More

TogTok

मुख्यविपणयः
right
देश अवलोकन
जिम्बाब्वे दक्षिण आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । दक्षिण आफ्रिका, मोजाम्बिक्, बोत्स्वाना, जाम्बिया च देशैः सह अस्य सीमाः सन्ति । अस्य राजधानी हरारे अस्ति । अस्मिन् देशे प्रायः १५ मिलियनजनाः सन्ति, शोना, न्डेबेले, टोङ्गा, अन्येषां च विविधजातीयसमूहानां कृते प्रसिद्धः अस्ति जिम्बाब्वेदेशे आङ्ग्लभाषा, शोना, न्डेबेले च आधिकारिकभाषाः भाष्यन्ते । जिम्बाब्वे-देशस्य शताब्दशः समृद्धः इतिहासः अस्ति यत्र उपनिवेशीकरणात् पूर्वं विभिन्नाः शक्तिशालिनः राज्याः अस्य भूमिस्य शासनं कुर्वन्ति स्म । १९८० तमे वर्षे ब्रिटिश-उपनिवेशशासनात् स्वातन्त्र्यं प्राप्य गणराज्यं जातम् । जिम्बाब्वेदेशस्य अर्थव्यवस्था कृषिक्षेत्रे बहुधा अवलम्बते यस्याः सकलराष्ट्रीयउत्पादस्य महत्त्वपूर्णः भागः अस्ति । प्रमुखसस्यानि मक्का, तम्बाकू, कपासः, गोधूमः च सन्ति । अस्मिन् देशे सुवर्ण, प्लैटिनम, ९. हीरकाः, २. अङ्गारं च, २. ये तस्य अर्थव्यवस्थायां योगदानं ददति। प्रचुरप्राकृतिकसम्पदां कारणेन आर्थिकवृद्धेः सम्भावना अस्ति चेदपि जिम्बाब्वेदेशे अतिमहङ्गानि, भ्रष्टाचारः, २. तथा अन्तिमेषु वर्षेषु राजनैतिक-अस्थिरता। एतेषां विषयाणां कारणात् तस्य नागरिकानां जीवनस्तरस्य प्रतिकूलप्रभावः अभवत् । आर्थिकसुधारस्य कार्यान्वयनद्वारा अर्थव्यवस्थायाः स्थिरीकरणाय सर्वकारेण प्रयत्नाः कृताः सन्ति । विक्टोरिया-जलप्रपातः – विश्वस्य बृहत्तमेषु जलप्रपातेषु अन्यतमः – सहितः प्राकृतिकसौन्दर्यस्य कारणेन जिम्बाब्वे-देशस्य अर्थव्यवस्थायां पर्यटनस्य महत्त्वपूर्णा भूमिका अस्ति ह्वाङ्गे राष्ट्रियनिकुञ्जम् अन्यत् लोकप्रियं गन्तव्यं यत् विश्वस्य सर्वेभ्यः वन्यजीव-उत्साहिनां आकर्षयति । संस्कृतिस्य दृष्ट्या २. जिम्बाब्वेदेशे पारम्परिकसङ्गीतस्य नृत्यस्य च अत्यन्तं उत्सवः भवति यत्र कलाक्षेत्रं जीवन्तं वर्तते । मूर्तिकला अन्यत् प्रमुखं कलारूपं यत् स्थानीयप्रतिभां प्रदर्शयति। अस्मिन् देशे यूनेस्को-विश्वविरासतस्थलानि अपि सन्ति यथा ग्रेट् जिम्बाब्वे – प्राचीनं विध्वस्तं नगरं यत् तस्य ऐतिहासिकमहत्त्वस्य स्मरणरूपेण कार्यं करोति निष्कर्षतः,जिम्बाब्वे स्थायिविकासाय प्रयतमानो अवसरान् चुनौतीश्च प्रस्तुतं करोति।अस्य समृद्धा सांस्कृतिकविरासतां,कृषेः सम्भावना,दृश्यचमत्काराः च एतत् एकं रोचकं गन्तव्यं करोति।
राष्ट्रीय मुद्रा
दक्षिण आफ्रिकादेशे स्थितस्य भूपरिवेष्टितस्य जिम्बाब्वेदेशस्य मुद्रायाः सह कोलाहलपूर्णयात्रा अभवत् । देशस्य आधिकारिकमुद्रा जिम्बाब्वे-डॉलर्-रूप्यकाणां २००० तमे वर्षे तीव्र-अतिमहङ्गानि अभवत् । अनेन मूल्यानि आकाशगतिम् अवाप्तवन्तः, स्थानीयमुद्रायाः प्रायः व्यर्थं जातम् । भयावह आर्थिकस्थितेः प्रतिक्रियारूपेण जिम्बाब्वेदेशेन २००९ तमे वर्षे बहुमुद्राव्यवस्था स्वीकृता ।अस्य अर्थः अस्ति यत् अमेरिकीडॉलर्, दक्षिणाफ्रिकादेशस्य रैण्ड्, यूरो, बोत्स्वानापुला इत्यादीनां कतिपयानां प्रमुखानां विदेशीयमुद्राणां देशस्य अन्तः कानूनानुसारं स्वीकृताः भुक्तिरूपाः अभवन् मूल्यानि स्थिरीकर्तुं अर्थव्यवस्थायां विश्वासं पुनः स्थापयितुं च अस्य कदमस्य उद्देश्यम् आसीत् । परन्तु विदेशीयमुद्रासु निर्भरतायाः कारणेन मुद्राविनिमयस्य विषयेषु नगदस्य सीमितप्रवेशः, अन्तर्राष्ट्रीयव्यापारे कष्टानि च इत्यादीनि आव्हानानि सृज्यन्ते स्म अतः २०१९ तमस्य वर्षस्य जूनमासे जिम्बाब्वे-देशस्य रिजर्वबैङ्केन जिम्बाब्वे-डॉलर् (ZWL$) इति नाम्ना प्रसिद्धं स्थानीयमुद्रां पुनः स्वस्य एकमात्रं कानूनी मुद्रारूपेण प्रवर्तते । अस्य निर्णयस्य उद्देश्यं मौद्रिकनियन्त्रणं पुनः प्राप्तुं, अन्तर्निहितानाम् आर्थिक-असन्तुलनानां निवारणं च आसीत् । नूतनं जिम्बाब्वे-डॉलरं भौतिकरूपेण (बैंकनोट्) डिजिटलरूपेण (इलेक्ट्रॉनिक-स्थानांतरणम्) च विद्यते । संप्रदायः ZWL$2 तः ZWL$50 नोटपर्यन्तं भवति । परन्तु कोविड-१९ महामारीप्रतिबन्धाः, कृषिउत्पादं प्रभावितं कुर्वन्तः अनावृष्टयः इत्यादिभिः बाह्यकारकैः च वर्धितानां महङ्गानां दबावानां, आर्थिक-अनिश्चिततानां च कारणात् – यत् अर्थव्यवस्थायाः कृते महत्त्वपूर्णम् अस्ति – स्थिरतायाः विषये चिन्ता उत्पन्ना अस्ति विदेशेषु केन्द्रीयबैङ्केषु धारितानां सीमितविदेशीयभण्डारस्य सामनां कुर्वन् स्वसामर्थ्यात् परं सर्वकारीयव्ययेन अधिकं वर्धितानां महङ्गानि दबावानां निवारणं कर्तुं; संवैधानिकसंशोधनं कृतम् आसीत् यत् इकोकैश अथवा वनमनी इत्यादिषु मोबाईल-भुगतान-मञ्चेषु इलेक्ट्रॉनिक-शेषस्य पार्श्वे 2016 तः जारीकृतानां बाण्ड्-नोटानां अनुमतिं ददाति स्म यत् फरवरी 2020 तः रिजर्व-बैङ्क-धन-आपूर्ति-भागः भवति, डिजाइन-कृत-नवीन-मौद्रिक-नीति-रूपरेखायाः अन्तर्गतं वित्त-वर्षं प्रवर्धयन् निर्धारित-मापदण्डेषु धन-आपूर्ति-वृद्धिं लक्ष्यं कृत्वा स्थिरतां अन्वेषयति | अनुशासनं कृत्वा अधिकं धनं मुद्रयितुं न अपितु ऋणद्वारा वित्तपोषितं बजटघातं न्यूनीकरोति अतः जिम्बाब्वे-डॉलरस्य कृते स्थिरविनिमयदराणि पुनः आनयन्ति। उपसंहाररूपेण जिम्बाब्वेदेशस्य मुद्रास्थितौ उतार-चढावः दृश्यन्ते । देशः तीव्र अतिमहङ्गाकारात् बहुमुद्राव्यवस्थां स्वीकृत्य स्वमुद्रायाः पुनः प्रवर्तनं यावत् संक्रमणं कृतवान् अस्ति । परन्तु महङ्गानि, आर्थिक-अनिश्चितता च इत्यादीनि आव्हानानि अद्यापि सन्ति, येषु स्थिरतां सुनिश्चित्य स्थायि-आर्थिक-वृद्धिं पोषयितुं सतत-प्रयत्नाः आवश्यकाः सन्ति ।
विनिमय दर
जिम्बाब्वेदेशस्य कानूनी मुद्रा जिम्बाब्वे-देशस्य डॉलर (ZWL) अस्ति । परन्तु एतत् ज्ञातव्यं यत् अतिमहङ्गानां सामना कृत्वा जिम्बाब्वेदेशे मुद्रासंकटः अभवत्, ततः २००९ तमे वर्षे बहुमुद्राव्यवस्थां स्वीकृतवती ।जिम्बाब्वेदेशे सर्वाधिकं प्रयुक्तासु मुद्रासु संयुक्तराज्यसंस्थायाः डॉलर (USD), दक्षिण आफ्रिकादेशस्य रैण्ड् (ZAR), तथा बोत्सवाना पुला (BWP)। एतेषां प्रमुखमुद्राणां जिम्बाब्वे-डॉलरस्य च मध्ये ZWL-इत्यस्य पुनः प्रवर्तनात् पूर्वं अनुमानितविनिमयदराणां विषये ते आसन् : - 1 USD = 361 ZWL - 1 ZAR = 26.5 ZWL - 1 BWP = 34.9 ZWL कृपया मनसि धारयन्तु यत् आर्थिक-उतार-चढावस्य, सर्वकारीय-नीतीनां च कारणेन एतेषु दरेषु परिवर्तनं भवितुम् अर्हति ।
महत्त्वपूर्ण अवकाश दिवस
दक्षिण आफ्रिकादेशस्य भूपरिवेष्टितदेशः जिम्बाब्वेदेशे अनेके महत्त्वपूर्णाः राष्ट्रियावकाशाः सन्ति ये तस्य समृद्धं सांस्कृतिकविरासतां ऐतिहासिकं महत्त्वं च प्रतिबिम्बयन्ति । जिम्बाब्वेदेशे स्वातन्त्र्यदिवसः महत्त्वपूर्णेषु अवकाशदिनेषु अन्यतमः अस्ति । एप्रिल-मासस्य १८ दिनाङ्के आयोज्यते, अयं दिवसः १९८० तमे वर्षे जिम्बाब्वे-देशे ब्रिटिश-उपनिवेशशासनात् स्वातन्त्र्यं प्राप्तवान् ।अस्य अवकाशस्य स्मरणं परेड, आतिशबाजी-प्रदर्शनम्, पारम्परिकजिम्बाब्वे-देशस्य धुनानां नृत्यानां च सङ्गीत-सङ्गीत-समारोहैः, राजनैतिक-भाषणैः च इत्यादिभिः विविधैः कार्यक्रमैः स्मर्यते एकतादिवसः अन्यः महत्त्वपूर्णः अवकाशः अस्ति यः २२ दिसम्बर् दिनाङ्के आचर्यते । अस्मिन् जिम्बाब्वे-देशस्य अन्तः विभिन्नजातीयसमूहानां मध्ये एकतायाः शान्तिस्य च महत्त्वं प्रकाशितम् अस्ति । अस्मिन् दिने जनाः सांस्कृतिकप्रदर्शनानां, क्रीडाप्रतियोगितानां, राष्ट्रियमेलनस्य विषये चर्चायाः च माध्यमेन विविधसमुदायानाम् मध्ये सामञ्जस्यं प्रवर्धयन्ति इति कार्याणि कुर्वन्ति जिम्बाब्वेदेशस्य स्वतन्त्रतायाः स्वातन्त्र्यस्य च कृते युद्धं कृतवन्तः पतितानां नायकानां सम्मानार्थं प्रतिवर्षं अगस्तमासस्य द्वितीयसोमवासरे वीरदिवसः आचर्यते । उपनिवेशवादविरुद्धे सशस्त्रसङ्घर्षे स्वप्राणान् बलिदानं कृतवन्तः अथवा स्वातन्त्र्यानन्तरं राष्ट्रनिर्माणप्रयासेषु महत्त्वपूर्णं योगदानं दत्तवन्तः व्यक्तिः अयं अवकाशः श्रद्धांजलिम् अयच्छति स्मरणसमारोहे राष्ट्रियस्मारकेषु, श्मशानेषु च गम्भीराः समारोहाः सन्ति यत्र सम्मानस्य चिह्नरूपेण माल्यार्पणं भवति । विश्वव्यापीरूपेण प्रतिवर्षं मे १ दिनाङ्के श्रमिकदिवसः अथवा श्रमिकदिवसः पतति परन्तु जिम्बाब्वेदेशस्य अन्तः अपि अनेकेषां व्यक्तिनां कृते महत्त्वं धारयति । एतत् श्रमिकानाम् अधिकारेषु उपलब्धिषु च बलं ददाति तथा च न्याय्यवेतनस्य, कार्यस्य स्थितिसुधारस्य च वकालतम् करोति । श्रमिकअधिकारसम्बद्धानि स्वचिन्तानां वा माङ्गल्याः वा अभिव्यक्तिं कर्तुं देशे सर्वत्र श्रमिकसङ्घैः आयोजितेषु मार्गयात्रासु वा सभासु वा भागं गृह्णन्ति । क्रिसमसः एकः महत्त्वपूर्णः धार्मिकः उत्सवः अस्ति यः सम्पूर्णे जिम्बाब्वेदेशे केवलं अल्पसंख्यकं ईसाईराष्ट्रं भवति चेदपि महता उत्साहेन आचर्यते । रङ्गिणीप्रकाशैः गृहाणां अलङ्कारात् आरभ्य क्रिसमस-सन्ध्यायां अर्धरात्रे चर्च-सेवासु उपस्थितिम् (अर्धरात्रि-मिस् इति नाम्ना प्रसिद्धम्) यावत्, जिम्बाब्वे-देशस्य जनाः उपहारस्य आदान-प्रदानं कृत्वा, प्रियजनैः सह भोजनं साझां कृत्वा, एकत्र कैरोल्-गीतं कृत्वा, अस्य उत्सवस्य ऋतुम् सर्वात्मना आलिंगयन्ति पारम्परिकनृत्येषु च प्रवृत्तः भवति। एते उल्लेखनीयाः उत्सवाः संस्कृतिस्य & इतिहासस्य विविधपक्षेषु अन्वेषणं प्रददति ये आधुनिककालस्य जिम्बाब्वे इत्यस्य आकारं ददति तथा च तस्य जनानां मध्ये एकतां राष्ट्रियगौरवं च पोषयन्ति।
विदेशव्यापारस्य स्थितिः
जिम्बाब्वे दक्षिण आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । अस्य अर्थव्यवस्था अत्यन्तं विविधा अस्ति या कृषिः, खननम्, निर्माणं, सेवा च इत्यादिषु विविधक्षेत्रेषु अवलम्बते । व्यापारस्य दृष्ट्या जिम्बाब्वे-देशः मुख्यतया तम्बाकू, कपासः, उद्यानपदार्थाः इत्यादीनां कृषिजन्यपदार्थानाम् निर्यातं करोति । एते मालाः मुख्यतया अस्य प्रदेशस्य समीपस्थदेशेभ्यः, चीनदेशेभ्यः, संयुक्त अरब अमीरात् इत्यादिभ्यः देशेभ्यः अपि निर्यातिताः भवन्ति । जिम्बाब्वेदेशस्य निर्यात-उपार्जनस्य कृते खननम् अपि महत्त्वपूर्णः क्षेत्रः अस्ति यत्र प्लैटिनम, सुवर्णं, हीरकं च इत्यादीनि खनिजपदार्थानि महत्त्वपूर्णं योगदानं ददति । आयातपक्षे जिम्बाब्वे-देशः मुख्यतया खनन-निर्माण-आदि-उद्योगानाम् कृते यन्त्राणि, उपकरणानि च आनयति । अन्येषु प्रमुखेषु आयातेषु पेट्रोलियमपदार्थाः, खाद्यपदार्थाः च सन्ति । देशः मुख्यतया एतानि वस्तूनि दक्षिण आफ्रिका, जाम्बिया इत्यादिभ्यः समीपस्थेभ्यः आफ्रिकाराष्ट्रेभ्यः प्राप्नोति । वर्षेषु राजनैतिक-अस्थिरतायाः, आर्थिक-कठिनतायाः च कारणेन जिम्बाब्वे-देशः स्वव्यापारक्षेत्रे केषाञ्चन आव्हानानां सामनां कृतवान् अस्ति । परन्तु पारदर्शितायाः, व्यापारस्य सुगमतायाः च उन्नयनं लक्ष्यं कृत्वा सुधारैः विदेशीयनिवेशं आकर्षयितुं अन्यैः देशैः सह व्यापारसम्बन्धं उद्घाटयितुं च प्रयत्नाः कृताः सन्ति देशः अनेकक्षेत्रीयव्यापारसम्झौतानां सदस्यः अपि अस्ति येषु अन्यैः आफ्रिकाराष्ट्रैः सह व्यापारः सुलभः भवति । एतेषु सम्झौतेषु दक्षिणाफ्रिकाविकाससमुदायस्य (SADC) मुक्तव्यापारक्षेत्रं पूर्वीयदक्षिणआफ्रिकादेशस्य साधारणविपण्यं (COMESA) च अन्तर्भवति । समग्रतया, यदा जिम्बाब्वे महङ्गानि, राजनैतिक-अस्थिरता इत्यादीनां आन्तरिक-विषयाणां कारणेन स्वस्य व्यापारक्षेत्रे चुनौतीनां सामनां करोति तदा सः खनिज-संसाधनैः सह कृषि-उत्पादानाम् निर्यातं कृत्वा अन्तर्राष्ट्रीय-व्यापारे निरन्तरं प्रवृत्तः अस्ति, तथा च राष्ट्रस्य अन्तः आर्थिक-विविधतां प्रति नेतुम् उद्योगानां कृते आवश्यकानि यन्त्राणि/उपकरणानाम् आयातं कुर्वन् अस्ति .
बाजार विकास सम्भावना
दक्षिण आफ्रिकादेशे स्थितस्य जिम्बाब्वे-देशस्य विदेशव्यापारविपण्यस्य विकासाय महती सम्भावना वर्तते । प्रचुरप्राकृतिकसंसाधनैः, सामरिकभौगोलिकस्थानेन च अयं देशः अन्तर्राष्ट्रीयव्यापारस्य विविधान् अवसरान् प्रददाति । प्रथमं जिम्बाब्वेदेशे सुवर्णं, प्लैटिनम, हीरकं, अङ्गारं च इत्यादीनां खनिजसम्पदां सङ्ग्रहः अस्ति । एतेषां बहुमूल्यवस्तूनाम् वैश्विकरूपेण महती माङ्गलिका वर्तते, निर्यातवृद्धिं च प्रेरयितुं शक्नुवन्ति । तदतिरिक्तं देशे तम्बाकू, मक्का, कपास इत्यादीनां कृषिजन्यपदार्थानाम् बृहत् भण्डारः अस्ति । कृषिक्षेत्रे निर्यातविस्तारं विदेशीयनिवेशं आकर्षयितुं च अपारक्षमता वर्तते । द्वितीयं, जिम्बाब्वे-देशस्य सामरिकं स्थानं दक्षिण-पूर्व-आफ्रिका-देशयोः क्षेत्रीय-बाजारेषु सुलभं प्रवेशं प्रदाति । देशः दक्षिणाफ्रिकाविकाससमुदायः (SADC) तथा पूर्वीयदक्षिण-आफ्रिका-समुदायः (COMESA) इत्यादीनां अनेकक्षेत्रीय-आर्थिकसमुदायानाम् सदस्यः अस्ति, ये समीपस्थैः देशैः सह प्राधान्यव्यापारसम्झौताः प्रदास्यन्ति एतेन जिम्बाब्वे-देशस्य मालस्य बृहत्तरस्य ग्राहकवर्गस्य द्वारं उद्घाट्यते । अपि च जिम्बाब्वेदेशः नियमानाम् सुव्यवस्थितीकरणेन, प्रत्यक्षविदेशीयनिवेशं (FDI) आकर्षयित्वा स्वव्यापारवातावरणं सुधारयितुम् प्रयत्नाः कुर्वन् अस्ति । कर-प्रोत्साहनस्य विशेष-आर्थिक-क्षेत्रस्य च माध्यमेन निर्यात-उन्मुख-उद्योगानाम् प्रवर्धनं लक्ष्यं कृत्वा नीतयः सर्वकारेण कार्यान्विताः ये निर्यातार्थं स्थानीय-उत्पादनं आयात-प्रतिस्थापनं च प्रोत्साहयन्ति |. अपि च देशस्य आधारभूतसंरचनाविकासस्य उपक्रमाः व्यापारदक्षतायाः वर्धनस्य अवसरान् उपस्थापयन्ति । मार्गाः, रेलमार्गबन्दरगाहाः इत्यादिषु परिवहनजालेषु निवेशः जिम्बाब्वेदेशस्य अन्तः सीमापारं च मालस्य सुचारुतया गमनस्य सुविधां करिष्यति। तथापि एतेषां सम्भावनानां अभावेऽपि एतादृशाः आव्हानाः सन्ति येषु ध्यानस्य आवश्यकता वर्तते: मुद्रायाः अस्थिरता या मूल्यनिर्धारणप्रतिस्पर्धां प्रभावितुं शक्नोति; राजनैतिकस्थिरतायाः चिन्ताः ये निवेशकान् निरुद्धं कर्तुं शक्नुवन्ति; विस्तारयोजनासु बाधां जनयन् वित्तपोषणस्य अपर्याप्तप्रवेशः; व्यापारस्य सुगमतां प्रभावितं कुर्वन् भ्रष्टाचारः; दुर्बलसंस्थागतरूपरेखाः अनुबन्धानां प्रवर्तनं कठिनं कुर्वन्ति। समग्रतया,जिम्बाब्वे’s विदेशीयव्यापारबाजारः स्वस्य विविधप्राकृतिकसंसाधनैः,अनुकूलक्षेत्रीयस्थानं,व्यापार-अनुकूलनीतिभिः,अन्तर्संरचनासुधारैः च चालितं महत्त्वपूर्णं अप्रयुक्तक्षमतां प्रस्तुतं करोति।तथापि,चुनौत्यैः प्रभावीरूपेण निवारणं एतस्याः क्षमतायाः पूर्णतया साक्षात्कारे महत्त्वपूर्णं भविष्यति
विपण्यां उष्णविक्रयणानि उत्पादानि
जिम्बाब्वेदेशे निर्यातविपण्यस्य कृते उत्पादानाम् चयनं कुर्वन् देशस्य अद्वितीयसांस्कृतिक-आर्थिककारकाणां विचारः महत्त्वपूर्णः भवति । अत्र उष्ण-विक्रय-उत्पादानाम् चयनार्थं केचन सुझावाः सन्ति- 1. कृषिः खननसाधनं च : जिम्बाब्वेदेशे कृषिखननक्षेत्रं सशक्तं वर्तते । अतः कृषियन्त्राणि, सिञ्चनव्यवस्थाः, ट्रैक्टर्, उर्वरकनिर्माणसाधनं, तथैव खननयन्त्राणि, उपकरणानि च लोकप्रियविकल्पाः भवितुम् अर्हन्ति 2. खाद्यपदार्थाः : जिम्बाब्वेदेशस्य विपण्यां धान्यं (मक्का, गोधूमः), फलानि, शाकानि, संसाधितानि खाद्यानि (डिब्बाबन्दवस्तूनि), पेयानि च इत्यादीनां विविधानां खाद्यपदार्थानाम् आग्रहः भवति आधुनिक उपभोक्तृषु जैविकं वा स्वास्थ्यकेन्द्रितं वा खाद्यपदार्थम् अपि प्राधान्यं प्राप्नुयात् । 3. वस्त्रं वस्त्रं च : जिम्बाब्वेदेशस्य जनानां फैशनप्रवृत्तिषु रुचिः वर्धमाना अस्ति । टी-शर्ट्, ड्रेस् अथवा पारम्परिकवेषः इत्यादीनि ट्रेण्डी वस्त्रवस्तूनि प्रदातुं यत्र स्थानीयडिजाइनं समावेशितं भवति तत् सफलं भवितुम् अर्हति। 4. निर्माणसामग्री : जिम्बाब्वेदेशस्य नगरीयक्षेत्रेषु आधारभूतसंरचनाविकासस्य वर्धमानमागधायाः कारणात् सीमेण्टखण्ड/पाइप/टाइल/इष्टकाः अथवा निर्माणयन्त्राणि इत्यादीनां निर्माणसामग्रीणां बहु आवश्यकता भविष्यति। 5. नवीकरणीय ऊर्जा-उत्पादाः : यथा देशः सततविकासलक्ष्येषु केन्द्रितः भवति तथा च पारम्परिकविद्युत्स्रोतेषु स्वस्य निर्भरतां न्यूनीकरोति तथा तथा नवीकरणीय-ऊर्जा-उत्पादानाम् यथा सौर-पैनल-अथवा पवन-टरबाइन-इत्यादीनां महती क्षमता भवितुम् अर्हति 6. हस्तशिल्पं कलाकृतयः च : जिम्बाब्वे-देशः स्वस्य प्रतिभाशालिनः शिल्पिनां कृते प्रसिद्धः अस्ति ये जटिलविन्यासैः सह पाषाणात् अथवा काष्ठ-उत्कीर्णनैः निर्मिताः सुन्दराः मूर्तिः निर्मान्ति एतानि शिल्पानि प्रायः वैश्विकरूपेण पर्यटनस्थलेषु विक्रीयन्ते । 7.Cosmetics & Personal Care Products: नगरीकरणस्य प्रवृत्तेः कारणेन जिम्बाब्वे उपभोक्तृषु सौन्दर्यसेवा लोकप्रियतां प्राप्नोति; एवं विविध त्वचास्वरस्य अनुरूपं मेकअप-वस्तूना सह लोशन/क्लीनसर/एण्टी-एजिंग क्रीम इत्यादीनि त्वचा-संरक्षण-उत्पादाः उत्तमं प्रदर्शनं कर्तुं शक्नुवन्ति 8.Electronics & Communication Devices– यथा यथा क्षेत्रे प्रौद्योगिक्याः प्रवेशः वर्धते तथा तथा स्मार्टफोन,लैपटॉप, तथा सहायकसामग्री इत्यादीनां इलेक्ट्रॉनिक-गैजेट्-माङ्गं आशाजनकं सिद्धं भवितुम् अर्हति |. जिम्बाब्वेदेशाय निर्यातार्थं कस्यापि उत्पादस्य चयनं कुर्वन् वर्तमानप्रवृत्तिः, स्थानीयप्राथमिकता, प्रतिस्पर्धा च विचार्य सम्यक् विपण्यसंशोधनं कर्तुं महत्त्वपूर्णम् अस्ति लक्षितदर्शकानां तथा तेषां क्रयशक्तिं च अवगत्य व्यवसायाः जिम्बाब्वे-विपण्ये सफलप्रवेशार्थं उत्पादचयनस्य विषये सूचितनिर्णयान् कर्तुं समर्थाः भविष्यन्ति।
ग्राहकलक्षणं वर्ज्यं च
दक्षिण आफ्रिकादेशे स्थितस्य जिम्बाब्वेदेशस्य स्वकीयाः विशिष्टाः ग्राहकलक्षणाः वर्जनाश्च सन्ति । स्थानीयविपणेन सह संलग्नतां प्राप्तुं इच्छन्तीनां व्यवसायानां कृते एतेषां लक्षणानाम् अवगमनं महत्त्वपूर्णम् अस्ति। ग्राहकस्य लक्षणम् : १. 1. मूल्यचेतना : जिम्बाब्वेदेशस्य बहवः ग्राहकाः मूल्यसंवेदनशीलाः सन्ति, स्वधनस्य उत्तमं मूल्यं च अन्विषन्ति। ते क्रयणनिर्णयस्य पूर्वं मूल्यानां तुलनां कर्तुं शक्नुवन्ति। 2. गुणवत्तायां बलं दत्तम् : जिम्बाब्वेदेशे ग्राहकाः न्यूनमूल्यानां अपेक्षया गुणवत्तापूर्णानां उत्पादानाम् सेवानां च प्राथमिकताम् अददात्। उच्चस्तरं निर्वाहयन्ति ये व्यवसायाः तेषां निष्ठावान् ग्राहकानाम् आकर्षणस्य सम्भावना अधिका भवति । 3. दृढः पारिवारिकसम्बन्धः : जिम्बाब्वे-संस्कृतौ परिवारस्य महत्त्वपूर्णा भूमिका भवति, क्रयणसम्बद्धाः निर्णयाः प्रायः परिवारस्य सदस्यानां मतैः प्रभाविताः भवन्ति । 4. अधिकारस्य सम्मानः : जिम्बाब्वेदेशस्य जनानां आधिकारिकपदेषु स्थितानां व्यक्तिनां, यथा व्यवसायस्वामिनः वा प्रबन्धकानां वा, महत् आदरः भवति। ग्राहकानाम् आदरपूर्वकं व्यावसायिकता च व्यवहारः अत्यावश्यकः। 5. व्यक्तिगतसम्बन्धानां प्राधान्यम् : जिम्बाब्वेदेशे व्यापारं कुर्वन् व्यक्तिगतसम्बन्धानां माध्यमेन विश्वासस्य निर्माणं महत्त्वपूर्णम् अस्ति। ग्राहक वर्जना : १. 1. सार्वजनिकरूपेण अधिकारिणां आलोचनां परिहरन्तु : राजनैतिकवातावरणं दृष्ट्वा सर्वकारीयाधिकारिणां वा संस्थानां वा मुक्ततया आलोचनां न कर्तुं महत्त्वपूर्णं यतः तेषां प्रति दृढनिष्ठां धारयन्तः सम्भाव्यग्राहकाः आक्षेपं कर्तुं शक्नुवन्ति। 2. सांस्कृतिकमान्यतानां सम्मानं कुर्वन्तु : स्थानीयसंस्कृतेः अथवा विश्वासानां अनभिप्रेतरूपेण अनादरं न कर्तुं स्थानीयरीतिरिवाजानां परम्पराणां च विषये ज्ञातुं महत्त्वपूर्णम् अस्ति। 3. हास्यस्य व्यङ्ग्यस्य च विषये सावधानाः भवन्तु : संस्कृतिषु हास्यं भिन्नं भवति, अतः व्यङ्ग्यस्य प्रयोगं न कर्तव्यं वा एतादृशानि हास्यं न कर्तुं बुद्धिमान् यत् सहजतया दुर्बोधाः वा आक्षेपार्हाः वा भवितुम् अर्हन्ति। जिम्बाब्वेदेशस्य ग्राहकानाम् प्रभावीरूपेण सेवायां सफलतां प्राप्तुं व्यवसायैः राजनीतिः, संस्कृतिः, धर्मः, जातिः/जातीयता इत्यादिभिः सह सम्बद्धानां स्थानीयनिषेधानां सम्मानं कुर्वन् एतेषां ग्राहकलक्षणानाम् अवलोकनं करणीयम्, येन सकारात्मकग्राहकसम्बन्धाः पोष्यन्ते ये देशस्य विपण्यां तेषां सफलतायां महत्त्वपूर्णं योगदानं ददति . (टिप्पणी: उपरि प्रदत्ता शब्दगणना ३०० शब्दाधिका अस्ति)
सीमाशुल्क प्रबन्धन प्रणाली
जिम्बाब्वे दक्षिण आफ्रिकादेशस्य भूपरिवेष्टितः देशः अस्ति यत्र विविधाः सांस्कृतिकविरासतां समृद्धाः प्राकृतिकसंसाधनाः च सन्ति । जिम्बाब्वेदेशं ​​गच्छन् देशस्य सीमाशुल्कविनियमानाम् आप्रवासनप्रक्रियाणां च परिचयः महत्त्वपूर्णः भवति । जिम्बाब्वेदेशस्य सीमाशुल्कप्रबन्धनव्यवस्था देशे बहिः च मालस्य आयातनिर्यातस्य नियमनस्य दायित्वं धारयति । आगमनसमये सर्वेषां आगन्तुकानां आप्रवासननियन्त्रणद्वारा गन्तव्यं यत्र पासपोर्ट् वैधतायाः जाँचः भविष्यति, प्रवेशवीजा च निर्गन्तुं शक्यते। जिम्बाब्वे-देशे कतिपयानां वस्तूनाम् प्रवेशः निर्गमनं वा निषिद्धम् इति ज्ञातव्यम् । एतेषु मादकद्रव्याणि, अग्निबाणं, गोलाबारूदं, नकलीवस्तूनि, अश्लीलचित्रं च सन्ति । यात्रायाः पूर्वं जिम्बाब्वे राजस्वप्राधिकरणेन (ZIMRA) समीपे पृच्छितुं सल्लाहः यत् भवान् सर्वेषां प्रासंगिकविनियमानाम् अनुपालनं करोति वा इति सुनिश्चितं भवति। वस्त्रं, आभूषणं, कैमरा, लैपटॉप् इत्यादीनां व्यक्तिगतसामग्रीणां कृते शुल्कमुक्तभत्ता प्रवर्तते । परन्तु एतेभ्यः भत्ताभ्यः अतिक्रान्ताः केचन पदार्थाः प्रवेशे निर्गमने वा शुल्कं वा करं वा धारयितुं शक्नुवन्ति । विदेशेषु क्रीतानां बहुमूल्यवस्तूनाम् रसीदाः स्वामित्वस्य प्रमाणरूपेण स्थापयितुं शस्यते । यात्रिकाः जिम्बाब्वेदेशात् आगमनसमये अथवा प्रस्थानसमये USD $10 000 तः अधिकां किमपि मुद्रां घोषयेयुः यतः एतत् न कृत्वा जब्धीकरणं वा दण्डः वा भवितुम् अर्हति जिम्बाब्वेदेशस्य स्थानीयमुद्रा आरटीजीएस-डॉलर् (ZWL$) अस्ति, परन्तु अमेरिकी-डॉलर् इत्यादीनि विदेशीयमुद्राः व्यापकरूपेण स्वीकृताः सन्ति । जिम्बाब्वेदेशे सीमाशुल्कद्वारा सुचारुरूपेण गमनस्य सुविधायै : १. 1. पासपोर्ट्, वीजा च सहितं भवतः यात्रादस्तावेजाः वैधाः इति सुनिश्चितं कुर्वन्तु। 2. पैकिंग् करणात् पूर्वं निषिद्धवस्तूनाम् परिचयं कुर्वन्तु। 3. विदेशेषु कृतानां बहुमूल्यक्रयणानां रसीदाः स्थापयन्तु। 4. प्रवेशे वा निर्गमने वा USD $10 000 तः अधिकानि किमपि राशिं घोषयन्तु। 5. सीमाशुल्क-अधिकारिभिः सामानस्य सम्भाव्यनिरीक्षणार्थं सज्जाः भवन्तु। समग्रतया, जिम्बाब्वे-देशस्य सीमाशुल्क-प्रबन्धन-व्यवस्थां अवगत्य भवतः भ्रमणकाले अनावश्यक-विलम्बं वा दण्डं वा परिहरति, नियमानाम् अनुपालनं सुनिश्चितं भवति
आयातकरनीतयः
जिम्बाब्वेदेशस्य आयातशुल्कनीत्यां कतिपयेषु आयातितवस्तूनाम् उपरि करस्य आरोपणं भवति । अस्य उद्देश्यं घरेलु-उद्योगानाम् रक्षणं, स्थानीय-उत्पादनस्य प्रवर्धनं, सर्वकारस्य कृते राजस्व-उत्पादनं च अस्ति । देशः शुल्कसंरचनायाः उपयोगं करोति यत् मालस्य आर्थिकमहत्त्वस्य आधारेण, घरेलुविपण्ये सम्भाव्यप्रभावस्य च आधारेण विभिन्नवर्गेषु वर्गीकरणं करोति । जिम्बाब्वेदेशे आयातशुल्कं आयातितस्य उत्पादस्य प्रकारस्य आधारेण ०% तः ४०% पर्यन्तं भवितुम् अर्हति । औषधानि, मूलभूताः खाद्यवस्तूनि इत्यादीनि आवश्यकवस्तूनि प्रायः आयातशुल्कात् मुक्ताः भवन्ति येन सामान्यजनसङ्ख्यायाः किफायतीत्वं, प्रवेशः च सुनिश्चितः भवति विशिष्टदेशैः वा क्षेत्रैः सह व्यापारं प्रोत्साहयितुं वा निरुत्साहयितुं वा विशिष्टशुल्कदराणि अपि सर्वकारः कार्यान्वयति । अस्मिन् द्विपक्षीयव्यापारसम्झौतानां भागरूपेण कतिपयेभ्यः व्यापारिकसाझेदारेभ्यः आयातानां न्यूनशुल्कं वा स्थानीयउद्योगेभ्यः प्रतिस्पर्धारूपेण गण्यमानेभ्यः देशेभ्यः आयातेभ्यः अधिकशुल्कं वा भवितुं शक्नोति जिम्बाब्वेदेशे आर्थिकसंकटसमये अथवा यदा विशिष्टक्षेत्रेषु रक्षणस्य आवश्यकता भवति तदा अतिरिक्तशुल्कं वा अतिरिक्तशुल्कं इत्यादीनि अस्थायीपरिहाराः अपि कार्यान्विताः सन्ति हालवर्षेषु जिम्बाब्वेदेशः दक्षिणाफ्रिकाविकाससमुदायस्य (SADC) मुक्तव्यापारक्षेत्रस्य सदस्यः भवितुं इत्यादिषु क्षेत्रीयएकीकरणप्रयासानां दिशि कार्यं कुर्वन् अस्ति यस्य उद्देश्यं व्यापारसुविधां प्रवर्धयितुं, व्यापारबाधां न्यूनीकर्तुं, सदस्यराज्यानां मध्ये अन्तरक्षेत्रीयव्यापारं वर्धयितुं च अस्ति फलतः एसएडीसी-क्षेत्रे आयातशुल्कनीतीनां संयोजनाय प्रयत्नाः अभवन् । इदं महत्त्वपूर्णं यत् जिम्बाब्वेदेशस्य आयातशुल्कनीतिः विकसित आर्थिकस्थितीनां, सर्वकारीयप्राथमिकतानां, अन्तर्राष्ट्रीयसम्झौतानां च आधारेण परिवर्तनस्य अधीनम् अस्ति। जिम्बाब्वे-देशेन सह अन्तर्राष्ट्रीयव्यापारे सम्बद्धानां व्यक्तिनां वा व्यवसायानां वा कृते आधिकारिकसरकारीप्रकाशनादिषु अद्यतनस्रोतेषु परामर्शं कर्तुं वा कस्यापि आयातक्रियाकलापस्य पूर्वं व्यावसायिकसल्लाहं प्राप्तुं वा सल्लाहः भवति
निर्यातकरनीतयः
दक्षिण आफ्रिकादेशस्य भूपरिवेष्टितदेशः जिम्बाब्वेदेशे आर्थिकविकासं प्रोत्साहयितुं घरेलुउद्योगानाम् प्रवर्धनार्थं च विविधाः निर्यातकरनीतयः कार्यान्विताः सन्ति कतिपयेषु निर्यातितवस्तूनाम् उपरि करं कृत्वा राजस्वसङ्ग्रहं वर्धयितुं देशस्य लक्ष्यम् अस्ति । जिम्बाब्वेदेशे निर्यातकरनीतिः खननम्, कृषिः इत्यादिषु विशिष्टक्षेत्रेषु केन्द्रीभूता अस्ति । यथा खननक्षेत्रे हीरकसुवर्णादिषु बहुमूल्येषु खनिजेषु निर्यातकरः आरोपितः अस्ति । देशस्य समृद्धखनिजसम्पदां लाभं प्राप्तुं सर्वकारस्य उद्देश्यं वर्तते, तथैव मूल्यवर्धितप्रक्रियायाः महत्त्वपूर्णः भागः देशस्य अन्तः एव भवति इति सुनिश्चितं करोति तदतिरिक्तं जिम्बाब्वेदेशः स्वस्य प्रमुखकृषिनिर्यातेषु अन्यतमं तम्बाकू-देशे निर्यात-लेवम् अङ्गीकुर्वति । अस्य करस्य उद्देश्यं अस्य आकर्षक-उद्योगस्य उत्पन्नस्य लाभस्य भागं गृहीतुं भवति, तथैव तम्बाकू-उत्पादानाम् स्थानीय-प्रक्रियाकरणं, निर्माणं च प्रोत्साहयितुं भवति अपि च जिम्बाब्वेदेशेन अन्तर्राष्ट्रीयविपण्येषु कतिपयक्षेत्राणां प्रतिस्पर्धां वर्धयितुं निर्यातशुल्कमाफीनीतिः कार्यान्विता अस्ति । एषा रणनीतिः विदेशीयनिवेशस्य आकर्षणाय अथवा स्थानीयउद्योगानाम् प्रचारार्थं अत्यावश्यकाः इति मन्यमानानां कतिपयेषु वस्तूषु करं समाप्तं करोति वा न्यूनीकरोति वा । एतेभ्यः माफीभ्यः विभिन्नक्षेत्रेभ्यः लाभः भवति, यत्र विनिर्माणं कृषिः च सन्ति । इदं ज्ञातव्यं यत् जिम्बाब्वेदेशस्य निर्यातकरनीतिषु व्यापारप्रतिस्पर्धायां सम्भाव्यनकारात्मकप्रभावस्य कारणेन तथा च प्रत्यक्षविदेशीयनिवेशस्य (FDI) आकर्षणस्य कारणेन आलोचनायाः सामना कृतः अस्ति। समीक्षकाः तर्कयन्ति यत् उच्चकरः निर्यातकान् निवेशकान् च देशस्य अर्थव्यवस्थायाः सह संलग्नतायाः निरुत्साहं कर्तुं शक्नोति। निष्कर्षतः जिम्बाब्वेदेशः निर्यातकरनीत्याः माध्यमेन राजस्वप्रवाहं जनयितुं भिन्नाः रणनीतयः नियोजयति, तथैव खननकृषि इत्यादीनां प्रमुखक्षेत्राणां प्रचारं करोति परन्तु नीतिनिर्मातृभिः एतेषां उपायानां कार्यान्वयनसमये अन्ततः करस्तरस्य अन्तर्राष्ट्रीयप्रतिस्पर्धायाः पोषणस्य च मध्ये नाजुकं संतुलनं स्थापयितुं आवश्यकता वर्तते।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
दक्षिण आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः जिम्बाब्वे देशः निर्यात-उद्योगस्य मेरुदण्डं भवति इति विविधकृषि-उत्पादानाम् कृते प्रसिद्धः अस्ति राष्ट्रे समृद्धाः विविधाः खनिजाः प्राकृतिकसंसाधनाः च सन्ति, ये तस्य निर्यातप्रस्तावे अधिकं योगदानं ददति । जिम्बाब्वेदेशस्य मालस्य गुणवत्तां अन्तर्राष्ट्रीयमानकैः सह अनुपालनं च सुनिश्चित्य निर्यातप्रमाणीकरणस्य महत्त्वपूर्णा भूमिका भवति । देशस्य प्राथमिकनिर्यातप्रमाणीकरणसंस्था जिम्बाब्वे-देशस्य मानकसङ्घः (SAZ) अस्ति, या उत्पादस्य सुरक्षायाः अनुरूपतायाः च गारण्टीं दातुं सर्वकारीयसंस्थाभिः सह कार्यं करोति जिम्बाब्वेदेशस्य मुख्यनिर्यातेषु अन्यतमं तम्बाकू इत्यादीनां कृषिपदार्थानाम् कृते प्रमाणीकरणप्रक्रियासु अन्तर्राष्ट्रीयस्वास्थ्यसुरक्षाविनियमानाम् पूर्तये कठोरपरीक्षणं भवति SAZ सुनिश्चितं करोति यत् निर्यातितं तम्बाकू ISO (International Organization for Standardization) इत्यादिभिः संस्थाभिः निर्धारितानाम् उद्योगगुणवत्तामानकानां अनुपालनं करोति । तम्बाकू-देशस्य अतिरिक्तं जिम्बाब्वे-देशः अन्ये कृषिवस्तूनि यथा कपासः, सिट्रस्-फलानि, काफी, चायः, शर्करा च निर्यातयति । एतेषु प्रत्येकं उत्पादं SAZ अथवा अन्यैः प्रासंगिकैः नियामकसंस्थाभिः संचालितैः प्रमाणीकरणप्रक्रियाभिः सह गच्छति । एताः प्रक्रियाः शुद्धतायाः स्तरः, हानिकारकपदार्थानाम् अथवा रसायनानां अवशेषाणां अभावः, पैकेजिंग् आवश्यकतानां पालनम्, निष्पक्षव्यापारप्रथानां अनुपालनम् इत्यादिषु कारकेषु केन्द्रीभवन्ति जिम्बाब्वेदेशस्य खनिजसमृद्धभण्डारतः (यथा सुवर्णं वा हीरा वा) खननसम्बद्धनिर्यातानां विषये नैतिकस्रोतप्रथानां सत्यापनार्थं विशिष्टप्रमाणीकरणानां आवश्यकता वर्तते किम्बर्ली प्रक्रिया प्रमाणीकरणयोजना वैश्विकरूपेण हीरकव्यापारस्य निरीक्षणं करोति तथा च सुनिश्चितं करोति यत् रत्नाः द्वन्द्वक्षेत्रेभ्यः न उत्पद्यन्ते अथवा मानवअधिकारस्य उल्लङ्घने योगदानं न ददति। अपि च, निर्यातप्रक्रियाक्षेत्रप्राधिकरणं (EPZA) जिम्बाब्वेदेशे निर्दिष्टविशेषआर्थिकक्षेत्रेषु कार्यं कुर्वतां व्यवसायानां कृते समर्थनं प्रदाति । इदं सरकारीसंस्था निर्यातप्रक्रियासु मार्गदर्शनं प्रदाति तथा च मालवस्तूनाम् निर्यातसम्बद्धानां विविधप्रोत्साहनानाम् अभिगमनाय आवश्यकं मान्यतां याचमानानां कम्पनीनां सहायतां करोति। निर्यातप्रमाणीकरणं जिम्बाब्वेदेशस्य कृते महत्त्वपूर्णः पक्षः अस्ति यतः वैश्विकसंस्थाभिः निर्धारितानाम् नैतिकव्यापारप्रथानां पालनम् कुर्वन् विश्वव्यापीरूपेण उच्चगुणवत्तायुक्तानां उत्पादानाम् एकः विश्वसनीयः आपूर्तिकर्तारूपेण स्वं स्थापयितुं प्रयतते।
अनुशंसित रसद
दक्षिण आफ्रिकादेशे स्थितः जिम्बाब्वेदेशः प्राकृतिकसौन्दर्येन, प्रचुरसम्पदां च कृते प्रसिद्धः भूपरिवेष्टितः देशः अस्ति । यदा जिम्बाब्वेदेशे रसद-अनुशंसानाम् विषयः आगच्छति तदा अत्र विचारणीयाः कतिचन महत्त्वपूर्णाः कारकाः सन्ति । 1. परिवहनम् : जिम्बाब्वेदेशस्य अन्तः परिवहनस्य प्राथमिकः मार्गः मार्गयानम् अस्ति । अस्मिन् देशे प्रमुखनगराणि नगराणि च संयोजयति विस्तृतं मार्गजालम् अस्ति । देशस्य अन्तः मालस्य आवागमनार्थं विश्वसनीयस्थानीयपरिवहनकम्पनीनां नियुक्तिः अथवा कूरियरसेवानां उपयोगः सल्लाहः भवति । 2. वायुमालवाहनम् : अन्तर्राष्ट्रीयशिपिङ्गस्य अथवा तत्कालवितरणस्य कृते जिम्बाब्वेदेशस्य बृहत्तमविमानस्थानके हरारे अन्तर्राष्ट्रीयविमानस्थानके विमानमालवाहनसेवाः उपलभ्यन्ते। अनेकाः अन्तर्राष्ट्रीयविमानसेवाः हरारे-नगरं गन्तुं गन्तुं च मालवाहनसेवाः संचालयन्ति, येन समय-संवेदनशील-शिपमेण्ट्-इत्यस्य सुविधाजनकः विकल्पः अस्ति । 3. बन्दरगाहाः समुद्रीमालवाहनानि च : यद्यपि भूपरिवेष्टितः अस्ति तथापि जिम्बाब्वेदेशे मोजाम्बिक् (बेइरा पोर्ट्) दक्षिणाफ्रिका (डर्बन् पोर्ट्) इत्यादिभिः समीपस्थदेशैः समुद्रबन्दरगाहं प्राप्तुं शक्यते समुद्रीमालवाहनं बृहत्तरमात्रायां मालस्य आयाताय निर्याताय वा किफायती विकल्पः भवितुम् अर्हति । 4. गोदामम् : हरारे, बुलावायो इत्यादिषु प्रमुखनगरेषु गोदामसुविधाः वर्तन्ते । एताः सुविधाः विविध-उत्पादानाम् अनुरूपं भण्डारण-समाधानं प्रददति तथा च वितरण-सेवाः अपि प्रदास्यन्ति । 5. सीमाशुल्कनिष्कासनम् : सीमापारं मालस्य स्थानान्तरणं कुर्वन् कुशलं सीमाशुल्कनिष्कासनं महत्त्वपूर्णम् अस्ति। जिम्बाब्वेदेशस्य सीमाशुल्कविभागेन पूर्वमेव आरोपितैः आयात/निर्यातविनियमैः परिचिताः भवन्तु अथवा सीमाशुल्कसमाशोधनएजेण्टैः सह संलग्नाः भवन्तु ये प्रक्रियायाः माध्यमेन भवन्तं सुचारुतया मार्गदर्शनं कर्तुं शक्नुवन्ति। 6.Track & Trace Systems: रसदकम्पनीभिः प्रस्तावितानां ट्रैकिंग प्रणालीनां उपयोगेन विचारयन्तु यत् भवतः लदानस्य पिकअपबिन्दुतः वितरणगन्तव्यस्थानपर्यन्तं सटीकरूपेण गमनस्य निरीक्षणं कुर्वन्तु। 7.बीमासेवाः : परिवहनकाले सम्भाव्यजोखिमानां विरुद्धं स्वस्य मालस्य रक्षणं अत्यावश्यकम्; एवं विश्वसनीयबीमाकर्तृभिः प्रदत्तस्य बीमाकवरेजस्य लाभं गृहीत्वा सम्पूर्णे रसदयात्रायां मनःशान्तिं दातुं शक्नोति। 8.रसदसेवाप्रदातारः/सङ्ग्रहकर्तारः: जिम्बाब्वेदेशस्य अद्वितीयबाजारस्थितीनां अन्तः संचालनस्य विशेषज्ञतायुक्तानां प्रतिष्ठितरसदसेवाप्रदातृणां सह सम्पर्कं कृत्वा भवतः आपूर्तिश्रृङ्खलासञ्चालनं प्रभावीरूपेण सुव्यवस्थितं कर्तुं साहाय्यं करिष्यति। निष्कर्षतः,जिम्बाब्वे,यद्यपि भूपरिवेष्टितः, तथापि रसदविकल्पानां श्रेणीं प्रदाति यथा मार्गपरिवहनं, हरारे अन्तर्राष्ट्रीयविमानस्थानकद्वारा विमानमालवाहनसेवाः, समीपस्थसमुद्रबन्दरगाहद्वारा समुद्रीमालवाहनानि च गोदामस्य सीमाशुल्कनिष्कासनसेवा अपि उपलभ्यन्ते । विश्वसनीयरसदसेवाप्रदातृभिः सह साझेदारी कृत्वा कानूनी आवश्यकतानां अवगमनं जिम्बाब्वेदेशस्य अन्तः अन्तर्राष्ट्रीयसीमानां पारं च मालस्य सुचारुप्रवाहं सुनिश्चितं कर्तुं शक्नोति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

दक्षिण आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः जिम्बाब्वे अन्तर्राष्ट्रीयक्रेतृणां कृते अनेकाः महत्त्वपूर्णाः मार्गाः, व्यापारविकासाय व्यापारप्रदर्शनानि च प्रदाति । देशस्य प्रमुखानां अन्तर्राष्ट्रीयक्रयणमार्गाणां व्यापारप्रदर्शनानां च विषये काश्चन प्रमुखाः सूचनाः अत्र सन्ति । 1. जिम्बाब्वे अन्तर्राष्ट्रीयव्यापारमेला (ZITF): ZITF जिम्बाब्वेदेशस्य बृहत्तमेषु वार्षिकबहुक्षेत्रीयव्यापारप्रदर्शनेषु अन्यतमम् अस्ति । एतत् स्थानीय-अन्तर्राष्ट्रीय-व्यापाराणां कृते स्व-उत्पादानाम् प्रदर्शनाय, सम्पर्क-निर्माणाय, नूतन-व्यापार-अवकाशानां अन्वेषणाय च मञ्चं प्रदाति । मेले कृषिः, खननम्, विनिर्माणं, पर्यटनं, ऊर्जा, निर्माणम्, इत्यादीनि विविधानि क्षेत्राणि सन्ति । २०. एचआईसीसी इत्यत्र अनेकाः उच्चस्तरीयाः सम्मेलनानि, एक्स्पो च भवन्ति येषु प्रौद्योगिकी, वित्तं, स्वास्थ्यसेवासेवाः इत्यादीनि क्षेत्राणि सन्ति । 3. संगनाई/हलानानी विश्वपर्यटनप्रदर्शनम् : अयं वार्षिकः कार्यक्रमः स्थानीययात्रासंस्थाः अन्तर्राष्ट्रीयपर्यटनसञ्चालकाः च एकस्याः छतस्य अधः एकत्र आनयन् जिम्बाब्वेदेशस्य पर्यटनउद्योगस्य प्रचारं कर्तुं केन्द्रितः अस्ति। इदं जिम्बाब्वेदेशस्य पर्यटनसम्बद्धानां उत्पादानाम्/सेवानां आपूर्तिकर्तानां मध्ये विश्वस्य सम्भाव्यक्रेतृभिः सह संजालस्य महत्त्वपूर्णमञ्चरूपेण कार्यं करोति 4. खनन इण्डाबा : यद्यपि केवलं जिम्बाब्वेदेशस्य विशिष्टं न किन्तु दक्षिणाफ्रिकाक्षेत्रे सहितं आफ्रिकाखननदेशेषु लोकप्रियम्; इदं केपटाउननगरे प्रतिवर्षं आयोजितः महत्त्वपूर्णः वैश्विकः खनननिवेशकार्यक्रमः अस्ति यः खननक्षेत्रे प्रमुखक्रीडकानां कृते परियोजनानां निधिं कर्तुं वा अफ्रीकादेशात् संसाधनक्रयणं कर्तुं वा इच्छुकनिवेशकान् मिलितुं अवसरं प्रस्तुतं करोति। 5. सरकारीक्रयणस्य अवसराः : जिम्बाब्वे-सर्वकारः अन्तर्राष्ट्रीयव्यापाराणां कृते अपि स्वस्य विभिन्नमन्त्रालयानाम् एजेन्सीनां च माध्यमेन आधारभूतसंरचनाविकासः (सडकनिर्माणम्), स्वास्थ्यसेवासेवाः (चिकित्सासाधनम्), शिक्षा (प्रौद्योगिकीसमाधानं), कृषिसाधनानाम् इत्यादीनां क्षेत्रेषु विविधक्रयणस्य अवसरान् अपि प्रदाति अन्ये । 6.निजीक्षेत्रस्य संलग्नता : सर्वकारैः अथवा विशेष-उद्योगैः आयोजितानां आधिकारिक-कार्यक्रमानाम् अतिरिक्तं; अस्मिन् राष्ट्रे निजीक्षेत्रस्य अनेकाः उपक्रमाः क्रियन्ते ये अन्वेषणयोग्याः विकासशीलमार्गाः समानरूपेण प्रस्तुतुं शक्नुवन्ति। व्यावसायिकमञ्चाः, वाणिज्यसङ्घस्य आयोजनानि, उद्योगविशिष्टाः संगोष्ठीः केचन निजीक्षेत्रस्य क्रियाकलापाः सन्ति ये प्रायः इच्छुकानाम् अन्तर्राष्ट्रीयक्रेतृणां कृते पर्याप्तव्यापारावकाशान् जनयन्ति एतत् ज्ञातव्यं यत् कोविड्-१९ महामारी वैश्विकव्यापारं, यात्रां च व्यापकरूपेण बाधितवान् अस्ति। अतः जिम्बाब्वेदेशे अन्तर्राष्ट्रीयव्यापारप्रदर्शनानां विषये नवीनतमसूचनया आधिकारिकजालस्थलानां माध्यमेन अथवा स्थानीयव्यापारसङ्घस्य माध्यमेन अद्यतनं भवितुं सल्लाहः भवति। यद्यपि जिम्बाब्वे वर्तमानकाले अन्तर्राष्ट्रीयक्रयणमार्गाणां प्रदर्शनीनां च सम्भाव्यमार्गान् प्रदाति तथापि कालान्तरे विपण्यगतिशीलता परिवर्तयितुं शक्नोति इति दृष्ट्वा व्यावसायिकानां कृते लचीलतां अनुकूलतां च निर्वाहयितुं महत्त्वपूर्णम् अस्ति। एवं स्थानीयव्यापाराः, दूतावासाः, वाणिज्यसङ्घः इत्यादिभिः प्रासंगिकैः हितधारकैः सह सम्बद्धः क्रेतुः आवश्यकतानां वा उद्योगस्य वा विशिष्टानां उपलब्धावकाशानां विषये अतिरिक्तं अन्वेषणं दातुं शक्नोति।
जिम्बाब्वेदेशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि गूगल, बिङ्ग्, याहू च सन्ति । एतेषु अन्वेषणयन्त्रेषु उपयोक्तृभ्यः अन्तर्जालस्य विशालमात्रायां सूचनानां शीघ्रं प्रवेशः प्राप्यते । अत्र जिम्बाब्वेदेशे एतेषां लोकप्रियानाम् अन्वेषणयन्त्राणां URL-पत्राणि सन्ति । 1. गूगल - www.google.co.zw गूगलः दूरतः विश्वे सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रम् अस्ति तथा च जिम्बाब्वेदेशस्य उपयोक्तृणां कृते अपि स्थानीयकृतं संस्करणं अस्ति । 2. बिंग - www.bing.com Bing इति अन्यत् लोकप्रियं अन्वेषणयन्त्रं यत् चित्रं, भिडियो अन्वेषणम् इत्यादीनां उपयोगीविशेषतानां पार्श्वे जालपरिणामान् प्रदाति । 3. याहू - www.yahoo.co.zw याहू जालसन्धानं, ईमेल, वार्ता, अन्ये विविधाः संसाधनाः च इत्यादीनां सेवानां श्रेणी अपि प्रदाति । एतेषां मुख्यधाराविकल्पानां अतिरिक्तं जिम्बाब्वेदेशस्य विशिष्टानि केचन स्थानीयाः क्षेत्रीयाः वा अन्वेषणयन्त्राणि भवितुम् अर्हन्ति; तथापि उल्लिखितानां अन्तर्राष्ट्रीयमञ्चानां तुलने तेषां उपयोगः सीमितः अस्ति । ज्ञातव्यं यत् अनेके ब्राउजर् पूर्वनिर्धारितसर्चइञ्जिनविकल्पैः सह पूर्वं लोड् भवन्ति यथा Chrome (Google इत्यनेन सह), Firefox (Google अथवा Yahoo इत्यनेन सह), Safari (Google अथवा Yahoo इत्यनेन सह) जिम्बाब्वेदेशस्य उपयोक्तारः स्वस्य व्यक्तिगतप्राथमिकतानां आवश्यकतानां च आधारेण एतेषु कस्यापि विकल्पस्य उपयोगं कर्तुं चयनं कर्तुं शक्नुवन्ति यत् सूचनां प्रभावीरूपेण ऑनलाइन अन्वेष्टुं शक्नुवन्ति।

प्रमुख पीता पृष्ठ

जिम्बाब्वेदेशे मुख्यनिर्देशिकाः अथवा पीतपृष्ठानि ये व्यापकव्यापारसूचीः सम्पर्कसूचना च प्रदास्यन्ति तेषु अन्तर्भवन्ति : 1. पीतपृष्ठानि जिम्बाब्वे - www.yellowpages.co.zw: जिम्बाब्वेदेशे व्यवसायानां कृते एषा आधिकारिकः ऑनलाइननिर्देशिका अस्ति। अत्र भोजनालयाः, होटलानि, शॉपिङ्ग्-केन्द्राणि, स्वास्थ्यसेवा-सेवाः, इत्यादीनि विस्तृतानि श्रेणीनि प्रदत्तानि सन्ति । 2. ZimYellowPages - www.zimyellowpage.com: ZimYellowPages जिम्बाब्वेदेशस्य प्रमुखनिर्देशिकासु अन्यतमम् अस्ति । कृषिः, निर्माणं, शिक्षा, पर्यटनं च समाविष्टं विविधक्षेत्रेषु व्यवसायानां विस्तृतं आँकडाधारं प्रददाति । 3. निर्देशिका जिम्बाब्वे - www.thedirectory.co.zw: निर्देशिका जिम्बाब्वे अन्यत् प्रमुखं पीतपृष्ठजालस्थलं यत् उद्योगानुसारं वर्गीकृतानि विस्तृतव्यापारसूचीं प्रदाति। अस्मिन् पता, दूरभाषसङ्ख्या, जालपुटलिङ्कानि, मानचित्रं च इत्यादीनि उपयोगिनो सूचनाः सन्ति । 4. यालवा व्यावसायिकनिर्देशिका जिम्बाब्वे - zimbabwe.yalwa.com: यालवाव्यापारनिर्देशिका विशेषतया जिम्बाब्वेदेशस्य विभिन्ननगरेषु यथा हरारे तथा बुलावायो इत्यादिषु स्थानीयव्यापारेषु केन्द्रीभूता अस्ति। 5. FindaZim व्यावसायिकनिर्देशिका - findazim.com: FindaZim एकः उपयोक्तृ-अनुकूलनिर्देशिका अस्ति यत्र सम्पूर्णे देशे व्यावसायिकानां विस्तृतसङ्ग्रहः अस्ति। एतेन उपयोक्तारः विशिष्टस्थानैः उद्योगैः वा कम्पनीनां अन्वेषणं कर्तुं समर्थाः भवन्ति । एताः निर्देशिकाः उद्योगानां विस्तृतश्रेणीं आच्छादयन्ति तथा च व्यक्तिभ्यः जिम्बाब्वेदेशस्य विभिन्नेषु क्षेत्रेषु ते अन्विष्यमाणानां प्रासंगिकसेवानां वा उत्पादानाम् अन्वेषणं सुलभतया कर्तुं साहाय्यं कर्तुं शक्नुवन्ति।

प्रमुख वाणिज्य मञ्च

समृद्ध-इतिहासस्य विविधसंस्कृतेः च कृते प्रसिद्धस्य जिम्बाब्वे-देशे अन्तिमेषु वर्षेषु ई-वाणिज्यक्षेत्रे महती वृद्धिः अभवत् । देशस्य अन्तः अनेके प्रमुखाः ई-वाणिज्यमञ्चाः कार्यं कुर्वन्ति, येषु स्वनागरिकाणां कृते उत्पादानाम् सेवानां च विस्तृतश्रेणी प्राप्यते । अत्र जिम्बाब्वेदेशस्य केचन मुख्याः ई-वाणिज्यमञ्चाः सन्ति । 1. वर्गीकृतानि - वर्गीकृतानि जिम्बाब्वेदेशस्य प्रमुखेषु ऑनलाइन-बाजार-मञ्चेषु अन्यतमम् अस्ति । एतत् व्यक्तिनां व्यवसायानां च कृते विविधानां उत्पादानाम् सेवानां च क्रयणविक्रयणार्थं मञ्चं प्रदाति । ते वाहनम्, सम्पत्तिः, इलेक्ट्रॉनिक्सः, कार्याणि, इत्यादीनि वर्गाणि प्रयच्छन्ति । जालपुटम् : https://www.classifieds.co.zw/ 2. जिमॉल - जिमॉल एकः ऑनलाइन शॉपिंग मञ्चः अस्ति यः सम्पूर्णे जिम्बाब्वेदेशे विभिन्नविक्रेतृभ्यः उत्पादानाम् विस्तृतश्रेणीं प्रदातुं केन्द्रितः अस्ति। उपयोक्तारः अस्मिन् मञ्चे इलेक्ट्रॉनिक्स, वस्त्रं, किराणां, होमवेयर-वस्तूनि, इत्यादीनि बहुविधानि वस्तूनि च प्राप्नुवन्ति । जालपुटम् : https://www.zimall.co.zw/ 3. Kudobuzz - Kudobuzz इति ई-वाणिज्यजालस्थलं यत् स्थानीयव्यापारिणः जिम्बाब्वेदेशे ग्राहकेभ्यः प्रत्यक्षतया स्वस्य उत्पादानाम् अथवा सेवानां विक्रयं कर्तुं स्वस्य ऑनलाइन-भण्डारं निर्मातुं शक्नोति। जालपुटम् : https://www.kudobuzz.com/zimbabwe 4. TechZim Marketplace - TechZim Marketplace स्मार्टफोन-लैपटॉप-इत्यादिषु प्रौद्योगिकी-सम्बद्धेषु उत्पादेषु विशेषज्ञतां प्राप्नोति परन्तु उपकरणानि, वाहन-उपकरणं च इत्यादीनि अन्य-वर्गाणि अपि प्रदाति जालस्थलम् : https://marketplace.techzim.co.zw/ 5. MyShop - MyShop एकः ऑनलाइन-भण्डारः अस्ति यः मुख्यतया पारम्परिक-आफ्रिका-डिजाइन-प्रेरितानां स्थानीयतया निर्मितानाम् शिल्पानां, गहनानां, वस्त्र-वस्तूनाम् विक्रयणं प्रति केन्द्रितः अस्ति जालपुटम् : https://myshop.co.zw/ 6.NOPA Online Shopping – NOPA किराणां, electronics,clothing,and home appliances with delivery options available throughout जिम्बाब्वे। 7.Techfusion- Techfusion मुख्यतया स्मार्टफोन,लैपटॉप, तथा सहायकसामग्री सहित इलेक्ट्रॉनिक्स विक्रये केन्द्रीभूता अस्ति। एते जिम्बाब्वेदेशस्य मुख्यानां ई-वाणिज्यमञ्चानां केचन उदाहरणानि एव सन्ति । एते मञ्चाः उपयोक्तृभ्यः विस्तृतश्रेणीं उत्पादानाम् सुविधानुसारं शॉपिङ्गं कर्तुं शक्नुवन्ति तथा च तेषां द्वारे एव वितरितुं शक्नुवन्ति, येन देशे सर्वत्र उपभोक्तृणां कृते सुविधाजनकं कुशलं च शॉपिङ्ग-अनुभवं प्राप्यते

प्रमुखाः सामाजिकमाध्यममञ्चाः

जिम्बाब्वेदेशे अनेके सामाजिकमाध्यममञ्चाः सन्ति ये तस्य नागरिकेषु लोकप्रियाः सन्ति । एते मञ्चाः जनानां कृते सम्बद्धतां प्राप्तुं, मतं साझां कर्तुं, वर्तमानघटनानां विषये अद्यतनं भवितुं च साधनरूपेण कार्यं कुर्वन्ति । अत्र जिम्बाब्वेदेशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति : 1. फेसबुक (www.facebook.com) 1.1. फेसबुक् जिम्बाब्वेदेशे बहुप्रयुक्तं सामाजिकसंजालमञ्चम् अस्ति । एतत् उपयोक्तृभ्यः प्रोफाइल् निर्मातुं, मित्रैः परिवारैः सह सम्बद्धं कर्तुं, समूहेषु सम्मिलितुं, फोटो, विडियो च साझां कर्तुं, अपडेट् पोस्ट् कर्तुं च शक्नोति । 2. व्हाट्सएप्प (www.whatsapp.com) . व्हाट्सएप् इति सन्देशप्रसारण-अनुप्रयोगः जिम्बाब्वे-देशे अत्यन्तं लोकप्रियः अस्ति । उपयोक्तारः पाठसन्देशं प्रेषयितुं, स्वर-वीडियो-कॉलं कर्तुं, सञ्चिकाः साझां कर्तुं, समूह-चैट्-निर्माणं, इत्यादीनि च कर्तुं शक्नुवन्ति । 3. ट्विटर (www.twitter.com) . ट्विटर इत्येतत् अन्यत् उल्लेखनीयं मञ्चं यस्य उपयोगः अनेकेषां जिम्बाब्वे-देशवासिनां सार्वजनिकरूपेण मतं प्रकटयितुं वैश्विकरूपेण स्थानीयवार्ता-अद्यतन-अथवा प्रवृत्ति-विषयाणां अनुसरणं कर्तुं च भवति । 4. इन्स्टाग्राम (www.instagram.com) . इन्स्टाग्रामः एकः फोटो-साझेदारी-एप् अस्ति यत्र उपयोक्तारः चित्राणि वा विडियो वा कैप्शनयुक्तानि अपलोड् कर्तुं शक्नुवन्ति तथा च फ़िल्टर् अथवा हैशटैग् योजयितुं विकल्पः अपि अस्ति । अनेके जिम्बाब्वेदेशीयाः दृश्यकथाकथनाय एतत् मञ्चं उपयुञ्जते । 5. लिङ्क्डइन (www.linkedin.com) . LinkedIn उपरि उल्लिखितानां अन्येषां मञ्चानां इव व्यक्तिगतसंयोजनानां अपेक्षया व्यावसायिकसंजालस्य विषये केन्द्रितं भवति।अतः यदि भवान् जिम्बाब्वेदेशस्य अन्तः व्यावसायिकसंजालस्य अन्वेषणं करोति तर्हि एतत् भवितुं स्थानम् अस्ति। इदं ज्ञातव्यं यत् एतेषु सामाजिकमाध्यममञ्चेषु प्रवेशः देशस्य विभिन्नेषु भागेषु अन्तर्जालसंपर्कस्य उपलब्धतायाः अपि च प्रत्येकस्य उपयोक्तुः व्यक्तिगतप्राथमिकतानां आधारेण भिन्नः भवितुम् अर्हति

प्रमुख उद्योग संघ

जिम्बाब्वे दक्षिणाफ्रिकादेशे स्थितः देशः अस्ति । विविधैः, समृद्धैः च उद्योगैः प्रसिद्धम् अस्ति । जिम्बाब्वेदेशस्य केचन मुख्याः उद्योगसङ्घाः सन्ति : १. 1. जिम्बाब्वे उद्योगसङ्घः (CZI) - CZI जिम्बाब्वेदेशे विनिर्माणस्य, खननस्य, सेवाक्षेत्रस्य च हितस्य प्रतिनिधित्वं करोति । तेषां उद्देश्यं औद्योगिकविकासस्य प्रवर्धनं, व्यवसायानां, सर्वकारस्य च मध्ये संवादस्य मञ्चं प्रदातुं च अस्ति । वेबसाइट् : www.czi.co.zw 2. जिम्बाब्वे राष्ट्रियवाणिज्यसङ्घः (ZNCC) - ZNCC जिम्बाब्वेदेशे व्यापारं, निवेशं, आर्थिकवृद्धिं च प्रवर्धयितुं केन्द्रीक्रियते। एतत् संजालस्य अवसरान्, वकालतसेवाः, विपण्यसंशोधनं च प्रदातुं व्यवसायानां समर्थनं करोति । जालपुटम् : www.zimbabwencc.org 3. जिम्बाब्वेदेशस्य खनिजसङ्घः (COMZ) - COMZ जिम्बाब्वेदेशस्य खनिजसमृद्धक्षेत्रेषु कार्यं कुर्वतीनां खननकम्पनीनां प्रतिनिधित्वं करोति । ते निवेशार्थं अनुकूलवातावरणस्य वकालतम् कुर्वन्तः स्थायिखननप्रथानां दिशि कार्यं कुर्वन्ति । वेबसाइटः www.chamberofminesofzimbabwe.com इति 4. वाणिज्यिककृषकसङ्घः (CFU) - CFU सस्यनिर्माणं, पशुपालनं, उद्यानपालनं, इत्यादिषु विविधकृषिक्षेत्रेषु कृषकाणां प्रतिनिधित्वं करोति। कृषकाणां अधिकारानां रक्षणाय, तेषां हितस्य समर्थनाय च एषः संघः प्रयतते । जालपुटम् : सम्प्रति उपलब्धं नास्ति। 5. जिम्बाब्वे आतिथ्यसङ्घः (HAZ) - HAZ एतेषु क्षेत्रेषु सदस्येभ्यः प्रशिक्षणकार्यक्रमाः, वकालतसेवाः,संजालस्य अवसराः च प्रदातुं पर्यटनं आतिथ्यउद्योगं च प्रवर्धयति। वेबसाइट् : www.haz.co.zw 6. बैंकर एसोसिएशन आफ् जिम्बाब्वे (BAZ) - BAZ देशस्य वित्तीयक्षेत्रस्य अन्तः संचालितबैङ्कानां प्रतिनिधिनिकायरूपेण कार्यं करोति।ते एतादृशीनां नीतीनां वकालतम् कुर्वन्ति ये उपभोक्तृसंरक्षणं सुनिश्चित्य बैंकसञ्चालनं वर्धयन्ति। जालपुटम् : www.baz.org.zw 7.Zimbabwe Technology Informatin Communications Union(ZICTU)- ZICTU राष्ट्रे सर्वेषु क्षेत्रेषु ICT आधारभूतसंरचनाविकासं उन्नतयितुं प्रयतते।ते नीतिसिफारिशं प्रदातुं,हितधारकैः सह सम्पर्कं कृत्वा,तथा च प्रौद्योगिकी उद्योगाय आवश्यकं समर्थनं प्रदातुं डिजिटलरूपान्तरणस्य सहायतां कुर्वन्ति। वेबसाइटः www.zictu.co.zw एते जिम्बाब्वेदेशस्य प्रमुखेषु उद्योगसङ्घषु कतिचन एव सन्ति । ते व्यवसायानां समर्थने, विकासस्य सुविधायां, स्वस्वक्षेत्रेषु अनुकूलनीतीनां वकालतुं च महत्त्वपूर्णां भूमिकां निर्वहन्ति । कृपया ज्ञातव्यं यत् कालान्तरे जालपुटानि सम्पर्कसूचना च परिवर्तयितुं शक्नुवन्ति, अतः तेषु प्रवेशात् पूर्वं तेषां वर्तमानस्थितिं सत्यापयितुं सर्वदा उत्तमम् ।

व्यापारिकव्यापारजालस्थलानि

जिम्बाब्वे दक्षिण आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । अस्य विविधा अर्थव्यवस्था अस्ति यत्र कृषिः, खननम्, पर्यटनं च प्रमुखक्षेत्राणि सन्ति । अधः जिम्बाब्वे-देशेन सह सम्बद्धाः केचन आर्थिकव्यापारजालस्थलानि तेषां URL-सहितं सन्ति । 1. जिम्बाब्वे निवेशप्राधिकरणम् : एषा वेबसाइट् जिम्बाब्वे अर्थव्यवस्थायाः विभिन्नक्षेत्रेषु निवेशस्य अवसरानां विषये सूचनां ददाति। जालपुटम् : http://www.zia.co.zw/ 2. जिम्बाब्वे स्टॉक एक्सचेंज (ZSE): जिम्बाब्वेदेशे शेयर्स् प्रतिभूतिषु च क्रयविक्रयस्य सुविधां कर्तुं ZSE उत्तरदायी अस्ति। जालपुटम् : https://www.zse.co.zw/ 3. विदेशकार्याणां अन्तर्राष्ट्रीयव्यापारमन्त्रालयः : अस्मिन् जालपुटे जिम्बाब्वेदेशे उपलब्धानां व्यापारनीतीनां, नियमानाम्, व्यापारसम्झौतानां, निवेशस्य अवसरानां च सूचनाः सन्ति जालपुटम् : http://www.mfa.gov.zw/ 4. जिम्बाब्वे-देशस्य रिजर्वबैङ्कः (RBZ): आरबीजेडः मौद्रिकनीतिं कार्यान्वितुं तथा च बैंकसंस्थानां नियमनस्य उत्तरदायी केन्द्रीयबैङ्कः अस्ति । जालपुटम् : https://www.rbz.co.zw/ 5. जिम्बाब्वे उद्योगसङ्घः (CZI): CZI देशस्य अन्तः विभिन्नानां उद्योगानां प्रतिनिधित्वं करोति तथा च औद्योगिकविकासं प्रतिस्पर्धां च प्रवर्तयितुं उद्दिश्यते। जालपुटम् : https://czi.co.zw/ 6. जिम्बाब्वेदेशस्य खनिजविपणननिगमः (MMCZ): एषा वेबसाइट् जिम्बाब्वेदेशात् खनिजनिर्यातानां विषये सूचनां प्रदाति यत्र प्रक्रियाः, मूल्यानि, अनुज्ञापत्रस्य आवश्यकताः च सन्ति। जालपुटम् : http://mmcz.co.zw/ 7. राष्ट्रीयसामाजिकसुरक्षाप्राधिकरणम् (NSSA): एनएसएसए जिम्बाब्वेदेशस्य अन्तः पात्रव्यक्तिभ्यः आयसमर्थनं प्रदातुं उद्दिश्य सामाजिकसुरक्षाकार्यक्रमानाम् प्रशासनं करोति। जालपुटम् : https://nssa.org.zw/ 8. निर्यातऋणगारण्टीनिगमः (ECGC) - यद्यपि एषा वेबसाइट् भारतात् जिम्बाबावेसहितविभिन्नदेशेषु निर्यातऋणगारण्टीषु केन्द्रीभूता अस्ति तथापि द्वयोः देशयोः अर्थशास्त्रस्य &व्यापारस्य विषये विविधपक्षेषु अपि कवरं करोति Webite :https ://www .ecgc .in /en /अस्माकं -सेवाः/निर्यात-क्रेडिट-गारण्टी /देशाः -आच्छादिताः /आफ्रिका .html कृपया ज्ञातव्यं यत् सर्वदा सूचनानां सत्यापनम् अनुशंसितं भवति तथा च अत्यन्तं सटीकं अद्यतनं च सूचनां प्राप्तुं आधिकारिकसरकारीस्रोतानां उपयोगः भवति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र केचन जालपुटाः सन्ति यत्र भवन्तः जिम्बाब्वेदेशस्य व्यापारदत्तांशं प्राप्नुवन्ति: 1. जिम्बाब्वे राष्ट्रियसांख्यिकीयसंस्था (ZIMSTAT): एषा आधिकारिकजालस्थलं व्यापारदत्तांशसहितं सांख्यिकीयसूचनानां श्रेणीं प्रदाति । तेषां जालपुटे https://www.zimstat.co.zw/ इत्यत्र गत्वा व्यापारप्रतिवेदनानि प्रकाशनानि च प्राप्तुं शक्नुवन्ति। 2. जिम्बाब्वेदेशस्य रिजर्वबैङ्कः : जिम्बाब्वेदेशस्य केन्द्रीयबैङ्कः अपि स्वस्य जालपुटे व्यापारस्य आँकडानि प्रदाति । निर्यातस्य आयातस्य च विषये विस्तृतां सूचनां तेषां सांख्यिकी विभागं गत्वा https://www.rbz.co.zw/statistics इत्यत्र प्राप्तुं शक्नुवन्ति। 3. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः : एषः वैश्विकदत्तांशकोशः अन्तर्राष्ट्रीयव्यापारदत्तांशं अन्वेष्टुं पुनः प्राप्तुं च शक्नोति, यत्र जिम्बाब्वेदेशस्य आयातनिर्यातयोः सूचना अपि अस्ति https://comtrade.un.org/ इत्यत्र संयुक्तराष्ट्रसङ्घस्य Comtrade इति जालपुटेन दत्तांशकोशं प्राप्नुवन्तु । 4.विश्वबैङ्कस्य मुक्तदत्तांशः : विश्वबैङ्कः वैश्विकविकासदत्तांशस्य विस्तृतपरिधिं प्रति निःशुल्कं प्रवेशं प्रदाति, यत्र जिम्बाब्वे इत्यादिदेशानां व्यापारसांख्यिकी अपि अस्ति https://data.worldbank.org/ इत्यत्र तेषां Open Data platform इत्यत्र गत्वा "Trade" इति श्रेण्यां "Zimbabwe" इति अन्वेषणं कुर्वन्तु । 5.वैश्विकव्यापार एटलस् : वैश्विकव्यापार एटलसः एकः ऑनलाइन-दत्तांशकोशः अस्ति यः विश्वव्यापीरूपेण विभिन्नस्रोताभ्यः व्यापकनिर्यात-आयात-आँकडान् प्रदाति, यत्र जिम्बाब्वे-सहितस्य शतशः देशाः कवराः सन्ति तेषां जालपुटेन http://www.gtis.com/products/global-trade-atlas/gta-online.html इत्यत्र एतत् दत्तांशकोशं प्राप्नुवन्तु । कृपया ज्ञातव्यं यत् यद्यपि एतानि जालपुटानि विस्तृतानि सूचनानि विविधानि प्रमाणानि प्रदास्यन्ति तथापि जिम्बाब्वे-देशस्य अर्थव्यवस्थायाः सम्बन्धे व्यापारदत्तांशस्य शोधार्थं ते प्रतिष्ठिताः स्रोताः सन्ति

B2b मञ्चाः

जिम्बाब्वेदेशे अनेके B2B मञ्चाः सन्ति येषां उपयोगं व्यक्तिभिः व्यवसायैः च स्वआवश्यकतानां कृते कर्तुं शक्यते । एते मञ्चाः आभासीविपण्यस्थानं प्रददति यत्र व्यवसायाः वस्तूनि सेवाश्च क्रेतुं विक्रेतुं च शक्नुवन्ति, सम्भाव्यसाझेदारैः सह सम्पर्कं कर्तुं, स्वजालस्य विस्तारं च कर्तुं शक्नुवन्ति । अत्र जिम्बाब्वेदेशस्य केचन B2B मञ्चाः तेषां जालपुटैः सह सन्ति: 1. AfricaPace - जिम्बाब्वे सहितं अफ्रीकादेशे व्यापारव्यावसायिकान् संयोजयति इति डिजिटलमञ्चः। एतत् उपयोक्तृभ्यः सम्भाव्यसाझेदारैः सह सम्बद्धतां, परियोजनासु सहकार्यं कर्तुं, ज्ञानं च साझां कर्तुं च शक्नोति । जालपुटम् : www.africapace.com 2. TradeFare International - एकः ऑनलाइनव्यापारमञ्चः यः वैश्विकरूपेण क्रेतृविक्रेतृणां मध्ये व्यापारस्य सुविधां करोति। व्यावसायिकानां सूचितनिर्णयेषु सहायतार्थं विपण्यप्रवृत्तीनां विश्लेषणस्य च अन्वेषणं अपि प्रदाति । जालपुटम् : www.tradefareinternational.com 3. Go4WorldBusiness - जिम्बाब्वे-देशस्य व्यवसायान् सहितं विश्वस्य आयातकान् निर्यातकान् च संयोजयति इति अन्तर्राष्ट्रीयः B2B मञ्चः । कृषि, इलेक्ट्रॉनिक्स, वस्त्रादिषु विभिन्नेषु उद्योगेषु क्रयविक्रयप्रयोजनार्थं उत्पादवर्गाणां विस्तृतश्रेणीं प्रदाति जालपुटम् : www.go4worldbusiness.com 4.LinkedIn- LinkedIn एकः व्यापकरूपेण प्रयुक्तः व्यावसायिकसंजालस्थलः अस्ति यः व्यक्तिभ्यः स्वकौशलं, अनुभवं च प्रकाशयन् प्रोफाइलं निर्मातुं समर्थयति तथा च कम्पनीपृष्ठानां निर्माणद्वारा व्यवसायानां कृते उत्पादानाम्/सेवानां प्रदर्शनस्य मार्गं अपि प्रदाति। website:www.linkedin.com इति जालपुटम् । 5.TechZim Market- TechZim बाजार जिम्बाब्वे.It प्रौद्योगिकी क्रेतारः संयोजयति,निर्मातृणां/वितरकाणां समर्थनं करोति नवीन-गैजेट्-प्रदर्शनं करोति,तथा च उपभोक्तृ-इलेक्ट्रॉनिक्सं नेविगेट् कर्तुं एकं मञ्चं प्रदाति वेबसाइट:market.techzim.co.zw एते मञ्चाः भिन्न-भिन्न-उद्योगानाम् अथवा क्षेत्राणां पूर्तिं कुर्वन्ति परन्तु जिम्बाब्वे-देशे व्यावसायिक-व्यापार-अन्तर्क्रियाणां अवसरान् प्रदास्यन्ति।एताः वेबसाइट्-स्थानानि भवतः विशिष्ट-आवश्यकतानां आधारेण अधिकं अन्वेष्टुं शक्यन्ते यतः ते विविधाः कार्यक्षमताः/अनुप्रयोग-प्रक्रियाः प्रदास्यन्ति।केषाञ्चन पूर्वं पञ्जीकरणस्य/पञ्जीकरणस्य आवश्यकता भवितुम् अर्हति accessing all features.प्रत्येकस्य विशेषतानां,उपयोक्तृसमीक्षाणां,ग्राहकसमर्थनसेवानां च शोधं कृत्वा समयं गृह्यताम् अन्वेषणं कृत्वा स्वपरिचयं सुखी कर्तुं पूर्वं!
//