More

TogTok

मुख्यविपणयः
right
देश अवलोकन
साइप्रस्, आधिकारिकतया साइप्रसगणराज्यम् इति प्रसिद्धः, पूर्वभूमध्यसागरीयक्षेत्रे स्थितः भूमध्यसागरीयद्वीपदेशः अस्ति । तुर्कीदेशस्य दक्षिणदिशि, सिरिया-लेबनान-देशयोः पश्चिमदिशि च स्थितम् अस्ति । प्राचीनकालस्य समृद्ध-इतिहासस्य कारणात् साइप्रस्-देशः ग्रीक-रोमन-बाइजान्टिन-जनाः, वेनिस-देशस्य, ओटोमान्-देशस्य, ब्रिटिश-जनाः च इत्यादीनां विविधसभ्यताभिः प्रभावितः अस्ति एषा विविधा सांस्कृतिकविरासतां द्वीपस्य वास्तुकलायां परम्परासु च प्रतिबिम्बिता अस्ति । साइप्रस्-देशस्य क्षेत्रफलं प्रायः ९,२५१ वर्गकिलोमीटर् अस्ति, तस्य जनसंख्या प्रायः १२ लक्षं जनाः सन्ति । राजधानीनगरं निकोसिया अस्ति यत् द्वीपस्य बृहत्तमं नगरम् अपि अस्ति । ग्रीकभाषा तुर्कीभाषा च यद्यपि आङ्ग्लभाषा बहुधा अवगम्यते । साइप्रस-देशस्य अधिकांशः ग्रीक-रूढिवादी-धर्मस्य अनुसरणं करोति । साइप्रस्-देशस्य अर्थव्यवस्था पर्यटनं, वित्तं, अचलसम्पत्, नौकायानक्षेत्रम् इत्यादिषु सेवासु बहुधा अवलम्बते । अस्य लाभप्रदकरसंरचनायाः कारणेन विदेशीयनिवेशस्य महत्त्वपूर्णं अन्तर्राष्ट्रीयकेन्द्रं अपि विकसितम् अस्ति । साइप्रस-देशस्य भोजने ग्रीस-तुर्की-देशयोः प्रभावाः जैतुनः, पनीरं (हल्लूमी), मेषस्य व्यञ्जनानि (सौव्ला), भरणं बेलपत्राणि (डोल्मेड्स्) इत्यादीनि स्थानीयसामग्रीभिः सह संयोजयति साइप्रस्-देशस्य प्रसिद्धेषु पर्यटनस्थलेषु अस्य सुन्दराः रेतयुक्ताः समुद्रतटाः सन्ति, येषु फिग् ट्री बे अथवा कोरल् बे इत्यादीनि स्फटिकवत् स्पष्टजलं भवति; पुरातत्त्वस्थलानि यथा पाफोस् पुरातत्त्वनिकुञ्जं यत्र सुसंरक्षितमोज़ेकयुक्ताः रोमनविलाः सन्ति; ओमोडोस् इत्यादयः मनोरमाः पर्वतग्रामाः; सेण्ट् हिलारियन-दुर्गः सहितः ऐतिहासिकाः स्थलाः; तथा प्राकृतिकचमत्काराः यथा ट्रूडोस् पर्वताः अथवा अकामास् प्रायद्वीपः। राजनैतिकस्थितेः दृष्ट्या,साइप्रस् १९७४ तमे वर्षात् दशकैः यावत् विभाजनस्य सामनां कृतवान् यदा तुर्कीसैनिकाः ग्रीसदेशेन सह एकीकरणस्य उद्देश्यं कृत्वा तख्तापलटस्य अनन्तरं उत्तरक्षेत्राणि कब्जितवन्तः।उत्तरभागः केवलं तुर्कीदेशेन मान्यताप्राप्तं स्वतन्त्रराज्यं घोषितवान् यदा दक्षिणभागः अन्तर्राष्ट्रीयमान्यतायाः अधीनः अस्ति control.ग्रीन लाइन इति नाम्ना प्रसिद्धः संयुक्तराष्ट्रसङ्घस्य बफरक्षेत्रः उभयपक्षं विभजति परन्तु विवादस्य समाधानं प्राप्तुं प्रयत्नाः निरन्तरं भवन्ति। समग्रतया साइप्रस्-देशः समृद्धः सांस्कृतिकविरासतां, आश्चर्यजनकदृश्यानि, उष्णसत्कारं च विद्यमानः सुन्दरः द्वीपः अस्ति यः विश्वस्य पर्यटकान् निवेशकान् च आकर्षयति
राष्ट्रीय मुद्रा
साइप्रस्-देशः पूर्वभूमध्यसागरे स्थितः देशः अस्ति, तस्य मुद्रा यूरो (€) अस्ति । साइप्रस्-देशः २००८ तमे वर्षे जनवरी-मासस्य प्रथमे दिने यूरो-देशः स्वस्य आधिकारिकमुद्रारूपेण स्वीकृत्य यूरोक्षेत्रस्य सदस्यः अभवत् । यूरोक्षेत्रे सम्मिलितस्य निर्णयः साइप्रसस्य आर्थिकस्थिरतां प्रवर्धयितुं अन्यैः यूरोपीयसङ्घदेशैः सह व्यापारस्य सुविधां कर्तुं च प्रयत्नस्य भागरूपेण कृतः यूरोक्षेत्रस्य सदस्यत्वेन साइप्रस्-देशः यूरोपीय-मध्यबैङ्केन (ECB) निर्धारितानां मौद्रिकनीतीनां अनुसरणं करोति । ईसीबी यूरोक्षेत्रस्य अन्तः मूल्यस्थिरतां सुनिश्चित्य वित्तीयस्थिरतां निर्वाहयितुम् उत्तरदायी अस्ति । अस्य अर्थः अस्ति यत् व्याजदराणि, महङ्गानि लक्ष्याणि, अन्येषां मौद्रिकनीतिसाधनानाम् विषये निर्णयाः केवलं साइप्रस्-देशेन न अपितु यूरोपीयसङ्घस्य स्तरे एव क्रियन्ते । यूरो-प्रवर्तनेन साइप्रस्-देशस्य अर्थव्यवस्थायां महत्त्वपूर्णः प्रभावः अभवत् । यूरोपदेशस्य अन्तः सीमापारव्यवहारं कुर्वतां व्यवसायानां व्यक्तिनां च विनिमयदरजोखिमं समाप्तवान् । तदतिरिक्तं मुद्रारूपान्तरणव्ययम् अपसारयित्वा साइप्रस्-देशस्य अन्येषां यूरो-उपयोक्तृदेशानां च मध्ये व्यापारस्य सुविधा अभवत् । साधारणमुद्राक्षेत्रस्य भागः अभवत् अपि च साइप्रस्-देशः अद्यापि अद्वितीयानाम् आर्थिकचुनौत्यस्य सामनां करोति । २०१३ तमे वर्षे स्वस्य बैंकक्षेत्रसम्बद्धानां विषयाणां कारणेन तस्य तीव्रवित्तीयसंकटः अभवत् । फलतः अन्तर्राष्ट्रीयमुद्राकोष (IMF) इत्यादिभ्यः अन्तर्राष्ट्रीयसङ्गठनेभ्यः आर्थिकसहायतायाः आवश्यकता अभवत्, तस्य महत्त्वपूर्णाः आर्थिकसुधाराः अपि अभवन् । समग्रतया साइप्रस्-देशस्य यूरो-अनुमोदनेन तस्य अर्थव्यवस्थायाः लाभाः, आव्हानानि च आगतानि । व्यापारस्य दृष्ट्या स्थिरतां प्रदत्तवान् तथा च आन्तरिकरूपेण मुद्राजोखिमान् न्यूनीकृतवान् परन्तु मौद्रिकनीतिनिर्णयाः साइरसदेशे एव घरेलुरूपेण न अपितु यूरोपीयसङ्घस्तरस्य कृते तस्य नियन्त्रणात् परं बाह्यकारकाणां समक्षं अपि अस्य संपर्कं कृतवान्
विनिमय दर
साइप्रस्-देशस्य कानूनीमुद्रा यूरो (€) अस्ति । प्रमुखमुद्राणां अनुमानितविनिमयदराणां विषये कृपया ज्ञातव्यं यत् एते मूल्यानि उतार-चढावम् अनुभवन्ति, कालान्तरे भिन्नाः भवितुम् अर्हन्ति । तथापि २०२१ तमस्य वर्षस्य नवम्बरमासपर्यन्तं यूरो-विरुद्धं केचन रूक्षविनिमयदराः अत्र सन्ति । १ यूरो (€) ≈ - संयुक्त राज्य अमेरिका डॉलर (USD): $ 1.10 - ब्रिटिश पाउण्ड् (GBP): £ 0.85 - जापानी येन (JPY): ¥ 122 - ऑस्ट्रेलिया-डॉलर (AUD): A$1.50 - कनाडा डॉलर (CAD): C $ 1.40 कृपया मनसि धारयन्तु यत् एते दराः केवलं सूचकाः सन्ति, आर्थिकस्थितिः, विपण्यस्य उतार-चढावः, सर्वकारीयनीतिः इत्यादीनां विविधकारकाणां आधारेण परिवर्तनं कर्तुं शक्नुवन्ति सटीकं अद्यतनसूचनार्थं वित्तीयसंस्थायाः परामर्शं कर्तुं वा विश्वसनीयमुद्रारूपान्तरणजालस्थलं वा एप् वा उपयोक्तुं वा अनुशंसितम्।
महत्त्वपूर्ण अवकाश दिवस
पूर्वभूमध्यसागरे स्थितं साइप्रस् इति सुन्दरं द्वीपराष्ट्रं वर्षे वर्षे अनेकाः महत्त्वपूर्णाः उत्सवाः आचरन्ति । एतेषु सांस्कृतिककार्यक्रमेषु अस्य आकर्षकस्य देशस्य समृद्धं इतिहासं विविधतां च प्रतिबिम्बितम् अस्ति । साइप्रस्-देशस्य महत्त्वपूर्णेषु उत्सवेषु अन्यतमः ईस्टर-उत्सवः अस्ति । ग्रीक-साइप्रस-देशवासिनां, तुर्की-साइप्रस-देशवासिनां च एषः धार्मिकः उत्सवः अस्ति । उत्सवस्य आरम्भः पवित्रसप्ताहेन भवति, यः ग्रामेषु नगरेषु च चर्चसेवाभिः, शोभायात्राभिः च परिपूर्णः भवति । गुडफ्राइडे दिनाङ्के शोककर्तारः येशुमसीहस्य क्रूसे स्थापनस्य स्मरणार्थं समागच्छन्ति। ततः ईस्टर-रविवासरः आगच्छति यदा जनाः तस्य पुनरुत्थानस्य उत्सवं आनन्ददायकैः गायनसङ्गीतसमारोहैः, पारम्परिकनृत्यैः, विशेषभोजैः च आचरन्ति । साइप्रस्-देशस्य अन्यः लोकप्रियः अवकाशः कटक्लिस्मोस् इति अस्ति, यः जलप्रलय-महोत्सवः अथवा विट्सुन्टाइड् इति अपि ज्ञायते । रूढिवादी ईस्टर-उत्सवस्य (पेन्टेकोस्ट्) पञ्चाशत् दिवसाभ्यन्तरे आचरितः अयं जलशुद्धिकरणसंस्कारैः सम्बद्धेषु बाइबिल-कथासु नूहस्य जलप्रलयस्य स्मरणं करोति । तटीयक्षेत्रेषु समीपे उत्सवाः भवन्ति यत्र जनाः जलसम्बद्धानि विविधानि क्रियाकलापाः यथा नौकादौडः, तैरणस्पर्धाः, मत्स्यपालनस्पर्धाः, समुद्रतटस्य पार्श्वे संगीतसङ्गीतं च आनन्दयन्ति साइप्रस्-देशः अपि प्रतिवर्षं अक्टोबर्-मासस्य प्रथमे दिने १९६० तमे वर्षे ब्रिटिश-उपनिवेशशासनात् स्वतन्त्रतायाः निमित्तं स्वातन्त्र्य-दिवसम् आचरति ।दिनस्य आरम्भः सर्वकारीयभवनेषु ध्वज-उत्थापन-समारोहेन भवति तदनन्तरं सैन्य-समूहानां प्रदर्शनं कृत्वा परेड-प्रदर्शनं भवति, पारम्परिक-सदृश-प्रदर्शनानां माध्यमेन विद्यालय-बालकाः च स्वस्य देशभक्ति-भावनायाः प्रदर्शनं कुर्वन्ति नृत्यानि वा काव्यपाठानि वा। लेन्ट्-मासस्य पूर्वं कार्नावल-अथवा अपोक्रीस्-ऋतुः द्वीपे अन्यः पोषितः उत्सवः अस्ति । अस्मिन् आडम्बरपूर्णवेषभूषाः दृश्यमानाः रङ्गिणः वीथिपरेडाः सन्ति, पारम्परिकधुनानि वादयन्तः पीतलकसमूहाः सजीवसङ्गीतस्य पार्श्वे प्लवन्ति च । एतेषु उत्सवेषु जनाः मुखौटं मुखौटं च धारयित्वा उत्साहेन भागं गृह्णन्ति यत्र सौव्ला (ग्रिल-मांसम्) अथवा लौकौमाडेस् (मधु-गोलकम्) इत्यादीनां स्थानीय-विष्टानि खाद्य-मेलाभिः चिह्नितानि सन्ति अन्तिमे साइप्रस-देशस्य जनानां कृते अपि क्रिसमस-उत्सवस्य महत् महत्त्वम् अस्ति । नगरेषु गृहेषु अलङ्कृत्य प्रकाशप्रदर्शनैः आभूषणैः च उत्सवस्य आनन्दं प्रतिध्वनितैः सुन्दरैः अलङ्कृतैः वीथिभिः सह; अवकाशस्य भावनां यथार्थतया प्रदर्शयति। परिवाराः क्रिसमसस्य पूर्वसंध्यायाः विशेषभोजनाय एकत्र आगच्छन्ति, येशुमसीहस्य जन्मस्य उत्सवस्य कृते अर्धरात्रे चर्चसेवासु भागं गृह्णन्ति च। उपसंहारः, साइप्रस्-देशे वर्षे पूर्णे महत्त्वपूर्णाः उत्सवाः आचरन्ति येषु तस्य ऐतिहासिकं, धार्मिकं, सांस्कृतिकं च धरोहरं प्रदर्शितं भवति । एते उत्सवाः समुदायानाम् एकत्रीकरणं कुर्वन्ति, एकतायाः भावः, तेषां परम्परासु गौरवं च पोषयन्ति ।
विदेशव्यापारस्य स्थितिः
साइप्रस्-देशः पूर्वभूमध्यसागरे स्थितः द्वीपदेशः अस्ति, यः यूरोप-आफ्रिका-एशिया-देशयोः मध्ये सामरिकस्थानस्य कृते प्रसिद्धः अस्ति । देशस्य अर्थव्यवस्था लघु किन्तु विविधा अस्ति, तस्य विकासे व्यापारस्य महत्त्वपूर्णा भूमिका अस्ति । निर्यातस्य दृष्ट्या साइप्रस् मुख्यतया औषधानि, वस्त्राणि, खाद्यपदार्थाः (मद्यसहिताः), यन्त्राणि च इत्यादिषु सेवासु, मालेषु च अवलम्बते अस्य मुख्यव्यापारसाझेदाराः यूरोपीयसङ्घस्य देशाः यथा ग्रीसः, यूनाइटेड् किङ्ग्डम् च । पर्यटनस्य विषये प्रबलं बलं दत्त्वा सेवाक्षेत्रं साइप्रसस्य निर्यातराजस्वस्य महत्त्वपूर्णं योगदानं ददाति । अपरपक्षे साइप्रस्-देशः ऊर्जासंसाधनानाम् (तैलस्य, गैसस्य च), वाहनानां, यन्त्राणां भागानां, रसायनानां, विविधानां उपभोक्तृवस्तूनाम् आयातेषु बहुधा निर्भरः अस्ति मुख्यतया जर्मनी-इटली इत्यादिभ्यः यूरोपीयसङ्घस्य देशेभ्यः आयातं करोति । उल्लेखनीयं यत्, अन्तिमेषु वर्षेषु प्राकृतिकवायु-अन्वेषणद्वारा स्वदेशीयरूपेण उत्पादितानां सीमित-ऊर्जा-सम्पदानां कारणात् । साइप्रसस्य बाह्यव्यापारस्य उन्नयनार्थं व्यापारसम्झौतानां अपि अत्यावश्यकं भूमिका अस्ति । द्विपक्षीयसम्झौतानां माध्यमेन समीपस्थमध्यपूर्वदेशैः सह निकटसम्बन्धं स्थापयित्वा यूरोपीयसङ्घस्य एकविपण्यस्य भागत्वेन देशः लाभं प्राप्नोति । साइप्रसस्य व्यापार-अर्थव्यवस्थायां अपि जहाज-उद्योगः महत्त्वपूर्णां भूमिकां निर्वहति यतः तस्य अनुकूलकर-व्यवस्थायाः कारणात् अनेकाः अन्तर्राष्ट्रीय-नौकायान-कम्पनयः साइप्रस-ध्वजेषु स्व-जहाजानां पञ्जीकरणाय आकर्षयन्ति एतेन देशस्य लाभप्रदसमुद्रीकायदानानां लाभं गृह्णन्तः जहाजस्वामिभिः दत्तस्य पञ्जीकरणशुल्कस्य माध्यमेन आयः वर्धते । अन्तिमेषु वर्षेषु सूचनाप्रौद्योगिकी अथवा शोधकेन्द्रादिषु नवीनता-सञ्चालितक्षेत्रेषु प्रचारं कृत्वा पर्यटन-अथवा कृषि-आधारित-उत्पादानाम् अपेक्षया पारम्परिक-उद्योगेभ्यः परं व्यापारक्षेत्राणां विविधतां कर्तुं सर्वकारेण प्रयत्नाः कृताः सन्ति समग्रतया,साइप्रस्देशे आर्थिकवृद्धिं स्थापयितुं निर्यातः अत्यावश्यकः अस्ति तथा च क्षेत्रीयपरिजनेन सह सशक्तसाझेदारीम् अपि च प्रमुखवैश्विकक्रीडकैः सह सशक्तं साझेदारी निर्वाहयितुम् निवेशस्य अवसरान् वर्धयितुं पार्श्वे आवश्यकं आयातं सुरक्षितुं महत्त्वपूर्णं वर्तते
बाजार विकास सम्भावना
साइप्रस् पूर्वभूमध्यसागरे स्थितः द्वीपदेशः अस्ति यस्य सामरिकं भौगोलिकस्थानं वर्तते यत् तस्य विदेशव्यापारविपण्यस्य विकासाय महत्त्वपूर्णा सम्भावना प्रददाति साइप्रसस्य विदेशव्यापारवृद्धिक्षमतायां योगदानं दत्तवन्तः एकः प्रमुखः कारकः अन्तर्राष्ट्रीयव्यापारकेन्द्रत्वेन अस्य स्थितिः अस्ति । देशस्य वित्तीयकेन्द्रत्वेन सुस्थापिता प्रतिष्ठा अस्ति तथा च विशेषतः जहाजयानस्य, बैंकिंगस्य, व्यावसायिकसेवानां च क्षेत्रेषु अनेके बहुराष्ट्रीयनिगमाः आकर्षयन्ति एतेन विदेशीयव्यापाराणां कृते द्वीपे स्थापितैः कम्पनीभिः सह साझेदारीस्थापनस्य, सहकार्यस्य च अवसराः सृज्यन्ते । तदतिरिक्तं साइप्रस् यूरोपीयसङ्घस्य (EU) सदस्यः अस्ति, यत् ५० कोटिभ्यः अधिकेभ्यः उपभोक्तृणां विशालविपण्ये प्रवेशं प्रदाति । एतेन साइप्रस्-देशस्य व्यवसायाः यूरोपीयसङ्घस्य अन्तः प्राधान्यव्यापारव्यवस्थानां लाभं प्राप्तुं समर्थाः भवन्ति तथा च अन्येभ्यः यूरोपीयसङ्घस्य सदस्यराज्येभ्यः मालसेवानां निर्यातस्य क्षमतायाः सुविधां प्राप्नुवन्ति साइप्रस्-देशस्य रूस-युक्रेन-सहितैः विविधैः देशैः सह अपि लाभप्रदद्विपक्षीयसम्झौताः सन्ति । एते सम्झौताः शुल्कबाधाः दूरीकृत्य न्यूनीकृत्य वा, आर्थिकसहकार्यं पोषयित्वा, साइप्रसस्य एतेषां राष्ट्रानां च मध्ये निवेशं प्रवर्धयित्वा व्यापारस्य अनुकूलपरिस्थितयः प्रददति अपि च, भौगोलिकसामीप्यस्य कारणेन मध्यपूर्वदेशैः सह ठोससम्बन्धस्य लाभं साइप्रस्-देशस्य लाभं प्राप्नोति । एषः देशः यूरोप-एशिया/आफ्रिका-विपण्ययोः मध्ये महत्त्वपूर्णद्वाररूपेण कार्यं करोति । अपि च, साइप्रस् नवीकरणीय ऊर्जा, प्रौद्योगिकी नवीनता, औषधं, अचलसंपत्तिविकासः इत्यादिषु क्षेत्रेषु केन्द्रीकृत्य पर्यटनादिपारम्परिकक्षेत्रेभ्यः परं स्वस्य अर्थव्यवस्थायाः सक्रियरूपेण विविधतां कुर्वन् अस्ति,... एषः प्रयासः विदेशीयव्यापाराणां कृते उदयमान-उद्योगेषु अवसरान् अन्वेष्टुं नूतनान् मार्गान् उद्घाटयति । निष्कर्षतः, साइप्रसः यूरोप,मध्यपूर्व, अफ्रीका & एशिया इत्येतयोः मध्ये चौराहे अन्तर्राष्ट्रीयव्यापारकेन्द्रस्य भौगोलिकस्थानस्य रूपेण स्वस्य विदेशव्यापारबाजारस्य विकासस्य दृष्ट्या महत्त्वपूर्णक्षमताम् अस्ति यत् यूरोपीयसङ्घस्य सदस्यराज्यं भवति तत्सहितं अनुकूलद्विपक्षीयसमझौतैः सह signed.एतत् निवेशस्य अवसरान् अन्विष्यमाणानां वा नूतनानां विपण्यं इच्छन्तीनां वा द्वयोः कृते आशाजनकाः मार्गाः सृज्यन्ते
विपण्यां उष्णविक्रयणानि उत्पादानि
साइप्रस्-देशे विदेशव्यापार-विपण्यस्य कृते विपण्ययोग्य-उत्पादानाम् चयनं कुर्वन् अनेकेषां कारकानाम् विचारः करणीयः । प्रथमं साइप्रस्-देशस्य स्थानीयग्राहकानाम् प्राधान्यानां आवश्यकतानां च विश्लेषणं महत्त्वपूर्णम् अस्ति । विपण्यसंशोधनं कृत्वा विभिन्नक्षेत्रेषु लोकप्रियप्रवृत्तीनां, माङ्गल्याः च पहिचाने सहायकं भवितुम् अर्हति । यथा, साइप्रस-देशस्य जनानां प्राकृतिक-जैविक-उत्पादानाम् आत्मीयता अस्ति, अतः स्वास्थ्य-कल्याण-सम्बद्धानां वस्तूनाम्, यथा जैविक-प्रसाधन-उपकरणानाम् अथवा पूरक-द्रव्याणां, सुस्वागतं भवितुम् अर्हति द्वितीयं, उष्णविक्रयवस्तूनाम् निर्धारणे प्रतिस्पर्धात्मकपरिदृश्यस्य अवगमनं महत्त्वपूर्णम् अस्ति । आयात-आँकडानां विषये शोधं कृत्वा ज्ञायते यत् केषां उत्पादानाम् अत्यधिकमागधा वर्तते परन्तु सम्प्रति तेषां आपूर्तिः न्यूना अस्ति । एषा सूचना व्यवसायान् विपण्यां अन्तरालं पूरयितुं अवसरान् अन्वेष्टुं साहाय्यं कर्तुं शक्नोति। तदतिरिक्तं साइप्रस् इत्यादिविदेशीयविपण्यस्य कृते उत्पादानाम् चयनं कुर्वन् सांस्कृतिककारकाणां विचारः अत्यावश्यकः । समृद्धः इतिहासः विविधसंस्कृतिः च युक्तः देशः इति नाम्ना वर्षस्य विभिन्नसमयेषु उपभोगप्रकारं प्रभावितं कुर्वन्ति विशिष्टाः परम्पराः वा उत्सवाः वा भवितुम् अर्हन्ति ऋतुकालिकं वा विशेषवस्तूनि प्रदातुं एतेषां अवसरानां लाभं गृहीत्वा विक्रयं वर्धयितुं साहाय्यं कर्तुं शक्यते। अपि च, साइप्रस्-देशः पर्यटन-उद्योगाय प्रसिद्धः इति ज्ञातव्यम् । अतः पर्यटकानाम् अभिरुचिं पूरयन्तः उत्पादानाम् चयनेन विक्रय-आँकडानां सकारात्मकं योगदानमपि भवितुम् अर्हति । साइप्रससंस्कृतेः अथवा अद्वितीयस्थानीयहस्तशिल्पस्य प्रतिबिम्बं कृत्वा स्मारिकाः घरेलु-अन्तर्राष्ट्रीय-आगन्तुकान् आकर्षयितुं शक्नुवन्ति स्म । अन्तिमे, साइप्रसस्य विदेशव्यापारविपण्यस्य निर्यातवस्तूनाम् चयनं कुर्वन् वैश्विकप्रवृत्तीनां तालमेलं न उपेक्षितव्यम् यतः ते प्रायः विश्वव्यापीरूपेण उपभोक्तृव्यवहारं प्रभावितयन्ति। यथा यथा यथा वैश्विकरूपेण स्थायित्वं अधिकं ध्यानं प्राप्नोति; पर्यावरण-अनुकूल-उत्पादाः अथवा नवीकरणीय-ऊर्जा-प्रौद्योगिकीः उपभोक्तृ-रुचिं आकर्षितुं शक्नुवन्ति । सारांशेन : साइप्रस-देशेन सह निर्यातव्यापारार्थं लाभप्रद-वस्तूनाम् प्रभावीरूपेण चयनं कर्तुं : १. 1- स्थानीय उपभोक्तृणां प्राधान्यानां विश्लेषणं कुर्वन्तु। 2- विद्यमानप्रतियोगितायाः मूल्याङ्कनं कुर्वन्तु। 3- सांस्कृतिककारकाणां ज्ञापनम्। 4- पर्यटनसम्बद्धानां अवसरानां विषये विचारः करणीयः। ५- वैश्विकप्रवृत्तिषु अवगताः भवन्तु। एतेषां विचाराणां सम्यक् अनुसन्धानं विश्लेषणं च पूर्वमेव अनुसृत्य; व्यवसायानां साइप्रसस्य विदेशव्यापारबाजारे उष्णविक्रयणउत्पादवर्गाणां पहिचानस्य उत्तमः अवसरः भविष्यति।
ग्राहकलक्षणं वर्ज्यं च
आधिकारिकतया साइप्रस् गणराज्यम् इति प्रसिद्धः साइप्रस् पूर्वभूमध्यसागरे स्थितः द्वीपदेशः अस्ति । समृद्धे इतिहासेन विविधसंस्कृत्या च साइप्रस्-देशः आगन्तुकानां कृते अद्वितीयं अनुभवं प्रददाति । साइप्रस्देशे ग्राहकलक्षणं वर्जनाश्च अवगत्य सफलपरस्परक्रियाः सुनिश्चित्य साहाय्यं कर्तुं शक्यते । साइप्रस्देशे ग्राहकविशेषताः : १. 1. आतिथ्यं : साइप्रस-देशस्य जनाः अतिथिनां प्रति उष्णसत्कारस्य कृते प्रसिद्धाः सन्ति । ते प्रायः आगन्तुकान् मुक्तबाहुभिः अभिवादयन्ति, यदा यदा आवश्यकता भवति तदा तदा साहाय्यं च कुर्वन्ति । 2. शिष्टता : साइप्रस-समाजस्य शिष्टाचारस्य महत् मूल्यं वर्तते, अतः ग्राहकैः सह संवादं कुर्वन् आदरं विनयञ्च दर्शयितुं महत्त्वपूर्णम् अस्ति। 3. परिवारोन्मुखः : साइप्रससमाजस्य परिवारस्य केन्द्रभूमिका भवति, निर्णयप्रक्रियाः प्रभाविताः भवन्ति, दृढसामाजिकबन्धनानि च निर्मान्ति। ग्राहकैः सह संलग्नतां कुर्वन् पारिवारिकसम्बन्धं स्वीकुर्वन् लाभप्रदम् अस्ति। 4. अवकाश-केन्द्रितम् : सुन्दरसमुद्रतटान्, सुखदजलवायुः च दृष्ट्वा साइप्रसस्य अर्थव्यवस्थायां पर्यटनस्य महत्त्वपूर्णा भूमिका अस्ति । बहवः ग्राहकाः मनोरञ्जनार्थं वा सांस्कृतिक-आकर्षणानां अन्वेषणार्थं वा गच्छन्ति स्यात् । साइप्रस्देशे ग्राहकवर्जनाः : १. 1. समयपालनम् : यद्यपि सामान्यतया विश्वव्यापीरूपेण समयपालनं प्रशंसितं भवति तथापि अनौपचारिकपरिवेशेषु सामाजिकसमागमेषु वा समयप्रबन्धनस्य विषये किञ्चित् लचीलतां अपेक्षितुं शक्यते। 2. धार्मिकसंवेदनशीलता : अनेकेषां साइप्रसवासिनां कृते धर्मस्य महत्त्वं वर्तते, विशेषतः रूढिवादीनां ईसाईपृष्ठभूमिकानां कृते। धार्मिकसंवेदनशीलतां स्पृशन्तः विषयाः परिहरन् सकारात्मकपरस्परक्रियाः निर्वाहयितुं साहाय्यं कर्तुं शक्नुवन्ति । 3. राष्ट्रियपरिचयविषयाः : ग्रीक-साइप्रस-तुर्की-साइप्रसयोः मध्ये द्वीपे ऐतिहासिकराजनैतिकतनावस्य कारणात् राष्ट्रियपरिचयेन वा राजनीतिना वा विषयेषु चर्चां सावधानीपूर्वकं करणीयम्, यावत् स्थानीयजनैः स्पष्टतया आरब्धं न भवति। साइप्रस्-देशस्य भ्रमणकाले स्थानीय-रीतिरिवाजानां परम्पराणां च आदरं कुर्वन् प्रत्येकं ग्राहक-अन्तर्क्रियायाः मुक्ततायाः सह समीपं गन्तुं अत्यावश्यकम् अस्ति । एतानि ग्राहकलक्षणं अवगत्य सम्भाव्यनिषेधानि परिहरन् सम्भवतः अस्य सुन्दरस्य द्वीपराष्ट्रस्य व्यक्तिभिः सह संलग्नः सन् अधिकः आनन्ददायकः अनुभवः भविष्यति
सीमाशुल्क प्रबन्धन प्रणाली
साइप्रस्-देशः पूर्वभूमध्यसागरे स्थितः देशः अस्ति, यत्र द्वीपं गच्छन्तीनां यात्रिकाणां कृते अद्वितीयः रीतिरिवाजः, आप्रवासव्यवस्था च स्थापिता अस्ति । साइप्रस्-देशे वायुमार्गेण, समुद्रेण, स्थलेन वा प्रवेशे सर्वेषां आगन्तुकानां पासपोर्टनियन्त्रणं गन्तव्यम् । गैर-यूरोपीय-सङ्घस्य (EU) नागरिकानां आगमनात् पूर्वं वीजा-प्राप्तिः अपेक्षिता भवितुम् अर्हति, यावत् ते ते देशेभ्यः न सन्ति येषु साइप्रस्-देशेन सह वीजा-मुक्ति-सम्झौता अस्ति यात्रायाः पूर्वं भवतः राष्ट्रियतायाः विशिष्टप्रवेशावश्यकतानां जाँचः महत्त्वपूर्णः अस्ति । साइप्रस-विमानस्थानकेषु अथवा समुद्रबन्दरेषु आगमनसमये सर्वेषां यात्रिकाणां यात्रादस्तावेजानां जाँचः आप्रवासन-अधिकारिभिः भविष्यति । आगन्तुकानां भ्रमणस्य उद्देश्यं, द्वीपे कियत्कालं स्थातुं अभिप्रायः च इति अपि पृष्टं भवेत् । अस्मिन् क्रमे सर्वाणि प्रासंगिकानि दस्तावेजानि हस्ते भवितुं प्रशस्तम्। सीमाशुल्कविनियमानाम् विषये साइप्रस्-देशे नियमाः सन्ति यत् देशे केषां वस्तूनि आनेतुं बहिः नेतुं च शक्यन्ते । केचन वस्तूनि यथोचितसीमायां शुल्कमुक्ताः सन्ति, यथा व्यक्तिगतवस्तूनि, उपहाराः च । परन्तु स्वास्थ्यचिन्ताकारणात् अग्निबाणं, मादकद्रव्याणि/मादकद्रव्याणि, नकलीपदार्थाः, कतिपयानि कृषिपदार्थानि च इत्यादीनां वस्तूनाम् आयातनिर्यातयोः प्रतिबन्धाः सन्ति यात्रिकाणां सह गच्छन्तीनां पालतूपजीविनां पञ्जीकृतपशुचिकित्सकेन जारीकृतानां टीकाकरण-अभिलेखानां स्वास्थ्यप्रमाणपत्राणां च विषये साइप्रस-अधिकारिभिः निर्धारित-विशिष्ट-आवश्यकतानां पूर्तिः करणीयः ज्ञातव्यं यत् उत्तरसाइप्रस् (तुर्की-कब्जितः क्षेत्रः) साइप्रस् गणराज्यस्य (अन्तर्राष्ट्रीयमान्यताप्राप्तः सर्वकारनियन्त्रितक्षेत्रः) च मध्ये पारं कर्तुं अतिरिक्तनिरीक्षणस्थानानि गन्तुं आवश्यकं यत्र पुनः पासपोर्ट्-परीक्षणं भविष्यति साइप्रस्देशे सीमाशुल्कद्वारा सुचारुरूपेण गमनम् सुनिश्चित्य : १. 1. देशात् नियोजितप्रस्थानात् परं समाप्तितिथियुक्तः वैधः पासपोर्टः अस्ति इति सुनिश्चितं कुर्वन्तु। 2. यात्रायाः पूर्वं वीजा आवश्यकं वा इति पश्यन्तु। 3. आयात/निर्यातप्रतिबन्धसम्बद्धेषु सीमाशुल्कविनियमैः परिचिताः भवन्तु। 4. पालतूपजीविनः तेषां सह यात्रां कुर्वन्तः प्रासंगिकविनियमानाम् अनुपालनं कुर्वन्ति इति सुनिश्चितं कुर्वन्तु। 5. उत्तरसाइप्रसस्य साइप्रसगणराज्यस्य च मध्ये पारं गच्छन् पासपोर्ट् इत्यस्य सम्भाव्यपुनर्परीक्षायै सज्जाः भवन्तु। एतासां मार्गदर्शिकानां अनुसरणं कृत्वा आप्रवासन-सीमाशुल्क-अधिकारिभिः कृतस्य कस्यापि अनुरोधस्य अनुपालनेन यात्रिकाः साइप्रस्-देशे उपद्रव-रहित-प्रवेशस्य आनन्दं लब्धुं शक्नुवन्ति ।
आयातकरनीतयः
पूर्वभूमध्यसागरे स्थितस्य द्वीपराष्ट्रस्य साइप्रस्-देशस्य आयातितवस्तूनाम् आयातशुल्कम् इति प्रसिद्धा करनीतिः अस्ति । आयातशुल्कं विदेशात् देशे आनयनसमये मालस्य उपरि आरोपितः करः भवति । साइप्रस्देशे आयातशुल्कस्य दराः आयातितस्य उत्पादस्य प्रकारस्य आधारेण भिन्नाः भवन्ति । एतेषां दरानाम् निर्धारणं प्रवर्तनं च साइप्रस् सीमाशुल्क-आकारीविभागस्य दायित्वम् अस्ति । सामान्यतया आयातशुल्कस्य दराः आयातितवस्तूनाम् घोषितस्य सीमाशुल्कमूल्यस्य ०% तः १७% पर्यन्तं भवन्ति । परन्तु विशिष्टशुल्कसङ्केतानां अन्तर्गतं तेषां वर्गीकरणस्य आधारेण कतिपयेषु उत्पादेषु अधिकानि न्यूनानि वा दराः भवितुम् अर्हन्ति । न्यूनशुल्कदरयुक्तानां उत्पादानाम् उदाहरणानि सन्ति आवश्यकवस्तूनि यथा मूलभूताः खाद्यपदार्थाः यथा तण्डुलः, पास्ता, फलानि, शाकानि च । एतेषां वस्तूनाम् उपभोक्तृणां कृते किफायतीत्वं सुनिश्चित्य प्रायः न्यूनतमं आयातशुल्कं वा नास्ति वा । अपरपक्षे केचन विलासिनीवस्तूनि अथवा अनावश्यकवस्तूनि तेषां आयातं निरुत्साहयितुं घरेलुउद्योगानाम् रक्षणार्थं च अधिकशुल्कदराणि वहन्ति । मद्यं, तम्बाकू-उत्पादाः, वाहनम्, इलेक्ट्रॉनिक्सः, उच्चस्तरीय-फैशन इत्यादयः उत्पादाः अस्मिन् वर्गे भवन्ति । इदं महत्त्वपूर्णं यत् साइप्रस् यूरोपीयसङ्घस्य (EU) सदस्यराज्यम् अस्ति, यस्य अर्थः अस्ति यत् सः गैर-यूरोपीयसङ्घस्य देशैः सह अन्यैः यूरोपीयसङ्घस्य सदस्यराज्यैः सह शुल्कस्य व्यापारनीतीनां च विषये यूरोपीयसङ्घस्य नियमानाम् अनुसरणं करोति अपि च,साइप्रस्-देशस्य मिस्र-लेबनान-सहितैः अनेकैः देशैः सह मुक्तव्यापार-सम्झौताः अपि सन्ति येषु कतिपयेषु क्षेत्रेषु शुल्कं समाप्तं कृत्वा न्यूनीकृत्य वा एतेभ्यः राष्ट्रेभ्यः मालस्य आयाताय अनुकूलाः परिस्थितयः प्रदत्ताः सन्ति ज्ञातव्यं यत् लिमासोल् बन्दरगाह इत्यादिभिः निर्दिष्टैः बन्दरगाहैः प्रवेशं कुर्वतां केषाञ्चन विशिष्टानां मालवस्तुवर्गाणां सीमाशुल्कस्य अतिरिक्तं टोल् प्रवर्तयितुं शक्यते यत्र ऊर्जासम्बद्धेषु उत्पादेषु यथा पेट्रोलियमतैलेषु वा गैसेषु वा आबकारीकरः आरोपयितुं शक्यते, यथा सर्वदा विदेशीयदेशे किमपि वस्तु आयातं कुर्वन् सीमाशुल्कदलालादिभिः योग्यव्यावसायिकैः सह परामर्शं कर्तुं सल्लाहः भवति ये आयातसम्बद्धैः नियमैः विनियमैः परिचिताः सन्ति, ततः पूर्वं कस्यापि वाणिज्यिकव्यवहारस्य संचालनात् पूर्वं
निर्यातकरनीतयः
पूर्वभूमध्यसागरे स्थितस्य साइप्रस्-देशस्य निर्यात-उत्पादानाम् कर-नीतिः सुनिर्दिष्टा अस्ति । साइप्रस्-देशे करव्यवस्था यूरोपीयसङ्घस्य नियमानाम्, मार्गदर्शिकानां च आधारेण भवति, यतः एषः देशः यूरोपीयसङ्घस्य सदस्यः अस्ति । यदा निर्यातवस्तूनाम् विषयः आगच्छति तदा साइप्रस् सामान्यतया शून्य-रेटेड् मूल्यवर्धितकर (VAT) नीतिं प्रयोजयति । अस्य अर्थः अस्ति यत् अधिकांशं निर्यातितं उत्पादं वैट् शुल्कात् मुक्तं भवति । परन्तु अस्य छूटस्य योग्यतायै केचन नियमाः, मापदण्डाः च पूरयितुं आवश्यकाः सन्ति । निर्यातस्य वैट्-मुक्तेः लाभं प्राप्तुं व्यवसायैः सुनिश्चितं कर्तव्यं यत् तेषां मालः साइप्रस्-देशात् बहिः उपभोगार्थं भवति । पर्याप्तदस्तावेजाः प्रमाणानि च अस्य दावस्य समर्थनं कुर्वन्तु, यत्र साइप्रसतः बहिः क्रेतुः नाम पता च दर्शयन्तः चालानाः अथवा देशात् बहिः वितरणस्य पुष्टिं कुर्वन्ति शिपिंगदस्तावेजाः सन्ति महत्त्वपूर्णं यत् मालस्य निर्यातं कुर्वतां व्यवसायानां साइप्रस्-देशस्य कर-अधिकारिभिः सह वैट्-प्रयोजनार्थं पञ्जीकरणं करणीयम् । एतत् पञ्जीकरणं प्रयोज्यविनियमानाम् अनुपालनं सुनिश्चितं करोति तथा च सुचारुसञ्चालनस्य सुविधां करोति। उल्लेखनीयं यत् विशिष्टेषु उत्पादेषु अन्तर्राष्ट्रीयव्यापारसम्झौतानां अथवा घरेलुकायदानानां अनुसारं अतिरिक्तकरः अथवा शुल्कः प्रयुक्तः भवितुम् अर्हति। एतेषु राष्ट्रियविधानेन स्थापितानां विशिष्टसीमानां अन्तः मद्यस्य तम्बाकू-उत्पादानाम् उपरि आबकारीकरः अपि अन्तर्भवितुं शक्नोति । समग्रतया तथापि साइप्रस् शून्य-रेटेड् वैट्-प्रावधानानाम् माध्यमेन स्वस्य निर्यातितवस्तूनाम् कृते तुल्यकालिकरूपेण अनुकूलं करनीतिं निर्वाहयति । एतेन करनीतिं नियन्त्रयन्तः यूरोपीयसङ्घस्य नियमविनियमानाम् अनुपालनं निर्वाहयन् अन्तर्राष्ट्रीयव्यापारं प्रोत्साहयति । साइप्रसदेशे विशिष्टनिर्यातकरनीतीनां विस्तृतसूचनार्थं वा सामान्यतया आयात/निर्यातप्रक्रियाणां विषये किमपि सम्बद्धप्रश्नानां कृते – व्यावसायिकसल्लाहकारानाम् अथवा प्रासंगिकसरकारीसंस्थानां परामर्शः वर्तमानविनियमानाम् अभ्यासानां च आधारेण सटीकमार्गदर्शनं प्रदास्यति। कृपया ध्यानं कुर्वन्तु: अद्यतनसूचनाः सत्यापयितुं सर्वदा अनुशंसितं भवति यतः तत्तत्सर्वकारैः कार्यान्वितानां संशोधनानाम् अथवा नवीनकानूनीआवश्यकतानां कारणेन करनीतिषु कालान्तरे परिवर्तनं भवितुम् अर्हति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
पूर्वभूमध्यसागरे स्थितः भूमध्यसागरीयद्वीपदेशः साइप्रस्-देशे विविधाः उत्पादाः सन्ति येषां निर्यातं विश्वस्य विभिन्नेषु भागेषु करोति । निर्यातस्य गुणवत्तां प्रामाणिकतां च सुनिश्चित्य साइप्रस्-देशेन निर्यातप्रमाणीकरणप्रक्रिया कार्यान्विता अस्ति । साइप्रस्देशे निर्यातप्रमाणीकरणे विविधाः पदानि नियमाः च सन्ति येषां पालनम् निर्यातकैः अवश्यं कर्तव्यम् । प्रथमं निर्यातकानां कृते प्रासंगिकसरकारीप्रधिकारिभ्यः आवश्यकानि अनुज्ञापत्राणि पञ्जीकरणं च प्राप्तुं आवश्यकम्। एतेन ते साइप्रस्-देशात् मालस्य निर्यातार्थं सर्वाणि कानूनी आवश्यकतानि पूरयन्ति इति सुनिश्चितं भवति । तदतिरिक्तं निर्यातकानां निर्यातस्य उत्पादस्य प्रकारस्य आधारेण ISO (International Organization for Standardization) अथवा HACCP (Hazard Analysis Critical Control Points) इत्यादिभिः संस्थाभिः निर्धारितानाम् अन्तर्राष्ट्रीयमानकानां नियमानाञ्च अनुपालनं करणीयम् अस्ति एते प्रमाणपत्राणि दर्शयन्ति यत् उत्पादाः विशिष्टगुणवत्तामानकान् पूरयन्ति, उपभोगाय वा उपयोगाय वा सुरक्षिताः सन्ति । अपि च निर्यातप्रमाणीकरणप्रक्रियायां उत्पादनिरीक्षणस्य महत्त्वपूर्णा भूमिका भवति । निर्यातकानां कृते साइप्रस्-देशस्य सर्वकारीय-अधिकारिभिः निर्दिष्टैः प्रमाणित-एजेन्सीभिः प्रयोगशालाभिः वा स्वस्य मालस्य निरीक्षणं करणीयम् । निरीक्षणस्य उद्देश्यं उत्पादस्य गुणवत्ता, स्थिरता, सुरक्षामानकानां अनुपालनं, प्रासंगिकलेबलिंग् आवश्यकतानां पालनम् च सत्यापयितुं भवति। अन्यैः देशैः सह व्यापारस्य सुविधायै साइप्रस्-देशः यूरोपीयसङ्घस्य (EU)-रूपरेखायाः इव अनेकद्विपक्षीय-बहुपक्षीय-व्यापार-सम्झौतेषु अपि भागं गृह्णाति एते सम्झौताः साइप्रस-वस्तूनाम् उपरि आरोपित-कर-आयात-कोटा इत्यादीनां व्यापार-बाधानां न्यूनीकरणेन विपण्य-सुलभ-प्रवेशं सुनिश्चितं कुर्वन्ति । निष्कर्षतः निर्यातप्रमाणीकरणं साइप्रस्-देशस्य व्यापार-अर्थव्यवस्थायाः महत्त्वपूर्णः पक्षः अस्ति । अन्तर्राष्ट्रीयमानकानां नियमानाञ्च अनुपालनं सुनिश्चित्य साइप्रसदेशस्य उच्चगुणवत्तायुक्तानां उत्पादानाम् वैश्विकबाजारेषु प्रवेशस्य गारण्टीं दातुं साहाय्यं करोति । एतेषां उपायानां माध्यमेन साइप्रस् अन्तर्राष्ट्रीयव्यापारजालस्य अन्तः विश्वसनीयनिर्यातकत्वेन स्वस्य प्रतिष्ठां निरन्तरं प्रवर्धयति ।
अनुशंसित रसद
साइप्रस्-देशः पूर्वभूमध्यसागरीयप्रदेशे स्थितः देशः अस्ति । अयं सुन्दरः परिदृश्यः, समृद्धः इतिहासः, समृद्धा अर्थव्यवस्था च इति प्रसिद्धः अस्ति । यदा साइप्रस्-देशस्य अन्तः रसद-यान-सेवानां विषयः आगच्छति तदा अत्र केचन अनुशंसाः सन्ति । 1. बन्दरगाहाः : देशस्य प्रमुखौ बन्दरगाहौ स्तः - लिमासोल्-बन्दरगाहः, लार्नाका-बन्दरगाहः च । लिमासोल्-बन्दरगाहः साइप्रस्-देशस्य बृहत्तमः बन्दरगाहः अस्ति, यात्रिक-मालवाहक-पोतानां च प्रमुख-केन्द्ररूपेण कार्यं करोति । एतत् व्यापकं शिपिंगसेवाः प्रदाति, यत्र कंटेनर-नियन्त्रणं, बल्क-माल-सञ्चालनं, मरम्मतं, सीमाशुल्क-औपचारिकता, इत्यादीनि च सन्ति । लार्नाका-बन्दरगाहः मुख्यतया यात्रिकयानं सम्पादयति परन्तु लघु-परिमाणस्य वाणिज्यिक-जहाज-सञ्चालनस्य अपि समायोजनं करोति । 2. वायुमालसेवाः : साइप्रस्-देशे द्वौ अन्तर्राष्ट्रीयविमानस्थानकौ स्तः - लार्नाका-अन्तर्राष्ट्रीयविमानस्थानकं, पाफोस्-अन्तर्राष्ट्रीयविमानस्थानकं च - येषु विमानमालसेवाः प्राप्यन्ते । एते विमानस्थानकानि आयातनिर्यातयोः कार्ययोः कृते कुशलसुविधाः प्रददति, येन विमानमालवाहनद्वारा मालस्य निर्विघ्नपरिवहनं सुनिश्चितं भवति । 3. मार्गपरिवहनम् : साइप्रस्-देशे द्वीपराष्ट्रस्य विभिन्ननगराणि नगराणि च संयोजयति इति सुविकसितं मार्गजालम् अस्ति । अनेकाः स्थानीयकम्पनयः ट्रकसेवाः प्रदास्यन्ति ये घरेलुवितरणं सम्भालितुं वा नौकायानद्वारा ग्रीस-तुर्की-इत्यादिषु समीपस्थेषु देशेषु मालस्य परिवहनं कर्तुं वा शक्नुवन्ति 4. सीमाशुल्कदलाली : सीमाशुल्कविनियमानाम् मार्गदर्शनं जटिलं कार्यं भवितुम् अर्हति यदा साइप्रससहितस्य कस्मिन् अपि देशे अन्तर्राष्ट्रीयव्यापारप्रक्रियाणां विषयः आगच्छति। सीमाशुल्कदलालीसंस्थानां विशेषज्ञतायाः उपयोगेन साइप्रसदेशे/ततः मालस्य आयातस्य/निर्यातस्य सीमाशुल्कनिष्कासनप्रक्रियाः सुव्यवस्थिताः कर्तुं शक्यन्ते। 5.गोदामसुविधाः : निकोसिया (राजधानी), लिमासोल् (एकं महत्त्वपूर्णं आर्थिककेन्द्रं), अथवा लार्नाका (विमानस्थानकस्य समीपे) इत्यादिषु प्रमुखनगरेषु अनेकाः आधुनिकगोदामाः उपलभ्यन्ते एते गोदामाः लेबलिंग् अथवा पैकेजिंग् विकल्पाः इत्यादीनां अतिरिक्तमूल्यवर्धितसेवानां सह विविधप्रकारस्य उत्पादानाम् सुरक्षितभण्डारणसमाधानं प्रदास्यन्ति 6.रसदसेवाप्रदातारः: साइप्रसदेशे अनेकाः रसदसेवाप्रदातारः विशिष्टव्यापारआवश्यकतानां कुशलतापूर्वकं पूर्तये अनुकूलितं व्यापकं अन्ततः अन्तः समाधानं प्रदातुं कार्यं कुर्वन्ति।अग्रणीवैश्विकक्रीडकानां द्वीपे अपि सशक्तं उपस्थितिः अस्ति। 7. अन्तरविधपरिवहनम् : साइप्रसस्य अन्तः अथवा अन्तर्राष्ट्रीयरूपेण मालस्य स्थानान्तरणार्थं विभिन्नानां परिवहनविधानानां संयोजनेन, यथा मार्गः, समुद्रः, हवाईमालवाहनविकल्पाः च, कुशलं व्यय-प्रभावी च रसदसमाधानं सुनिश्चितं करोति। मालवाहनानां अनुकूलनार्थं बहवः कम्पनयः अन्तरविधसेवाः प्रदास्यन्ति । निष्कर्षतः, साइप्रसः रसदसेवानां श्रेणीं प्रदाति यत्र बन्दरगाहाः, विमानमालवाहनपरिवहनार्थं विमानस्थानकानि, सड़कपरिवहनार्थं ट्रकसेवाः, आयात/निर्यातप्रक्रियाः सुचारुतया नियन्त्रयन्तः सीमाशुल्कदलालीसंस्थाः, आधुनिकभण्डारणसमाधानैः सह गोदामसुविधाः,तथा च रसदसेवाप्रदातारः अन्ततः प्रदाति -अन्त समाधानम् ।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

भूमध्यसागरीयद्वीपराष्ट्रस्य साइप्रस्-देशे अनेके महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारप्रदर्शनानि च सन्ति ये तस्य अर्थव्यवस्थायां योगदानं ददति । एते मञ्चाः साइप्रस्-देशस्य व्यवसायानां कृते स्वस्य उत्पादानाम् सेवानां च प्रदर्शनस्य, अन्तर्राष्ट्रीयक्रेतृभिः सह सम्पर्कं स्थापयितुं, विभिन्नेषु उद्योगेषु सम्भाव्यसहकार्यस्य अन्वेषणस्य च अवसरान् प्रदास्यन्ति साइप्रस्-देशस्य कृते महत्त्वपूर्णेषु क्रयणमार्गेषु अन्यतमः यूरोपीयसङ्घः (EU) अस्ति । २००४ तमे वर्षे यूरोपीयसङ्घस्य सदस्यतायाः अनन्तरं साइप्रस्-देशः यूरोपीयसङ्घस्य एकविपण्यस्य सुव्यवस्थितप्रवेशस्य लाभं प्राप्तवान् । एतेन साइप्रस-व्यापारिणः यूरोपीयसङ्घस्य अन्तः शुल्कस्य वा व्यापार-बाधानां वा सामनां विना स्व-वस्तूनि सेवां च स्वतन्त्रतया निर्यातयितुं शक्नुवन्ति । यूरोपीयसङ्घः साइप्रसस्य कृषिजन्यपदार्थानाम्, वस्त्रस्य, औषधस्य, सूचनाप्रौद्योगिकीसेवानां च महत्त्वपूर्णविपण्यरूपेण कार्यं करोति । साइप्रस्-देशस्य अन्यः अत्यावश्यकः क्रयणमार्गः रूसदेशः अस्ति । द्वयोः देशयोः दीर्घकालीनः सम्बन्धः द्विपक्षीयव्यापारस्य निवेशस्य च अवसरान् प्रदाति । रुचिस्य प्रमुखक्षेत्रेषु निर्माणसामग्री, खाद्यपदार्थाः (यथा दुग्धजन्य), पर्यटनसम्बद्धाः सेवाः, सूचनाप्रौद्योगिकी च सन्ति । अन्तिमेषु वर्षेषु चीनदेशः साइप्रस्-देशस्य प्रमुखः व्यापारिकः भागीदारः इति रूपेण उद्भूतः अस्ति । चीनदेशः वित्तं, अचलसंपत्तिविकासपरियोजनासु (रिसोर्टसहिताः), नवीकरणीय ऊर्जापरियोजनासु (सौरविद्युत्संस्थानानि), जहाजकम्पनीनां निवेशः (बन्दरगाहाः), कृषिसहकार्यपरियोजनासु (जैविककृषि), स्वास्थ्यसेवाक्षेत्रसहकार्यं (चिकित्सासाधनम्) इत्यादिषु विविधक्षेत्रेषु अवसरान् प्रदाति आपूर्ति)। साइप्रस्-देशे अपि अनेके अन्तर्राष्ट्रीयव्यापारप्रदर्शनानि सन्ति ये विश्वस्य क्रेतारः आकर्षयन्ति । एकः महत्त्वपूर्णः कार्यक्रमः "द इन्टरनेशनल् एक्जिबिशन आफ् टेकिंग इण्डस्ट्रीज" अस्ति, यत् साइप्रसस्य औद्योगिकक्षमतानां प्रदर्शनं कर्तुं तथा च विनिर्माणप्रौद्योगिकी, ऊर्जासमाधानं आधारभूतसंरचनाकार्यं औषधं दूरसञ्चाररक्षा उद्योगः समुद्रीयउद्योगः इत्यादिषु विभिन्नक्षेत्रेषु अन्तर्राष्ट्रीयक्रीडकैः सह व्यावसायिकसाझेदारीप्रवर्धनं च केन्द्रीक्रियते। तदतिरिक्तं,"साइप्रस-फैशन-व्यापार-प्रदर्शनम्" पारम्परिक-तत्त्व-आधारित-सांस्कृतिक-विरासतां द्वयोः लाभं गृहीत्वा अद्वितीय-डिजाइन-मध्ये रुचिं विद्यमानानाम् वैश्विक-क्रेतृभिः सह स्थानीय-फैशन-निर्मातृभिः सह एकत्र आनयति अन्यत् उल्लेखनीयं प्रदर्शनं "द फूड् एक्स्पो" अस्ति, यत् साइप्रस-देशस्य कृषि-उत्पादानाम् प्रदर्शनाय, आपूर्तिकर्तानां सम्भाव्य-अन्तर्राष्ट्रीय-क्रेतृभिः सह संयोजयितुं च आदर्श-मञ्चरूपेण कार्यं करोति अपि च,साइप्रस् विदेशेषु आयोजितेषु विशेषप्रदर्शनेषु भागं गृह्णाति ये विशिष्टान् उद्योगान् लक्ष्यं कुर्वन्ति। एतेषु आयोजनेषु साइप्रस-व्यापारिणः विशिष्टक्षेत्रस्य अन्तः वैश्विकक्रेतृभ्यः स्व-उत्पादानाम् सेवानां च प्रदर्शनं कर्तुं शक्नुवन्ति, येन लक्षित-संजालस्य व्यावसायिक-विकासस्य च सुविधा भवति निष्कर्षतः साइप्रस्-देशः यूरोपीयसङ्घस्य, रूसस्य, चीनस्य च सह व्यापारः, अन्तर्राष्ट्रीयव्यापारप्रदर्शनेषु भागग्रहणं च सहितं विविधैः अन्तर्राष्ट्रीयक्रयणमार्गैः लाभं प्राप्नोति । एते मञ्चाः साइप्रसस्य व्यवसायान् वैश्विकरूपेण स्वस्य व्याप्तिम् विस्तारयितुं, अन्तर्राष्ट्रीयक्रेतृभिः सह सम्पर्कं स्थापयितुं, औद्योगिकनिर्माणप्रौद्योगिकी,फैशन,सूक्ष्मखाद्यब्राण्ड् इत्यादिषु क्षेत्रेषु सहकार्यं अन्वेष्टुं च अवसरं प्रदास्यन्ति ये विशेषतया जैविकव्यञ्जनानि प्रदास्यन्ति ये अन्येषां मध्ये स्थायिकृषिनिर्माणपद्धतीनां सह आनयन्ति
साइप्रस् पूर्वभूमध्यसागरे स्थितः देशः अस्ति तथा च अत्र अनेकानि सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति । अत्र तेषु केचन स्वस्वजालपुटैः सह सन्ति- 1. गूगल (https://www.google.com.cy): गूगलः निःसंदेहं साइप्रस्-देशे अपि विश्वव्यापीं सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रम् अस्ति । एतत् व्यापकं अन्वेषणपरिणामं तथा च चित्राणि, भिडियो, वार्ता, मानचित्रम् इत्यादीनि विविधानि अतिरिक्तविशेषतानि च प्रदाति । 2. Bing (https://www.bing.com): Bing इति अन्यत् व्यापकरूपेण प्रयुक्तं अन्वेषणयन्त्रं यत् Google इत्यस्य सदृशं विशेषतां प्रदाति । यद्यपि गूगल इव प्रबलः नास्ति तथापि साइप्रस्-देशे अद्यापि तस्य पर्याप्तः उपयोक्तृ-आधारः अस्ति । 3. याहू (https://www.yahoo.com): याहू अन्वेषणयन्त्रस्य रूपेण अपि कार्यं करोति तथा च ईमेल, समाचार, वित्तसूचना इत्यादीनि विविधानि सेवानि प्रदाति साइप्रस्देशे बहवः जनाः स्वस्य ऑनलाइन अन्वेषणार्थं याहू इत्यस्य उपयोगं कुर्वन्ति। 4. DuckDuckGo (https://duckduckgo.com): अन्येषां मुख्यधारा-सर्चइञ्जिनानां विपरीतम् ये परिणामान् व्यक्तिगतं कर्तुं वा लक्षितविज्ञापनं प्रदर्शयितुं वा उपयोक्तृणां ऑनलाइन-क्रियाकलापानाम् अनुसरणं कुर्वन्ति, DuckDuckGo स्व-उपयोक्तृणां विषये किमपि व्यक्तिगत-सूचनाः न संग्रहीतुं वा तेषां अन्वेषणं न अनुसृत्य वा गोपनीयतायाः उपरि बलं ददाति 5. Yandex (https://yandex.com): रूसदेशे Yandex इत्यस्य अधिकतया उपयोगः भवति परन्तु द्वीपे निवसतां रूसीभाषिणः जनसंख्यायाः कारणात् अद्यापि साइप्रस्देशे किञ्चित् उपस्थितिः अस्ति एतत् स्थानीयकृतं परिणामं प्रदाति, ईमेल, मानचित्रम् इत्यादीनि विविधानि सेवानि च प्रदाति । 6. इकोसिया (https://www.ecosia.org): इकोसिया केवलं लाभप्रदलक्ष्येषु ध्यानं न दत्त्वा विज्ञापनात् उत्पन्नस्य राजस्वस्य उपयोगेन विश्वे वृक्षरोपणार्थं स्वस्य भेदं करोति। एते साइप्रस्देशे सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां कतिचन एव सन्ति; तथापि, एतत् ज्ञातव्यं यत् अद्यापि बहवः साइप्रस-देशिनः मुख्यतया स्वस्य दैनिक-अन्वेषणार्थं गूगल-बिङ्ग-इत्यादीनां मुख्यधारा-अन्तर्राष्ट्रीय-विकल्पानां उपरि अवलम्बन्ते, यतः तेषां व्यापक-परिणामानां, विश्वव्यापी-उपयोक्तृणां मध्ये परिचितता च अस्ति

प्रमुख पीता पृष्ठ

साइप्रस्-देशः पूर्वभूमध्यसागरे स्थितः देशः अस्ति, यः समृद्ध-इतिहासस्य, आश्चर्यजनक-समुद्रतटस्य, जीवन्त-संस्कृतेः च कृते प्रसिद्धः अस्ति । यदा साइप्रस्-देशे सेवानां व्यवसायानां च अन्वेषणस्य विषयः आगच्छति तदा अनेके उल्लेखनीयाः पीतपृष्ठनिर्देशिकाः सन्ति ये सहायकाः भवितुम् अर्हन्ति । अत्र साइप्रस्-देशस्य केचन मुख्याः पीतपृष्ठनिर्देशिकाः सन्ति । 1. पीतपृष्ठानि साइप्रस - साइप्रसस्य आधिकारिकपीतपृष्ठनिर्देशिका, विभिन्नवर्गेषु व्यवसायानां व्यापकं आँकडाधारं प्रदाति। तेषां जालपुटं www.yellowpages.com.cy इत्यत्र द्रष्टुं शक्नुवन्ति । 2. Eurisko Business Guide - साइप्रसदेशे एकः लोकप्रियः व्यापारनिर्देशिका विभिन्नोद्योगानाम् सूचीनां विस्तृतश्रेणीं प्रदाति। तेषां जालपुटं www.euriskoguide.com इति । 3. साइप्रसस्य पीतपृष्ठानि - साइप्रसस्य विभिन्नक्षेत्रेषु स्थानीयव्यापाराणां अन्वेषणार्थं अन्यः विश्वसनीयः स्रोतः। तेषां जालपुटं www.cypriotsyellowpages.com इति । 4. साइप्रसस्य विषये सर्वं - एषा ऑनलाइन निर्देशिका शॉपिंग, रेस्टोरन्ट्, होटल्, इत्यादीनां विविधक्षेत्राणां सूचनां सूचीं च प्रदाति। www.all-about-cyprus.com इत्यस्य माध्यमेन तेषां जालपुटं प्राप्तुं शक्नुवन्ति। 5. 24 पोर्टलव्यापारनिर्देशिका - एकः व्यावसायिकसन्धानइञ्जिनमञ्चः यः साइप्रस्देशे बहुषु उद्योगेषु संचालितकम्पनीनां विस्तृतसूचीं प्रदाति। तेषां जालपुटं www.directory24.cy.net इत्यत्र द्रष्टुं शक्नुवन्ति । एतानि पीतपृष्ठनिर्देशिकाः देशस्य अन्तः भवन्तः अन्विष्यमाणानि विशिष्टानि सेवानि वा उत्पादानि वा अन्वेष्टुं सहायार्थं सुलभं नेविगेशनं उपयोक्तृ-अनुकूलं च अन्तरफलकं प्रददति कृपया ज्ञातव्यं यत् उपरि उल्लिखितानि जालपुटानि एतस्य प्रतिक्रियायाः लेखनसमये समीचीनानि आसन्; तथापि, ते कालान्तरे परिवर्तयितुं वा अद्यतनं वा कर्तुं शक्नुवन्ति अतः उपयोगात् पूर्वं तान् सत्यापयितुं महत्त्वपूर्णम् अस्ति। सम्पूर्णे साइप्रस्देशे विविधक्षेत्रेषु उपलभ्यमानानाम् असंख्यानां व्यवसायानां सेवानां च आविष्कारार्थं एतेषां संसाधनानाम् अन्वेषणं कुर्वन्तु

प्रमुख वाणिज्य मञ्च

भूमध्यसागरीयद्वीपदेशः साइप्रस्-देशे अनेकाः प्रमुखाः मञ्चाः सन्ति, येषु ई-वाणिज्यक्षेत्रं वर्धमानं वर्तते । अत्र साइप्रस्-देशस्य केचन मुख्याः ई-वाणिज्य-मञ्चाः, तेषां स्वस्व-जालस्थलैः सह सन्ति । 1. ईबे (www.ebay.com.cy): लोकप्रियं वैश्विकं विपण्यस्थानं ईबे साइप्रस्-देशे सुलभम् अस्ति । अत्र विश्वव्यापीरूपेण विविधविक्रेतृणां विविधानि उत्पादनानि प्रदत्तानि सन्ति । 2. अमेजन (www.amazon.com.cy): अन्यः प्रसिद्धः वैश्विकः ई-वाणिज्य-विशालकायः अमेजनः साइप्रस्-देशे अपि कार्यं करोति । एतत् विभिन्नवर्गेषु उत्पादानाम् विस्तृतं चयनं प्रदाति । 3. Skroutz (www.skroutz.com.cy): Skroutz एकः स्थानीयः विपण्यस्थानः अस्ति यः मूल्यानां तुलनां करोति तथा च उपयोक्तृसमीक्षां प्रदाति यत् उपभोक्तृभ्यः विस्तृतविविधवस्तूनाम् शॉपिङ्गं कुर्वन् सूचितनिर्णयं कर्तुं सहायतां करोति। 4. ईफूड् (www.efood.com.cy): ईफूड् एकः ऑनलाइन खाद्यवितरणमञ्चः अस्ति यत्र उपयोक्तारः विभिन्नेभ्यः भोजनालयेभ्यः भोजनस्य आदेशं दत्त्वा स्वस्थाने वितरितुं शक्नुवन्ति। 5. Kourosshop (www.kourosshop.com): फैशन-सौन्दर्य-उत्पादानाम् उपरि केन्द्रितं Kourosshop स्त्रीपुरुषयोः कृते ट्रेण्डी-वस्त्र-वस्तूनि, सामानं, सौन्दर्य-प्रसाधनं, सुगन्धं च प्रदाति 6. बजाराकी (www.bazaraki.com.cy): बाज़ाराकी साइप्रसस्य बृहत्तमेषु वर्गीकृतविज्ञापनजालस्थलेषु अन्यतमम् अस्ति यत् विभिन्नवर्गेषु यथा अचलसम्पत्, कारः, इलेक्ट्रॉनिक्सः, फर्निचरः इत्यादिषु सेकेण्डहैण्ड्-वस्तूनाम् क्रयणविक्रययोः पूर्तिं करोति 7. सार्वजनिक-अनलाईन-भण्डारः (store.public-cyprus.com.cy): सार्वजनिक-अनलाईन-भण्डारः एकः आधिकारिकः ऑनलाइन-विक्रेता अस्ति यः लैपटॉप्, स्मार्टफोन्, टैब्लेट् इत्यादीनां इलेक्ट्रॉनिक-उपकरणानाम् अपि च गैजेट्-उपकरणानाम् अपि विशेषज्ञः अस्ति 8.Superhome Center Online Shop(shop.superhome.com.cy) : Superhome Center Online Shop फर्नीचर ,उपकरण , प्रकाश व्यवस्था आदि सहित गृह सुधार उत्पाद प्रदान करता है एतानि केवलं कानिचन उदाहरणानि सन्ति येषां प्रमुखानां ई-वाणिज्यमञ्चानां भवन्तः साइप्रस्-देशे प्राप्नुवन्ति; तथापि ज्ञातव्यं यत् नूतनाः मञ्चाः उद्भवितुं शक्नुवन्ति अथवा विद्यमानाः कालान्तरे विस्तारं प्राप्नुवन्ति।

प्रमुखाः सामाजिकमाध्यममञ्चाः

साइप्रस्-देशः पूर्वभूमध्यसागरे स्थितः लघुद्वीपदेशः अस्ति । आकारस्य अभावेऽपि अस्य जीवन्तं ऑनलाइन-उपस्थितिः अस्ति यत्र साइप्रस-देशस्य जनानां व्यापकरूपेण उपयोगः भवति अनेके लोकप्रियाः सामाजिक-माध्यम-मञ्चाः । अत्र साइप्रस्देशे सामान्यतया प्रयुक्ताः केचन सामाजिकमाध्यममञ्चाः सन्ति । 1. फेसबुक (www.facebook.com): फेसबुकः वैश्विकरूपेण लोकप्रियतमेषु सामाजिकसंजालमञ्चेषु अन्यतमः अस्ति, साइप्रस्-देशे अपि तस्य व्यापकरूपेण उपयोगः भवति । एतेन उपयोक्तारः मित्रैः सह सम्बद्धतां प्राप्तुं, छायाचित्रं, भिडियो च साझां कर्तुं, समूहेषु सम्मिलितुं, रुचिपृष्ठानां अनुसरणं कर्तुं च शक्नुवन्ति । 2. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्रामः एकः फोटो-वीडियो-साझेदारी-मञ्चः अस्ति यस्मिन् उपयोक्तारः पोस्ट्-कथानां माध्यमेन स्वस्य अनुयायिभिः सह दृश्यानि साझां कर्तुं शक्नुवन्ति । यात्राचित्रं, खाद्यचित्रं, जीवनशैलीसामग्री च साझां कृत्वा साइप्रसदेशीयानां मध्ये महत्त्वपूर्णं लोकप्रियतां प्राप्तवती अस्ति । 3. ट्विटर (www.twitter.com): ट्विटर इति माइक्रोब्लॉगिंग् मञ्चः यत्र उपयोक्तारः ट्वीट् इति लघुसन्देशान् प्रकाशयितुं शक्नुवन्ति। साइप्रस-देशस्य जनाः समाचार-अद्यतन-अनुसरणं, विविध-विषयेषु मतं साझां कर्तुं, ब्राण्ड्-अथवा व्यक्तित्वैः सह संलग्नाः भवितुम्, अथवा केवलं सम्बद्धाः स्थातुं वा एतस्य मञ्चस्य उपयोगं कुर्वन्ति । 4. लिङ्क्डइन (www.linkedin.com): लिङ्क्डइन एकं व्यावसायिकं संजालमञ्चं वर्तते यस्य उपयोगः साइप्रसदेशिनः कार्यानुसन्धानार्थं, स्वउद्योगे व्यावसायिकैः सह सम्बद्धतां प्राप्तुं, स्वकौशलस्य वा व्यवसायस्य वा प्रचारार्थं च कुर्वन्ति। 5. स्नैपचैट् (www.snapchat.com): स्नैपचैट् एकः इमेज सन्देशप्रसारण-अनुप्रयोगः अस्ति यः अस्थायी "स्नैप्स्" कृते प्रसिद्धः अस्ति यत् एकवारं वा कथाविशेषतायाः माध्यमेन 24 घण्टानां अन्तः वा दृष्ट्वा अन्तर्धानं भवति। बहवः साइप्रस-देशस्य युवानः स्वमित्रमण्डले मजेदार-फोटो/वीडियो-आदान-प्रदानार्थं स्नैपचैट्-इत्यस्य उपयोगं कुर्वन्ति । 6. यूट्यूब (www.youtube.com): यूट्यूब विश्वव्यापीरूपेण जनानां कृते विभिन्नविषयेषु विडियो द्रष्टुं अपलोड् कर्तुं च एकं मञ्चं प्रदाति – साइप्रस्-देशे देशस्य अन्तः यात्रा-गन्तव्यस्थानानां प्रदर्शनार्थं समर्पिताः बहवः चैनलाः सन्ति, अन्ये तु संगीत-कवर-विषये अथवा शैक्षिक-सामग्रीषु केन्द्रीभूता: सन्ति। 7.TikTok (www.tiktok.com):TikTok एकः सामाजिकमाध्यमः एप् अस्ति यस्मिन् लघुरूपस्य विडियोः सामान्यतया संगीतपृष्ठभूमिषु सेट् भवन्ति ये साइप्रसस्य युवानां मध्ये अविश्वसनीयरूपेण लोकप्रियाः अभवन्। एतत् उपयोक्तृभ्यः स्वप्रतिभां वा सृजनशीलतां वा प्रदर्शयन्तः मनोरञ्जनात्मकानि क्लिप्स् निर्मातुं, साझां कर्तुं, आविष्कारं कर्तुं च समर्थयति । 8. Pinterest (www.pinterest.com): Pinterest एकः दृश्य-आविष्कार-मञ्चः अस्ति यत्र उपयोक्तारः व्यञ्जनानि, फैशनं, गृहसज्जा, यात्रा च इत्यादिषु विविधविषयेषु विचारान् अन्वेष्टुं रक्षितुं च शक्नुवन्ति। साइप्रस-देशस्य जनाः DIY-परियोजनानां, यात्रा-गन्तव्यस्थानानां, अथवा इवेण्ट्-प्लानिङ्ग्-इत्यस्य प्रेरणां प्राप्तुं एतस्य मञ्चस्य उपयोगं कुर्वन्ति । एते केवलं साइप्रस्देशे प्रयुक्ताः केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति । प्रत्येकं भिन्नप्रयोजनानि सेवते, मित्रैः सह सम्बद्धतायाः आरभ्य व्यावसायिकसंजालस्य अथवा रचनात्मकसामग्रीसाझेदारीपर्यन्तं । इदं महत्त्वपूर्णं यत् एतेषां मञ्चानां लोकप्रियता कालान्तरे परिवर्तयितुं शक्नोति यतः नूतनाः उद्भवन्ति तथा च उपयोक्तृप्राथमिकताः परिवर्तन्ते।

प्रमुख उद्योग संघ

पूर्वभूमध्यसागरीयः देशः साइप्रस्-देशः विविध-अर्थव्यवस्थायाः कृते प्रसिद्धः अस्ति यस्य विकासे विकासे च विविधाः क्षेत्राः योगदानं ददति । अत्र साइप्रस्-देशस्य केचन मुख्याः उद्योगसङ्घाः सन्ति । 1. साइप्रस-वाणिज्य-उद्योगसङ्घः (CCCI) - CCCI साइप्रस-व्यापाराणां हितस्य प्रतिनिधित्वं करोति, देशस्य अन्तः आर्थिकवृद्धिं च प्रवर्धयति ते समर्थनसेवाः प्रदास्यन्ति, व्यापारसम्झौतानां सुविधां कुर्वन्ति, व्यापारिककार्यक्रमानाम् आयोजनं च कुर्वन्ति । जालपुटम् : https://www.ccci.org.cy/ 2. साइप्रस-नियोक्तृ-उद्योगि-सङ्घः (OEB) - OEB एकः संघः अस्ति यः साइप्रस्-देशे नियोक्तृणां उद्योगानां च हितस्य प्रतिनिधित्वं करोति । तेषां कार्यं श्रमसम्बन्धेषु सुधारः, उत्पादकतावर्धनं, आर्थिकप्रगतेः योगदानं च अस्ति । जालपुटम् : https://www.oeb.org.cy/ 3. साइप्रसबैङ्कानां संघः (ACB) - एसीबी साइप्रसदेशे संचालितानाम् सर्वेषां पञ्जीकृतबैङ्कानां प्रतिनिधित्वं करोति । ते राष्ट्रिय-अन्तर्राष्ट्रीय-विषयेषु बङ्कानां कृते स्वररूपेण कार्यं कुर्वन्ति, तथा च बैंकक्षेत्रस्य अन्तः उत्तम-प्रथानां प्रचारं कुर्वन्ति । जालपुटम् : https://acb.com.cy/ 4. प्रमाणित चार्टर्ड एकाउण्टेण्ट् संघः (ACCA) - ACCA साइप्रसदेशे प्रमाणितलेखानां प्रतिनिधित्वं कुर्वन् एकः व्यावसायिकः संस्था अस्ति। ते प्रशिक्षणं ददति, संजालस्य अवसरान् समर्थयन्ति, लेखाव्यवसायस्य अन्तः नैतिकमानकानां प्रचारं च कुर्वन्ति । जालपुटम् : http://www.accacyprus.com/ 5. साइप्रसस्य प्रमाणितसार्वजनिकलेखाकारस्य संस्थानम् (ICPAC) - ICPAC साइप्रसदेशे प्रमाणितसार्वजनिकलेखाकारानाम् एकः नियामकप्राधिकारी अस्ति सः उच्चगुणवत्तायुक्तलेखासेवानां नियमनं प्रवर्धनं च करोति तथा च प्रासंगिकविधानस्य अनुपालनं सुनिश्चितं करोति। जालपुटम् : https://www.icpac.org.cy/ 6.साइप्रस होटेल एसोसिएशन (CHA)- CHA पर्यटनस्य अनुभवं वर्धयन्तः नवीनप्रवृत्तयः/विकासानां तालमेलं स्थापयित्वा गुणवत्तामानकानां/कार्मिकप्रशिक्षणस्य सुधारणस्य विषये सदस्येभ्यः व्यावसायिकसल्लाहं प्रदातुं सम्पूर्णद्वीपे होटेलानां प्रतिनिधित्वं करोति website :https://cyprushotelassociation.org 7.Cyprus Shipping Chamber(CSC): CSC शिपिंग हितस्य प्रतिनिधित्वं कुर्वन्तं स्वतन्त्रं निकायरूपेण तिष्ठति; साइप्रस्देशे शून्यसहिष्णुतायाः उच्चगुणवत्तायुक्तानां जहाजसेवानां च आधारेण सहकार्यं प्रवर्धयितुं; सदस्यान् विविधसंजालस्य अवसरान्, शैक्षिककार्यक्रमान्, शिपिंग-सम्बद्धान् विषयान् च प्रदाति । website:https://www.shipcyprus.org/ इति जालपुटम् । एतानि साइप्रस्-देशस्य मुख्य-उद्योग-सङ्घस्य कतिचन उदाहरणानि एव सन्ति । एतानि संस्थानि आर्थिकवृद्धिं प्रवर्धयितुं, स्वस्व-उद्योगानाम् हितस्य वकालतया, तेषु क्षेत्रेषु संचालितव्यापाराणां समर्थनं कर्तुं च महत्त्वपूर्णां भूमिकां निर्वहन्ति

व्यापारिकव्यापारजालस्थलानि

भूमध्यसागरस्य तृतीयः बृहत्तमः द्वीपः साइप्रस्-देशः समृद्ध-इतिहासस्य अनुकूलव्यापारवातावरणस्य च कृते प्रसिद्धः अस्ति । अत्र साइप्रस्-देशेन सह सम्बद्धाः केचन आर्थिक-व्यापार-जालपुटाः सन्ति । 1. इन्वेस्ट साइप्रस - साइप्रस इन्वेस्टमेण्ट् एजेन्सी (CIPA) इत्यस्य आधिकारिकजालस्थलं, यत्र निवेशस्य अवसराः, क्षेत्राणि, प्रोत्साहनं, प्रासंगिकविनियमाः च सूचनाः प्राप्यन्ते। जालपुटम् : https://www.investcyprus.org.cy/ 2. ऊर्जा, वाणिज्य-उद्योग-मन्त्रालयः - एषा वेबसाइट् साइप्रस्-देशे वाणिज्यिक-सञ्चालनस्य विषये सूचनां प्रस्तुतं करोति यत्र कम्पनी-पञ्जीकरण-प्रक्रियाः, अन्तर्राष्ट्रीय-व्यापार-सम्बन्धाः, औद्योगिक-ऊर्जा-नीतिः, इत्यादीनि च सन्ति जालपुटम् : https://www.mcit.gov.cy/ 3. साइप्रसस्य केन्द्रीयबैङ्कः - केन्द्रीयबैङ्कस्य आधिकारिकजालस्थले व्याजदराणि, विनिमयदराणि, तथैव मौद्रिकनीतीः इत्यादीनि आर्थिकसूचकाः प्रदत्ताः सन्ति ये व्यवसायान् प्रभावितयन्ति। जालपुटम् : https://www.centralbank.cy/ 4. वाणिज्यसङ्घः - साइप्रस्देशे अनेकाः कक्ष्याः सन्ति ये भिन्न-भिन्न-उद्योगानाम् प्रतिनिधित्वं कुर्वन्ति : १. क) वाणिज्य-उद्योग-सङ्घः (CCCI) – एतत् व्यवसायानां कृते सेवां प्रदाति यथा संजाल-अवकाशानां सुविधां, वाणिज्य-प्रभावं कुर्वतां कानूनानां विषये सल्लाहं च प्रदाति जालपुटम् : https://www.ccci.org.cy/ ख) निकोसिया वाणिज्यसङ्घः – व्यवसायानां कृते आयोजनानां, संजालसत्रस्य च माध्यमेन स्वस्य उत्पादानाम्/सेवानां प्रचारार्थं मञ्चं प्रदाति। जालपुटम् : https://nicosiachamber.com/ 5. कम्पनीपञ्जीकरणविभागः आधिकारिकग्राहकः च - अयं विभागः साइप्रसदेशे कम्पनीपञ्जीकरणस्य निरीक्षणं करोति तथा च विभिन्नव्यापारसम्बद्धसंसाधनानाम् कानूनीदस्तावेजानां च प्रवेशं प्रदाति। जालस्थलम् : http://efiling.drcor.mcit.gov.cy/drcor/ 6. यूरोपीय-आयोगेन व्यापार-पोर्टल् – यूरोपीय-सङ्घस्य सदस्यराज्यानां मध्ये देशानुसारं व्यापार-विनियमानाम् विषये विस्तृतां सूचनां प्रस्तुतं करोति । साइप्रस-कम्पनीभिः सह व्यापारं कर्तुं विशिष्टानि मार्गदर्शिकाः प्राप्यन्ते । वेबसाइट्: https://trade.ec.europa.eu/access-to-markets/en/content/भागीदार-देशाः स्मर्यतां यत् एतानि जालपुटानि साइप्रस्देशे व्यापारं कर्तुं वा निवेशं कर्तुं वा आर्थिकव्यापारसम्बद्धसूचनाः अन्वेष्टुं वा रुचिं विद्यमानस्य कस्यचित् कृते बहुमूल्यसंसाधनरूपेण कार्यं कुर्वन्ति।

दत्तांशप्रश्नजालस्थलानां व्यापारः

साइप्रस्-देशस्य कृते अनेकानि व्यापार-दत्तांश-जालपुटानि उपलभ्यन्ते । एतेषु जालपुटेषु देशस्य आयातनिर्यातक्रियाकलापानाम्, व्यापारसाझेदारानाम्, अन्येषां प्रासंगिकानां आँकडानां च विषये सूचनाः प्राप्यन्ते । अत्र साइप्रसस्य कृते केचन व्यापारदत्तांशप्रश्नजालस्थलानि स्वस्व-URL-सहितं सन्ति: 1. Eurostat - यूरोपीयसङ्घस्य (EU) सांख्यिकीकार्यालयस्य आधिकारिकजालस्थलम् अस्ति । एतत् साइप्रस् सहितं सर्वेषां यूरोपीयसङ्घस्य सदस्यराज्यानां व्यापकव्यापारदत्तांशं प्रदाति । जालपुटम् : https://ec.europa.eu/eurostat/ 2. अन्तर्राष्ट्रीयव्यापारकेन्द्र (ITC) - ITC साइप्रससहितविभिन्नदेशानां विस्तृतव्यापारसांख्यिकी, बाजारविश्लेषणसाधनं च प्रदाति। जालपुटम् : https://www.intracen.org/ 3. UN Comtrade - एतत् मञ्चं उपयोक्तृभ्यः साइप्रसस्य आँकडा सहितं विविधराष्ट्रीयसांख्यिकीयसंस्थाभिः प्रदत्तं अन्तर्राष्ट्रीयव्यापारदत्तांशं प्राप्तुं शक्नोति। जालपुटम् : http://comtrade.un.org/ 4. विश्वबैङ्कस्य मुक्तदत्तांशः - विश्वबैङ्कः साइप्रसदेशस्य व्यापारसम्बद्धसूचनाः सहितं विश्वस्य विकाससूचकानाम् विस्तृतपरिधिं मुक्तप्रवेशं प्रदाति जालपुटम् : https://data.worldbank.org/ 5. साइप्रसस्य केन्द्रीयबैङ्कः - यद्यपि केवलं व्यापारदत्तांशप्रदानाय केन्द्रितः नास्ति तथापि साइप्रसस्य केन्द्रीयबैङ्कः आर्थिकवित्तीयसांख्यिकीयान् प्रदाति यत् साइप्रसदेशे अन्तर्राष्ट्रीयव्यापारसम्बद्धान् विविधान् पक्षान् आच्छादयति। जालपुटम् : https://www.centralbank.cy/en/home-page 6. ऊर्जा, वाणिज्य-उद्योग-मन्त्रालयः – मन्त्रालयस्य वेबसाइट्-स्थले साइप्रस्-देशे आयात/निर्यात-क्रियाकलापैः सम्बद्धानि विविधानि प्रतिवेदनानि प्रकाशयितुं अतिरिक्तं विदेशव्यापारनीतीनां नियमानाञ्च सूचनाः प्रदत्ताः सन्ति वेबसाइट्: https://www.mcit.gov.cy/mcit/trade/trade.nsf/page/TradeHome_en?OpenDocument एतेषां वेबसाइट्-स्थानानां उपयोगः साइप्रस-देशस्य विशिष्टानां व्यापार-प्रतिमानानाम्, प्रवृत्तीनां च व्यापक-अवगमनं संग्रहीतुं शक्यते, तथैव वैश्विक-वाणिज्ये तस्य समग्र-स्थितेः च संग्रहणं कर्तुं शक्यते

B2b मञ्चाः

साइप्रस्-देशः पूर्वभूमध्यसागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । आकारस्य अभावेऽपि साइप्रस्-देशः B2B-मञ्चानां श्रेणीं प्रदाति यत् विविध-उद्योगानाम्, क्षेत्राणां च आवश्यकतां पूरयति । अत्र तेषां स्वस्वजालस्थल-URL-सहितं कतिचन उदाहरणानि सन्ति । 1. साइप्रस-वाणिज्य-उद्योगसङ्घः (CCCI) - CCCI इत्यस्य उद्देश्यं साइप्रस्-देशे व्यावसायिकविकासं, अन्तर्राष्ट्रीयव्यापारं, आर्थिकवृद्धिं च प्रवर्धयितुं वर्तते । अस्य B2B मञ्चः स्थानीयव्यापाराणां अन्तर्राष्ट्रीयनिगमानाम् च मध्ये सम्पर्कस्य सुविधां करोति । जालपुटम् : https://www.ccci.org.cy/ 2. साइप्रसस्य निवेशः - एषा सरकारीसंस्था निवेशस्य अवसरानां, प्रोत्साहनस्य, समर्थनसेवानां च सूचनां प्रदातुं देशे विदेशीयनिवेशं आकर्षयितुं केन्द्रीक्रियते। जालपुटम् : https://investcyprus.org.cy/ 3. निर्यातप्रवर्धन एजेन्सी (EPA) - ईपीए साइप्रसस्य कम्पनीनां निर्यातक्रियाकलापानाम् विस्तारे विश्वस्य सम्भाव्यक्रेतृभिः सह सम्बद्ध्य सहायतां करोति। जालपुटम् : https://www.exportcyprus.org.cy/ 4. सेवाप्रदातृनिर्देशिका (SPD) - एषा एकः ऑनलाइननिर्देशिका अस्ति या व्यवसायान् साइप्रस्देशे संचालिताः सल्लाहकाराः, वकिलाः, वित्तीयसल्लाहकाराः, शोधसंस्थाः च इत्यादीनां विश्वसनीयसेवाप्रदातृणां अन्वेषणाय सहायकं भवति। जालपुटम् : http://spd.promitheia.org.cy/ 5. व्यावसायिकविकास-नवाचार-केन्द्राणि – स्टार्टअप-लघु-मध्यम-उद्यमानां (SME) च समर्थनार्थं साइप्रस्-देशस्य विभिन्ननगरेषु विविधानि व्यावसायिक-विकास-केन्द्राणि स्थापितानि सन्ति एते केन्द्राः प्रायः आयोजनानां माध्यमेन अथवा ऑनलाइन-मञ्चानां माध्यमेन संजालस्य अवसरान् प्रदास्यन्ति । कतिपयेषु उद्योगेषु विशिष्टाः केचन अतिरिक्ताः मञ्चाः अत्र सन्ति : १. 6. जहाजरानी उपमन्त्रालयस्य इलेक्ट्रॉनिकप्रणाली (EDMS) – EDMS जहाजपञ्जीकरणं, प्रमाणीकरणप्रक्रिया, समुद्रीयसुरक्षा अनुपालनपरीक्षा, साइप्रसध्वजस्य अन्तर्गतं संचालितजहाजैः सम्बद्धकरभुगतानस्य विषये जहाजपञ्जीकरणस्य, प्रमाणीकरणप्रक्रियायाः, करभुगतानस्य विषये जहाजयानउद्योगव्यावसायिकानां कृते विविधाः ऑनलाइनसेवाः प्रदाति। जालपुटम् : http://www.shipping.gov.cy 7. वित्तीयसेवा नियामकप्राधिकरणस्य इलेक्ट्रॉनिकप्रस्तुतिप्रणाली (FIRESHIP) – FIRESHIP इत्यनेन साइप्रसस्य केन्द्रीयबैङ्के पञ्जीकृतवित्तीयसंस्थाः अथवा CySEC इत्यस्य अन्तर्गतं अनुज्ञापत्रप्राप्तसंस्थाः नियामकप्रतिवेदनानि इलेक्ट्रॉनिकरूपेण प्रस्तुतुं शक्नुवन्ति। जालपुटम् : https://fireshape.centralbank.gov.cy/ कृपया ज्ञातव्यं यत् एषा सूची सम्पूर्णा नास्ति, तथा च B2B मञ्चानां उपलब्धता उद्योगस्य क्षेत्रस्य च आधारेण भिन्ना भवितुम् अर्हति । अधिकविशिष्टानां आवश्यकतानां कृते अधिकं शोधं कर्तुं वा स्थानीयव्यापारसमूहैः सह परामर्शं कर्तुं वा सर्वदा सल्लाहः भवति।
//