More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया भूटानराज्यम् इति प्रसिद्धः भूटानः पूर्वहिमालये स्थितः भूपरिवेष्टितः देशः अस्ति । अस्य उत्तरदिशि चीनदेशः, दक्षिणे, पूर्वे, पश्चिमे च भारतदेशः अस्ति । ७५०,००० तः अधिकाः जनाः युक्ताः भूटान्-देशः विश्वस्य अन्तिमेषु अवशिष्टेषु बौद्धराज्येषु अन्यतमः इति प्रसिद्धः अस्ति । अस्य देशस्य पर्वतप्रदेशः अस्ति यस्य शिखराः ७५०० मीटर् यावत् भवन्ति । अस्य आश्चर्यजनकभूगोले गभीराः उपत्यकाः, रमणीयाः वनानि, हिमनदीः च सन्ति ये अस्य अविश्वसनीयप्राकृतिकसौन्दर्यस्य योगदानं ददति । भूटानस्य अद्वितीयं वातावरणं संस्कृतिं च रक्षितुं सर्वकारः पर्यटनस्य सख्यं नियमनं करोति । भूटानदेशे स्थूलराष्ट्रीयसुखम् (GNH) इति अद्वितीयं दर्शनं प्रचलति । एषा अवधारणा केवलं भौतिकधनस्य अपेक्षया आध्यात्मिककल्याणस्य आधारेण समग्रविकासस्य उपरि बलं ददाति । स्वास्थ्यसेवा, शिक्षा, सांस्कृतिकसंरक्षणं, पर्यावरणसंरक्षणं च इत्यादीनां सुखसूचकानां प्राथमिकता सर्वकारः ददाति । थिम्फू भूटानस्य राजधानीनगरं बृहत्तमं नगरकेन्द्रं च अस्ति । अत्र पारम्परिकवास्तुशैल्याः आधुनिकविकासेन सह मिश्रणं कृत्वा शान्तवातावरणं निर्वाहयति । भूटानस्य दैनन्दिनजीवनं बौद्धधर्मं गभीरं प्रभावितं करोति; मठाः, मन्दिराः च देशे विकीर्णाः सन्ति येषु प्रकृत्या सह सङ्गतिं कृत्वा विस्फुरन्तः जीवन्ताः प्रार्थनाध्वजाः प्रदर्शिताः सन्ति । भूटानस्य अर्थव्यवस्था मुख्यतया कृषिक्षेत्रे (तण्डुलस्य उत्पादनं सहितम्), वानिकी-आधारित-उद्योगेषु यथा वेणुः अथवा प्रबन्धित-वनानां काष्ठादिभ्यः स्थायि-संसाधनेभ्यः फर्निचर-निर्माणम् इत्यादयः जलविद्युत्-उत्पादनं राजस्व-उत्पादनार्थं अन्यस्य महत्त्वपूर्णक्षेत्रस्य प्रतिनिधित्वं करोति । अत्र समाजस्य स्वरूपनिर्माणे शिक्षायाः अत्यावश्यकं भूमिका अस्ति; विद्यालयाः शिक्षायाः सर्वेषु स्तरेषु नियमितशैक्षणिकविषयाणां पार्श्वे बौद्धसिद्धान्तान् प्रदास्यन्ति । मूलभूतचिकित्सासुविधाभिः सुसज्जितानां विविधस्वास्थ्यकेन्द्राणां माध्यमेन राष्ट्रव्यापिरूपेण निःशुल्कस्वास्थ्यसेवासेवानां उपलब्धिः अपि प्रदत्ता अस्ति । अन्तिमेषु वर्षेषु पूर्वं मोटर चालितवाहनैः अप्राप्य दूरस्थक्षेत्राणि संयोजयित्वा मार्गनिर्माणपरियोजनानां माध्यमेन आधारभूतसंरचनानां आधुनिकीकरणस्य दिशि प्रयत्नाः कृताः सन्ति परन्तु,पर्यटनं सीमितं वर्तते यतोहि वीजाव्ययस्य अधिकतायाः कारणात् आगन्तुकानां कृते अधिकृतपर्यटनसञ्चालकानां माध्यमेन स्वयात्रायाः बुकिंगं करणीयम्। उपसंहाररूपेण भूटानदेशः अन्येभ्यः राष्ट्रेभ्यः भिन्नः अस्ति यतः सः स्थायिविकासं, सांस्कृतिकसंरक्षणं, सुखं च राष्ट्रियलक्ष्यरूपेण ध्यानं ददाति। विस्मयकारी परिदृश्यैः परम्परायाः संरक्षणाय प्रतिबद्धतायाः च सह भूटानदेशः यथार्थतया एकः अद्वितीयः आकर्षकः च देशः एव अस्ति ।
राष्ट्रीय मुद्रा
पूर्वहिमालये स्थितः लघुः भूपरिवेष्टितः देशः भूटान-देशस्य अद्वितीयमुद्रा भूटानी-न्गुल्ट्रम् (BTN) इति नाम्ना प्रसिद्धा अस्ति । १९७४ तमे वर्षे प्रवर्तमानं न्गुल्ट्रम् भूटानस्य आधिकारिकमुद्रा अस्ति, तस्य चिह्नं "नु" इति चिह्नेन भवति । एङ्गल्ट्रमस्य विनिमयदरः भारतीयरूप्यकस्य (INR) १:१ अनुपातेन निर्धारितः भवति । अस्य अर्थः अस्ति यत् १ भूटानी गुल्ट्रम् १ भारतीयरूप्यकस्य तुल्यम् अस्ति । भूटानस्य अन्तः द्वयोः मुद्रायोः विनिमयरूपेण उपयोगः कर्तुं शक्यते, परन्तु केवलं बीटीएन-नोट्, मुद्राः च कानूनी मुद्रारूपेण स्वीक्रियन्ते । संप्रदायस्य दृष्ट्या भूटानी-नोट्-पत्राणि Nu.1, Nu.5, Nu.10, Nu.20, Nu.50, Nu.100, Nu.500 इति मूल्येषु निर्गच्छन्ति; यदा मुद्राः छेर्टुम् इत्यस्य संप्रदायेषु आगच्छन्ति (25 छार्टुम् इत्यस्य बराबरं एकं न्गुल्ट्रम् इति भवति) – यथा छार्टुम् -20P/25P/50P & One Ngultrum Coins इति । अन्यदेशेभ्यः भूटानदेशं गन्तुं वा आगमनात् पूर्वं मुद्रारूपान्तरणस्य योजनां कुर्वन् तस्याः अद्वितीयमुद्राव्यवस्थायाः कारणात् आवश्यकं प्रतीयते; अधिकांशव्यापाराः होटेलेषु बृहत्क्रयणार्थं वा भुक्तिं वा कर्तुं अमेरिकीडॉलर्, यूरो इत्यादीनां प्रमुखानां अन्तर्राष्ट्रीयमुद्राणां स्वीकारं कुर्वन्ति । तथापि ज्ञातव्यं यत् अन्तर्राष्ट्रीयमुद्राणां उपयोगेन स्थानीयमुद्रायाः उपयोगस्य तुलने अधिकविनिमयदरः भवितुम् अर्हति । भूटान-भ्रमणकाले वा देशस्य अन्तः एव लेनदेनं कुर्वन् वा उपद्रव-रहित-अनुभवं सुनिश्चित्य भूटान-देशं गच्छन्तीनां यात्रिकाणां वा पर्यटकानां कृते लघुक्रयणानां कृते स्थानीयमुद्रायाः (Ngultrums) तथा च अन्तर्राष्ट्रीयमुद्राणां किञ्चित् राशिं वहितुं सर्वोत्तमः सल्लाहः भविष्यति यथा US Dollars for आवश्यकतानुसारं बृहत्तरं व्यवहारं कुर्वन्ति। यात्रायाः पूर्वं विदेशीयमुद्राणां Nultrums मध्ये आदानप्रदानं कुर्वन् सर्वदा स्थानीयबैङ्कैः अथवा अधिकृतधनविनिमयैः सह किमपि अतिरिक्तावश्यकतानां प्रतिबन्धानां वा सत्यापनं महत्त्वपूर्णं भवति, यतः मुद्रायाः स्थितिः समये समये भिन्ना भवितुम् अर्हति। समग्रतया भूटानस्य मुद्रास्थितिः भूटानस्य गुल्ट्रम् इत्यस्य आधिकारिककानूनीमुद्रा, भारतीयरूप्यकस्य नियतविनिमयदरः च इति परितः परिभ्रमति भूटान-देशस्य भ्रमणकाले यात्रिकाणां कृते सुचारुवित्तीय-अनुभवाय स्थानीय-अन्तर्राष्ट्रीय-मुद्राणां संयोजनं करणीयम् इति सल्लाहः दत्तः अस्ति ।
विनिमय दर
भूटानस्य आधिकारिकमुद्रा भूटानदेशस्य न्ग्ल्ट्रम् (BTN) अस्ति । प्रमुखमुद्राणां अनुमानितविनिमयदराणां विषये कृपया ज्ञातव्यं यत् एते दराः परिवर्तनस्य अधीनाः सन्ति, विपण्यस्थित्यानुसारं च भिन्नाः भवितुम् अर्हन्ति अत्र २०२२ तमस्य वर्षस्य मार्चमासपर्यन्तं केचन मोटाः अनुमानाः सन्ति । - १ अमेरिकी-डॉलर् (USD) प्रायः ७७.५० भूटानी-न्युल्ट्रम्-रूप्यकाणां बराबरम् अस्ति । - १ यूरो (EUR) प्रायः ८४.५० भूटानी-न्युल्ट्रम्-रूप्यकाणां बराबरम् अस्ति । - १ ब्रिटिश-पाउण्ड् (GBP) प्रायः १०७.०० भूटानी-न्युल्ट्रम्-रूप्यकाणां बराबरम् अस्ति । - १ जापानी येन (JPY) ०.७० भूटानी न्गुल्ट्रम् इत्यस्य बराबरम् अस्ति । कृपया मनसि धारयन्तु यत् एते सङ्ख्याः सामान्यसूचनारूपेण प्रदत्ताः सन्ति, तेषां वास्तविकसमयस्य अथवा आधिकारिकविनिमयदराणां रूपेण न गणनीयाः। किमपि मुद्रारूपान्तरणं कर्तुं पूर्वं वित्तीयसंस्थायाः अथवा विश्वसनीयस्रोतेन सह अत्यन्तं सटीकं अद्यतनं च विनिमयदरं ज्ञातुं सल्लाहः भवति।
महत्त्वपूर्ण अवकाश दिवस
भूटान् पूर्वहिमालये स्थितः लघु भूपरिवेष्टितः देशः अस्ति । अस्य समृद्धानां सांस्कृतिकविरासतां, अद्वितीयपरम्पराणां च कृते प्रसिद्धम् अस्ति, ये विविधपर्वसु प्रतिबिम्बिताः सन्ति । अत्र भूटानदेशे आचरिताः केचन महत्त्वपूर्णाः उत्सवाः सन्ति- १. 1. त्सेचु महोत्सवः - त्सेचुस् सम्पूर्णे भूटानदेशे विभिन्नेषु मठेषु, ज़ोङ्ग् (दुर्गेषु) च आचर्यन्ते इति वार्षिकधार्मिकपर्वः । एतेषु उत्सवेषु सामान्यतया कतिपयान् दिनानि भवन्ति, तेषु विस्तृतानि मुखौटाधारिणः नृत्यानि, जीवन्तं सांस्कृतिकं प्रदर्शनं च भवति । त्सेचु-उत्सवे भूटानस्य संरक्षकस्य गुरु-रिन्पोचे-जन्मस्य स्मरणं भवति । 2. पारो त्शेचुः : भूटानस्य लोकप्रियतमानां महत्त्वपूर्णानां च उत्सवानां मध्ये एकः पारो त्शेचुः प्रतिवर्षं पारो-नगरस्य प्राङ्गणे प्रतिष्ठितस्य पारो रिन्पुङ्ग ज़ोङ्ग-दुर्गस्य-मठस्य समीपे भवति अत्र विविधाः मुखौटानृतयः, धार्मिकसंस्काराः, रङ्गिणः पारम्परिकवेषभूषाः च प्रदर्शिताः सन्ति । 3. पुनाखा द्रुब्चेन् & त्शेचुः : भूटानस्य प्राचीनराजधानी पुनाखानगरे आचरितः अयं उत्सवः द्वयोः घटनायोः संयोजनं करोति - द्रुब्चेन् (अष्टादशशताब्द्याः युद्धस्य पुनरावृत्तिः) तदनन्तरं त्शेचुः (धार्मिकनृत्यपर्व) सुखसमृद्धिं च प्रवर्धयन् दुष्टात्मनां निवारणं करोति इति मन्यते । 4.Wangduephodrang Tshechu: Wangduephodrang जिला अस्य जीवन्तं उत्सवस्य आतिथ्यं करोति यत् स्थानीयजनाः पारम्परिकसङ्गीतेन गीतैः च सह नकाबधारितनृत्यानां कृते एकत्र आनयति। 5.हा ग्रीष्मकालीन महोत्सवः : अयं अद्वितीयः द्विदिवसीयः कार्यक्रमः परिव्राजकजीवनशैल्याः उत्सवं करोति तथा च चरवाहाप्रथानां विषये पारम्परिकज्ञानस्य संरक्षणं करोति। आगन्तुकाः स्थानीयविस्वादभोजनेषु लीनतां प्राप्तुं शक्नुवन्ति, याकसवारीप्रतियोगितानां सहितं लोकप्रदर्शनानां साक्षिणः भवितुम् अर्हन्ति । एतेषु वार्षिकोत्सवेषु आगन्तुकानां कृते भूटानीसंस्कृतेः, आध्यात्मिकप्रत्ययानां च दर्शनं भवति तथा च तेषां जीवनपद्धतेः अन्वेषणं भवति ।
विदेशव्यापारस्य स्थितिः
भूटानदेशः पूर्वहिमालये स्थितः भूपरिवेष्टितः देशः अस्ति, यस्य उत्तरदिशि चीनदेशः, दक्षिणे, पूर्वे, पश्चिमे च भारतस्य सीमा अस्ति । अल्पपरिमाणस्य जनसंख्यायाः च अभावेऽपि भूटानदेशः व्यापारस्य दृष्ट्या महतीं प्रगतिम् अकरोत् । भूटानस्य अर्थव्यवस्था सीमितस्य आन्तरिकविपण्यस्य कारणात् अन्तर्राष्ट्रीयव्यापारस्य उपरि बहुधा अवलम्बते । देशः मुख्यतया जलविद्युत्, फेरोसिलिकन्, सीमेण्ट् इत्यादीनि खनिजपदार्थानि, सेब-संतराणि इत्यादीनि कृषिजन्यपदार्थानि, प्रसंस्कृतानि खाद्यानि, हस्तशिल्पानि, पर्यटनसेवाः (पारिस्थितिकी-पर्यटनं सहितम्), पारम्परिकौषधानि च निर्यातयति भारतं भूटानस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति यतः तस्य देशेन सह निकटः आर्थिकसम्बन्धः अस्ति । भूटानस्य अधिकांशः निर्यातः भारतं प्रति एव भवति । भारतात् आयातितानां प्रमुखानां वस्तूनाम् अन्तर्गतं ईंधनम् (पेट्रोलियम-उत्पादाः), वाहनानि, यन्त्राणि & उपकरणानि (विद्युत्-सहिताः), सीमेण्ट-इस्पात-पट्टिकाः इत्यादीनि निर्माणसामग्रीणि सन्ति तदतिरिक्तं भूटानदेशः अन्यैः देशैः सह व्यापारस्य अवसरान् अन्वेषयति स्म । निर्यातविपण्यस्य विस्तारार्थं विविधमुक्तव्यापारसम्झौतानां (FTA) हस्ताक्षरं कृतवान् अस्ति । क्षणिक: १) बाङ्गलादेशः - २००६ तमे वर्षे एफटीए-सङ्घटनस्य स्थापना अभवत् यत् द्वयोः देशयोः मध्ये कतिपयानां वस्तूनाम् शुल्कमुक्तप्रवेशः सम्भवति स्म । २) थाईलैण्ड् : व्यापारसाझेदारीविस्तारार्थं २००८ तमे वर्षे द्विपक्षीयसम्झौते हस्ताक्षरं कृतम् । ३) सिङ्गापुरः - २०१४ तमे वर्षे एफटीए कार्यान्वितम् यस्य उद्देश्यं द्विपक्षीयनिवेशानां प्रवर्धनम् अपि आसीत् । तदतिरिक्तं भूटानदेशः दक्षिण एशियाई क्षेत्रीयसहकारसङ्घः (SAARC) तथा बहुक्षेत्रीयतकनीकी आर्थिकसहकार्यस्य कृते बे आफ् बंगाल इनिशिएटिव् (BIMSTEC) इत्यादीनां संस्थानां माध्यमेन क्षेत्रीय आर्थिकसहकार्ये सक्रियरूपेण भागं गृह्णाति एते मञ्चाः क्षेत्रीयव्यापारसमायोजनं वर्धयितुं मार्गाः प्रददति । तथापि,सोनम वांगचुक मिफान ट्रेडिंग कम्पनी सहायक महाप्रबन्धकः कथयति यत् व्यापारवृद्धेः दृष्ट्या भूटानस्य समक्षं अनेकाः चुनौतयः सन्ति यथा परिवहनजालसहितं आधारभूतसंरचनाविकासे बाधाः,जलविद्युत् इत्यादिषु कतिपयेषु क्षेत्रेषु निर्भरता येन अर्थव्यवस्थाः दुर्बलतां जनयति बाह्य आघाताः, व्यावसायिकविकासाय वित्तस्य सीमितप्रवेशः च । उपसंहाररूपेण भूटानदेशः निर्यातक्षेत्रे स्वस्य सामर्थ्यं केन्द्रीकृत्य क्रमेण स्वव्यापारस्य अवसरान् विस्तारयति। क्षेत्रीय-अन्तर्राष्ट्रीय-साझेदारैः सह व्यापारसम्बन्धविकासे सर्वकारस्य प्रयत्नाः देशस्य आर्थिकवृद्ध्यर्थं विविधीकरणाय च महत्त्वपूर्णाः सन्ति ।
बाजार विकास सम्भावना
दक्षिण एशियायाः लघु भूपरिवेष्टितः देशः भूटान्-देशस्य विदेशव्यापारविपण्यस्य विकासाय महती सम्भावना अस्ति । आकारस्य, दूरस्थतायाः च अभावेऽपि भूटान्-देशे अद्वितीयाः उत्पादाः, संसाधनाः च सन्ति ये अन्तर्राष्ट्रीयक्रेतारः आकर्षयितुं शक्नुवन्ति । प्रथमं भूटान्-देशः प्रचुरप्राकृतिकसम्पदां कृते प्रसिद्धः अस्ति । देशस्य वनानि विविधानि काष्ठानि अन्ये च वनजन्यपदार्थानि प्रददति येषां वैश्विकरूपेण अत्यन्तं प्रार्थितम् अस्ति । स्थायिवानिकीप्रथाः स्थापिताः सन्ति चेत् भूटानः पर्यावरण-अनुकूल-नैतिक-स्रोत-काष्ठ-उत्पादानाम् वर्धमान-माङ्गल्याः उपयोगं कर्तुं शक्नोति । द्वितीयं भूटानस्य समृद्धा सांस्कृतिकविरासतां वर्तते यया विश्वस्य पर्यटकाः आकर्षयन्ति । देशस्य पारम्परिककलाशिल्पानि यथा बुनाई, चित्रकला, शिल्पकला च अपारं निर्यातस्य सम्भावना अस्ति । ई-वाणिज्यजालस्थलानां अथवा अन्तर्राष्ट्रीयमेलानां इत्यादीनां वैश्विकमञ्चानां माध्यमेन एतेषां शिल्पकारानाम् उत्पादानाम् प्रचारं कृत्वा भूटानदेशः हस्तनिर्मितानां सांस्कृतिकदृष्ट्या च महत्त्वपूर्णवस्तूनाम् वर्धमानस्य वैश्विकरुचिस्य पूंजीकरणं कर्तुं शक्नोति। तदतिरिक्तं भूटानस्य अद्वितीयकृषिप्रथाः जैविकखाद्यपदार्थानाम् वर्धमानमागधायाः लाभं ग्रहीतुं सुस्थितौ भवन्ति । पर्यावरणस्य स्थायित्वस्य प्रतिबद्धतायाः कारणात् देशः मुख्यतया जैविककृषीपद्धतीनां अनुसरणं करोति । अन्तर्राष्ट्रीयरूपेण स्वस्य जैविकसस्यानां यथा रक्ततण्डुलानां औषधीयजडीबुटीनां वा विपणनं कृत्वा भूटानः उच्चगुणवत्तायुक्तजैविकपदार्थानाम् स्रोतः इति वैश्विकविपण्ये स्वं भिन्नं कर्तुं शक्नोति अपि च नवीकरणीय ऊर्जा एकः उदयमानः क्षेत्रः अस्ति यत्र भूटानस्य निर्यातस्य अप्रयुक्ता सम्भावना अस्ति । देशः जलविद्युत् उत्पादनस्य उपरि बहुधा अवलम्बते यत्र विदेशेषु विक्रयणार्थं उपलब्धं अतिरिक्तं विद्युत् उत्पादनं भवति । समीपस्थदेशैः सह विद्युत्क्रयणसमझौतानां माध्यमेन अथवा सार्कविद्युत्जालान्तरसंयोजन (SEG-I) इत्यादिषु क्षेत्रीयऊर्जाव्यापारजालेषु भागं गृहीत्वा भूटानः क्षेत्रीयविकासलक्ष्येषु योगदानं दत्त्वा स्वस्य निर्यातमूलस्य विस्तारं कर्तुं शक्नोति। उपसंहारः, यद्यपि सीमितसंसाधनयुक्तं लघुराष्ट्रत्वेन अन्तर्राष्ट्रीयविपण्येषु प्रवेशे आव्हानानि उपस्थापयितुं शक्यन्ते; तथापि,भूटा प्राकृतिकसंसाधनवैविध्यं,सांस्कृतिकविरासतां,स्वच्छ ऊर्जा,तथा च स्थायिकृषिप्रथाः इत्यादीन् विशिष्टलाभान् धारयति।एते कारकाः संयुक्तरूपेण व्यापारविस्तारस्य महत्त्वपूर्णान् अवसरान् सृजन्ति,तथा यदि सम्यक् सदुपयोगं क्रियते तर्हि भूटान वैश्विकबाजारे स्वस्य विशालस्य अप्रयुक्तक्षमतायाः तालान् उद्घाटयितुं शक्नोति।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा भूटानस्य विदेशव्यापारविपण्यस्य कृते उष्णविक्रयितपदार्थानाम् चयनस्य विषयः आगच्छति तदा विचारणीयाः अनेकाः कारकाः सन्ति । भूटान दक्षिण एशियादेशस्य एकः लघुः भूपरिवेष्टितः देशः अस्ति, यः अद्वितीयसांस्कृतिकविरासतां प्राकृतिकसौन्दर्यस्य च कृते प्रसिद्धः अस्ति । भूटानस्य विदेशव्यापारविपण्ये सफलतायाः उच्चक्षमतायुक्तानां उत्पादानाम् चयनं कथं करणीयम् इति विषये केचन युक्तयः अत्र सन्ति । प्रथमं भूटानदेशे स्थानीयमागधां उपभोक्तृप्राथमिकतां च अवगन्तुं महत्त्वपूर्णम् अस्ति। भूटानदेशस्य जनानां पारम्परिकशिल्पानां हस्तनिर्मितानां च उत्पादानाम् अगाधः प्रशंसा वर्तते । एवं वस्त्रं, हस्तशिल्पं, आभूषणं, कलाकृतिः इत्यादिषु वस्तूषु ध्यानं दत्तुं उत्तमः आरम्भबिन्दुः भवितुम् अर्हति । द्वितीयं, भूटाने पर्यावरणस्य स्थायित्वस्य महत् मूल्यं वर्तते। ये उत्पादाः पर्यावरण-अनुकूल-प्रथानां प्रचारं कुर्वन्ति अथवा स्थायि-विकासे योगदानं ददति, ते प्रायः अत्रत्याः जागरूक-उपभोक्तृ-विपण्यं आकर्षयिष्यन्ति । अस्मिन् जैविकखाद्यपदार्थाः, नवीकरणीय ऊर्जासमाधानं, पुनःप्रयुक्तसामग्री-आधारितवस्तूनि यथा बैग्स् अथवा स्टेशनरी-वस्तूनि समाविष्टानि भवितुम् अर्हन्ति । तृतीयम्, भूटानदेशे उपभोक्तृणां मध्ये कल्याणं स्वास्थ्यसम्बद्धेषु उत्पादेषु च रुचिः वर्धमाना अस्ति । अतः प्राकृतिकसामग्रीभिः निर्मितं जडीबुटीपूरकं वा सौन्दर्यप्रसाधनं वा इत्यादीनां वस्तूनाम् विचारः लाभप्रदः भवितुम् अर्हति । तदतिरिक्तं, पर्वताः, नद्यः च इत्यादीनां स्थलाकृतिकविशेषतानां कारणात् ये विश्वस्य साहसिक-उत्साहिनां आकर्षयन्ति – पादचारी-उपकरणं वा क्रीडा-उपकरणं वा इत्यादीनां बहिः क्रीडा-उपकरणानाम् अपि क्षमता भवितुम् अर्हति अपि च पर्यटनं तेषां प्राथमिक-उद्योगेषु अन्यतमत्वेन; सांस्कृतिकचिह्नैः सह कीचेन् इत्यादीनि स्मृतिचिह्नानि वा पारम्परिकवस्त्रसम्बद्धानि परिधानाः अपि स्वयात्रायाः स्मृतिचिह्नानि इच्छन्तीनां आगन्तुकानां मध्ये लोकप्रियतां प्राप्तुं शक्नुवन्ति स्म अन्ते स्थानीयनिर्मातृभिः & कारीगरैः सह सहकार्यं कृत्वा विदेशेषु स्वकौशलं प्रदर्शयितुं सहायतां कर्तुं शक्नोति तथा च निष्पक्षव्यापारप्रथानां प्रचारं कर्तुं शक्नोति यत् नैतिकस्रोतब्राण्ड्/उत्पादानाम् वैश्विकमागधा वर्धमानेन सह सङ्गतं भवति निष्कर्षतः निष्पक्षव्यापारस्य समर्थनं कुर्वन्तः पर्यटनस्य अवसरानां उपयोगेन स्वास्थ्य-चेतनां प्रवर्धयन्तः स्थायित्वं आलिंगयन्त्याः परम्पराणां सम्मानं कुर्वन्तः स्थानीय-प्राथमिकतानां अवगमनं सुन्दर-राष्ट्रस्य – भूटानस्य – विदेश-व्यापार-बाजारस्य अन्तः गरम-विक्रय-उत्पाद-चयनस्य चयनं कुर्वन् महत्त्वपूर्णां भूमिकां निर्वहति!
ग्राहकलक्षणं वर्ज्यं च
भूटान-राज्यं भूटानराज्यम् इति अपि ज्ञायते, दक्षिण-एशिया-देशस्य एकः लघुः भू-परिवेष्टितः देशः अस्ति । अस्य अद्भुतदृश्यानां, अद्वितीयसंस्कृतेः, स्थायिविकासस्य प्रतिबद्धतायाः च कृते प्रसिद्धम् अस्ति । यदा भूटानदेशे ग्राहकलक्षणानाम्, वर्ज्यानां च विषयः आगच्छति तदा अत्र केचन महत्त्वपूर्णाः पक्षाः विचारणीयाः सन्ति । ग्राहकस्य लक्षणम् : १. 1. आदरपूर्णः : भूटानदेशस्य ग्राहकाः सामान्यतया सेवाप्रदातृणां प्रति शिष्टाः आदरपूर्णाः च भवन्ति। ते सद्शीलस्य प्रशंसाम् कुर्वन्ति अतः तेषां प्रति आदरपूर्णं मनोवृत्तिः अत्यावश्यकी अस्ति । 2. सरलता : भूटानस्य जनाः स्वजीवनशैल्यां सरलतायाः मूल्यं ददति तथा च जनानां साधारणप्रस्तावेषु धैर्यं धारयितुं अपेक्षां कृत्वा उत्तमग्राहकपरस्परक्रियाः प्रवर्तयितुं शक्नुवन्ति। 3. समुदायस्य दृढभावना : भूटानसमाजस्य कठिनसमुदायसंरचना अस्ति यत्र व्यक्तिः प्रायः निर्णयं कर्तुं वा माल/सेवानां क्रयणात् पूर्वं सहमतिम् अन्विषति। 4. संरक्षण-चिन्तनम् : पर्यावरणसंरक्षणं सकलराष्ट्रीयसुखस्य (GNH) दर्शने गभीरं निहितम् अस्ति, यत् देशस्य नीतिनिर्मातृणां नागरिकानां च कृते मार्गदर्शकसिद्धान्तरूपेण कार्यं करोति वर्जनाः : १. १. 2. आक्षेपार्हवस्त्रविकल्पाः : धार्मिकस्थलेषु गच्छन् वा स्थानीयजनैः सह संवादं कुर्वन् वा विनयशीलं परिधानं कुर्वन्तु। वस्त्रं प्रकाशयितुं अनादरः इति दृश्यते स्म । 3. सार्वजनिकरूपेण स्नेहप्रदर्शनम् : चुम्बनं वा आलिंगनं वा इत्यादिषु सार्वजनिकस्नेहप्रदर्शनेषु प्रवृत्तिः न भवेत्, यतः भूटानीसंस्कृतौ एतत् अनुचितं मन्यते 4. वर्जितक्षेत्रत्वेन पादाः : भूटानीपरम्परासहिताः पारम्परिकहिमालयीसंस्कृतौ पादौ अशुद्धौ मन्यन्ते; एवं परं प्रति पादयोः लापरवाहीपूर्वकं प्रयोगः अनभिप्रेतं अपराधं जनयति । एतानि ग्राहकलक्षणं वर्जनाश्च अवगत्य भूटानराज्यस्य ग्राहकैः सह उत्तमसम्बन्धं पोषयितुं शक्यते तथा च सांस्कृतिकसंवेदनशीलतायाः आदरः सुनिश्चितः भवति। (अयं प्रतिक्रिया ३०० शब्दाधिका इति अवलोकयन्तु।)
सीमाशुल्क प्रबन्धन प्रणाली
पूर्वहिमालये स्थितः भूपरिवेष्टितः देशः भूटान्-नगरे अद्वितीयः रीतिरिवाजः, आप्रवासनव्यवस्था च स्थापिता अस्ति । भूटानसर्वकारः स्वजनानाम् सुरक्षां सुरक्षां च सुनिश्चित्य स्वसीमानां सख्यं नियमनं निरीक्षणं च करोति । भूटान-प्रवेशार्थं यात्रिकाणां वीजा-प्राप्तिः आवश्यकी भवति । एतत् भूटानदेशे पूर्वनिर्धारितपर्यटनसञ्चालकानां अथवा यात्रासंस्थानां माध्यमेन प्राप्तुं शक्यते । आगन्तुकानां कृते महत्त्वपूर्णं यत् तेषां पासपोर्ट् प्रवेशतिथितः परं न्यूनातिन्यूनं षड्मासान् यावत् वैधः भवेत् । भूटानस्य निर्दिष्टेषु विमानस्थानकेषु अथवा सीमापारेषु एकस्मिन् आगत्य सर्वेषां आगन्तुकानां कृते आप्रवासनविभागेन निर्गतं वीजानिकासीपत्रं स्वस्य पासपोर्टेन सह प्रस्तुतं कर्तव्यम्। आगन्तुकानां सामानस्य सम्यक् परीक्षणं सीमाशुल्क-अधिकारिभिः भविष्यति। एतत् महत्त्वपूर्णं यत् भूटानदेशे कतिपयानां वस्तूनाम् प्रवेशः निषिद्धः अस्ति । एतेषु अग्निबाणाः, विस्फोटकाः, मादकद्रव्याणि, अनुमतसीमायाः अतिक्रमणं कुर्वन्तः तम्बाकू-उत्पादाः (२०० सिगरेट् वा ५० सिगाराः), प्रतिव्यक्तिं १ लीटराधिकं मद्यं केवलं व्यक्तिगतप्रयोगाय प्रयोज्यशुल्कमुक्तिं च, विध्वंसकं मन्यमानं किमपि सामग्री च सन्ति यात्रिकाः आगमनसमये USD 10,000 अथवा तत्समकक्षाधिकं विदेशीयमुद्रां अपि घोषयेयुः । समुचितदस्तावेजं विना वनस्पतयः पशूनां (भागाः च) आयातः सख्यं निषिद्धः अस्ति । प्रस्थानसमये भूटानदेशात् निर्गच्छन्ति सर्वेषां व्यक्तिनां कृते यदि ते १०,००० अमेरिकीडॉलर् अधिकं मूल्यं नगदं वहन्ति तर्हि रॉयल मौद्रिकप्राधिकरणात् प्राधिकरणपत्रं प्रस्तुतं कर्तव्यम्। आयातप्रतिबन्धानां अनुपालनं सुनिश्चित्य सीमाशुल्काधिकारिणः प्रस्थानपूर्वं पुनः सामानस्य निरीक्षणं कर्तुं शक्नुवन्ति। भूटानदेशं गच्छन्तीनां यात्रिकाणां कृते वाससमये स्थानीयरीतिरिवाजानां परम्पराणां च आदरः अत्यावश्यकः । मन्दिरेषु मठेषु वा इत्यादिषु विशिष्टेषु धार्मिकस्थलेषु छायाचित्रप्रतिबन्धाः प्रवर्तन्ते; अतः एतादृशेषु स्थानेषु चित्राणि क्लिक् कर्तुं पूर्वं अनुमतिं प्राप्तुं प्रशस्तम् । भूटानस्य सीमाशुल्क-अधिकारिभिः निर्धारित-नियम-विधानानाम् समग्रतया पालनम् अस्य अद्वितीय-देशस्य सांस्कृतिक-विरासतां सम्मानयन् भवतः भ्रमणं सुचारुतया आनन्ददायकं च करिष्यति |.
आयातकरनीतयः
हिमालयस्य लघु भूपरिवेष्टितः देशः भूटानः आयातकरनीते अद्वितीयं दृष्टिकोणं अनुसरति । देशः आन्तरिक-उद्योगानाम् रक्षणाय, आत्मनिर्भरतायाः प्रवर्धनाय, स्थायि-विकासस्य च सुनिश्चित्यै आयातित-वस्तूनाम् उपरि केचन कर-शुल्कानि च आरोपयति भूटानदेशे आयातकरस्य दराः आयातितवस्तूनाम् प्रकारस्य आधारेण भिन्नाः भवन्ति । अन्नधान्यं, औषधं, कृषिसाधनम् इत्यादीनां आवश्यकवस्तूनाम् कृते सामान्यतया सर्वकारः न्यूनकरदराणि आरोपयति अथवा पूर्णतया मुक्तिं ददाति यत् तेषां उपलब्धतां स्वनागरिकाणां कृते किफायतीमूल्येन सुनिश्चितं करोति अपरपक्षे वाहनानि, इलेक्ट्रॉनिक-उपकरणाः इत्यादीनि विलासिनीवस्तूनि अत्यावश्यक-आयाताः इति मन्यन्ते इति कारणतः अधिकं करं आकर्षयन्ति । अस्य पृष्ठतः उद्देश्यं एतादृशानां उत्पादानाम् अत्यधिकं सेवनं निरुत्साहयितुं वर्तते येन भूटानस्य सीमितसम्पदां तनावः भवितुम् अर्हति अथवा तस्य सांस्कृतिकमूल्यानां हानिः भवितुम् अर्हति तदतिरिक्तं भूटानदेशः देशस्य अन्तः उत्पादयितुं शक्यमाणानां कतिपयेषु आयातित-उत्पादानाम् उपरि अधिकशुल्कं आरोपयित्वा स्थानीय-उद्यम-निर्माण-उद्योगानाम् अपि प्रवर्धनं कर्तुं बलं ददाति अस्याः रणनीत्याः उद्देश्यं भवति यत् विभिन्नानां उपभोक्तृवस्तूनाम् विदेशीयविपण्येषु निर्भरतां न्यूनीकर्तुं च आन्तरिकं उत्पादनं प्रोत्साहयितुं शक्यते । अपि च भूटानदेशेन प्रकृतेः कृते हानिकारकं वा प्रदूषणे महत्त्वपूर्णं योगदानं दत्तवस्तूनाम् अधिककरं आरोपयित्वा पर्यावरणसंरक्षणं प्राथमिकता दत्ता अस्ति अस्मिन् पेट्रोल-डीजल इत्यादीनि जीवाश्म-इन्धनानि सन्ति येषां आयातशुल्कं तुल्यकालिकरूपेण अधिकं भवति, यत् व्यक्तिनां व्यवसायानां च वैकल्पिक-ऊर्जा-समाधानं स्वीकुर्वितुं प्रोत्साहनरूपेण भवति इदं ज्ञातव्यं यत् भूटानदेशः अपि राष्ट्रियप्राथमिकतानां विकासशीलानाम् अपि च वैश्विक-आर्थिक-प्रवृत्तीनां विषये विचार्य स्वस्य आयात-कर-नीतिषु बहुधा संशोधनं करोति घरेलु-उद्योगानाम् रक्षणं, आवश्यकवस्तूनाम् उपलब्धतां सुनिश्चित्य, स्थायि-आर्थिक-वृद्धिं प्रवर्धयन् च सन्तुलनं स्थापयितुं सर्वकारः प्रयतते निष्कर्षे भूटानस्य आयातकरनीतिः पर्यावरणस्य स्थायित्वं प्राथमिकताम् अददात्, घरेलु-उद्योगानाम् रक्षणं, आत्मनिर्भरतां प्रोत्साहयितुं च केन्द्रीभूता अस्ति आयातितवस्तूनाम् विभिन्नवर्गाः विविधकरदराणि आकर्षयन्ति यत्र आवश्यकवस्तूनाम् सामान्यतया विलासितायाः अथवा अनावश्यक आयातानां तुलने न्यूनदराणां सामना भवति अस्य दृष्टिकोणस्य उद्देश्यं सकलराष्ट्रीयउत्पादकेन्द्रितविकासरणनीतयः न अपितु सकलराष्ट्रीयसुखस्य कृते प्रसिद्धे अस्मिन् सुन्दरे राष्ट्रे सांस्कृतिकमूल्यानां रक्षणं प्राकृतिकसंसाधनानाम् संरक्षणं च कुर्वन् आर्थिकस्थिरतां सुनिश्चितं कर्तुं वर्तते।
निर्यातकरनीतयः
पूर्वहिमालये स्थितः लघुः भूपरिवेष्टितः देशः भूटान्-देशेन विक्रयकर- सीमाशुल्क-अधिनियमः इति नाम्ना प्रसिद्धा अद्वितीया करनीतिः कार्यान्विता अस्ति अस्मिन् नीतौ आयातितनिर्यातवस्तूनाम् उपरि प्रयुक्तानां करदराणां रूपरेखा दर्शिता अस्ति । निर्यातकरस्य दृष्ट्या भूटानदेशः स्वस्य स्थानीयोद्योगानाम् प्रचारार्थं तुल्यकालिकं सौम्यपद्धतिं स्वीकुर्वति । कतिपयेषु उत्पादेषु न्यूनतमकरं आरोपयित्वा अथवा शुल्कात् मुक्तिं कृत्वा निर्यातं प्रोत्साहयितुं सर्वकारः प्रयतते । अस्याः रणनीत्याः उद्देश्यं अन्तर्राष्ट्रीयव्यापारं वर्धयितुं देशस्य अर्थव्यवस्थां वर्धयितुं च अस्ति । निर्यातितवस्तूनाम् करदराणि तेषां प्रकृतेः वर्गीकरणस्य च आधारेण भिन्नानि भवन्ति । केचन कृषिजन्यपदार्थाः यथा फलानि, शाकानि, अनाजानि च न्यूननिर्यातकरः भवति अथवा सर्वथा करमुक्ताः भवितुम् अर्हन्ति एतत् भूटानस्य कृषिक्षेत्रस्य समर्थनं कृत्वा अस्य महत्त्वपूर्णस्य उद्योगस्य विकासाय सुविधां दातुं अभिप्रायेन क्रियते । अपरं तु वस्त्रं, हस्तशिल्पं, संस्कृताहारं, खनिजं, लघुनिर्मितवस्तूनि वा इत्यादीनि औद्योगिकवस्तूनि मध्यमनिर्यातकरस्य अधीनाः भवितुम् अर्हन्ति एतेषां करानाम् उद्देश्यं न केवलं राजस्वं जनयितुं अपितु एतान् वस्तूनि उत्पादयन्तः स्थानीयनिर्माण-उद्यमान् अपि प्रोत्साहयितुं भवति । एतत् महत्त्वपूर्णं यत् भूटानदेशः स्थायिविकासाय पर्यावरणसंरक्षणाय च प्राथमिकताम् अददात् । अतः काष्ठानि अथवा नवीकरणीयाः खनिजाः इत्यादयः केचन प्राकृतिकाः संसाधनाः निर्यातस्य विषये कठोरतरविनियमानाम् सामना कर्तुं शक्नुवन्ति । भूटानस्य प्राकृतिकसम्पत्त्याः उत्तरदायी प्रबन्धनं प्रवर्धयन् अत्यधिकशोषणं निरुत्साहयितुं अन्येषां उत्पादानाम् अपेक्षया एतेषु संसाधनेषु करः अधिकः भवति समग्रतया भूटानस्य निर्यातकरनीतयः पर्यावरणस्य स्थायित्वकारकान् अक्षुण्णान् विचार्य घरेलु उद्योगानां पोषणं प्रति तस्य प्रतिबद्धतां प्रतिबिम्बयन्ति। चयनित-उत्पाद-वर्गाणां कृते अनुकूल-कर-दराः कार्यान्वितुं वा कृषि-उत्पाद-सदृशानां प्रमुख-निर्यातानां कृते शुल्कं सर्वथा मुक्तं कृत्वा , भूटानस्य उद्देश्यं प्रकृति-नेतृत्वेन विकास-रणनीतिभिः सह संतुलनं निर्वाहयन् आर्थिक-वृद्धिं प्रवर्धयितुं वर्तते |.
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
पूर्वहिमालये स्थितः भूपरिवेष्टितः देशः भूटानः समृद्धसंस्कृतेः, विकासस्य च अद्वितीयदृष्टिकोणस्य च कृते प्रसिद्धः अस्ति । सीमितसंसाधनयुक्तं लघुराष्ट्रं भवति चेदपि भूटानदेशः स्थायिविकासे, स्वस्य सांस्कृतिकविरासतां संरक्षणं च केन्द्रीकृतवान् अस्ति । निर्यातस्य दृष्ट्या भूटानदेशः मुख्यतया कृषिः, जलविद्युत्शक्तिः, पर्यटनं च इति मुख्यत्रयक्षेत्रेषु अवलम्बते । भूटानदेशात् एकः महत्त्वपूर्णः निर्यातः कृषिजन्यपदार्थाः सन्ति । अस्मिन् देशे उर्वरद्रोणीः सन्ति ये तण्डुलं, कुक्कुटं, आलू, सिट्रस् फलं, शाकं च इत्यादीनां सस्यानां कृषिं समर्थयन्ति । एतानि उच्चगुणवत्तायुक्तानि कृषिपदार्थानि प्रायः भारतादिषु समीपस्थेषु देशेषु निर्यात्यन्ते । भूटानदेशात् अन्यः महत्त्वपूर्णः निर्यातः जलविद्युत्शक्तिः अस्ति । पर्वतीयक्षेत्रस्य, द्रुतप्रवाहनदीनां च कारणात् भूटानस्य जलविद्युत् उत्पादनस्य महती सम्भावना अस्ति । जलविद्युत्परियोजनानां विकासे सर्वकारेण बहु निवेशः कृतः यत् घरेलु ऊर्जा आवश्यकतासु योगदानं ददाति तथा च भारतं निर्यातार्थं अधिशेषविद्युत् उत्पद्यते। अन्तिमेषु वर्षेषु पर्यटनम् अपि भूटानस्य आयस्य महत्त्वपूर्णं स्रोतः अभवत् । अद्भुतैः परिदृश्यैः, संरक्षितैः सांस्कृतिकपरम्परैः च अयं देशः विश्वस्य पर्यटकानाम् आकर्षणं करोति ये अद्वितीय-अनुभवानाम् अन्वेषणं कुर्वन्ति । आगन्तुकाः पारो तक्त्सङ्ग (व्याघ्रस्य नीडम्) इत्यादीनां प्राचीनमठानां अन्वेषणं कर्तुं शक्नुवन्ति अथवा त्सेचु इत्यादिषु पारम्परिकपर्वसु डुबकी मारितुं शक्नुवन्ति । एतेषां निर्यातानाम् गुणवत्ता अन्तर्राष्ट्रीयमानकानां अनुरूपं भवति इति सुनिश्चित्य भूटानदेशः ISO (International Organization for Standardization) अथवा WTO (World Trade Organization) इत्यादिभिः विभिन्नैः वैश्विकसंस्थाभिः मान्यताप्राप्तं प्रमाणीकरणप्रक्रियाम् अनुसरति एतत् प्रमाणीकरणं सत्यापयति यत् कृषिसम्बद्धाः निर्याताः स्थायिकृषिप्रथानां पालनम् कुर्वन् हानिकारकरसायनानां वा कीटनाशकानां वा मुक्ताः सन्ति। जलविद्युत्विद्युत्निर्यातस्य नियमनं भूटान-भारतयोः मध्ये द्विपक्षीयसम्झौतानां माध्यमेन भवति यतः अधिकांशं विद्युत्-उत्पादितं तत्र निर्यातं भवति । एते सम्झौताः सुसंगत-आपूर्ति-मानकानां निर्वाहार्थं गुणवत्ता-नियन्त्रण-उपायानां सह विश्वसनीय-संचरण-अन्तर्निर्मित-संरचनायाः सुनिश्चितं कुर्वन्ति । भूटानदेशे होटेल् अथवा यात्रा एजेन्सी इत्यादीनां पर्यटनसम्बद्धानां सेवानां कृते अन्तर्राष्ट्रीयमान्यतां याचमानानां विदेशिनां भ्रमणं च समुचितप्रमाणपत्राणां आवश्यकता भवति यस्मिन् सुरक्षा, स्वच्छता, पर्यावरणमानकानां वा अनुपालनं समावेशितुं शक्यते। उपसंहाररूपेण भूटानस्य निर्यातः मुख्यतया कृषिः, जलविद्युत्शक्तिः, पर्यटनं च चालयति । तेषां विपण्यप्रतिष्ठां निर्वाहयितुम् अन्तर्राष्ट्रीयआवश्यकतानां पूर्तये च एतेषां निर्यातानाम् गुणवत्तां स्थायित्वं च सुनिश्चित्य विविधाः प्रमाणीकरणप्रक्रियाः स्थापिताः सन्ति
अनुशंसित रसद
वज्र-अजगरस्य भूमिः इति नाम्ना प्रसिद्धः भूटानः पूर्वहिमालये निहितः लघुः भूपरिवेष्टितः देशः अस्ति । लघु आकारस्य दूरस्थस्थानस्य च अभावेऽपि भूटानदेशेन स्वस्य वर्धमानस्य अर्थव्यवस्थायाः, वर्धमानस्य अन्तर्राष्ट्रीयव्यापारस्य च समर्थनार्थं स्वस्य रसद-उद्योगस्य विकासे महती प्रगतिः कृता अस्ति परिवहनस्य आधारभूतसंरचनायाः विषयः आगच्छति चेत् भूटानदेशः स्वस्य मार्गजालस्य उन्नयनार्थं निवेशं कुर्वन् अस्ति । देशस्य विभिन्नप्रदेशान् संयोजयति मुख्यधमनी राष्ट्रियराजमार्गः १ अस्ति ।अयं राजमार्गः भूटानं समीपस्थेन भारतेन सह सम्बध्दयति तथा च मालस्य घरेलुपरिवहनार्थं महत्त्वपूर्णजीवनरेखारूपेण कार्यं करोति भूटानस्य अन्तः मार्गयानं मालवाहनस्य प्राथमिकं मार्गं वर्तते, तथापि रसदस्य अधिकं बलं दातुं वायु-रेल-संपर्कस्य विस्तारार्थं प्रयत्नाः क्रियन्ते पारो-अन्तर्राष्ट्रीयविमानस्थानकं यात्रिकाणां मालवाहनस्य च कृते महत्त्वपूर्णद्वाररूपेण कार्यं करोति । एतत् भूटानं भारतस्य, नेपालस्य, थाईलैण्डस्य, सिङ्गापुरस्य, बाङ्गलादेशस्य, अन्येषां देशानाम् अनेकैः प्रमुखनगरैः सह सम्बध्दयति । समय-संवेदनशीलानाम् अथवा नाशवन्तः मालवस्तूनाम् कृते येषां कृते शीघ्रं वितरणं वा विशेषतया निबन्धनस्य आवश्यकता भवति यथा औषधानि वा कृषिजन्यपदार्थानि वा अल्पायुषः, विमानयानं अनुशंसितः विकल्पः भवितुम् अर्हति बृहत्तरमात्रायां मालवाहनानां कृते येषां कृते दीर्घदूरेषु समयबाधां विना कुशलतापूर्वकं परिवहनं करणीयम्, समुद्रीमालवाहनस्य विषये विचारः कर्तुं शक्यते । भूटानस्य भूपरिवेष्टितप्रकृतेः कारणात् कस्यापि समुद्रबन्दरस्य प्रत्यक्षप्रवेशः नास्ति किन्तु समुद्रीयवाहनार्थं कोलकाता (कलकत्ता)बन्दरम् इत्यादिषु भारते स्थितेषु बन्दरगाहेषु अवलम्बते निर्यातकाः/आयातकाः मालवाहनसंस्थाः नियोजयितुं शक्नुवन्ति ये एतेषां बन्दरगाहानां तेषां अन्तिमगन्तव्यस्थानानां च मध्ये समुद्रीमालवाहनस्य विशेषज्ञतां प्राप्नुवन्ति। भूटानस्य रसदशृङ्खलायां सीमाशुल्कनिष्कासनप्रक्रियाणां दृष्ट्या सीमानिरीक्षणस्थानेषु सीमाशुल्ककार्यालयेषु च इलेक्ट्रॉनिकदत्तांशविनिमयप्रणालीं कार्यान्वयित्वा स्वचालनपरिकल्पनानां माध्यमेन दक्षतासुधारः कृतः अस्ति आयातक/निर्यातकानां कृते मालमूल्यानि/देयशुल्कानि/वैटदराणि निर्दिश्य सम्बन्धितचालान/करचालानसहितं मालवाहनविवरणानां विषये आवश्यकदस्तावेजं यथा बिल-ऑफ-लेडिंग/वायुमार्गबिलप्रतिः प्रदातव्याः सन्ति। भूटानस्य अन्तः सम्पूर्णे आपूर्तिशृङ्खलाप्रक्रियायां सुचारुसञ्चालनं सुनिश्चित्य व्यवसायानां कृते स्थानीयरसदसेवाप्रदातृभिः सह निकटतया कार्यं कर्तुं सल्लाहः भवति एतेषां सेवाप्रदातृणां स्थानीयविपण्यस्य गहनं ज्ञानं भवति तथा च विशिष्टानां आवश्यकतानां कृते अनुरूपं समाधानं दातुं शक्नुवन्ति। भूटानदेशे कार्यं कुर्वन्तः केचन सुस्थापिताः रसदप्रदातारः भूटानपोस्ट्, ए.बी. टेक्नोलॉजीज प्राइवेट लिमिटेड, एवं प्राइम कार्गो सर्विसेज प्राइवेट लिमिटेड। समग्रतया भूटानस्य भौगोलिकसीमानां कारणेन आव्हानानां सामना भवति चेदपि सर्वकारस्य निजीक्षेत्रस्य च समन्वितप्रयत्नेन देशस्य रसदक्षमता सुदृढा अभवत् उत्तमसंपर्कविकल्पैः, उन्नतमूलसंरचनाभिः, सुव्यवस्थितैः सीमाशुल्कप्रक्रियाभिः, अनुभविनां रसदसेवाप्रदातृणां समर्थनेन च व्यवसायाः भूटानस्य अद्वितीयं रसदपरिदृश्यं प्रभावीरूपेण नेविगेट् कर्तुं शक्नुवन्ति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

दक्षिण एशियायाः लघु भूपरिवेष्टितः देशः भूटान्-देशे व्यावसायिकविकासाय कतिपयानि महत्त्वपूर्णानि अन्तर्राष्ट्रीयक्रयणमार्गाणि प्रदर्शनीश्च सन्ति । तुल्यकालिकरूपेण एकान्तराष्ट्रत्वेन भूटानदेशः आर्थिकवृद्धिं पोषयितुं विदेशीयक्रेतृणां आकर्षणार्थं च प्रयत्नाः कुर्वन् अस्ति । भूटानदेशे अन्तर्राष्ट्रीयव्यापारस्य केचन प्रमुखमार्गाः अन्वेषयामः। 1. व्यापारविभागः (DoT) : DoT भूटानदेशे व्यापारस्य प्रवर्धनार्थं उत्तरदायी प्राथमिकसरकारीसंस्थासु अन्यतमः अस्ति । ते भूटानदेशस्य उत्पादानाम् प्रदर्शनार्थं क्रेता-विक्रेता-मेलनं, व्यापारमेला, प्रदर्शनी च इत्यादीनि विविधानि उपक्रमाः कुर्वन्ति 2. अन्तर्राष्ट्रीयव्यापारमेलाः : भूटानः प्रमुखेषु अन्तर्राष्ट्रीयव्यापारमेलासु भागं गृह्णाति यत्र व्यवसायाः स्वस्य उत्पादानाम् प्रदर्शनं कर्तुं शक्नुवन्ति तथा च सम्भाव्यक्रेतारं वा भागिनं वा अन्वेष्टुं शक्नुवन्ति। केचन महत्त्वपूर्णाः मेलाः अन्तर्भवन्ति- १. - एम्बिएन्टे : जर्मनीदेशस्य फ्रैंकफर्टनगरे प्रतिवर्षं आयोजितः अयं प्रसिद्धः उपभोक्तृवस्तूनाम् मेला भूटानदेशस्य निर्यातकानां कृते स्वहस्तशिल्पं, वस्त्रं, आभूषणं, अन्येषां उत्पादानाम् प्रदर्शनस्य अवसरं प्रदाति। - विश्वयात्राविपणनम् (WTM): यतः भूटानस्य अर्थव्यवस्थायां पर्यटनं प्रमुखेषु उद्योगेषु अन्यतमम् अस्ति; लण्डन्नगरे प्रतिवर्षं आयोजितः WTM मेला पर्यटनक्षेत्रस्य प्रतिनिधिभ्यः यात्रासङ्कुलानाम् प्रचारं कर्तुं साझेदारी-अवकाशानां अन्वेषणं च कर्तुं शक्नोति । - सार्क व्यापारमेला : सार्क (दक्षिण एशियाई क्षेत्रीय सहयोग संघ) इत्यस्य सदस्यत्वेन भूटान सार्कदेशैः आयोजितेषु क्षेत्रीयव्यापारमेलासु अपि भागं गृह्णाति एतेषु मेलासु भारत, बाङ्गला, नेपाल इत्यादिषु समीपस्थराष्ट्रेषु क्रेतृभिः सह अन्तरक्रिया सम्भवति । 3. अन्तर्जाल-आधारित-मञ्चाः : ई-वाणिज्य-मञ्चाः विश्वव्यापीनां व्यवसायानां कृते अधिकाधिकं महत्त्वपूर्णं मार्गं जातम् । अन्तिमेषु वर्षेषु भूटानदेशस्य शिल्पिनः Etsy, Amazon Handmade इत्यादीनां ऑनलाइन-विपण्यस्थानानां लाभं गृहीत्वा वैश्विकरूपेण स्वस्य अद्वितीयहस्तनिर्मितशिल्पानां विक्रयं कर्तुं आरब्धवन्तः 4. दूतावासाः वाणिज्यदूतावासाः च : विदेशेषु स्थिताः कूटनीतिकमिशनाः भूटान-अन्तर्गतं स्थितानां सम्भाव्य-अन्तर्राष्ट्रीय-क्रेतृणां व्यावसायिकानां च मध्ये सुगमकर्तारूपेण अत्यावश्यक-भूमिकां निर्वहन्ति ते प्रायः एतादृशान् कार्यक्रमान् आयोजयन्ति येषु स्थानीयनिर्मातारः शिल्पिनः वा विभिन्नदेशेभ्यः क्रेतृभिः सह संजालं कर्तुं शक्नुवन्ति । 5. पर्यटन उद्योगः - यद्यपि अन्तर्राष्ट्रीयक्रयणेन सह सख्तीपूर्वकं सम्बद्धः नास्ति तथापि भूटानस्य पर्यटन-उद्योगः देशस्य सांस्कृतिकविरासतां हस्तशिल्पेषु च रुचिं विद्यमानानाम् विदेशीयानां आगन्तुकानां आकर्षणं कृत्वा परोक्षरूपेण स्थानीयव्यापाराणां समर्थनं करोति। पर्यटकाः प्रत्यक्षतया स्थानीयानि उत्पादनानि क्रेतुं शक्नुवन्ति, येन शिल्पकारव्यापाराणां कृते स्ववस्तूनि प्रदर्शयितुं मार्गः प्राप्यते । इदं महत्त्वपूर्णं यत् भूटानस्य लघु अर्थव्यवस्थायाः भौगोलिकचुनौत्यस्य च कारणात् बृहत्तरराष्ट्रानां तुलने अन्तर्राष्ट्रीयक्रयणस्य अवसराः सीमिताः भवितुम् अर्हन्ति परन्तु भूटानसर्वकारः व्यापारप्रवर्धनक्रियाकलापं वर्धयितुं अन्तर्राष्ट्रीयव्यापारवृद्ध्यर्थं स्थायिमार्गाणां निर्माणार्थं च सक्रियरूपेण कार्यं कुर्वन् अस्ति।
भूटानदेशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि निम्नलिखितरूपेण सन्ति । 1. गूगलः - वैश्विकरूपेण सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रं इति नाम्ना भूटानदेशे अपि गूगलस्य बहुधा उपयोगः भवति । एतत् अन्वेषणसेवानां विस्तृतश्रेणीं प्रदाति, भूटानसहितस्य विभिन्नक्षेत्राणां कृते स्थानीयकृतपरिणामान् च प्रदाति । www.google.com इत्यत्र जालपुटं द्रष्टुं शक्यते । 2. याहू!: याहू! भूटानदेशे अन्यत् सामान्यतया प्रयुक्तं अन्वेषणयन्त्रम् अस्ति । एतत् वार्ता, ईमेलसेवा, अन्यविशेषताभिः सह जालसन्धानं प्रदाति । www.yahoo.com इत्यत्र जालपुटं द्रष्टुं शक्यते । 3. Bing: Bing इत्यस्य उपयोगः भूटानदेशे बहवः जनाः अपि स्वस्य ऑनलाइन अन्वेषणार्थं कुर्वन्ति। एतत् नक्शा, अनुवाद, वार्ता अद्यतनम् इत्यादीनां विविधविशेषतानां सह जालसन्धानपरिणामान् प्रदाति । www.bing.com इत्यत्र Bing इति सञ्चिकां प्राप्तुं शक्नुवन्ति । 4. बैडु : यद्यपि मुख्यतया चीनीयसर्चइञ्जिनरूपेण प्रसिद्धः अस्ति तथापि मण्डारिनभाषायाः ज़ोङ्गखाभाषायाः (भूटानस्य आधिकारिकभाषायाः) मध्ये सांस्कृतिकसादृश्यस्य भाषापरिचितस्य च कारणेन भूटानदेशस्य चीनीभाषिणां समुदायस्य मध्ये बैडुः लोकप्रियतां प्राप्तवान् बैडु इत्यनेन नक्शाः, चित्रसन्धानम् इत्यादिभिः अन्यैः विविधैः सेवाभिः सह जालसन्धानस्य सुविधा भवति । www.baidu.com इत्यत्र जालपुटं द्रष्टुं शक्यते । 5. DuckDuckGo: उपयोक्तृगोपनीयता-केन्द्रित-दृष्टिकोणस्य कृते प्रसिद्धस्य DuckDuckGo इत्यस्य उपयोगः भूटानस्य केषाञ्चन व्यक्तिभिः अपि क्रियते ये स्वस्य ऑनलाइन-अन्वेषणस्य समये वर्धितां गोपनीयतां प्राथमिकताम् अददात् अथवा सूचना-सटीकतायां वा तटस्थतायां वा हस्तक्षेपं कुर्वन्तः व्यक्तिगत-निरीक्षण-एल्गोरिदम्-रहितं निष्पक्ष-परिणामान् प्राधान्यं ददति जालपुटं duckduckgo.com इत्यत्र द्रष्टुं शक्यते । ज्ञातव्यं यत् यद्यपि एते भूटानदेशे सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि सन्ति तथापि बहवः निवासी अद्यापि स्वसमुदायस्य अथवा संस्थायाः अन्तः स्थानीयसामग्री-आविष्कारस्य स्वस्य प्राधान्यस्य आवश्यकतायाः वा आधारेण क्षेत्रीय-विशिष्ट-मञ्चानां उपयोगं कर्तुं शक्नुवन्ति

प्रमुख पीता पृष्ठ

पूर्वहिमालये निहितः भूपरिवेष्टितः देशः भूटानः प्राचीनप्राकृतिकसौन्दर्यस्य, अद्वितीयसांस्कृतिकविरासतस्य च कृते प्रसिद्धः अस्ति यद्यपि अन्येषां केषाञ्चन देशानाम् इव अन्तर्जाल-सुलभतायाः स्तरः अस्य स्तरः न स्यात् तथापि भूटानस्य कृते ऑनलाइन-निर्देशिकाः अथवा पीत-पृष्ठानि इति कार्यं कुर्वन्ति इति अनेकाः प्रमुखाः जालपुटाः सन्ति 1. Yellow.bt: भूटान दूरसंचार लिमिटेडस्य आधिकारिकं ऑनलाइन निर्देशिकारूपेण Yellow.bt भूटाने व्यवसायान् सेवां च अन्वेष्टुं व्यापकं संसाधनम् अस्ति। वेबसाइट् विशिष्टवर्गान् अन्वेष्टुं वा विभिन्नक्षेत्रेषु ब्राउज् कर्तुं वा सरलं अन्वेषण-अन्तरफलकं प्रददाति । www.yellow.bt इत्यत्र भवन्तः तत् प्राप्तुं शक्नुवन्ति। 2. Thimphu Has It: एषा जालपुटं विशेषतया भूटानस्य राजधानीनगरे Thimphu इत्यत्र उपलभ्यमानव्यापाराणां सेवानां च विषये केन्द्रीभूता अस्ति। अस्मिन् सुलभतया नेविगेट् कर्तुं शक्यते निर्देशिका अस्ति यत्र भवान् आतिथ्यं, खुदरा, शिक्षा, स्वास्थ्यसेवा इत्यादीनां विभिन्नवर्गाणाम् आधारेण विशिष्टव्यापाराणां अन्वेषणं कर्तुं शक्नोति अधिकं अन्वेष्टुं www.thimphuhast.it इति सञ्चिकां पश्यन्तु। 3. बुमथाङ्ग व्यापारनिर्देशिका : बुमथाङ्ग भूटानस्य समृद्धसांस्कृतिकविरासतां, आश्चर्यजनकपरिदृश्यानां च कृते प्रसिद्धेषु मण्डलेषु अन्यतमम् अस्ति। इयं वेबसाइट् स्थानीयनिर्देशिकारूपेण कार्यं करोति यत्र विशेषतया बुमथाङ्गमण्डले उपलब्धानां व्यवसायानां सेवानां च विषये सूचनाः प्राप्यन्ते । www.bumthangbusinessdirectory.com इत्यत्र भवन्तः तत् प्राप्नुवन्ति । 4. पारो पृष्ठानि : पारो पृष्ठानि मुख्यतया भूटानस्य पारोमण्डले केन्द्रितव्यापाराणां सेवानां च कवरं करोति-एषः क्षेत्रः स्वस्य प्रतिष्ठितव्याघ्रस्य नीडमठस्य (तक्त्सङ्गपल्फुगमठस्य) कृते प्रसिद्धः अस्ति वेबसाइट् इत्यत्र होटेल्-रेस्टोरन्ट्-तः आरभ्य भ्रमण-सञ्चालकानां, स्थानीय-दुकानानां च मध्ये एव पारो-मण्डलस्य अन्तः सूचीः प्रदत्ताः सन्ति । www.paropages.com इत्यत्र अधिकं अन्वेष्टुम्। एतेषु वेबसाइट्-स्थानेषु भवद्भ्यः भूटानस्य विभिन्नक्षेत्रेषु संचालितानाम् विभिन्नव्यापाराणां विषये व्यापकसूचनाः प्रदातव्याः यथा थिम्फु, बुम्थाङ्ग, पारो इत्यादयः, येन देशस्य अन्तः विशेषाणि उत्पादानि वा सेवाः वा अन्वेष्टुं ते उपयोगिनो संसाधनाः भवन्ति। कृपया ज्ञातव्यं यत् भूटानस्य दूरस्थस्थानस्य, सीमितस्य अन्तर्जालसंरचनायाः च कारणात् एतेषु केचन जालपुटाः अधिकडिजिटलरूपेण उन्नतराष्ट्रेषु पीतपृष्ठानां इव अद्यतनाः वा विस्तृताः वा न भवेयुः तथापि भूटानस्य व्यापारिकपरिदृश्यस्य मार्गदर्शनाय ते बहुमूल्याः संसाधनाः सन्ति ।

प्रमुख वाणिज्य मञ्च

पूर्वहिमालये स्थितः लघुः भूपरिवेष्टितः देशः भूटान्-देशे अन्तिमेषु वर्षेषु ई-वाणिज्यक्षेत्रे महती वृद्धिः अभवत् यद्यपि उद्योगः अद्यापि विकसितः अस्ति तथापि भूटाने कतिपयानि उल्लेखनीयाः ई-वाणिज्यमञ्चाः सन्ति । अत्र केचन मुख्याः स्वस्वजालस्थलैः सह सन्ति- 1. DrukRide (https://www.drukride.com): DrukRide परिवहनसेवानां कृते भूटानस्य प्रमुखः ऑनलाइन-बाजारः अस्ति । अत्र कारभाडा, टैक्सीबुकिंग्, मोटरबाइकभाडा इत्यादीनि विविधानि सेवानि प्राप्यन्ते । 2. Zhartsham (https://www.zhartsham.bt): Zhartsham एकः उदयमानः ई-वाणिज्यमञ्चः अस्ति यः स्वग्राहिभ्यः उत्पादानाम् विस्तृतश्रेणीं प्रदाति। इलेक्ट्रॉनिक्स तथा वस्त्रेभ्यः आरभ्य गृहसज्जा, पाकशालायाः उपकरणानि च, झार्टशमस्य उद्देश्यं विविध उपभोक्तृणां आवश्यकतानां पूर्तये अस्ति । 3. पसलभूटान (http://pasalbhutan.com): पासलभूटान अन्यत् लोकप्रियं ऑनलाइन-शॉपिङ्ग्-मञ्चं वर्तते यत् फैशन-सौन्दर्य-वस्तूनाम् आरभ्य इलेक्ट्रॉनिक-गैजेट्-गृह-उपकरण-पर्यन्तं उत्पादानाम् एकं विस्तृतं संग्रहं प्रदाति 4. कुपाण्डा (http://kupanda.bt): कुपाण्डा एकः ऑनलाइन किराणां भण्डारः अस्ति यः ताजाः फलानि, शाकानि, मांसानि, दुग्धजन्यपदार्थाः, अन्ये च आवश्यकाः गृहवस्तूनि प्रत्यक्षतया ग्राहकानाम् द्वारे वितरितुं विशेषज्ञः अस्ति। 5. yetibay (https://yetibay.bt): yetibay एकः वर्धमानः ई-वाणिज्य-मञ्चः अस्ति यः भूटानी-शिल्पिभिः शिल्पिभिः निर्मितानाम् स्थानीय-उत्पादानाम् एकां सरणीं प्रदर्शयति ग्राहकाः अस्याः जालपुटस्य माध्यमेन पारम्परिकानि हस्तशिल्पानि, वस्त्राणि, चित्राणि, आभूषणं, इत्यादीनि क्रेतुं शक्नुवन्ति । 6.B-Mobile Shop( https://bmobileshop.bhutanmobile.com.bt/ ): B-Mobile Shop स्मार्टफोनस्य कृते ऑनलाइन क्रयणविकल्पान् प्रदाति तथा च भूटान दूरसंचार(B mobile) द्वारा voice calls & internet browsing packages कृते प्रस्तावितानां योजनानां सह। वेबसाइट् इत्यत्र अन्ये दूरसंचारसम्बद्धाः उपसाधनाः यथा वायरलेस् रूटर इत्यादयः अपि विक्रीयन्ते । कृपया ज्ञातव्यं यत् उपर्युक्ताः मञ्चाः भूटाने संचालिताः मुख्याः ई-वाणिज्यजालस्थलाः सन्ति, तथापि अन्ये लघुमञ्चाः वा ऑनलाइन-भण्डाराः वा भवितुम् अर्हन्ति ये विशिष्टानि आलम्बनानि वा स्थानीयक्षेत्राणि वा पूरयन्ति

प्रमुखाः सामाजिकमाध्यममञ्चाः

भूटान हिमालयस्य लघुराज्यं विशिष्टसंस्कृतेः अस्पृष्टप्राकृतिकसौन्दर्यस्य च कृते प्रसिद्धम् अस्ति । भूटानदेशः तुल्यकालिकरूपेण एकान्तवासः भवेत् तथापि विश्वेन सह सम्बद्धतां प्राप्तुं विविधसामाजिकमाध्यममञ्चेषु अद्यापि तस्य उपस्थितिः अस्ति । अत्र भूटानदेशे प्रयुक्ताः केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. फेसबुक (www.facebook.com/bhutanofficial): फेसबुकः भूटानदेशे सर्वाधिकं प्रयुक्तेषु सामाजिकमाध्यममञ्चेषु अन्यतमः अस्ति । एतेन जनाः प्रोफाइलं निर्मातुं, मित्रैः सह सम्पर्कं कर्तुं, अपडेट्, फोटो, विडियो च साझां कर्तुं शक्नुवन्ति । 2. WeChat (www.wechat.com): WeChat इति सर्व-एक-सन्देश-प्रसारण-अनुप्रयोगः अस्ति यः भूटान-देशे सामाजिक-माध्यम-मञ्चरूपेण अपि कार्यं करोति । उपयोक्तारः पाठं, ध्वनिसन्देशं प्रेषयितुं, विडियो-कॉलं कर्तुं, निजीरूपेण अथवा सार्वजनिक-पोस्ट्-माध्यमेन फोटो-वीडियो-साझेदारी कर्तुं शक्नुवन्ति । 3. इन्स्टाग्राम (www.instagram.com/explore/tags/bhutan) : इन्स्टाग्रामः भूटानीयुवानां मध्ये लोकप्रियः अस्ति ये # bhutandiaries इत्यादीनां हैशटैगस्य उपयोगेन सुन्दर परिदृश्यानां, सांस्कृतिकघटनानां, भोजनस्य, फैशनप्रवृत्तेः इत्यादीनां फोटो-वीडियो-साझेदारी-करणाय तस्य उपयोगं कुर्वन्ति अथवा #विजिटभूतान्। 4. ट्विटर (www.twitter.com/BTO_Official) - भूटानस्य आधिकारिकं ट्विटर-हैण्डल् तेषां कृते नीतीनां उपक्रमानाञ्च विषये सर्वकारात् वार्ता-अद्यतनं प्रदाति। 5. यूट्यूब (www.youtube.com/kingdomofbhutanchannel) - अयं यूट्यूब-चैनलः पर्यटन-आकर्षणानि प्रकाशयन्तः प्रचार-वीडियो-सहितं भूटानस्य संस्कृति-परम्पराणां विषये विविध-वृत्तचित्रेषु प्रवेशं प्रदाति |. 6. लिङ्क्डइन (www.linkedin.com/company/royal-government-of-bhuta-rgob) - भूमिशाही सरकारस्य लिङ्क्डइन पृष्ठं देशस्य अन्तः व्यावसायिकसहकार्यं वा रोजगारं वा रुचिं विद्यमानानाम् व्यक्तिनां संयोजनेन व्यावसायिकसंजालस्य अवसरान् प्रदाति 7.टिकटोक: यद्यपि भूटानस्य विशेषरूपेण प्रतिनिधित्वं कुर्वन्तः विशिष्टाः टिकटोकखाताः न भवेयुः परन्तु व्यक्तिः प्रायः # Bhutandiaries अथवा #DiscoverBhutan इत्यादिभिः हैशटैगैः टिकटोक् इत्यत्र अस्य मंत्रमुग्धराष्ट्रस्य प्रासंगिकं यात्रानुभवं सांस्कृतिकक्रियाकलापं च प्रकाशयति। कृपया ज्ञातव्यं यत् भूटाने सामाजिकमाध्यममञ्चानां उपलब्धता लोकप्रियता च भिन्ना भवितुम् अर्हति, कालान्तरे च नूतनाः मञ्चाः उद्भवितुं शक्नुवन्ति ।

प्रमुख उद्योग संघ

भूटान् पूर्वहिमालये स्थितः लघु भूपरिवेष्टितः देशः अस्ति । अल्पजनसंख्यायुक्तं राष्ट्रं भवति चेदपि भूटानस्य अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति ये देशस्य आर्थिकविकासे विभिन्नक्षेत्राणां प्रवर्धनयोः च महत्त्वपूर्णां भूमिकां निर्वहन्ति भूटानस्य केचन मुख्याः उद्योगसङ्घाः अत्र सन्ति- 1. भूटान वाणिज्य-उद्योगसङ्घः (BCCI): बीसीसीआई भूटानस्य प्राचीनतमेषु प्रभावशालिषु च व्यापारिकसङ्गठनेषु अन्यतमम् अस्ति । एतत् आन्तरिकविदेशीयव्यापारयोः प्रतिनिधित्वं करोति, देशे व्यापारस्य, वाणिज्यस्य, उद्योगविकासस्य च समर्थनं कुर्वतीनां नीतीनां वकालतम् करोति । जालपुटम् : https://www.bcci.org.bt/ 2. भूटानी भ्रमणसञ्चालकानां संघः (ABTO) : एबीटीओ भूटानदेशे पर्यटनक्रियाकलापानाम् प्रचारार्थं दायित्वं धारयति । भ्रमणसञ्चालकानां कृते सहकार्यं कर्तुं, सामान्यचुनौत्यं सम्बोधयितुं, स्थायिपर्यटनप्रथानां दिशि कार्यं कर्तुं च महत्त्वपूर्णमञ्चरूपेण कार्यं करोति । जालपुटम् : http://www.abto.org.bt/ 3. भूटानस्य होटल-रेस्टोरन्ट-सङ्घः (HRAB) : HRAB देशे सर्वत्र होटेल्-रेस्टोरन्ट-इत्येतयोः प्रतिनिधित्वं कृत्वा आतिथ्यक्षेत्रस्य विकासाय कार्यं करोति । एतत् सेवागुणवत्तामानकानां सुधारणं, सांस्कृतिकविरासतां संरक्षणं प्रवर्धयितुं, अस्मिन् क्षेत्रे व्यावसायिकवृद्धिं पोषयितुं च केन्द्रीक्रियते । जालपुटम् : http://hrab.org.bt/ 4. रॉयल सोसाइटी फॉर प्रोटेक्शन आफ् नेचर (RSPN): आरएसपीएन इत्यस्य उद्देश्यं अनुसन्धानं, शिक्षाप्रसारकार्यक्रमाः, वन्यजीवसंरक्षणं, वनसंरक्षणं, स्थायिकृषिप्रथाः इत्यादीनां पर्यावरणविषयाणां विषये वकालत-अभियानानां माध्यमेन जैवविविधतायाः संरक्षणं भवति। जालपुटम् : https://www.rspnbhutan.org/ 5. भूटानस्य निर्माणसङ्घः (CAB): सीएबी आवासीयभवनानि वा वाणिज्यिकप्रतिष्ठानानि इत्यादीनि सहितं विविधक्षेत्रेषु सडकनिर्माणं, भवननिर्माणपरियोजनासु इत्यादिषु आधारभूतविकासपरियोजनासु सम्बद्धानां निर्माणकम्पनीनां प्रतिनिधित्वं करोति, अस्मिन् क्षेत्रे सम्बद्धचिन्तानां चर्चायै सामूहिकमञ्चं प्रदाति . आधिकारिकजालस्थलं उपलब्धं नास्ति 6. भूटानस्य सूचनाप्रौद्योगिकीसञ्चारसङ्घः (ITCAB): आईटीसीएबी डिजिटलसाक्षरतापरिकल्पनानां प्रवर्धनार्थं महत्त्वपूर्णां भूमिकां निर्वहति, तथा च सूचनाप्रौद्योगिकीक्षेत्रं वर्धयति इति नीतीनां कार्यक्रमानां च वकालतम् करोति। एतत् हितधारकान् संयोजयितुं, ज्ञानसाझेदारीम् प्रोत्साहयितुं, नवीनतां पोषयितुं च प्रयतते । जालपुटम् : https://www.itcab.org.bt/ एतानि भूटानदेशस्य मुख्यउद्योगसङ्घस्य कतिचन उदाहरणानि एव सन्ति । एतेषु प्रत्येकं संघं स्वस्वक्षेत्रेषु महत्त्वपूर्णां भूमिकां निर्वहति, भूटानस्य समग्र-आर्थिक-वृद्धौ विकासे च योगदानं ददाति ।

व्यापारिकव्यापारजालस्थलानि

दक्षिण एशियायां स्थितस्य देशस्य भूटान-देशेन सह सम्बद्धाः अनेकाः आर्थिक-व्यापार-जालपुटाः सन्ति । अत्र केचन प्रमुखाः सन्ति- १. 1. आर्थिककार्याणां मन्त्रालयः (www.moea.gov.bt): भूटानस्य आर्थिककार्याणां मन्त्रालयस्य आधिकारिकजालस्थले व्यापारनीतीनां, नियमानाम्, निवेशस्य अवसरानां, आर्थिकविकासयोजनानां च सूचनाः प्राप्यन्ते 2. भूटान-वाणिज्य-उद्योग-सङ्घः (www.bcci.org.bt): भूटान-वाणिज्य-उद्योग-सङ्घस्य कृते वेबसाइट् भूटान-देशेन सह व्यापारे रुचिं विद्यमानानाम् आन्तरिक-अन्तर्राष्ट्रीय-व्यापाराणां कृते विविधानि संसाधनानि प्रदाति एतत् घटनानां, व्यापारनिर्देशिकानां, व्यापारसांख्यिकीयानां, नीतिवकालतस्य च सूचनां ददाति । 3. व्यापारविभागः (www.trade.gov.bt): व्यापारविभागेन परिपालितं एतत् ई-वाणिज्य-पोर्टल् व्यवसायान् भूटाने आयात/निर्यात-अनुज्ञापत्राणां अनुज्ञापत्राणां च कृते ऑनलाइन-पञ्जीकरणस्य अनुमतिं ददाति। अस्मिन् व्यापारसम्झौतानां, शुल्कदराणां, सीमाशुल्कप्रक्रियाणां, विपण्यप्रवेशस्य च सूचना अपि अन्तर्भवति । 4. रॉयल मौद्रिक प्राधिकरण (www.rma.org.bt) : भूटानदेशे मौद्रिकनीतिनिर्माणस्य दायित्वं शाही मुद्राप्राधिकरणस्य अस्ति । तेषां आधिकारिकजालस्थले बैंकविनियमानाम्, विनिमयदराणां, वित्तीयस्थिरतायाः प्रतिवेदनानां च प्रासंगिकानां आर्थिकदत्तांशस्य च अद्यतनसूचनाः प्राप्यन्ते । 5. Druk Holding & Investments Ltd (www.dhi.bt): इयं Druk Holding & Investments Ltd. इत्यस्य आधिकारिकजालस्थलम् अस्ति, यत् खननजलविद्युत् परियोजनासु इत्यादिषु सामरिकक्षेत्रेषु सर्वकारेण कृतनिवेशानां निरीक्षणं करोति तथा च अन्येषु प्रमुखेषु उद्योगेषु राष्ट्रियरूपेण योगदानं ददाति सामाजिक आर्थिक विकास लक्ष्य। 6. भूटानस्य पर्यटनपरिषदः (www.tourism.gov.bt): यदा मुख्यतया अर्थशास्त्रं वा व्यापारं वा स्वतः एव न अपितु पर्यटनप्रवर्धनं प्रति केन्द्रितं भवति; पर्यटनपरिषदः वेबसाइट् अस्मिन् क्षेत्रे निवेशस्य अवसरान् प्रकाशयति यत्र पारिस्थितिकीपर्यटनपरियोजनानि सन्ति यत्र विदेशीयसंस्थाभिः सह सहकार्यस्य अन्वेषणं कर्तुं शक्यते स्म। एतानि जालपुटानि आर्थिकनीतिविनियमैः सम्बद्धानां सूचनानां श्रेणीं प्रददति; अनुज्ञापत्रस्य आवश्यकताः; निवेशस्य अवसराः; विपण्यविश्लेषणम्; अन्येषां मध्ये पर्यटनप्रवर्धनं यत् भूटानस्य अन्तः वा तत्र वा व्यापारिकक्रियाकलापानाम् सुविधां दातुं शक्नोति। कृपया ज्ञातव्यं यत् कस्यापि व्यावसायिकनिर्णयस्य पूर्वं आधिकारिकमार्गेण सूचनायाः सत्यापनम् अथवा सम्बन्धितप्रधिकारिभिः सह परामर्शः करणीयः।

दत्तांशप्रश्नजालस्थलानां व्यापारः

भूटानदेशे आयातनिर्यातक्रियाकलापानाम् प्रबन्धनं सहितं व्यापारसम्बद्धानां विषयाणां निरीक्षणं राजस्वशुल्कविभागस्य (DRC) दायित्वं भवति डीआरसी देशे सर्वासु व्यापारसम्बद्धसूचनानाम् कृते "भूटानव्यापारसूचनाप्रणाली" (BTIS) इति एकं मञ्चं प्रदाति । इदं ऑनलाइन-पोर्टल् व्यापारिणां, व्यवसायानां, अन्येषां च हितधारकाणां कृते व्यापारसांख्यिकीयानां, सीमाशुल्कप्रक्रियाणां, शुल्कानां, नियमानाम्, इत्यादीनां विषये महत्त्वपूर्णदत्तांशं प्राप्तुं व्यापककेन्द्ररूपेण कार्यं करोति अत्र भूटानस्य व्यापारदत्तांशसम्बद्धानि कानिचन जालपुटानि सन्ति । 1. भूटान व्यापार सूचना प्रणाली (BTIS): 1.1. जालपुटम् : http://www.btis.gov.bt/ इयं बीटीआईएसस्य आधिकारिकजालस्थलं भवति यत् उपयोक्तृभ्यः आयात/निर्यातघोषणासु प्रवेशः, सीमाशुल्कदराणां जाँचः, उत्पादवर्गीकरणस्य अथवा सामञ्जस्यपूर्णप्रणाली (HS) कोडस्य आधारेण करदायित्वस्य च जाँचः इत्यादीनि विविधानि विशेषतानि प्रदाति 2. राष्ट्रीय सांख्यिकी ब्यूरो : १. जालपुटम् : http://www.nsb.gov.bt/ राष्ट्रीयसांख्यिकीयब्यूरो भूटानस्य आर्थिकसांख्यिकीम् प्रदाति यत्र विभिन्नक्षेत्रेषु आयातनिर्यातयोः सूचनाः सन्ति । उपयोक्तारः स्वप्रकाशनविभागे विदेशव्यापारसम्बद्धानि विस्तृतानि सांख्यिकीयप्रतिवेदनानि प्राप्नुवन्ति । 3. निर्यात-आयात बैंक आफ भूटान लिमिटेड : १. जालपुटम् : https://www.eximbank.com.bt/ यद्यपि एषा जालपुटं मुख्यतया भूटानदेशे निर्यात-आयातक्रियाकलापैः सम्बद्धानि वित्तीयसेवानि प्रदातुं केन्द्रीभूता अस्ति तथापि देशस्य विदेशव्यापारस्य आँकडानां विषये उपयोगी अन्वेषणं अपि प्रददाति 4. आर्थिककार्याणां मन्त्रालयः : १. जालपुटम् : http://www.moea.gov.bt/ आर्थिकविकाससम्बद्धानि नीतयः निर्मातुं भूटानस्य कृते अन्तर्राष्ट्रीयव्यापारसाझेदारीसुलभं कर्तुं च आर्थिककार्याणां मन्त्रालयस्य महती भूमिका अस्ति तेषां जालपुटे विदेशीयव्यापारसम्बद्धानि प्रासंगिकानि प्रतिवेदनानि प्रकाशनानि वा प्रदातुं शक्नुवन्ति। कृपया ज्ञातव्यं यत् एतानि जालपुटानि कालान्तरे परिवर्तनं कर्तुं शक्नुवन्ति; तेषु प्रवेशात् पूर्वं तेषां उपलब्धतायाः सत्यापनम् सर्वदा अनुशंसितम् ।

B2b मञ्चाः

"थण्डर ड्रैगनस्य भूमिः" इति नाम्ना प्रसिद्धः भूटानः पूर्वहिमालये स्थितः देशः अस्ति । लघुराष्ट्रत्वेन भूटान् क्रमेण डिजिटलीकरणं आलिंगितवान् अस्ति तथा च व्यावसायिकपरस्परक्रियाणां लेनदेनस्य च सुविधायै स्वस्य बी टू बी मञ्चानां विकासं आरब्धवान् अस्ति अत्र भूटानस्य केचन B2B मञ्चाः तेषां तत्सम्बद्धजालस्थलैः सह सन्ति: 1. भूटानव्यापारपोर्टल (http://www.bhutantradeportal.gov.bt/): एतत् एकं आधिकारिकं ऑनलाइनमञ्चं वर्तते यत् आयातनिर्यातविनियमानाम्, व्यापारप्रक्रियाणां, सीमाशुल्कस्य, अन्येषां प्रासंगिकव्यापारसम्बद्धविवरणानां च विषये व्यापकसूचनाः प्रदाति। 2. Druk Enterprise Solutions (http://www.drukes.com/): Druk Enterprise Solutions भूटानस्य एकः प्रमुखः B2B प्रौद्योगिकी कम्पनी अस्ति या व्यवसायानां कृते विविधानि सॉफ्टवेयर समाधानं प्रदाति। तेषां सेवासु उद्यमसंसाधननियोजन (ERP) सॉफ्टवेयर, लेखाप्रणाली, सूचीप्रबन्धनसाधनम् इत्यादयः सन्ति । 3. थोकविक्रेतासंजालभूटान (https://www.wholesalersnetwork.com/country/bhutna.html): एकस्य ऑनलाइननिर्देशिकामञ्चस्य रूपेण एषा वेबसाइट् भूटानस्य अन्तः विभिन्नक्षेत्रेषु कार्यं कुर्वतां थोकविक्रेतृणां वितरकाणां च सूचीं संकलयति। देशे सम्भाव्य-आपूर्तिकर्ताभिः सह सम्बद्धतां प्राप्तुं इच्छन्तीनां व्यवसायानां कृते एतत् बहुमूल्यं संसाधनं भवति । 4. ITradeMarketplace (https://itrade.gov.bt/): भूटानदेशस्य आर्थिककार्याणां मन्त्रालयेन विकसितस्य अस्य मार्केटप्लेसस्य उद्देश्यं स्थानीयनिर्मातृणां/आपूर्तिकर्तानां तथा च घरेलू अपि च अन्तर्राष्ट्रीयबाजाराणां सम्भाव्यक्रेतृणां मध्ये व्यापारस्य अवसरान् प्रवर्धयितुं वर्तते। अस्मिन् कृषिपदार्थाः, हस्तशिल्पाः, वस्त्राणि इत्यादयः विविधाः उद्योगाः सन्ति । 5. MyDialo (https://mydialo.com/bt_en/): MyDialo एकः उदयमानः B2B ई-वाणिज्य-मञ्चः अस्ति यः भूटान-सहितस्य बहु-देशेषु व्यवसायान् एकस्य सुविधाजनक-बाजार-समाधानस्य अन्तः संयोजयति इदं महत्त्वपूर्णं यत् अस्य अर्थव्यवस्थायाः सीमितपरिमाणस्य कारणतः अन्येषां राष्ट्रानां तुलने तुल्यकालिकरूपेण मन्दतरस्य स्वीकरणस्य दरस्य कारणात्' भूटानदेशे B2B मञ्चानां संख्या बृहत्तरेषु देशेषु इव विस्तृता नास्ति। परन्तु पूर्वोक्ताः मञ्चाः व्यापारावकाशानां अन्वेषणं कर्तुं वा भूटानदेशस्य भागिनानां सह सम्पर्कं स्थापयितुं वा रुचिं विद्यमानानाम् व्यवसायानां कृते आरम्भबिन्दुं प्रददति।
//