More

TogTok

मुख्यविपणयः
right
देश अवलोकन
वानुअतु, आधिकारिकतया वानुअतुगणराज्यम् इति प्रसिद्धं दक्षिणप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । अयं आस्ट्रेलियादेशस्य पूर्वदिशि, न्यूकैलेडोनियादेशस्य ईशान्यदिशि, फिजीदेशस्य पश्चिमदिशि च स्थितः अस्ति । कुलभूमिक्षेत्रं १२,००० वर्गकिलोमीटर् अधिकं व्याप्तं वानुअतु-नगरं ८३ द्वीपैः निर्मितम् अस्ति, येषु प्रायः ६५ द्वीपेषु निवसन्ति वानुअतु-राज्यं १९८० तमे वर्षे ब्रिटिश-फ्रांसीसी-उपनिवेशशासकयोः स्वातन्त्र्यं प्राप्य संसदीयव्यवस्थायुक्तं लोकतान्त्रिकं गणराज्यं रूपेण स्थापितं राजधानीनगरं बृहत्तमं नगरकेन्द्रं च एफाटेद्वीपे स्थितं पोर्ट्विला अस्ति । २०२१ तमे वर्षे अनुमानितम् अस्य देशस्य जनसंख्या प्रायः ३०७,८१५ जनाः सन्ति ।भाषिताः आधिकारिकभाषाः आङ्ग्लभाषा, फ्रेंचभाषा, बिस्लामा च सन्ति – आङ्ग्लभाषायाः उत्पन्ना देशीया क्रियोल् भाषा सम्पूर्णे वानुअतुदेशे ईसाईधर्मः प्रमुखः धर्मः अस्ति यत्र विविधाः सम्प्रदायाः प्रचलन्ति । वानुअतु-नगरे अद्भुत-प्राकृतिक-सौन्दर्यं वर्तते, यत्र रमणीयाः वर्षावनानि, स्फटिक-स्पष्ट-फीरोजा-जलेन अलङ्कृताः प्राचीन-वालुका-समुद्रतटाः, समुद्री-जीवनैः परिपूर्णाः प्रवाल-प्रस्तराः च सन्ति द्वीपाः पर्यटकानां कृते विविधसाहसिककार्यक्रमाः प्रददति यथा यासुरपर्वते ज्वालामुखीपदयात्रा अथवा मिलेनियमगुहा इत्यादीनां जलान्तरगुहानां अन्वेषणम् । अर्थव्यवस्था कोपरा (शुष्कनारिकेलमांसम्) तथा कावा (पाइपर मेथिस्टिकम-वृक्षात् निर्मितं पारम्परिकं पेयम्) इत्यादीनां कृषिनिर्यातानां पार्श्वे पर्यटनस्य उपरि बहुधा निर्भरं वर्तते तदतिरिक्तं स्थानीयसमुदायस्य समर्थने मत्स्यपालनस्य महत्त्वपूर्णा भूमिका भवति । औपनिवेशिकप्रभावानाम् अभावेऽपि स्वस्य प्राचीनरीतिरिवाजानां संरक्षणं कृतवन्तः नी-वानुअतुआन्-जनानाम् मध्ये सांस्कृतिकरूपेण समृद्धाः परम्पराः प्रचलन्ति । जन्म वा विवाह इत्यादीनां आयोजनानां उत्सवस्य पारम्परिकसमारोहेषु प्रायः वेणुवेणुः इत्यादीनां वाद्ययन्त्राणां वा "टम्-ताम्स्" इति स्लिट् ढोलस्य वा उपयोगेन सङ्गीतप्रदर्शनं भवति परन्तु वानुअतु-नगरस्य सौन्दर्यस्य सांस्कृतिकविरासतस्य च अभावेऽपि प्रशान्त-अग्नि-वलयस्य भूकम्प-प्रवणक्षेत्रस्य अन्तः भौगोलिक-स्थानस्य कारणेन चक्रवात-सदृशानां प्राकृतिक-आपदानां दुर्बलता-सहितानाम् आव्हानानां सामना भवति निष्कर्षतः,वानुअतुः उष्णकटिबंधीयस्वर्गरूपेण स्थितः अस्ति यत्र विविधाः प्राकृतिकाः आश्चर्याः, जीवन्तसंस्कृतिः, आगन्तुकानां कृते उष्णसत्कारः च प्राप्यते । केषाञ्चन आव्हानानां अभावेऽपि दक्षिणप्रशान्तसागरे रमणीयपलायनस्थानरूपेण राष्ट्रं निरन्तरं समृद्धम् अस्ति ।
राष्ट्रीय मुद्रा
वानुअतु दक्षिणप्रशान्तमहासागरे स्थितः देशः । वानुअतु-देशे प्रयुक्ता आधिकारिकमुद्रा वानुअतु-वतु (VT) इति । वतुः कृते प्रतीकं "VT" अस्ति, तस्य उपविभक्तं च 100 सेन्टिम् अस्ति । वानुअतु-नगरस्य केन्द्रीयबैङ्कः, रिजर्वबैङ्क् आफ् वानुअतु इति नाम्ना प्रसिद्धः, वतुमुद्रां निर्गच्छति, नियमयति च । १९८० तमे वर्षे स्थापितं देशस्य वित्तीयव्यवस्थायाः अन्तः स्थिरतां अखण्डतां च सुनिश्चितं करोति । आर्थिकवृद्धिं वित्तीयस्थिरतां च प्रवर्तयितुं मौद्रिकनीतेः निरीक्षणमपि बैंकः करोति । वानुअतु-वतु-इत्यस्य वर्तमानविनिमयदरः अन्येषां प्रमुखमुद्राणां विरुद्धं भिद्यते यथा अमेरिकी-डॉलर् (USD), आस्ट्रेलिया-डॉलर् (AUD), यूरो (EUR) च । धनस्य आदानप्रदानस्य योजनायां समीचीनदराणां कृते अधिकृतविदेशीयविनिमयकेन्द्रैः अथवा बङ्कैः सह जाँचः करणीयः । उपलब्धतायाः दृष्ट्या स्थानीयमुद्रायाः प्रवेशः अनेकमाध्यमेन कर्तुं शक्यते । सम्पूर्णेषु प्रमुखनगरेषु बङ्काः वर्तन्ते, मुद्रारूपान्तरणसेवाः प्रदास्यन्ति । तदतिरिक्तं नगरीयक्षेत्रेषु एटीएम-इत्येतत् उपलभ्यते यत्र यात्रिकाः स्वस्य डेबिट् अथवा क्रेडिट् कार्ड् इत्यस्य उपयोगेन नगदं निष्कासयितुं शक्नुवन्ति । यद्यपि पर्यटकानाम् आहारं प्रदातुं होटेलेषु, भोजनालयेषु, बृहत्तरेषु प्रतिष्ठानेषु च क्रेडिट् कार्ड् व्यापकरूपेण स्वीकृताः सन्ति तथापि ग्राम्यक्षेत्रेषु अथवा लघुव्यापारेषु गच्छन्ते सति किञ्चित् नगदं वहितुं महत्त्वपूर्णं यत् इलेक्ट्रॉनिक-भुगतानं न स्वीकुर्वन्ति। विदेशीयमुद्राणां आदानप्रदानं विमानस्थानकेषु अथवा सम्पूर्णे वानुअतु-देशे बृहत्तरेषु नगरेषु दृश्यमानेषु अनुज्ञापत्रेषु विदेशीयविनिमयब्यूरोषु अपि भवितुं शक्यते । एते ब्यूरो स्थानीयमुद्रां प्राप्तुं वैकल्पिकविकल्पं प्रददति । वानुअतुनगरे यात्रायां आगन्तुकानां कृते भुक्तिविकल्पानां मिश्रणं भवितुं सल्लाहः – यत्र इलेक्ट्रॉनिकभुगतानं व्यवहार्यं न भवेत् तत्र दैनन्दिनव्ययस्य कृते नगदं तथा च अन्यत्र सुविधायै कार्डाणि। समग्रतया, स्थानीयमुद्रायाः स्थितिं अवगत्य सुन्दरं वानुअतु-नगरे यत् किमपि प्रस्तावितं तत् सर्वं अन्वेष्टुं सुचारुतरं वित्तीय-अनुभवं सुनिश्चितं भविष्यति ।
विनिमय दर
वानुअतु-नगरस्य कानूनीमुद्रा वानुअतु-वतुः (VUV) अस्ति । प्रमुखमुद्राणां विनिमयदराणां विषये कृपया ज्ञातव्यं यत् एतेषु उतार-चढावः भवितुम् अर्हति, अतः विश्वसनीयस्रोतेन सह जाँचः सर्वदा उत्तमः भवति । परन्तु २०२१ तमस्य वर्षस्य नवम्बरमासपर्यन्तं अत्र अनुमानितविनिमयदराः सन्ति । - १ USD (संयुक्तराज्य डॉलर) प्रायः ११३ VUV इत्यस्य बराबरम् अस्ति । - १ यूरो (यूरो) प्रायः १३३ VUV इत्यस्य बराबरम् अस्ति । - १ जीबीपी (ब्रिटिश पाउण्ड् स्टर्लिंग्) प्रायः १५६ वीयूवी इत्यस्य बराबरम् अस्ति । - १ AUD (Australian Dollar) प्रायः ८२ VUV इत्यस्य बराबरम् अस्ति । - १ जेपीवाई (जापानी येन) प्रायः १.०३ वीयूवी इत्यस्य बराबरम् अस्ति । कृपया मनसि धारयन्तु यत् एते विनिमयदराः भिन्नाः भवितुम् अर्हन्ति तथा च किमपि व्यवहारं कर्तुं पूर्वं तान् पुष्टयितुं अनुशंसितम्।
महत्त्वपूर्ण अवकाश दिवस
वानुअतु दक्षिणप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । अत्र समृद्धा सांस्कृतिकविरासतां वर्तते, वर्षभरि विविधाः महत्त्वपूर्णाः उत्सवाः आचरन्ति । वानुअतुदेशे आचर्यते एकः प्रमुखः उत्सवः टोका महोत्सवः इति कथ्यते । अयं उत्सवः जुलैमासे अम्ब्रिम्द्वीपे भवति, तत्र स्थानीयजनानाम् अपि च पर्यटकानाम् आकर्षणं भवति । अस्य उत्सवस्य उद्देश्यं नागोल् इति प्राचीनं पारम्परिकं समारोहं सम्मानयितुं वर्तते यत् जनानां आत्मानां च बन्धनस्य सूचकं भवति । टोका महोत्सवस्य समये प्रतिभागिनः विस्तृतवेषभूषाः धारयन्ति, स्वस्य अद्वितीयसांस्कृतिकपरम्पराणां प्रदर्शनं च कुर्वन्तः मनमोहकं नृत्यं कुर्वन्ति । वानुअतु-देशे आचरितः अन्यः महत्त्वपूर्णः उत्सवः लैण्ड्-डायविंग् अथवा एन्'गोल् इति नाम्ना प्रसिद्धः अस्ति । एप्रिलमासस्य मासे पेन्टेकोस्ट् द्वीपे भवति, विश्वस्य साहसिकतमेषु उत्सवेषु अन्यतमः इति मन्यते । भूमिगोताखोरीयां पुरुषाः उच्छ्रितगोपुरेभ्यः कूर्दन्ति, तेषां गुल्फयोः परितः बेलाः बद्धाः सन्ति, येन सफलस्य यम-फसलस्य ऋतुस्य प्रतीकं भवति । स्थानीयजनाः मन्यन्ते यत् एतत् असाधारणं कार्यं स्वसमुदायस्य कृते प्रचुरं सस्यं सुनिश्चितं करोति। १९८० तमे वर्षे फ्रान्स-युनाइटेड् किङ्ग्डम्-देशयोः स्वातन्त्र्यं प्राप्तस्य औपनिवेशिकशासनात् स्वतन्त्रतायाः स्मरणार्थं वानुअतु-नगरे अपि प्रतिवर्षं जुलै-मासस्य ३० दिनाङ्के स्वातन्त्र्य-दिवसः आचर्यते ।अस्मिन् दिने परेडः, ध्वज-उत्थापन-समारोहाः, पारम्परिक-नृत्य-प्रदर्शनानि, सांस्कृतिक-प्रदर्शनानि च सन्ति तदतिरिक्तं वानुअतुनगरे अन्यः उल्लेखनीयः उत्सवः वानुअतुनगरस्य विभिन्नद्वीपेषु वर्षपर्यन्तं विभिन्नसमयेषु विभिन्नजनजातीयैः आयोजिताः ग्रेड्-टेकिंग्-समारोहाः अथवा नकमल-समारोहाः सन्ति एते अनुष्ठानाः व्यक्तिस्य प्रौढतायां अथवा तेषां सामुदायिकपदानुक्रमस्य अन्तः उच्चपङ्क्तौ प्रगतिम् अङ्कयन्ति । निष्कर्षतः, वानुअतु-नगरे वर्षपर्यन्तं अनेकाः महत्त्वपूर्णाः उत्सवाः आयोज्यन्ते ये तस्य जीवन्तं स्वदेशीयसंस्कृतेः प्रकाशनं कुर्वन्ति , यत्र टोका महोत्सवः , भूमिगोताखोरी , स्वातन्त्र्यदिवसस्य उत्सवः ,तथा च ग्रेड-ग्रहण/नकमल-समारोहाः इत्यादयः कार्यक्रमाः सन्ति ये परम्परायां गभीररूपेण जडाः सन्ति तथा च समुदायाः एकत्र आनयन्ति | तेषां अद्वितीयविरासतां उत्सवम् आयोजयितुं
विदेशव्यापारस्य स्थितिः
वानुअतु दक्षिणप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । अस्य प्राचीनतटैः, प्रवालप्रस्तरैः, जीवन्तसंस्कृतेः च कृते प्रसिद्धम् अस्ति । व्यापारस्य दृष्ट्या वानुअतु-देशः कृषिजन्यपदार्थेषु, सेवासु च बहुधा अवलम्बते । कृषिः वानुअतु-नगरस्य अर्थव्यवस्थायाः महत्त्वपूर्णः क्षेत्रः अस्ति, देशस्य सकलराष्ट्रीयउत्पादस्य प्रायः एकचतुर्थांशं योगदानं ददाति, जनसंख्यायाः बृहत् भागं च नियोजयति मुख्यकृषिनिर्यातेषु कोपरा (शुष्कनारिकेलमांसम्), कोकोबीन्स्, काफी, कावा (औषधगुणयुक्तं पारम्परिकं मूलसस्यं), गोमांसम् च सन्ति एतेषां उत्पादानाम् निर्यातः मुख्यतया आस्ट्रेलिया, न्यूजीलैण्ड्, जापान, प्रशान्तप्रदेशस्य केषुचित् समीपस्थेषु देशेषु च भवति । कृषिव्यतिरिक्तं वानुअतु-नगरस्य व्यापार-उद्योगे पर्यटनस्य अत्यावश्यकं भूमिका अस्ति । अयं देशः अद्भुतैः प्राकृतिकसौन्दर्यैः, गोताखोरी, स्नोर्केलिंग् इत्यादिभिः साहसिकक्रियाकलापैः च पर्यटकानाम् आकर्षणं करोति । पर्यटनराजस्वस्य होटेलवासः, भोजनालयः, परिवहनसेवाः, स्मारिकाविक्रयः इत्यादीनां माध्यमेन अर्थव्यवस्थायां महत्त्वपूर्णं योगदानं भवति । अन्तिमेषु वर्षेषु वानुअतु-देशेन निर्यात-आधारस्य विविधतां कर्तुं प्रयत्नाः कृताः । अन्येषु क्षेत्रेषु यथा निर्माणं, मत्स्यपालनं च निवेशं प्रोत्साहयितुं सर्वकारेण प्रयत्नः कृतः अस्ति । केचन निर्माणकम्पनयः निर्यातार्थं नारिकेले तेलं, कोकोबीजात् प्राप्तानि उत्पादनानि इत्यादीनि संसाधितानि खाद्यपदार्थानि निर्मान्ति । परन्तु विविधीकरणस्य प्रति एतेषां प्रयत्नानाम् अभावेऽपि वानुअतु-देशस्य व्यापारक्षेत्रे अद्यापि अनेकानि आव्हानानि सन्ति । सीमितमूलसंरचनाविकासः निर्यातक्षमतां प्रतिबन्धयितुं शक्नोति यदा भौगोलिकदूरस्थतायाः परिणामः आयातनिर्यातयोः परिवहनव्ययः अधिकः भवति । तदतिरिक्तं वैश्विकवस्तूनाम् मूल्येषु केचन उतार-चढावः देशस्य निर्यात-उपार्जनं अपि प्रभावितं कुर्वन्ति । समग्रतया,वानुअतुः पर्यटनक्रियाकलापात् आयेन पूरितकृषि-आधारितनिर्यातेषु बहुधा निर्भरं भवति यत् तस्य व्यापार-उद्योगे प्रमुखं योगदानं ददाति।यदा विविधीकरण-प्रयासाः प्रचलन्ति,तदा देशे एतादृशानां बाधानां सामना निरन्तरं भवति ये अग्रे विकास-क्षमतायां बाधां जनयन्ति।अतः,वानुअतु-नगरस्य उद्देश्यं पार्श्वे आधारभूतसंरचनासुधारं कर्तुं वर्तते नीतयः अतिरिक्तक्षेत्राणां समर्थनं कुर्वन्ति यथा विनिर्माणं,मत्स्यपालनं,अथवा अधिकं,विद्यमानशक्तयः पूंजीकृत्य आर्थिकवृद्धिं प्रोत्साहयितुं।एषा रणनीतिः तेषां व्यापारोद्योगे समग्र अर्थव्यवस्थायां च सततविकासं सुनिश्चित्य सहायकं भविष्यति।
बाजार विकास सम्भावना
वानुअतु दक्षिणप्रशान्तसागरे स्थितं लघुराष्ट्रम् अस्ति, यत्र ८३ द्वीपाः सन्ति । आकारस्य जनसंख्यायाः च अभावेऽपि वानुअतु-नगरस्य व्यापारविपण्यविकासस्य महती सम्भावना अस्ति । प्रथमं वानुअतु-नगरस्य अद्वितीयं भौगोलिकं स्थानं वर्तते यत् व्यापाराय सामरिकलाभान् प्रदाति । अयं आस्ट्रेलिया-न्यूजीलैण्ड्-देशयोः मध्ये स्थितः अस्ति, अतः एतेषु प्रमुखेषु विपण्येषु सुलभतया प्रवेशः प्राप्यते । तदतिरिक्तं अन्येषां प्रशान्तद्वीपदेशानां एशिया-प्रशांतप्रदेशानां च प्रवेशद्वाररूपेण कार्यं करोति । एषा लाभप्रदस्थितिः समीपस्थैः देशैः सह दृढव्यापारसम्बन्धानां स्थापनां कर्तुं शक्नोति । द्वितीयं, वानुअतु-नगरं प्राकृतिकसंसाधनैः समृद्धम् अस्ति यस्य उपयोगः अन्तर्राष्ट्रीयव्यापाराय कर्तुं शक्यते । अत्र मङ्गनीज, ताम्र इत्यादीनां खनिजानाम् प्रचुरभण्डारः अस्ति, येषां निर्यातं वैश्विकरूपेण कर्तुं शक्यते । अपि च, देशे कोपरा (शुष्कनारिकेलं), कोकोबीन्स्, कॉफीबीन्स्, अनानास, पपीता इत्यादीनां उष्णकटिबंधीयफलानां च उत्पादैः सह समृद्धः कृषिक्षेत्रः अस्ति एतेषां कृषिपदार्थानाम् अन्तर्राष्ट्रीयविपण्येषु महती माङ्गलिका वर्तते । तृतीयम्, वानुअतु-नगरस्य पर्यटन-उद्योगः आतिथ्यसेवाः, स्मारिका-उत्पादनम् इत्यादीनां व्यापार-सम्बद्धानां क्रियाकलापानाम् माध्यमेन विदेशीय-विनिमय-उपार्जनस्य अपार-अवकाशान् प्रस्तुतं करोति देशस्य प्राचीनसमुद्रतटाः, समुद्रीजीवैः परिपूर्णाः प्रवालपट्टिकाः, समृद्धाः सांस्कृतिकविरासतां च विश्वव्यापी पर्यटकानां कृते आकर्षकं गन्तव्यं भवति अपि च, यतः जनाः स्थायियात्राविकल्पानां विषये अधिकं जागरूकाः भवन्ति तथा पारिस्थितिकपर्यटनस्य विषये रुचिः वर्धमाना अस्ति।वानुअतुनगरस्य अस्पृष्टवर्षावनानि पादचालनम् अथवा पक्षिदर्शनयात्रा इत्यादीनां पर्यावरण-अनुकूल-क्रियाकलापानाम् प्रचुर-अवकाशान् प्रददति। तदतिरिक्तं,वानुअतु-नगरे हालमेव बन्दरगाहानां विमानस्थानकानां च विस्तारं सहितं आधारभूतसंरचनासुधारार्थं प्रयत्नाः कृताः सन्ति।एतत् मालस्य परिवहनस्य सुविधां करिष्यति,आयात-निर्यात-सञ्चालनं त्वरयिष्यति,समग्रव्यापारक्षमतां च वर्धयिष्यति। तथापि,वानुअतुः स्वव्यापारबाजारक्षमताविकासस्य मार्गे काश्चन चुनौतयः सम्मुखीभवति एव।देशस्य द्वीपानां मध्ये अपर्याप्तपरिवहनसम्बद्धता,कुशलकार्यबलस्य अभावः,सीमितवित्तीयसम्पदां च इत्यादीनां विषयाणां सम्बोधनस्य आवश्यकता वर्तते।एतानि बाधाः निवेशद्वारा दूरीकर्तुं आवश्यकाः सन्ति आधारभूतसंरचनाविकासः,मानवसंसाधनप्रशिक्षणं,तथा प्रत्यक्षविदेशीयनिवेशं आकर्षयितुं(FDI)। निष्कर्षतः,वानुअतु-नगरस्य अद्वितीयं भौगोलिकं स्थानं,प्रचुरप्राकृतिकसंसाधनं वर्धमानं पर्यटन-उद्योगं च व्यापार-बाजार-विकासाय महतीं सम्भावनां प्रददाति।यद्यपि चुनौतीः अवश्यं विद्यन्ते,तथापि सर्वकारेण एतेषां विषयाणां निवारणे विदेशीयनिवेशं आकर्षयितुं व्यापार-अवकाशान् प्रवर्धयितुं च देशस्य सामर्थ्यानां सदुपयोगं कर्तुं ध्यानं दातव्यम्।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा वानुअतु-नगरस्य विदेशव्यापार-विपण्यस्य कृते लोकप्रिय-उत्पादानाम् चयनस्य विषयः आगच्छति तदा कतिपयानि कारकपदार्थानि विचारणीयानि सन्ति । प्रथमं वानुअतु दक्षिणप्रशान्तसागरे स्थितं द्वीपराष्ट्रम् अस्ति । अस्य अर्थव्यवस्था कृषिः, पर्यटनं, मत्स्यपालनं च बहुधा अवलम्बते । अतः एतेषां उद्योगानां पूर्तिं कुर्वन्ति उत्पादानाम् विपण्यां सफलतायाः अधिका सम्भावना स्यात् । कृषिक्षेत्रे वानुअतु-नगरं कॉफीबीन्स्, कोकोबीन्स्, नारिकेले, अनानास इत्यादीनां उष्णकटिबंधीयफलानां च कृते प्रसिद्धम् अस्ति । एतेषां उत्पादानाम् उच्चगुणवत्तायुक्तानां पर्यावरण-अनुकूल-उत्पादन-विधिनाम् कारणेन आन्तरिक-अन्तर्राष्ट्रीय-स्तरयोः माङ्गलिका वर्धमाना अस्ति । एतेषां कृषिजन्यपदार्थानाम् निर्यातः विदेशव्यापारविपण्यं लक्ष्यं कर्तुं उत्तमः विकल्पः भवितुम् अर्हति । अपि च वानुअतु-नगरस्य अर्थव्यवस्थायां पर्यटनस्य महत्त्वपूर्णं योगदानम् अस्ति । अस्मिन् देशे प्राचीनसमुद्रतटाः, सांस्कृतिकानुभवाः, स्नोर्केलिंग्, स्कूबाडाइविंग् इत्यादीनि साहसिकक्रियाकलापाः च सन्ति । अतः पर्यटनसम्बद्धानां उत्पादानाम् चयनेन विदेशव्यापारविपण्ये सफलतायाः अवसराः सृज्यन्ते । यथा, समुद्रतटस्य उपसाधनं यथा उच्च-एसपीएफ-स्तरयुक्तं सूर्यरक्षक-लोशनं वा पर्यावरण-अनुकूलं स्नोर्कलिंग-गियरं सम्भाव्य-उष्ण-विक्रय-वस्तूनि भवितुम् अर्हन्ति तदतिरिक्तं स्थायिपरिकल्पनेषु ध्यानं दत्त्वा वानुअतुअन्-विपण्ये सफलता अपि आनेतुं शक्यते । यथा जलवायुपरिवर्तनं वानुअतु इत्यादिषु लघुद्वीपराष्ट्रेषु आव्हानानि जनयति, तथैव विश्वव्यापीषु उपभोक्तृषु पर्यावरणसौहृदविकल्पेषु रुचिः वर्धमाना अस्ति जैव-अपघटनीय-पैकेजिंग-सामग्री अथवा सौर-सञ्चालित-यन्त्राणि इत्यादीनि पर्यावरण-अनुकूल-उत्पादानाम् प्रस्तावस्य विषये विचारः बुद्धिमान् भविष्यति । अन्तिमे परन्तु महत्त्वपूर्णतया वानुअतुआ अर्थव्यवस्थायाः मत्स्यपालनउद्योगपक्षस्य अन्तः विदेशव्यापारचयनस्य महती सम्भावना अस्ति । मत्स्यपालनसाधनैः सम्बद्धाः उत्पादाः यथा दण्डाः वा लोभः वा स्थानीयमत्स्यजीविनां पर्यटकानां च पर्याप्तमागधाः भवितुम् अर्हन्ति ये मनोरञ्जनात्मकमत्स्यपालनक्रियाकलापानाम् आनन्दं लभन्ते समापनार्थं,वानुअतुस्य विदेशीयव्यापारबाजारः लोकप्रियपदार्थानाम् चयनस्य समयं आगच्छति तदा विविधान् अवसरान् प्रदाति।स्थायिकृषिउत्पादाः ,पर्यटनसम्बद्धानि वस्तूनि यत् पर्यावरण-सचेतविकल्पैः सह समुद्रतटगामीनां प्रति भोजनं कृतवन्तः, ते निःसंदेहं अस्मिन् उदयमानबाजारे ग्राहकानाम् ध्यानं आकर्षयिष्यन्ति। एतेषु पक्षेषु ध्यानं दत्त्वा निर्यातकानां वानुअतु-विदेशव्यापारविपण्ये सफलतां प्राप्तुं साहाय्यं कर्तुं शक्यते ।
ग्राहकलक्षणं वर्ज्यं च
वानुअतु दक्षिणप्रशान्तमहासागरे स्थितं द्वीपसमूहराष्ट्रम् अस्ति । अस्मिन् ८३ द्वीपानां श्रृङ्खला अस्ति, ये लसत्प्रदेशैः, सुन्दरैः समुद्रतटैः, जीवन्तसंस्कृतेः च कृते प्रसिद्धाः सन्ति । वानुअतु-नगरस्य जनानां एकं प्रमुखं लक्षणं तेषां उष्णः स्वागतयोग्यः च स्वभावः अस्ति । ते आगन्तुकानां प्रति आतिथ्यस्य, मैत्रीपूर्णतायाः च कृते प्रसिद्धाः सन्ति । पारम्परिकनृत्यैः, हस्तशिल्पैः, स्थानीयभोजनैः वा स्वस्य समृद्धं सांस्कृतिकविरासतां पर्यटकैः सह साझां कर्तुं स्थानीयजनाः महत् गर्वं कुर्वन्ति । वानुअतु-जनानाम् अन्यत् उल्लेखनीयं गुणं तेषां गहनाध्यात्मिक-प्रत्ययाः । अस्मिन् देशे ईसाईधर्मः, कास्टोम् (रीतिरिवाजः) इत्यादयः देशीधर्माः, मालवाहकपन्थाः च इत्यादीनां धर्मानां विविधः मिश्रणः अस्ति । वानुअतु-नगरस्य बहवः आगन्तुकाः एतेषां विश्वासव्यवस्थाभिः सह सम्बद्धानां भिन्नानां संस्कारानाम्, अनुष्ठानानां, व्यवहारानां च अन्वेषणं आकर्षकं मन्यन्ते । वानुअतु-नगरं गच्छन् रीतिरिवाजानां परम्पराणां च सम्मानः अत्यावश्यकः । स्थानीयसंस्कृतेः प्रति सम्मानस्य चिह्नरूपेण केचन वर्जनाः सन्ति येषां पालनम् कर्तव्यम् । यथा - कस्यचित् शिरः स्पर्शनं वा कस्यचित् प्रति अङ्गुलीं दर्शयितुं वा वानुअतु-समाजस्य केषुचित् भागेषु अनादर-इशाररूपेण दृश्यते । अपि च, स्थानीयरीतिरिवाजानां सम्मानात् स्थानीयजनैः सह संवादं कुर्वन् ग्रामेषु गच्छन् वा विनयशीलवेषं धारयितुं महत्त्वपूर्णम् अस्ति । वस्त्रस्य प्रकाशनं कतिपयेषु परिवेशेषु न उचितं भवेत्, पारम्परिकसंवेदनानां च आक्षेपं कर्तुं शक्नोति । सामाजिकसमागमेषु कावा (मूलतः निर्मितं पेयम्) इत्यस्य सेवनं स्थानीयजनानाम् सामान्यं प्रचलति, पर्यटकाः कावा-पानसत्रेषु सावधानीपूर्वकं समीपं गच्छेयुः अत्यधिकसेवनेन स्वास्थ्ये प्रतिकूलप्रभावः भवितुम् अर्हति इति कारणतः कवस्य सेवनं मध्यमरूपेण करणीयम् । समग्रतया, वानुअतु-नगरे यत् प्राकृतिकं सौन्दर्यं प्रदत्तं तस्य प्रशंसा कुर्वन् सांस्कृतिक-सूक्ष्मतां अवगत्य आलिंगनं च कृत्वा अस्मिन् उष्णकटिबंधीय-स्वर्गे उद्यमं कुर्वतां कस्यापि यात्रिकस्य कृते समृद्धीकरण-अनुभवः भविष्यति
सीमाशुल्क प्रबन्धन प्रणाली
वानुअतु, आधिकारिकतया वानुअतुगणराज्यम् इति प्रसिद्धः दक्षिणप्रशान्तमहासागरे स्थितः द्वीपसमूहः अस्ति । वानुअतु-नगरस्य पर्यटकः अथवा आगन्तुकः इति नाम्ना तेषां रीतिरिवाजानां, आप्रवासविनियमानाञ्च विषये अवगतः भवितुम् महत्त्वपूर्णम् अस्ति । वानुअतुनगरस्य सीमाशुल्कप्रबन्धनव्यवस्था देशस्य सम्भाव्यधमकीभ्यः रक्षणार्थं निर्मितवती अस्ति तथा च वैधव्यापारस्य यात्रायाः च सुविधां दातुं निर्मितवती अस्ति । अस्य एकस्मिन् अन्तर्राष्ट्रीयविमानस्थानके अथवा समुद्रबन्दरे आगत्य सर्वेषां यात्रिकाणां आप्रवासन-सीमाशुल्क-प्रक्रियाः करणीयाः सन्ति । वानुअतु-नगरे प्रवेशार्थं अधिकांशः आगन्तुकाः पूर्वमेव वीजां प्राप्तुम् अर्हन्ति । परन्तु कतिपयदेशेभ्यः ये सन्ति ते सीमितकालं यावत् वीजामुक्तिं प्राप्तुं योग्याः भवितुम् अर्हन्ति । यात्रायाः पूर्वं वानुअतु-नगरस्य समीपस्थेन दूतावासेन वा वाणिज्यदूतावासेन वा पृच्छितुं शक्यते । आगमनसमये भवन्तः न्यूनातिन्यूनं षड्मासानां वैधतां अवशिष्टं कृत्वा वैधं पासपोर्टं प्रस्तुतं कर्तुं प्रवृत्ताः भविष्यन्ति। तदतिरिक्तं वानुअतुनगरे भवतः निवासार्थं पर्याप्तधनस्य प्रमाणं, अग्रे गन्तुं वा पुनरागमनस्य वा व्यवस्थायाः प्रमाणं च दातुं प्रार्थयितुं शक्यते । अस्य जैवसुरक्षापरिपाटानां भागत्वेन सर्वेषां आगन्तुकानां आगमनसमये सामाननिरीक्षणं भवति । मादकद्रव्याणि, अग्निबाणं, शस्त्राणि वा इत्यादीनि निषिद्धवस्तूनि देशे न वहितुं महत्त्वपूर्णम्। तदतिरिक्तं फलशाकादिकृषिपदार्थानाम् घोषणा करणीयम्, आवश्यकतानुसारं सम्यक् निष्कासनं च करणीयम् । सीमाशुल्क-अधिकारिणः सामानस्य यादृच्छिकरूपेण अन्वेषणस्य अधिकारं प्राप्नुवन्ति; अतः परपक्षतः किमपि न समायोजयितुं शस्यते यावत् भवन्तः तस्य विषयवस्तुं न जानन्ति । वानुअतुनगरे भवतः सम्पूर्णे प्रवासकाले स्थानीयकायदानानां परम्पराणां च आदरः महत्त्वपूर्णः अस्ति । मादकद्रव्यस्य व्यापारः अथवा मालस्य तस्करी इत्यादिषु अवैधकार्येषु प्रवृत्तिः परिहरन्तु यतः कठोरदण्डाः प्रवर्तन्ते। वानुअतु-नगरात् प्रस्थाय यात्रिकाणां विमानस्थानके प्रस्थानकरं दातव्यम् । एतत् भुक्तं इति प्रमाणरूपेण भवतः रसीदं स्थापयितुं अत्यावश्यकम्। समग्रतया, एतैः सीमाशुल्कविनियमैः परिचितः भूत्वा स्थानीयकायदानानां सम्मानं कृत्वा अस्मिन् सुन्दरे द्वीपराष्ट्रे सुचारुरूपेण प्रवेशः प्रस्थानश्च सुनिश्चितः भविष्यति – येन वानुअतुनगरे भवतः अनुभवः स्मरणीयः भविष्यति
आयातकरनीतयः
वानुअतु दक्षिणप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । द्वीपसमूहत्वेन अस्य अर्थव्यवस्थायाः कृते आयातस्य उपरि बहुधा अवलम्बते । देशस्य आयातकरनीतिः व्यापारस्य नियमने, सर्वकारस्य राजस्वस्य निर्माणे च महत्त्वपूर्णां भूमिकां निर्वहति । वानुअतु-देशे आयातितानां वस्तूनाम् आगमनसमये विविधाः कराः, शुल्काः च भवन्ति । आयातितस्य मालस्य प्रकृतेः आधारेण आयातकरस्य दराः भिन्नाः भवन्ति । सामान्यतया आयातितानां उत्पादानाम् उपरि त्रयः प्रकाराः कराः प्रवर्तन्ते : सीमाशुल्कः, मूल्यवर्धितकरः (VAT), आबकारीशुल्कः च । सीमाशुल्कं वानुअतु-नगरे प्रवेशे विशिष्टवस्तूनाम् उपरि आरोपितः लेवी अस्ति । एतेषां शुल्कानां गणना उत्पादस्य सीमाशुल्कमूल्याधारितं भवति, यस्मिन् तस्य व्ययः, बीमा, मालवाहनशुल्कं च समाविष्टम् अस्ति । सीमाशुल्कस्य दराः ०% तः ५०% पर्यन्तं भवन्ति, यत् वानुअतु-नगरस्य सामञ्जस्यपूर्णप्रणाली (HS) कोडस्य अन्तर्गतं उत्पादस्य वर्गीकरणस्य आधारेण भवति । मूल्यवर्धितकरः (VAT) वानुअतु-नगरस्य आयातकरनीतेः अन्यः महत्त्वपूर्णः घटकः अस्ति । अधिकांश आयातितवस्तूनाम् अस्य शुल्कं तेषां सीमाशुल्कमूल्ये प्रयुक्ते १२.५% मानकदरेण प्लस् किमपि प्रयोज्यं सीमाशुल्कं भवति । कतिपयवस्तूनि वानुअतुदेशे आयाते आबकारीशुल्कं अपि आकर्षयन्ति । आबकारीशुल्कं अधिकतया मद्यं, तम्बाकूपदार्थाः, इन्धनं, विलासिनीवाहनानि इत्यादीनां वस्तूनाम् उपरि भिन्नदरेण प्रयोज्यम् अस्ति । तदतिरिक्तं, एतत् ज्ञातव्यं यत् वानुअतुदेशे मालस्य आयातेन सह सम्बद्धाः प्रशासनिकशुल्काः भवितुम् अर्हन्ति येषां भुक्तिः अन्तर्राष्ट्रीयव्यापारे सम्बद्धैः व्यक्तिभिः वा व्यवसायैः वा कर्तव्या। एतत् बोधनीयं यत् एषा सूचना वानुअतु-नगरस्य आयातकरनीतेः सामान्यं अवलोकनं प्रददाति यतः प्रत्येकस्मिन् विशिष्टे प्रकरणे देशस्य अन्तः व्यापारसम्झौताः अथवा विशेष-आर्थिकक्षेत्राणि इत्यादीनां विविधकारकाणां आधारेण अद्वितीयविचाराः वा छूटाः वा भवितुम् अर्हन्ति निष्कर्षतः वानुअतुदेशे आयातं कुर्वन् सर्वेषां प्रासंगिकविनियमानाम् शुल्कानां च अनुपालनं सुनिश्चित्य यदि प्रयोज्यम् अस्ति तर्हि सीमाशुल्कं वैट् च द्वयोः अपि विचारः करणीयः भवति
निर्यातकरनीतयः
दक्षिणप्रशान्तसागरे स्थितस्य वानुअतु-नगरस्य लघुद्वीपराष्ट्रस्य निर्यातवस्तूनाम् विषये अद्वितीयः करव्यवस्था अस्ति । देशः उपभोगाधारितकरनीतिम् अनुसृत्य मूल्यवर्धितकरः (VAT) इति नाम्ना प्रसिद्धा अस्ति । वानुअतुदेशे निर्यातं सामान्यतया वैट्-मुक्तं भवति । अस्य अर्थः अस्ति यत् अन्तर्राष्ट्रीयविपण्यं प्रति नियतवस्तूनि सेवाश्च स्थानीयव्यापारिणः वैट् दातुं न प्रवृत्ताः सन्ति । फलतः निर्यातकार्यक्रमेषु प्रवृत्तानां व्यवसायानां कृते एषा छूटः प्रोत्साहनरूपेण कार्यं करोति । वानुअतु-सर्वकारः आर्थिकवृद्धिं वर्धयितुं, स्वस्य राजस्वप्रवाहानाम् विविधतां च कर्तुं निर्यात-उन्मुख-उद्योगानाम् प्रचारस्य महत्त्वं स्वीकुर्वति । निर्यातं वैट्-मुक्तं कृत्वा देशस्य उद्देश्यं भवति यत् विदेशेषु विपण्येषु व्यवसायान् स्वस्य उपस्थितिविस्तारं कर्तुं प्रोत्साहयितुं शक्यते । परन्तु एतत् महत्त्वपूर्णं यत् सर्वेषां वस्तूनाम् सेवानां वा एतत् छूटं न प्राप्यते । निर्यातितस्य उत्पादस्य सेवायाः वा प्रकृतेः आधारेण केचन प्रतिबन्धाः नियमाः च प्रवर्तयितुं शक्नुवन्ति । यथा, केषाञ्चन विशिष्टवस्तूनाम् यथा सांस्कृतिकवस्तूनि अथवा विलुप्तप्रजातयः निर्यातयितुं पूर्वं अतिरिक्तानुज्ञापत्राणि वा दस्तावेजीकरणानि वा आवश्यकानि भवेयुः अपि च, यद्यपि वानुअतुतः एव बहिः निर्यातस्य कृते वैट् प्रयोज्यः नास्ति तथापि गन्तव्यदेशैः करः अद्यापि आरोपितः भवितुम् अर्हति यत्र एते उत्पादाः समाप्ताः भवन्ति प्रत्येकस्य आयातकदेशस्य स्वकीयाः करनीतीः नियमाः च सन्ति येषां पालनम् आयातकैः अवश्यं कर्तव्यम् । सारांशेन वनुअतु-राज्यस्य मालस्य निर्यातस्य विषये अनुकूलकरनीतिः अस्ति - यत्र वैट्-मुक्तिः स्थापिता अस्ति । एतेन अन्तर्राष्ट्रीयव्यापारक्रियाकलापैः संलग्नाः स्थानीयव्यापाराः स्वव्ययस्य न्यूनीकरणं कृत्वा विदेशेषु विपण्यविस्तारं प्रोत्साहयित्वा प्रतिस्पर्धां कर्तुं समर्थाः भवन्ति
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
वानुअतु, आधिकारिकतया वानुअतुगणराज्यम् इति प्रसिद्धं दक्षिणप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । देशः मुख्यतया कृषिजन्यपदार्थानाम् प्राकृतिकसम्पदां च निर्यातं करोति । वानुअतु-नगरे निर्यातवस्तूनाम् विस्तृतः श्रेणी अस्ति । अस्य एकः मुख्यः निर्यातः कोपरा इति अस्ति, यत् तैलस्य निष्कासनार्थं प्रयुक्तानि शुष्कनारिकेले गुठलीनि निर्दिशति । कोपरा-उत्पादनस्य देशस्य अर्थव्यवस्थायां महती भूमिका अस्ति, अनेकेषां स्थानीयजनानाम् रोजगारस्य अवसराः अपि प्राप्यन्ते । वानुअतुतः अन्यः महत्त्वपूर्णः निर्यातः कावा इति शामकगुणयुक्तः पादपः यः सामान्यतया पारम्परिकपेयरूपेण पक्वः भवति । कावानिर्यातः तस्य आरामदायकप्रभावस्य, सम्भाव्यस्वास्थ्यलाभस्य च कारणेन वैश्विकरूपेण लोकप्रियतां प्राप्तवान् अस्ति । तदतिरिक्तं वानुअतु-देशे प्लाईवुड्, आरा-युक्तं वा वासितं वा काष्ठं, काष्ठ-उत्पादं च निर्यातयति । द्वीपेषु समृद्धानि वनानि अस्य उद्योगस्य कृते प्रचुरं संसाधनं प्रददति । वानुअतु-नगरस्य निर्यातविपण्ये मत्स्यपालनस्य अपि योगदानम् अस्ति । अस्य माइलपर्यन्तं प्राचीनतटरेखा टूना-प्रक्रियाकरणं, डिब्बा-निर्माणं च सहितं विविध-मत्स्यपालन-क्रियाकलापानाम् समर्थनं करोति । देशस्य समुद्रीयजैवविविधतायाः कारणात् समुद्रीभोजनपदार्थानाम् आकर्षकं स्रोतः अस्ति । वानुअतुः प्रमाणीकरणप्रक्रियाद्वारा तस्य निर्यातः अन्तर्राष्ट्रीयमानकानां पूर्तिं करोति इति सुनिश्चितं करोति । राष्ट्रीयसर्वकारः निर्यातकानां कृते गुणवत्तानियन्त्रणपरिपाटाः, सुरक्षामानकाः, पादपस्वच्छतायाः आवश्यकतानां पालनम् (यदि संयंत्राणां वा वनस्पति-आधारित-उत्पादानाम् निर्यातं कुर्वन्ति) इत्यादीनां विशिष्टविनियमानाम् अनुपालनं कर्तुं अपेक्षते एते प्रमाणीकरणानि सुनिश्चितयन्ति यत् निर्यातितवस्तूनाम् गुणवत्तायां सुसंगतं भवति तथा च सीमापारं उपभोक्तृणां स्वास्थ्यस्य सुरक्षायाश्च रक्षणं भवति। अपि च निर्यातवृद्ध्यर्थं वानुअतुदेशः अनेकैः देशैः सह व्यापारसम्झौतान् निर्वाहयति । प्राधान्यव्यापारसम्झौतानां इत्यादीनां साझेदारीव्यवस्थानां उद्देश्यं सहभागिराष्ट्रानां मध्ये विशिष्टवस्तूनाम् शुल्कम् इत्यादीनां व्यापारबाधानां न्यूनीकरणं भवति । निष्कर्षतः वानुअतु-नगरस्य मुख्यनिर्यातेषु कोपरा (नारिकेलं), कावा (पारम्परिकं पेयम्), काष्ठजन्यपदार्थाः, टूना इत्यादीनि समुद्रीभोजनानि च सन्ति । सर्वकारेण निर्धारितप्रमाणीकरणप्रक्रियाणां पालनस्य माध्यमेन अन्यैः देशैः सह व्यापारसम्झौतानां निर्वाहस्य माध्यमेन च वनौटौ अन्तर्राष्ट्रीयबाजारेषु स्वस्य स्थितिं वर्धयति तथा च उत्पादस्य गुणवत्तामानकानां पूर्तिः सुनिश्चितं करोति।
अनुशंसित रसद
वानुअतु दक्षिणप्रशान्तमहासागरे स्थितं द्वीपराष्ट्रम् अस्ति । अस्य अद्वितीयं भौगोलिकस्थानं देशस्य परिचालनस्य महत्त्वपूर्णं पक्षं रसदं परिवहनं च करोति । वानुअतुनगरे रसदस्य कृते केचन अनुशंसाः अत्र सन्ति । 1. समुद्रीमालवाहनम् : यतो हि वानुअतु द्वीपसमूहः अस्ति यत्र ८० तः अधिकाः द्वीपाः सन्ति, अतः देशस्य विभिन्नप्रदेशानां मध्ये मालवाहनार्थं समुद्रीमालवाहनस्य महती भूमिका भवति पोर्ट्विला-घाटः समुद्रीयव्यापारस्य प्रमुखकेन्द्ररूपेण कार्यं करोति, अनेके नौकायानकम्पनयः वानुअतु-नगरं गन्तुं गन्तुं च सेवां प्रयच्छन्ति । 2. वायुमालः : समयसंवेदनशीलानाम् अथवा उच्चमूल्यानां वस्तूनाम् कृते वायुमालः परिवहनस्य प्राधान्यं भवति । पोर्ट्विलानगरस्य बाउर्फील्ड्-अन्तर्राष्ट्रीयविमानस्थानकं वानुअतु-नगरं प्रति विमानमालवाहनस्य मुख्यद्वाररूपेण कार्यं करोति । अनेकाः अन्तर्राष्ट्रीयविमानसेवाः वानुअतु-नगरं प्रति गन्तुं गन्तुं च नियमितविमानयानानि कुर्वन्ति, येन मालस्य कुशलपरिवहनं सुनिश्चितं भवति । 3. मार्गपरिवहनम् : एफाटे, सन्तो इत्यादिषु मुख्यद्वीपेषु प्रमुखनगरान् ग्रामान् च सम्बध्दयन्तः पक्कीमार्गजालेन सह मार्गयानं सुविकसितम् अस्ति एतेषु क्षेत्रेषु मालवाहनार्थं स्थानीयाः ट्रकिंगकम्पनयः स्वसेवाः प्रयच्छन्ति । 4. गोदामसुविधाः : वानुअतु-नगरस्य अन्तः मालस्य समुचितभण्डारणस्य वितरणस्य च कृते गोदामसुविधानां उपलब्धता अत्यावश्यकी अस्ति। तत्र रसदकम्पनीनां स्वामित्वे निजीगोदामाः अपि च सर्वकारसञ्चालिताः सुविधाः सन्ति येषु विविधप्रकारस्य मालस्य स्थापनं भवति 5.क्रॉस-डॉकिंग् सेवाः : आपूर्तिशृङ्खलासञ्चालनं सुव्यवस्थितं कर्तुं वानुअतुनगरस्य प्रमुखेषु बन्दरगाहेषु विमानस्थानकेषु च क्रॉस्-डॉकिंग् सेवाः उपलभ्यन्ते। एतेन दीर्घकालीनभण्डारणस्य आवश्यकतां विना एकस्मात् परिवहनमार्गात् अन्यस्मिन् मालस्य कुशलतया स्थानान्तरणं भवति । 6.कस्टम्स क्लीयरेन्स: वानुअतुतः/बहिः मालस्य आयातं निर्यातं वा कर्तुं सीमाशुल्कविनियमानाम् पर्याप्तरूपेण अनुपालनं महत्त्वपूर्णम् अस्ति।स्थानीयप्रक्रियाभिः परिचितानाम् अनुभविनां सीमाशुल्कसमाशोधनएजेण्टानां सहायतां गृहीत्वा एतां प्रक्रियां बहुधा सरलीकर्तुं शक्यते। 7.स्थानीयवितरणसाझेदारी: स्थानीयवितरकैः अथवा थोकविक्रेतृभिः सह साझेदारी कृत्वा व्यवसायान् अस्य क्षेत्रस्य विशिष्टचुनौत्यस्य माध्यमेन नेविगेट् कर्तुं सहायकं भवितुम् अर्हति। एतेषां स्थानीयसाझेदारानाम् स्थानीयविपण्यस्य उत्तमसमझः भवति तथा च अन्तिममाइलपर्यन्तं वितरणं सुलभं कर्तुं शक्नुवन्ति, अन्ततः ग्राहकसन्तुष्टिं वर्धयितुं शक्नुवन्ति। समग्रतया वर्धमानमागधानां पूर्तये वानुअतु-नगरस्य रसद-अन्तर्गत-संरचनायां निरन्तरं सुधारः भवति । परन्तु देशस्य भौगोलिकप्रकृतेः कारणात् वानुअतुनगरे सफलतायै उपलब्धानां रसद-अनुशंसानाम् उपयोगं कुर्वन्तः व्यावसायिकानां कृते पूर्वमेव सम्भाव्यचुनौत्यस्य योजनां पूर्वानुमानं च कर्तुं महत्त्वपूर्णम् अस्ति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

वानुअतु दक्षिणप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । आकारस्य दूरस्थस्थानस्य च अभावेऽपि अत्र अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारप्रदर्शनानि च सन्ति ये अस्य आर्थिकविकासे योगदानं ददति । वानुअतुनगरे अन्तर्राष्ट्रीयक्रयणस्य एकः महत्त्वपूर्णः मार्गः आधिकारिकसरकारीसंस्थानां माध्यमेन अस्ति । वानुअतु-राष्ट्रीय-आपूर्ति-निविदा-मण्डलस्य (NSTB) विभिन्नसरकारीविभागानाम् माल-सेवानां क्रयणे महत्त्वपूर्णा भूमिका अस्ति । अन्तर्राष्ट्रीयव्यापाराः एनएसटीबीद्वारा आयोजितेषु निविदाप्रक्रियासु भागं गृह्णीयुः येन सर्वकारीयसन्धिषु स्पर्धां कर्तुं शक्यते। अन्यः आवश्यकः क्रयणमार्गः वानुअतुदेशे संचालितानाम् गैरसरकारीसंस्थानां, सहायतासंस्थानां च माध्यमेन अस्ति । एतानि संस्थानि प्रायः स्वपरियोजनानां समर्थनार्थं अन्तर्राष्ट्रीयरूपेण मालस्य स्रोतं प्राप्नुवन्ति, यथा कृषिसाधनं, चिकित्सासामग्री, शैक्षिकसामग्री, निर्माणसामग्री च एतेषां संस्थानां सह साझेदारी कृत्वा अथवा तेषां आपूर्तिकर्ताः भूत्वा व्यवसायाः अस्मिन् विपण्ये टैपं कर्तुं शक्नुवन्ति । व्यापारप्रदर्शनानां प्रदर्शनीनां च दृष्ट्या वानुअतु-नगरे वार्षिकं "मेड इन् वानुअतु" इति व्यापारमेला भवति । अस्मिन् कार्यक्रमे हस्तशिल्पतः कृषिजन्यपदार्थपर्यन्तं स्थानीयोत्पादानाम् प्रदर्शनं भवति तथा च घरेलुकम्पनयः अन्तर्राष्ट्रीयव्यापारिणः च सम्भाव्यक्रेतृभिः सह सम्बद्धतां प्राप्तुं शक्नुवन्ति। एतत् वानुअतु-नगरस्य अद्वितीय-उत्पादानाम् प्रदर्शनार्थं मञ्चं प्रदाति तथा च व्यावसायिक-संजाल-अवकाशानां प्रचारं करोति । तदतिरिक्तं क्षेत्रीयव्यापारमेलासु भागग्रहणेन वानुअतुदेशे संचालितव्यापाराणां लाभः अपि भवितुम् अर्हति । मेलेनेशिया-कला-सांस्कृतिकमहोत्सवः इत्यादयः व्यापारिककार्यक्रमाः पापुआ न्यूगिनी, फिजी, सोलोमनद्वीपाः, न्यूकैलेडोनिया इत्यादीनां समीपस्थदेशेभ्यः आगन्तुकाः आकर्षयन्ति एतादृशाः अवसराः सांस्कृतिकविनिमयं पोषयन्ति तथा च सहभागिदेशानां मध्ये व्यावसायिकपरस्परक्रियाणां सुविधां कुर्वन्ति । अपि च,वानुअतु-नगरस्य ऑस्ट्रेलिया-देशस्य सामीप्यम् अस्य आस्ट्रेलिया-देशस्य आयातकानां कृते आकर्षकं गन्तव्यं करोति, ये अद्वितीय-उत्पादाः वा सेवाः वा इच्छन्ति ये तेषां लक्ष्य-बाजारस्य प्राधान्यैः अथवा नैतिक-मानकैः सह सङ्गताः सन्ति ।देशस्य निर्यात-उन्मुख-उद्योगेषु कृषिः (विशेषतः जैविक-कृषिः), मत्स्य-पालनं (टूना-इत्यस्य प्रमुखता इति) अन्तर्भवति लक्ष्य), पर्यटन-सम्बद्धाः सेवाः/उत्पादाः,यथा इको-पर्यटनसुविधाः,मत्स्यपालन-चार्टर्,वेनिला-उत्पादनम् इत्यादयः।ऑस्ट्रेलिया-व्यापारप्रदर्शनेषु समुचित-प्रचारेण,यथा राष्ट्रिय-निर्माण-सप्ताहः, ललित-खाद्य-ऑस्ट्रेलिया-अन्तर्राष्ट्रीय-सोर्सिंग-मेला च, वानुअतु-विक्रेतारः कर्तुं शक्नुवन्ति ऑस्ट्रेलियादेशस्य बृहत् उपभोक्तृविपण्यतः सम्भाव्यक्रेतारः आकर्षयन्ति। अपि च, अन्तर्राष्ट्रीयव्यापाराः वानुअतु-विपण्यं प्राप्तुं ई-वाणिज्य-मञ्चानां अन्वेषणं कर्तुं शक्नुवन्ति । अलीबाबा इत्यादीनां ऑनलाइन-विपण्यस्थानानां उपयोगः स्थानीयव्यापारिभिः कावा-हस्तशिल्प-इत्यादीनां उत्पादानाम् निर्यातार्थं कृतः अस्ति । एतेषां मञ्चैः सह साझेदारी कृत्वा अथवा स्थानीयजनसंख्यां लक्ष्यं कृत्वा डिजिटलविपणनरणनीतयः नियोजयित्वा अन्तर्राष्ट्रीयकम्पनयः एतस्य वर्धमानस्य ई-वाणिज्यप्रवृत्तेः उपयोगं कर्तुं शक्नुवन्ति। निष्कर्षतः, लघु आकारस्य दूरस्थस्थानस्य च अभावेऽपि,वानुअतुः व्यवसायानां कृते अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः व्यापारप्रदर्शनानि च प्रदाति सर्वकारीयनिविदाभ्यः आरभ्य गैरसरकारीसंस्थानां साझेदारीपर्यन्तं कम्पनीनां कृते मालस्य सेवानां च आपूर्तिस्य अवसराः सन्ति । "मेड इन वानुअतु" इत्यादिषु व्यापारमेलासु अथवा क्षेत्रीयकार्यक्रमेषु भागग्रहणेन व्यावसायिकसंजालस्य सुविधा अपि भवति । अपि च,अद्वितीयानि उत्पादानि/सेवानि इच्छन्तः ऑस्ट्रेलिया-देशस्य आयातकाः वानुअतु-नगरस्य निर्यात-उन्मुख-उद्योगेषु सम्भाव्य-आपूर्तिकर्तान् प्राप्नुयुः ।अन्ततः,ई-वाणिज्य-मञ्चाः अस्मिन् प्रशान्त-राष्ट्रे उपस्थितिं स्थापयितुं इच्छन्तः अन्तर्राष्ट्रीय-उद्यमानां कृते अन्यं मार्गं प्रददति।
दक्षिणप्रशान्तमहासागरे स्थितं वानुअतु-नगरं सुन्दरं द्वीपराष्ट्रम् अस्ति । दूरस्थस्थानं विद्यमानमपि अस्य निवासिनः लोकप्रियाः अनेके सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति । अत्र वानुअतु-नगरे केचन बहुधा प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति । 1. गूगल (www.google.vu): गूगलः निःसंदेहं वानुअतु-नगरे सहितं विश्वे सर्वाधिकं लोकप्रियं व्यापकतया च प्रयुक्तं अन्वेषणयन्त्रम् अस्ति । अस्मिन् विविधविषयाणां व्यापकं अन्वेषणपरिणामं प्राप्यते, उपयोक्तृ-अनुकूलं च अन्तरफलकं च अस्ति । 2. Bing (www.bing.com): Bing इति अन्यत् व्यापकतया मान्यताप्राप्तं अन्वेषणयन्त्रं वानुअतु-देशे प्रयुक्तम्, यत् गूगल-सदृशानि जाल-अन्वेषण-क्षमताम् प्रदाति । एतत् विश्वसनीयं परिणामं, चित्रं, भिडियो अन्वेषणम् इत्यादीनि अतिरिक्तविशेषतानि च प्रदाति । 3. याहू! अन्वेषणम् (search.yahoo.com): याहू! गूगल-बिङ्ग्-इत्येतयोः विकल्परूपेण वानुअतु-नगरे निवसन्तः जनाः अपि अन्वेषणस्य उपयोगं कुर्वन्ति । वार्ता अद्यतनं, मौसमपूर्वसूचना, अन्ये च ऑनलाइनसेवाः प्रदातुं प्रासंगिकपरिणामानि प्रदाति । 4. DuckDuckGo (duckduckgo.com): DuckDuckGo इति वैश्विकरूपेण लोकप्रियतां वर्धमानं गोपनीयताकेन्द्रितं अन्वेषणयन्त्रं यत् उपयोक्तृणां व्यक्तिगतसूचनाः न संग्रह्य वा तेषां ब्राउजिंग् व्यवहारं न अनुसृत्य वा गोपनीयतां सुनिश्चितं करोति। 5. Yandex (yandex.ru): यद्यपि Google अथवा Bing इव प्रसिद्धः नास्ति तथापि Yandex विश्वव्यापीषु रूसीभाषिषु समुदायेषु लोकप्रियः अस्ति, यत्र वानुअतुनगरस्य केचन निवासिनः अपि सन्ति ये रूसीभाषां वा यूक्रेनीभाषां वा वदन्ति। 6. इकोसिया (www.ecosia.org): इकोसिया अन्येभ्यः अन्वेषणयन्त्रेभ्यः विशिष्टा अस्ति यतः सः वानुअतुदेशे उपयोक्तृणां कृते सन्तोषजनकं जाल-अन्वेषण-क्षमतां प्रदातुं तेषां वेबसाइट्-मध्ये विज्ञापन-क्लिक्-तः उत्पन्न-आयेन सह वृक्षान् रोपयति ७ . StartPage (www.startpage.com): StartPage अन्वेषितपदानां विषये किमपि व्यक्तिगतदत्तांशं वा ऑनलाइनक्रियाकलापं वा न रक्षित्वा उपयोक्तृणां अन्वेषणस्य Google इत्यस्य एल्गोरिदमस्य च मध्ये मध्यस्थरूपेण कार्यं कृत्वा उपयोक्तृगोपनीयतायाः गारण्टीं ददाति। एतानि सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि अन्तर्जालसम्पर्केन कुत्रापि प्राप्तुं शक्यन्ते, येन वानुअतुनगरे निवसन्तः व्यक्तिः विविधविषयाणां, वार्तानां, चित्राणां, भिडियोनां, इत्यादीनां विषये अन्वेषणं ज्ञानं च प्राप्तुं शक्नुवन्ति

प्रमुख पीता पृष्ठ

दक्षिणप्रशान्तमहासागरे स्थितं वानुअतु-नगरं सुन्दरं द्वीपराष्ट्रम् अस्ति । यद्यपि आकारेण लघुः भवेत् तथापि अस्य मुख्यपीतपृष्ठेषु प्राप्यमाणानां सेवानां व्यवसायानां च विस्तृतश्रेणी प्रदत्ता अस्ति । अत्र वानुअतुनगरस्य केचन प्राथमिकपीतपृष्ठनिर्देशिकाः, तेषां स्वस्वजालस्थलानां सह सन्ति: 1. पीतपृष्ठानि वानुअतु - पीतपृष्ठानि वानुअतु इत्यस्य आधिकारिकजालस्थलं स्थानीयव्यापाराणां सेवानां च विस्तृतनिर्देशिकां प्रदाति। तेषां पीतपृष्ठानि www.yellowpages.vu इत्यत्र प्राप्तुं शक्नुवन्ति। 2. फोन बुक - सम्पूर्णे वानुअतुदेशे व्यावसायिकसूचीं सम्पर्कसूचना च अन्वेष्टुं दूरभाषपुस्तकम् अन्यः विश्वसनीयः स्रोतः अस्ति। तेषां जालपुटं www.phonebook.vu इत्यत्र प्राप्यते । 3. व्यावसायिकनिर्देशिका - व्यावसायिकनिर्देशिकाजालस्थलं वानुअतु-अन्तर्गतं संचालितानाम् विभिन्नानां उद्योगानां, प्रकाराणां च व्यवसायानां पूर्तिं करोति । www.businessdirectory.vanuatutravel.info इत्यत्र अन्तर्जालद्वारा द्रष्टुं शक्यते । 4. VLOOP - VLOOP एकः अभिनवः मञ्चः अस्ति यः "VLOOP Yellow Pages" इति नाम्ना प्रसिद्धायाः ऑनलाइननिर्देशिकासेवायाः माध्यमेन वानुअतुनगरस्य स्थानीयजनानाम्, पर्यटकानाम्, व्यवसायानां च संयोजनं करोति। तेषां जालपुटं www.vloop.com.vu/yellow-pages इत्यत्र प्राप्यते । 5.Vanbiz निर्देशिकाः - एषा ऑनलाइनव्यापारनिर्देशिका वानुअतु-नगरस्य अन्तः उद्योगानां विस्तृतश्रेणीं कवरं करोति, यत्र आवासः, खुदरा-विक्रयणं, भोजनालयाः, यात्रा-एजेन्सीः, इत्यादयः सन्ति तेषां व्यापकसूची www.vanbiz.com इत्यत्र द्रष्टुं शक्यते। एताः पीतपृष्ठनिर्देशिकाः स्थानीयव्यापाराणां विषये बहुमूल्यं सूचनां प्रदास्यन्ति यथा सम्पर्कसङ्ख्या, पता, वेबसाइट् (यदि उपलब्धाः), प्रस्ताविताः उत्पादाः/सेवाः इत्यादयः, येन निवासिनः वा आगन्तुकाः वा वनौतौ वसन्तः वा निवसन्तः वा आवश्यकाः विविधाः प्रतिष्ठानाः सहजतया ज्ञातुं शक्नुवन्ति

प्रमुख वाणिज्य मञ्च

वानुअतु दक्षिणप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । यद्यपि अन्येषां देशानाम् अपेक्षया ई-वाणिज्य-उद्योगे अस्य प्रबलं उपस्थितिः न स्यात् तथापि वानुअतु-देशे प्राथमिक-ई-वाणिज्य-मञ्चरूपेण कार्यं कुर्वन्तः कतिचन ऑनलाइन-मञ्चाः सन्ति एते मञ्चाः स्थानीयनिवासिनां अन्तर्राष्ट्रीयग्राहकानाम् च पूर्तये विविधाः उत्पादाः सेवाश्च प्रददति । अत्र वानुअतु-नगरस्य केचन मुख्याः ई-वाणिज्य-मञ्चाः सन्ति । 1. Vtastiq.com: इदं वानुअतु-नगरस्य प्रमुखेषु ई-वाणिज्य-जालस्थलेषु अन्यतमम् अस्ति यत् इलेक्ट्रॉनिक्स, फैशन-वस्तूनि, सौन्दर्य-उत्पादाः, गृह-वस्तूनि, इत्यादीनि च समाविष्टानि उत्पादानाम् विस्तृत-श्रेणीं प्रदाति वेबसाइट् वानुअतु-नगरस्य अन्तः सुरक्षित-भुगतान-विकल्पान्, विश्वसनीय-शिपिङ्ग-सेवाः च प्रदाति । जालपुटम् : https://www.vtastiq.com/ 2. Priscilla's Wonderland (priscillaswonderland.com): एषः एकः ऑनलाइन-बाजारः अस्ति यत्र भवन्तः वानुअतु-नगरस्य स्थानीयशिल्पिभिः निर्मिताः अद्वितीयाः हस्तनिर्मिताः वस्तूनि प्राप्नुवन्ति । ते कलाकृतीनां, आभूषणानाम्, वस्त्राणां, उपसाधनानाम्, पारम्परिकशिल्पानां च विविधसङ्ग्रहं प्रददति । जालपुटम् : https://www.priscillaswonderland.com/ 3. मार्टिन्टर ऑनलाइन शॉपिंग मॉल (mosm.vu): वानुअतु-नगरस्य प्रथमेषु ऑनलाइन शॉपिंग मॉलेषु अन्यतमः इति नाम्ना मार्टिन्टरः फैशन-सामग्रीभ्यः आरभ्य इलेक्ट्रॉनिक्स-किराणा-वस्तूनि यावत् विविधानि उत्पादनानि प्रतिस्पर्धात्मकमूल्येषु प्रदाति जालपुटम् : http://mosm.vu/ 4. द्वीपगाडी (islandcart.net): एतत् मञ्चं अन्येषां मध्ये वस्त्रं, उपकरणं, स्वास्थ्यउत्पादं & पूरकं इत्यादीनां उत्पादानाम् एकं विस्तृतं चयनं प्रदातुं वानुअतुनगरे ग्राहकानाम् कृते उपयोगाय सुलभं ऑनलाइन-शॉपिंग-अनुभवं प्रदातुं केन्द्रीक्रियते। जालपुटम् : http://islandcart.net/ कृपया ज्ञातव्यं यत् एतेषु वेबसाइट्-स्थानेषु रसद-बाधा अथवा लक्ष्य-बाजार-इत्यादीनां विविध-कारकाणां कारणात् वनुतौ-नगरस्य अन्तः वा बहिः वा सीमित-उत्पाद-उपलब्धता अथवा विशिष्ट-वितरण-क्षेत्राणि भवितुम् अर्हन्ति क्रयणं वा प्रतिबद्धतां वा कर्तुं पूर्वं प्रत्येकस्य मञ्चस्य नियमानाम् सत्यापनम् सर्वदा अनुशंसितम् अस्ति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

वानुअतु दक्षिणप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । आकारस्य अभावेऽपि अनेकेषु लोकप्रियेषु सामाजिकमाध्यमेषु अस्य उपस्थितिः अस्ति । वानुअतुनगरस्य जनाः स्वस्वजालस्थललिङ्कैः सह उपयुज्यमानाः केचन सामाजिकमाध्यममञ्चाः निम्नलिखितरूपेण सन्ति । 1. फेसबुक (https://www.facebook.com) - फेसबुकः वानुअतु-सहितं वैश्विकरूपेण सर्वाधिकं प्रयुक्तेषु सामाजिकसंजालस्थलेषु अन्यतमम् अस्ति । एतेन उपयोक्तारः मित्रैः परिवारैः सह सम्बद्धतां प्राप्तुं, छायाचित्रं, विडियो च साझां कर्तुं, समूहेषु, आयोजनेषु च सम्मिलितुं इत्यादीनि भवन्ति । 2. इन्स्टाग्राम (https://www.instagram.com) - इन्स्टाग्रामः एकः फोटो-वीडियो-साझेदारी-मञ्चः अस्ति यः विश्वव्यापीरूपेण लोकप्रियतां प्राप्नोति। वानुअतु-नगरस्य बहवः व्यक्तिः स्वस्य दैनन्दिन-अनुभवं साझां कर्तुं, चित्राणि लघु-वीडियो-इत्यादीनि दृश्य-सामग्री-प्रकाशनार्थं, अन्येषां उपयोक्तृणां अनुसरणं कर्तुं इत्यादिषु तस्य उपयोगं कुर्वन्ति । 3. ट्विटर (https://twitter.com) - ट्विटर एकं माइक्रोब्लॉगिंग् मञ्चरूपेण कार्यं करोति यत् उपयोक्तारः ट्वीट् इति लघुपाठसन्देशेषु स्वविचारं वा मतं वा साझां कर्तुं समर्थाः भवन्ति। वानुअतुनगरस्य जनाः एतस्य मञ्चस्य उपयोगं विविधप्रयोजनार्थं कुर्वन्ति यथा वार्ता-अद्यतनं, प्रसिद्धैः वा प्रभावकैः सह सम्पर्कं कर्तुं, अथवा स्वचिन्तानां अभिव्यक्तुं वा । 4. लिङ्क्डइन (https://www.linkedin.com) - लिङ्क्डइन मुख्यतया विश्वे व्यावसायिकसंजालस्य तथा करियरविकासस्य अवसरेषु केन्द्रितम् अस्ति। यद्यपि पूर्वोक्तानाम् अन्येषां मञ्चानां तुलने वानुअतुदेशे तस्य व्यापकरूपेण उपयोगः न भवति; विभिन्नक्षेत्रेभ्यः व्यावसायिकाः कार्यसन्धानार्थं वा व्यावसायिकसम्बन्धस्थापनार्थं वा लिङ्क्डइनस्य उपयोगं कुर्वन्ति । 5. यूट्यूब (https://www.youtube.com) - यूट्यूबः एकः ऑनलाइन-वीडियो-साझेदारी-मञ्चः अस्ति यत्र व्यक्तिः स्वस्य विडियो अपलोड् कर्तुं वा विश्वव्यापीरूपेण अन्यैः निर्मितं सामग्रीं द्रष्टुं वा शक्नोति। वानुअतुनगरस्य जनाः मनोरञ्जनार्थं यूट्यूबस्य उपयोगं कुर्वन्ति यथा स्थानीयकलाकारैः अथवा सामग्रीनिर्मातृभिः पोस्ट् कृतानि संगीतवीडियो वा vlogs वा द्रष्टुं। 6.TikTok(https://www.tiktok.com)- TikTok इत्यस्य लघुरूपस्य विडियो सामग्री प्रारूपस्य कारणेन वैश्विकरूपेण अपारं लोकप्रियतां प्राप्तवती अस्ति।वनौटातः उपयोक्तारः प्रतिभा,गायन,नृत्य,हास्यकला,आदिप्रदर्शयन्तः अद्वितीयविडियोनिर्माणे अपि सक्रियरूपेण भागं गृह्णन्ति . इदं महत्त्वपूर्णं यत् एतेषां मञ्चानां लोकप्रियता, उपयोगः च वानुअतु-देशस्य अन्तः भिन्नः भवितुम् अर्हति, यतः एतत् व्यक्तिगत-प्राथमिकतानां, अन्तर्जाल-प्रवेशस्य च उपरि निर्भरं भवति ।

प्रमुख उद्योग संघ

वानुअतु दक्षिणप्रशान्तमहासागरे स्थितः लघुद्वीपदेशः अस्ति । विकासशीलराष्ट्रत्वेन अस्य अर्थव्यवस्था वृद्ध्यर्थं विकासाय च विविध-उद्योगानाम् उपरि अवलम्बते । अत्र वानुअतुनगरस्य केचन प्रमुखाः उद्योगसङ्घाः स्वस्वजालस्थलैः सह सन्ति । 1. वानुअतु वाणिज्य-उद्योग-सङ्घः (VCCI) - VCCI वानुअतु-देशस्य प्रमुखः व्यापार-सङ्घः अस्ति, यः कृषिः, पर्यटनं, निर्माणं, सेवां च सहितं विस्तृतक्षेत्रस्य प्रतिनिधित्वं करोति जालपुटम् : www.vcci.vu 2. वानुअतु होटेल्स् एण्ड् रिसोर्ट्स् एसोसिएशन (VHRA) - VHRA इत्यस्य उद्देश्यं वानुअतुनगरे आतिथ्य-उद्योगस्य प्रचारः समर्थनं च अस्ति । अस्य सदस्येषु होटलानि, रिसोर्ट्, अतिथिगृहाणि, अन्ये निवासस्थानानि च सन्ति । जालपुटम् : www.vanuatuhotels.vu 3. नारियलतैलस्य उत्पादकसङ्घः (PACO) - PACO अस्मिन् उद्योगे संलग्नसदस्यानां कृते वकालतम् समर्थनं च प्रदातुं वानुअतुदेशे नारियलतैलनिर्मातृणां प्रतिनिधित्वं करोति। जालस्थलम् : N/A 4. कृषिसङ्घः - कोको, कॉफी, कावा, खोपरा/नारिकेले उत्पादाः, फलानि/शाकानि/अखरोटानि/मत्स्यपालनं इत्यादीनां विभिन्नसस्यानां पोषणं कुर्वन्तः अनेकाः कृषिसङ्घाः सन्ति -- कोको कोकोनट इन्स्टिट्यूट लिमिटेड (CCIL) – कोको अनुसंधान एवं विकास पर ध्यान केंद्रित: N/A -- कॉफी उद्योग विकास समिति (CIDC): N/A -- कावा किसान संघ – कावा उत्पादकों का समर्थन : N/A -- कोपरा क्रेता संघ- कोपरा/नारियल उत्पादों के क्रेताओं का प्रतिनिधित्व : N/A 5.वानुअतु वित्तकेन्द्रसङ्घः (VFCA) - VFCA अपतटीयबैङ्किंगक्षेत्रस्य अन्तः उत्तरदायी वित्तीयप्रथाः प्रवर्धयति तथा च पारदर्शितायाः अन्तर्राष्ट्रीयमानकानां अनुपालनं सुनिश्चितं करोति तथा च धनशोधनविरोधी उपायाः। वेबसाइटः www.financialcentres.gov.vU/professionals/vfca 6.Vanuaaku Pati Business Forum- अस्य संस्थायाः उद्देश्यं निजीक्षेत्रं व्यावसायिकविकासस्य आर्थिकनीतीनां च विषये चर्चायां संलग्नं कर्तुं वर्तते। कृपया ज्ञातव्यं यत् केषुचित् संघेषु समर्पितानि जालपुटानि न सन्ति अथवा प्रवेशः प्रतिबन्धितः भवितुम् अर्हति । विशिष्टोद्योगानाम् नवीनतमसूचनाः अन्वेष्टुं वा अतिरिक्तसंसाधनार्थं सर्वकारीयव्यापारद्वारेषु गन्तुं वा सल्लाहः भवति ।

व्यापारिकव्यापारजालस्थलानि

दक्षिणप्रशान्तमहासागरे स्थितं वानुअतु-नगरं सुन्दरं द्वीपराष्ट्रम् अस्ति । तुल्यकालिकरूपेण लघुदेशः अस्ति चेदपि अस्य अर्थव्यवस्थायाः व्यापारस्य च विषये अनेकानि महत्त्वपूर्णानि जालपुटानि सन्ति । अत्र वानुअतु-नगरस्य केचन प्रमुखाः आर्थिकव्यापारजालस्थलानि सन्ति । 1. वानुअतुस्य निवेशप्रवर्धनप्राधिकरणम् (IPA): IPA वेबसाइट् वानुअतुदेशे निवेशस्य विषये सूचनां प्रदाति, यत्र व्यावसायिकपञ्जीकरणं, निवेशकानां कृते प्रोत्साहनं, निवेशस्य अवसराः च सन्ति। तेषां जालपुटं https://www.investvanuatu.org/ इत्यत्र द्रष्टुं शक्नुवन्ति । 2. वानुअतुवित्तीयसेवाआयोगः (VFSC): एषः नियामकप्राधिकारी वानुअतुनगरे वित्तीयसेवाप्रदातृणां निरीक्षणं करोति, यत्र बैंकिंग्, बीमा, प्रतिभूतिलाइसेंसिंग्, ट्रस्टसेवा च सन्ति तेषां आधिकारिकजालस्थलं http://www.vfsc.vu/ अस्ति । 3. वानुअतु वाणिज्य-उद्योगसङ्घः (VCCI): VCCI वानुअतु-नगरस्य व्यवसायानां हितस्य प्रतिनिधित्वं करोति यथा व्यावसायिकसमर्थनं, संजालस्य अवसराः, प्रशिक्षणकार्यक्रमाः, नीतिसुधारार्थं वकालतम् इत्यादीनां विविधानां सेवानां प्रदातुं। http://vcci.vz/ इत्यत्र अधिकं ज्ञातुं शक्नुवन्ति । 4. व्यापारविभागः : व्यापारविभागस्य वेबसाइट् अन्तर्राष्ट्रीयव्यापारनीतीनां विषये सूचनां प्रदाति, Vanauatuaa मध्ये/तः मालस्य आयातस्य/निर्यातस्य प्रक्रियाः , व्यापारस्य आँकडानि तथा च आँकडाविश्लेषणप्रतिवेदनानि.. https://doftrade.gov इत्यत्र तेषां आधिकारिकसरकारीपृष्ठं पश्यन्तु .वौ/ . 5.Vanuatucustoms: इदं आधिकारिकं सीमाशुल्कविभागस्य वेबसाइट् अस्ति यत् आयात-निर्यातविनियमानाम्,शुल्कं,शुल्कम् इत्यादीनां विवरणं ददाति . सीमाशुल्कप्रक्रियाणां विषये अद्यतनसूचनाः प्राप्तुं तेषां साइट् https://customsinlandrevenue.gov.vato पश्यन्तु। यदि भवान् वनौतौआ-नगरे व्यापारं कर्तुं वा निवेशं कर्तुं वा रुचिं लभते तर्हि एतानि जालपुटानि भवन्तं बहुमूल्यं संसाधनं प्रदास्यन्ति।

दत्तांशप्रश्नजालस्थलानां व्यापारः

वानुअतु-नगरस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । तेषु केचन स्वस्वजालसङ्केताभिः सह अधः सन्ति । 1. वानुअतु राष्ट्रियसांख्यिकीयकार्यालयः : एषा वानुअतुनगरस्य राष्ट्रियसांख्यिकीयकार्यालयस्य आधिकारिकजालस्थलम् अस्ति, यत्र आयातनिर्यातदत्तांशसहितं विविधानि आर्थिकव्यापारसांख्यिकीनि प्राप्यन्ते जालपुटम् : http://www.vnso.gov.vu/ 2. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC): ITC वैश्विकरूपेण व्यवसायानां समर्थनार्थं व्यापारसम्बद्धसूचनाः सेवाश्च प्रदाति। एतत् वानुअतु-देशस्य व्यापकव्यापार-आँकडानि प्रदाति, यत्र निर्यातः, आयातः, शुल्कं, विपण्यविश्लेषणं च सन्ति । जालपुटम् : https://www.intracen.org/ 3. संयुक्तराष्ट्रसङ्घस्य सहव्यापारदत्तांशकोशः : संयुक्तराष्ट्रसङ्घस्य सहव्यापारदत्तांशकोशः विश्वव्यापीरूपेण अन्तर्राष्ट्रीयव्यापारदत्तांशं प्राप्तुं बहुमूल्यं संसाधनम् अस्ति । अस्मिन् मञ्चे Vanuatu-सम्बद्धानि विशिष्टानि आयात-निर्यात-सूचनाः अन्वेष्टुं शक्नुवन्ति । जालपुटम् : https://comtrade.un.org/ 4. विश्व एकीकृतव्यापारसमाधानम् (WITS): WITS विभिन्नेभ्यः अन्तर्राष्ट्रीयस्रोतेभ्यः विस्तृतव्यापारसम्बद्धानि आँकडानि प्रदाति। अस्य मञ्चस्य माध्यमेन देशे विदेशव्यापारप्रदर्शनस्य व्यापकसूचनाः प्राप्तुं शक्नुवन्ति । जालपुटम् : https://wits.worldbank.org/ 5. व्यापार-अर्थशास्त्रम् - वानुअतु-व्यापार-आँकडा: व्यापार-अर्थशास्त्रं विश्वव्यापीरूपेण आर्थिकसूचकानाम्, बाजार-पूर्वसूचनानां च प्रदाति, यत्र वानुअतु-सदृशानां विभिन्नानां देशानाम् व्यापार-अन्तर्दृष्टिः अपि अस्ति जालपुटम् : https://tradingeconomics.com/vanuatu कृपया ज्ञातव्यं यत् एताः वेबसाइट्-स्थानानि विवरणस्य विविधस्तरं प्रदास्यन्ति तथा च वानुअतुअन-व्यापार-क्रियाकलापैः सह सम्बद्धानि विस्तृतानि प्रतिवेदनानि अथवा विशिष्टानि आँकडा-समूहानि प्राप्तुं केषुचित् प्रकरणेषु अतिरिक्तपञ्जीकरणस्य सदस्यतायाः वा आवश्यकता भवितुम् अर्हति एतादृशानां मञ्चानां उपयोगं कुर्वन् स्रोतानां सटीकताम् विश्वसनीयतां च परीक्षितुं सर्वदा महत्त्वपूर्णं भवति यतः आधिकारिकसांख्यिकीयदत्तांशकोशानां उपलब्धता कालान्तरे भिन्ना भवितुम् अर्हति

B2b मञ्चाः

वानुअतु दक्षिणप्रशान्तमहासागरे स्थितं प्रशान्तद्वीपराष्ट्रम् अस्ति । यद्यपि अस्य B2B मञ्चानां विस्तृतपरिधिः न स्यात् तथापि वानुअतु-विपण्ये संचालितानाम् अथवा रुचिं विद्यमानानाम् व्यवसायानां कृते कतिपयानि विकल्पानि उपलभ्यन्ते अत्र केचन B2B मञ्चाः सन्ति येषां उपयोगः कर्तुं शक्यते: 1. वानुअतु-वाणिज्य-उद्योगसङ्घः (VCCI): VCCI वानुअतु-देशस्य विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन् एकः व्यापारिकः संघः अस्ति । ते स्थानीयव्यापाराणां कृते संसाधनं समर्थनं च प्रदास्यन्ति, यत्र संजालस्य अवसराः, व्यावसायिकविकासकार्यक्रमाः, स्थानीयआपूर्तिकर्तानां सेवाप्रदातृणां च प्रवेशः च सन्ति तेषां जालपुटम् अस्ति : https://www.vcci.com.vu/ . 2. व्यापारवानुअतुः व्यापारवानुअतुः एकः ऑनलाइन-मञ्चः अस्ति यस्य उद्देश्यं वानुअतु-आधारितव्यापाराणां क्षेत्रीय-अन्तर्राष्ट्रीय-बाजारयोः च मध्ये व्यापारं प्रवर्तयितुं वर्तते। एतत् वानुअतुआन्-कम्पनीभिः प्रदत्तानां उत्पादानाम् सेवानां च सूचनां तेषां सम्पर्कविवरणेन सह प्रदाति । मञ्चः व्यापारपृच्छां, व्यापारमेलनं, वानुअतुनगरे निवेशस्य अवसरान् प्रदर्शयति च । तेषां जालपुटम् अस्ति : https://tradevanuatu.com/ . 3. नी-वान व्यावसायिकनिर्देशिका: एषः ऑनलाइन-मञ्चः पर्यटन, कृषि, आतिथ्य, निर्माण, खुदरा-विक्रयणं इत्यादिषु विविधक्षेत्रेषु नी-वान (वानुअतुआन्-नगरस्य जनाः) व्यवसायानां निर्देशिकारूपेण कार्यं करोति एतेषां कम्पनीनां विषये सम्पर्कसूचनाः प्रदाति येन अन्येषां संस्थानां सम्भाव्यसाझेदारी अथवा सहकार्यस्य कृते तेषां सह सम्बद्धता भवति । 4.VanTrade प्लेटफॉर्म(尚未上线): कृपया ध्यानं कुर्वन्तु यत् यद्यपि एते मञ्चाः Vanautua's market मध्ये B2B संलग्नतायाः आरम्भबिन्दुरूपेण कार्यं कर्तुं शक्नुवन्ति , विशिष्टापेक्षा वा प्राधान्यानुसारं प्रत्येकस्य मञ्चस्य उपयुक्ततायाः विषये अधिकं शोधं कर्तुं महत्त्वपूर्णम् अस्ति।देशस्य अन्तः भविष्यस्य विकासाः अतिरिक्तं वा वर्धितं B2B मञ्चं खानपानं कर्तुं अपि नेतुं शक्नुवन्ति विशेषतः अस्य प्रदेशस्य आवश्यकतानां कृते। Overall,Vanatua's presence within mainstream globalized marketplace might be limited compared to more developed countries , परन्तु एते मञ्चाः मार्गान् प्रददति येषां माध्यमेन व्यवसायाः अवसरान् अन्वेष्टुं वा वनतुआ इत्यस्य अद्वितीयबाजारस्य अन्तः साझेदारीम् निर्मातुं वा शक्नुवन्ति।
//