More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया फ्रांसीसीगणराज्यम् इति प्रसिद्धः फ्रान्सदेशः पश्चिमयुरोपदेशे स्थितः देशः अस्ति । अस्य सीमाः बेल्जियम, लक्जम्बर्ग्, जर्मनी, स्विट्ज़र्ल्याण्ड्, इटली, स्पेन इत्यादिभिः सह अनेकैः देशैः सह साझां करोति । फ्रान्स्-देशः समृद्ध-इतिहासस्य, संस्कृतिस्य, भोजनस्य च कृते प्रसिद्धः अस्ति । ६७ मिलियनतः अधिकजनसंख्यायुक्तः फ्रान्सदेशः जर्मनीदेशस्य पश्चात् यूरोपदेशस्य द्वितीयः सर्वाधिकजनसंख्यायुक्तः देशः अस्ति । अस्य राजधानीनगरं पेरिस् अस्ति यत्र एफिल-गोपुरं, नोट्रे-डेम्-महामन्दिरम् इत्यादीनि प्रसिद्धानि स्थलानि सन्ति । फ्रांस्-देशः फ्रेंच-रिवेरा-नगरस्य सुन्दरसमुद्रतटात् आरभ्य द्राक्षाक्षेत्रैः, दुर्गैः च बिन्दुयुक्तैः सुरम्यग्राम्यक्षेत्रैः यावत् विविधैः परिदृश्यैः प्रसिद्धः अस्ति अस्मिन् देशे फ्रांसदेशस्य आल्प्स्, पाइरेनीस् इत्यादीनां आश्चर्यजनकाः पर्वतशृङ्खलाः अपि सन्ति । विश्वस्य प्रमुखा अर्थव्यवस्थासु अन्यतमः इति नाम्ना फ्रान्सदेशे एयरोस्पेस्, वाहननिर्माणं, औषधनिर्माणं, फैशनं च समाविष्टं अत्यन्तं विकसितं औद्योगिकक्षेत्रं वर्तते यूरोपदेशस्य बृहत्तमेषु कृषिउत्पादकेषु अपि अयं अन्यतमः अस्ति । फ्रांसीसीसमाजस्य संस्कृतिः अभिन्नभूमिकां निर्वहति यत्र चित्रकला (क्लाउड् मोनेट् इत्यादयः प्रसिद्धाः कलाकाराः), साहित्यं (विक्टर् ह्यूगो इत्यादयः प्रसिद्धाः लेखकाः) तथा च सिनेमा (फ्रांसोइस् ट्रुफॉट् इत्यादयः विश्वस्तरीयनिर्देशकाः) इत्यादिषु विभिन्नरूपेण कलायाः अत्यन्तं मूल्यं भवति अन्तर्राष्ट्रीयस्तरस्य व्यापकप्रयोगस्य कारणेन फ्रेंचभाषायाः वैश्विकप्रभावः महत्त्वपूर्णः अस्ति । फ्रान्सस्य पाकशास्त्रस्य उत्तमभोजनस्य कारणेन विश्वव्यापीं सम्माननीयं प्रतिष्ठा अस्ति यस्मिन् एस्कारगोट् (घोंघाः), फोई ग्रास् (बकयकृत्), क्रोइसैन्ट् इत्यादीनि व्यञ्जनानि सन्ति बोर्डो, बर्गण्डी इत्यादिप्रदेशेभ्यः मद्यस्य उत्पादनं गुणवत्तापूर्णप्रस्तावस्य कृते वैश्विकरूपेण उत्सवः भवति । यूरोपदेशस्य अन्तः अन्तर्राष्ट्रीयमञ्चेषु च फ्रान्सदेशः प्रबलं राजनैतिकप्रभावं निर्वाहयति यतः यूरोपीयसङ्घः (EU) संयुक्तराष्ट्रसङ्घः (UN) इत्यादिषु संस्थासु सक्रियभूमिकां निर्वहति अपि च, विश्वस्य एकं शक्तिशाली सैन्यबलं अत्र अस्ति । निष्कर्षतः, फ्रान्सदेशः स्वस्य समृद्ध-इतिहासस्य कृते विशिष्टः अस्ति, सांस्कृतिक-महत्त्वं दर्शनीय-दृश्यैः सह मिलित्वा वैश्विक-स्तरस्य शीर्ष-पर्यटन-स्थलेषु अन्यतमं भवति तथा च वैश्विक-विकासे योगदानं दत्तवन्तः विविध-क्षेत्रेषु अपि पर्याप्तः आर्थिक-प्रभावः अस्ति
राष्ट्रीय मुद्रा
फ्रान्सदेशः यूरोपीयसङ्घस्य सदस्यः अस्ति, तस्य आधिकारिकमुद्रा च यूरो (€) अस्ति । € इति चिह्नेन प्रतिनिधितः यूरो फ्रान्सदेशस्य सर्वेषु प्रदेशेषु स्वीक्रियते । २००२ तमे वर्षे यदा फ्रान्स्-देशेन यूरो-रूप्यकाणि स्वीकृतानि तदा फ्रांस्-देशस्य फ्रैङ्क्-रूप्यकाणां स्थाने आधिकारिकमुद्रारूपेण कार्यं कृतवान् । यूरोक्षेत्रस्य सदस्यत्वेन फ्रान्सदेशः अस्य आर्थिकमौद्रिकसङ्घस्य अन्यैः सदस्यैः सह एकां मौद्रिकनीतिं अनुसरति । अस्य अर्थः अस्ति यत् व्याजदराणां धनप्रदायस्य च विषये निर्णयाः यूरोपीयकेन्द्रीयबैङ्केन (ECB) क्रियन्ते, यस्य उद्देश्यं यूरोक्षेत्रस्य अन्तः मूल्यस्थिरतां निर्वाहयितुम् अस्ति फ्रेंच-देशस्य नोट्-पत्राणि विभिन्नेषु मूल्येषु भवन्ति : €५, €१०, €२०, €५०, €१००, €२००, €५०० च । प्रत्येकस्य संप्रदायस्य स्वकीयः अद्वितीयः डिजाइनः अस्ति यस्मिन् फ्रांसीसी-इतिहासस्य अथवा कलायाः प्रसिद्धाः व्यक्तित्वाः सन्ति । वीजा, मास्टरकार्ड इत्यादीनि क्रेडिट् कार्ड् सम्पूर्णे फ्रान्सदेशे भोजनालयेषु, होटलेषु, दुकानेषु, सुपरमार्केट् इत्यादिषु अधिकांशप्रतिष्ठानेषु व्यापकरूपेण स्वीकृतानि सन्ति । मोबाईल-भुगतान-एप्स् इत्यादीनि नगद-रहित-भुगतान-विधयः अपि अधिकाधिकं लोकप्रियाः भवन्ति । यद्यपि एतत् ज्ञातव्यं यत् फ्रान्सदेशस्य बृहत्तरेषु नगरेषु पर्यटनस्थलेषु वा व्यवहारेषु डेबिट् अथवा क्रेडिट् कार्ड् इत्यस्य व्यापकरूपेण उपयोगः भवति; तथापि लघुक्रयणानां वा स्थानानां कृते यत्र कार्ड-भुगतानं सम्भवं न भवेत् तत्र किञ्चित् नगदं हस्ते भवितुं सर्वदा सल्लाहः भवति । विदेशीयमुद्राणां आदानप्रदानं सम्पूर्णेषु प्रमुखनगरेषु स्थितेषु बङ्केषु, अधिकृतविदेशीयविनिमयब्यूरोषु च कर्तुं शक्यते । एटीएम-इत्येतत् सम्पूर्णे फ्रान्सदेशे अपि प्रचुररूपेण प्राप्यते यत्र भवान् स्वस्य डेबिट् अथवा क्रेडिट् कार्ड् इत्यस्य उपयोगेन यूरो-रूप्यकाणि निष्कासयितुं शक्नोति यत्र भवान् स्वस्य बैंकनीतीनां आधारेण प्रयोज्यशुल्केन सह। समग्रतया, यदा फ्रान्सदेशं गच्छति तदा नकदमुद्रायाः उपयोगस्य योजनां कुर्वन् वर्तमानविनिमयदरैः परिचितः भवितुम् विचारयितुं वा भवतः यात्रायाः तिथयः विषये स्वस्य बैंकं सूचयितुं सुनिश्चितं कुर्वन्तु येन ते विदेशे स्थित्वा किमपि वित्तीयक्रियाकलापं न अवरुद्धयन्ति।
विनिमय दर
फ्रान्सदेशे कानूनीमुद्रा यूरो (यूरो) अस्ति । अत्र यूरो-विरुद्धं विश्वस्य प्रमुखमुद्राणां केचन प्रतिनिधिविनिमयदराः सन्ति । - अमेरिकी-डॉलर/यूरो-विनिमय-दरः: प्रायः १ अमेरिकी-डॉलरतः ०.८३ यूरोपर्यन्तं । - स्टर्लिंग्/यूरो विनिमयदरः : १.१६ यूरो कृते प्रायः १ पाउण्ड् । - यूरो विरुद्धं RMB (RMB) इत्यस्य विनिमयदरः : 0.13 यूरो कृते प्रायः 1 RMB । - जापानी येन् (जापानी येन) तः यूरो विनिमयदरः : प्रायः १०० येन तः ०.८२ यूरो यावत् । कृपया ज्ञातव्यं यत् एते आँकडा: केवलं रूक्षमार्गदर्शिका: सन्ति तथा च वास्तविकविनिमयदराणि विपण्यस्य उतार-चढावस्य आर्थिककारकाणां च अधीनाः सन्ति। विशिष्टव्यापारं कर्तुं पूर्वं नवीनतमविनिमयदरसूचनाः परीक्षितव्याः ।
महत्त्वपूर्ण अवकाश दिवस
फ्रान्सदेशः समृद्धसांस्कृतिकविरासतां, जीवन्तं उत्सवैः च प्रसिद्धः अस्ति । अत्र फ्रान्स्देशे आचरिताः केचन महत्त्वपूर्णाः अवकाशाः सन्ति- 1. बास्टिल्-दिवसः : "Fête Nationale" अथवा राष्ट्रियदिवसः इति अपि ज्ञायते, अयं प्रतिवर्षं जुलै-मासस्य १४ दिनाङ्के १७८९ तमे वर्षे बास्टिल्-कारागारस्य आक्रमणस्य स्मरणार्थं आचर्यते, यत् फ्रांसीसीक्रान्तिस्य आरम्भः अभवत् देशे सर्वत्र भव्यपरेडैः, आतिशबाजीप्रदर्शनैः, उत्सवकार्यक्रमैः च अयं दिवसः चिह्नितः अस्ति । 2. क्रिसमसः : विश्वस्य अन्येषां बहूनां देशानाम् इव फ्रान्स्-देशे अपि प्रतिवर्षं डिसेम्बर्-मासस्य २५ दिनाङ्के क्रिसमस-उत्सवः भवति । एषः समयः अस्ति यत् परिवाराः एकत्र आगत्य उपहारस्य आदानप्रदानं कुर्वन्ति तथा च स्वादिष्टं भोजनं भोजयन्ति यस्मिन् भृष्टं टर्की वा हंस इत्यादीनि पारम्परिकानि व्यञ्जनानि सन्ति 3. ईस्टरः : फ्रान्सदेशे ईस्टरपरम्पराः प्रदेशे क्षेत्रे भिन्नाः सन्ति, परन्तु सामान्यतया धार्मिकानुष्ठानानां, अण्डस्य मृगया, पर्वतपार्श्वे अण्डानां रोलिंग् इत्यादीनां मजेदारक्रियाकलापानाम् संयोजनं भवति अस्मिन् काले मेषस्य व्यञ्जनानि च विशेषाणि भोजनानि निर्मीयन्ते । 4. नववर्षस्य दिवसः : फ्रान्सदेशे जनवरीमासे प्रथमदिनाङ्कः महत्त्वपूर्णः उत्सवः अस्ति यतः जनाः पूर्ववर्षस्य विदां कुर्वन्ति, नूतनस्य स्वागतं च आनन्ददायकैः उत्सवैः ("Réveillon de la Saint-Sylvestre" इति नाम्ना प्रसिद्धम्) कुर्वन्ति गृहेषु वा सार्वजनिकचतुष्कोणेषु वा पार्टिः आयोजिता भवति यत्र जनाः गीतानि गायन्ति, नृत्यन्ति, शुभकामनानां आदानप्रदानं कुर्वन्ति ("Bonne Année!"), अर्धरात्रे च अद्भुतानि आतिशबाजीप्रदर्शनानि आनन्दयन्ति 5. मे-दिवसः : प्रतिवर्षं मे-मासस्य प्रथमे दिने फ्रान्स्-देशे श्रमिकदिवसः ("Fête du Travail") आचर्यते । श्रमिकानाम् अधिकाराय समर्पितः दिवसः अस्ति तथा च संघाः सम्पूर्णेषु प्रमुखनगरेषु विभिन्नसामाजिकविषयान् सम्बोधयन् परेडस्य आयोजनं कुर्वन्ति । 6. सर्वसन्तदिवसः : नवम्बर्-मासस्य प्रथमे दिने आयोज्यते सर्वसन्तदिवसः ("La Toussaint") विश्वव्यापीरूपेण कैथोलिकैः ज्ञातानां अज्ञातानां वा सर्वेषां सन्तानाम् सम्मानं करोति। कुटुम्बाः श्मशानानि गत्वा स्वस्य श्मशानेषु पुष्पाणि स्थापयित्वा स्वस्य दिवंगतप्रियजनानाम् श्रद्धांजलिम् अयच्छन्ति । एते फ्रान्स्देशे आचरितानां महत्त्वपूर्णानां अवकाशदिनानां कतिचन एव सन्ति । एतेषु प्रत्येकं अवसरं फ्रेंचसंस्कृतेः, परम्पराणां, इतिहासस्य च अद्वितीयं अन्वेषणं प्रददाति, तथैव साम्प्रदायिक-उत्सवस्य, चिन्तनस्य च अवसरान् प्रदाति
विदेशव्यापारस्य स्थितिः
फ्रान्स-देशः यूरोपीयसङ्घस्य बृहत्तमेषु अर्थव्यवस्थासु अन्यतमः अस्ति, वैश्विकव्यापारे च प्रमुखः खिलाडी अस्ति । अस्मिन् देशे विविधाः उद्योगाः सन्ति, ये अन्तर्राष्ट्रीयव्यापारे अस्य सुदृढस्थाने योगदानं ददति । फ्रान्सदेशः प्रसिद्धेन विलासिनीवस्तूनाम् उद्योगेन प्रसिद्धः अस्ति, यत्र फैशन, इत्रं, सौन्दर्यप्रसाधनं च सन्ति । लुई विटन, शैनेल् इत्यादीनि फ्रांसदेशस्य ब्राण्ड्-संस्थाः विश्वव्यापीरूपेण मान्यतां प्राप्नुवन्ति । एरोस्पेस्, वाहननिर्माणं (रेनॉल्ट् तथा प्यूजो), औषधनिर्माणं (सनोफी), खाद्यप्रसंस्करणम् इत्यादिषु क्षेत्रेषु अपि देशः उत्कृष्टः अस्ति । निर्यातस्य दृष्ट्या फ्रान्सदेशः निरन्तरं व्यापारस्य सकारात्मकं संतुलनं धारयति । अस्य शीर्षनिर्यात-उत्पादाः यन्त्राणि उपकरणानि च, विमानानि, वाहनानि (काराः), औषधानि, रसायनानि, कृषि-उत्पादाः (वाइन्स् & स्प्रिट्स्), इलेक्ट्रॉनिक-वस्तूनि च सन्ति यूरोपीयसङ्घः यूरोपीयसङ्घस्य एकविपण्यव्यवस्थायां सदस्यतायाः कारणात् फ्रान्सदेशस्य प्राथमिकव्यापारसाझेदारः अस्ति । जर्मनीदेशः फ्रांसदेशस्य मालस्य बृहत्तमः आयातकः अस्ति तदनन्तरं स्पेन्, इटली च देशाः सन्ति । यूरोपदेशात् बहिः अमेरिकादेशः फ्रान्स्देशात् महत्त्वपूर्ण आयातैः सह व्यापारिकसाझेदाररूपेण महत्त्वपूर्णां भूमिकां निर्वहति । परन्तु फ्रान्स्-देशे चीन-सदृशेभ्यः उदयमान-अर्थव्यवस्थाभ्यः विनिर्माणक्षेत्रेषु प्रतिस्पर्धा इत्यादीनि कतिपयानि आव्हानानि अपि सन्ति । कोविड-१९ महामारी वैश्विकव्यापारं प्रभावितं कृतवान् यस्य परिणामेण पर्यटनसहितस्य कतिपयेषु उद्योगेषु आयातनिर्यातयोः न्यूनता अभवत्। एतासां आव्हानानां अभावेऽपि फ्रान्सदेशः सुविविध अर्थव्यवस्थायाः सह प्रभावशाली खिलाडी अस्ति, या परिवर्तनशीलविपण्यगतिशीलतायाः कुशलतापूर्वकं अनुकूलतां प्राप्नोति
बाजार विकास सम्भावना
फ्रान्सदेशस्य विदेशव्यापारविपण्यस्य विकासाय महती क्षमता अस्ति । यूरोपस्य बृहत्तमेषु अर्थव्यवस्थासु अन्यतमः इति नाम्ना फ्रान्सदेशः अन्तर्राष्ट्रीयव्यापारविस्तारस्य अनुकूलं वातावरणं प्रददाति । प्रथमं, फ्रान्सदेशः पश्चिम-यूरोपे सामरिकरूपेण स्थितः अस्ति, अन्येषां यूरोपीय-विपण्यानाम् प्रवेशद्वाररूपेण कार्यं करोति । अस्य सुविकसितं परिवहनसंरचना, अन्तर्राष्ट्रीयविमानस्थानकानाम्, बन्दरगाहानां च विस्तृतं जालं च यूरोपीयसङ्घस्य उपस्थितिं स्थापयितुं इच्छन्तीनां विदेशीयकम्पनीनां कृते आकर्षकं गन्तव्यं भवति द्वितीयं, फ्रान्सदेशे अत्यन्तं कुशलं शिक्षितं च कार्यबलं वर्तते । उच्चशिक्षायाः व्यावसायिकप्रशिक्षणस्य च उपरि बलं दत्त्वा देशः प्रौद्योगिकी, निर्माणं, फैशनं, विलासितावस्तूनि, सेवा च इत्यादिषु विविधक्षेत्रेषु प्रतिभां उत्पादयति एषा कुशलश्रमशक्तिः व्यवसायान् उन्नतविशेषज्ञतां नवीनतां च प्राप्तुं समर्थयति । तृतीयम्, फ्रान्सदेशे निर्यातस्य अवसराः प्रदातुं विविधाः उद्योगाः सन्ति । अस्य फैशन-उद्योगस्य कृते प्रसिद्धम् अस्ति यत्र शैनेल्, लुई विटन इत्यादयः प्रतिष्ठिताः ब्राण्ड्-संस्थाः वैश्विकविपण्ये अग्रणीः सन्ति । देशः विश्वव्यापीरूपेण प्रसिद्धैः रेनॉल्ट्, प्यूजो इत्यादिभिः लोकप्रियैः ब्राण्ड्भिः सह वाहननिर्माणे अपि उत्कृष्टः अस्ति । तदतिरिक्तं फ्रान्सदेशे मद्यनिर्माणसहिताः कृषिउत्पादनक्षमता प्रबलाः सन्ति यस्य वैश्विकमागधा भवति । अपि च, फ्रान्सदेशः अनुसन्धानविकासयोः (R&D) क्रियाकलापयोः महत् महत्त्वं ददाति यत् एयरोस्पेस् प्रौद्योगिकी (Airbus), औषधनिर्माणं (Sanofi), ऊर्जा (EDF), इत्यादीनां उद्योगानां अन्तः नवीनतां पोषयति अनुसंधानविकासाय एतत् समर्पणं सततं प्रौद्योगिकी उन्नतिं सुनिश्चितं करोति यत् अत्याधुनिकसमाधानं इच्छन्तैः अन्तर्राष्ट्रीयसंस्थाभिः सह साझेदारीम् आकर्षयति। अन्तिमे, फ्रांसीसीसंस्थाः समर्थनकार्यक्रमस्य माध्यमेन उद्यमशीलतां प्रवर्धयन्ति ये स्टार्टअप-संस्थाः स्वच्छ-ऊर्जा-प्रौद्योगिकी अथवा डिजिटल-परिवर्तन-सेवाः इत्यादिषु विविधक्षेत्रेषु समृद्धिं कर्तुं प्रोत्साहयन्ति येन अर्थव्यवस्थायाः विकासे अधिकं योगदानं भवति निष्कर्षतः,उत्कृष्टमूलसंरचनानां,अनुकूलव्यापारवातावरणं,जीवन्त-उद्योगाः,श्रमबलं,तथा अनुसंधान-विकासस्य प्रति प्रतिबद्धतायाः सह यूरोपे तस्य सामरिकस्थानस्य कारणेन फ्रान्सदेशे विदेशीयव्यापारबाजारविकासस्य सम्भावना पर्याप्तं वर्तते।एतस्य गतिशीलस्य अर्थव्यवस्थायाः अन्वेषणं कुर्वतां व्यवसायानां कृते अनेके अवसराः प्रतीक्षन्ते .
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा फ्रान्सदेशे विदेशव्यापारार्थं लोकप्रियानाम् उत्पादानाम् चयनस्य विषयः आगच्छति तदा फ्रांसदेशस्य विपण्यस्य प्राधान्यानि, माङ्गल्याः च विचारः अत्यावश्यकः । अत्र उष्णविक्रयण-उत्पादानाम् चयनं कुर्वन् विचारणीयाः केचन कारकाः सन्ति । 1. सांस्कृतिकसान्दर्भिकता : फ्रांसीसी उपभोक्तारः तेषां सांस्कृतिकपरिचयं परम्परां च प्रतिबिम्बयन्तः उत्पादानाम् प्रशंसाम् कुर्वन्ति। उच्चगुणवत्तायुक्तानि मद्यपदार्थानि, विलासिता-फैशन-उपकरणाः, पेटू-खाद्य-उत्पादाः (यथा पनीरं, चॉकलेट् च), अद्वितीय-हस्तनिर्मित-शिल्प-इत्यादीनि वस्तूनि प्रदातुं विचारयन्तु 2. फैशनं सौन्दर्यं च : फ्रान्सदेशः फैशन-उद्योगस्य कृते वैश्विकरूपेण प्रसिद्धः अस्ति । फ्रेंचसमाजस्य प्रचलितानां नित्यं विकसितप्रवृत्तीनां विचारं कुर्वन् फैशनयुक्तवस्त्रं, हस्तपुटं जूता च इत्यादीनि उपसाधनं, सौन्दर्यप्रसाधनं, त्वचासंरक्षणं उत्पादं, इत्रं, आभूषणं च प्राथमिकताम् अदातुम्। 3. प्रौद्योगिकी : फ्रांसदेशस्य विपण्यां अभिनवप्रौद्योगिक्याः महती माङ्गलिका अस्ति । इलेक्ट्रॉनिक्स (स्मार्टफोन, लैपटॉप), स्मार्ट होम डिवाइस (होम ऑटोमेशन सिस्टम्स), धारणीय टेक् गैजेट् (फिटनेस ट्रैकर), इको-फ्रेण्ड्ली उपकरण्स् (ऊर्जा-कुशल-उपकरणं), तथा च स्थायि-प्रौद्योगिकीषु ध्यानं दत्तव्यम् 4. स्वास्थ्य-चेतना : फ्रांस्-देशे स्वास्थ्य-सचेतना-प्रवृत्त्या प्रामाणिकताम् ('फ्रांस्-देशे निर्मितम्') इति लेबलैः सह जैविक-खाद्य-उत्पादानाम्, विशिष्ट-आहार-आवश्यकतानां विषये केन्द्रित-आहार-आहार-आहार-पूरक-/प्राकृतिक-सामग्री/पोषण-पूरकस्य, माङ्गलिका वर्धिता अस्ति एलर्जी वा । 5. स्थायि-उत्पादाः : फ्रान्स-देशे सहितं विश्वव्यापीरूपेण पर्यावरण-चिन्तानां प्रमुखतां प्राप्य जैव-अपघटनीय-गृहसामग्री/सफाई-आपूर्तिः/पैकेजिंग-सामग्री/पौधा-आधारित-व्यक्तिगत-देखभाल-उत्पादाः/नैतिक-फैशन-ब्राण्ड्/सौर-सञ्चालित-उपकरणाः/खिलौनाः इत्यादीनां पर्यावरण-अनुकूल-विकल्पानां प्राथमिकताम् अददात् पुनःप्रयुक्तसामग्रीभ्यः निर्मितम् । 6. विलासितावस्तूनि : अद्वितीयअनुभवं इच्छन्तीनां सम्पन्नग्राहकानाम् अनुरूपं डिजाइनरवस्त्रं/बैग/घटिका/गहना/शैम्पेन/स्पिरिट्/विलासितावाहन/कलाकृति/अनन्ययात्रानुभवाः इत्यादीनां उच्चस्तरीयवस्तूनि प्रदातुं विलासिताब्राण्डैः सह फ्रांसस्य सम्बद्धतायाः पूंजीकरणं कुर्वन्तु। 7. पर्यटनसम्बद्धाः उत्पादाः : वैश्विकरूपेण सर्वाधिकं भ्रमणीयदेशेषु अन्यतमः इति नाम्ना; सम्पूर्णे फ्रान्सदेशे विभिन्नक्षेत्राणां प्रतिष्ठितस्थलचिह्नानां/प्रसिद्धानां ऐतिहासिकव्यक्तिनां/पारम्परिकप्रतीकानां/लक्षणानाम् प्रतिनिधित्वं कुर्वन्तः स्मृतिचिह्नानि प्रदातुं पर्यटनस्य पूंजीकरणं कुर्वन्तु। 8. ऑनलाइन खुदरा : ई-वाणिज्यस्य उदयेन सह डिजिटलबाजारेषु लोकप्रियाः उत्पादाः प्रदातुं विचारयन्तु। अस्मिन् इलेक्ट्रॉनिक्स, फैशन, सौन्दर्य-उत्पादाः, गृह-उपकरणाः, विशेषाणि आलाप-उत्पादाः च सन्ति येषां सशक्तं ऑनलाइन-उपस्थितिः अस्ति । फ्रेंच-बाजारे परिवर्तनशील-उपभोक्तृ-प्राथमिकतानां प्रवृत्तीनां च आधारेण स्वस्य उत्पाद-चयन-रणनीतिं सूक्ष्मरूपेण स्थापयितुं स्थानीय-विशेषज्ञैः सह सम्यक् विपण्य-संशोधनं कर्तुं च स्मर्यताम् |.
ग्राहकलक्षणं वर्ज्यं च
फ्रान्सदेशे ग्राहकलक्षणम् : १. फ्रान्सदेशः स्वस्य अद्वितीयग्राहकलक्षणैः प्रसिद्धः अस्ति यत् तस्य समृद्धसंस्कृत्या इतिहासेन च प्रभावितः अस्ति । एतेषां लक्षणानाम् अवगमनेन व्यवसायाः स्वस्य फ्रेंचग्राहकानाम् उत्तमसेवाः प्रदातुं साहाय्यं कर्तुं शक्नुवन्ति । 1. शिष्टता : फ्रांसीसीग्राहकाः शिष्टतां औपचारिकतां च प्रशंसन्ति। कस्यापि वार्तालापे प्रवृत्तेः पूर्वं सर्वदा विनयपूर्णेन "बोन्जोर्" अथवा "बोन्सोइर्" (सुप्रभातम्/सायं) इत्यनेन अभिवादनं कुर्वन्तु। 2. भाषायाः गौरवः : फ्रेंचजनाः स्वभाषायाः गर्वं कुर्वन्ति, अतः फ्रेंचभाषायाः न्यूनातिन्यूनं कतिपयानि मूलभूतवाक्यानि वक्तुं प्रयत्नः महत्त्वपूर्णः। यदि भवतः उच्चारणं सिद्धं नास्ति चेदपि प्रयासः प्रशंसितः भविष्यति। 3. धैर्यम् : फ्रांसीसीग्राहकाः समयस्य मूल्यं ददति, शीघ्रसेवायाः अपेक्षन्ते च परन्तु तेषां गतिस्य अपेक्षया गुणवत्तायाः अपि प्रशंसा भवति। तेषां सेवां कुर्वन् धैर्यं धारयन्तु तथा च तेषां आवश्यकतानुसारं उत्पादानाम् अथवा सेवानां विषये विस्तृतां सूचनां ददातु। 4. विस्तरेण ध्यानं : फ्रांसीसीग्राहकानाम् सेवायां विस्तरेण ध्यानं महत्त्वपूर्णं भवति यतः ते सटीकताम् सम्यक्तां च प्रशंसन्ति, विशेषतः यदा दस्तावेजीकरणस्य अथवा अनुबन्धस्य विषयः आगच्छति। 5. व्यावसायिकलेनदेनेषु औपचारिकता : फ्रांसीसीग्राहकैः सह व्यावसायिकव्यवहारस्य समये व्यावसायिकतां सुनिश्चित्य समुचितं परिधानं कृत्वा सम्पूर्णप्रक्रियायां औपचारिकतां निर्वाहयित्वा। वर्जना/गलतप्रथाः : १. 1. समयपालनम् : सभासु वा नियुक्तौ वा विलम्बः करणं फ्रान्सदेशे अनादरः इति मन्यते यतः फ्रांसीसीजनानाम् कृते समयपालनस्य महत्त्वं महत् अस्ति; अतः समये आगन्तुं सर्वदा प्रयतन्ते। 2. अतिपरिचितता : ग्राहकेन एव आमन्त्रितं यावत् प्रथमनामस्य प्रयोगं परिहरन्तु यतः कस्यचित् अत्यधिकं लापरवाहीपूर्वकं सम्बोधनं प्रारम्भे अव्यावसायिकं अनुचितं च दृश्यते। 3. व्यक्तिगतस्थानस्य/सीमानां अभावः : व्यक्तिनां व्यक्तिगतस्थानस्य सर्वदा आदरः करणीयः; अनावश्यकं शारीरिकसंपर्कं यथा गण्डयोः आलिंगनं वा चुम्बनं वा परिहरन्तु, यावत् कालान्तरेण उत्तमं सम्बन्धं निर्माय परपक्षेण स्पष्टतया स्वागतं न क्रियते। 4.सांस्कृतिक-मान्यतानां अनादरः : औपचारिक-कार्यक्रमेषु/व्यापार-सभासु भागं गच्छन् सार्वजनिकस्थानेषु उच्चैः वार्तालापः, अत्यधिकं मसूडं चर्वणं, वा वेष-संहिता-उल्लङ्घनं वा इत्यादीनां सांस्कृतिक-मान्यतानां अनादरं न कर्तुं सावधानं भवतु। 5. चयनात्मकरूपेण प्रशंसा : फ्रांसीसीजनाः वास्तविकप्रशंसायाः प्रशंसाम् कुर्वन्ति, परन्तु अत्यधिकं चाटुकारिता वा निष्कपटता वा हेरफेररूपेण व्याख्यातुं शक्यते। अतः प्रशंसाः निष्कपटाः, समुचितसन्दर्भे एव सीमिताः च भवेयुः । एतानि ग्राहकलक्षणं अवगत्य सम्भाव्यनिषेधानां परिहारेन व्यवसायाः स्वस्य फ्रांसीसीग्राहिभिः सह उत्तमसम्बन्धं स्थापयितुं साहाय्यं करिष्यन्ति, येन ग्राहकसन्तुष्टिः फ्रांसीसीविपण्ये सफलता च सुदृढा भविष्यति।
सीमाशुल्क प्रबन्धन प्रणाली
फ्रान्सदेशे सुस्थापिता सीमाशुल्कप्रबन्धनव्यवस्था अस्ति यस्याः उद्देश्यं देशे बहिः च मालस्य जनानां च प्रवाहस्य नियमनं भवति । फ्रांस्देशे सीमाशुल्कप्रवर्तनस्य उत्तरदायी मुख्यः प्राधिकारी "La Direction Générale des Douanes et Droits Indirects" (सीमाशुल्क-अप्रत्यक्षकर-महानिदेशालयः) इति कथ्यते फ्रान्स्-देशे प्रवेशाय निर्गन्तुं वा यात्रिकाः सीमाशुल्क-अधिकारिभिः संचालित-सीमा-नियन्त्रण-द्वारा गन्तुम् अर्हन्ति । एते अधिकारी पासपोर्ट् अथवा परिचयपत्रम् इत्यादीनां यात्रादस्तावेजानां सत्यापनम् कुर्वन्ति । ते अपि पश्यन्ति यत् व्यक्तिः किमपि प्रतिबन्धितं वा निषिद्धं वा वस्तूनि, यथा शस्त्राणि, मादकद्रव्याणि, अवैधवस्तूनि वा वहन्ति वा इति । यदा फ्रान्सदेशे मालस्य आयातस्य विषयः आगच्छति तदा केचन नियमाः नियमाः च अवश्यमेव अनुसरणीयाः । यथा - यात्रिकाणां वस्त्रं, इलेक्ट्रॉनिक्स इत्यादीनां व्यक्तिगतसामग्रीणां शुल्कमुक्तप्रवेशः कतिपयेषु सीमासु भवति । परन्तु तम्बाकू, मद्यं इत्यादीनां विशिष्टानां उत्पादानाम् अतिरिक्तकरं न दत्त्वा आनेतुं शक्यमाणानां परिमाणानां सीमाः भवितुम् अर्हन्ति । यात्रिकाणां कृते महत्त्वपूर्णं यत् ते यत्किमपि मालम् स्वेन सह आनयन्ति तत् फ्रान्स्-देशम् आगत्य घोषयितुं शक्नुवन्ति । तत् न कृत्वा दण्डः अथवा प्रतिबन्धितवस्तूनाम् जब्धः भवितुम् अर्हति । यात्रिकाः देशे प्रवेशे निर्गमने वा मुद्राघोषणासम्बद्धानां विशिष्टनियमानां विषये अपि अवगताः भवेयुः । तदतिरिक्तं वनस्पतिरोगाणां कीटानां च सम्भाव्यजोखिमानां कारणात् कृषिजन्यपदार्थानाम् आनेतुम् प्रतिबन्धाः सन्ति । ताजाः फलानि, शाकानि, मांसपदार्थाः, दुग्धजन्यपदार्थाः च स्वास्थ्यमानकानां अनुपालनं सिद्धयन्तः दस्तावेजानां आवश्यकतां अनुभवन्ति। समग्रतया सीमापारस्थानेषु किमपि जटिलतां परिहरितुं फ्रान्सदेशं गच्छन्तीनां व्यक्तिनां कृते पूर्वमेव सीमाशुल्कविनियमानाम् परिचयः अत्यावश्यकः अस्ति देशे शुल्कमुक्तं किं आनेतुं शक्यते इति अवगतः भवति चेत् सीमाशुल्कनिरीक्षणकाले फ्रांसदेशस्य अधिकारिभिः सह यत्किमपि सम्भाव्यं विषयं सीमितं भवति
आयातकरनीतयः
फ्रान्सदेशस्य आयातशुल्कनीतीनां उद्देश्यं विदेशीयविपण्यतः देशे मालस्य प्रवाहस्य नियमनं प्रबन्धनं च भवति । घरेलु-उद्योगानाम् रक्षणाय, न्यायपूर्ण-प्रतिस्पर्धां सुनिश्चित्य, राष्ट्रिय-कोषाय राजस्वं जनयितुं च आयातित-उत्पादानाम् उपरि सीमाशुल्कं आरोपयति फ्रान्सदेशे आयातशुल्कस्य दराः उत्पादवर्गस्य, तस्य मूलदेशस्य च आधारेण भिन्नाः भवन्ति । एतानि दराः यूरोपीयसङ्घस्य नियमैः, द्विपक्षीयसम्झौतेन, अथवा फ्रांसदेशस्य अधिकारिभिः कृतैः एकपक्षीयनिर्णयैः निर्धारिताः भवन्ति । केचन उत्पादाः व्यापारसम्झौतानां अन्तर्गतं अथवा यदि कतिपयेभ्यः विकासशीलदेशेभ्यः आयाताः सन्ति तर्हि प्राधान्यं प्राप्नुवन्ति । सामान्यतया, ये आयाताः फ्रान्सस्य सामरिकक्षेत्रेषु योगदानं ददति, यथा कृषिः अथवा प्रौद्योगिकी, विदेशीयप्रतिस्पर्धां निरुत्साहयितुं स्थानीयोद्योगानाम् प्रचारार्थं च अधिकशुल्कस्य सामना कर्तुं शक्नुवन्ति उद्देश्यं स्थानीयकार्यस्य रक्षणं अर्थव्यवस्थायाः महत्त्वपूर्णक्षेत्रेषु नियन्त्रणं च भवति । नियमित सीमाशुल्कस्य अतिरिक्तं फ्रान्सदेशः अधिकांश आयातितवस्तूनाम् उपरि मूल्यवर्धितकरं (VAT) मानकदरेण (वर्तमानं २०%) प्रयोजयति । वितरणस्य प्रत्येकस्मिन् चरणे यावत् अन्तिमग्राहकं न प्राप्नोति तावत् वैट् संग्रह्यते । परन्तु खाद्यपदार्थानाम् अथवा चिकित्सासाधनानाम् इत्यादीनां विशिष्टवस्तूनाम् कृते केचन अपवादाः विद्यन्ते येषां वैट्-दरस्य न्यूनतायाः सामना भवति । अपि च विशिष्टपरिस्थित्याधारितं अतिरिक्तशुल्कं प्रवर्तयितुं शक्यते । एतेषु यदा विदेशीयपदार्थानाम् उचितविपण्यमूल्यात् न्यूनं फ्रांस्देशे विक्रीयते तदा आरोपितं डम्पिंगविरोधीशुल्कं वा अनुचितसहायतायाः लाभं प्राप्य आयातानां विरुद्धं प्रतिकूलशुल्कं वा अन्तर्भवितुं शक्नोति घरेलुहितस्य रक्षणं कुर्वन् अन्तर्राष्ट्रीयव्यापारनियमानाम् अनुपालनाय फ्रान्सदेशेन व्यापारिकसाझेदारानाम् अनुचितप्रथानां शङ्कितानां अनुचितप्रथानां विरुद्धं सुरक्षापरिहाराः, प्रतिकारशुल्काः च समाविष्टाः व्यापारोपचाराः कार्यान्विताः सन्ति एतेषां उपायानां उद्देश्यं व्यापारसम्बन्धेषु प्रतीयमानानाम् असन्तुलनानां सुधारणं भवति, तथा च निष्पक्षप्रतिस्पर्धासिद्धान्तानां संरक्षणं भवति । फ्रान्सदेशे मालस्य आयाते संलग्नानाम् व्यवसायानां कृते महत्त्वपूर्णं यत् ते एताः करनीतीः पर्याप्तरूपेण अवगन्तुं शक्नुवन्ति येन ते व्ययस्य समीचीनतया आकलनं कर्तुं शक्नुवन्ति तथा च प्रासंगिककानूनीआवश्यकतानां अनुपालनं कुर्वन्ति।
निर्यातकरनीतयः
फ्रान्सदेशस्य निर्यातितवस्तूनाम् उपरि करनीतिः अस्ति, या फ्रेंचभाषायां मूल्यवर्धितकरः (VAT) अथवा Taxe sur la Valeur Ajoutée (TVA) इति नाम्ना प्रसिद्धा अस्ति । वैट् इति फ्रान्स्देशे निर्यातसहितस्य अधिकांशवस्तूनाम् सेवानां च उपरि उपभोगकरः । यदा फ्रान्सदेशात् मालस्य निर्यातस्य विषयः आगच्छति तदा सामान्यसिद्धान्तः अस्ति यत् निर्यातः वैट्-मुक्तः भवति । अस्य अर्थः अस्ति यत् निर्यातकानां निर्यातविक्रये वैट् ग्रहीतुं न प्रयोजनम् । अस्याः नीतेः उद्देश्यं अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनं, फ्रांसदेशस्य व्यवसायान् विदेशीयविपण्येषु संलग्नतायै प्रोत्साहयितुं च अस्ति । परन्तु छूटस्य प्रवर्तनार्थं विशिष्टानि शर्ताः नियमाः च अवश्यमेव अनुसरणीयाः सन्ति । 1. दस्तावेजीकरणं : निर्यातकानां निर्यातव्यवहारस्य समुचितदस्तावेजं प्रमाणं च, यथा चालानम्, सीमाशुल्कघोषणा, फ्रान्सदेशात् बहिः वितरणस्य प्रमाणं च प्रदातुं आवश्यकता वर्तते। 2. यूरोपीयसङ्घस्य बहिः गन्तव्यस्थानम् : सामान्यतया छूटः तदा एव प्रवर्तते यदा मालः यूरोपीयसङ्घस्य (EU) बहिः स्थानं गन्तव्यं भवति। यदि गन्तव्यस्थानं अन्यस्य यूरोपीयसङ्घस्य सदस्यराज्यस्य अथवा अन्येषु कतिपयेषु प्रदेशेषु यथा जिब्राल्टर अथवा आलैण्ड् द्वीपेषु अस्ति तर्हि भिन्नाः नियमाः प्रवर्तयितुं शक्नुवन्ति । 3. वैट-मुक्ति-प्रयोगस्य समय-सीमा : फ्रान्स-देशे निर्यातकानां कृते अन्तर-समुदाय-निर्यात-प्रत्यक्ष-गैर-यूरोपीयसङ्घ-निर्यात-इत्यादीनां भिन्न-भिन्न-परिदृश्यानां आधारेण वैट-मुक्तिं सम्यक् प्रयोक्तुं विशिष्ट-समय-रेखायाः अनुसरणं कर्तुं आवश्यकम् अस्ति 4. छूटसीमाः : केचन उत्पादाः निर्यातस्य अपि विशेषकरस्य वा प्रतिबन्धस्य वा अधीनाः भवितुम् अर्हन्ति। एतेषु मद्यस्य तम्बाकू-उत्पादानाम् आबकारीशुल्कं वा सांस्कृतिकविरासतां वस्तुभिः सम्बद्धाः नियमाः वा समाविष्टाः भवितुम् अर्हन्ति । अनुशंसितं यत् फ्रान्सस्य विशिष्टनिर्यातकरनीतिविषये विस्तृतसूचनाः इच्छन्तः व्यवसायाः अन्तर्राष्ट्रीयव्यापारविनियमैः परिचितैः लेखाव्यावसायिकैः परामर्शं कुर्वन्तु येन फ्रान्सदेशात् मालस्य निर्यातकाले सर्वेषां कानूनीआवश्यकतानां अनुपालनं सुनिश्चितं भवति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
फ्रान्सदेशः उच्चगुणवत्तायुक्तानां उत्पादानाम् सेवानां च कृते अन्तर्राष्ट्रीयप्रसिद्धः अस्ति, अतः विश्वस्य प्रमुखनिर्यातकेषु अन्यतमः अस्ति । स्वस्य प्रतिष्ठां निर्वाहयितुम् फ्रांस-सर्वकारेण निर्यातवस्तूनाम् कृते कठोरप्रमाणीकरणप्रक्रिया कार्यान्विता अस्ति । फ्रान्सदेशे निर्यातप्रमाणीकरणस्य उत्तरदायी मुख्यः प्राधिकारी फ्रांसदेशस्य अर्थवित्तमन्त्रालयः अस्ति । अयं मन्त्रालयः अन्तर्राष्ट्रीयमानकानां नियमानाञ्च अनुपालनं सुनिश्चित्य विविधानां एजेन्सीनां, संस्थानां च निरीक्षणं करोति । प्रमाणीकरणप्रक्रियायां अनेकाः चरणाः सन्ति : १. 1. उत्पादनिरीक्षणम् : निर्यातात् पूर्वं मालस्य गुणवत्ता, सुरक्षा, प्रयोज्यविनियमानाम् अनुरूपता च सत्यापयितुं सम्यक् निरीक्षणं करणीयम्। निरीक्षणं मान्यताप्राप्ततृतीयपक्षसङ्गठनैः अथवा फ्रांसप्रशासनस्य अन्तः विशेषविभागैः क्रियते । 2. मानकानां अनुपालनम् : फ्रान्सदेशः उत्पादस्य गुणवत्ता, स्वास्थ्यं, सुरक्षा, पर्यावरणसंरक्षणं, लेबलिंग् आवश्यकता इत्यादीनां विषये राष्ट्रिय-अन्तर्राष्ट्रीय-मानकानां पालनम् करोति निर्यातकैः प्रमाणीकरणात् पूर्वं तेषां उत्पादाः सर्वान् प्रासंगिकमानकान् पूरयन्ति इति सुनिश्चितं कर्तव्यम्। 3. दस्तावेजीकरणम् : निर्यातकानां कृते स्वस्य मालस्य सम्बद्धानि विशिष्टानि दस्तावेजानि यथा चालानम्, पैकिंगसूची, उत्पत्तिप्रमाणपत्राणि (उत्पादाः कुतः आगच्छन्ति इति सिद्धयितुं), सीमाशुल्कघोषणाप्रपत्राणि (सीमाशुल्कप्रक्रियाणां अनुपालनाय), अन्ये आवश्यककागदपत्राणि च प्रदातुं बाध्यन्ते . 4. पशुचिकित्साप्रमाणीकरणम् : फ्रांसदेशात् निर्यातितानां मांसानां वा दुग्धजन्यवस्तूनाम् इत्यादीनां पशु-आधारित-उत्पादानाम् कृते स्वास्थ्य-विनियमानाम्, स्वच्छता-उपायानां च अनुपालनं सुनिश्चित्य पशुचिकित्सा-अधिकारिभ्यः अतिरिक्त-प्रमाणीकरणस्य आवश्यकता भवितुम् अर्हति 5. बौद्धिकसम्पत्त्याः संरक्षणम् : फैशन अथवा विलासितावस्तूनाम् इत्यादिषु कतिपयेषु उद्योगेषु यत्र बौद्धिकसम्पत्त्याः अधिकाराः व्यावसायिकप्रतिस्पर्धायां महत्त्वपूर्णां भूमिकां निर्वहन्ति; निर्यातकाः विदेशेषु स्वस्य उत्पादानाम् निर्यातात् पूर्वं व्यापारचिह्नपञ्जीकरणस्य अथवा अनुज्ञापत्रसम्झौतानां विषये अपि विचारं कुर्वन्तु। एकदा सर्वाणि आवश्यकानि जाँचानि सफलतया सम्पन्नानि भवन्ति तथा च सर्वाणि आवश्यकानि दस्तावेजानि फ्रान्सदेशस्य सम्बन्धितप्रधिकारिभिः यथा सीमाशुल्क-अधिकारिभिः अथवा बिजनेस-फ्रांस् इत्यादिभिः व्यापारिकसंस्थाभिः प्राप्ताः प्रमाणीकृताः च भवन्ति निर्यातकाः आधिकारिकप्रमाणपत्रार्थं आवेदनं कर्तुं शक्नुवन्ति यत् तेषां मालः सर्वेषां आवश्यकविनियमानाम् अनुपालनं करोति येन ते वैश्विकरूपेण फ्रांस्देशात् स्वउत्पादानाम् कानूनीरूपेण निर्यातं कर्तुं शक्नुवन्ति तथा च विश्वव्यापीरूपेण फ्रांसदेशस्य निर्यातस्य प्रचारं लक्ष्यं कृत्वा सर्वकारीयसमर्थनकार्यक्रमेभ्यः लाभं प्राप्नुवन्ति। उपसंहारः २. फ्रान्सदेशस्य निर्यातप्रमाणीकरणप्रक्रिया देशात् निर्गच्छन्त्याः मालाः अन्तर्राष्ट्रीयमानकानां नियमानाञ्च पूर्तिं कुर्वन्ति इति सुनिश्चितं करोति । एतत् प्रमाणीकरणं न केवलं फ्रांसीसी-उत्पादानाम् प्रतिष्ठां निर्वाहयति अपितु वैश्विकविपण्ये उपभोक्तृसन्तुष्टिं सुरक्षां च सुनिश्चितं करोति ।
अनुशंसित रसद
फ्रान्सदेशे सुविकसितं कुशलं च रसदजालम् अस्ति, येन यूरोपे स्वसञ्चालनस्य विस्तारं कर्तुम् इच्छन्तीनां व्यवसायानां कृते आदर्शः विकल्पः अस्ति । अत्र फ्रान्सदेशे रसदविषये केचन अनुशंसाः सन्ति । 1. आधारभूतसंरचना : फ्रान्सदेशे आधुनिकविस्तृतपरिवहनसंरचनायाः गर्वः अस्ति । देशे राजमार्गस्य, रेलमार्गस्य, विमानस्थानकस्य, समुद्रबन्दरस्य च विशालं जालम् अस्ति येन देशस्य अन्तः, अन्तर्राष्ट्रीयविपण्यं प्रति च मालस्य सुचारु गमनम् सुनिश्चितं भवति 2. बन्दरगाहाः : फ्रान्सदेशे अटलाण्टिकमहासागरे (ले हाव्रे), आङ्ग्लचैनल (डङ्कर्क), भूमध्यसागरे (मार्सेल्) च स्थिताः अनेके प्रमुखाः समुद्रबन्दरगाहाः सन्ति । एते बन्दरगाहाः महत्त्वपूर्णं मालवाहनयानं सम्पादयन्ति, वैश्विकव्यापारमार्गेषु उत्तमं संपर्कं च ददति । 3. विमानस्थानकानि : पेरिस् चार्ल्स डी गॉल विमानस्थानकं यूरोपस्य व्यस्ततमेषु विमानस्थानकेषु अन्यतमम् अस्ति तथा च अस्मिन् क्षेत्रे विमानमालपरिवहनस्य प्रमुखकेन्द्ररूपेण कार्यं करोति । यात्रिकयात्रायाः मालवाहनस्य च कृते लायन्-सेण्ट् एक्सुपेरी-विमानस्थानकं अपि महत्त्वपूर्णम् अस्ति । 4. रेलमार्गः : फ्रांसदेशस्य रेलव्यवस्था स्वस्य कार्यक्षमतायाः कृते प्रसिद्धा अस्ति, यत् फ्रान्सदेशस्य अन्तः विविधनगराणि संयोजयति तथा च जर्मनी, स्पेन, इटली, बेल्जियम, स्विट्ज़र्ल्याण्ड् इत्यादिभिः समीपस्थदेशैः सह उत्तमं सम्पर्कं प्रदाति। 5. मार्गपरिवहनम् : फ्रान्सदेशे प्रमुखराजमार्गाः (autoroutes) समाविष्टाः विस्तृताः मार्गजालम् अस्ति ये देशे सर्वत्र निर्विघ्नसंपर्कं प्रदास्यन्ति सम्पूर्णे राष्ट्रे मालवाहने मार्गमालवाहनस्य महती भूमिका अस्ति । 6. रसदप्रदातारः : फ्रान्सदेशे परिवहनप्रबन्धनं, गोदामसुविधाः, सीमाशुल्कनिष्कासनसहायता, आपूर्तिशृङ्खलासमाधानम् इत्यादीनि व्यापकसेवाः प्रदातुं प्रवृत्ताः असंख्याकाः रसदकम्पनयः सन्ति, येन मालस्य घरेलुरूपेण अथवा अन्तर्राष्ट्रीयरूपेण कुशलतया आवागमनं सुनिश्चितं भवति। 7.ई-वाणिज्य रसदः: ई-वाणिज्यस्य विश्वव्यापी उल्लासस्य कारणतः,फ्रेञ्ची रसदकम्पनयः एकस्मिन् दिने वा अग्रिमदिने वितरणम् इत्यादिभिः लचीलविकल्पैः सह अन्तिम-माइल-वितरण-सेवाः इत्यादीनां अनुरूपसमाधानं प्रदातुं केन्द्रीभवन्ति।फ्रांस्-देशे ई- वाणिज्यक्रियाकलापाः,नवीनप्रौद्योगिकी-सञ्चालित-शॉपिंग-व्यवहारस्य परिणामः 8.रसद हब्स:पेरिस, लायन,मार्सेल,बॉर्डो,लिल,टूलूस इत्यादिषु नगरेषु प्रमुखरसदकेन्द्रेषु स्वं स्थापितं,कुशलं आपूर्तिश्रृङ्खलाप्रबन्धनं वितरणकेन्द्रं च सुनिश्चित्य, ये फ्रांसीसीबाजारं प्राप्तुं इच्छन्तीनां व्यवसायानां कृते लाभप्रदाः सन्ति। निष्कर्षे फ्रान्स्-देशः अत्यन्तं विकसितं रसद-अन्तर्निर्मितं प्रददाति यस्मिन् सुसम्बद्धाः बन्दरगाहाः, विमानस्थानकानि, रेलमार्गाः, मार्गजालानि च सन्ति । देशे सर्वत्र रसदप्रदातृणां प्रचुरतायां स्थापितानां रसदकेन्द्राणां च सह,फ्रांसदेशः निर्बाधपरिवहनसमाधानं कुशलं आपूर्तिशृङ्खलाप्रबन्धनं च इच्छन्तीनां व्यवसायानां कृते आकर्षकं गन्तव्यं वर्तते।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

फ्रान्सदेशः महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रेतृणां कृते अत्यन्तं आकर्षकं गन्तव्यं वर्तते यतः तस्य विविधाः, सशक्ताः च आर्थिकक्षेत्राः सन्ति । अन्तर्राष्ट्रीयक्रयणस्य विकासाय देशः अनेकानि मार्गाणि प्रददाति, अनेके महत्त्वपूर्णव्यापारप्रदर्शनानि च आयोजयन्ति । फ्रान्सदेशस्य प्रमुखक्षेत्रेषु अन्यतमः अस्ति एयरोस्पेस्, रक्षा च । देशे एयरबस्, डैसॉल्ट् एविएशन, सफ्रान् इत्यादीनि प्रसिद्धानि कम्पनयः सन्ति, ये साझेदारीम् अथवा क्रयणस्य अवसरान् इच्छन्तः अन्तर्राष्ट्रीयक्रेतारः आकर्षयन्ति एताः कम्पनयः प्रायः पेरिस्-वायुप्रदर्शनम् (Salon International de l'Aéronautique et de l'Espace) इत्यादिषु प्रमुखेषु व्यापारप्रदर्शनेषु भागं गृह्णन्ति, यत् पेरिस्-नगरस्य समीपे Le Bourget-विमानस्थानके द्विवार्षिकरूपेण भवति एषा प्रदर्शनी वैश्विक-उद्योग-क्रीडकानां कृते स्व-उत्पादानाम् प्रदर्शनाय, सम्भाव्य-क्रेतृभिः सह सम्पर्कं स्थापयितुं, नूतन-व्यापार-अवकाशानां अन्वेषणाय च मञ्चं प्रदाति फ्रान्सदेशे अन्यः महत्त्वपूर्णः क्षेत्रः विलासिनीवस्तूनि, फैशनं च अस्ति । लुई विटन, चैनल्, ल'ओरियल इत्यादीनां सुप्रसिद्धानां ब्राण्ड्-संस्थानां कृते एतेषु उद्योगेषु रुचिं विद्यमानानाम् अन्तर्राष्ट्रीयक्रेतृणां कृते फ्रान्सदेशः प्राधान्यं गन्तव्यं भवति । पेरिस्-नगरे नियमितरूपेण पेरिस्-फैशन-सप्ताहः इत्यादीनि फैशन-कार्यक्रमाः भवन्ति, यत्र डिजाइनरः स्वस्य नवीनतम-सङ्ग्रहान् विश्वस्य प्रभावशालिनः क्रेतारः प्रेक्षकाणां समक्षं प्रस्तुतयन्ति फ्रान्सदेशस्य अर्थव्यवस्थायां वाहन-उद्योगस्य अपि महती भूमिका अस्ति । रेनॉल्ट् तथा पीएसए समूहः (Peugeot-Citroen) प्रमुखाः फ्रांसदेशस्य वाहननिर्मातारः सन्ति ये अस्य क्षेत्रस्य उत्पादानाम् साझेदारी अथवा स्रोतः प्राप्तुं रुचिं विद्यमानानाम् वैश्विकक्रेतृणां ध्यानं आकर्षयन्ति अन्तर्राष्ट्रीयवाहननिर्मातारः प्रायः पेरिस्नगरस्य पोर्टे डी वर्सैल्स् प्रदर्शनकेन्द्रे प्रत्येकं वर्षद्वयेन आयोजिते मोण्डियल डी ल ऑटोमोबाइल (पेरिस् मोटर शो) इत्यस्मिन् भागं गृह्णन्ति अयं प्रसिद्धः कार्यक्रमः सम्भाव्यग्राहकानाम् कृते वाहन-उद्योगस्य अन्तः नूतनानि मॉडल्, नवीनता, प्रौद्योगिकी-उन्नतिः च प्रदर्शयति । अपि च, फ्रान्सः सूचनाप्रौद्योगिकी (IT), दूरसञ्चारसाधनं, नवीकरणीय ऊर्जाप्रणाली, औषध/स्वास्थ्यसेवासाधनं & सेवा इत्यादिषु विभिन्नेषु अत्याधुनिकप्रौद्योगिकीषु उत्कृष्टतां प्राप्नोति। एतैः उद्योगैः सह सम्बद्धाः कम्पनयः फ्रांसीसीव्यापाराणां मध्ये सम्भाव्यसाझेदाराः अन्वेष्टुं शक्नुवन्ति अथवा देशे सर्वत्र आयोजितेषु प्रासंगिकव्यापारप्रदर्शनेषु भागं ग्रहीतुं शक्नुवन्ति । उपरि उल्लिखितानां क्षेत्रविशिष्टघटनानां अतिरिक्तं; फ्रान्सदेशे अनेकाः प्रसिद्धाः अन्तर्राष्ट्रीयव्यापारप्रदर्शनानि सन्ति येषु विस्तृताः उद्योगाः सन्ति । केचन उल्लेखनीयाः उदाहरणानि सन्ति यथा पेरिस् अन्तर्राष्ट्रीयकृषिप्रदर्शनम्, कान्स् अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवः, एसआईएएल पेरिस् (विश्वस्य बृहत्तमः खाद्यनवाचारप्रदर्शनी), यूरोनेवलः (अन्तर्राष्ट्रीयनौसेनारक्षा समुद्रीयप्रदर्शनी च) निष्कर्षतः, फ्रान्सः स्वस्य सशक्तानाम् आर्थिकक्षेत्राणां माध्यमेन विविधान् महत्त्वपूर्णान् च अन्तर्राष्ट्रीयक्रयणमार्गान् प्रदाति यथा एयरोस्पेस् तथा रक्षा, विलासितावस्तूनि तथा फैशन, वाहन-उद्योगः, सूचना-प्रौद्योगिकी-दूरसञ्चार-उपकरणं, नवीकरणीय-ऊर्जा-प्रणाली, औषध-/स्वास्थ्यसेवा-सेवाः। देशे अन्येषां मध्ये पेरिस-वायुप्रदर्शनम्, पेरिस-फैशन-सप्ताहः, मोण्डियल-डी-ल-ऑटोमोबाइल-इत्यादीनां महत्त्वपूर्णव्यापारप्रदर्शनानां आयोजनं भवति ये व्यावसायिक-अवकाशान् अन्विष्यमाणान् अथवा विभिन्न-उद्योगेभ्यः उत्पादानाम् स्रोतः इच्छन्तः महत्त्वपूर्णान् अन्तर्राष्ट्रीयक्रेतारः आकर्षयन्ति
फ्रान्स्देशे सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि विश्वव्यापीरूपेण प्रयुक्तानि अन्वेषणयन्त्राणि सदृशानि सन्ति । अत्र केचन लोकप्रियाः अन्वेषणयन्त्राणि सन्ति : 1. गूगलः : वैश्विकरूपेण फ्रांस्देशे च सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रं गूगलम् अस्ति । एतत् व्यापकं अन्वेषणपरिणामं प्रदाति तथा च Google Images, Maps, News, Translate इत्यादीनि विविधानि अतिरिक्तविशेषतानि च प्रदाति । जालपुटम् : www.google.fr 2. बिङ्ग् : फ्रांस्देशे उपयुज्यमानं अन्यत् लोकप्रियं अन्वेषणयन्त्रं बिङ्ग् अस्ति । इदं दृग्गतरूपेण आकर्षकं मुखपृष्ठचित्रेषु प्रसिद्धम् अस्ति तथा च गूगलस्य सदृशानि विशेषतानि सन्ति किन्तु परिणामप्रदानार्थं भिन्नं एल्गोरिदम् अस्ति । जालपुटम् : www.bing.com 3. याहू!: यद्यपि याहू! एकदा यथा आसीत् तथा प्रबलं नास्ति, अद्यापि तस्य ईमेलसेवा (Yahoo! Mail) तत्र व्यापकरूपेण उपयुज्यमानस्य कारणेन फ्रांस्देशे महत्त्वपूर्णः उपयोक्तृमूलः अस्ति जालपुटम् : www.yahoo.fr 4. क्वान्ट् : फ्रेंच-आधारितं गोपनीयता-केन्द्रितं अन्वेषण-इञ्जिनं यत् अन्येषु मञ्चेषु आँकडा-गोपनीयतायाः विषये चिन्तायाः कारणेन हाल-वर्षेषु लोकप्रियतां प्राप्तवान् । Qwant भवतः ब्राउजिंग्-अभ्यासान् अनुसृत्य व्यक्तिगत-विज्ञापनं विना विश्वसनीय-अन्वेषण-परिणामान् प्रदातुं उपयोक्तृदत्तांशं न निरीक्षते वा न संगृह्णाति वा । वेबसाइटः www.qwant.com/fr 5.Yandex :Yandex एकः रूसी बहुराष्ट्रीयनिगमः अस्ति यः स्वस्य अन्वेषणयन्त्रं सहितं विविधानि अन्तर्जालसम्बद्धानि सेवानि प्रदाति यत् फ्रेंच-उपयोक्तृभिः बहुधा प्रवेशः भवति ये रूसीभाषासामग्रीम् अन्विषन्ति अथवा केवलं अन्येभ्यः अपेक्षया Yandex इत्यस्य एल्गोरिदम्-इत्येतत् प्राधान्यं ददति .Website :www.yandex.com 6.DuckDuckGo:DuckDuckGo एकः गोपनीयता-उन्मुखः विकल्पः अस्ति यत्र भवतः अन्वेषणं पूर्णतया निजीरूपेण स्थापितं भवति, विना कस्यापि व्यक्तिगतसूचनायाः संग्रहणं वा भवतः ऑनलाइन-क्रियाकलापस्य निरीक्षणं वा।इदस्य लोकप्रियता वर्धमाना अस्ति ये उपयोक्तारः स्वस्य ऑनलाइन-गोपनीयतायाः उपरि अधिकं नियन्त्रणं इच्छन्ति।वेबसाइट् :www.duckduckgo.com एते फ्रान्सदेशे सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां कतिचन उदाहरणानि सन्ति; तथापि, एतत् महत्त्वपूर्णं यत् बहुसंख्यकाः उपयोक्तारः सामान्यतया स्वस्य अन्वेषणस्य आवश्यकतानां कृते Google इत्यस्य उपरि अवलम्बन्ते । टीका: कृपया मनसि धारयन्तु यत् एतेषु जालपुटेषु फ्रांस्-देशस्य अन्तः प्रवेशे देशविशिष्टाः डोमेन-विस्तारः (.fr) भवितुम् अर्हन्ति

प्रमुख पीता पृष्ठ

फ्रान्सदेशः विविधपीतपृष्ठनिर्देशिकायुक्तः देशः अस्ति यः विभिन्नान् उद्योगान् सेवां च पूरयति । अत्र फ्रान्सदेशस्य केचन मुख्याः पीतपृष्ठनिर्देशिकाः तेषां जालपुटैः सह सन्ति । 1. PagesJaunes (www.pagesjaunes.fr): PagesJaunes फ्रांस्देशस्य सर्वाधिकं लोकप्रियपीतपृष्ठनिर्देशिकासु अन्यतमम् अस्ति । एतत् विभिन्नक्षेत्रेषु व्यवसायानां, सेवानां, व्यावसायिकानां च व्यापकसूचीं प्रदाति । 2. Annuaire Pages Blanches (www.pagesblanches.fr): Annuaire Pages Blanches मुख्यतया आवासीयसूचीषु केन्द्रितः अस्ति, सम्पूर्णे फ्रांस्देशे व्यक्तिनां गृहेषु च सम्पर्कसूचना प्रदाति। 3. Yelp France (www.yelp.fr): Yelp एकः अन्तर्राष्ट्रीयः मञ्चः अस्ति यस्मिन् भोजनालयात् आरभ्य गृहसेवापर्यन्तं विभिन्नव्यापाराणां ग्राहकसमीक्षाः सूचीः च समाविष्टाः सन्ति। 4. Le Bon Coin (www.leboncoin.fr): यद्यपि पारम्परिकपीतपृष्ठनिर्देशिका न मन्यते, तथापि Le Bon Coin एकः वर्गीकृतविज्ञापनपोर्टलः अस्ति यस्य उपयोगः व्यक्तिभिः व्यवसायैः च सामान्यतया सम्पूर्णे फ्रांस्देशे विक्रयणार्थं उत्पादानाम् अथवा सेवानां विज्ञापनार्थं भवति। 5. Kompass (fr.kompass.com): Kompass इति व्यावसायिक-व्यापारनिर्देशिका अस्ति या फ्रांस्-देशस्य अन्तः विभिन्नक्षेत्रेषु कार्यं कुर्वतीनां कम्पनीनां सम्पर्कसूचना सह विस्तृतं आँकडाधारं प्रदाति 6. 118 712 (www.pagesjaunes.fr/pros/118712): PagesJaunes समूहस्य भागत्वेन 118 712 स्वास्थ्यसेवाप्रदातृणां वा कानूनीसल्लाहकारानाम् इत्यादिषु विभिन्नेषु उद्योगेषु व्यावसायिकानां कृते सम्पर्कविवरणं प्रदातुं विशेषज्ञतां प्राप्नोति। एतानि केवलं फ्रान्सदेशे उपलब्धानां मुख्यपीतपृष्ठनिर्देशिकानां कतिपयानि उदाहरणानि सन्ति । स्मर्यतां यत् व्यक्तिगतप्रदेशेषु नगरेषु वा स्वक्षेत्रविशिष्टानि अतिरिक्तस्थानीयपीतपृष्ठनिर्देशिकाः अपि भवितुम् अर्हन्ति ।

प्रमुख वाणिज्य मञ्च

फ्रान्स्-देशे अनेके प्रमुखाः ई-वाणिज्य-मञ्चाः सन्ति ये उत्पादानाम् सेवानां च विस्तृतश्रेणीं प्रदास्यन्ति । अत्र फ्रान्सदेशस्य केचन प्रमुखाः ई-वाणिज्यमञ्चाः स्वस्वजालस्थलैः सह सन्ति: 1. अमेजन फ्रांस् - विश्वव्यापीषु बृहत्तमेषु ऑनलाइन-विपण्यस्थानेषु अन्यतमम्, यत्र विभिन्नवर्गेषु उत्पादानाम् विशालं चयनं प्राप्यते । वेबसाइट् : www.amazon.fr 2. Cdiscount - फ्रांस्देशस्य एकः ऑनलाइन-विक्रेता यः स्वस्य किफायती-मूल्यानां विविध-उत्पाद-परिधिना च प्रसिद्धः अस्ति, यत्र इलेक्ट्रॉनिक्स, फैशन, घरेलू-वस्तूनि, इत्यादीनि च सन्ति जालपुटम् : www.cdiscount.com 3. Fnac - पुस्तकानि, संगीतं, चलच्चित्रं, इलेक्ट्रॉनिक्सं, वीडियो गेम्स्, उपकरणानि च समाविष्टानि सांस्कृतिक-इलेक्ट्रॉनिक-वस्तूनाम् विशेषज्ञः प्रमुखः विक्रेता। जालपुटम् : www.fnac.com 4. La Redoute - फैशनवस्त्रस्य गृहसज्जा-वस्तूनाम् एकः लोकप्रियः फ्रेंच-ई-वाणिज्य-मञ्चः यः पुरुषाणां महिलानां बालकानां च आवश्यकतां उचितमूल्येषु पूरयति। वेबसाइट् : www.laredout.fr 5. Vente-Privée - केवलं सदस्यानां कृते फ्लैशविक्रयजालस्थलं यत् फैशन परिधानं & सहायकं तथा च गृहसामग्री इत्यादिषु बहुषु श्रेणीषु रियायती उत्पादान् प्रदाति। जालपुटम् : www.vente-privee.com 6- Rue du Commerce - अन्येषां मध्ये इलेक्ट्रॉनिक्स (कम्प्यूटर् & एक्सेसरीज), गृहउपकरणं & फर्निचर इत्यादीनां विस्तृतश्रेणीं उत्पादानाम् विक्रयणं कुर्वन् एकः ऑनलाइन मार्केटप्लेसः। जालस्थलम् : [www.rueducommerce.fr](http://www.rueducommerce.fr/) 7- eBay France - अस्य वैश्विकबाजारस्य फ्रेंचसंस्करणं व्यक्तिं वा व्यवसायं वा विभिन्नवर्गेषु नवीनं वा प्रयुक्तं वा वस्तूनि क्रेतुं वा विक्रेतुं वा अनुमतिं ददाति।Www.ebay.fr

प्रमुखाः सामाजिकमाध्यममञ्चाः

फ्रान्सदेशः समृद्धसांस्कृतिकविरासतां, प्रौद्योगिकीप्रगतेः च कृते प्रसिद्धः सजीवः देशः अस्ति । अत्र फ्रान्सदेशे व्यापकरूपेण प्रयुक्ताः केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति, तेषां स्वस्वजालस्थलपताभिः सह: 1. फेसबुक (www.facebook.com): फेसबुकस्य परिचयस्य आवश्यकता नास्ति, तथा च वैश्विकरूपेण सर्वाधिकं प्रयुक्तेषु सामाजिकसंजालमञ्चेषु अन्यतमं वर्तते। एतेन उपयोक्तारः मित्रैः सह सम्बद्धतां प्राप्तुं, अपडेट्, फोटो, विडियो च साझां कर्तुं, विविधरुचिसमूहेषु सम्मिलितुं च शक्नुवन्ति । 2. ट्विटर (www.twitter.com): ट्विटर एकः माइक्रोब्लॉगिंग् मञ्चः अस्ति यः उपयोक्तारः "ट्वीट्" इति लघुसन्देशान् पोस्ट् कर्तुं, तेषां सह संवादं कर्तुं च समर्थयति। वार्ता-अद्यतन-समाचारस्य, प्रसिद्धानां संवादस्य, वास्तविक-समय-वार्तालापस्य च स्रोतः इति रूपेण फ्रान्स्-देशे अस्य महती लोकप्रियता प्राप्ता अस्ति । 3. इन्स्टाग्राम (www.instagram.com): एतत् दृश्यकेन्द्रितं मञ्चं उपयोक्तारः अन्यैः निर्मितसामग्रीणां अन्वेषणं कुर्वन्तः छायाचित्रं विडियो च साझां कर्तुं शक्नुवन्ति। इन्स्टाग्रामः प्रभावशालीजनानाम्, छायाचित्रकाराणां, सृजनशीलानाम् अपि च स्वउत्पादानाम् अथवा सेवानां प्रचारं कर्तुम् इच्छन्तीनां व्यवसायानां कृते अत्यावश्यकं साधनं जातम् अस्ति। 4. लिङ्क्डइन (www.linkedin.com): एकः व्यावसायिकः संजालस्य मञ्चः यः स्व-उद्योगस्य अन्तः सम्पर्कं स्थापयितुं वा स्वस्य व्यावसायिक-जालस्य विस्तारं कर्तुम् इच्छन्तीनां व्यवसायानां व्यक्तिनां च कृते डिजाइनं कृतम् अस्ति। लिङ्क्डइन विशेषतया रोजगारस्य अवसरान् इच्छन्तीनां वा नूतनप्रतिभानां नियुक्तिं कर्तुम् इच्छन्तीनां कम्पनीनां कृते उपयोगी भवति। 5. स्नैपचैट् (www.snapchat.com): लेन्स इत्यादिभिः फ़िल्टरैः, संवर्धितवास्तविकताप्रभावैः च सह मिलित्वा अन्तर्धानं भवति इति फोटो-वीडियो-सन्देश-विशेषतायाः कृते प्रसिद्धः स्नैपचैट् मुख्यतया फ्रान्सदेशस्य कनिष्ठदर्शकानां कृते आकर्षकं भवति ये स्वस्य दैनन्दिनजीवनस्य क्षणं साझां कर्तुं आनन्दं लभन्ते। 6. टिकटोक (www.tiktok.com): एतत् लघुरूपं विडियो-साझेदारी-एप् विश्वव्यापीरूपेण सामाजिकमाध्यमान् तूफानेन गृहीतवान्, यत्र फ्रान्सस्य युवाजनसंख्या अपि अस्ति अधुना टिकटोकस्य रचनात्मक-उपयोक्तृ-जनित-सामग्रीणां विशालः संग्रहः मनोरञ्जन-प्रयोजनार्थं आकर्षकं मञ्चं करोति। 7. Pinterest (www.pinterest.fr): फ्रेंच-उपयोक्तृषु Pinterest प्रचलितः अस्ति ये विश्वव्यापीरूपेण समुदायस्य सदस्यैः साझाकृतानां चित्र-भारित-सामग्रीणां माध्यमेन फैशन-प्रवृत्तितः गृह-सज्जा-विचारपर्यन्तं विविध-विषयेषु प्रेरणाम् अन्विषन्ति। 8.फ्रांस्-आधारित-सामाजिक-माध्यम-मञ्चाः : १. - Viadeo (https://fr.viadeo.com/): अयं मञ्चः विशेषतया फ्रेंचभाषिणः उपयोक्तृभ्यः लक्षितव्यावसायिकसंजालस्य विषये केन्द्रितः अस्ति तथा च स्थानीयबाजारस्य अनुरूपं विशेषतां प्रदाति। - Skyrock (https://skyrock.com/): एकः ब्लॉगः सामाजिकसंजालस्य च मञ्चः यत्र उपयोक्तारः व्यक्तिगतप्रोफाइलं, ब्लॉगपोस्ट्, संगीतं श्रोतुं, टिप्पणीभिः वा निजीसन्देशैः वा अन्तरक्रियां कर्तुं च शक्नुवन्ति। एते फ्रान्सदेशे प्रयुक्ताः लोकप्रियाः सामाजिकमाध्यममञ्चाः कतिचन एव सन्ति । मनसि धारयतु यत् कालान्तरे प्रवृत्तयः परिवर्तयितुं शक्नुवन्ति यथा यथा नूतनाः मञ्चाः उद्भवन्ति अथवा विद्यमानाः मञ्चाः विकसिताः भवन्ति।

प्रमुख उद्योग संघ

फ्रान्स्देशे अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति । एतेषां संघानां स्वस्व-उद्योगानाम् हितस्य प्रवर्धने, रक्षणे च महत्त्वपूर्णा भूमिका अस्ति । अत्र फ्रान्सदेशस्य केचन मुख्याः उद्योगसङ्घाः सन्ति । 1. MEDEF (Movement of Enterprises of France) - एतत् फ्रान्सदेशस्य बृहत्तमेषु नियोक्तृसङ्गठनेषु अन्यतमम् अस्ति, यत् विनिर्माणं, सेवा, व्यापारः, कृषिः इत्यादीनां विविध-उद्योगानाम् प्रतिनिधित्वं करोति तेषां जालपुटम् अस्ति : https://www.medef.com/ . 2. CNPA (National Council for Automotive Professions) - CNPA वाहनविक्रयणं, मरम्मतं, स्पेयरपार्ट्स्वितरणं च इत्यादिषु वाहनक्रियाकलापैः सम्बद्धानां कम्पनीनां प्रतिनिधित्वं करोति तेषां जालपुटम् अस्ति : https://www.cnpa.fr/ . 3. Fédération Française du Bâtiment (फ्रेञ्च भवनसङ्घः) - एषः संघः फ्रांस्देशे निर्माणकम्पनीनां भवनव्यावसायिकानां च प्रतिनिधित्वं करोति । तेषां जालपुटम् अस्ति : https://www.ffbatiment.fr/ . 4. Fédération Française de l'Assurance (फ्रेंचबीमासङ्घः) - फ्रांसीसीबीमासङ्घः जीवनबीमा, सम्पत्ति-दुर्घटनाबीमा, स्वास्थ्यबीमा इत्यादिषु विभिन्नक्षेत्रेषु कार्यं कुर्वतीनां बीमाकम्पनीनां प्रतिनिधित्वं करोति.. तेषां वेबसाइट् अस्ति: https://www .ffsa.fr/ . 5. GIFAS (Groupement des Industries Françaises Aéronautiques et Spatiales) - GIFAS एरोस्पेस् तथा रक्षा उद्योगानां प्रतिनिधित्वं करोति यत्र विमाननिर्मातारः, अन्तरिक्ष एजेन्सीः/सङ्गठनानि सन्ति ये फ्रान्सस्य अन्तः अन्तरिक्षप्रौद्योगिकीविकासकार्यक्रमेषु संलग्नाः सन्ति यथा एयरबस् समूहः अथवा थैल्स समूहः अन्येषां मध्ये राष्ट्रियपरिमाणस्तरस्य इदं 1908 तमे वर्षे फ्रांसीसीसरकारीसंस्थानां समर्थनेन राष्ट्रव्यापीरूपेण एयरोस्पेस् रक्षाक्षेत्रस्य उद्यमानाम् समर्थनेन एकस्य संगठनस्य रूपेण स्थापितं यत् यूरोपीयसङ्घस्य सदस्यदेशेभ्यः अन्यैः भागिनैः सह मिलित्वा गैर-यूरोपीयसङ्घस्य अन्तर्राष्ट्रीयसन्दर्भेषु अपि व्यापकरूपेण सहकार्यं कुर्वन्ति अधिकतया नाटोसन्धिविनियमानाम् माध्यमेन विश्वव्यापी सैन्यकार्याणां उल्लेखं कुर्वन्ति मिशनं प्रबन्धनयोजना साझेदारी सम्झौताः साझादलानि भागं गृह्णन्तः परिचालननीतयः सैन्यबलैः समन्वयिताः सहभागिता युद्धाभ्यासाः संयुक्तनियोजनाः संयुक्तराष्ट्रसङ्घः शान्तिरक्षणसैनिकानाम् सापेक्षसुरक्षानिर्वाहः आकस्मिकताः संकटक्षेत्राणि आतङ्कवादस्य निवारणं कुर्वन्तः संघर्षक्षेत्राणि शान्तिप्रवर्तनकार्याणि। 6. Fédération du Commerce et de la Distribution (FCD) - अयं महासङ्घः सुपरमार्केट्, हाइपरमार्केट्, अन्ये च विक्रेतारः सहितं खुदराव्यापाराणां प्रतिनिधित्वं करोति । तेषां जालपुटम् अस्ति : https://www.fcd.fr/ . 7. Syndicat National du Jeu Vidéo (National Union of Video Games) - एषः संघः फ्रांस्देशे विडियो गेम उद्योगस्य प्रतिनिधित्वं करोति, यत्र विकासकाः प्रकाशकाः च सन्ति । तेषां जालपुटम् अस्ति : https://www.snjv.org/ . एते फ्रान्सदेशस्य मुख्योद्योगसङ्घस्य कतिचन उदाहरणानि एव सन्ति । कृषि, दूरसञ्चार, वित्त, इत्यादीनां विविधक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अधिकाः बहवः संघाः सन्ति ।

व्यापारिकव्यापारजालस्थलानि

फ्रान्सदेशे अनेकानि आर्थिकव्यापारजालस्थलानि सन्ति येषु व्यापारिणां निवेशकानां च कृते बहुमूल्यं सूचनां प्राप्यते । अत्र केचन उल्लेखनीयाः तेषां URL-सहितं सन्ति । 1. व्यापारः फ्रान्सः : १. व्यापारः फ्रांस् फ्रांस्देशे अन्तर्राष्ट्रीयव्यापारविकासस्य समर्थनं कुर्वती राष्ट्रियसंस्था अस्ति । तेषां जालपुटे विपण्यबुद्धिः, फ्रांस्देशे निवेशं कर्तुम् इच्छन्तीनां विदेशीयकम्पनीनां कृते सहायता, अन्तर्राष्ट्रीयसाझेदारीम् इच्छन्तीनां फ्रांसीसीकम्पनीनां विषये सूचना च प्राप्यते जालपुटम् : https://www.businessfrance.fr/ 2. फ्रान्सदेशे निवेशं कुर्वन्तु : १. इन्वेस्ट् इन फ्रान्स् इति एकः सर्वकारीयः उपक्रमः यस्य उद्देश्यं देशे विदेशीयनिवेशं आकर्षयितुं वर्तते । वेबसाइट् व्याजक्षेत्राणां, समर्थनयोजनानां, करस्य, आधारभूतसंरचनायाः, इत्यादीनां विषये व्यापकसूचनाः प्रदाति । जालपुटम् : https://choosefrance.com/ 3. फ्रांसदेशस्य वाणिज्य-उद्योगसङ्घः : १. फ्रांसदेशस्य वाणिज्य-उद्योगसङ्घः (CCI) व्यवसायानां, सर्वकारीय-अधिकारिणां च मध्ये सेतुरूपेण कार्यं करोति । ते विभिन्नेषु उद्योगेषु व्यापारमिशनं, आयोजनानि, प्रशिक्षणकार्यक्रमाः, व्यावसायिकविकाससमर्थनम् इत्यादीनि विविधानि सेवानि प्रदास्यन्ति । जालपुटम् : https://www.ccifrance-international.org/ 4. अर्थवित्तमन्त्रालयः : १. अर्थवित्तमन्त्रालयः फ्रान्सदेशे आर्थिकनीतिनिर्माणस्य निरीक्षणं करोति । तेषां जालपुटे अर्थव्यवस्थायाः सांख्यिकीयदत्तांशः, उद्योगक्षेत्रैः सह सम्बद्धाः नीतयः, निवेशस्य अवसराः, व्यवसायानां कृते नियामकरूपरेखाः च प्राप्यन्ते । जालपुटम् : https://www.economie.gouv.fr/ 5.Institut National de la Statistique et des Études इकोनॉमिक (INSEE): INSEE इति राष्ट्रियसांख्यिकीयसंस्था अस्ति यः फ्रांस्देशे आर्थिकक्रियाकलापस्य सर्वेक्षणं कृत्वा शोधसर्वक्षणस्य संचालनस्य माध्यमेन & जनसंख्यायाः आँकडानां सहितं जनसांख्यिकीयविषये विविधपक्षेषु आँकडानां प्रतिवेदनस्य माध्यमेन उत्तरदायी अस्ति जालपुटम् : http://insee.fr/ 6.फ्रेंच सीमाशुल्क : १. फ्रांसीसी सीमाशुल्कस्य आधिकारिकपोर्टल् फ्रांसीसीप्रदेशैः सह वा अन्तः व्यापारं कुर्वन् आयात/निर्यातविनियमानाम्, सीमाशुल्कप्रक्रियाणां & आवश्यकतानां विषये बहुमूल्यं सूचनां प्रदाति। वेबसाइट्:http://english.customs-center.com/fr /

दत्तांशप्रश्नजालस्थलानां व्यापारः

फ्रान्सदेशस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि सन्ति, येषु देशस्य अन्तर्राष्ट्रीयव्यापारस्य विविधानि आँकडानि, सूचनाः च प्राप्यन्ते । अत्र तेषु केचन स्वस्व-URL-सहितं सन्ति । 1. फ्रांसीसी सीमाशुल्क (Douanes françaises): फ्रांसीसी सीमाशुल्कस्य आधिकारिकजालस्थले आयातनिर्यातसांख्यिकीयविषये व्यापकसूचनाः प्रदत्ताः सन्ति, यत्र व्यापारसन्तुलनं, भागीदारदेशाः, उत्पादवर्गाः च सन्ति यूआरएलः https://www.douane.gouv.fr/ 2. व्यापारनक्शा : अन्तर्राष्ट्रीयव्यापारकेन्द्रेण (ITC) विकसितः व्यापारनक्शा फ्रान्ससहितस्य विश्वव्यापी 220 तः अधिकदेशानां विस्तृतव्यापारसांख्यिकीयविपणनसूचना च प्रदाति URL: https://www.trademap.org/ इति । 3. विश्व एकीकृतव्यापारसमाधानम् (WITS): WITS विश्वबैङ्केन विकसितः एकः व्यापकः आँकडाकोषः अस्ति यः उपयोक्तृभ्यः फ्रान्सदेशस्य अन्येषां देशानाम् विस्तृतव्यापारनिर्यात-आयातप्रवाहदत्तांशं प्राप्तुं शक्नोति। यूआरएलः https://wits.worldbank.org/ 4. यूरोस्टैट् : यूरोपीयसङ्घस्य (EU) सांख्यिकीयकार्यालयस्य रूपेण यूरोस्टैट् सांख्यिकीयदत्तांशस्य विस्तृतश्रेणीं प्रदाति, यत्र फ्रांस् इत्यादीनां यूरोपीयसङ्घस्य सदस्यराज्यानां अन्तर्राष्ट्रीयव्यापारस्य आँकडानि अपि सन्ति URL: https://ec.europa.eu/eurostat/home 5. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः : संयुक्तराष्ट्रसङ्घस्य अस्मिन् आँकडाकोषे फ्रांस् सहितं 200 तः अधिकैः देशैः प्रदेशैः च प्रतिवेदितं वैश्विकं मालव्यापारदत्तांशं भवति उपयोक्तारः देशः, उत्पादवर्गः, वर्षः इत्यादीनां भिन्नचरानाम् आधारेण प्रश्नान् अनुकूलितुं शक्नुवन्ति । URL: https://comtrade.un.org/data/ इति ग्रन्थः । 6.व्यापार अर्थशास्त्र - (https://www.tradingeconomics.com/france/indicators): व्यापार अर्थशास्त्र एकः स्वतन्त्रः वेबसाइट् अस्ति यः आर्थिकसूचकानाम् अपि च फ्रांस् सहितविविधदेशेषु अन्तर्राष्ट्रीयव्यापारसम्बद्धं पूर्वानुमानं प्रदाति। फ्रेंच-व्यापार-अभिलेखानां विषये सटीक-अद्यतन-सूचनाः प्राप्तुं सुनिश्चित्य उपरि प्रदत्तानां तेषां URL-इत्यस्य उपयोगेन एतानि वेबसाइट्-स्थानानि प्रत्यक्षतया गन्तुं स्मर्यताम् ।

B2b मञ्चाः

फ्रान्स्देशे अनेके B2B-मञ्चाः सन्ति ये व्यापार-व्यापार-सेवाः प्रदास्यन्ति । तेषु केचन तेषां जालपुटैः सह अत्र सन्ति- 1. Europages - Europages इति यूरोपे एकः प्रमुखः B2B मञ्चः अस्ति, तस्य च फ्रांसीसीव्यापाराणां कृते समर्पितः विभागः अस्ति । तेषां जालपुटं https://www.europages.co.uk/ इति । 2. Alibaba.com - अलीबाबा वैश्विकरूपेण संचालितं भवति तथा च फ्रेंच-आपूर्तिकर्तानां सहितं विविध-उद्योगानाम् उत्पादानाम् एकां विस्तृतां श्रेणीं प्रदाति। फ्रांसीसीकम्पनीनां विशिष्टं जालपुटं https://french.alibaba.com/ इत्यत्र प्राप्यते । 3. GlobalTrade.net - अयं मञ्चः फ्रांस् सहितं विश्वस्य स्थानीयव्यापारव्यावसायिकैः सह अन्तर्राष्ट्रीयव्यापाराणां संयोजने केन्द्रितः अस्ति। तेषां जालपुटे अधिकाधिकं सूचनां प्राप्नुवन्ति: https://www.globaltrade.net/france/ 4. Kompass - Kompass इति एकः प्रसिद्धः B2B मञ्चः अस्ति यः फ्रांस् सहितं सम्पूर्णे विश्वे कम्पनीनां उद्योगानां च विषये व्यापकसूचनाः प्रदाति। तेषां फ्रेंचभाषायाः जालपुटं https://fr.kompass.com/ इत्यत्र द्रष्टुं शक्यते । 5. SoloStocks.fr - SoloStocks इति एकं विपण्यस्थानं यत्र क्रेतारः विक्रेतारश्च विभिन्नक्षेत्रेषु विभिन्नेषु उत्पादानाम् सेवानां च व्यापारं कर्तुं शक्नुवन्ति, विशेषतया फ्रांसदेशस्य विपण्यं पूरयति। वेबसाइट् लिङ्क् अस्ति http://www.solostocks.fr/ . 6. eProsea Consulting - eProsea Consulting विशेषतया फ्रांसतः उत्पादानाम् स्रोतः प्राप्तुं रुचिं विद्यमानानाम् अन्तर्राष्ट्रीयक्रेतृणां लक्ष्यं कृत्वा अथवा देशे स्थानीयकम्पनीभिः सह अन्यव्यापारक्रियाकलापयोः संलग्नतां कृत्वा एकं ऑनलाइन-सोर्सिंग-मञ्चं प्रदाति: http://eprosea-exportconsulting.com/french-suppliers-search -यन्त्र स्मर्यतां यत् प्रत्येकं मञ्चं सम्यक् शोधं कुर्वन्तु येन सुनिश्चितं भवति यत् ते भवतः विशिष्टव्यापार-आवश्यकतानां पूर्तिं कुर्वन्ति, ततः पूर्वं तान् फ्रेंच-कम्पनीभिः सह अवसरान् अन्वेष्टुं भवतः रणनीत्याः भागरूपेण उपयुज्यन्ते!
//