुं तस्य उद्देश्यम् अस्ति । तथापि; अपर्याप्तपरिवहनजालम् इत्यादीनां दुर्बलमूलसंरचनानां सहितं विभिन्नाः आव्हानाः अफगानिस्तानव्यापारवृद्धौ बाधां जनयन्ति येन निर्यातः कठिनः भवति। भूयस्; भ्रष्टाचारः आयात/निर्यातप्रक्रियाद्वयं प्रभावितं कुर्वन् सुरक्षाचिन्तानां सह एकः विषयः अस्ति यत् सीमापारं प्रभावितं करोति यत् अन्तर्राष्ट्रीयबाजारेषु प्रतिस्पर्धां न्यूनीकर्तुं विलम्बं & अतिरिक्तव्ययस्य योगदानं करोति। उपसंहाररूपेण; अफगानिस्तानस्य व्यापारक्षेत्रे चलन्तीनां संघर्षाणां & राजनैतिक-अस्थिरतायाः कारणेन महत्त्वपूर्णानां बाधानां सामना भवति ये आर्थिकवृद्धिं विविधीकरणप्रयासान् च बाधन्ते।सरकारः परिस्थितिसुधारार्थं प्रतिबद्धः अस्ति परन्तु तेषां राष्ट्रियनिर्यातस्य अन्तर्गतं उल्लिखितं स्थायि-आर्थिकविकासं प्राप्तुं वैश्विकसमुदायस्य निरन्तरसमर्थनस्य आवश्यकता वर्तते रणनीति
बाजार विकास सम्भावना
अफगानिस्तानदेशः मध्यदक्षिण एशियादेशेषु स्थितः भूपरिवेष्टितः देशः अस्ति, यस्य जनसंख्या ३८ मिलियनतः अधिका अस्ति । राजनैतिक-अस्थिरता, सुरक्षा-चिन्ता, दुर्बल-अन्तर्निर्मित-संरचना इत्यादीनां अनेकानाम् आव्हानानां सामनां कृत्वा अपि अफगानिस्तान-देशस्य विदेशव्यापार-विपण्यस्य दृष्ट्या अप्रयुक्ता क्षमता वर्तते अफगानिस्तानस्य निर्यातक्षमतायाः एकः महत्त्वपूर्णः पक्षः तस्य समृद्धप्राकृतिकसंसाधनेषु अस्ति । प्राकृतिकवायुः, पेट्रोलियमः, अङ्गारः, ताम्रः, सुवर्णः, रत्नाः, अन्ये च बहुमूल्याः खनिजाः इत्यादीनां विशालसञ्चयानां कृते अयं देशः प्रसिद्धः अस्ति । एतेषां संसाधनानाम् समुचितं अन्वेषणं शोषणं च प्रत्यक्षविदेशीयनिवेशं (FDI) प्रोत्साहयितुं देशस्य निर्यातं च वर्धयितुं शक्नोति । प्राकृतिकसंसाधनानाम् अतिरिक्तं अफगानिस्तानदेशस्य कृषिउत्पादनस्य दीर्घः इतिहासः अस्ति । उर्वरभूमिः अनुकूलजलवायुः च गोधूमः, कुक्कुटः, यवः, द्राक्षा, दाडिमाः इत्यादीनि फलानि, केसरादिपदार्थानि च इत्यादीनां विविधसस्यानां कृषिं सुलभं करोति आधुनिककृषि-तकनीकानां कार्यान्वयनेन, फसल-उत्तर-संरचनानां यथा पैकेजिंग्-सुविधाः अथवा शीत-भण्डारण-शृङ्खलाः इत्यादीनां सुधारणेन – राष्ट्रं स्वस्य कृषिनिर्यातस्य महतीं वृद्धिं कर्तुं शक्नोति |. अपि च، अफगानिस्तानस्य हस्तशिल्पस्य विशिष्टतायाः जटिलतायाः च डिजाइनस्य कृते अन्तर्राष्ट्रीयमान्यता प्राप्ता अस्ति । उत्तमाः कालीनाः، पारम्परिकवस्त्राणि (यथा कशीदाकारवस्त्राणि), कुम्भकाराः، काष्ठकार्यं، आभूषणं، चर्मवस्तूनि، गलीचानि,तथा वस्त्राणि देशस्य शोषणार्थं महत्त्वपूर्णानि निर्यातसंभावनाः प्रददति। एतस्याः व्यापारक्षमतायाः पूर्णतया सदुपयोगाय आधारभूतसंरचनानां विकासे अधिकं सुधारं कर्तुं उपक्रमानाम् आवश्यकता वर्तते - विशेषतः परिवहनजालम् यथा मार्गाः、रेलमार्गाः、बन्दरगाहाः च - येन मालस्य अधिकदक्षतया परिवहनं स्वदेशीयरूपेण वा विदेशेषु निर्यातं वा कर्तुं शक्यते。 अपि च,अधिकराजनैतिकस्थिरतायाः दिशि प्रयत्नाः、विद्रोहीक्रियाकलापात् सुरक्षाआश्वासनं、तथा च भ्रष्टाचारविरोधीपरिहाराः निवेशकानां विश्वासं पोषयिष्यन्ति येन विदेशव्यापारसंभावनानां अन्वेषणं अधिकं भविष्यति। क्षेत्रीयबाजारेषु सशक्तद्विपक्षीयसम्बन्धनिर्माणं दक्षिण एशियां मध्य एशियायाः सह सम्बद्धं सामरिकं भौगोलिकस्थानं दृष्ट्वा अफगानिस्तानस्य विदेशव्यापारविकासाय अपि महत्त्वपूर्णम् अस्ति。 पाकिस्तान、भारत、ईरान,उजबेकिस्तान इत्यादिभिः समीपस्थदेशैः सह विद्यमानव्यापारसम्झौतानां वर्धनेन अफगानिस्तानस्य कृते नवीनमार्गाः उद्घाटिताः भविष्यन्ति व्यापारिणः दीर्घकालीनसाझेदारीस्थापनं कृत्वा विपण्यप्रवेशस्य विस्तारं कर्तुं। निष्कर्षतः अफगानिस्तानस्य विदेशव्यापारबाजारविकासस्य दृष्ट्या अपारक्षमता अस्ति。 स्वप्राकृतिकसम्पदां प्रभावीरूपेण उपयोगं कृत्वा, कृषिउत्पादनं वर्धयित्वा, हस्तशिल्पस्य प्रचारं कृत्वा, आधारभूतसंरचनायाः सुधारं कृत्वा, सुरक्षां सुनिश्चित्य, सशक्ततरक्षेत्रीयसाझेदारीनिर्माणं च कृत्वा, देशः स्वस्य अप्रयुक्तक्षमतां अनलॉक् कृत्वा आर्थिकं वर्धयितुं शक्नोति निर्यातस्य अवसरानां वर्धनेन वृद्धिः।
विपण्यां उष्णविक्रयणानि उत्पादानि
अफगानिस्तानदेशे अन्तर्राष्ट्रीयव्यापारार्थं विपण्ययोग्यपदार्थानाम् विचारं कुर्वन् देशस्य विशिष्टाभिः आवश्यकताभिः, प्राधान्यैः च सह सङ्गतानां वस्तूनाम् उपरि ध्यानं दत्तुं महत्त्वपूर्णम् अस्ति अफगानिस्तानस्य विदेशव्यापारविपण्ये उष्णविक्रयवस्तूनाम् केचन सुझावाः अत्र सन्ति- 1. कृषिः खाद्यपदार्थाः च : कृषिप्रधान-अर्थव्यवस्थायाः कारणात् ताजाः फलानि, शाकानि, नट्स् (यथा बादाम-पिस्ता च), केसर-मसालानि इत्यादीनां कृषि-उत्पादानाम् अत्यधिकमागधा वर्तते जैविक-हलाल-प्रमाणित-वस्तूनाम् विशेषतया मूल्यं भवति । 2. वस्त्रम् : स्थानीयवस्त्रैः शिल्पकलाभिः च निर्मितानाम् पारम्परिक-अफगानिस्तान-वेषाणां (यथा पेराहान तुन्बन्) इत्यादीनां वस्त्रवस्तूनाम् प्रबलमागधा अस्ति तदतिरिक्तं कालीनम्, गलीचा, शालः, ऊनात् वा रेशमात् वा निर्मिताः दुपट्टाः इत्यादीनि वस्त्राणि लोकप्रियनिर्यातविकल्पाः भवितुम् अर्हन्ति । 3. निर्माणसामग्री : यथा यथा अफगानिस्तानदेशः स्वस्य आधारभूतसंरचनायाः पुनर्निर्माणं निरन्तरं कुर्वन् अस्ति तथा तथा सीमेण्ट, इस्पातपट्टिका, टाइल्स्/संगमरमर/ग्रेनाइट् इत्यादीनां निर्माणसामग्रीणां विपण्यां उत्तमक्षमता वर्तते। 4. हस्तशिल्पम् : अफगानिस्तानस्य हस्तशिल्पस्य अद्वितीयस्य डिजाइनस्य शिल्पस्य च कारणेन आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च महती लोकप्रियता प्राप्यते। अखरोटस्य अथवा शहतूतस्य काष्ठात् कुम्भकारस्य/मिट्टीकारस्य (पारम्परिकप्रविधिप्रयोगेन निर्मिताः), काष्ठकर्म/उत्कीर्णन/फर्निचर इत्यादीनां वस्तूनाम् अत्यधिकं आवश्यकता भवति 5. खननसंसाधनम् : अफगानिस्तानस्य विशालाः खनिजसंसाधनाः सन्ति यत्र ताम्रस्य अयस्कः/इङ्गोट्/नगेट्स्/बिलेट्स्/मिश्रधातुः/प्लेट्/शीट्/स्ट्रिप्/तारः इत्यादयः अन्येषु बहवः सन्ति येषां निर्यातः अन्तर्राष्ट्रीयव्यापारविनियमानाम् आधारेण कर्तुं शक्यते। 6. औषधानि/चिकित्साउपकरणाः : अफगानिस्तानदेशे स्वास्थ्यसेवाक्षेत्रे गुणवत्तायुक्तानां औषधानां आवश्यकता वर्तते - विशेषतः एंटीबायोटिकाः/टीकाः/वेदनाशामकाः –तथा च चिकित्सासाधनाः यथा निदानयन्त्राणि/यन्त्राणि यथा एक्स-रे मशीनाः/अल्ट्रासोनोग्राफी(इकोकार्डियोग्राम) उपकरणानि/पीपीई किट् इत्यादीनि सम्भाव्यन्ते निर्यातवस्तूनाम् । 7.ऊर्जाक्षेत्रस्य उपकरणम् - ऊर्जाक्षेत्रेषु वर्धमानं औद्योगीकरणप्रयत्नाः दृष्ट्वा नवीकरणीय ऊर्जासमाधानस्य/उपकरणस्य/उपकरणस्य(सौर/पवन/जैवगैसस्य) उत्तमक्षमता अस्ति। 8. उपभोक्तृविद्युत्शास्त्रम् : नगरीयजनसङ्ख्यायां स्मार्टफोन्, लैपटॉप्, रेफ्रिजरेटर्, दूरदर्शनम्, ध्वनिप्रणाली इत्यादीनां गृहोपकरणानाम् इत्यादीनां इलेक्ट्रॉनिकवस्तूनाम् आग्रहः तीव्रगत्या वर्धमानः अस्ति। 9. शिक्षासेवाः : यत्र विद्यालयेषु प्रवेशः सीमितः अस्ति तत्र दूरस्थशिक्षायाः कृते ई-शिक्षणसमाधानं प्रदातुं आकर्षकः व्यावसायिकः अवसरः भवितुम् अर्हति। स्मर्यतां यत् समये समये विपण्यसंशोधनं कृत्वा उपभोक्तृमागधानां विश्लेषणं कुर्वन्तु। सशक्तवितरणजालस्य विकासः स्थानीयसांस्कृतिकप्राथमिकतानां अनुकूलनं च अफगानिस्तानस्य विदेशव्यापारबाजारे सफला उपस्थितिं स्थापयितुं साहाय्यं करिष्यति।
ग्राहकलक्षणं वर्ज्यं च
अफगानिस्तान दक्षिण एशियायाः भूपरिवेष्टितः देशः अस्ति यः समृद्धसांस्कृतिकविरासतां, अशांत-इतिहासस्य च कृते प्रसिद्धः अस्ति । अफगानिस्तानदेशे ग्राहकलक्षणं वर्जनां च अवगमनस्य विषयः आगच्छति तदा अनेकाः प्रमुखाः बिन्दवः विचारणीयाः । ग्राहकस्य लक्षणम् : १. 1. आतिथ्यं : अफगानिस्तानस्य जनाः अतिथिनां प्रति उष्णसत्कारस्य उदारतायाः च कृते प्रसिद्धाः सन्ति। तेषां गृहेषु आगन्तुकान् आमन्त्र्य चायं वा भोजनं वा अर्पणं सामान्यम् । 2. दृढं सामुदायिकसम्बन्धम् : अफगानिस्तानस्य समुदायस्य पारिवारिकमूल्यानां च प्रबलः भावः अस्ति। निर्णयनिर्माणे प्रायः प्राचीनैः सह परामर्शः वा परिवारस्य सदस्येभ्यः अनुमोदनं वा भवति । 3. अधिकारस्य सम्मानः : अफगानिस्तानदेशिनः सामान्यतया अधिकारिणां, यथा मातापितरौ, धार्मिकनेतृणां, सर्वकारीयाधिकारिणां च महत् आदरं कुर्वन्ति । 4. मूल्यपरम्परा : अफगानिस्तानदेशे पारम्परिकरीतिरिवाजानां महत् मूल्यं वर्तते, यत्र भाषा, वस्त्रशैल्याः (यथा पारम्परिकः अफगानिस्तानस्य परिधानं), संगीतं, अट्टान् इत्यादीनि नृत्यरूपाणि, धार्मिकसंस्काराः च सन्ति सांस्कृतिक वर्जना : १. 1. धर्मः - अफगानिस्तानदेशे इस्लामधर्मः प्रबलः धर्मः अस्ति यस्य कठोरधार्मिकप्रथाः अधिकांशनागरिकाः अनुसरणं कुर्वन्ति। एतेषां विश्वासानां सम्मानं कृत्वा धर्मस्य धार्मिकव्यक्तिनां वा प्रति अनादरपूर्णं व्यवहारं परिहरितुं महत्त्वपूर्णम् अस्ति । 2. लैङ्गिकभूमिकाः : अफगानिस्तानस्य समाजे पारम्परिकाः लैङ्गिकभूमिकाः प्रचलिताः सन्ति; महिलानां विनयशीलवेषसंहिता, व्यवहारसम्बद्धानां कतिपयानां सामाजिकापेक्षाणां च पालनम् अपेक्षितम् अस्ति । 3. व्यक्तिगतस्थानम् : असम्बद्धपुरुषपुरुषयोः शारीरिकसंपर्कः नकारात्मकरूपेण गृहीतः भवितुमर्हति यावत् समलिंगस्य व्यक्तिना समुचितसन्दर्भे आरब्धः न भवति। 4.राजनीति इत्यादिषु विवादास्पदविषयेषु अथवा स्थानीयरीतिरिवाजसम्बद्धेषु संवेदनशीलविषयेषु खुलेन चर्चां कर्तुं परहेजं कुर्वन्तु ये सामाजिकतनावं प्रेरयितुं शक्नुवन्ति। अफगानिस्तानसंस्कृतेः प्रति संवेदनशीलतायाः सह व्यावसायिकपरस्परक्रियाणां समीपगमनं अत्यावश्यकं भवति तथा च एतानि लक्षणानि वर्जनाश्च मनसि धारयन्तु येन अनभिप्रेतं कस्यचित् आक्षेपः न भवति
सीमाशुल्क प्रबन्धन प्रणाली
अफगानिस्तानदेशस्य सीमाशुल्कप्रशासनव्यवस्था अन्तर्राष्ट्रीयव्यापारस्य नियमने देशस्य सीमानां रक्षणाय च महत्त्वपूर्णां भूमिकां निर्वहति । अफगानिस्तानदेशे प्रवेशं कुर्वन्तः वा निर्गच्छन्ति वा मालस्य, जनानां च समुचितप्रबन्धनं सुनिश्चित्य सीमाशुल्कनिरीक्षणस्थानेषु कतिपयानि प्रक्रियाः नियमाः च कार्यान्विताः भवन्ति प्रथमं अफगानिस्तानदेशं प्रविशन्तः आगन्तुकानां कृते समुचितवीजासहितं वैधं पासपोर्टं भवितुमर्हति । अफगानिस्तानदेशं गन्तुं पूर्वं नवीनतमवीजा-आवश्यकतानां जाँचः करणीयः यतः ताः कस्यचित् राष्ट्रियतायाः, भ्रमणस्य उद्देश्यस्य च आधारेण भिन्नाः भवितुम् अर्हन्ति यात्रिकाणां आगमनसमये प्रवेशप्रपत्रं अपि भर्तव्यम् । सीमापारेषु सर्वेषां सामानानाम् सीमाशुल्कनिरीक्षणस्य अधीनम् अस्ति । यात्रिकाणां कृते महत्त्वपूर्णं यत् यत्किमपि वस्तु विशेषं ध्यानं आवश्यकं भवति यथा अग्निबाणं, मादकद्रव्याणि, अथवा बहुमात्रायां मुद्रा । तत् न कृत्वा जब्धीकरणं वा कानूनी परिणामः वा भवितुम् अर्हति । अफगानिस्तानदेशः स्वस्य शुल्कसूचनायाः आधारेण आयातनिर्यातयोः शुल्कं प्रयोजयति । देशे आगच्छन्तः निर्गच्छन्तः वा सर्वे मालाः करस्य अधीनाः भवितुम् अर्हन्ति यावत् विशिष्टविनियमानाम् अन्तर्गतं मुक्तिः न भवति । अतः अफगानिस्तान-देशेन सह व्यापारे सम्बद्धानां व्यक्तिनां कृते एतेषां नियमानाम् अनुपालनं कृत्वा निकासी-प्रक्रियासु स्वस्य मालस्य सटीकं घोषणां कर्तुं अत्यावश्यकम् अफगानिस्तानदेशात् बहुमूल्यकलाकृतीनां सांस्कृतिकवस्तूनाम् निर्यातं कुर्वन् यात्रिकाः कानूनानुसारं पूर्वमेव सम्बन्धितप्रधिकारिभ्यः आवश्यकानि अनुज्ञापत्राणि प्राप्तुं बाध्यन्ते एतादृशानां वस्तूनाम् अवैधनिर्यातस्य परिणामः तीव्रदण्डः भवितुम् अर्हति । तदतिरिक्तं, एतत् ज्ञातव्यं यत् अफगानिस्तानस्य सीमाशुल्क-नाकास्थानेषु सुरक्षा-उपायाः कठोररूपेण सन्ति, यतः तस्करी-क्रियाकलापैः सम्भाव्य-धमकीः, क्षेत्रस्य अन्तः आतङ्कवाद-चिन्ताः च सन्ति |. यात्रिकाः निरीक्षणकाले सीमाशुल्क-अधिकारिभिः सह पूर्णतया सहकार्यं कुर्वन्तु, प्रतिरोधं विना निर्देशानां सम्यक् अनुसरणं च कुर्वन्तु । निष्कर्षतः, ये अफगानिस्तानेन सह यात्रायाः योजनां कुर्वन्ति अथवा अन्तर्राष्ट्रीयव्यापारं कुर्वन्ति, तेषां सीमाशुल्कप्रशासनव्यवस्थायाः आवश्यकतानां संज्ञानं ग्रहीतव्यं येषु समुचितवीजानां धारणं, देशे प्रवेश/निर्गमनसमये प्रतिबन्धितवस्तूनाम् सटीकरूपेण घोषणं, आयात/निर्यातसम्बद्धानां शुल्कविनियमानाम् सख्तीपूर्वकं पालनम्,तथा अनुपालनं च अन्तर्भवति completelywith inspections performedat custom check points due pruancesof terrorist activitiesin this regions while rememberingthat मूल्यवान्कलाकार्यं सांस्कृतिकं च कलाकृतयः निर्यातार्थं अतिरिक्तानुमतिः आवश्यकताः आवश्यकाः सन्ति।
आयातकरनीतयः
अफगानिस्तानस्य आयातशुल्कनीतिः व्यापारस्य नियमने, देशस्य राजस्वस्य निर्माणे च महत्त्वपूर्णां भूमिकां निर्वहति । आयातितवस्तूनाम् विभिन्नवर्गेषु वर्गीकरणस्य आधारेण सर्वकारः सीमाशुल्कं आरोपयति । अफगानिस्तानदेशे सामान्य आयातशुल्कस्य दरः २.५% अस्ति, केवलं केचन विशिष्टाः उत्पादाः विहाय येषां दरः अधिकः भवति । परन्तु खाद्यं, औषधं, कृषिनिवेशाः इत्यादीनां कतिपयानां आवश्यकवस्तूनाम् आयातशुल्कात् मुक्तं भवति येन तेषां किफायतीमूल्ये उपलब्धता सुनिश्चिता भवति मूलभूतआयातशुल्कस्य अतिरिक्तं अफगानिस्तानदेशः कतिपयेषु वस्तूषु अतिरिक्तकरशुल्कं च प्रयोजयति । यथा, आयातितविलासिनीवस्तूनाम् यथा वाहन-इलेक्ट्रॉनिक्स-वस्तूनाम् उपरि १०% मूल्य-वर्धित-करः (VAT) गृह्यते । घरेलु-उत्पादनं प्रोत्साहयितुं स्थानीय-उद्योगानाम् रक्षणाय च अफगानिस्तानदेशः उत्पादनव्ययात् न्यूनमूल्येन वा अनुचितरूपेण न्यूनमूल्येन वा विक्रीयमाणानां वस्तूनाम् उपरि डम्पिंगविरोधीशुल्कं अपि आरोपयति, येन विदेशीयबाजारेभ्यः अनुचितप्रतिस्पर्धां निवारयितुं साहाय्यं भवति अपि च अफगानिस्तानेन इरान्, पाकिस्तान इत्यादिभिः समीपस्थैः देशैः सह प्राधान्यव्यापारसम्झौताः स्थापिताः येषां माध्यमेन ते क्षेत्रीयव्यापारस्य प्रवर्धनार्थं कतिपयानां वस्तूनाम् उपरि न्यूनीकृतं वा माफीं वा शुल्कं प्रयच्छन्ति ज्ञातव्यं यत् एतासां करनीतीनां प्रवर्तने सीमाशुल्कनिष्कासनप्रक्रियाणां महती भूमिका भवति । आयातः समुचितदस्तावेजपरीक्षाद्वारा गन्तव्यः यत्र सीमाशुल्काधिकारिणः करप्रयोजनार्थं आयातितवस्तूनाम् मूल्यस्य आकलनं कुर्वन्ति। निष्कर्षतः अफगानिस्तानस्य आयातशुल्कनीत्या आवश्यकवस्तूनाम् छूटसहितं २.५% सामान्यशुल्कदरः अन्तर्भवति । विलासिनीवस्तूनाम् उपरि वैट् इत्यादयः अतिरिक्ताः कराः प्रवर्तन्ते, यदा तु डम्पिंगविरोधी उपायाः स्थानीयोद्योगानाम् रक्षणं कुर्वन्ति । क्षेत्रीयवाणिज्यस्य सुविधायै समीपस्थैः देशैः सह प्राधान्यव्यापारसम्झौताः विद्यन्ते ।
निर्यातकरनीतयः
अफगानिस्तानस्य निर्यातवस्तुकरनीतेः उद्देश्यं विविधवस्तूनाम् करस्य माध्यमेन तस्य अर्थव्यवस्थायाः विकासस्य समर्थनं प्रवर्धनं च अस्ति । देशः मुख्यतया निर्यातार्थं कृषिजन्यपदार्थानाम्, खनिजानाम्, प्राकृतिकसम्पदां च उपरि अवलम्बते, यत्र निष्पक्षव्यापारप्रथाः सुनिश्चित्य राजस्वं वर्धयितुं केन्द्रीक्रियते अफगानिस्तानस्य कानूनानुसारं निर्यातकाः निर्यातितवस्तूनाम् प्रकारस्य आधारेण विशिष्टकरं दातुं बाध्यन्ते । एते कराः सर्वकाराय राजस्वं जनयितुं साहाय्यं कुर्वन्ति तथा च आधारभूतसंरचनाविकासे लोकसेवासु च योगदानं ददति । फलानि, शाकानि, नट्स्, कपासः इत्यादीनां कृषिपदार्थानाम् अन्तर्राष्ट्रीयविपण्येषु निर्यातं प्रतिस्पर्धां च प्रोत्साहयितुं प्रायः न्यूनकरदराणां वा छूटस्य वा सामना भवति अस्याः रणनीत्याः उद्देश्यं अफगानिस्तानस्य अर्थव्यवस्थायां कृषिस्य योगदानं वर्धयितुं ग्रामीणविकासं च उत्तेजितुं वर्तते। अपरपक्षे ताम्रधातुः, पन्ना वा लैपिस् लाजुली इत्यादीनां बहुमूल्यपाषाणानां, अङ्गारस्य, प्राकृतिकवायुः वा तैल-आधारित-उत्पादानाम् इत्यादीनां खनिजानाम् सम्भाव्य-महत्त्वपूर्ण-आर्थिक-मूल्येन सामान्यतया अधिकं करः भवति वर्धितानां करदराणां कार्यान्वयनेन एतत् सुनिश्चितं कर्तुं साहाय्यं भवति यत् एते बहुमूल्याः संसाधनाः राष्ट्रनिर्माणप्रयत्नानाम् लाभं प्राप्नुवन्ति तथा च दीर्घकालीन आर्थिकस्थायित्वं सुरक्षितं कुर्वन्ति। इदं ज्ञातव्यं यत् अफगानिस्तानस्य अधिकारिणः समये समये एतासां करनीतीनां समीक्षां कुर्वन्ति विपण्यस्थितीनां राष्ट्रियप्राथमिकतानां च आधारेण। एतेषां संशोधनानाम् उद्देश्यं निर्यातस्य प्रवर्धनस्य मध्ये सन्तुलनं स्थापयितुं भवति तथा च आवश्यकसरकारीकार्यस्य कृते पर्याप्तं राजस्वं जनयितुं शक्यते। समग्रतया अफगानिस्तानदेशः निर्यातवस्तुकरनीतौ अन्तर्राष्ट्रीयमानकैः सह सङ्गतानां निष्पक्षव्यापारप्रथानां उपरि बलं ददाति । उद्देश्यं न केवलं राजस्वं वर्धयितुं अपितु स्थायि-आर्थिक-वृद्धि-रणनीत्याः अनुरूपं विपण्य-प्रवेशस्य वैश्विक-प्रतिस्पर्धायाः च समान-अवकाशान् सुनिश्चित्य अपि अस्ति
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
दक्षिण एशियायां स्थितः अफगानिस्तानदेशः भूपरिवेष्टितः देशः अस्ति यस्य इतिहासः घरेलु उपभोगस्य अन्तर्राष्ट्रीयव्यापारस्य च कृते विविधवस्तूनाम् उत्पादनस्य इतिहासः अस्ति निर्यातस्य गुणवत्तां सुरक्षां च सुनिश्चित्य अफगानिस्तानदेशेन निर्यातप्रमाणीकरणव्यवस्था कार्यान्विता अस्ति । अफगानिस्तानदेशे निर्यातप्रमाणीकरणे अनेकानि पदानि सन्ति येषां अनुसरणं निर्यातकानां कृते आवश्यकम् अस्ति । प्रथमं निर्यातकानां कृते अफगानिस्तानस्य वाणिज्य-उद्योगसङ्घस्य (ACCI) स्वव्यापारस्य पञ्जीकरणं करणीयम् । एषा पञ्जीकरणप्रक्रिया देशे निर्यातक्रियाकलापानाम् नियमने, निरीक्षणे च सहायकं भवति । द्वितीयं निर्यातकाः निर्यातं कर्तुम् इच्छन्ति उत्पादानाम् प्रकारस्य आधारेण विविधानि प्रमाणपत्राणि प्राप्तुं बाध्यन्ते । यथा, कृषिउत्पादानाम् कृते कृषि, सिञ्चन, पशुपालनमन्त्रालयेन (MAIL) निर्गतं पादपस्वच्छताप्रमाणपत्रं आवश्यकं भवति । एतत् प्रमाणपत्रं कृषिवस्तूनि कीटरोगाणां अन्तर्राष्ट्रीयस्वास्थ्यमानकानां पूर्तिं कुर्वन्ति इति सुनिश्चितं करोति । तदतिरिक्तं, अफगानिस्तान-निर्मित-उत्पादानाम् यथा वस्त्रं वा हस्तशिल्पं वा स्वस्य प्रामाणिकतायाः अथवा मूल-दावानां कृते अन्तर्राष्ट्रीय-मान्यतां याचमानानां कृते निर्यातकाः भौगोलिक-सूचनानाम् (GI) प्रमाणीकरणाय आवेदनं कर्तुं शक्नुवन्ति जीआई प्रमाणीकरणं सत्यापयति यत् उत्पादस्य कतिपयानि लक्षणानि गुणाः वा अफगानिस्तानस्य अन्तः तस्य भौगोलिकमूलस्य कारणं भवन्ति । अपि च, आयातकदेशैः निर्धारितविशिष्टतकनीकीविनियमानाम् अथवा मानकानां अनुपालनं प्रदर्शयितुं केषाञ्चन उद्योगानां अनुरूपताप्रमाणपत्राणां आवश्यकता अपि भवितुम् अर्हति एते प्रमाणपत्राणि निर्यातितवस्तूनि गुणवत्तानियन्त्रणतन्त्रैः अथवा पर्यावरणसंरक्षणपरिपाटैः सम्बद्धानि सुरक्षाआवश्यकतानि पूरयन्ति इति प्रमाणरूपेण कार्यं कुर्वन्ति । अन्तिमे अफगानिस्तानस्य सीमातः बहिः कस्यापि मालस्य निर्यातस्य पूर्वं निर्यातकैः सीमानिरीक्षणस्थानेषु सीमाशुल्कप्रक्रियाः पूर्णाः भवेयुः यत्र वाणिज्यिकचालानः, पैकिंगसूची इत्यादीनां दस्तावेजानां सम्यक् समीक्षा सीमाशुल्काधिकारिभिः क्रियते। निष्कर्षतः अफगानिस्तानस्य निर्यातः वैश्विकमानकानां अनुरूपः भवति इति सुनिश्चित्य निर्यातप्रमाणीकरणस्य महत्त्वपूर्णा भूमिका अस्ति । एसीसीआई इत्यनेन सह समुचितपञ्जीकरणस्य माध्यमेन तथा च यदि प्रयोज्यम् अस्ति तर्हि पादपस्वच्छताप्रमाणपत्राणि अथवा जीआई प्रमाणपत्राणि इत्यादीनि प्रासंगिकप्रमाणपत्राणि प्राप्तुं अफगाननिर्यातारः अन्तर्राष्ट्रीयक्रेतृणां मध्ये विश्वासस्य निर्माणे योगदानं ददति, तथा च विदेशेषु स्वस्य स्थानीयरूपेण निर्मितानाम् उत्पादानाम् प्रचारं कुर्वन्ति।
अनुशंसित रसद
मध्य एशियायां स्थितः भूपरिवेष्टितः देशः अफगानिस्तानः उष्ट्रभूभागस्य समृद्धसांस्कृतिक-इतिहासस्य च कृते प्रसिद्धः अस्ति । प्रचलति राजनैतिक-अस्थिरतायाः सुरक्षाचिन्तानां च आव्हानानां अभावेऽपि देशे अद्यापि रसदसेवानां विविधाः विकल्पाः सन्ति अफगानिस्तानदेशं प्रति मालवाहनस्य विषयः आगच्छति तदा सर्वाधिकं प्रयुक्तासु एकः उपायः विमानमालवाहनम् अस्ति । काबुलनगरस्य हामिद् करजाई अन्तर्राष्ट्रीयविमानस्थानकं अन्तर्राष्ट्रीयमालवाहनस्य प्राथमिकप्रवेशबिन्दुरूपेण कार्यं करोति । DHL, FedEx, UPS इत्यादीनि अनेकानि मालवाहकविमानसेवानि अफगानिस्तानदेशं प्रति नियमितरूपेण विमानयानानि कुर्वन्ति, येन कुशलतया आयातनिर्यातसञ्चालनस्य सुविधा भवति । यद्यपि विमानमालवाहनं महत् भवितुम् अर्हति तथापि एतत् द्रुततरं पारगमनसमयं प्रदाति तथा च समयसंवेदनशीलानाम् अथवा उच्चमूल्यानां प्रेषणानां कृते विशेषतया उपयुक्तम् अस्ति । बृहत्तरवस्तूनाम् अथवा बल्क-शिपमेण्ट्-कृते समुद्री-मालवाहनं व्यवहार्यः विकल्पः भवितुम् अर्हति । मालस्य उत्पत्तिं गन्तव्यस्थानं वा अवलम्ब्य इरान्-पाकिस्तान-इत्यादिषु समीपस्थेषु देशेषु भ्रमणस्य आवश्यकता भवितुम् अर्हति । पाकिस्तानस्य कराची-बन्दरस्य उपयोगः सामान्यतया पाकिस्तानस्य सीमान्तनगरेभ्यः पेशावर-क्वेट्टा-नगरेभ्यः मार्गयानद्वारा अफगानिस्तान-देशं प्रति गन्तव्यवस्तूनाम् परिवहनार्थं भवति अफगानिस्तानस्य अन्तः एव घरेलुरसदस्य दृष्ट्या सीमितरेलमार्गसंरचनाकारणात् मार्गयानस्य महत्त्वपूर्णा भूमिका अस्ति । स्थानीयवाहनकम्पनयः देशस्य अन्तः विभिन्नप्रान्तेषु परिवहनसेवाः प्रदास्यन्ति । तथापि, मार्गयात्रायाः सह सम्बद्धानां सुरक्षाजोखिमानां विषये विचारः करणीयः, क्षेत्रीयगतिशीलतायाः ज्ञानं विद्यमानानाम् विश्वसनीयानाम् परिवहनसेवाप्रदातृणां नियोजनं च महत्त्वपूर्णम् अस्ति अपि च, भविष्ये अफगानिस्तानद्वारा व्यापारमार्गाणां सुविधायै उज्बेकिस्तान-तुर्कमेनिस्तान-इत्यादीनां समीपस्थदेशानां संयोजनाय रेलजालस्य विकासस्य दिशि अपि उदयमानाः प्रयत्नाः सन्ति अफगानिस्तानदेशे मालस्य आयातकाले सुचारुतरं सीमाशुल्कनिष्कासनं स्थानीयविनियमानाम् अनुपालनं च सुनिश्चित्य प्रतिष्ठितानां सीमाशुल्कदलालीसंस्थानां नियोजना नौकरशाहीप्रक्रियासु प्रभावीरूपेण नेविगेट् कर्तुं सहायकं भवितुम् अर्हति समग्रतया सुरक्षाविषयेषु सम्बद्धानां चुनौतीनां, सीमितमूलसंरचनाविकासस्य च अभावेऽपि; काबुलविमानस्थानकद्वारा विमानमालयानं अन्तर्राष्ट्रीयरसदस्य कृते कुशलं साधनं प्रदाति यदा स्थानीयमार्गपरिवहनविकल्पाः देशस्य अन्तः घरेलुवितरणस्य आवश्यकतां पूरयन्ति अफगानिस्तानदेशे वा बहिः वा कस्यापि मालवाहनस्य कार्यं कर्तुं पूर्वं प्रतिष्ठित-रसद-प्रदातृणां विषये सम्यक् शोधं कर्तुं महत्त्वपूर्णं भवति, यत्र क्षेत्रे अनुभवः, सुरक्षा-उपायाः, स्थानीय-विनियमानाम् अनुपालनम् इत्यादीनां कारकानाम् अवलोकनं भवति राजनैतिकस्थितेः निरीक्षणं, अफगानिस्तानस्य रसदवातावरणेन परिचितव्यावसायिकैः सह परामर्शः च देशे सफलव्यापारसञ्चालनं सुनिश्चित्य सहायकं भवितुम् अर्हति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

Afghanistan, located in Central Asia, offers various development channels and exhibitions for international buyers to engage in trade and business opportunities. This article will discuss some of the significant international procurement avenues and exhibitions in Afghanistan. 1. Kabul International Trade Fair: The Kabul International Trade Fair is one of the most prominent events in Afghanistan, attracting numerous international buyers seeking business opportunities within the country. This exhibition showcases a wide range of products such as textiles, machinery, electronics, construction materials, food products, and much more. It is an excellent platform for connecting with Afghan businesses and exploring potential partnerships. 2. Afghan Chamber of Commerce and Industries (ACCI): The Afghan Chamber of Commerce and Industries plays a crucial role in promoting trade between Afghanistan and the rest of the world. It facilitates networking among local businesses while also providing information on export-import policies, market analysis reports, investment opportunities, etc. International buyers can connect with ACCI to identify reliable suppliers or explore potential collaborations. 3. Ministry of Commerce & Industry (MoCI): The Ministry of Commerce & Industry is responsible for formulating trade policies aimed at stimulating economic growth through domestic production and foreign investments. International buyers can cooperate with MoCI to navigate legal procedures related to import-export licenses or gain insights into market trends. 4. Export Promotion Agency (EPAA): The Export Promotion Agency serves as a bridge between Afghan producers/exporters and international buyers/investors by promoting Afghan products worldwide through participation in various events like trade fairs/exhibitions outside Afghanistan or organizing buyer-seller meets within the country itself. 5. USAID Promote Program: USAID's Promote program focuses on economic empowerment initiatives for women entrepreneurs in Afghanistan who often face challenges regarding access to markets or resources required for business expansion. Through this program's networking events/seminars focused on women-led enterprises across different sectors such as agriculture/textiles/handicrafts/services – international buyers can identify potential partners while contributing to women's economic empowerment. 6. Agriculture Exhibitions: Afghanistan is known for its agricultural produce such as saffron, fruits, nuts, and spices. Therefore, agricultural exhibitions like the AgFair provide a platform for international buyers looking to procure high-quality Afghan agricultural products directly from local farmers and producers. 7. Natural Resource and Mining Exhibitions: Given Afghanistan's substantial deposits of natural resources like minerals such as copper, iron ore, and precious stones, exhibitions like the International MineExpo focus on highlighting investment opportunities in the mining sector. International buyers interested in sourcing raw materials or investing in mining projects can participate in these exhibitions. It is essential to note that due to security concerns or logistical challenges related to infrastructure development in Afghanistan, some exhibitions/events may have limited availability or fluctuating schedules. International buyers are advised to stay updated with reliable sources like embassy websites or trade association portals regarding upcoming events/exhibitions before planning their business visits. In conclusion, Afghanistan offers several significant international procurement channels through its trade fairs/exhibitions like the Kabul International Trade Fair and specific agencies/institutions such as ACCI or MoCI dedicated to promoting bilateral trade partnerships. By engaging with these platforms effectively, international buyers can explore diverse business opportunities across various sectors within this dynamic Central Asian nation.
अफगानिस्तानदेशे सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि निम्नलिखितरूपेण सन्ति । 1. गूगलः : विश्वे सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रं इति नाम्ना अफगानिस्तानदेशे अपि गूगलस्य बहुधा उपयोगः भवति । एतत् परिणामानां विशालं श्रेणीं प्रदाति, विशिष्टदेशानां कृते स्थानीयकृतसंस्करणं च प्रदाति । अफगानिस्तानस्य संस्करणं www.google.com.af इत्यत्र द्रष्टुं शक्यते । 2. Bing : Microsoft इत्यनेन विकसितं Bing इति अफगानिस्तानदेशे अन्यत् बहुप्रयुक्तं अन्वेषणयन्त्रम् अस्ति । एतत् चित्रं, विडियो अन्वेषणम् इत्यादीनां विशेषतानां सह जालसन्धानकार्यक्षमतां प्रदाति । www.bing.com इत्यत्र भवन्तः तत् प्राप्तुं शक्नुवन्ति। 3. याहू : यद्यपि गूगल अथवा बिङ्ग् इव लोकप्रियं नास्ति तथापि अफगानिस्तानस्य अन्वेषणयन्त्रविपण्ये याहू अद्यापि उपस्थितिम् अस्थापयति। इदं ईमेल, वार्ता, वित्तं, तथा च अवश्यं जालसन्धानविशेषता इत्यादीनि विविधानि सेवानि प्रदाति । अस्य अफगानिस्तानभाषायाः संस्करणं www.yahoo.com.af इत्यत्र द्रष्टुं शक्यते । 4. AOL अन्वेषणम् : AOL (America Online) इत्यस्य अन्वेषणयन्त्रम् अपि अस्ति यस्य उपयोगः अफगानिस्तानदेशे अन्तर्जालप्रयोक्तृभिः जालपुटे सूचनां अन्वेष्टुं क्रियते। www.search.aol.com इत्यत्र भवन्तः तत् प्राप्नुवन्ति। 5 DuckDuckGo: उपयोक्तृभ्यः व्यक्तिगतसूचनाः संग्रहीतुं विना अन्तर्जालस्य अन्वेषणस्य गोपनीयता-उन्मुखपद्धत्या प्रसिद्धः DuckDuckGo अफगानिस्तानस्य अन्तः सहितं वैश्विकरूपेण लोकप्रियतां प्राप्नोति। तेषां जालपुटं www.duckduckgo.com इत्यत्र पश्यन्तु। 6 Naver: एकः दक्षिणकोरियायाः ऑनलाइन-मञ्चः यस्य सशक्तः अन्वेषण-इञ्जिनः अस्ति यः अफगानिस्तान-उपयोक्तृणां कृते मुख्यविकल्पेषु अन्यतमस्य रूपेण कार्यं करोति ये कोरिया-आधारित-अन्वेषणं प्राधान्यं ददति अथवा कोरिया-अन्य-सम्बद्ध-प्रदेशेभ्यः प्रासंगिकं क्षेत्रीय-एशियाई-सामग्रीम् अन्विषन्ति - यत् तस्य मुखपृष्ठस्य naver-माध्यमेन सुलभम् .com इति एते अफगानिस्तानदेशे केचन सामान्याः व्यापकतया च प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति ये उपयोक्तृप्रश्नानां रुचिनां च आधारेण विविधजालस्थलानां प्रवेशं प्रदास्यन्ति ।

प्रमुख पीता पृष्ठ

अफगानिस्तानदेशे पीतपृष्ठानां प्राथमिकस्रोतः मुख्यतया ऑनलाइननिर्देशिकाद्वारा भवति । एताः निर्देशिकाः देशे सर्वत्र विभिन्नक्षेत्रेषु व्यवसायानां, संस्थानां, व्यक्तिनां च सम्पर्कसूचनाः प्रदास्यन्ति । अफगानिस्तानदेशस्य केचन मुख्याः पीतपृष्ठजालपुटाः अत्र सन्ति । 1. काबुल पीतपृष्ठानि : एषा वेबसाइट् काबुलस्य अफगानिस्तानस्य अन्येषु प्रमुखनगरेषु च व्यवसायानां व्यापकसूचीं प्रददाति। अस्मिन् होटलानि, भोजनालयाः, चिकित्सालयाः, विद्यालयाः, निर्माणकम्पनयः, इत्यादयः विस्तृताः क्षेत्राः सन्ति । जालपुटम् : www.kabulyellowpages.com 2. अफगान बिज् : अफगान बिज् एकः ऑनलाइन निर्देशिका अस्ति या सम्पूर्णे अफगानिस्तानदेशे संचालितव्यापाराणां सूचनां प्रदाति। अस्मिन् कृषिः, वाहनसेवाः, बैंकिंग्, वित्तं च, शिक्षाकेन्द्राणि, पर्यटनसंस्थाः इत्यादयः बहवः वर्गाः सन्ति । वेबसाइटः www.afghanbiz.com इति 3. Arian Online Yellow Pages: Arian Online Yellow Pages अफगानिस्तानदेशे व्यापार-व्यापार-संयोजनेषु केन्द्रितेषु प्रमुखेषु ऑनलाइन-निर्देशिकासु अन्यतमम् अस्ति। एतत् दूरसञ्चारसेवाप्रदातृणां, विभिन्नानां उत्पादानाम्/सेवानां निर्मातृणां/आपूर्तिकर्तानां/व्यापारिणां इत्यादीनां विविध-उद्योगानाम् सूचीं प्रदाति । वेबसाइटः www.yellowpagesafghanistan.net 4. मन्ता अफगानिस्तान : मन्ता एकः वैश्विकः ऑनलाइन निर्देशिका अस्ति या अफगानिस्तानस्य सीमान्तर्गतं कार्यं कुर्वन्तः सहितं विश्वव्यापीरूपेण विविधव्यापारान् संयोजयन् पीतपृष्ठमञ्चरूपेण अपि कार्यं करोति। वेबसाइट्; www.manta.com/world/एशिया-एण्ड-पैसिफिक/अफगानिस्तान/ 5. EasyFind.af द्वारा पीतपृष्ठानि : EasyFind.af अफगानिस्तानस्य विभिन्नक्षेत्रेभ्यः विस्तृतसूचीभिः सह अनेकवर्गाणां विस्तृतं पीतपृष्ठविभागं प्रदाति। वेबसाइट् : www.easyfind.af/en/ एतानि जालपुटानि अन्वेषणविकल्पान् प्रददति येन उपयोक्तारः स्वस्य आवश्यकतानुसारं विशिष्टानि उत्पादानि वा सेवानि वा अन्वेष्टुं शक्नुवन्ति तथा च सम्पर्कविवरणानि यथा दूरभाषसङ्ख्या वा पता वा। कृपया ज्ञातव्यं यत् एतेषु जालपुटेषु कालान्तरे परिवर्तनं वा परिवर्तनं वा भवति; अतः अफगानिस्तानस्य पीतपृष्ठेषु सटीकं अद्यतनं च सूचनां प्राप्तुं प्रत्यक्षतया स्वस्वमञ्चेषु गन्तुं सल्लाहः भवति।

प्रमुख वाणिज्य मञ्च

अफगानिस्तानदेशे अनेके प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति । अत्र, अहं तेषां केषाञ्चन जालपुटसङ्केतानां सह सूचीं करिष्यामि- 1. अफगानिस्तान ऑनलाइन मार्केट (www.afghanistanonlinemarket.com) . अयं मञ्चः इलेक्ट्रॉनिक्स, फैशन, गृहोपकरणं, इत्यादीनि च सहितं विस्तृतं उत्पादं प्रदाति । एतत् उपयोक्तृ-अनुकूलं अन्तरफलकं सुरक्षितं भुक्तिविकल्पं च प्रदाति । 2. अफगानिस्तानस्य ई-वाणिज्यम् (afgcommerce.com) . अफगानिस्तानस्य ई-वाणिज्यम् अफगानिस्तानस्य प्रमुखेषु ऑनलाइन-विपण्यस्थानेषु अन्यतमम् अस्ति । अत्र वस्त्रं, इलेक्ट्रॉनिक्सं, सौन्दर्यसामग्री, क्रीडासाधनम् इत्यादीनि विविधानि उत्पादनानि प्राप्यन्ते । 3. काबुल ऑनलाइन शॉपिंग (www.kabulonlineshopping.com) . अस्मिन् मञ्चे उपयोक्तारः वस्त्रं, उपसाधनं, गृहसज्जा-उत्पादाः, पाकशालायाः उपकरणानि च इत्यादीनां विविध-वस्तूनाम् शॉपिङ्गं कर्तुं शक्नुवन्ति । अफगानिस्तानस्य प्रमुखनगरेषु सुविधाजनकवितरणसेवाः प्रदाति । आर्यबजार (https://aryanbazaar.com/) ४. आर्यनबजारः एकः ई-वाणिज्य-मञ्चः अस्ति यः प्रामाणिक-अफगानिस्तान-उत्पादाः यथा गहनानि, पारम्परिक-वस्त्र-वस्तूनि यथा पश्तून-वेषाः, "खेत-पर्तूग्" इति पुरुषाणां कोटाः च प्रदातुं केन्द्रीक्रियते, ये स्थानीय-शिल्पिभिः निर्मिताः हस्तशिल्पाः सन्ति 5. बाजारऑनलाइनअफगानिस्तान (https://bazaronlineafghanistan.com/) BazarOnlineअफगानिस्तानः एकः ऑनलाइन शॉपिंग मञ्चः अस्ति यः पुरुषाणां महिलानां च कृते फैशनपरिधानम् इत्यादीनां विविधानां उत्पादवर्गाणां प्रस्तावः अस्ति यत्र स्थानीयरूपेण निर्मिताः परिधानाः "अफगानीवस्त्राः" इति नाम्ना प्रसिद्धाः, स्मार्टफोनाः & टैब्लेट् इत्यादीनि इलेक्ट्रॉनिक्स-गैजेट्-इत्यादीनि अपि च घरेलू उपकरणानि च सन्ति इदं महत्त्वपूर्णं यत् अफगानिस्तानदेशे ई-वाणिज्यपारिस्थितिकीतन्त्रम् अद्यापि विकसितं वर्तते; अतः तस्य परिदृश्यस्य विकासः कालान्तरेण नूतनप्रविष्टैः सह विपण्यां सम्मिलितः भवितुम् अर्हति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

अफगानिस्तानदेशः विविधः देशः अस्ति यस्य अन्तर्जालप्रवेशस्य दरः वर्धमानः अस्ति । यद्यपि सामाजिकमाध्यममञ्चाः अन्येषु केषुचित् देशेषु इव व्यापकाः न सन्ति तथापि अद्यापि अनेके लोकप्रियाः मञ्चाः सन्ति येषां उपयोगं अफगानिस्तानदेशस्य जनाः सूचनां संयोजयितुं साझां कर्तुं च कुर्वन्ति अफगानिस्तानदेशे केचन सर्वाधिकं प्रयुक्ताः सामाजिकमाध्यममञ्चाः, तेषां तत्सम्बद्धजालस्थलैः सह अत्र सन्ति: 1. फेसबुक (www.facebook.com): अफगानिस्तानसहितस्य विश्वव्यापीरूपेण फेसबुकः निःसंदेहं सर्वाधिकं लोकप्रियः सामाजिकमाध्यममञ्चः अस्ति। एतत् उपयोक्तृभ्यः मित्रैः परिवारैः सह सम्बद्धं कर्तुं, छायाचित्रं, भिडियो च साझां कर्तुं, समूहेषु वा आयोजनेषु वा सम्मिलितुं, वार्तापृष्ठानां अनुसरणं च कर्तुं शक्नोति । 2. ट्विटर (www.twitter.com): अफगानिस्तानदेशे वार्ता, राजनीतिः, मनोरञ्जनं, क्रीडा, इत्यादिषु विविधविषयेषु वास्तविकसमये अद्यतनीकरणार्थं ट्विटर अपरं व्यापकरूपेण प्रयुक्तं मञ्चम् अस्ति। उपयोक्तारः ट्वीट् इति नाम्ना प्रसिद्धान् लघुसन्देशान् प्रकाशयितुं शक्नुवन्ति ये अन्यैः पसन्दं कर्तुं वा साझां कर्तुं वा शक्नुवन्ति। 3. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्रामः एकः फोटो-साझेदारी-मञ्चः अस्ति यत्र उपयोक्तारः चित्राणि अथवा लघु-वीडियो-सहितं कैप्शन-हैशटैग्-सहितं अपलोड् कर्तुं शक्नुवन्ति । अफगानिस्तानस्य युवानां मध्ये दृश्यसामग्रीद्वारा स्वस्य सृजनशीलतां प्रदर्शयितुं लोकप्रियतां प्राप्तवान् अस्ति । 4. लिङ्क्डइन (www.linkedin.com): लिङ्क्डइन एकः व्यावसायिकः संजालमञ्चः अस्ति यस्य व्यापकरूपेण उपयोगः भवति व्यक्तिभिः स्वव्यावसायिकसम्बन्धानां विस्तारं कर्तुं इच्छुकैः। एतत् उपयोक्तृभ्यः विविध-उद्योगेभ्यः सहकारिभिः सह सम्बद्धतां कुर्वन्तः स्वस्य शिक्षा-पृष्ठभूमिं कार्य-अनुभवं च प्रकाशयन्तः प्रोफाइल-निर्माणं कर्तुं समर्थं करोति । 5. यूट्यूब (www.youtube.com): यूट्यूब विश्वव्यापीरूपेण व्यक्तिभिः अथवा संस्थाभिः निर्मितस्य विडियोसामग्रीणां विशालं संग्रहं प्रदाति - संगीतवीडियोतः शैक्षिकपाठ्यक्रमपर्यन्तं - येन मनोरञ्जनं वा शैक्षिकप्रयोजनार्थं वा इच्छन्तीनां अफगानिस्तान-उपयोक्तृणां मध्ये अयं अत्यन्तं लोकप्रियः भवति। ६ . व्हाट्सएप् : व्हाट्सएप्प इत्यत्र अन्तर्जालसम्पर्कद्वारा एकैकसञ्चारस्य अथवा समूहवार्तालापस्य कृते ध्वनिकॉलेन सह तत्क्षणसन्देशसेवाः, विडियोचैट् च प्राप्यन्ते। ७ . Viber: WhatsApp इत्यस्य सदृशं किन्तु तस्य प्रतियोगिनः अपेक्षया लोकप्रियतायां न्यूनं प्रबलम्; वाइबरः अन्तर्जालसम्पर्कद्वारा विभिन्नेषु उपकरणेषु ध्वनि-कॉल-पार्श्वे पाठसन्देश-सदृशाः सन्देश-सेवाः अपि प्रदाति । ८ . तारपत्रम् : टेलिग्रामः सुरक्षितसन्देशक्षमतां प्रदातुं प्रसिद्धः अस्ति तथा च अन्त्यतः अन्तः एन्क्रिप्शनप्रौद्योगिकीम् नियोजयति यत् गोपनीयतां सुनिश्चितं करोति। उपयोक्तारः सन्देशान्, छायाचित्रं, विडियो च साझां कर्तुं चैनल् अथवा समूहं निर्मातुम् अर्हन्ति । अफगानिस्तानदेशे लोकप्रियतां प्राप्तानां सामाजिकमाध्यममञ्चानां मध्ये एते कतिचन एव सन्ति । देशे व्यक्तिः संस्थाः च एतेषां मञ्चानां उपयोगं संचारं, मनोरञ्जनं, वार्ता-उपभोगं, संजालं, अधिकाधिकं च विविधप्रयोजनार्थं कुर्वन्ति, यत् अधिकाधिकं परस्परसम्बद्धे विश्वे

प्रमुख उद्योग संघ

अफगानिस्तानस्य अनेकाः मुख्याः उद्योगसङ्घाः सन्ति ये अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्ति । अफगानिस्तानदेशस्य केचन प्रमुखाः उद्योगसङ्घाः अत्र सन्ति । 1. अफगानिस्तानस्य वाणिज्य-उद्योगसङ्घः (ACCI): ACCI निजीक्षेत्रस्य प्रतिनिधित्वं कुर्वन् एकः प्रमुखः संस्था अस्ति, अफगानिस्ताने आर्थिकवृद्धिं विकासं च प्रवर्तयितुं उद्दिश्यते। नीतिपरिवर्तनस्य लॉबिंग् सहितं व्यवसायेभ्यः सेवाः समर्थनं च प्रदाति । जालपुटम् : http://www.acci.org.af/ 2. अफगानिस्तान-महिला-वाणिज्य-उद्योग-सङ्घः (AWCCI): AWCCI अफगानिस्तान-देशे महिला-उद्यमिनां व्यापारि-महिलानां च समर्थने, व्यावसायिक-समुदायस्य अन्तः तेषां अधिकारानां प्रशिक्षणं, मार्गदर्शनं, संजाल-अवकाशान्, वकालतम् च प्रदातुं केन्द्रीक्रियते जालपुटम् : https://www.awcci.af/ 3. अफगानिस्तान-अमेरिकन-वाणिज्यसङ्घः (AACC): एएसीसी अफगानिस्तान-देशे व्यावसायिक-अवकाशान् इच्छन्तीनां अमेरिकन-कम्पनीनां सहायतां कृत्वा अफगानिस्तान-अमेरिका-देशयोः मध्ये द्विपक्षीयव्यापारं प्रवर्धयति, तथैव अमेरिकी-बाजारे प्रवेशं कर्तुम् इच्छन्तीनां अफगानिस्तान-संस्थानां समर्थनं च करोति जालपुटम् : http://a-acc.org/ 4. अफगानिस्तानस्य कारीगरस्य व्यापारिणां च संघः (FACT): FACT पारम्परिकशिल्पेषु यथा बढ़ईगीरी, गलीचा बुनाई, गहनानिर्माणं, सिरेमिक उत्पादनम् इत्यादिषु सम्बद्धानां कारीगरानाम्, कारीगरानाम्, व्यापारिणां, निर्यातकानां/आयातकानां प्रतिनिधित्वं करोति, यस्य उद्देश्यं पारम्परिककौशलस्य संरक्षणं भवति, तथा च विपण्यस्य सुविधा भवति आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च प्रवेशः। 5.अफगानिस्तान बिल्डर्स् एसोसिएशन (ABA): एबीए आवासीयभवन इत्यादिभिः आधारभूतसंरचनाविकासपरियोजनाभिः सह निबद्धानां निर्माणकम्पनीनां प्रतिनिधित्वं करोति; मार्गाः; सेतुः; जल आपूर्ति संरचना आदि। 6.अफगानिस्तान मेडिकल एसोसिएशन (AMA) एकः संघः अस्ति यः सम्पूर्णे अफगानिस्तानक्षेत्रे स्वास्थ्यसेवासुविधाः प्रदातुं कार्यं कुर्वन्तः चिकित्सकाः,सर्जनाः,नर्साः,अन्ये च सहितं चिकित्साव्यावसायिकानां प्रतिनिधित्वं करोति। कृपया ज्ञातव्यं यत् एतानि जालपुटानि एतस्य प्रतिक्रियायाः लेखनसमये समीचीनाः आसन् किन्तु परिवर्तनस्य अथवा अद्यतनीकरणस्य विषयाः भवितुम् अर्हन्ति ।

व्यापारिकव्यापारजालस्थलानि

दक्षिण-मध्य-एशिया-देशस्य भूपरिवेष्टित-देशस्य अफगानिस्तान-देशस्य अनेकाः आर्थिक-व्यापार-जालपुटाः सन्ति, येषु व्यवसायानां निवेशकानां च कृते बहुमूल्यं सूचनां प्राप्यते । अत्र केचन प्रमुखाः स्वस्वजालस्थल-URL-सहिताः सन्ति । 1. अफगानिस्ताननिवेशसमर्थनसंस्था (AISA) - अफगानिस्तानदेशे निवेशस्य अवसरान् प्रवर्धयितुं आधिकारिकजालस्थलम्। जालपुटम् : http://aisa.org.af/ 2. अफगानिस्तान-वाणिज्य-उद्योगसङ्घः (ACCI) - विभिन्नक्षेत्रेषु सम्बद्धानां अफगानिस्तानव्यापाराणां प्रतिनिधित्वं कुर्वन् एकः मञ्चः । जालपुटम् : http://www.acci.org.af/ 3. अफगानिस्तान-अमेरिकन-वाणिज्यसङ्घः (AACC) - अफगानिस्तान-अमेरिका-देशयोः द्विपक्षीयव्यापारस्य समर्थनं करोति । जालपुटम् : https://a-acc.org/ 4. अफगानिस्तानस्य निर्यातप्रवर्धन एजेन्सी (EPAA) - अन्तर्राष्ट्रीयबाजारेषु अफगानिस्तानस्य उत्पादानाम् प्रचारार्थं समर्पिता। जालपुटम् : http://epaa.gov.af/ 5. वाणिज्य-उद्योगमन्त्रालयः, इस्लामिकगणराज्यस्य अफगानिस्तानम् - वाणिज्यसम्बद्धान् कार्यान् नियन्त्रयन् सर्वकारीयविभागः। जालपुटम् : https://moci.gov.af/en 6. केन्द्रीयसांख्यिकीयसङ्गठनम् (CSO) - अफगानिस्तानस्य विषये अर्थव्यवस्था, जनसांख्यिकीयविवरणं, अन्येषां प्रासंगिकसूचनाः च सम्बद्धानि सांख्यिकीयदत्तांशं प्रदाति। जालपुटम् : https://cso.gov.af/ 7. अन्तर्राष्ट्रीयव्यापारकेन्द्र (ITC) – व्यापारगुप्तचरसाधनानाम् क्षमतानिर्माणकार्यक्रमानाञ्च माध्यमेन अफगानिस्तानस्य उद्यमानाम् निर्यातक्षमतां वर्धयितुं संसाधनं प्रदाति वेबसाइट् : https://www.intracen.org/itc/countries/afghanistan इति 8. दा अफगानिस्तानबैङ्कः – देशस्य केन्द्रीयबैङ्कः यः मौद्रिकनीतिं, बैंकविनियमनं, विनिमयदरस्थिरता इत्यादीनां निरीक्षणं करोति, वित्तीयक्षेत्रस्य अद्यतनसूचनाः प्रदाति जालपुटम् : https://dab.gov.af/en/home एतानि वेबसाइट्-स्थानानि निवेश-अवकाशानां, मार्केट-अनुसन्धान-रिपोर्ट्-, व्यापार-आँकडानां, नियम-नीति-अद्यतन-विषये सूचनां प्राप्तुं महत्त्वपूर्ण-मञ्चरूपेण कार्यं कुर्वन्ति तथा च व्यावसायिक-जिज्ञासा-सम्बद्धानां सम्पर्क-विवरणानां रूपेण कार्यं कुर्वन्ति कृपया ज्ञातव्यं यत् एतेषु जालपुटेषु कालान्तरे परिवर्तनं परिवर्तनं वा भवति; अतः उपयोगकाले तेषां सटीकता सत्यापयितुं प्रशस्तम्

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र अनेकानि जालपुटानि सन्ति यत्र भवान् अफगानिस्तानस्य व्यापारदत्तांशं प्राप्नुयात् । तेषां जालपुटसङ्केतैः सह केचन उदाहरणानि अत्र सन्ति । 1. अफगानिस्तानस्य वाणिज्य-उद्योग-मन्त्रालयः : अफगानिस्तानस्य वाणिज्य-उद्योग-मन्त्रालयस्य आधिकारिकजालस्थले व्यापारनीति-विनियमानाम्, आँकडानां च विषये सूचनाः प्राप्यन्ते तेषां जालपुटे www.commerce.gov.af इति गत्वा व्यापारदत्तांशं प्राप्तुं शक्नुवन्ति । 2. अफगानिस्तान केन्द्रीयसांख्यिकीयसङ्गठनम् (CSO): सीएसओ अफगानिस्तानदेशे व्यापारदत्तांशसहितं सांख्यिकीयसूचनाः एकत्रितुं प्रकाशनं च कर्तुं उत्तरदायी अस्ति। तेषां जालपुटे www.cso.gov.af इत्यत्र व्यापारसम्बद्धानि आँकडानि भवन्तः प्राप्नुवन्ति । 3. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC): ITC अन्तर्राष्ट्रीयव्यापारसम्बद्धानां सूचनानां विस्तृतश्रेणीं प्रदाति, यत्र अफगानिस्तानसहितस्य विभिन्नदेशानां कृते बाजारविश्लेषणं व्यापारसांख्यिकीयं च भवति दत्तांशकोशं प्राप्तुं तेषां जालपुटं www.intracen.org इति पश्यन्तु । 4. विश्वबैङ्कस्य मुक्तदत्तांशः : विश्वबैङ्कः स्वस्य व्यापकवैश्विकविकासदत्तांशसमूहानां मुक्तप्रवेशं प्रदाति, येषु अफगानिस्तानसहितस्य विभिन्नदेशानां अन्तर्राष्ट्रीयव्यापारसांख्यिकीयानि सन्ति भवान् data.worldbank.org इत्यत्र दत्तांशकोशस्य अन्वेषणं कर्तुं शक्नोति । 5. संयुक्तराष्ट्रसङ्घस्य सहव्यापारदत्तांशकोशः : संयुक्तराष्ट्रसङ्घस्य सहव्यापारदत्तांशकोशे अफगानिस्तानसहिताः विश्वव्यापीभिः विभिन्नैः देशैः प्रतिवेदिताः विस्तृताः द्विपक्षीयवस्तूनाम् आयात/निर्यातसांख्यिकयः सन्ति comtrade.un.org इत्यत्र दत्तांशकोशं प्राप्नुवन्तु । ध्यानं कुर्वन्तु यत् केषाञ्चन जालपुटानां विस्तृतदत्तांशं वा तेषां मञ्चानां कतिपयान् विभागान् वा प्राप्तुं पञ्जीकरणस्य अथवा प्रवेशस्य आवश्यकता भवितुम् अर्हति ।

B2b मञ्चाः

अफगानिस्तानदेशः मध्य एशियायां स्थितः विकासशीलः देशः अस्ति । अस्य समक्षं यत् आव्हानं वर्तते तदपि अफगानिस्तानस्य अन्तः कार्यं कुर्वन्ति अनेके B2B मञ्चाः सन्ति । अत्र केचन प्रमुखाः सन्ति- १. 1. अफगान बिज: अस्य मञ्चस्य उद्देश्यं अफगानिस्तानस्य व्यवसायान् घरेलु-अन्तर्राष्ट्रीय-क्रेतृभिः आपूर्तिकर्ताभिः च सह सम्बद्धं कर्तुं वर्तते। विभिन्नेषु उद्योगेषु उत्पादानाम् सेवानां च विस्तृतश्रेणीं प्रदाति । वेबसाइटः www.afghanbiz.com इति 2. अफगानिस्तान-वाणिज्य-उद्योगसङ्घः (ACCI): ACCI इत्यस्य एकः ऑनलाइन-पोर्टल् अस्ति यः तस्य सदस्यानां मध्ये व्यापार-व्यापार-अन्तर्क्रियाणां सुविधां करोति। अत्र संजालस्य, व्यापारिककार्यक्रमस्य, व्यापारसाझेदारीस्य च अवसराः प्राप्यन्ते । वेबसाइटः www.afghan-chamber.com इति 3. Afghanistani.com: अयं B2B मञ्चः वैश्विकरूपेण सम्भाव्यक्रेतृभ्यः अफगानिस्ताननिर्मातृभिः निर्मितानाम् उत्पादानाम् प्रचारं कर्तुं केन्द्रितः अस्ति। अस्य उद्देश्यं स्थानीयनिर्मातृणां अन्तर्राष्ट्रीयविपण्यैः सह सम्बद्ध्य अफगानिस्तानदेशात् निर्यातं वर्धयितुं वर्तते । वेबसाइटः www.afghanistani.com इति 4. Eximgoat: निर्यात-आयात-सुविधायां विशेषज्ञः अयं मञ्चः अफगानिस्तानस्य व्यवसायान् वैश्विकव्यापारसाझेदारैः सह आन्तरिक-बहिः-व्यापार-क्रियाकलापयोः कृते संयोजयति। जालपुटम् : www.eximgoat.com 5. ईट्रेडर अफगानिस्तान: इलेक्ट्रॉनिकबाजारस्थानरूपेण डिजाइनं कृतं ईट्रेडर अफगानिस्तानं व्यवसायान् स्वउत्पादानाम् अथवा सेवानां प्रदर्शनं, आपूर्तिकर्तानां वा क्रेतृणां वा अन्वेषणं, सौदानां वार्तायां, लेनदेनस्य प्रबन्धनं च ऑनलाइन कर्तुं सक्षमं करोति। वेबसाइट् : www.e-trader.gov.af 6. EasyMandi Kabul Market Platform (EKMP): काबुलप्रान्ते कृषिउत्पादकानां कृते विशेषतया विकसितं EKMP कृषकान् ऑनलाइन-प्रणाल्याः माध्यमेन नगरस्य अन्तः खुदराविक्रेतृभ्यः अथवा थोकविक्रेतृभ्यः प्रत्यक्षतया स्वस्य उत्पादानाम् विक्रयणस्य अनुमतिं ददाति। जालपुटम् : उपलब्धं नास्ति। एते बी टू बी मञ्चाः कृषिः, विनिर्माणं, प्रौद्योगिकीसमाधानम् इत्यादीनां विभिन्नानां उद्योगानां क्रेतृविक्रेतृणां मध्ये सम्पर्कस्य सुविधां दत्त्वा आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च विकासस्य अवसरान् इच्छन्तीनां अफगानिस्तानव्यापाराणां कृते बहुमूल्यं संसाधनं प्रदास्यन्ति। कृपया ज्ञातव्यं यत् यद्यपि एते मञ्चाः एतस्य प्रतिक्रियायाः लेखनसमये (मार्च २०२१) उपलब्धसूचनानाम् आधारेण अत्र सूचीबद्धाः सन्ति तथापि तेषां सह संलग्नतायाः पूर्वं नियमितरूपेण तेषां विश्वसनीयतां, प्रासंगिकतां, अद्यतनस्थितिं च सत्यापयितुं अत्यावश्यकम्
//