More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया बाङ्गलादेशः जनगणराज्यम् इति प्रसिद्धः बाङ्गलादेशः दक्षिण एशियायां स्थितः देशः अस्ति । अस्य सीमाः पश्चिमे, उत्तरे, पूर्वे च भारतेन सह, दक्षिणपूर्वदिशि म्यान्मारदेशेन च सह स्वसीमाः सन्ति । अस्य दक्षिणदिशि बङ्गालस्य खाड़ी अस्ति । १६५ मिलियनतः अधिका जनसंख्यायुक्तः बाङ्गलादेशः विश्वस्य सघनजनसंख्यायुक्तेषु देशेषु अन्यतमः अस्ति । अस्य राजधानी, बृहत्तमं नगरं च ढाका अस्ति । आकारेण तुल्यकालिकरूपेण लघुत्वेऽपि बाङ्गलादेशस्य समृद्धा सांस्कृतिकविरासतां वर्तते । बङ्गलासाहित्यं, संगीतं, लोकनृत्यम् इत्यादीनि नृत्यरूपाणि, भरतनाट्यम् इत्यादीनि शास्त्रीयनृत्यशैल्यानि च बहुसम्मानानि सन्ति । राष्ट्रभाषा बङ्गलाभाषा अस्ति या कलासंस्कृतौ महत्त्वपूर्णं स्थानं धारयति। आर्थिकदृष्ट्या बाङ्गलादेशेन अन्तिमेषु दशकेषु महती प्रगतिः अभवत् । सम्प्रति विश्वस्य द्रुततरं वर्धमानानाम् अर्थव्यवस्थानां मध्ये अस्य स्थानम् अस्ति । देशस्य मुख्योद्योगेषु वस्त्रनिर्माणं, वस्त्रनिर्माणं ("वस्त्रभूमिः" इति उपनाम अर्जितवान्), औषधनिर्माणं, जहाजनिर्माणं, जूटस्य उत्पादनं तथा च तण्डुलचायादिकृषिनिर्यातः परन्तु बाङ्गलादेशस्य अनेकक्षेत्रेषु दारिद्र्यं प्रचलति; विभिन्नविकासपरिकल्पनाभिः अस्य विषयस्य उपशमनार्थं स्थानीयसरकारीसंस्थाभिः अन्तर्राष्ट्रीयसंस्थाभिः च प्रयत्नाः कृताः सन्ति । बाङ्गलादेशस्य प्राकृतिकदृश्ये हरितग्राम्यक्षेत्रात् आरभ्य मेघना-ब्रह्मपुत्र-जमुना-नदीबेसिन् इत्यादीनां विस्तृतनदीव्यवस्थानां विविधपारिस्थितिकीतन्त्राणां गर्वः अस्ति, ये कृषिउत्पादकतायां महत्त्वपूर्णं योगदानं ददति तथापि वार्षिकमानसूनजलप्रलयस्य कारणेन व्यापकविनाशं जनयति इति कारणेन बाङ्गलादेशस्य अधिकारिणां कृते जलप्रबन्धनं महत्त्वपूर्णा आव्हानं वर्तते। समग्रतया,बाङ्गलादेशः एकः विकासशीलः राष्ट्रः अस्ति यस्य आर्थिकवृद्धिः द्रुतगतिना अस्ति परन्तु दरिद्रता इत्यादीनां सामाजिकचुनौत्यानां सामनां करोति तथा च पर्यावरणीयविषयाणां सामनां करोति।बाङ्गलादेशीयाः स्वस्य लचीलापनस्य,सांस्कृतिकसमृद्धेः,तथा च सशक्तसामुदायिकभावनायाः कृते प्रसिद्धाः सन्ति या स्वस्य राष्ट्रियपरिचयस्य आकारं निरन्तरं कुर्वती अस्ति।
राष्ट्रीय मुद्रा
बाङ्गलादेशः दक्षिण एशियादेशे स्थितः देशः अस्ति । बाङ्गलादेशे प्रयुक्तं मुद्रा बाङ्गलादेशस्य ताका (BDT) अस्ति । टकस्य प्रतीकं ৳ शतपैसायुक्तं च । अमेरिकीडॉलर, यूरो, ब्रिटिशपाउण्ड् इत्यादीनां प्रमुखविदेशीयमुद्राणां विरुद्धं बाङ्गलादेशस्य ताकास्य विनिमयदरः तुल्यकालिकरूपेण स्थिरः अस्ति । शॉपिङ्ग्, भोजनं, परिवहनं, निवासस्थानं च इत्यादीनां सर्वेषां व्यवहारानां कृते देशस्य अन्तः बहुधा स्वीकृतम् अस्ति । संप्रदायस्य दृष्ट्या १ टाका, २ टाका, ५ टाका, १० टाकातः ५०० टाकापर्यन्तं नोट्स् च सहितं भिन्नमूल्यानां मुद्राः उपलभ्यन्ते सर्वाधिकं प्रयुक्ताः नोटाः लघुसंप्रदायस्य सन्ति यथा १०-टक-२०-टाका-बिलम् । अन्यमुद्राणां विनिमयरूपेण बाङ्गलादेशस्य ताका प्राप्तुं व्यक्तिः सम्पूर्णे देशे दृश्यमानानां अधिकृतबैङ्कानां अथवा मुद्राविनिमयकेन्द्राणां भ्रमणं कर्तुं शक्नोति । अनेके होटेल्-स्थानेषु अतिथिभ्यः मुद्राविनिमयसेवा अपि प्राप्यन्ते । इदं महत्त्वपूर्णं यत् बाङ्गलादेशस्य भ्रमणकाले स्थानीयमुद्रां वहितुं अधिकं सुविधाजनकं भवितुम् अर्हति यतः केचन लघुप्रतिष्ठानानि विदेशीयमुद्रां वा क्रेडिट् कार्ड् वा न स्वीकुर्वन्ति। तदतिरिक्तं, यात्रायाः पूर्वं भवतः बैंकं सूचयितुं सल्लाहः यत् भवतः डेबिट्/क्रेडिट् कार्ड् भवतः प्रवासकाले सुचारुरूपेण कार्यं करिष्यति इति सुनिश्चितं भवति। समग्रतया बाङ्गलादेशः बाङ्गलादेशीयताका (BDT) इति राष्ट्रियमुद्रायाः कार्यं करोति, यस्याः मूल्यं देशस्य सीमान्तरे प्रमुखानां अन्तर्राष्ट्रीयमुद्राणां विरुद्धं तुल्यकालिकरूपेण स्थिरं भवति
विनिमय दर
बाङ्गलादेशस्य कानूनीमुद्रा बाङ्गलादेशस्य ताका (BDT) अस्ति । अत्र बाङ्गलादेशस्य तकायाः ​​विरुद्धं केषाञ्चन प्रमुखमुद्राणां अनुमानितविनिमयदराः सन्ति । - 1 अमेरिकी डॉलर (USD) ≈ 85 BDT - 1 यूरो (EUR) ≈ 100 BDT - 1 ब्रिटिश पाउण्ड (GBP) ≈ 115 BDT - 1 ऑस्ट्रेलियाई डॉलर (AUD) ≈ 60 BDT कृपया ज्ञातव्यं यत् विनिमयदराः विविधकारकाणां आधारेण यथा विपण्यस्थितेः उतार-चढावस्य च आधारेण भिन्नाः भवितुम् अर्हन्ति । अद्यतनतमानां विनिमयदराणां कृते विश्वसनीयस्रोतेन वा वित्तीयसंस्थायाः सह जाँचः करणीयः ।
महत्त्वपूर्ण अवकाश दिवस
दक्षिण एशियायां स्थितः बाङ्गलादेशः वर्षभरि अनेकाः महत्त्वपूर्णाः उत्सवाः आचरन्ति । एते उत्सवाः देशस्य समृद्धेषु सांस्कृतिकविरासतां विविधपरम्परासु च गभीररूपेण निहिताः सन्ति । बाङ्गलादेशे एकः प्रसिद्धः उत्सवः ईद-उल-फितरः अस्ति । अस्मिन् मुसलमानानां कृते उपवासस्य पवित्रः मासः रमजानमासस्य समाप्तिः भवति । उत्सवः आनन्दं सुखं च जनयति यतः जनाः स्वपरिवारमित्रैः सह उत्सवं कर्तुं समागच्छन्ति । मस्जिदेषु विशेषप्रार्थना क्रियते, तदनन्तरं बिरयानी, सरासरकुर्मा इत्यादीनां स्वादिष्टानां पारम्परिकव्यञ्जनानां भोजः भवति । अन्यः महत्त्वपूर्णः उत्सवः पोहेला बोइशाखः अस्ति, यः बङ्गला-नववर्षस्य चिह्नम् अस्ति । बङ्गला-पञ्चाङ्गानुसारं प्रतिवर्षं एप्रिल-मासस्य १४ दिनाङ्के आचरितः अयं समयः यदा जनाः नूतनवर्षस्य अत्यन्तं उत्साहेन आनन्देन च स्वागतं कुर्वन्ति । "मङ्गलशोभाजात्रा" इति नाम्ना प्रसिद्धाः रङ्गिणः शोभायात्राः नगरेषु सङ्गीतं, नृत्यप्रदर्शनं, पारम्परिककलाशिल्पप्रदर्शनानि च भवन्ति अपि च बाङ्गलादेशे हिन्दुषु दुर्गापूजायाः महत्त्वं अपारम् अस्ति । अयं धार्मिकोत्सवः दुर्गादेव्याः दुष्टशक्तयोः विजयस्य स्मरणं करोति । नृत्यनाटकादिविविधसांस्कृतिकप्रदर्शनैः सह भक्तिगीतानां (भजनानाम्) मध्यं मन्दिरेषु विस्तरेण अलङ्कृतानि दुर्गादेव्याः प्रतिमाः पूज्यन्ते । तदतिरिक्तं बाङ्गलादेशे निवसन्तः महत्त्वपूर्णाः ईसाईजनाः क्रिसमस-उत्सवं आचरन्ति । चर्च-मन्दिराणि प्रकाशैः आभूषणैः च सुन्दरं अलङ्कृतानि सन्ति यदा क्रिसमस-सन्ध्यायां वा क्रिसमस-प्रभाते विशेष-मासाः भवन्ति तदनन्तरं उपहार-आदान-प्रदानं, एकत्र भोज्य-भोजनं च समाविष्टाः उत्सवाः भवन्ति अन्तर्राष्ट्रीयमातृभाषादिवसः अन्यः महत्त्वपूर्णः दिवसः अस्ति यः प्रतिवर्षं फरवरी २१ दिनाङ्के आचर्यते यत् १९५२ तमे वर्षे बङ्गलाभाषायाः मान्यतायाः वकालतया भाषा-आन्दोलनस्य विरोधेषु स्वप्राणान् बलिदानं कृतवन्तः भाषाशहीदाः श्रद्धांजलिम् अर्पयन्ति |. एते उत्सवाः न केवलं सांस्कृतिकवैविध्यं प्रदर्शयन्ति अपितु बाङ्गलादेशस्य अन्तः विभिन्नधार्मिकसमुदायानाम् मध्ये सामञ्जस्यं प्रवर्धयन्ति । ते सर्वेषां वर्गानां जनानां कृते एकत्र आगत्य स्वपरम्पराणां उत्सवस्य अवसरं प्रददति, तथा च राष्ट्रव्यापिषु विविधसमुदायेषु एकतां पोषयन्ति।
विदेशव्यापारस्य स्थितिः
बाङ्गलादेशः दक्षिण एशियायां स्थितः विकासशीलः देशः अस्ति । अस्य अर्थव्यवस्था निर्यातक्षेत्रे विशेषतः वस्त्रवस्त्र-उद्योगे बहुधा अवलम्बते । देशे अन्तिमेषु वर्षेषु महती वृद्धिः अभवत्, वैश्विकरूपेण परिधानस्य बृहत्तमेषु निर्माणकेन्द्रेषु अन्यतमः इति रूपेण उद्भूतः अस्ति । व्यापारस्य दृष्ट्या बाङ्गलादेशः मुख्यतया बुनाईवस्त्रं, बुनावस्त्रं, वस्त्रं च इत्यादीनां परिधानजन्यपदार्थानाम् निर्यातं करोति । एतानि वस्तूनि मुख्यतया अमेरिका, यूरोपीयसङ्घदेशादिषु प्रमुखविपण्येषु निर्यातयन्ति । बाङ्गलादेशस्य कुलनिर्यात-उपार्जनस्य महत्त्वपूर्णं भागं तत्पर-वस्त्रक्षेत्रं भवति । देशः अन्येषां उत्पादानाम् अपि निर्यातं करोति यथा जमेन मत्स्यं समुद्रीभोजनं च, औषधानि, चर्मवस्तूनि, जूट्-उत्पादाः (जूट् प्राकृतिकतन्तुः), चाय-तण्डुलम् इत्यादीनि कृषि-उत्पादाः, सिरेमिक-उत्पादाः, पादपरिधानं च आयातपक्षे बाङ्गलादेशः मुख्यतया कच्चामालस्य आयातं करोति यथा पेट्रोलियमपदार्थाः, वस्त्रं रसायनं च इत्यादीनां उद्योगानां कृते यन्त्रसामग्री, लोह-इस्पात-उत्पादाः, उर्वरकं, खाद्यधान्यं (मुख्यतया चावलं), इलेक्ट्रॉनिक्स-उपकरणं सहितं उपभोक्तृवस्तूनि बाङ्गलादेशस्य मुख्यव्यापारसाझेदाराः चीनदेशः (आयातनिर्यातयोः कृते), भारतं (आयातस्य कृते), यूरोपीयसङ्घस्य देशाः (निर्यातस्य कृते), अमेरिका (निर्यातस्य कृते) सन्ति । अपि च,सऊदी अरब इत्यादयः इस्लामिकदेशाः वर्धमानव्यापारसहकार्यस्य कारणेन महत्त्वपूर्णव्यापारसाझेदाररूपेण उद्भवन्ति। तदतिरिक्तं,बाङ्गलादेशः सफ्टा (दक्षिण एशियाई मुक्तव्यापारक्षेत्रम्) इत्यादिषु क्षेत्रीयव्यापारसम्झौतेषु सक्रियरूपेण संलग्नः अस्ति यत्र दक्षिण एशियायाः अन्तः सदस्यदेशाः विभिन्नवस्तूनाम् शुल्कं न्यूनीकृत्य अन्तरक्षेत्रीयव्यापारं प्रवर्धयितुं उद्दिश्यन्ते। तथापि,बाङ्गलादेशः स्वव्यापारक्षेत्रे चुनौतीनां सामनां करोति यत्र आधारभूतसंरचनानां बाधाः सन्ति ये मालस्य कुशलपरिवहनं बाधन्ते,समयग्राहिणः सीमाशुल्कप्रक्रियाः,उद्योगानाम् अन्तः क्षमतानिर्माणस्य विषयाः।एतेषां बाधानां निष्कासनेन तस्य अन्तर्राष्ट्रीयव्यापारप्रदर्शने अधिकं वृद्धिः भविष्यति। समग्रतया,बाङ्गलादेशस्य अर्थव्यवस्था स्वस्य वस्त्र-उद्योगे महत्त्वपूर्णतया निर्भरं भवति,किन्तु स्थायि-आर्थिक-वृद्धिं सुनिश्चित्य औषध-निर्माण-जमे मत्स्य-, सॉफ्टवेयर-सेवा-इत्यादीनां सम्भाव्यक्षेत्राणां उपयोगेन निर्यात-आधारस्य विविधतां कर्तुं प्रयत्नाः क्रियन्ते |.
बाजार विकास सम्भावना
बङ्गाल-खातेः समीपे स्थितः दक्षिण-एशिया-देशस्य बाङ्गलादेशः विदेशव्यापार-विपण्यस्य विकासस्य दृष्ट्या अपार-क्षमता अस्ति । विविधचुनौत्यैः सह विकासशीलं राष्ट्रं भवति चेदपि बाङ्गलादेशः अन्तिमेषु वर्षेषु महती प्रगतिम् अकरोत्, वैश्विकव्यापारे च प्रमुखः खिलाडीरूपेण उद्भवति बाङ्गलादेशस्य एकं प्रमुखं बलं तस्य वस्त्र-परिधान-उद्योगे अस्ति । अधुना एषः देशः सज्जश्रमस्य उपलब्धतायाः, प्रतिस्पर्धात्मकस्य उत्पादनव्ययस्य च लाभं प्राप्य सज्जवस्त्रनिर्यातकानां विश्वस्य बृहत्तमेषु अन्यतमः अस्ति किफायतीवस्त्रस्य वैश्विकमागधा वर्धमानेन बाङ्गलादेशः अस्य अवसरस्य लाभं गृहीत्वा निर्यातस्य अधिकं विस्तारं कर्तुं शक्नोति। अपि च बाङ्गलादेशस्य अनुकूलं भौगोलिकं स्थानं वर्तते यत् अन्तर्राष्ट्रीयव्यापारस्य लाभरूपेण कार्यं करोति । भारतस्य म्यान्मारस्य च सीमां साझां करोति, प्रमुखसमुद्रमार्गेषु सुलभं प्रवेशं च प्राप्नोति । एषा सामरिकस्थानं भारतं दक्षिणपूर्व एशिया इत्यादिषु क्षेत्रीयविपण्येषु द्वाराणि उद्घाटयति तथा च अन्यैः वैश्विकविपण्यैः सह अपि सम्बद्धं करोति। अन्तिमेषु वर्षेषु बाङ्गलादेशसर्वकारेण व्यापारानुकूलनीतीः कार्यान्वितुं विशेषा आर्थिकक्षेत्राणि च स्थापयित्वा व्यापारस्य सुगमतायाः उन्नयनार्थं पदानि स्वीकृतानि सन्ति एतेषां उपायानां कारणात् विनिर्माणं, सेवाः, आधारभूतसंरचनाविकासः, ऊर्जा च इत्यादिषु विविधक्षेत्रेषु विदेशीयनिवेशः आकृष्टः अस्ति । तदतिरिक्तं बाङ्गलादेशे उर्वरभूमिः अनुकूलजलवायुः च इति कारणेन कृषिनिर्यातस्य महती सम्भावना वर्तते । अस्मिन् देशे तण्डुलः, जूट् (पुटनिर्माणार्थं प्रयुक्तः), समुद्रीभोजनं (झींगा सहितम्), फलानि (आम्रवत्), मसालाः (हल्दी इत्यादयः) इत्यादयः विविधाः कृषिजन्यपदार्थाः उत्पाद्यन्ते, येषां वैश्विकरूपेण महती माङ्गलिका वर्तते निर्यातसंरचनानां सुदृढीकरणं मूल्यवर्धनं च बाङ्गलादेशस्य कृषकाणां कृते विदेशव्यापारस्य अवसरान् वर्धयितुं साहाय्यं कर्तुं शक्नोति। अपि च, सूचनाप्रौद्योगिकीक्षेत्रे अप्रयुक्ता सम्भावना अस्ति यत्र सूचनाप्रौद्योगिक्यां युवानां जनसंख्यायाः कौशलस्य लाभं गृहीत्वा सॉफ्टवेयरविकासस्य आउटसोर्सिंगसेवासु डिजिटलसमाधानप्रदानेषु च वृद्धेः स्थानं वर्तते। यद्यपि एतस्य निर्यातबाजारस्य क्षमतायाः पूर्णतया साक्षात्कारं कर्तुं यद्यपि रसदमूलसंरचनादक्षतायां सुधारः – बन्दरगाहसुविधाः अपि सन्ति – राजनैतिकस्थिरतां सुनिश्चित्य वा नौकरशाहीलालफीतानि न्यूनीकर्तुं वा व्यावसायिकसञ्चालने बाधां जनयितुं शक्नुवन्ति इति केषाञ्चन चुनौतीनां सम्बोधनस्य आवश्यकता वर्तते। उपसंहाररूपेण बाङ्गलादेशस्य विदेशव्यापारविपण्यस्य विकासे महती क्षमता वर्तते । प्रतिस्पर्धी वस्त्रक्षेत्रं, अनुकूलभूगोलः, व्यावसायिकवातावरणं, कृषिसंसाधनं, वर्धमानः सूचनाप्रौद्योगिकी-उद्योगः च – एतत् सर्वं चुनौतीं दूरीकर्तुं प्रयत्नैः समर्थितम् – बाङ्गलादेशः अवसरानां लाभं ग्रहीतुं वैश्विकव्यापारपरिदृश्ये स्वस्य उपस्थितिं वर्धयितुं च सुस्थितः अस्ति
विपण्यां उष्णविक्रयणानि उत्पादानि
बाङ्गलादेशे विदेशव्यापार-उद्योगस्य कृते विपण्ययोग्य-उत्पादानाम् विषये विचारं कुर्वन् देशस्य आर्थिक-परिदृश्यं उपभोक्तृ-माङ्गं च अवगन्तुं महत्त्वपूर्णम् अस्ति । बाङ्गलादेशे एकः उत्पादवर्गः यस्य महती क्षमता अस्ति सः वस्त्रं परिधानं च । विश्वस्य बृहत्तमेषु परिधाननिर्यातकेषु अन्यतमः इति नाम्ना बाङ्गलादेशे वस्त्रउद्योगः समृद्धः अस्ति । उच्चगुणवत्तायुक्तवस्त्रेभ्यः निर्मितानाम् फैशनयुक्तानां वस्त्रवस्तूनाम् निर्यातः विदेशीयव्यापारिणां कृते आकर्षकः अवसरः भवितुम् अर्हति । अन्यः आशाजनकः विपण्यविभागः कृषिः कृषि-आधारित-उत्पादाः च अस्ति । उर्वरमृत्तिका, अनुकूलजलवायुस्थित्या च बाङ्गलादेशे तण्डुलः, जूटः, चायः, मसालाः, फलानि, शाकानि च इत्यादीनां कृषिवस्तूनाम् विस्तृतश्रेणी उत्पाद्यते एतेषां वस्तूनाम् स्थानीयतया अन्तर्राष्ट्रीयतया च प्रबलमागधा वर्तते। बाङ्गलादेशस्य विपण्यां इलेक्ट्रॉनिक्स, सूचनाप्रौद्योगिकीसम्बद्धवस्तूनि अपि लोकप्रियतां प्राप्नुवन्ति । स्मार्टफोन्, लैपटॉप्, टैब्लेट्, तथैव हेडफोन् अथवा स्मार्टवॉच इत्यादीनां तत्सम्बद्धानां साहाय्यसामग्रीणां माङ्गल्यं प्रौद्योगिकीप्रगतेः, प्रयोज्य-आयस्य च वर्धनेन तीव्रगत्या वर्धमाना अस्ति अन्तिमेषु वर्षेषु नवीकरणीय ऊर्जा-उत्पादानाम् आकर्षणं सर्वकारस्य उपभोक्तृणां च स्थायि-समाधानं अन्विष्यमाणानां कृते प्राप्तम् अस्ति । सौरपटलाः, एलईडी-प्रकाशाः वा प्रशंसकाः इत्यादयः ऊर्जा-कुशल-उपकरणाः अस्मिन् उदयमान-हरित-क्षेत्रे टैप् कर्तुं इच्छन्तीनां विदेशीय-व्यापारिणां कृते प्रवृत्ति-विकल्पेषु अन्यतमाः सन्ति अन्तिमे परन्तु न्यूनतमं न, पर्यटन-सम्बद्धाः सेवाः यथा इको-पर्यटन-सङ्कुलाः अथवा साहसिक-क्रीडाः बाङ्गलादेशे घरेलु-अन्तर्राष्ट्रीय-यात्रिकाणां कृते लोकप्रियाः भवन्ति यतः तस्य प्राकृतिक-सौन्दर्यस्य कारणतः सुन्दराः समुद्रतटाः , आश्चर्यजनकाः पर्वताः,सांस्कृतिकविरासतस्थलानि,जनसंख्यायुक्तानि मङ्गरोव-वनानि,तथा च diverse wildlife.जिम्मेदारपर्यटनप्रथानां सह संरेखितसमुचितसंकुलेन सह,एषः खण्डः विदेशीयव्यापारिणां कृते लाभप्रदावकाशान् प्रदातुं शक्नोति। सारांशतः,बाङ्गलादेशः वस्त्रं परिधानं च तथापि,एतेषु बाजारेषु प्रवेशं कुर्वन्तः व्यवसायाः,स्थानीयप्राथमिकतानां शोधं कुर्वन्ति,नवीनविचारानाम् परिचयं कुर्वन्ति,प्रतिस्पर्धात्मकमूल्यनिर्धारणरणनीतयः च निर्वाहयन्ति इति महत्त्वपूर्णम् अस्ति।सम्पूर्णसंशोधनस्य,व्यापारसहकार्यस्य ,तथा बाङ्गलादेशस्य बाजारप्रवृत्तीनां अवगमनस्य माध्यमेन,विदेशीव्यापारिणः बाङ्गलादेशस्य समृद्धविदेशेषु सफलतया स्थापनां विस्तारं च कर्तुं शक्नुवन्ति व्यापार उद्योग।
ग्राहकलक्षणं वर्ज्यं च
दक्षिण एशियायां स्थितः बाङ्गलादेशः अद्वितीयग्राहकलक्षणैः वर्जनाभिः च युक्तः देशः अस्ति । व्यापारं कुर्वन् अथवा बाङ्गलादेशस्य ग्राहकैः सह संलग्नतायां एतेषां लक्षणानाम् अवगमनं महत्त्वपूर्णम् अस्ति। ग्राहकस्य लक्षणम् : १. 1. आतिथ्यं : बाङ्गलादेशिनः स्वस्य उष्णस्वागतस्वभावस्य कृते प्रसिद्धाः सन्ति। ते व्यक्तिगतसम्बन्धानां मूल्यं ददति, प्रायः व्यापारिकक्रियासु प्रवृत्तेः पूर्वं सम्पर्कनिर्माणं प्राथमिकताम् अददात् । 2. वृद्धानां सम्मानः : बाङ्गलादेशस्य संस्कृतिः वृद्धानां सम्माने बलं ददाति। वृद्धव्यक्तिनां महत् आदरः दीयते, तेषां मतस्य महत् मूल्यं च भवति । 3. सौदेबाजीसंस्कृतिः : बाङ्गलादेशे विशेषतः स्थानीयबाजारेषु अथवा लघुव्यापारेषु सौदामिकी सामान्या प्रथा अस्ति। ग्राहकाः प्रायः मूल्येषु वार्तालापं कृत्वा उत्तमं सौदान् प्राप्तुं शक्नुवन्ति । 4. परिवारस्य महत्त्वम् : बाङ्गलादेशस्य समाजे परिवारस्य केन्द्रभूमिका भवति, प्रायः परिवारस्य कल्याणं विचार्य सामूहिकरूपेण निर्णयाः क्रियन्ते। 5. धार्मिकता : बाङ्गलादेशे इस्लामधर्मः प्रधानः धर्मः अस्ति; अतः बहवः ग्राहकाः धार्मिकाभ्यासानां पालनम् कुर्वन्ति, इस्लामिकसिद्धान्तानां अनुसरणं च कुर्वन्ति । ग्राहक वर्जना : १. 1. धार्मिकसंवेदनशीलता : बाङ्गलादेशस्य ग्राहकैः सह संवादं कुर्वन् धार्मिकविश्वासानाम् आदरः करणीयः यतः तेषां जीवने धर्मस्य अभिन्नः भागः भवति। 2. वामहस्तस्य उपयोगः : किमपि अर्पणं कुर्वन्, धनस्य आदानप्रदानं कुर्वन्, भोजनं वा कुर्वन् वामहस्तस्य उपयोगः अशिष्टः इति मन्यते यतः परम्परागतरूपेण स्नानगृहस्य उपयोगेन सह सम्बद्धम् अस्ति 3. पादपरिधानशिष्टाचारः कस्यचित् प्रति पादं दर्शयितुं वा मेज/कुर्सिषु जूताः स्थापयितुं वा अनेकेषु बाङ्गलादेशीयेषु अनादरपूर्णव्यवहारः इति दृश्यते। 4.सामाजिकपदानुक्रमः:राजनीति इत्यादिषु संवेदनशीलविषयेषु चर्चां कर्तुं वा समाजस्य अन्तः अधिकारपदं धारयन्तः व्यक्तिः आलोचनां कर्तुं वा परिहरन्तु। 5.लैङ्गिकपरस्परक्रियाः समाजस्य केषुचित् रूढिवादीवर्गेषु पुरुषाणां प्रति अधिकं आदरं दत्त्वा लैङ्गिकपरस्परक्रियायाः सावधानीपूर्वकं समीपगमनं सर्वोत्तमं भवेत्। एतानि ग्राहकलक्षणं अवगत्य उल्लिखितानां वर्जनां परिहारः बाङ्गलादेशीयग्राहकैः सह सकारात्मकसम्बन्धं स्थापयितुं साहाय्यं करिष्यति तथा च तेषां सांस्कृतिकरूपरेखायाः अन्तः आदरपूर्वकं संलग्नः भविष्यति
सीमाशुल्क प्रबन्धन प्रणाली
बङ्गाल-खाते स्थितः दक्षिण-एशिया-देशस्य बाङ्गलादेशः विशिष्टाः सीमाशुल्क-विनियमाः, मार्गदर्शिकाः च सन्ति, येषां विषये आगन्तुकाः देशे प्रवेशे वा प्रस्थानकाले वा अवगताः भवेयुः बाङ्गलादेशे सीमाशुल्कप्रबन्धनव्यवस्था मालस्य आयातनिर्यातस्य नियमनार्थं कानूनीआवश्यकतानां अनुपालनं सुनिश्चित्य च निर्मितवती अस्ति । अत्र स्मर्तव्याः केचन प्रमुखाः बिन्दवः सन्ति- 1. आवश्यकदस्तावेजाः : यात्रिकाणां कृते न्यूनातिन्यूनं षड्मासानां वैधतायुक्तं वैधं पासपोर्टं भवितुमर्हति। तदतिरिक्तं तेषां प्रवासस्य उद्देश्यस्य अवधिस्य च आधारेण प्रासंगिकाः वीजादस्तावेजाः अथवा अनुज्ञापत्राणि आवश्यकानि भवितुम् अर्हन्ति । 2. प्रतिबन्धित/निषिद्धवस्तूनि : बाङ्गलादेशे आयातनिर्यातार्थं कतिपयवस्तूनि प्रतिबन्धितानि वा निषिद्धानि वा सन्ति। एतेषु मादकद्रव्याणि, अग्निबाणं, गोलाबारूदं, नकलीमुद्रा, खतरनाकसामग्री, अश्लीलसामग्री, कतिपयानि सांस्कृतिकवस्तूनि च सन्ति 3. मुद्राप्रतिबन्धाः : बाङ्गलादेशे प्रवेशे वा निर्गमने वा स्थानीयमुद्रायाः (Bangladeshi Taka) कियत् परिमाणं वहितुं शक्यते इति सीमाः सन्ति। सम्प्रति अनिवासिनः घोषणां विना ५,००० बीडीटीपर्यन्तं नकदरूपेण आनेतुं शक्नुवन्ति यदा एतस्याः सीमायाः अतिरिक्तराशिषु सीमाशुल्कस्थाने घोषणायाः आवश्यकता भवति । 4. शुल्कमुक्तभत्ता : यात्राकाले व्यक्तिगतप्रयोगाय उचितमात्रायां वस्त्रप्रसाधनसामग्री इत्यादीनां व्यक्तिगतसामग्रीणां इत्यादीनां विशिष्टवस्तूनाम् शुल्कमुक्तभत्ताः सन्ति। 5. सीमाशुल्कघोषणा : यात्रिकाः आगमनसमये सीमाशुल्कघोषणानि सटीकरूपेण पूर्णानि भवेयुः यदि ते शुल्कमुक्तभत्तां अतिक्रमयन्ति अथवा प्रतिबन्धितवस्तूनि वहन्ति। इदं ज्ञातव्यं यत् यात्रिकाः यात्रायाः पूर्वं सर्वदा बाङ्गलादेशस्य दूतावासेन/वाणिज्यदूतावासेन सह जाँचं कुर्वन्तु यतः सुरक्षाचिन्तानां कारणेन अथवा अन्तर्राष्ट्रीयव्यापारं प्रभावितं कुर्वन्तः अन्यकारकाणां कारणेन कस्टम् नियमाः समये समये परिवर्तयितुं शक्नुवन्ति। समग्रतया, बाङ्गलादेशं गच्छन्तीनां व्यक्तिनां कृते प्रयोज्य सीमाशुल्कविनियमानाम् अनुपालनं करणीयम्, प्रवेशस्य आवश्यकतानां अनुपालनं च करणीयम् यतः एतत् न कृत्वा कानूनी मुद्देः अथवा अधिकारिभिः मालस्य जब्धः भवितुम् अर्हति।
आयातकरनीतयः
बाङ्गलादेशः देशे प्रविष्टानां विविधानां वस्तूनाम् आयातशुल्कं आरोपयति । उद्धृताः कराः आयातस्य नियमनस्य, आन्तरिक-उद्योगानाम् रक्षणस्य च साधनरूपेण कार्यं कुर्वन्ति । मालवर्गानुसारं आयातशुल्कस्य दराः भिन्नाः भवन्ति । खाद्यवस्तूनाम् इत्यादीनां आवश्यकवस्तूनाम् कृते प्रायः सर्वकारः स्वनागरिकाणां कृते किफायतीत्वं उपलब्धतां च सुनिश्चित्य न्यूनकरदराणि आरोपयति । परन्तु विलासितावस्तूनि तेषां उपभोगं निरुत्साहयितुं स्थानीयविकल्पानां प्रचारार्थं च अधिककरदराणां सामनां कुर्वन्ति । बाङ्गलादेशे आयातशुल्कस्य दराः अन्तर्राष्ट्रीयव्यापारसम्झौतानां, घरेलुनीतीनां च आधारेण भिन्न-भिन्न-अनुसूचना-अन्तर्गतं वर्गीकृताः सन्ति । सामान्यतया औद्योगिकउत्पादनार्थं आवश्यकाः मूलभूतकच्चामालाः विनिर्माणक्षेत्राणां समर्थनार्थं न्यूनशुल्केन वा छूटेन वा लाभं प्राप्नुवन्ति । आयातशुल्कस्य अतिरिक्तं बाङ्गलादेशः अधिकतया मूल्यवर्धितकरं (VAT) अपि प्रयोजयति । एषः अतिरिक्तः उपभोगाधारितः करः अस्ति यः आयातितवस्तूनाम् व्ययस्य योगं करोति । बाङ्गलादेशस्य सीमाशुल्क-अधिनियमः देशे मालस्य आयातस्य कानूनी आधाररूपेण कार्यं करोति । अस्मिन् आयातानि नियन्त्रयन्ति इति प्रक्रियाः, नियमाः, प्रतिबन्धाः च वर्णिताः सन्ति, यत्र प्रयोज्यशुल्काः, कराः च सन्ति । आयातकानां कृते बाङ्गलादेशे आयातं कुर्वन् समुचितदस्तावेजं प्राप्तुं व्यावसायिकसल्लाहं च प्राप्तुं महत्त्वपूर्णं यतः सीमाशुल्कविनियमानाम् अनुपालनं महत्त्वपूर्णम् अस्ति। अपि च, वर्तमाननीतिभिः सह अद्यतनं भवितुं अत्यावश्यकं यतः आर्थिककारकाणां वा घरेलुउद्योगानाम् उन्नयनं वा विशिष्टक्षेत्रेषु आयातस्य नियन्त्रणं वा उद्दिश्य सर्वकारीयपरिकल्पनानां कारणेन तेषु समये समये परिवर्तनं भवितुम् अर्हति समग्रतया बाङ्गलादेशस्य आयातकरनीतिः व्यापारप्रवाहस्य नियमने महत्त्वपूर्णां भूमिकां निर्वहति तथा च स्थानीयनिर्मातृणां समर्थनं करोति तथा च आवश्यकवस्तूनि स्वनागरिकाणां कृते किफायतीरूपेण तिष्ठन्ति इति सुनिश्चितं करोति।
निर्यातकरनीतयः
दक्षिण एशियायाः एकः देशः बाङ्गलादेशः निर्यातवस्तूनाम् कृते विशिष्टां करनीतिं अनुसरति । तेषां निर्यातकरनीतीनां मुख्य उद्देश्यं निर्यात-उन्मुखानाम् उद्योगानां प्रचारः, प्रोत्साहनं च अस्ति, ये बाङ्गलादेशस्य समग्र-आर्थिक-विकासे महत्त्वपूर्णां भूमिकां निर्वहन्ति बाङ्गलादेशे निर्यातकाः वैश्विकव्यापारे सहभागितायाः प्रोत्साहनार्थं विविधाः करलाभान् प्रोत्साहनं च प्राप्नुवन्ति । एतादृशः एकः लाभः अस्ति यत् बाङ्गलादेशात् अधिकांशः निर्यातः करमुक्तः अथवा प्राधान्यव्यवहारस्य अधीनः भवति । एतेन निर्यातकाः अन्तर्राष्ट्रीयविपण्ये प्रतिस्पर्धां कुर्वन्ति । विभिन्नवस्तूनाम् निर्यातार्थं करनीतयः क्षेत्रस्य उत्पादप्रकारस्य च आधारेण भिन्नाः भवन्ति । यथा, बाङ्गलादेशस्य निर्यातस्य महत्त्वपूर्णं भागं भवन्ति परिधानाः, वस्त्रोत्पादाः च, सामान्यतया जूटस्य अथवा औषधस्य इत्यादीनां अन्यक्षेत्राणां तुलने भिन्नाः करनियमाः सन्ति सामान्यतया निर्यात-उन्मुख-उद्योगाः केवलं निर्यात-आधारित-उद्यमानां कृते उत्पादन-प्रयोजनार्थं प्रयुक्तेषु कतिपयेषु कच्चामालेषु मूल्य-वर्धित-कर-(VAT)-मुक्तिः इत्यादीनां विविध-योजनानां माध्यमेन कर-मुक्तिं वा न्यूनीकृत-दरं वा प्राप्तुं शक्नुवन्ति . निर्यातकानां कृते अधिकं सुविधां दातुं तेषां उत्पादेषु प्रयोज्यकरस्य विषये निश्चयं प्रदातुं च बाङ्गलादेशेन निर्यातितवस्तूनाम् कृते सामञ्जस्यपूर्णं प्रणाली (HS) कोडवर्गीकरणं अपि कार्यान्वितम् अस्ति एषा प्रणाली अन्तर्राष्ट्रीयरूपेण स्वीकृतमानकानां आधारेण प्रत्येकं उत्पादवर्गाय विशिष्टसङ्केतान् नियुक्तं करोति । बाङ्गलादेशात् मालस्य निर्यातं कुर्वन् एतेषां संहितानां सन्दर्भं दत्त्वा निर्यातकाः अधिकसुलभतया प्रयोज्यदराणि नियमाः च निर्धारयितुं शक्नुवन्ति । बाङ्गलादेशे निर्यातक्रियाकलापेषु संलग्नानाम् व्यवसायानां कृते करनीतिसम्बद्धेषु प्राधिकारिभिः कृतानां परिवर्तनानां अथवा अद्यतनीकरणानां विषये अवगतं भवितुं महत्त्वपूर्णं यतः किमपि भिन्नता तेषां परिचालनं महत्त्वपूर्णतया प्रभावितं कर्तुं शक्नोति। तदतिरिक्तं निर्यातकाः स्वउत्पादानाम् अथवा क्षेत्राणां विषये तेषां कस्यापि विशिष्टचिन्तानां विषये एतासां नीतीनां कार्यान्वयनार्थं उत्तरदायीभिः स्थानीयकरविशेषज्ञैः अथवा प्रासंगिकसरकारीसंस्थाभिः सह परामर्शं कर्तुं शक्नुवन्ति। समग्रतया निर्यातस्य समर्थनं विदेशव्यापारसाझेदारी प्रोत्साहयितुं च उद्दिश्य अनुकूलकरनीतिभिः सह, अन्तर्राष्ट्रीयवाणिज्यस्य कृते बाङ्गलादेशः अधिकाधिकं आकर्षकं गन्तव्यं भवितुं निरन्तरं प्रयतते।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
बाङ्गलादेशः दक्षिण एशियादेशे स्थितः देशः अस्ति । अस्य सशक्तस्य निर्यात-उद्योगस्य कृते मान्यता प्राप्ता अस्ति । सुचारु अन्तर्राष्ट्रीयव्यापारस्य सुविधायै बाङ्गलादेशेन निर्यातितवस्तूनाम् गुणवत्तां सुरक्षां च सुनिश्चित्य विविधानि निर्यातप्रमाणपत्राणि मानकानि च कार्यान्विताः सन्ति बाङ्गलादेशे एकं प्रमुखं निर्यातप्रमाणपत्रं निर्यातप्रवर्धनब्यूरो (EPB) प्रमाणपत्रम् अस्ति । एतत् प्रमाणपत्रं ईपीबी-संस्थायाः निर्गतं भवति, यस्य दायित्वं बाङ्गलादेशात् निर्यातस्य प्रचारस्य निरीक्षणस्य च अस्ति । ईपीबी प्रमाणपत्रं सुनिश्चितं करोति यत् निर्यातकाः स्वस्य मालस्य विदेशं प्रेषणात् पूर्वं सर्वाणि आवश्यकानि आवश्यकतानि नियमाः च अनुपालनं कुर्वन्ति। बाङ्गलादेशे अन्यत् आवश्यकं निर्यातप्रमाणपत्रं उत्पत्तिप्रमाणपत्रम् (CO) अस्ति । एतत् दस्तावेजं सत्यापयति यत् कश्चन उत्पादः पूर्णतया बाङ्गलादेशे एव निर्मितः अथवा निर्मितः आसीत् । बाङ्गलादेशस्य अन्यदेशानां च मध्ये विशिष्टव्यापारसम्झौतानां अन्तर्गतं प्राधान्यव्यवहारस्य पात्रतां स्थापयितुं साहाय्यं करोति । तदतिरिक्तं बाङ्गलादेशात् निर्यातितानां उत्पादानाम् वैश्विकस्तरस्य गुणवत्तायाः अपेक्षां पूरयितुं प्रायः अन्तर्राष्ट्रीयमानकानां अनुपालनस्य आवश्यकता भवति । एतादृशः एकः मानकः ISO 9001:2015 प्रमाणीकरणम् अस्ति, यत् कम्पनीयाः सम्पूर्णे उत्पादनप्रक्रियायां गुणवत्ताप्रबन्धनप्रणालीनां प्रति प्रतिबद्धतां प्रदर्शयति । अन्तिमेषु वर्षेषु बाङ्गलादेशस्य अनेकक्षेत्रेषु निर्यातस्य दृष्ट्या महती वृद्धिः अभवत् । वस्त्र-वस्त्र-उद्योगः देशस्य कृते विदेशीय-विनिमय-उपार्जनस्य प्रमुखक्षेत्रेषु अन्यतमः अभवत् । प्रतिस्पर्धां निर्वाहयितुम् इदं Oeko-Tex Standard 100 इत्यादीनां अन्तर्राष्ट्रीयप्रमाणीकरणानां पालनम् करोति, यत् सुनिश्चितं करोति यत् वस्त्राणि कठोरमानव-पारिस्थितिकी-आवश्यकतानां पूर्तिं कुर्वन्ति अपि च, जूट अथवा समुद्रीभोजनम् इत्यादीनां कृषिजन्यपदार्थानाम् अनुपालनं अन्तर्राष्ट्रीयरूपेण मान्यताप्राप्तानाम् खाद्यसुरक्षाप्रबन्धनप्रणालीनां अनुपालनं प्रदर्शयन् खतराविश्लेषणमहत्त्वपूर्णनियन्त्रणबिन्दवः (HACCP) अथवा GlobalG.A.P. इत्यादीनां विविधखाद्यसुरक्षाप्रमाणीकरणानां अनुपालनं करणीयम् सारांशतः, यदा बाङ्गलादेशात् मालस्य निर्यातस्य विषयः आगच्छति तदा उत्पादस्य उत्पत्तिः, गुणवत्ताप्रबन्धनव्यवस्थाः,खाद्यसुरक्षाप्रथाः च सम्बद्धानां नियमानाम् अन्तर्राष्ट्रीयमानकानां च अनुपालनं सुनिश्चित्य व्यापारस्य सुविधायां विविधप्रमाणीकरणानि महत्त्वपूर्णां भूमिकां निर्वहन्ति। एते प्रमाणपत्राणि वैश्विकक्रेतृषु विश्वासस्य निर्माणे योगदानं ददति तथा च विश्वव्यापीरूपेण बाङ्गलादेशस्य निर्यातस्य प्रतिष्ठां वर्धयन्ति।
अनुशंसित रसद
Bangladesh is a developing country located in South Asia, known for its rich cultural heritage and growing economy. When it comes to logistics, there are a few key factors that make Bangladesh an attractive choice. Firstly, the strategic location of Bangladesh makes it an ideal hub for regional and international trade. Situated at the crossroads of South Asia, Southeast Asia, and East Asia, the country serves as a gateway between these regions. This advantageous geographical position allows for easy access to major markets such as India and China. Secondly, Bangladesh has been investing heavily in infrastructure development to support its growing logistics sector. The government has been focusing on improving roads, railways, airports, and seaports throughout the country. For instance, the recently-expanded Chittagong Port is now one of the busiest ports in South Asia. Thirdly, Bangladesh offers competitive transportation costs compared to other countries in the region. The availability of low-cost labor further contributes to cost-efficiency in logistics operations. Moreover, efforts have been made to simplify customs procedures and reduce bureaucratic hurdles for businesses importing or exporting goods. Additionally, Bangladesh has witnessed significant growth in e-commerce activities over recent years. This presents numerous opportunities for companies engaged in last-mile delivery services or online retail platforms looking to tap into this emerging market. Furthermore, several international logistic companies operate within Bangladesh providing comprehensive services including freight forwarding by air or sea; customs brokerage; warehousing; distribution; packaging solutions; express delivery service etc. However like any other developing country with substantial logistical challenges also exist in Bangladesh such as inadequate road conditions outside metropolitan areas which may impact timely delivery of goods especially during monsoons season.Therefore ,it is always recommended that businesses work with experienced local partners who are well-acquainted with these challenges and possess local expertise which can help navigate through them smoothly. All things considered,Bangladesh provides promising opportunities for businesses seeking efficient logistics solutions backed by extensive infrastructure development,charming geographical location and the potential of an expanding e-commerce market.
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

दक्षिण एशियायां स्थितः बाङ्गलादेशः स्वस्य सशक्तविनिर्माणक्षेत्रेण अन्तर्राष्ट्रीयविपण्ये महत्त्वपूर्णः खिलाडीरूपेण उद्भूतः अस्ति । अन्तर्राष्ट्रीयक्रयणस्य स्रोतस्य च अनेकाः महत्त्वपूर्णाः मार्गाः देशः प्रददाति, व्यापारप्रदर्शनानां प्रदर्शनीनां च श्रेणीं च प्रददाति । बाङ्गलादेशात् स्रोतः प्राप्तुं एकः प्रमुखः मार्गः तस्य जीवन्तं परिधान-उद्योगः अस्ति । बाङ्गलादेशः वैश्विकरूपेण तत्परवस्त्रस्य बृहत्तमेषु निर्यातकेषु अन्यतमः अस्ति, यत्र अमेरिका, जर्मनी, फ्रान्स, इटली इत्यादिदेशेभ्यः प्रमुखाः अन्तर्राष्ट्रीयक्रेतारः आकर्षयन्ति स्थानीयवस्त्रनिर्मातारः प्रतिस्पर्धात्मकमूल्यानि उच्चगुणवत्तायुक्तानि उत्पादनानि च प्रदातुं विश्वसनीयसप्लायररूपेण स्वं स्थापितवन्तः। वस्त्रस्य, वस्त्रस्य च अतिरिक्तं चर्मवस्तूनि, जूट्-उत्पादाः च इत्यादिषु क्षेत्रेषु बाङ्गलादेशः उत्कृष्टतां प्राप्नोति । बाङ्गलादेशे चर्मसामग्रीनिर्मातारः बैग्, जूता, जैकेट्, बटुकम् इत्यादीनां विविधवस्तूनाम् उत्पादनस्य विशेषज्ञतायाः कारणात् विश्वव्यापीरूपेण प्रसिद्धानां ब्राण्ड्-समूहानां आवश्यकतां पूरयन्ति ।तथापि जूट-आधारित-उत्पादाः यथा गलीचाः, कालीनाः च बाङ्गलादेशात् लोकप्रियनिर्यातः सन्ति अन्तर्राष्ट्रीयक्रेतृणां स्थानीयआपूर्तिकानां च मध्ये व्यापारस्य सुविधायै वर्षे पूर्णे विविधाः व्यापारप्रदर्शनानि आयोजितानि भवन्ति । केचन उल्लेखनीयप्रदर्शनानि सन्ति- १. 1. ढाका अन्तर्राष्ट्रीयव्यापारमेला : प्रतिवर्षं आयोजितः अयं मासव्यापी कार्यक्रमः वस्त्राणि & परिधानं, जूट एवं जूट माल, . चर्म & चर्म सामग्री, . खाद्य एवं खाद्य प्रसंस्करण यन्त्राणि, . सूचनाप्रौद्योगिकी सेवाः, २. तथा बहु अधिकम्। 2. BGMEA Apparel Expo: बाङ्गलादेशस्य परिधाननिर्मातृनिर्यातकसङ्घः (BGMEA) द्वारा आयोजितः अयं कार्यक्रमः एकस्याः छतस्य अधः 400 तः अधिकनिर्मातृणां परिधानस्रोतस्य अवसरेषु विशेषतया केन्द्रितः अस्ति। 3. अन्तर्राष्ट्रीयचर्मवस्तूनाम् मेला (ILGF) – ढाका : अयं मेला प्रतिस्पर्धात्मकमूल्येषु ट्रेण्डी डिजाइनं अन्विष्यमाणानां वैश्विकक्रेतृणां लक्ष्यं कृत्वा प्रमुखबाङ्गलादेशीयनिर्मातृभिः उत्पादितानां उच्चगुणवत्तायुक्तानां चर्मसामग्रीणां प्रदर्शनार्थं समर्पितः अस्ति। 4.Agro Tech - कृषि-उत्पाद-विकास-प्रौद्योगिकी इत्यादीनां लक्ष्यं कृत्वा कृषि-यन्त्र-उपकरण-निर्यात-प्रसंस्करण-क्षेत्र-परियोजनानां, विभिन्नेषु कृषि-आधारित-उद्योगेषु क्रयण-अवकाशान् प्रदातुं कृषि-उन्नतिं प्रवर्धयति इति विशेष-कृषि-प्रदर्शनी, एते व्यापारप्रदर्शनानि अन्तर्राष्ट्रीयक्रेतृणां कृते सम्भाव्य आपूर्तिकर्ताभिः सह मिलितुं, जालस्थापनार्थं, व्यापारस्य अवसरान् अन्वेष्टुं च मञ्चं प्रददति । ते स्थानीय-उद्योग-परिदृश्यं अवगन्तुं, उदयमान-प्रवृत्तीनां उत्पादानाञ्च अन्वेषणं प्राप्तुं च सहायं कुर्वन्ति । बाङ्गलादेशेन आर्थिकक्षेत्राणि स्थापयित्वा निवेशकानां अनुकूलं वातावरणं निर्माय अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं स्वस्य प्रतिबद्धता प्रदर्शिता अस्ति। एतत् विदेशीयनिवेशकानां कृते आकर्षकप्रोत्साहनं सुविधां च प्रदाति तथा च न्यायपूर्णश्रमप्रथाः सुनिश्चितं करोति। एतेन वैश्विकक्रेतृणां कृते स्रोतः गन्तव्यस्थानत्वेन देशस्य आकर्षणं अधिकं वर्धितम् । समग्रतया, स्वस्य सशक्तनिर्माण आधारेण, प्रतिस्पर्धात्मकमूल्यनिर्धारणेन, उन्नतगुणवत्तामानकेन च बाङ्गलादेशः विभिन्नक्षेत्रेषु प्रमुखान् अन्तर्राष्ट्रीयक्रेतान् आकर्षयति एव व्यापारप्रदर्शनेषु अस्य सहभागिता देशस्य गतिशीलव्यापारपारिस्थितिकीतन्त्रस्य अन्तः संजालस्य, उत्पादानाम् स्रोतस्य, सम्भाव्यसाझेदारीणां अन्वेषणस्य च प्रचुराणि अवसरानि प्रदाति
बाङ्गलादेशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति : १. 1. गूगल (www.google.com.bd): बाङ्गलादेशे विश्वे च गूगलः सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रम् अस्ति। एतत् वार्ता, चित्राणि, भिडियो, मानचित्रम्, इत्यादीन् विविधान् विषयान् आच्छादयन् व्यापकं अन्वेषणपरिणामं प्रदाति । 2. बिङ्ग् (www.bing.com): बङ्ग् बाङ्गलादेशे अन्यत् बहुप्रयुक्तं अन्वेषणयन्त्रम् अस्ति । इदं गूगलस्य सदृशानि विशेषतानि प्रदाति, नित्यं परिवर्तमानेन चित्रेण सह दृग्गोचररूपेण आकर्षकं मुखपृष्ठं कृत्वा प्रसिद्धम् अस्ति । 3. याहू (www.yahoo.com): यद्यपि गूगल अथवा बिङ्ग् इव लोकप्रियं नास्ति तथापि बाङ्गलादेशे याहू इत्यस्य महत्त्वपूर्णः उपयोक्तृवर्गः अस्ति । याहू जाल-अन्वेषण-क्षमता सहितं सेवानां श्रेणीं प्रदाति । 4. DuckDuckGo (duckduckgo.com): DuckDuckGo उपयोक्तृगोपनीयतायाः उपरि बलं दत्त्वा स्वयमेव भेदं करोति। एतत् कस्यापि व्यक्तिगतसूचनायाः संग्रहणं न करोति तथा च ब्राउजिंग् इतिहासाधारितं व्यक्तिगतं अन्वेषणपरिणामं परिहरति । 5. इकोसिया (www.ecosia.org): इकोसिया एकः पर्यावरण-अनुकूलः अन्वेषण-यन्त्रः अस्ति यः स्वस्य राजस्वस्य उपयोगं विश्वे वृक्षान् रोपयितुं करोति, पुनर्वनीकरण-प्रयत्नानाम् समर्थनं करोति तथा च विश्वसनीय-अन्वेषण-परिणामान् प्रदाति। 6. Yandex (yandex.com): Yandex इति रूसी-आधारितं अन्वेषणयन्त्रं पूर्वीय-यूरोपस्य मध्य-एशियायाः च केषुचित् क्षेत्रेषु बाङ्गलादेशस्य भागेषु सहितं व्यापकरूपेण उपयुज्यते 7. Naver (search.naver.com): यद्यपि दक्षिणकोरियादेशे मुख्यतया लोकप्रियः अस्ति तथापि कोरियादेशात् बहिः उपयोक्तृभ्यः आङ्ग्लभाषाविकल्पं प्रदाति ये समाचाराः, जालपुटाः, चित्राणि इत्यादयः सन्ति। 8. Baidu (www.baidu.com): Baidu चीनस्य प्रमुखेषु अन्वेषणयन्त्रेषु अन्यतमम् अस्ति परन्तु आवश्यकतानुसारं प्रासंगिककीवर्डं प्रविष्ट्वा अथवा अनुवादसाधनानाम् उपयोगेन बाङ्गलादेशसम्बद्धसूचनाः प्राप्तुं अपि तस्य उपयोगः कर्तुं शक्यते। एते बाङ्गलादेशे केचन सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि तेषां स्वस्वजालपतेः सह यत्र भवान् स्वस्य अन्वेषणार्थं तान् प्राप्तुं शक्नोति।

प्रमुख पीता पृष्ठ

बाङ्गलादेशे अनेके प्रमुखाः पीताः पृष्ठाः सन्ति येषु विभिन्नव्यापाराणां सेवानां च सूचीः सम्पर्कसूचना च प्राप्यते । अधः बाङ्गलादेशस्य केचन प्रमुखाः पीतपृष्ठाः तेषां जालपुटपतेः सह सन्ति: 1. बाङ्गलादेशः पीतपृष्ठानि : एषा देशस्य लोकप्रियतमासु पीतपृष्ठनिर्देशिकासु अन्यतमा अस्ति, यत्र विभिन्नउद्योगानाम् व्यवसायानां व्यापकसूची प्रदत्ता अस्ति तेषां जालपुटस्य पता अस्ति : https://www.bgyellowpages.com/ . 2. ग्रामीणफोनपुस्तकालयः : बाङ्गलादेशस्य प्रमुखदूरसञ्चारसञ्चालकानां मध्ये एकः ग्रामीणफोनः "पुस्तकभण्डारः" इति समर्पितां ऑनलाइननिर्देशिकां परिपालयति । अस्मिन् विभिन्नक्षेत्रेषु व्यावसायिकसूचीनां विस्तृतसङ्ग्रहः अन्तर्भवति । भवन्तः एतत् अत्र प्राप्नुवन्ति: https://grameenphone.com/business/online-directory/bookstore 3. प्रोथोम आलो व्यावसायिकनिर्देशिका : प्रोथोम आलो बाङ्गलादेशस्य व्यापकरूपेण पठितं वृत्तपत्रम् अस्ति यत् स्थानीयव्यापाराणां अन्वेषणार्थं ऑनलाइन मञ्चं अपि प्रदाति। तेषां व्यापारनिर्देशिकाम् अस्य लिङ्कस्य माध्यमेन प्राप्तुं शक्यते: https://vcd.prothomalo.com/directory 4. CityInfo Services Limited (CISL): CISL "Bangladesh Information Service" इति नाम्ना प्रसिद्धं ऑनलाइन-मञ्चं संचालयति यत् विभिन्न-क्षेत्रेषु स्थानीय-सङ्गठनानां सेवानां च विषये बहुमूल्यं सूचनां प्रदाति तेषां पीतपृष्ठानां कृते जालपुटम् अस्ति : http://www.bangladeshinfo.net/ । 5. Bangla Local Search Engine - Amardesh24.com Online Directory: Amardesh24.com "Bangla Local Search Engine" इति नामकस्य ऑनलाइननिर्देशिकासेवायाः माध्यमेन बाङ्गलादेशस्य अन्तः संचालितव्यापाराणां कृते व्यापकसूचीं सम्पर्कविवरणं च प्रदाति। वेबसाइट् लिङ्क् अस्ति:http://business.amardesh24.com/ 6.नगरनिगमस्य वेबसाइट् (उदा., ढाका उत्तरनगरनिगम- www.dncc.gov.bd तथा ढाका दक्षिणनगरनिगम- www.dscc.gov.bd): ढाका इत्यादिषु प्रमुखनगरेषु सम्बन्धितनगरनिगमैः प्रबन्धिताः विशिष्टाः वेबसाइट् सन्ति येषु अन्तर्भवितुं शक्यते व्यावसायिकनिर्देशिकाः अथवा सम्पर्कसूचना। कृपया ज्ञातव्यं यत् उपरि उल्लिखिताः जालपुटाः लेखनसमये समीचीनाः आसन् किन्तु परिवर्तनस्य विषयाः भवितुम् अर्हन्ति । अपि च, कस्मिन् अपि देशे व्यावसायिकव्यवहारं कुर्वन् वा सेवां प्राप्तुं वा आधिकारिकस्रोतानां वा विश्वसनीयस्रोतानां वा परामर्शः करणीयः ।

प्रमुख वाणिज्य मञ्च

बाङ्गलादेशे अन्तिमेषु वर्षेषु ई-वाणिज्य-उद्योगः तीव्रगत्या प्रफुल्लितः अस्ति । देशे अनेके प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति ये तस्य वर्धमानस्य डिजिटलजनसंख्यायाः आवश्यकतां पूरयन्ति । अत्र बाङ्गलादेशस्य केचन प्रमुखाः ई-वाणिज्यमञ्चाः तेषां वेबसाइट् URL-सहिताः सन्ति: 1. दाराज (www.daraz.com.bd): दाराजः बाङ्गलादेशस्य बृहत्तमेषु ऑनलाइन-बाजारेषु अन्यतमः अस्ति यत्र इलेक्ट्रॉनिक्स, फैशन, गृहउपकरणं, किराणां वस्तूनि इत्यादीनि उत्पादानाम् विस्तृतश्रेणीं प्रदाति। एतेन स्थानीय-अन्तर्राष्ट्रीय-विक्रेतारः स्व-उत्पादानाम् प्रदर्शनं कर्तुं शक्नुवन्ति । 2. Bagdoom (www.bagdoom.com): Bagdoom एकः लोकप्रियः ऑनलाइन-शॉपिंग-मञ्चः अस्ति यः इलेक्ट्रॉनिक्स, फैशन-वस्तूनि, सौन्दर्य-स्वास्थ्य-सेवा-उत्पादाः, गृहसज्जा, उपहाराः च समाविष्टाः विविधाः उत्पादाः प्रदाति ३. 4. pickaboo (www.pickaboo.com): pickaboo सुप्रसिद्धब्राण्डेभ्यः स्मार्टफोन, लैपटॉप/टैब्लेट्,लैपटॉप/डेस्कटॉप कैमरा & एक्सेसरीज,गेमिंग कन्सोल,गेम् इत्यादीन् इलेक्ट्रॉनिकयन्त्राणां विक्रयणं कर्तुं विशेषज्ञः अस्ति। 5.Rokomari(https://www.rokomari.com/): Rokomari मुख्यतया ऑनलाइन पुस्तकालयरूपेण प्रसिद्धम् अस्ति परन्तु इलेक्ट्रॉनिक्स गैजेट्,व्यक्तिगतसेवासामग्री,वस्त्रं & फैशनं ,उपहारवस्तूनि इत्यादीनि अन्यविविधवर्गान् अपि कवरयति। एते बाङ्गलादेशस्य ऑनलाइन-बाजारस्य अन्तः संचालितानाम् उल्लेखनीय-ई-वाणिज्य-मञ्चानां कतिपयानि उदाहरणानि एव सन्ति।एतेषां अतिरिक्तं,वर्षेभ्यः Aarong,BRAC-भण्डाराः इत्यादयः लोकप्रियाः अफलाइन-विक्रेतारः अपि स्वसञ्चालनं ऑनलाइन-रूपेण गृहीतवन्तः येन ग्राहकाः वेबसाइट्-माध्यमेन अथवा मोबाईल-एप्स-माध्यमेन तेभ्यः क्रयणं कर्तुं शक्नुवन्ति .अन्ये बहवः अपि अस्य देशस्य सीमान्तरे ऑनलाइन-शॉपिङ्ग्-क्रान्तिं कर्तुं स्व-योगदानं योजयित्वा द्रुतगत्या उद्भूताः |. उपभोक्तृणां कृते क्रयणपूर्वं कस्मिन् मञ्चे विश्वासः कर्तव्यः इति निर्णयं कुर्वन् मूल्यं, गुणवत्ता, ग्राहकसमीक्षा इत्यादीनां कारकानाम् विचारः महत्त्वपूर्णः अस्ति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

बाङ्गलादेशे अनेके लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति येषां उपयोगेन जनाः अन्यैः सह सम्पर्कं कर्तुं सूचनां च साझां कुर्वन्ति । अत्र देशे केचन सर्वाधिकं प्रयुक्ताः सामाजिकसंजालस्थलानि स्वस्वजालस्थलस्य URL-सहितं सन्ति- 1. फेसबुक (www.facebook.com): फेसबुकः बाङ्गलादेशे दूरतः सर्वाधिकं लोकप्रियः सामाजिकमाध्यममञ्चः अस्ति । एतेन उपयोक्तारः प्रोफाइलं निर्मातुं, मित्रैः परिवारैः सह सम्पर्कं कर्तुं, समूहेषु सम्मिलितुं, छायाचित्रं, विडियो च साझां कर्तुं, सन्देशद्वारा संवादं कर्तुं च शक्नुवन्ति । 2. यूट्यूब (www.youtube.com): यूट्यूब बाङ्गलादेशे व्यापकरूपेण प्रयुक्तः विडियो-साझेदारी-मञ्चः अस्ति यत्र उपयोक्तारः मनोरञ्जनात् आरभ्य शैक्षिकसामग्रीपर्यन्तं विविधविषयान् आच्छादयन्तः विडियो अपलोड्, द्रष्टुं, टिप्पणीं च कर्तुं शक्नुवन्ति। 3. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्राम बाङ्गलादेशस्य अन्यत् बहुप्रियं सामाजिकमञ्चम् अस्ति यत्र उपयोक्तारः छायाचित्रं लघुविडियो च साझां कर्तुं शक्नुवन्ति। कथाः, लाइव स्ट्रीमिंग्, सन्देशविकल्पाः, नूतनसामग्रीणां आविष्कारार्थं अन्वेषणट्याब् इत्यादीनि विशेषतानि अपि अत्र प्रदत्तानि सन्ति । 4. ट्विटर (www.twitter.com): बाङ्गलादेशस्य जनसंख्यायाः महत्त्वपूर्णभागे ट्विट्टर् लोकप्रियतां प्राप्तवान् यतः एतत् ट्वीट् इति लघुसन्देशान् साझां कर्तुं मञ्चं प्रदाति। उपयोक्तारः अन्येषां खातानां अनुसरणं कृत्वा वार्ता-अद्यतन-समाचारस्य सङ्गतिं कर्तुं वा स्वविचारं २८०-अक्षर-सीमायाः अन्तः व्यक्तं कर्तुं वा शक्नुवन्ति । 5. लिङ्क्डइन (www.linkedin.com): लिङ्क्डइन इत्यस्य उपयोगः मुख्यतया बाङ्गलादेशे व्यावसायिकसंजालप्रयोजनार्थं भवति । एतत् व्यक्तिभ्यः तेषां कौशलं, अनुभवं, रोजगार-इतिहासम् च प्रकाशयन्तः प्रोफाइल्-निर्माणं कृत्वा ऑनलाइन-व्यावसायिक-सम्बद्धतां निर्मातुं शक्नोति । 6. स्नैपचैट् : यद्यपि अस्मिन् सूचौ अन्येषां मञ्चानां इव व्यापकं नास्ति तथापि युवानां मध्ये लोकप्रियतां प्राप्नोति—स्नैपचैट् उपयोक्तृभ्यः चित्राणि वा विडियो वा प्रेषयितुं शक्नोति यत् प्राप्तकर्तृभिः दृष्टस्य अनन्तरं अन्तर्धानं भवति। 7. टिकटोक् : टिकटोक् इत्यस्य मनोरञ्जक-लघु-रूपस्य विडियो-सामग्री-निर्माण-क्षमतायाः कारणात् बाङ्गलादेशे युवानां उपयोक्तृणां मध्ये अद्यतने महती लोकप्रियता प्राप्ता अस्ति ८ व्हाट्सएप् : यद्यपि तकनीकीरूपेण पारम्परिकसामाजिकमाध्यमसाइट् इत्यस्य अपेक्षया सन्देशप्रसारण-एप् इति वर्गीकृतम्; तथापि पाठसन्देशानां साझेदारी अपि च बहुमाध्यमसञ्चिकानां साझेदारी सहितं संचारप्रयोजनार्थं सर्वेषु आयुवर्गेषु विशालप्रयोगस्य कारणेन व्हाट्सएप्पस्य उल्लेखः करणीयः अस्ति। एतेषां मञ्चानां गहनः प्रभावः अभवत् यत् बाङ्गलादेशस्य जनाः अन्यैः सह कथं संवादं कुर्वन्ति, साझां कुर्वन्ति, कथं सम्बद्धाः भवन्ति च । यद्यपि एतेषां मञ्चानां लोकप्रियता कालान्तरे परिवर्तयितुं शक्नोति तथापि सम्प्रति देशस्य अन्तः सामाजिकपरस्परक्रियाणां, ऑनलाइनसमुदायस्य च स्वरूपनिर्माणे ते महत्त्वपूर्णां भूमिकां निर्वहन्ति

प्रमुख उद्योग संघ

बाङ्गलादेशे अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति । एते संघाः स्वस्व-उद्योगानाम् हितस्य प्रवर्धनं रक्षणं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । अत्र बाङ्गलादेशस्य केचन मुख्याः उद्योगसङ्घाः तेषां जालपुटैः सह सन्ति- 1. बाङ्गलादेश परिधाननिर्मातृनिर्यातकसङ्घः (BGMEA): एषः संघः देशस्य बृहत्तमस्य निर्यात-उद्योगस्य अर्थात् तत्पर-निर्मित-वस्त्र-निर्माणस्य निर्यातस्य च प्रतिनिधित्वं करोति जालपुटम् : http://www.bgmea.com.bd/ 2. बाङ्गलादेशस्य वाणिज्य-उद्योगसङ्घस्य महासंघः (FBCCI): FBCCI बाङ्गलादेशस्य शीर्षव्यापारसङ्गठनम् अस्ति यस्मिन् विभिन्नाः क्षेत्रविशिष्टसङ्घाः संघाः च सन्ति जालपुटम् : https://fbcci.org/ 3. ढाका वाणिज्य-उद्योगसङ्घः (DCCI): DCCI ढाकानगरे व्यावसायिकक्रियाकलापानाम् प्रचारं करोति, यत् स्थानीयव्यापाराणां कृते राष्ट्रिय-अन्तर्राष्ट्रीयसमकक्षैः सह संवादं कर्तुं मञ्चरूपेण कार्यं करोति। जालपुटम् : http://www.dhakachamber.com/ 4. चटगाङ्ग वाणिज्यसङ्घः (CCCI): CCCI चित्तगङ्गे संचालितव्यापाराणां प्रतिनिधित्वं करोति, यत् बाङ्गलादेशस्य प्रमुखेषु औद्योगिककेन्द्रेषु अन्यतमम् अस्ति। जालपुटम् : https://www.cccibd.org/ 5. बाङ्गलादेशे इलेक्ट्रॉनिक्स इण्डस्ट्रीज एसोसिएशन (AEIB): AEIB इलेक्ट्रॉनिक्स निर्माणकम्पनीभिः निर्मितः एसोसिएशनः अस्ति यः अस्मिन् क्षेत्रे विकासं विकासं च प्रवर्धयति। जालपुटम् : http://aeibangladesh.org/ 6. बाङ्गलादेशस्य चर्मसामग्रीनिर्मातृनिर्यातकसङ्घः (LFMEAB): LFMEAB बाङ्गलादेशस्य अन्तः चर्मसामग्रीउद्योगस्य विकासाय, प्रचाराय, रक्षणाय, सुदृढीकरणाय च कार्यं करोति। जालपुटम् : https://lfmeab.org/ 7. Jute Goods Producers' & Exporters' Association Of Bd Ltd.: अयं संघः बाङ्गलादेशस्य पारम्परिक-उद्योगेषु एकस्मिन् योगदानं दत्तवन्तः जूट-सामग्रीनिर्मातृणां निर्यातकानां च प्रतिनिधित्वं कर्तुं केन्द्रितः अस्ति। कोऽपि विशिष्टः जालपुटः न प्राप्तः औषधनिर्माणं, सिरेमिकं, सूचनाप्रौद्योगिकी, वस्त्रं च इत्यादिषु विविधक्षेत्रेषु कार्यं कुर्वतां अन्येषां बहूनां उद्योगसङ्घानाम् मध्ये एतानि कतिचन उदाहरणानि एव सन्ति एते संघाः व्यापारस्य प्रवर्धनं, नीतिपरिवर्तनस्य लॉबिंग्, आयोजनानां प्रदर्शनीनां च आयोजनं, प्रशिक्षणविकासस्य अवसराः प्रदातुं, बाङ्गलादेशे व्यवसायानां मध्ये सहकार्यं पोषयितुं च महत्त्वपूर्णां भूमिकां निर्वहन्ति

व्यापारिकव्यापारजालस्थलानि

आधिकारिकतया बाङ्गलादेशः जनगणराज्यम् इति प्रसिद्धः बाङ्गलादेशः दक्षिण एशियायां स्थितः देशः अस्ति । अस्य अर्थव्यवस्था वर्धमाना अस्ति, अस्य वस्त्र-उद्योगस्य, कृषि-उत्पादानाम्, वस्त्र-निर्यातस्य च कृते प्रसिद्धम् अस्ति । अत्र बाङ्गलादेशस्य केचन आर्थिकव्यापारजालस्थलानि सन्ति- 1. वाणिज्यमन्त्रालयः : वाणिज्यमन्त्रालयस्य आधिकारिकजालस्थले बाङ्गलादेशे व्यापारनीतयः, विनियमाः, निवेशस्य अवसराः च इति सूचनाः प्राप्यन्ते आगन्तुकाः व्यापारसम्बद्धानि वार्तानि, निर्यात-आयातदत्तांशं, व्यापारसम्झौतानि, अन्यसंसाधनं च प्राप्तुं शक्नुवन्ति । जालपुटम् : https://www.mincom.gov.bd/ 2. निर्यातप्रवर्धनब्यूरो (EPB): EPB बाङ्गलादेशात् अन्तर्राष्ट्रीयबाजारेषु निर्यातस्य प्रचारस्य दायित्वं धारयति। तेषां जालपुटे बाङ्गलादेशे निर्यातसंभाव्यक्षेत्राणां विषये सूचनाः प्राप्यन्ते, तथैव सर्वकारेण संचालितानाम् विभिन्ननिर्यातप्रवर्धनकार्यक्रमानाम् विषये विवरणं च प्राप्यते । जालपुटम् : http://www.epb.gov.bd/ 3. निवेशमण्डलम् (BOI): BOI बाङ्गलादेशस्य प्राथमिकनिवेशप्रवर्धनसंस्था अस्ति। तेषां जालपुटे देशस्य विभिन्नक्षेत्रेषु निवेशस्य अवसरानां विषये व्यापकसूचनाः प्राप्यन्ते । आगन्तुकाः विदेशीयनिवेशकानां कृते प्रोत्साहनस्य विषये विवरणं अन्वेष्टुं शक्नुवन्ति तथा च व्यवसायस्थापनार्थं मार्गदर्शिकाः अन्वेष्टुं शक्नुवन्ति। जालपुटम् : https://boi.gov.bd/ 4. ढाका वाणिज्य-उद्योगसङ्घः (DCCI): DCCI ढाका-नगरस्य अन्तः संचालितव्यापाराणां प्रतिनिधित्वं करोति, यत् बाङ्गलादेशस्य राजधानी अस्ति । कक्षस्य जालपुटे व्यावसायिकनिर्देशिकाः, घटनापञ्चाङ्गः, बाजारगुप्तचरप्रतिवेदनानि, सदस्येभ्यः प्रदत्ताः विविधाः सेवाः च सन्ति जालस्थलः https://www.dhakachamber.com/ 5. बाङ्गलादेशसङ्घस्य वाणिज्य-उद्योगस्य महासंघः (FBCCI): FBCCI बाङ्गलादेशस्य बृहत्तमेषु व्यापारकक्षेषु अन्यतमः अस्ति यः सम्पूर्णे देशे विभिन्नक्षेत्रेषु व्यवसायानां प्रतिनिधित्वं करोति। तेषां आधिकारिकजालस्थले FBCCI द्वारा आयोजितानां व्यावसायिककार्यक्रमानाम् विवरणेन सह क्षेत्रविशिष्टसूचनाः सन्ति । जालपुटम् : https://fbcci.org/ ६

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र अनेकानि जालपुटानि सन्ति येषु बाङ्गलादेशस्य व्यापारदत्तांशः प्राप्यते । तेषु कतिचन अत्र सन्ति- १. 1. निर्यातप्रवर्धनब्यूरो, बाङ्गलादेशः : आधिकारिकजालस्थले निर्यातस्य आँकडानां, बाजारपरिवेषणस्य, व्यापारनीतीनां, व्यापारसम्बद्धानां वार्तानां च सूचनाः प्राप्यन्ते। अधिकविवरणं भवन्तः https://www.epbbd.com/ इत्यत्र प्राप्नुवन्ति । 2. बाङ्गलादेशबैङ्कः : बाङ्गलादेशस्य केन्द्रीयबैङ्कः निर्यातस्य आयातस्य च प्रतिवेदनानि इत्यादीनि व्यापारदत्तांशसहिताः विविधाः आर्थिकसूचकाः प्रकाशयति । https://www.bb.org.bd/ इत्यत्र सूचनां प्राप्तुं शक्नुवन्ति । 3. सीमाशुल्क आबकारी तथा वैट विभागः, बाङ्गलादेशः : देशे आयातनिर्यातयोः कृते प्रयुक्तानां सीमाशुल्कशुल्कानां शुल्कानां च सूचनां ददाति। तेषां जालपुटं http://customs.gov.bd/ इत्यत्र द्रष्टुं शक्नुवन्ति । 4. विश्वव्यापारसङ्गठनम् (WTO) : विश्वव्यापारसंस्थायाः बाङ्गलादेशसहितस्य विभिन्नदेशानां समग्रव्यापारसांख्यिकीयानि प्रदत्तानि सन्ति । तेषां जालपुटं गत्वा अधिकविवरणार्थं "सांख्यिकी" विभागं गच्छन्तु https://www.wto.org/ इत्यत्र । 5. व्यापार अर्थशास्त्रम् : अयं मञ्चः बाङ्गलादेशसहितस्य विश्वस्य विभिन्नदेशानां कृते अन्तर्राष्ट्रीयव्यापारस्य विस्तृतदत्तांशसहिताः व्यापकाः आर्थिकसूचकाः प्रदाति। तेषां जालपुटं https://tradingeconomics.com/bangladesh/exports इत्यत्र पश्यन्तु एतेषु जालपुटेषु बाङ्गलादेशस्य आयातनिर्यातसम्बद्धव्यापारदत्तांशस्य विश्वसनीयस्रोताः अन्येषां प्रासंगिकसूचनाः यथा शुल्कदराः, विपण्यप्रवृत्तयः च प्रदातव्याः।

B2b मञ्चाः

दक्षिण एशियायां स्थितः बाङ्गलादेशः बी टू बी (व्यापार-व्यापार) विपण्यां महत्त्वपूर्णः खिलाडीरूपेण उद्भूतः अस्ति । व्यापारस्य सुविधायै विविध-उद्योगानाम् व्यवसायान् च संयोजयितुं च अनेकाः B2B-मञ्चाः विकसिताः सन्ति । अत्र बाङ्गलादेशस्य केचन प्रमुखाः B2B मञ्चाः तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. व्यापार बाङ्गला (https://www.tradebangla.com.bd): व्यापार बाङ्गला बाङ्गलादेशस्य प्रमुखेषु B2B मञ्चेषु अन्यतमः अस्ति, यः बहुक्षेत्रेषु उत्पादानाम् सेवानां च व्यापकं श्रेणीं प्रदाति। अस्य उद्देश्यं स्वस्य उपयोक्तृ-अनुकूल-अन्तरफलकस्य माध्यमेन क्रेतृणां विक्रेतृणां च मध्ये अन्तरं पूरयितुं वर्तते । 2. निर्यातकनिर्देशिका बाङ्गलादेशः (https://www.exportersdirectorybangladesh.com): अयं मञ्चः बाङ्गलादेशे निर्यातकानां निर्देशिकां विविध-उद्योगेषु यथा परिधानं, वस्त्रं, जूट-उत्पादं, औषधं, इत्यादिषु प्रदाति। अन्तर्राष्ट्रीयक्रेतृभ्यः व्यापारसहकार्यार्थं निर्यातकैः सह प्रत्यक्षतया सम्बद्धतां प्राप्तुं शक्नोति । 3. BizBangladesh (https://www.bizbangladesh.com): BizBangladesh एकः लोकप्रियः ऑनलाइन मार्केटप्लेसः अस्ति यः परिधानं & फैशनं, कृषिः, इलेक्ट्रॉनिक्सः, निर्माणसामग्री इत्यादीनां विभिन्नक्षेत्राणां उत्पादानाम् सेवानां च विस्तृतां श्रेणीं प्रदाति।एतत् व्यवसायान् सक्षमं करोति वैश्विकरूपेण स्वस्य अर्पणं प्रदर्शयितुं। 4. ढाका चैम्बर ई-कॉमर्स सर्विसेज लिमिटेड (http://dcesdl.com): डीसीसी ई-कॉमर्स सर्विसेज लिमिटेड ढाका चैम्बर आफ् कॉमर्स एण्ड इंडस्ट्री द्वारा स्थापितं ई-कॉमर्स प्लेटफॉर्म अस्ति यत् विशेषतया बाङ्गलादेशस्य अन्तः स्थानीयव्यापाराणां मध्ये बी टू बी लेनदेनं लक्ष्यं करोति। 5. बाङ्गलादेशस्य निर्मातानिर्देशिका (https://bengaltradecompany.com/Bangladeshi-Manufacturers.php): एतत् मञ्चं बाङ्गलादेशस्य विभिन्नेषु उद्योगेषु यथा textile & garments manufacturers websites/process/textured-fabric/ इत्यादिषु निर्मातारः अन्वेष्टुं व्यापकनिर्देशिकारूपेण कार्यं करोति। यत् विशिष्टान् उत्पादनिर्मातृन् अन्विष्यमाणानां व्यवसायानां कृते सुलभं स्रोतांशं सुलभं करोति। एते केवलं बाङ्गलादेशस्य व्यापारपरिदृश्यस्य अन्तः कार्यं कुर्वतां उल्लेखनीयानाम् B2B मञ्चानां केचन उदाहरणानि सन्ति; अन्ये बहवः विशिष्टोद्योगानाम् अथवा आलम्बानां भोजनं ददति स्युः । उल्लेखनीयं यत् एते मञ्चाः व्यवसायान् संयोजयितुं व्यापाराय मञ्चं प्रदातुं च सुगमकर्तारूपेण कार्यं कुर्वन्ति; उपयोक्तृभ्यः सल्लाहः दत्तः यत् ते कस्यापि व्यावसायिकव्यवहारस्य कृते यथायोग्यं परिश्रमं कुर्वन्तु।
//