More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया चीनगणराज्यम् इति प्रसिद्धः चीनदेशः पूर्व एशियायां स्थितः विशालः देशः अस्ति । १.४ कोटिभ्यः अधिकजनसंख्यायुक्तं विश्वस्य सर्वाधिकजनसंख्यायुक्तं राष्ट्रम् अस्ति । राजधानीनगरं बीजिंग-नगरम् अस्ति । चीनदेशस्य समृद्धः इतिहासः सहस्रवर्षेभ्यः पूर्वं वर्तते, सः विश्वस्य प्राचीनतमसभ्यतासु अन्यतमः इति मन्यते । दर्शनशास्त्रम्, विज्ञानम्, कला, साहित्यम् इत्यादिषु विविधक्षेत्रेषु अस्य महत्त्वपूर्णं योगदानम् अस्ति । भूगोलस्य दृष्ट्या चीनदेशे पर्वताः, पठाराः च आरभ्य मरुभूमिः, तटीयमैदानाः च विविधाः परिदृश्याः सन्ति । अस्य देशस्य सीमाः १४ समीपस्थैः देशैः सह सन्ति, यत्र रूसः, भारतः, उत्तरकोरिया च सन्ति । आर्थिकशक्तिकेन्द्रत्वेन चीनदेशे १९७० तमे दशके विपण्य-उन्मुख-सुधारस्य कार्यान्वयनात् परं तीव्रवृद्धिः अभवत् । अधुना नाममात्रस्य सकलराष्ट्रीयउत्पादेन वैश्विकरूपेण द्वितीयबृहत्तमा अर्थव्यवस्था अस्ति तथा च विनिर्माणप्रौद्योगिक्याः इत्यादिषु अनेकेषु उद्योगेषु अग्रणी अस्ति । चीनसर्वकारः चीनस्य साम्यवादीदलस्य (CPC) नेतृत्वे समाजवादीराजनैतिकव्यवस्थायाः अनुसरणं करोति । अर्थव्यवस्थायाः प्रमुखक्षेत्रेषु नियन्त्रणं करोति परन्तु विदेशीयनिवेशानां व्यापारसाझेदारीणां च कृते अपि उद्घाटितम् अस्ति । चीनी संस्कृतिः कन्फ्यूशियसवादे गभीररूपेण जडानां परम्पराणां आलिंगनं करोति तथा च बौद्धधर्मस्य ताओधर्मस्य च तत्त्वानि अपि समावेशयति । इयं सांस्कृतिकविरासतां अस्य भोजनस्य माध्यमेन द्रष्टुं शक्यते – यत् वैश्विकरूपेण पक्वाला, पेकिङ्गबक इत्यादीनां व्यञ्जनानां कृते प्रसिद्धा – तथैव सुलेखः, चित्रकला, ओपेरा, युद्धकला (कुङ्ग फू), चीनीयचायसमारोहाः इत्यादीनां पारम्परिककलानां माध्यमेन द्रष्टुं शक्यते चीनदेशः औद्योगिकविकासस्य कारणेन पर्यावरणप्रदूषणम् इत्यादीनां आव्हानानां सामनां करोति तथा च ग्रामीणक्षेत्राणां तुलने अधिकविकसितानां नगरीयक्षेत्राणां मध्ये सामाजिक-आर्थिकविषमता। परन्तु हरित ऊर्जा संक्रमणयोजनासु केन्द्रीकृत्य स्थायिविकासलक्ष्याणां प्रति सर्वकारेण प्रयत्नाः क्रियन्ते। राष्ट्रपतिः शी जिनपिङ्गस्य नेतृत्वे (२०१३ तः) चीनदेशः ऐतिहासिकव्यापारमार्गेषु अन्यैः देशैः सह सम्पर्कं वर्धयितुं बेल्ट् एण्ड् रोड् इनिशिएटिव इत्यादीनां उपक्रमानाम् अनुसरणं कृतवान्, तथैव संयुक्तराष्ट्रसङ्घ इत्यादिषु वैश्विकमञ्चेषु अपि स्वप्रभावं प्रतिपादितवान् समग्रतया,समृद्ध इतिहासं,सांस्कृतिकवैविध्यं,आर्थिकशक्तिं च समाविष्टं चीनदेशः विश्वकार्याणां आकारं दातुं महत्त्वपूर्णां भूमिकां निर्वहति सामाजिका आर्थिकविकासं च निरन्तरं प्रगतिम् करोति।
राष्ट्रीय मुद्रा
चीनस्य मुद्रास्थितेः विशेषता अस्ति यत् रेन्मिन्बी (RMB) इत्यस्य आधिकारिकमुद्रारूपेण उपयोगः भवति । आरएमबी इत्यस्य लेखा-एककं युआन् अस्ति, यस्य प्रतिनिधित्वं प्रायः अन्तर्राष्ट्रीयविपण्येषु सीएनवाई अथवा आरएमबी इत्यनेन भवति । चीनदेशस्य जनबैङ्कस्य (PBOC) देशस्य मौद्रिकनीतेः निर्गमनस्य नियन्त्रणस्य च अधिकारः अस्ति । रेन्मिन्बी इत्यस्य क्रमेण कालान्तरे उदारीकरणं जातम्, येन अधिकं अन्तर्राष्ट्रीयकरणं भवति, तस्य विनिमयदरस्य लचीलापनं च वर्धते । २००५ तमे वर्षे चीनदेशेन प्रबन्धितं प्लवमानविनिमयदरशासनं कार्यान्वितम्, यत्र युआन्-रूप्यकाणि केवलं USD-विरुद्धं न अपितु मुद्राणां टोपलेन सह सम्बध्दयति स्म । अस्य कदमस्य उद्देश्यं USD इत्यस्य उपरि निर्भरतां न्यूनीकर्तुं विदेशव्यापारे स्थिरतां प्रवर्धयितुं च आसीत् । अपि च, २०१६ तमे वर्षात् चीनदेशः अन्तर्राष्ट्रीयमुद्राकोषस्य (IMF) विशेष आकर्षणाधिकारस्य (SDR) टोकरीयां USD, GBP, EUR, JPY इत्यादीनां प्रमुखमुद्राणां पार्श्वे स्वस्य मुद्रां समावेशयितुं पदानि गृह्णाति एषः समावेशः चीनस्य वैश्विकरूपेण वर्धमानं आर्थिकमहत्त्वं प्रतिबिम्बयति । विनिमयनियन्त्रणानां विषये यद्यपि वित्तीयस्थिरतायाः स्थूल-आर्थिक-प्रबन्धन-क्षमतायाः च चिन्तायाः कारणात् चीनीय-अधिकारिभिः कार्यान्वितानां पूंजी-नियन्त्रणानां कारणात् चीन-देशे बहिः च पूंजी-प्रवाहस्य विषये अद्यापि केचन प्रतिबन्धाः सन्ति क्रमेण उदारीकरणस्य दिशि प्रयत्नाः कृताः सन्ति । अस्य वित्तीयव्यवस्थायाः क्रमबद्धकार्यं नियन्त्रयितुं तथा च मौद्रिकनीतिं अधिकप्रभावितेण नियन्त्रयितुं २०१३ तमे वर्षे वाणिज्यिकबैङ्कैः प्रस्तावितानां व्याजदराणां प्रतिबन्धान् शिथिलं कृत्वा सुधारं कृत्वा एतस्मात् पूर्वं सर्वाणि व्याजदराणि पीबीओसीद्वारा केन्द्रीयरूपेण निर्धारितानि आसन् अधुना ते सुधारप्रक्रियायाः अन्तर्गताः सन्ति यदा तु प्रणालीगतरूपेण महत्त्वपूर्णविदेशीयः -invested बङ्काः मुख्यभूमिचीनस्य अन्तः स्वसञ्चालनसम्बद्धेषु युआननिधिषु तुल्यकालिकरूपेण अधिकं स्वतन्त्रतां प्राप्नुवन्ति अपि च अन्येषां वृद्धिशीलशिथिलतायाः उपायानां अतिरिक्तं अनुमतरूपरेखायाः अन्तः जोखिमप्रबन्धनस्य/हेजिंगस्य अधिकानि साधनानि प्रदातुं सहितं विपण्य-उन्मुख-सुधारस्य दिशि विविधाः उपायाः अपि प्रवर्तिताः सन्ति ये युआन-मध्ये प्रत्यक्षरूपान्तरणस्य अनुमतिं ददति अनुमतं समुचितयोग्यसम्पत्तयः सीमापारवित्तपोषणस्य वा निवेशप्रयोजनानां कृते अपि रेनमिन्बी-नगरस्य प्रगतिशील-अन्तर्राष्ट्रीयीकरणे कारकरूपेण योगदानं ददति । समग्रतया चीनस्य मुद्रास्थितिः निरन्तरं विकसिता अस्ति यतः देशः स्वस्य वित्तीयविपण्यं अधिकं उद्घाटयति, विदेशीयविनिमयनियन्त्रणैः सह ग्रस्तः भवति, रेनमिन्बी-नगरस्य अन्तर्राष्ट्रीयकरणस्य दिशि स्वस्य प्रयत्नाः निरन्तरं कुर्वन्ति
विनिमय दर
चीनस्य आधिकारिकमुद्रा चीनीययुआन् इति रेन्मिन्बि (RMB) इति अपि ज्ञायते । प्रमुखविश्वमुद्राणां अनुमानितविनिमयदराणां विषये कृपया ज्ञातव्यं यत् एते आँकडा: भिन्नाः भवितुम् अर्हन्ति तथा च वर्तमानविपण्यदरेण सह जाँचः सर्वदा सल्लाहः भवति। अत्र अनुमानितविनिमयदराणां उदाहरणानि सन्ति- १. 1 USD (संयुक्त राज्य अमेरिका डॉलर) ≈ 6.40-6.50 CNY 1 यूरो (यूरो) ≈ 7.70-7.80 सीएनवाई १ जीबीपी (ब्रिटिश पौण्ड) ≈ ८.८०-९.०० सीएनवाई 1 जेपीवाई (जापानी येन) ≈ 0.06-0.07 सीएनवाई 1 AUD (ऑस्ट्रेलियाई डॉलर) ≈ 4.60-4.70 CNY कृपया मनसि धारयन्तु यत् एतानि मूल्यानि अनुमानितानि सन्ति, विदेशीयविनिमयविपण्ये आर्थिकस्थितिः, राजनैतिकस्थितयः इत्यादयः विविधकारणानां कारणेन परिवर्तनं कर्तुं शक्नुवन्ति।
महत्त्वपूर्ण अवकाश दिवस
चीनदेशे अनेके महत्त्वपूर्णाः पारम्परिकाः उत्सवाः सन्ति, येषु तस्य समृद्धं सांस्कृतिकविरासतां परम्परा च प्रतिबिम्बितम् अस्ति । चीनदेशस्य एकः महत्त्वपूर्णः उत्सवः वसन्तमहोत्सवः अस्ति, यः चीनीयनववर्षम् इति अपि ज्ञायते । अयं उत्सवः महता उत्साहेन आचर्यते, नूतनचन्द्रवर्षस्य आरम्भः च भवति । चीनी नववर्षं प्रायः जनवरीमासे अन्ते फेब्रुवरीमासस्य आरम्भे च भवति, पञ्चदशदिनानि यावत् भवति । अस्मिन् काले जनाः पारिवारिकसमागमः, स्वादिष्टभोजनस्य भोजः, धनयुक्तानां रक्तलिफाफानां आदानप्रदानं, आतिशबाजीप्रज्वालनं, पारम्परिकं अजगरनृत्यं च पश्यन् इत्यादीनि विविधानि कार्याणि कुर्वन्ति चीनदेशे अन्यः प्रमुखः उत्सवः अस्ति मध्यशरदमहोत्सवः, यः चन्द्रमहोत्सवः इति अपि ज्ञायते । अयं उत्सवः अष्टमस्य चन्द्रमासस्य १५ दिनाङ्के (प्रायः सेप्टेम्बर अथवा अक्टोबर् मासे) यदा चन्द्रः पूर्णतया भवति तदा भवति । जनाः लालटेन् प्रदर्शनी इत्यादीनां बहिः क्रियाकलापानाम् आनन्दं लभन्ते सति परिवाराय मित्रेभ्यः च चन्द्रमाकं अर्पयित्वा उत्सवं कुर्वन्ति । राष्ट्रदिवसस्य अवकाशः अन्यः महत्त्वपूर्णः कार्यक्रमः अस्ति यः आधुनिकचीनदेशस्य स्थापनायाः स्मरणं करोति अक्टोबर्-मासस्य प्रथमदिनाङ्के १९४९ तमे वर्षे ।अस्मिन् सप्ताहव्यापी अवकाशे स्वर्णसप्ताहः (अक्टोबर् १-७) इति नाम्ना जनाः अवकाशं गृह्णन्ति वा सम्पूर्णे चीनदेशे लोकप्रियपर्यटनस्थलानि गत्वा स्वस्य... राष्ट्रीय गौरव। एतेषां प्रमुखपर्वणां अतिरिक्तं किङ्ग्मिङ्ग्-महोत्सवः (समाधि-स्वीपिंग-दिवसः), ड्रैगन-नौका-महोत्सवः (डुआन्वु), लालटेन-महोत्सवः (युआन्क्सियाओ) इत्यादयः अन्ये उल्लेखनीयाः उत्सवाः सन्ति एतेषु उत्सवेषु चीनीसंस्कृतेः विभिन्नाः पक्षाः यथा कन्फ्यूशियस-प्रत्ययाः अथवा कृषिपरम्पराः दृश्यन्ते । उपसंहाररूपेण चीनदेशस्य अनेकाः महत्त्वपूर्णाः उत्सवाः सन्ति येषां जनानां कृते गहनं सांस्कृतिकं महत्त्वं वर्तते । एते कार्यक्रमाः परिवारान् एकत्र आनयन्ति, राष्ट्रियदिवसस्वर्णसप्ताह इत्यादिषु राष्ट्रियविश्रामदिनेषु नागरिकेषु एकतायाः भावः पोषयन्ति तथा च सर्वेषां कृते वर्षे पूर्णे युगपुरातनरीतिरिवाजेषु परम्परासु च संलग्नतायाः अवसराः प्रददति।
विदेशव्यापारस्य स्थितिः
आधिकारिकतया चीनगणराज्यम् (PRC) इति नाम्ना प्रसिद्धः चीनदेशः वैश्विकव्यापारक्षेत्रे प्रमुखः खिलाडी अस्ति । विश्वस्य बृहत्तमः निर्यातकः, मालस्य द्वितीयः बृहत्तमः आयातकः च इति रूपेण अयं द्रुतगत्या उद्भूतः अस्ति । चीनस्य व्यापारक्षेत्रे विगतदशकेषु उल्लेखनीयवृद्धिः अभवत्, मुख्यतया तस्य निर्माणपराक्रमः, न्यूनलाभश्रमश्च। देशः निर्यात-उन्मुख-अर्थव्यवस्थायां परिणतः अस्ति, यत्र उपभोक्तृवस्तूनाम्, इलेक्ट्रॉनिक्स-यन्त्राणां, वस्त्राणां, इत्यादीनां विस्तृत-श्रेणी-उत्पादने विशेषज्ञता अस्ति निर्यातगन्तव्यस्थानानां दृष्ट्या चीनदेशः विश्वस्य प्रायः प्रत्येकं कोणे स्वस्य उत्पादानाम् निर्यातं करोति । अस्य बृहत्तमेषु व्यापारिकसाझेदारेषु अमेरिका, जर्मनी, फ्रान्स इत्यादयः यूरोपीयसङ्घस्य देशाः, जापान, दक्षिणकोरिया इत्यादयः आसियानराष्ट्राणि सन्ति । एतेषु विपण्येषु चीनदेशस्य निर्यातस्य महत्त्वपूर्णः भागः अस्ति । आयातपक्षे चीनदेशः स्वस्य वर्धमानानाम् औद्योगिक-आवश्यकतानां पूर्तये तैलं, लौह-अयस्कं, ताम्रं, सोयाबीन-इत्यादीनां वस्तूनाम् उपरि बहुधा निर्भरः अस्ति । प्रमुखाः आपूर्तिकर्ताः आस्ट्रेलिया (लौह-अयस्कस्य कृते), सऊदी अरब (तैलस्य कृते), ब्राजील् (सोयाबीनस्य कृते) इत्यादयः देशाः सन्ति । चीनस्य व्यापारस्य अधिशेषः (निर्यातस्य आयातस्य च मध्ये अन्तरं) पर्याप्तं वर्तते परन्तु उत्पादनव्ययस्य वर्धनं, घरेलु उपभोगस्य वर्धनं च इत्यादीनां विविधकारकाणां कारणेन अन्तिमेषु वर्षेषु संकुचनस्य लक्षणं दृश्यते देशे केनचित् देशैः सह व्यापारविवादाः इत्यादीनि आव्हानानि अपि सन्ति ये तस्य भविष्यस्य व्यापारपरिदृश्यं प्रभावितं कर्तुं शक्नुवन्ति । चीनसर्वकारेण एशिया-यूरोप-आफ्रिकाक्षेत्रेषु भागीदारदेशैः सह आधारभूतसंरचनासंपर्कं वर्धयितुं उद्दिश्य बेल्ट् एण्ड् रोड् इनिशिएटिव् (BRI) इत्यादिभिः उपक्रमैः विदेशव्यापारं प्रवर्धयितुं नीतयः सक्रियरूपेण अनुसृताः सन्ति निष्कर्षतः चीनदेशः वैश्विकव्यापारे एकः महत्त्वपूर्णः खिलाडीरूपेण उद्भवति, यतः सः स्वस्य दृढविनिर्माणक्षमतायाः कारणात् प्रमुखः निर्यातकः आयातकः च भवति अन्तर्राष्ट्रीय-आर्थिक-एकीकरणस्य अस्य अभियानं घरेलु-व्यापाराणां कृते विदेशीय-निवेश-अवकाशान् प्रवर्धयन्तः उपक्रमानाम् माध्यमेन निरन्तरं वर्तते, तथा च विश्वव्यापीरूपेण प्रमुख-व्यापार-साझेदारैः सह द्विपक्षीय-सम्बन्धान् सुदृढं करोति |.
बाजार विकास सम्भावना
चीनदेशः विश्वस्य बृहत्तमः निर्यातकः द्वितीयः बृहत्तमः आयातकः च इति नाम्ना स्वस्य विदेशव्यापारविपण्यस्य विकासाय अपारं सम्भावना वर्तते । अस्मिन् क्षेत्रे चीनस्य दृढसंभावनायां योगदानं ददति अनेके कारकाः सन्ति । प्रथमं चीनस्य भौगोलिकस्थानं वैश्विकव्यापारकेन्द्रत्वेन अनुकूलस्थानं प्रदाति । पूर्व एशियायां स्थितं अयं पश्चिमपूर्वविपणयोः प्रवेशद्वाररूपेण कार्यं करोति । अस्य विशालः परिवहनमूलसंरचनाजालः, यत्र बन्दरगाहाः, रेलमार्गाः च सन्ति, येन मालस्य कुशलवितरणं घरेलु-अन्तर्राष्ट्रीय-स्तरयोः भवति । द्वितीयं चीनदेशे १.४ अर्बं जनाः युक्ताः विशालः उपभोक्तृविपण्यः अस्ति । एषा घरेलुमागधा विदेशव्यापारविस्तारस्य उत्तमं आधारं प्रदाति यतः आयातनिर्यातयोः अवसराः प्राप्यन्ते । चीनदेशे वर्धमानः मध्यमवर्गः विश्वस्य उच्चगुणवत्तायुक्तानां उत्पादानाम् कृते उत्सुकं विकसितं ग्राहकवर्गं प्रस्तुतं करोति। तृतीयम्, चीनदेशेन विभिन्नानि सुधारणानि, उदारीकरणनीतिः च कार्यान्वयित्वा स्वस्य व्यापारिकवातावरणं सुधारयितुम् पर्याप्ताः प्रयासाः कृताः । बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यादिभिः उपक्रमैः एशियादेशं यूरोप-आफ्रिका-देशयोः सह सम्बद्धं कृत्वा नूतनाः आर्थिकगलियाराः निर्मिताः, येन एतेषु आधारभूतसंरचनापरियोजनासु सम्बद्धेषु देशेषु निकटसम्बन्धः पोषितः अपि च, चीनदेशः प्रतिस्पर्धात्मकव्ययेन कुशलश्रमम् इत्यादीनां प्रचुरसम्पदां गर्वम् करोति ये विदेशीयकम्पनयः आकर्षयन्ति ये स्वनिर्माणप्रक्रियाः बहिः स्थापयितुं वा देशस्य अन्तः उत्पादनस्य आधारं स्थापयितुं वा इच्छन्ति। अस्य उन्नतप्रौद्योगिकीक्षमता सहकार्यं वा निवेशस्य अवसरं वा इच्छन्तीनां उद्योगानां कृते आकर्षकं गन्तव्यं अपि करोति । तदतिरिक्तं चीनदेशस्य उद्यमाः विदेशेषु निवेशेन अथवा अधिग्रहणद्वारा स्वस्य वैश्विकं उपस्थितिविस्तारार्थं अधिकाधिकं सक्रियताम् अवाप्तवन्तः । एषा प्रवृत्तिः सम्भाव्यसाझेदारानाम् साझेदारीद्वारा वा सहकार्यस्य माध्यमेन चीनीयविपण्यं प्राप्तुं अवसरं प्रदातुं नूतनविपण्यं प्राप्तुं तेषां महत्त्वाकांक्षां प्रकाशयति। निष्कर्षतः चीनस्य विदेशीयव्यापारबाजारस्य लाभप्रदभौगोलिकस्थानस्य, अपारस्य घरेलुग्राहकानाम् आधारस्य, प्रचलितव्यापारसुधारपरिकल्पनानां च कारणेन तस्य सीमान्तर्गतं उपलब्धानां प्रचुरसंसाधनानाम् कारणेन निरन्तरं प्रफुल्लितं भविष्यति इति अनुमानितम् अस्ति। एते कारकाः मिलित्वा विश्वव्यापीनां व्यवसायानां कृते पर्याप्तक्षमताम् उपस्थापयन्ति येषां उद्देश्यं प्रचण्डवृद्धिसंभावनानां अस्य गतिशीलविपण्यस्थानस्य अन्तः अवसरानां अन्वेषणं भवति
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा चीनस्य विदेशव्यापारविपण्यस्य कृते उष्णविक्रयणपदार्थानाम् चयनस्य विषयः आगच्छति तदा विचारणीयाः अनेकाः कारकाः सन्ति । एतेषां उत्पादानाम् चयनं कथं करणीयम् इति विषये केचन सुझावाः अत्र सन्ति । 1. बाजारसंशोधनम् : चीनस्य विदेशव्यापारक्षेत्रे नवीनतमप्रवृत्तीनां माङ्गलानां च पहिचानाय सम्यक् विपण्यसंशोधनं कृत्वा आरभत। वर्तमान उपभोक्तृप्राथमिकतानां क्रयणप्रतिमानानाञ्च विश्लेषणं कुर्वन्तु, उदयमानानाम् उद्योगानां उत्पादवर्गाणां च विषये ध्यानं दत्त्वा ये क्षमताम् दर्शयन्ति। 2. प्रतिस्पर्धायाः विश्लेषणं कुर्वन्तु : चीनीयविपण्ये स्वप्रतियोगिनां प्रस्तावानां निकटतया अवलोकनं कुर्वन्तु। अन्तरालम् अथवा क्षेत्राणि चिनुत यत्र भवन्तः पूर्वमेव उपलब्धेभ्यः उत्पादेभ्यः भेदं कर्तुं शक्नुवन्ति। एतत् विश्लेषणं भवन्तं अवगन्तुं साहाय्यं करिष्यति यत् केषां प्रकारेषु उत्पादानाम् अधिका माङ्गलिका वर्तते, नूतनप्रवेशकानां कृते कुत्र स्थानं वर्तते इति। 3. सांस्कृतिकप्राथमिकताम् अवगन्तुम् : चीनदेशस्य अद्वितीयाः सांस्कृतिकाः प्राधान्याः उपभोक्तृव्यवहाराः च सन्ति इति ज्ञातव्यम्। स्थानीयरुचिं, रीतिरिवाजं, परम्परां च पूरयितुं तदनुसारं स्वस्य उत्पादचयनस्य अनुकूलनं वा अनुरूपं वा कर्तुं विचारयन्तु। 4. गुणवत्ता आश्वासनम् : चीनी उपभोक्तारः उच्चगुणवत्तायुक्तानां विश्वसनीयानाम् उत्पादानाम् अधिकं मूल्यं ददति। उत्पादप्रमाणीकरणं, सुरक्षामानकाः, वारण्टीविकल्पाः इत्यादिषु गुणवत्तानिर्धारणपरिपाटनेषु ध्यानं ददतु, येन सुनिश्चितं भवति यत् चयनितवस्तूनि तासां अपेक्षां पूरयन्ति वा अतिक्रमयन्ति वा। 5. ई-वाणिज्यक्षमता: चीनदेशे ई-वाणिज्यस्य तीव्रवृद्ध्या सह, उत्तम-ऑनलाइन-विक्रय-क्षमतायुक्तानां उत्पादानाम् चयनं प्राथमिकताम् अददात् तथा च अफलाइन-खुदरा-संभावनाः। 6.आपूर्तिशृङ्खलादक्षता: गुणवत्तामानकेषु सम्झौतां विना प्रतिस्पर्धीमूल्यनिर्धारणं निर्वाहयन् स्वस्य आपूर्तिशृङ्खलाजालस्य अन्तः चयनितवस्तूनाम् कुशलतापूर्वकं स्रोतःकरणस्य व्यवहार्यतायाः मूल्याङ्कनं कुर्वन्तु। 7.स्थायी अथवा पर्यावरण-अनुकूल-विकल्पाः: यथा यथा चीनीय-उपभोक्तृषु पर्यावरण-जागरूकता वर्धते, तत्र यत्र सम्भवं तत्र पर्यावरण-अनुकूल-विकल्पान् प्रदातुं स्वस्य उत्पाद-चयन-प्रक्रियायां स्थायि-प्रथानां समावेशं कर्तुं विचारयन्तु। 8.बाजारपरीक्षणं अनुकूलनीयता च: सामूहिकनिर्माणं वा क्रयणं वा कृते संसाधनं पूर्णतया प्रतिबद्धं कर्तुं पूर्वं, सावधानीपूर्वकं चयनितैः उत्पादैः सह लघुपरिमाणे (उदा., पायलट् परियोजना) सीमित-बाजारपरीक्षणं कुर्वन्तु ये भवतः सम्भाव्य-विभाग-मिश्रणस्य अन्तः भिन्न-वर्गस्य प्रतिनिधित्वं कुर्वन्ति। व्यवस्थितरूपेण बाजारविश्लेषणं अनुसन्धान-सञ्चालितनिर्णयप्रक्रियाः च कुर्वन् एतेषां कारकानाम् विचारं कृत्वा, प्रासंगिकव्यापाराः चीनस्य विदेशव्यापारबाजारस्य कृते उष्णविक्रय-उत्पादानाम् चयनस्य सम्भावनाः वर्धयितुं शक्नुवन्ति तथा च अस्मिन् विशाले आकर्षक-बाजारे सफलतां प्राप्तुं शक्नुवन्ति।
ग्राहकलक्षणं वर्ज्यं च
चीनदेशः ग्राहकव्यवहारस्य विषये विशिष्टलक्षणयुक्तः विशालः विविधः च देशः अस्ति । एतेषां लक्षणानाम् वर्जनानां च अवगमनेन सफलव्यापारसम्बन्धानां स्थापनायां महती सहायता भवितुम् अर्हति: ग्राहकस्य लक्षणम् : १. 1. व्यक्तिगतसम्बन्धेषु दृढं बलं दत्तम् : चीनीयग्राहकाः विश्वासस्य निष्ठायाः च मूल्यं ददति, प्रायः तेषां परिचितैः वा तेषां अनुशंसितैः जनानां सह व्यापारं कर्तुं प्राधान्यं ददति। 2. मुखस्य महत्त्वम् : चीनीयसंस्कृतौ उत्तमं प्रतिबिम्बं प्रतिष्ठां च निर्वाहयितुं महत्त्वपूर्णम् अस्ति। ग्राहकाः स्वस्य वा स्वव्यापारसहभागिनां वा मुखं रक्षितुं अतिरिक्तं माइलं गन्तुं शक्नुवन्ति। 3. मूल्य-चेतना : चीनीयग्राहकाः गुणवत्तायाः प्रशंसाम् कुर्वन्ति चेदपि ते मूल्यसंवेदनशीलाः अपि भवन्ति, प्रायः स्वधनस्य उत्तमं मूल्यं अन्विषन्ति। 4. उच्चस्तरस्य ऑनलाइन-सङ्गतिः : स्मार्टफोन-उपयोक्तृणां विशालसङ्ख्यायाः सह चीनीयग्राहकाः आतुराः ऑनलाइन-शॉपिङ्ग्-कर्तारः सन्ति ये क्रयणनिर्णयात् पूर्वं उत्पादानाम् विषये व्यापकरूपेण शोधं कुर्वन्ति, ग्राहकसमीक्षां च पठन्ति ग्राहक वर्जना : १. 1. मुखस्य हानिः परिहरन्तु : सार्वजनिकरूपेण कदापि चीनीयग्राहकस्य आलोचनां लज्जां वा न कुर्वन्तु, यतः एतेन मुखस्य हानिः भवितुम् अर्हति यत् संस्कृतिषु अत्यन्तं सम्मानितं भवति। 2. उपहाराः समुचिताः भवेयुः : उपहारं दत्त्वा सावधानाः भवन्तु, यतः घूसविरोधी कानूनानां कारणेन अनुचितं हावभावं नकारात्मकरूपेण वा अवैधरूपेण वा अपि गृह्यते। 3. पदानुक्रमस्य आयुः च सम्मानं कुर्वन्तु : सभायाः अथवा अन्तरक्रियायाः समये प्रथमं वृद्धव्यक्तिं सम्बोधयित्वा समूहस्य अन्तः वरिष्ठतायाः प्रति सम्मानं दर्शयन्तु। 4. अवाच्यसंकेताः महत्त्वपूर्णाः सन्ति : चीनीसञ्चारस्य महत्त्वपूर्णं अर्थं वहन्ति इति कारणतः शरीरभाषा, स्वरस्य स्वरः, मुखस्य भावः इत्यादिषु अवाचिकसंकेतेषु ध्यानं ददातु। एतानि ग्राहकलक्षणं अवगत्य चीनदेशे व्यापारं कुर्वन् वर्जनान् परिहरन् कम्पनयः चीनीयसमकक्षैः सह दृढसम्बन्धं निर्मातुं शक्नुवन्ति येन सफलसाझेदारी, विक्रयस्य अवसराः च वर्धन्ते
सीमाशुल्क प्रबन्धन प्रणाली
चीनदेशस्य सीमापारं मालस्य गमनस्य नियमनार्थं व्यापकं सीमाशुल्कप्रबन्धनव्यवस्था अस्ति । सीमाशुल्कप्राधिकारिभिः व्यापारस्य सुचारुप्रवाहं सुनिश्चित्य राष्ट्रियसुरक्षायाः आर्थिकहितस्य च रक्षणार्थं विविधाः उपायाः नियमाः च स्थापिताः सन्ति अत्र चीनस्य सीमाशुल्कप्रबन्धनव्यवस्थायाः केचन प्रमुखाः पक्षाः अपि च महत्त्वपूर्णवस्तूनि मनसि स्थापयितुं शक्यन्ते। 1. सीमाशुल्कप्रक्रियाः : मालस्य आयातं निर्यातं वा कुर्वन् प्रत्येकं व्यक्तिं वा कम्पनी वा निर्दिष्टा सीमाशुल्कप्रक्रियाभिः गन्तव्यम्। अस्मिन् आवश्यकदस्तावेजानां दाखिलीकरणं, प्रयोज्यशुल्कं करं च दातुं, प्रासंगिकविनियमानाम् अनुपालनं च भवति । 2. सीमाशुल्कघोषणा: सर्वेषां आयातकानां निर्यातकानां च समीचीनानि पूर्णानि सीमाशुल्कघोषणानि प्रस्तूयन्ते येषु मालस्य प्रकृतिः, तस्य मूल्यं, परिमाणं, उत्पत्तिः, गन्तव्यस्थानम् इत्यादीनां विषये विस्तृता सूचना प्राप्यते। 3. शुल्कं करं च : चीनदेशः आयातितवस्तूनाम् उपरि सामञ्जस्ययुक्तप्रणाली (HS) संहितानुसारं तेषां वर्गीकरणस्य आधारेण शुल्कं आरोपयति। तदतिरिक्तं अधिकांश आयातितवस्तूनाम् उपरि मूल्यवर्धितकरः (VAT) १३% मानकदरेण गृह्यते । 4. निषिद्धं प्रतिबन्धितं च मालम् : सुरक्षाचिन्तानां वा कानूनीप्रतिबन्धानां वा कारणेन कतिपयानां वस्तूनाम् आयातनिर्यातीकरणं निषिद्धं वा प्रतिबन्धितं वा भवति। एतेषु मादकद्रव्याणि, शस्त्राणि, विलुप्तप्रजातिजन्यपदार्थाः, नकलीवस्तूनि इत्यादयः सन्ति । 5. बौद्धिकसम्पत्त्याधिकारः (IPR) : चीनदेशः स्वसीमासु बौद्धिकसम्पत्तिसंरक्षणं गम्भीरतापूर्वकं गृह्णाति। नकली ब्राण्ड्-उत्पादानाम् आयातेन मालस्य जब्धः अथवा दण्डः इत्यादीनि दण्डाः भवितुम् अर्हन्ति । 6. सीमाशुल्कनिरीक्षणम् : कानूनविनियमानाम् अनुपालनं सुनिश्चित्य सीमाशुल्कप्राधिकारिणां मालवाहनस्य निरीक्षणं यादृच्छिकरूपेण अथवा यदा तेषां कस्यापि उल्लङ्घनस्य शङ्का भवति तदा अधिकारः अस्ति। 7.यात्रिकाणां भत्ताः - व्यावसायिकप्रयोजनं विना व्यक्तिगतयात्रीरूपेण चीनदेशे प्रवेशं कुर्वन्, वस्त्रादि व्यक्तिगतसामग्रीणां किञ्चित् परिमाणं, २. औषधं शुल्कं न दत्त्वा आनेतुं शक्यते। परन्तु विद्युत् उपकरणादिषु बहुमूल्यवस्तूनाम् सीमाः स्युः, jewelry,and alcohol,संभाव्य तस्करी अभिप्रायं परिहरितुं। अन्तर्राष्ट्रीययात्रायां कुर्वतां व्यक्तिनां कृते सर्वदा सल्लाहः भवति गन्तव्यदेशस्य विशिष्टानि सीमाशुल्कावश्यकताभिः परिचिताः भवितुम्। चीनदेशस्य सीमाशुल्कविनियमानाम् अनुपालने असफलतायाः कारणेन दण्डः, विलम्बः, मालस्य जब्धः वा भवितुम् अर्हति ।
आयातकरनीतयः
चीनदेशेन देशे आयातितवस्तूनाम् करस्य नियमनार्थं व्यापकं आयातशुल्कनीतिः कार्यान्विता अस्ति । आयातशुल्कं विविधवर्गेषु मालवस्तूनाम् उपरि गृह्णाति तथा च आन्तरिकउद्योगानाम् रक्षणं, व्यापारप्रवाहस्य नियमनं, सर्वकाराय राजस्वं जनयितुं च इत्यादीनि बहुप्रयोजनानि सेवन्ते चीनदेशे आयातशुल्कं मुख्यतया सीमाशुल्कशुल्ककार्यन्वयनयोजनायाः आधारेण भवति, यत्र उत्पादानाम् वर्गीकरणं भिन्नशुल्कसङ्केतेषु भवति । एते शुल्काः मुख्यतया द्वयोः वर्गयोः अन्तर्गतं वर्गीकृताः सन्ति : सामान्यदराः, प्राधान्यदराः च । अधिकांश आयातेषु सामान्यदराणि प्रवर्तन्ते यदा तु चीनदेशेन येषां देशैः सह व्यापारसम्झौताः स्थापिताः तेषां देशेषु प्राधान्यदराः प्रदत्ताः भवन्ति । सामान्य आयातशुल्कसंरचनायां ०% तः १००% तः अधिकपर्यन्तं अनेकस्तराः सन्ति । खाद्यप्रधानवस्तूनि, प्राथमिककच्चामालः, कतिपयानि प्रौद्योगिकीसाधनाः इत्यादीनां आवश्यकवस्तूनाम् न्यूनशुल्कशुल्कं वा शून्यं वा भवति । अपरपक्षे विलासिनीवस्तूनि, राष्ट्रियसुरक्षां वा जनस्वास्थ्यं वा खतरान् जनयितुं शक्नुवन्ति वस्तूनि च अधिकशुल्कस्य अधीनाः भवितुम् अर्हन्ति । चीनदेशः आयातितवस्तूनाम् उपरि मूल्यवर्धनकरं (VAT) अपि १३% मानकदरेण नियोजयति । वैटस्य गणना आयातितस्य उत्पादस्य कुलमूल्येन सीमाशुल्कं (यदि अस्ति), परिवहनव्ययः, बीमाशुल्कं, तथा च प्रेषणस्य समये कृतः अन्यः कोऽपि व्ययः च समाविष्टः भवति तदतिरिक्तं कृषि, शिक्षा, वैज्ञानिकसंशोधनं, सांस्कृतिकविनिमयकार्यक्रमाः अथवा मानवीयसहायताप्रयासाः इत्यादीनां उत्पादानाम् इत्यादीनां विशिष्टवर्गाणां कृते केचन छूटाः अथवा न्यूनताः उपलभ्यन्ते आयातकानां कृते सीमाशुल्कघोषणानां विषये चीनदेशस्य नियमानाम् अनुपालनं महत्त्वपूर्णम् अस्ति। तत् न कृत्वा दण्डः वा मालस्य जब्धः वा भवितुम् अर्हति । सारांशेन चीनस्य आयातशुल्कनीतेः उद्देश्यं अन्तर्राष्ट्रीयव्यापारसम्बन्धानां सन्तुलनं च कृत्वा घरेलुउद्योगानाम् रक्षणं भवति । एतत् स्थानीयनिर्मातृणां मध्ये निष्पक्षप्रतिस्पर्धां सुनिश्चितं करोति यत् तेषां प्रतिस्पर्धां क्षीणं कर्तुं शक्नुवन्ति आयातान् निरुत्साहयति।
निर्यातकरनीतयः
चीनदेशेन स्वस्य निर्यात-उद्योगस्य नियमनार्थं आर्थिकविकासस्य प्रवर्धनार्थं च विविधाः निर्यातकरनीतयः कार्यान्विताः सन्ति । देशः स्वस्य अधिकांशस्य निर्यातितवस्तूनाम् मूल्यवर्धितकर-व्यवस्थां (VAT) स्वीकुर्वति । सामान्यवस्तूनाम् कृते निर्यातवैट्-वापसी-नीतिः निर्यातकान् उत्पादनप्रक्रियायां प्रयुक्तेषु कच्चामालेषु, घटकेषु, अन्येषु च निवेशेषु भुक्तं वैट्-प्रतिदावान् कर्तुं शक्नोति एतेन उत्पादनव्ययस्य न्यूनीकरणे अन्तर्राष्ट्रीयविपण्येषु प्रतिस्पर्धा वर्धने च साहाय्यं भवति । उत्पादवर्गस्य आधारेण धनवापसीदराः भिन्नाः भवन्ति, यत्र परिधानं, वस्त्रं, इलेक्ट्रॉनिक्स इत्यादीनां वस्तूनाम् अधिकानि दराः दीयन्ते । परन्तु केचन उत्पादाः वैट्-वापसीयाः योग्याः न सन्ति अथवा पर्यावरण-चिन्तानां वा सर्वकारीय-विनियमानाम् कारणेन धनवापसी-दराः न्यूनीकृताः भवितुम् अर्हन्ति । यथा, उच्च-ऊर्जा-उपभोगः अथवा अत्यन्तं प्रदूषकः मालः स्थायि-प्रथानां प्रोत्साहनार्थं उपायरूपेण कर-वृद्धेः सामना कर्तुं शक्नोति । अपि च चीनदेशः इस्पातजन्यपदार्थानाम्, अङ्गारस्य, दुर्लभपृथिवीखनिजानां, केषाञ्चन कृषिजन्यपदार्थानाम् इत्यादीनां विशिष्टवस्तूनाम् उपरि निर्यातशुल्कं अपि आरोपयति । उद्देश्यं घरेलु आपूर्तिं नियन्त्रयितुं एतेषु उद्योगेषु स्थिरतां स्थापयितुं च अस्ति । तदतिरिक्तं चीनदेशेन मुक्तव्यापारक्षेत्राणि (FTZs) स्थापितानि यत्र देशस्य अन्येषां क्षेत्राणां तुलने करसम्बद्धानि विशिष्टानि नीतयः भिन्नरूपेण प्रयुक्तानि सन्ति एफटीजेड् विदेशीयनिवेशं आकर्षयितुं अन्तर्राष्ट्रीयव्यापारं प्रवर्धयितुं च प्रयत्नानाम् भागरूपेण कतिपयानां उद्योगानां कृते प्राधान्यकरदराणि वा छूटं वा प्रदास्यन्ति। चीनदेशे निर्यातकानां कृते करनीतिपरिवर्तनानां विषये स्वयमेव अद्यतनं भवितुं महत्त्वपूर्णं यतः आर्थिकआवश्यकतानां वैश्विकपरिस्थितीनां च आधारेण सर्वकारेण समये समये तेषां समायोजनं कर्तुं शक्यते। निष्कर्षे,उपयोक्ता)+(s), निर्यातकरस्य प्रति चीनस्य दृष्टिकोणस्य उद्देश्यं घरेलु-उद्योगानाम् समर्थनं भवति, तथा च कतिपय-वस्तूनाम् उपरि आरोपित-विशिष्ट-शुल्कानां पार्श्वे सामान्य-वस्तूनाम् वैट-वापसीद्वारा अन्तर्राष्ट्रीय-प्रतिस्पर्धां निर्वाहयितुम् अस्ति
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
चीनदेशः विश्वस्य बृहत्तमेषु अर्थव्यवस्थासु अन्यतमः इति नाम्ना निर्यातप्रमाणीकरणस्य सुस्थापिता व्यवस्था अस्ति । देशः स्वस्य निर्यातित-उत्पादानाम् अन्तर्राष्ट्रीय-मानकानां नियमानाञ्च अनुरूपतां सुनिश्चित्य महत्त्वं अवगच्छति । चीनदेशे निर्यातप्रमाणीकरणप्रक्रियायां विविधाः पदानि आवश्यकताश्च सन्ति । प्रथमं निर्यातकानां कृते सीमाशुल्कसामान्यप्रशासनेन (GAC) अथवा वाणिज्यमन्त्रालयेन इत्यादिभिः प्रासंगिकैः सर्वकारीयैः प्राधिकारिभिः निर्गतं निर्यात-अनुज्ञापत्रं प्राप्तव्यम् । एतेन अनुज्ञापत्रेण तेषां निर्यातकार्यं कर्तुं शक्यते । तदतिरिक्तं निर्यातितवस्तूनाम् प्रकारस्य आधारेण विशिष्टानि उत्पादप्रमाणीकरणानि आवश्यकानि भवितुम् अर्हन्ति । यथा, यदि खाद्यपदार्थानाम् निर्यातं कुर्वन्ति तर्हि निर्यातकाः खाद्यनिर्यातार्थं स्वच्छताप्रमाणपत्राणि निर्गच्छन्ती चीनखाद्यऔषधप्रशासनम् (CFDA) इत्यादिभिः एजेन्सीभिः निर्धारितस्य खाद्यसुरक्षाविनियमानाम् अनुपालनं कुर्वन्तु निर्यातकानां चीनप्रमाणीकरणनिरीक्षणसमूहः (CCIC) इत्यादिभिः एजेन्सीभिः स्थापितानां गुणवत्तानियन्त्रणमानकानां पालनमपि अवश्यं करणीयम्, यत् उत्पादाः गुणवत्तायाः आवश्यकतां पूरयन्ति इति सुनिश्चित्य प्रेषणपूर्वनिरीक्षणं करोति। अपि च, चीनदेशे मालस्य निर्माणं वा उत्पादनं वा भवति इति सिद्धयितुं उत्पत्तिप्रमाणपत्रस्य आवश्यकता भवितुम् अर्हति । एतत् प्रमाणपत्रं सत्यापयति यत् निर्यातिताः उत्पादाः चीनीयस्रोताभ्यां उत्पद्यन्ते तथा च निर्धारयति यत् ते मुक्तव्यापारसमझौतानां (FTAs) अन्तर्गतं प्राधान्यव्यापारसम्झौतानां वा शुल्ककमीकरणस्य वा योग्यतां प्राप्नुवन्ति वा। एतासां प्रक्रियाणां सुचारुरूपेण मार्गदर्शनार्थं बहवः निर्यातकाः व्यावसायिक-एजेण्ट्-भ्यः सहायतां याचन्ते ये निर्यातप्रमाणीकरणसम्बद्धानां कागदपत्राणां प्रक्रियाणां च निबन्धने विशेषज्ञतां प्राप्नुवन्ति एतेषां एजेण्टानां आयात/निर्यातविनियमानाम् विषये व्यापकं ज्ञानं भवति तथा च सर्वेषां आवश्यकदस्तावेजानां अनुपालनं सुनिश्चित्य सहायतां कर्तुं शक्नुवन्ति। निष्कर्षे चीनदेशः निर्यातप्रमाणीकरणस्य महत्त्वपूर्णं महत्त्वं ददाति यत् तस्य निर्यातितवस्तूनि अन्तर्राष्ट्रीयमानकानां अनुरूपाः सन्ति इति सुनिश्चितं भवति । जीएसी इत्यादिभिः प्राधिकारिभिः निर्धारितसख्तमार्गदर्शिकानां अनुसरणं तथा च सीएफडीए-अनुमोदनानि इत्यादीनां उत्पादविशिष्टप्रमाणीकरणानां प्राप्तिः विश्वस्य अन्यैः देशैः सह सुचारुव्यापारसम्बन्धानां सुविधायां योगदानं ददाति
अनुशंसित रसद
चीनदेशः रसदमूलसंरचनायाः दृष्ट्या अत्यन्तं विकसितः देशः इति नाम्ना कुशलानाम् विश्वसनीयानाञ्च रसदसेवानां विस्तृतश्रेणीं प्रदाति । प्रथमं, अन्तर्राष्ट्रीय-शिपिङ्ग-मालवाहन-अग्रेषण-आवश्यकतानां कृते कोस्को-शिपिङ्ग-लाइन्स्, चाइना-शिपिङ्ग्-ग्रुप् इत्यादीनां कम्पनयः उत्तम-विकल्पान् प्रददति । एताः कम्पनयः जहाजानां विशालं बेडान् संचालयन्ति, विश्वे मालवाहनार्थं व्यापकसेवाः च प्रददति । बन्दरगाहस्य सुसम्बद्धजालेन समर्पितैः कर्मचारिभिः च ते समये वितरणं, उत्तमग्राहकसेवा च सुनिश्चितं कुर्वन्ति । द्वितीयं चीनस्य विशालक्षेत्रे आन्तरिकयानस्य कृते अनेकाः प्रतिष्ठिताः रसदकम्पनयः सन्ति । एतादृशी एकः कम्पनी चीनरेलवेनिगमः (CR) अस्ति, या देशस्य प्रायः प्रत्येकं कोणं व्याप्य विस्तृतं रेलजालं संचालयति । उच्चगतियुक्तानि रेलयानानि इत्यादिभिः उन्नतप्रौद्योगिक्या सुसज्जितं सीआर एकस्मात् नगरात् अन्यस्मिन् नगरे सुरक्षितं शीघ्रं च वितरणं सुनिश्चितं करोति । अपि च, चीनस्य मुख्यभूमिस्य अन्तः अथवा बेल्ट् एण्ड् रोड् इनिशिएटिव् (BRI) इत्यादिभिः स्थलमार्गैः समीपस्थदेशेषु मार्गमालवाहनपरिवहनस्य आवश्यकतानां कृते सिनोट्रांस लिमिटेड् विश्वसनीयसेवाः प्रदाति जीपीएस-निरीक्षण-प्रणालीभिः सुसज्जितैः ट्रक-समूहेन, विविधमार्गैः परिचितैः अनुभविभिः चालकैः च सह सिनोट्रान्सः दूरस्थक्षेत्रेषु अपि कुशलं परिवहनं सुनिश्चितं करोति अपि च, यदा चीनदेशे अथवा वैश्विकरूपेण चीनीयविमानस्थानकात् यथा बीजिंगराजधानी अन्तर्राष्ट्रीयविमानस्थानकात् अथवा शङ्घाईपुडोङ्ग अन्तर्राष्ट्रीयविमानस्थानकात् इत्यादिभ्यः वायुमालवाहकरसदसमाधानस्य विषयः आगच्छति तदा एयर चाइना कार्गो विश्वसनीयः विकल्पः सिद्धः भवति। अस्मिन् विमानसेवायां समर्पितानि मालवाहकविमानानि सन्ति ये महाद्वीपेषु मालम् कुशलतया चालयन्ति तथा च सम्पूर्णे पारगमनप्रक्रियायां सुरक्षितं नियन्त्रणं प्रदास्यन्ति । उपरि उल्लिखितैः बृहत्तरैः कम्पनीभिः प्रदत्तानां परिवहनसेवानां अतिरिक्तं; स्वस्य रसदकार्यक्रमेषु संलग्नानाम् ई-वाणिज्यमञ्चानां प्रति अपि उदयमानः प्रवृत्तिः अस्ति । JD.com इत्यादीनि कम्पनयः चीनस्य विशाले विपण्ये द्रुतवितरणसेवाः प्रदातुं स्वकीयानि राष्ट्रव्यापीवितरणजालं संचालयन्ति । समग्रतया, द्रुतगत्या आर्थिकवृद्ध्या सह संयुक्तस्य निर्माणपराक्रमस्य वैश्विकप्रतिष्ठां विचार्य; चीनदेशेन स्थानीयतया अन्तर्राष्ट्रीयतया च विविधमागधानां पूर्तिं कुर्वन् विस्तृतं रसदपारिस्थितिकीतन्त्रं विकसितम् इति कोऽपि आश्चर्यं नास्ति । भवान् अन्तर्राष्ट्रीय-शिपिङ्ग-विकल्पानां आवश्यकता अस्ति वा घरेलु-आपूर्ति-शृङ्खला-प्रबन्धन-समाधानस्य आवश्यकता अस्ति वा; चीनदेशे असंख्यरसदकम्पनयः स्वस्य प्रौद्योगिक्याः उन्नतप्रणाल्याः, व्यापकजालस्य, ग्राहकसन्तुष्टेः प्रतिबद्धतायाः च सह सेवां कर्तुं सज्जाः सन्ति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

चीनदेशः द्रुतगत्या विकासशीलः देशः अस्ति यस्य अर्थव्यवस्था प्रफुल्लितवती अस्ति, यत्र अनेके अन्तर्राष्ट्रीयक्रेतारः निवेशकाः च आकर्षयन्ति । अनेन विभिन्नानां महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रयणमार्गाणां, व्यापारप्रदर्शनानां च स्थापना अभवत् । चीनदेशे अन्तर्राष्ट्रीयक्रयणस्य प्राथमिकमञ्चेषु अन्यतमः कैण्टन्मेला अस्ति, यः चीनदेशस्य आयातनिर्यातमेला इति अपि ज्ञायते । वर्षे द्विवारं ग्वाङ्गझौ-नगरे भवति, तत्र विभिन्न-उद्योगानाम् उत्पादानाम् विस्तृत-श्रेणी प्रदर्शिता भवति । मेला विश्वस्य सर्वेभ्यः क्रेतारः आकर्षयति ये प्रतिस्पर्धात्मकमूल्येषु गुणवत्तापूर्णानि उत्पादनानि अन्विषन्ति। अन्तर्राष्ट्रीयस्रोतस्य अन्यत् महत्त्वपूर्णं मञ्चं Alibaba.com अस्ति। इदं ऑनलाइन-विपण्यस्थानं वैश्विकक्रेतृभ्यः चीनदेशस्य आपूर्तिकर्ताभिः सह सम्बध्दयति यत् विभिन्नेषु उद्योगेषु उत्पादानाम् एकं विस्तृतं श्रेणीं प्रदाति। Alibaba.com व्यवसायान् विशिष्टान् उत्पादान् अन्वेष्टुं, निर्मातृभिः सह प्रत्यक्षतया सम्बद्धुं, मूल्यानां तुलनां कर्तुं, सुविधानुसारं आदेशं दातुं च शक्नोति। एतेषां सामान्यमञ्चानां अतिरिक्तं चीनदेशे उद्योगविशिष्टव्यापारप्रदर्शनानि अपि आयोजितानि सन्ति ये विशेषपदार्थानाम् सेवानां वा अन्विष्यमाणान् अन्तर्राष्ट्रीयक्रेतारः आकर्षयन्ति उदाहरणतया: 1. ऑटो चाइना : प्रतिवर्षं बीजिंगनगरे आयोजिता एषा प्रदर्शनी वैश्विकरूपेण बृहत्तमेषु वाहनप्रदर्शनेषु अन्यतमम् अस्ति। एतत् वाहनस्य नवीनतमप्रगतिः प्रदर्शयति, आन्तरिकविदेशीयविपण्ययोः प्रमुखान् क्रीडकान् आकर्षयति च । 2. CIFF (China International Furniture Fair): शङ्घाईनगरे आयोजितः अयं द्विवार्षिकः मेला गृहसज्जा-फर्निचर-निर्माण-उद्योगेषु केन्द्रितः अस्ति । एतत् नवीनं फर्निचरसमाधानं अन्विष्य निर्मातृभिः, थोकविक्रेतृभिः, विक्रेतृभिः, डिजाइनरैः, वास्तुविदैः इत्यादिभिः सह सम्बद्धतां प्राप्तुं अवसरान् प्रदाति। 3. PTC एशिया (Power Transmission & Control): 1991 तः शङ्घाईनगरे प्रतिवर्षं आयोजिता एषा प्रदर्शनी यांत्रिकविद्युत्संचरणसाधनउद्योगस्य नवीनतानां यथा गियर, बेयरिंग, मोटर्स & ड्राइव्स् सिस्टम्स् प्रदर्शयति यत् चीनदेशात् साझेदारीम् अथवा आपूर्तिकर्तान् इच्छन्तं अन्तर्राष्ट्रीयनिर्मातृन् आकर्षयति। 4.Canton Beauty Expo: प्रसाधनसामग्री & सौन्दर्यक्षेत्रेषु ध्यानं दत्त्वा; अयं वार्षिकरूपेण आयोजितः कार्यक्रमः प्रसिद्धानां ब्राण्ड्-सहिताः विश्वव्यापीरूपेण संचालितकम्पनीनां कृते अनन्यता-सौदानां अन्वेषणं कुर्वन्तः चीनीय-वितरकैः/आयातकैः सह सम्बद्धतां कुर्वन्तः स्वस्य नवीनतम-स्किनकेयर-रेखाः अथवा हेयर-केयर-सङ्ग्रहान् प्रदर्शयितुं अवसरं प्रदाति एतेषां समर्पितानां व्यापारप्रदर्शनानां अतिरिक्तं विशिष्टोद्योगानाम् आवश्यकताः पूर्यन्ते स्म; शङ्घाई, बीजिंग, ग्वाङ्गझौ इत्यादीनां प्रमुखनगरेषु नियमितरूपेण विविधाः अन्तर्राष्ट्रीय-व्यापार-कार्यक्रमाः आयोज्यन्ते, येन चीनीयनिर्मातृणां अन्तर्राष्ट्रीयक्रेतृणां च मध्ये विस्तृतक्षेत्रेषु सम्पर्कः पोष्यते चीनस्य वैश्विकनिर्माणकेन्द्ररूपेण उद्भवेन स्वाभाविकतया अन्तर्राष्ट्रीयक्रेतृणां कृते विविधमार्गाणां निर्माणं जातम् यत् ये उत्पादानाम् स्रोतः प्राप्तुं वा साझेदारीस्थापनं वा इच्छन्ति। एते मञ्चाः न केवलं व्यापारस्य अवसरान् प्रदास्यन्ति अपितु नवीनतां, ज्ञानविनिमयं, स्थायव्यापारसम्बन्धनिर्माणं च प्रवर्तयितुं साहाय्यं कुर्वन्ति।
चीनदेशः विशालजनसंख्यायुक्तः, द्रुतगत्या वर्धमानः प्रौद्योगिकीक्षेत्रः च इति नाम्ना स्वकीयाः लोकप्रियाः अन्वेषणयन्त्राणि विकसितवन्तः । अत्र चीनदेशे केचन सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि स्वस्व-URL-सहितं सन्ति । 1. Baidu (www.baidu.com): Baidu चीनदेशे सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रम् अस्ति, प्रायः कार्यक्षमतायाः लोकप्रियतायाः च दृष्ट्या Google इत्यस्य तुलने भवति । अस्मिन् जालपुटानि, चित्राणि, भिडियो, वार्तालेखाः, मानचित्रं, अन्ये च विविधाः विशेषताः प्राप्यन्ते । 2. सोगौ (www.sogou.com): सोगौ अन्यत् प्रमुखं चीनदेशस्य अन्वेषणयन्त्रम् अस्ति यत् पाठ-आधारितं चित्र-आधारितं च अन्वेषणं प्रदाति । भाषानिवेशसॉफ्टवेयरस्य अनुवादसेवानां च कृते प्रसिद्धम् अस्ति । 3. 360 अन्वेषण (www.so.com): Qihoo 360 Technology Co., Ltd. इत्यस्य स्वामित्वं धारयति, एतत् अन्वेषणयन्त्रं सामान्यजालसन्धानकार्यक्षमतां प्रदातुं अन्तर्जालसुरक्षायां केन्द्रीक्रियते। 4. Haosou (www.haosou.com): "Haoso" इति नाम्ना अपि ज्ञायते, Haosou स्वयमेव एकं व्यापकं पोर्टल् रूपेण प्रस्तुतं करोति यत् जालसन्धानं, समाचारसङ्ग्रहः, नक्शे नेविगेशनं, शॉपिंग विकल्पाः इत्यादीनि विविधानि सेवानि प्रदाति। 5. शेन्मा (sm.cn): अलीबाबा ग्रुप् होल्डिंग् लिमिटेड् इत्यस्य मोबाईल ब्राउजर् विभागेन UCWeb Inc इत्यनेन विकसितं शेन्मा सर्च अलीबाबा पारिस्थितिकीतन्त्रस्य अन्तः मोबाईल अन्वेषणं केन्द्रीक्रियते। 6. Youdao (www.youdao.com): NetEase Inc. इत्यस्य स्वामित्वं Youdao मुख्यतया अनुवादसेवाप्रदानं प्रति केन्द्रितम् अस्ति परन्तु सामान्यजालसन्धानक्षमता अपि अन्तर्भवति। इदं महत्त्वपूर्णं यत् एतेषां चीनीयसन्धानयन्त्राणां उपयोगाय हस्तानुवादस्य आवश्यकता भवितुम् अर्हति अथवा मण्डारिनभाषायाः अनुवादकस्य साहाय्यस्य आवश्यकता भवितुम् अर्हति यदि भवान् एतेषु जालपुटेषु प्रयुक्ता भाषा वा वर्णाः वा परिचितः नास्ति।

प्रमुख पीता पृष्ठ

चीनदेशः विशालः देशः अस्ति यत्र अनेकाः व्यापाराः सन्ति येषु विस्तृताः सेवाः उत्पादाः च प्रदास्यन्ति । चीनदेशे मुख्येषु पीतपृष्ठनिर्देशिकासु निम्नलिखितम् अन्तर्भवति । 1. चीनपीतपृष्ठानि (中国黄页) - चीनदेशस्य व्यापकपीतपृष्ठनिर्देशिकासु अन्यतमम् अस्ति, यत्र विभिन्नाः उद्योगाः क्षेत्राणि च समाविष्टानि सन्ति । तेषां जालपुटम् अस्ति : www.chinayellowpage.net । 2. चीनी YP (中文黄页) - चीनी YP मुख्यतया वैश्विकरूपेण चीनीसमुदायस्य सेवां कुर्वतां व्यवसायानां निर्देशिकां प्रदाति। एतत् अत्र द्रष्टुं शक्यते: www.chineseyellowpages.com । 3. 58.com (58同城) - यद्यपि केवलं पीतपृष्ठनिर्देशिका न, तथापि 58.com चीनदेशस्य बृहत्तमेषु ऑनलाइनवर्गीकृतमञ्चेषु अन्यतमः अस्ति, यत्र विभिन्नक्षेत्रेषु विविधसेवानां उत्पादानाञ्च सूचीः सन्ति तेषां जालपुटम् अस्ति : www.en.58.com । 4. Baidu Maps (百度地图) - Baidu Maps न केवलं नक्शाः नेविगेशनसेवाः च प्रदाति अपितु सम्पूर्णे चीनदेशे कोटिकोटिस्थानीयव्यापाराणां सूचनां प्रदाति, यत् ऑनलाइन प्रभावी पीतपृष्ठनिर्देशिकारूपेण कार्यं करोति। तेषां जालपुटं अत्र प्राप्यते: map.baidu.com । 5. Sogou Yellow Pages (搜狗黄页) - Sogou Yellow Pages उपयोक्तृभ्यः मुख्यभूमिचीनस्य अन्तः स्थानस्य उद्योगवर्गस्य च आधारेण स्थानीयव्यापाराणां अन्वेषणस्य अनुमतिं ददाति, यत्र प्रत्येकव्यापारसूचीविषये सम्पर्कविवरणं अतिरिक्तसूचना च प्रदाति। भवान् तत् प्राप्तुं शक्नोति: huangye.sogou.com इति । 6.Telb2b पीले पृष्ठानि(电话簿网)- Telb2b मुख्यभूमिचीनस्य विभिन्नक्षेत्रेषु विभिन्नेषु उद्योगेषु कम्पनीनां विस्तृतं आँकडाधारं प्रदाति। तेषां वेबसाइट् URL अस्ति:www.telb21.cn इदं महत्त्वपूर्णं यत् केचन जालपुटाः मुख्यतया मण्डारिनचीनीभाषायां कार्यं कर्तुं शक्नुवन्ति; तथापि, तेषु प्रायः अन्तर्राष्ट्रीयप्रयोक्तृणां वा देशस्य अन्तः व्यवसायानां सेवानां वा विषये सूचनां इच्छन्तीनां आगन्तुकानां वा पूर्तये आङ्ग्लसंस्करणं वा अनुवादस्य विकल्पाः उपलभ्यन्ते

प्रमुख वाणिज्य मञ्च

चीनदेशः स्वस्य प्रफुल्लितस्य ई-वाणिज्य-उद्योगस्य कृते प्रसिद्धः अस्ति यः विविध-उपभोक्तृ-आवश्यकतानां पूर्तये विस्तृतां मञ्चान् प्रदाति । चीनदेशस्य केचन प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति- १. 1. अलीबाबा समूहः : १. अलीबाबा समूहः अनेकाः लोकप्रियाः मञ्चाः संचालयति, यथा- - ताओबाओ (淘宝): उपभोक्तृ-उपभोक्तृ (C2C) मञ्चः यः उत्पादानाम् एकां विशालं श्रेणीं प्रदाति । - Tmall (天猫): एकः व्यापार-उपभोक्तृ (B2C) मञ्चः यस्मिन् ब्राण्ड्-नाम-उत्पादाः सन्ति । - Alibaba.com: अन्तर्राष्ट्रीय क्रेतारः आपूर्तिकर्ताः च संयोजयति एकः वैश्विकः B2B मंचः। जालपुटम् : www.alibaba.com 2. जेडी डॉट कॉम : १. JD.com चीनस्य बृहत्तमेषु B2C ऑनलाइन-विक्रेतृषु अन्यतमम् अस्ति, यत् विभिन्नवर्गेषु उत्पादानाम् विस्तृतं चयनं प्रदाति । जालपुटम् : www.jd.com 3. पिण्डुओडुओ (拼多多): . पिण्डुओडुओ एकः सामाजिकः ई-वाणिज्यमञ्चः अस्ति यः उपयोक्तृभ्यः समूहक्रयणद्वारा रियायतीमूल्येषु उत्पादानाम् क्रयणं च कर्तुं प्रोत्साहयति। जालपुटम् : www.pinduoduo.com 4. सुनिंग् डॉट कॉम (苏宁易购): Suning.com एकः प्रमुखः B2C विक्रेता अस्ति यः विभिन्नानि इलेक्ट्रॉनिक उपकरणानि, गृहसामग्री, सौन्दर्यप्रसाधनं, अन्ये उपभोक्तृपदार्थानि च प्रदाति । जालपुटम् : www.suning.com 5. विपशॉप (唯品会): 1। विप्शॉप् फ्लैश-विक्रये विशेषज्ञः अस्ति तथा च ब्राण्ड्-वस्त्रेषु, सहायकसामग्रीषु, गृहवस्तूनाम् च रियायती-मूल्यानि प्रदाति । जालपुटम् : www.vipshop.com 6. मेइतुआन्-डियनपिंग (美团点评): . मेइटुआन्-डियनपिङ्ग् इत्यस्य आरम्भः ऑनलाइन-समूह-क्रयण-मञ्चरूपेण अभवत् किन्तु भोजनवितरणं, होटेल-बुकिंग्, चलचित्र-टिकट-क्रयणम् इत्यादीनां सेवानां प्रदातुं विस्तारं कृतवान् जालपुटम् : www.meituan.com/en/ 7. Xiaohongshu / RED (小红书) : 1। Xiaohongshu अथवा RED एकः अभिनवः सामाजिकमाध्यममञ्चः अस्ति यत्र उपयोक्तारः उत्पादसमीक्षाः, यात्रानुभवाः, जीवनशैलीयुक्तयः च साझां कुर्वन्ति । अयं शॉपिङ्ग्-स्थलरूपेण अपि कार्यं करोति । जालपुटम् : www.xiaohongshu.com 8. अलीबाबा इत्यस्य ताओबाओ ग्लोबल (淘宝全球购): ताओबाओ ग्लोबल अलीबाबा इत्यस्य अन्तः एकः विशेषः मञ्चः अस्ति, यः चीनदेशात् क्रयणं कर्तुं इच्छुकानाम् अन्तर्राष्ट्रीयक्रेतृणां कृते सीमापारं ई-वाणिज्यसमाधानं प्रदाति । वेबसाइट्: world.taobao.com एते चीनदेशस्य केचन प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति, ते उपभोक्तृभ्यः उपभोक्तृवस्तूनाम् आरभ्य इलेक्ट्रॉनिक्सपर्यन्तं विविधानां उत्पादानाम् शॉपिङ्गं कर्तुं सुलभं मार्गं प्रददति

प्रमुखाः सामाजिकमाध्यममञ्चाः

चीनदेशः भिन्न-भिन्न-आवश्यकतानां, प्राधान्यानां च पूर्तिं कुर्वन्तः सामाजिक-माध्यम-मञ्चानां विविध-श्रेणीयुक्तः देशः अस्ति । एतेषां सामाजिकमञ्चानां नागरिकेषु अपारं लोकप्रियता प्राप्ता अस्ति । चीनदेशस्य केचन मुख्याः सामाजिकमाध्यममञ्चाः अन्वेषयामः : 1. WeChat (微信): Tencent इत्यनेन विकसितं WeChat चीनदेशस्य लोकप्रियतमेषु सन्देशप्रसारण-अनुप्रयोगेषु अन्यतमम् अस्ति । एतत् न केवलं पाठं ध्वनिसन्देशं च प्रदाति अपितु Moments (फेसबुकस्य News Feed इत्यस्य सदृशं), लघु-कार्यक्रमाः, मोबाईल-भुगतानम्, इत्यादीनि सुविधानि अपि प्रदाति । जालपुटम् : https://web.wechat.com/ 2. सिना वेइबो (新浪微博): प्रायः "चीनस्य ट्विटर" इति उच्यते, सिना वेइबो उपयोक्तृभ्यः चित्राणि, विडियो च सह लघुसन्देशं वा सूक्ष्मब्लॉगं वा प्रकाशयितुं शक्नोति वार्ता-अद्यतन-समाचारस्य, प्रसिद्धानां गपशपस्य, प्रवृत्ति-प्रवृत्तेः, विभिन्नविषयेषु चर्चायाः च अत्यावश्यकं मञ्चं जातम् अस्ति । जालपुटम् : https://weibo.com/ 3. Douyin/ TikTok (抖音): चीनदेशे Douyin इति नाम्ना प्रसिद्धः चीनदेशात् बहिः TikTok इति नामकं वायरल् लघुविडियो एप् अद्यैव विश्वव्यापी लोकप्रियतां प्राप्तवान् अस्ति। उपयोक्तारः सङ्गीतेन वा ध्वनिना वा सेट् १५ सेकेण्ड् यावत् विडियो निर्मातुं साझां च कर्तुं शक्नुवन्ति । जालपुटम् : https://www.douin.com/about/ 4. QQ空间 (QZone): Tencent इत्यस्य स्वामित्वं धारितं QQ空间 व्यक्तिगतब्लॉगस्य सदृशं भवति यत्र उपयोक्तारः तत्क्षणसन्देशद्वारा मित्रैः सह सम्बद्धतां कुर्वन्तः ब्लॉगपोस्ट्, फोटो एल्बम्, डायरी इत्यनेन स्वस्य ऑनलाइनस्थानं अनुकूलितं कर्तुं शक्नुवन्ति। जालपुटम् : http://qzone.qq.com/ 5. Douban (豆瓣): Douban पुस्तकेषु/चलच्चित्रेषु/संगीतेषु/कला/संस्कृति/जीवनशैल्यां रुचिं विद्यमानानाम् उपयोक्तृणां कृते सामाजिकसंजालस्थलस्य, ऑनलाइनमञ्चस्य च रूपेण कार्यं करोति-तेषां रुचिनां आधारेण अनुशंसां प्रदाति। जालपुटम् : https://www.douban.com/ 6.बिलिबिलि(哔哩哔哩): . बिलिबिली एनिमे, मङ्गा, क्रीडाः च समाविष्टाः एनिमेशन-सम्बद्धा सामग्रीं परितः केन्द्रीकृताः सन्ति । उपयोक्तारः समुदायेन सह संलग्नाः सन्तः विडियो अपलोड्, शेयर्, टिप्पणी च कर्तुं शक्नुवन्ति । जालपुटम् : https://www.bilibili.com/ 7. XiaoHongShu (小红书): प्रायः "Little Red Book" इति उच्यते, एतत् मञ्चं सामाजिकमाध्यमानां ई-वाणिज्यस्य च संयोजनं करोति । उपयोक्तारः एप्लिकेशनस्य अन्तः प्रत्यक्षतया उत्पादक्रयणस्य विकल्पं प्राप्य सौन्दर्यप्रसाधनसामग्री, फैशनब्राण्ड्, यात्रास्थलानां विषये अनुशंसां वा समीक्षां वा पोस्ट् कर्तुं शक्नुवन्ति। जालपुटम् : https://www.xiaohongshu.com/ चीनदेशे उपलभ्यमानानाम् अनेकानाम् सामाजिकमाध्यमानां मञ्चानां मध्ये एते कतिचन एव सन्ति । प्रत्येकं मञ्चं विविधप्रयोजनानां सेवां करोति, तस्य विशिष्टानि विशेषतानि च भिन्नदर्शकानां रुचिनां च पूर्तिं कुर्वन्ति ।

प्रमुख उद्योग संघ

चीनदेशे उद्योगसङ्घस्य विस्तृतश्रेणी अस्ति, ये अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रवर्धनं प्रतिनिधित्वं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । अत्र चीनस्य केचन प्रमुखाः उद्योगसङ्घाः स्वस्वजालस्थलैः सह सन्ति- 1. चीन औद्योगिक अर्थशास्त्रस्य महासङ्घः (CFIE) - CFIE चीनदेशे औद्योगिक उद्यमानाम् प्रतिनिधित्वं कुर्वन् एकः प्रभावशाली संघः अस्ति। जालपुटम् : http://www.cfie.org.cn/e/ 2. सर्व-चीन-उद्योग-वाणिज्य-सङ्घः (ACFIC) - ACFIC सर्वेषु उद्योगेषु गैर-सार्वजनिक-स्वामित्वयुक्तानां उद्यमानाम् उद्यमिनः च प्रतिनिधित्वं करोति। जालपुटम् : http://www.acfic.org.cn/ 3. चीन एसोसिएशन फॉर साइंस एण्ड टेक्नोलॉजी (CAST) - CAST इत्यस्य उद्देश्यं वैज्ञानिकसंशोधनं, प्रौद्योगिकीनवाचारं, बौद्धिकसहकार्यं च प्रवर्तयितुं वर्तते। जालपुटम् : http://www.cast.org.cn/english/index.html 4. अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं चीनपरिषदः (CCPIT) - CCPIT अन्तर्राष्ट्रीयव्यापारं, निवेशं, आर्थिकसहकार्यं च वर्धयितुं कार्यं करोति। जालपुटम् : http://en.ccpit.org/ 5. चीनबैङ्किंग एसोसिएशन (CBA) - सीबीए चीनदेशे बैंकक्षेत्रस्य प्रतिनिधित्वं करोति, यत्र वाणिज्यिकबैङ्काः, नीतिबैङ्काः, अन्यवित्तीयसंस्थाः च सन्ति । जालपुटम् : https://eng.cbapc.net.cn/ 6. चीनी इलेक्ट्रॉनिक्स संस्थान (CIE) - CIE एकः व्यावसायिकः संघः अस्ति यः इलेक्ट्रॉनिक्स प्रौद्योगिकी अनुसन्धानं विकासं च केन्द्रितः अस्ति। जालपुटम् : http://english.cie-info.org/cn/index.aspx 7. चीनीयान्त्रिक-इञ्जिनीयरिङ्ग-समाजः (सीएमईएस) - सीएमईएस-संस्था व्यावसायिकानां मध्ये शोध-क्रियाकलापानाम्, ज्ञान-साझेदारी-द्वारा च यांत्रिक-इञ्जिनीयरिङ्गस्य विकासं प्रवर्धयति जालपुटम् : https://en.cmestr.net/ 8. चीनी रसायनसङ्घः (CCS) - सीसीएस रासायनिकविज्ञानसंशोधनं, शिक्षां, प्रौद्योगिकीस्थापनं च उन्नतयितुं, तथैव रसायनोद्योगस्य अन्तः अन्तर्राष्ट्रीयसहकार्यं पोषयितुं समर्पितः अस्ति। वेबसाइटः https://en.skuup.com/org/chinese-chemical-society/1967509d0ec29660170ef90e055e321b 9.China Iron & Steel Association (CISA) - CISA चीनदेशे आयरन-इस्पात-उद्योगस्य स्वरः अस्ति, यः उत्पादन-व्यापार-पर्यावरण-सरोकार-सम्बद्धान् विषयान् सम्बोधयति। जालपुटम् : http://en.chinaisa.org.cn/ 10. चीनपर्यटनसङ्घः (सीटीए) - सीटीए पर्यटन उद्योगे विभिन्नानां हितधारकाणां प्रतिनिधित्वं समर्थनं च करोति, येन तस्य सततविकासे योगदानं भवति। जालपुटम् : http://cta.cnta.gov.cn/en/index.html एते चीनस्य प्रमुख-उद्योग-सङ्घस्य कतिपयानि उदाहरणानि सन्ति, येषु औद्योगिक-अर्थशास्त्रं, वाणिज्य-व्यापार-प्रवर्धनं, विज्ञानं प्रौद्योगिकी च, बैंकिंग्-वित्तं, इलेक्ट्रॉनिक्स-इञ्जिनीयरिङ्गं, यांत्रिक-इञ्जिनीयरिङ्गं, रसायनशास्त्र-संशोधन-वकालत-समूहाः इत्यादयः क्षेत्राणि सन्ति

व्यापारिकव्यापारजालस्थलानि

चीनदेशः विश्वस्य प्रमुखासु अर्थव्यवस्थासु अन्यतमः इति कारणतः आर्थिकव्यापारजालस्थलानां बहुलता अस्ति, ये विविधान् उद्योगान् क्षेत्रान् च पूरयन्ति अत्र केचन प्रमुखाः स्वस्वजालस्थलसङ्केताभिः सह सन्ति- 1. अलीबाबा समूहः (www.alibaba.com): एषः बहुराष्ट्रीयः समूहः अस्ति यः ई-वाणिज्य, खुदरा, अन्तर्जालसेवा, प्रौद्योगिक्याः च विशेषज्ञः अस्ति । एतत् व्यवसायानां कृते वैश्विकरूपेण सम्बद्धतां प्राप्तुं मञ्चं प्रदाति । 2. Made-in-China.com (www.made-in-china.com): एषा चीनदेशस्य क्रेतारः आपूर्तिकर्ताश्च विनिर्माणं, वस्त्रं, इलेक्ट्रॉनिक्सं, इत्यादिषु विभिन्नेषु उद्योगेषु संयोजयति इति ऑनलाइनव्यापारनिर्देशिका अस्ति। 3. वैश्विकस्रोताः (www.globalsources.com): अन्तर्राष्ट्रीयक्रेतृणां चीनीयआपूर्तिकानां च मध्ये व्यापारस्य सुविधां कुर्वन् एकः B2B ऑनलाइनबाजारः। अस्मिन् उपभोक्तृविद्युत्, यन्त्राणि, परिधानम् इत्यादयः बहुविधाः उत्पादवर्गाः समाविष्टाः सन्ति । 4. ट्रेडव्हील (www.tradewheel.com): एकः वैश्विकः व्यापारमञ्चः यः विश्वव्यापी आयातकान् विश्वसनीयैः चीनीयनिर्मातृभिः वा निर्यातकैः सह संयोजयितुं केन्द्रितः अस्ति यत्र मोटरवाहनभागाः, स्वास्थ्यसेवाउत्पादाः, पैकेजिंगसामग्रीः च समाविष्टाः विविधक्षेत्राणि सन्ति। 5. DHgate (www.dhgate.com): फैशन एक्सेसरीज & परिधान इत्यादिषु विभिन्नवर्गेषु चीन-आधारितविक्रेतृभ्यः प्रतिस्पर्धात्मकमूल्येषु थोक-उत्पादानाम् अन्वेषणं कुर्वतां लघु-मध्यम-आकारस्य व्यवसायानां कृते एकः ई-वाणिज्य-जालस्थलः। 6. कैण्टन मेला - चीन आयातनिर्यातमेला (www.cantonfair.org.cn/en/): वैश्विकरूपेण गुआंगझौनगरे द्विवार्षिकरूपेण आयोजितेषु बृहत्तमेषु व्यापारमेलासु अन्यतमस्य रूपेण इलेक्ट्रॉनिक्स-उपकरणानाम् इत्यादिषु बहुषु उद्योगेषु असंख्य-चीनी-निर्मातृणां उत्पादानाम् प्रदर्शनं करोति हार्डवेयर-उपकरणम्; गृहसज्जायाः वस्तूनि; इत्यादिषु, अस्मिन् जालपुटे मेलायाः समयसूचना, प्रदर्शकविवरणं च विषये सूचनाः प्राप्यन्ते । 7.TradeKeyChina(https://en.tradekeychina.cn/):इदं वैश्विकक्रेतृणां चीनीय आपूर्तिकर्तानां च मध्ये मध्यस्थरूपेण कार्यं करोति यत्र परिधानवस्त्रयन्त्राणि ऑटो भागाः रसायनानि विद्युत् उपकरणानि खाद्यपदार्थाः फर्निचर उपहाराः शिल्पाः औद्योगिकं सहितं उत्पादसूचीं विस्तृतं प्रदातुं शक्नोति यांत्रिक भागों खनिज धातुएँ पैकेजिंग मुद्रण सामग्री खेल मनोरञ्जन माल दूरसंचार उपकरण खिलौना परिवहन वाहन। एतानि जालपुटानि चीनदेशेन सह व्यापारं वा व्यापारं वा कर्तुम् इच्छन्तीनां व्यक्तिनां कम्पनीनां च कृते बहुमूल्यसंसाधनरूपेण कार्यं कुर्वन्ति । ते विश्वव्यापीव्यापाराणां मध्ये संचारस्य लेनदेनस्य च सुविधायै व्यापकं उत्पादसूचीं, आपूर्तिकर्तासूचना, व्यापारप्रदर्शनस्य अद्यतनं, विविधानि साधनानि च प्रदास्यन्ति

दत्तांशप्रश्नजालस्थलानां व्यापारः

चीनदेशस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र केषाञ्चन प्रमुखानां सूची तेषां जालपुटसङ्केताभिः सह अस्ति । 1. चीन सीमाशुल्क ( सीमाशुल्कस्य सामान्यप्रशासनम्): https://www.customs.gov.cn/ 2. वैश्विकव्यापारनिरीक्षकः: https://www.globaltradetracker.com/ 3. वस्तुनिरीक्षणं तथा क्वारेन्टाइनसूचनाजालम् : http://q.mep.gov.cn/gzxx/English/index.htm 4. चीनी निर्यात आयातदत्तांशकोशः (CEID): http://www.ceid.gov.cn/english/ 5. चीनआयातनिर्यात.org: http://chinaimportexport.org/ . 6. अलीबाबा अन्तर्राष्ट्रीयव्यापारदत्तांशप्रणाली: https://sts.alibaba.com/en_US/service/i18n/queryDownloadTradeData.htm 7. ETCN (चीन राष्ट्रीय आयात-निर्यात वस्तु शुद्ध): http://english.etomc.com/ 8. एचकेटीडीसी रिसर्च: https://hkmb.hktdc.com/en/1X04JWL9/market-reports/market-insights-on-China-and-global-trade एतत् ज्ञातव्यं यत् एतेषु जालपुटेषु दत्तांशस्य उपलब्धता सटीकता च भिन्ना भवितुम् अर्हति, अतः अधिकविश्वसनीयपरिणामानां कृते बहुस्रोतानां सूचनानां पार-परीक्षणं सल्लाहः भवति

B2b मञ्चाः

चीनदेशः स्वस्य समृद्धानां B2B-मञ्चानां कृते प्रसिद्धः अस्ति यत् कम्पनीनां मध्ये व्यावसायिकव्यवहारस्य सुविधां करोति । अत्र स्वस्वजालस्थलैः सह केचन प्रमुखाः मञ्चाः सन्ति- 1. अलीबाबा (www.alibaba.com): 1999 तमे वर्षे स्थापितः अलीबाबा विश्वस्य बृहत्तमेषु B2B मञ्चेषु अन्यतमः अस्ति यः विश्वस्य क्रेतारः विक्रेतारश्च संयोजयति। अन्तर्राष्ट्रीयव्यापारार्थं Alibaba.com सहितं विस्तृतं उत्पादं सेवां च प्रदाति । 2. ग्लोबल सोर्स्स् (www.globalsources.com): 1971 तमे वर्षे स्थापितं ग्लोबल सोर्स्स् विश्वव्यापीं क्रेतारं मुख्यतया चीनदेशस्य अन्ये एशियाईदेशानां च आपूर्तिकर्ताभिः सह सम्बध्दयति। एतत् विविध-उद्योगानाम्, प्रदर्शनीनां, ऑनलाइन-विपण्यस्थानानां च कृते स्रोत-समाधानं प्रदाति । 3. मेड-इन-चाइना (www.made-in-china.com): 1998 तमे वर्षे आरब्धं मेड-इन-चाइना वैश्विकक्रेतृणां चीनीयनिर्मातृभिः आपूर्तिकर्ताभिः च सह अनेक-उद्योगेषु संयोजयितुं केन्द्रीक्रियते। एतत् अनुकूलितस्रोतसमाधानैः सह उत्पादानाम् एकं व्यापकं निर्देशिकां प्रदाति । 4. DHgate (www.dhgate.com): DHgate एकः ई-वाणिज्य-मञ्चः अस्ति यः 2004 तमे वर्षे स्थापनात् आरभ्य चीनीय-आपूर्तिकर्तानां अन्तर्राष्ट्रीय-क्रेतृणां च मध्ये सीमापार-व्यापारे विशेषज्ञः अस्ति ।अयं प्रतिस्पर्धात्मकमूल्येषु उत्पादानाम् एकां विशालं सरणीं प्रदाति 5. EC21 (china.ec21.com): EC21 वैश्विक B2B बाजारस्थानरूपेण कार्यं करोति यत् 2000 तमे वर्षे प्रारम्भात् आरभ्य व्यापारान् व्यावसायिकप्रयोजनार्थं वैश्विकरूपेण सम्बद्धं कर्तुं शक्नोति EC21 चीनस्य माध्यमेन चीनस्य बाजारस्य अन्तः व्यापारसम्बन्धानां पोषणार्थं विशिष्टं ध्यानं दत्तं भवति। 6.Alibaba Group अन्यसेवाः: Alibaba.com पूर्वं उल्लिखितस्य अतिरिक्तं, समूहः AliExpress इत्यादीनां अन्येषां विविधानां B2B मञ्चानां संचालनं करोति - लघुव्यापाराणां उद्देश्यं कृत्वा; ताओबाओ - घरेलुव्यापारे केन्द्रितः; Tmall - ब्राण्ड्-कृत-वस्तूनाम् उपरि केन्द्रितः; तथा च Cainiao Network - रसदसमाधानार्थं समर्पितम्। अद्यत्वे चीनस्य डिजिटल-परिदृश्यस्य अन्तः कार्यं कुर्वतां बहवः B2B-मञ्चानां मध्ये एते केवलं केचन उल्लेखनीयाः उदाहरणानि सन्ति ।
//