More

TogTok

मुख्यविपणयः
right
देश अवलोकन
उत्तर-अटलाण्टिक-महासागरे स्थितः आइसलैण्ड्-देशः नॉर्डिक्-द्वीपदेशः अस्ति । ज्वालामुखी, गीजर, उष्णस्रोता, हिमशैल इत्यादीनां आश्चर्यजनकप्राकृतिकसौन्दर्यस्य कृते प्रसिद्धम् अस्ति । प्रायः ३६०,००० जनानां जनसंख्यायुक्तः आइसलैण्ड्-देशस्य जनसंख्याघनत्वं यूरोपदेशस्य सर्वाधिकं न्यूनम् अस्ति । राजधानी, बृहत्तमं नगरं च रेक्जाविक् अस्ति । भाष्यते राजभाषा आइसलैण्डिकभाषा अस्ति । आइसलैण्ड्-देशस्य अर्थव्यवस्था पर्यटनस्य, मत्स्यपालनस्य च उपरि बहुधा अवलम्बते । अन्तिमेषु वर्षेषु अस्य अद्वितीयदृश्यानां, ब्लू लैगून्, नॉर्दर्न् लाइट्स् इत्यादीनां आकर्षणानां च कारणेन पर्यटनस्य उदयः अभवत् । तदतिरिक्तं देशे स्वस्य प्रचुरभूतापीयजलविद्युत्संसाधनानाम् उपयोगेन वर्धमानं नवीकरणीय ऊर्जा-उद्योगं विकसितम् अस्ति । तुल्यकालिकरूपेण अल्पजनसंख्यायुक्तं द्वीपराष्ट्रत्वेन अपि आइसलैण्ड् वैश्विकमञ्चे महत्त्वपूर्णं सांस्कृतिकं योगदानं दत्तवान् । अस्मिन् समृद्धसाहित्यपरम्परा अस्ति यत्र Halldór Laxness इत्यादयः अनेके उल्लेखनीयलेखकाः स्वकृतीनां कृते अन्तर्राष्ट्रीयप्रशंसां प्राप्तवन्तः । आइसलैण्डदेशस्य बिजोर्क् इत्यादयः सङ्गीतकलाकाराः अपि विश्वव्यापीं लोकप्रियतां प्राप्तवन्तः । देशः शिक्षायाः स्वास्थ्यसेवाव्यवस्थायाः च महत्त्वं ददाति । आइसलैण्ड्-देशे साक्षरता-दराः उच्चाः सन्ति, सर्वेषां नागरिकानां कृते बालवाड़ीतः विश्वविद्यालयस्तरपर्यन्तं निःशुल्कशिक्षणं प्रदत्तं भवति । राजनीतिकदृष्ट्या आइसलैण्ड्-देशः संसदीयप्रतिनिधिप्रजातन्त्रगणराज्यरूपेण कार्यं करोति । आइसलैण्ड्-देशस्य राष्ट्रपतिः राज्यप्रमुखत्वेन कार्यं करोति परन्तु तस्य अधिकारः सीमितः अस्ति यदा कार्यकारी अधिकारः मुख्यतया प्रधानमन्त्रिणः समीपे एव भवति । आइसलैण्डिकसमाजः लैङ्गिकसमानतां प्रवर्धयति तथा च LGBTQ+ अधिकाराः १९९६ तः कानूनेन रक्षिताः सन्ति येन वैश्विकरूपेण अस्मिन् विषये अत्यन्तं प्रगतिशीलदेशेषु अन्यतमः अस्ति निष्कर्षतः आइसलैण्ड्-देशः नॉर्डिक-आकर्षणेन सह मिलित्वा अविश्वसनीय-प्राकृतिक-दृश्यानि प्रदाति येन श्वास-प्रश्वासयोः दृश्यानां मध्ये साहसिकं वा आरामं वा इच्छन्तीनां यात्रिकाणां कृते एकं रोचकं गन्तव्यं भवति, तथा च अद्वितीय-साहित्य-परम्पराभिः आकारितस्य सांस्कृतिक-विरासतां प्रशंसति तथा च समानता-आदि-मूल्यानां दृढं बलं दत्तम्
राष्ट्रीय मुद्रा
उत्तर-अटलाण्टिक-महासागरे स्थितः नॉर्डिक्-द्वीपदेशः आइसलैण्ड्-देशस्य स्वकीया विशिष्टा मुद्रा अस्ति, या आइसलैण्ड्-देशस्य क्रोना (ISK) इति नाम्ना प्रसिद्धा अस्ति । मुद्रायाः कृते प्रयुक्तं चिह्नं "kr" अथवा "ISK" अस्ति । आइसलैण्डदेशस्य क्रोना औरार इति उप-एककेषु विभक्तः अस्ति, यद्यपि अधुना एतेषां प्रयोगः दुर्लभः अस्ति । १ क्रोना १०० औरारस्य तुल्यम् । परन्तु महङ्गानि, उपभोक्तृप्रथासु परिवर्तनं च कारणात् अनेके मूल्यानि पूर्णसङ्ख्यासु गोलरूपेण भवन्ति । "Seðlabanki Íslands" इति नाम्ना प्रसिद्धः आइसलैण्ड्-देशस्य केन्द्रीयबैङ्कः मुद्रायाः निर्गमनस्य नियमनस्य च दायित्वं धारयति । आइसलैण्ड्-देशस्य अन्तः आर्थिकस्थिरतां निर्वाहयितुम्, महङ्गानि नियन्त्रयितुं च अस्य महती भूमिका अस्ति । यद्यपि आइसलैण्ड् स्वकीया मुद्राव्यवस्थायुक्तं स्वतन्त्रं राष्ट्रं वर्तते तथापि पर्यटकानाम् आहारं ददति केचन बृहत्तरव्यापाराः अमेरिकीडॉलर् अथवा यूरो इत्यादीनां प्रमुखविदेशीयमुद्राणां स्वीकारं कर्तुं शक्नुवन्ति इति महत्त्वपूर्णम् तथापि देशस्य भ्रमणकाले विदेशीयमुद्रायाः आइसलैण्डिक-क्रोना-इत्यनेन सह विनिमयः सर्वदा अनुशंसितः भवति । एटीएम-इत्येतत् सम्पूर्णेषु प्रमुखनगरेषु नगरेषु च प्राप्यते यत्र भवान् स्वस्य डेबिट् अथवा क्रेडिट् कार्ड् इत्यस्य उपयोगेन आइसलैण्डिक-क्रोना-निष्कासनं कर्तुं शक्नोति । तदतिरिक्तं अनेके स्थानीयबैङ्काः विनिमयसेवाः संचालयन्ति यत्र भवान् भिन्नानि मुद्राणि ISK मध्ये परिवर्तयितुं शक्नोति । यथा कस्यापि देशस्य मुद्राव्यवस्थायाः विषये, विनिमयदराणां विषये सूचितं भवितुं, आइसलैण्ड्देशे स्वसमये कियत् व्ययः भवति इति च ज्ञातुं सल्लाहः
विनिमय दर
आइसलैण्ड्देशे कानूनीमुद्रा आइसलैण्ड्देशस्य क्रोना (ISK) इति । अत्र विश्वस्य केषाञ्चन प्रमुखमुद्राणां क्रोनविरुद्धं अनुमानितविनिमयदराः सन्ति । १ अमेरिकीडॉलरस्य मूल्यं प्रायः १३०-१४० आइसलैण्डिकक्रोनोर् (USD/ISK) अस्ति । १ यूरो प्रायः १५०-१६० आइसलैण्डिकक्रोनोर् (EUR/ISK) इत्यस्य बराबरम् अस्ति । १ पाउण्ड् प्रायः १७०-१८० आइसलैण्डिकक्रोनोर् (GBP/ISK) भवति । कृपया ज्ञातव्यं यत् उपर्युक्तानि आँकडानि केवलं सन्दर्भार्थं सन्ति तथा च वास्तविकविनिमयदरः विपण्यस्य उतार-चढावस्य अधीनः अस्ति ।
महत्त्वपूर्ण अवकाश दिवस
अग्नि-हिम-भूमिः इति प्रसिद्धः आइसलैण्ड्-देशः समृद्धैः सांस्कृतिकपरम्पराभिः, अद्वितीयैः लोककथाभिः च युक्तः देशः अस्ति । अस्मिन् वर्षे वर्षे विविधाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । अत्र केचन प्रमुखाः आइसलैण्ड्-देशस्य अवकाशदिनानि सन्ति: १) स्वातन्त्र्यदिवसः (जून-मासस्य १७ दिनाङ्कः) : अयं राष्ट्रिय-अवकाशः १९४४ तमे वर्षे आइसलैण्ड्-देशस्य डेन्मार्क-देशात् स्वातन्त्र्यस्य स्मरणं करोति ।देशे सर्वत्र परेड-सङ्गीत-समारोहैः, सामुदायिक-समागमैः च अस्य उत्सवः आचर्यते उत्सवेषु प्रायः आइसलैण्डदेशस्य पारम्परिकसङ्गीतप्रदर्शनं, गणमान्यजनानाम् भाषणं, आतिशबाजी च भवति । २) Þorrablót : Þorrablót इति प्राचीनः मध्यशीतकालस्य उत्सवः अस्ति यः जनवरी/फरवरीमासे नॉर्स् पौराणिककथानां हिमदेवस्य थोरी इत्यस्य सम्मानार्थं आचर्यते । अस्मिन् पारम्परिक आइसलैण्डिकभोजनानि यथा शुद्धमांसम् (किण्वितं मकरं च), अचारयुक्तं मेषशिरः (svið), रक्तपुडिंग् (blóðmör), शुष्कमत्स्यं च इत्यादीनां भोजः भवति ३) रेकजाविक् गौरवः : यूरोपस्य बृहत्तमेषु LGBTQ+ गौरवमहोत्सवेषु अन्यतमः इति मन्यते रेकजाविक् गौरवः प्रतिवर्षं अगस्तमासे भवति । महोत्सवस्य उद्देश्यं सर्वेषां व्यक्तिनां कृते समानतायाः मानवअधिकारस्य च प्रवर्धनं भवति, यद्यपि तेषां यौन-अभिरुचिः, लैङ्गिक-परिचयः वा न भवति । अत्र रङ्गिणः परेडाः, बहिः संगीतसङ्गीताः, कलाप्रदर्शनानि, समावेशीत्वं प्रवर्धयन्तः विविधाः कार्यक्रमाः च सन्ति । ४) क्रिसमस-संध्या & क्रिसमस-दिवसः : विश्वस्य अन्येषां बहूनां देशानाम् इव आइसलैण्ड्-देशे अपि महता उत्साहेन आचर्यते, क्रिसमस-संध्या उत्सवस्य आरम्भः भवति । परिवाराः उत्सवभोजनाय एकत्रिताः भवन्ति तदनन्तरं अर्धरात्रे एव उपहारविनिमयः भवति यदा आधिकारिकतया क्रिसमसदिने संक्रमणं भवति। आइसलैण्ड्देशस्य बहवः जनाः स्थानीयचर्च-मन्दिरेषु अर्धरात्रे मिस्स-समारोहं कुर्वन्ति । ५) नववर्षस्य पूर्वसंध्या : आइसलैण्डदेशिनः अस्मिन् घटनापूर्णरात्रौ रेक्जाविक्-नगरस्य आकाशं प्रकाशयन्ति इति भव्य-आतिशबाजी-प्रदर्शनेषु आनन्दं लभन्ते, पुरातनवर्षस्य विदां कुर्वन्ति नूतनारम्भानां स्वागतं कुर्वन् पुरातनदुर्भाग्यानां निवृत्तेः प्रतीकरूपेण नगरेषु अग्निकुण्डाः अपि प्रज्वलिताः भवन्ति । एते उत्सवाः आइसलैण्ड्-देशस्य जीवन्तं सांस्कृतिकविरासतां दर्शनं ददति, तथैव स्वातन्त्र्यस्य, विविधतायाः, परम्पराणां च प्रति तस्य प्रतिबद्धतां प्रदर्शयन्ति । ते आइसलैण्ड्-देशस्य जनानां पोषिताः सन्ति, विश्वस्य आगन्तुकान् आकर्षयन्ति ये अस्य विलक्षणस्य देशस्य अद्वितीय-उत्सवस्य, सांस्कृतिक-समृद्धेः च अनुभवं कर्तुम् इच्छन्ति
विदेशव्यापारस्य स्थितिः
उत्तर-अटलाण्टिक-महासागरे स्थितः नॉर्डिक्-द्वीपदेशः आइसलैण्ड्-देशस्य मुख्यतया मत्स्यपालनेन, नवीकरणीय-ऊर्जा-संसाधनेन च चालिता लघु किन्तु जीवन्त-अर्थव्यवस्था अस्ति आइसलैण्ड्-देशस्य अर्थव्यवस्थायां व्यापारस्य महत्त्वपूर्णा भूमिका अस्ति । देशः स्वस्य आर्थिकवृद्धिं विकासं च स्थापयितुं अन्तर्राष्ट्रीयव्यापारस्य उपरि बहुधा अवलम्बते । आइसलैण्ड् मुख्यतया मत्स्यान् मत्स्यपदार्थान् च निर्यातयति, यत्र तस्य निर्यातस्य महत्त्वपूर्णः भागः भवति । अस्य प्राचीनजलेन कोड्, हेरिंग्, मैकरेल् इत्यादीनि प्रचुराणि समुद्रीयसम्पदानि प्राप्यन्ते, ये विश्वस्य विभिन्नदेशेभ्यः निर्यातिताः भवन्ति । मत्स्यजन्यपदार्थानाम् अतिरिक्तं आइसलैण्ड्-देशः प्रगलनकार्यार्थं प्रयुक्तस्य भूतापी ऊर्जायाः विशालस्य भण्डारस्य कारणात् एल्युमिनियमस्य निर्यातं अपि करोति । आइसलैण्ड्-देशस्य कृते एल्युमिनियमः अन्यः प्रमुखः निर्यातवस्तुः अस्ति । आयातस्य दृष्ट्या आइसलैण्ड्-देशः मुख्यतया यन्त्राणां, परिवहनसाधनानाम्, यथा वाहनस्य, विमानस्य भागस्य च उपरि अवलम्बते । तदतिरिक्तं नवीकरणीय ऊर्जास्रोतानां प्रति प्रयत्नाः अपि ऊर्जा उपभोगार्थं जीवाश्म-इन्धनेषु बहुधा निर्भरं भवति इति कारणतः पेट्रोलियम-उत्पादानाम् आयातं करोति आइसलैण्ड्-देशस्य मुख्यव्यापारसाझेदाराः जर्मनी, यूनाइटेड् किङ्ग्डम्, बेल्जियम, डेन्मार्क् (ग्रीनलैण्ड् सहितम्), नॉर्वे, स्पेन् इत्यादयः यूरोपीयदेशाः सन्ति । अमेरिकादेशेन सह अपि अस्य महत्त्वपूर्णव्यापारसम्बन्धः अस्ति । कोविड्-१९ महामारी आइसलैण्ड्-देशस्य निर्यात-प्रधान-अर्थव्यवस्थां सहितं वैश्विकव्यापारं प्रभावितं कृतवान् । विश्वव्यापीरूपेण तालाबन्दी-उपायानां परिणामेण आइसलैण्ड-देशस्य समुद्री-भोजन-उत्पादानाम् माङ्गल्यं न्यूनीकृतम् अभवत् येन २०२० तमे वर्षे निर्यातस्य मात्रायां न्यूनता अभवत् तथापि २०२१ तमे वर्षे वैश्विकरूपेण टीका-वितरणस्य प्रगतिः अभवत् यतः विपणयः पुनः उद्घाटिताः भवन्ति इति कारणेन पुनर्प्राप्तेः आशावादः अस्ति अन्तिमेषु वर्षेषु पर्यटनस्य वर्धनेन आइसलैण्ड्-देशस्य राजस्वसृजनार्थं अपि महत्त्वपूर्णं योगदानं जातम्; तथापि महामारीद्वारा प्रेरिताः यात्राप्रतिबन्धाः अस्मिन् क्षेत्रे अपि भृशं प्रभावं कृतवन्तः। समग्रतया, मत्स्यपालनस्य अतिरिक्तं सीमितप्राकृतिकसम्पदां युक्तं लघुराष्ट्रं भवति तथा च भूतापीशक्तिः इत्यादीनां नवीकरणीय ऊर्जास्रोतानां सह - यत् एल्युमिनियमस्य उत्पादनं प्रेरयति - यूरोपस्य अन्तः अपि च ततः परं च अनेकराष्ट्रैः सह व्यापारसाझेदारीद्वारा आर्थिकवृद्धिं पोषयन्ती आन्तरिकबाजारेषु Icleandic मालस्य सुलभतायाः अनुमतिं ददाति।
बाजार विकास सम्भावना
उत्तर-अटलाण्टिक-सागरे स्थितं लघुद्वीपराष्ट्रं आइसलैण्ड्-देशस्य विदेशव्यापार-विपण्यस्य विकासाय आशाजनक-क्षमता अस्ति । अल्पजनसंख्या, आकारः च अस्ति चेदपि आइसलैण्ड्-देशस्य सामरिकस्थानं अन्तर्राष्ट्रीयव्यापारं कर्तुं सुस्थितं करोति । आइसलैण्ड्-देशस्य एकं प्रमुखं बलं तस्य प्रचुर-नवीकरणीय-ऊर्जा-सम्पदां अस्ति । देशः भूतापीयजलविद्युत्संस्थानानां कृते प्रसिद्धः अस्ति, यत्र स्वच्छाः स्थायित्वं च ऊर्जास्रोताः प्राप्यन्ते । एषः पर्यावरण-अनुकूलः लाभः ऊर्जा-प्रधान-उद्योगानाम् स्थापनां कर्तुम् इच्छन्तं विदेशीय-निवेशकान् आकर्षयितुं शक्नोति अथवा न्यून-लाभ-नवीकरणीय-ऊर्जा-समाधानस्य प्रवेशं प्राप्तुं शक्नोति अपि च आइसलैण्ड्-देशे मत्स्य-एल्युमिनियम-खनिज-इत्यादीनां विविधानां प्राकृतिक-सम्पदानां श्रेणी अस्ति । मत्स्यपालन-उद्योगः शताब्दशः देशस्य अर्थव्यवस्थायां महत्त्वपूर्णं योगदानं ददाति । यूरोपदेशस्य बृहत्तमेषु क्षेत्रेषु अन्यतमं अनन्य आर्थिकक्षेत्रं (EEZ) अस्ति, आइसलैण्ड्-देशे विशालाः समुद्रीयसंसाधनाः सन्ति, येषां उपयोगेन विश्वव्यापीरूपेण समुद्रीभोजन-उत्पादानाम् निर्यातस्य विस्तारः कर्तुं शक्यते अन्तिमेषु वर्षेषु आइसलैण्ड्देशे पर्यटनक्षेत्रे अपि वृद्धिः अभवत् । हिमशैलाः, जलप्रपाताः, गीजराः च समाविष्टाः अस्य देशस्य आश्चर्यजनकाः परिदृश्याः विश्वस्य पर्यटकाः आकृष्टाः सन्ति । फलतः आइसलैण्डदेशस्य उत्पादानाम् यथा स्थानीयशिल्पानां, स्मारिकावस्तूनाञ्च माङ्गल्यं वर्धितम् अस्ति । अस्य वर्धमानस्य पर्यटन-उद्योगस्य लाभं गृहीत्वा विदेशेषु अद्वितीय-आइसलैण्ड-उत्पादानाम् प्रचारं कृत्वा राष्ट्रं नूतन-विपण्य-प्रयोगं कृत्वा अतिरिक्त-निर्यात-राजस्वं जनयितुं शक्नोति अपि च यूरोपीय-आर्थिकक्षेत्रस्य (EEA) भागत्वेन आइसलैण्ड्-देशाय यूरोपीयसङ्घस्य (EU) अन्तः विशालस्य उपभोक्तृविपण्यस्य प्रवेशः प्राप्यते । एषा सदस्यता यूरोपीयसङ्घस्य सदस्यराज्यैः सह प्राधान्यव्यापारव्यवस्थानां अनुमतिं ददाति तथा च यूरोपीयकम्पनीभिः सह संयुक्तोद्यमस्य अथवा साझेदारीस्य अवसरान् प्रदाति परन्तु आइसलैण्ड्-देशस्य कृते मत्स्यपालनम्, एल्युमिनियम-उत्पादनम् इत्यादिभ्यः पारम्परिकक्षेत्रेभ्यः परं निर्यात-विभागस्य विविधतां कर्तुं अत्यावश्यकम् । प्रौद्योगिकी इत्यादिषु नवीनता-सञ्चालित-उद्योगेषु अथवा तेषां सदृशेषु शीतल-जलवायु-अनुरूपेषु स्थायि-कृषि-प्रथेषु लक्ष्यं कृत्वा अनुसन्धान-विकास-प्रयासेषु निवेशं कृत्वा आइसलैण्ड्-देशः आला-बाजारान् निर्मातुम् अर्हति यत्र सः अन्तर्राष्ट्रीय-स्तरस्य उत्कृष्टतां प्राप्तुं शक्नोति |. निष्कर्षतः,"आइसलैण्ड्-देशस्य विदेशव्यापार-बाजार-विकासे प्रचण्डा अप्रयुक्ता क्षमता अस्ति । अस्य विशालाः नवीकरणीय-ऊर्जा-संसाधनाः, प्रचुर-प्राकृतिक-संसाधनाः, समृद्धः पर्यटन-क्षेत्रः, यूरोपीय-आर्थिक-क्षेत्रे सदस्यता च अग्रे आर्थिक-वृद्ध्यर्थं तस्य स्थितिं सम्यक् स्थापयति । निर्यात-विभागस्य विविधतां कृत्वा तथा नवीनता-सञ्चालित-उद्योगेषु निवेशं कृत्वा आइसलैण्ड् स्वस्य अन्तर्राष्ट्रीय-विपण्य-उपस्थितिं विस्तारयितुं शक्नोति।"
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा विपण्यनिर्यातानां कृते उत्पादानाम् चयनस्य विषयः आगच्छति तदा आइसलैण्ड्-देशस्य कतिपयानि विशिष्टानि लाभाः सन्ति । अस्य अद्वितीयं भौगोलिकस्थानं, समृद्धं पर्यटन-उद्योगं च दृष्ट्वा अन्तर्राष्ट्रीयविपण्ये कतिपयानां उत्पादवर्गाणां उच्चमागधा अधिका भवति प्रथमं आइसलैण्ड्-देशः अद्भुतैः प्राकृतिकदृश्यैः भूतापीसम्पदैः च प्रसिद्धः अस्ति । एतेन इको-पर्यटनेन, बहिः क्रियाकलापैः च सम्बद्धाः उत्पादाः विशेषतया लोकप्रियाः भवन्ति । पादचारी-बूट्, शिविर-उपकरणं, ताप-वस्त्रं च इत्यादीनि बहिः स्थापितानि उपकरणानि उष्ण-विक्रय-वस्तूनि भवितुम् अर्हन्ति । द्वितीयं, आइसलैण्ड्-देशः अपि उच्चगुणवत्तायुक्तस्य समुद्रीभोजन-उद्योगस्य कृते वैश्विक-मान्यतां प्राप्तवान् अस्ति । द्वीपराष्ट्रं परितः मत्स्यजातीनां प्रचुरतायां ताजाः अथवा जमेन मत्स्यपट्टिकाः अथवा धूमकेतुसाल्मन इत्यादीनां समुद्रीभोजनपदार्थानाम् निर्यातः अत्यन्तं लाभप्रदः भवितुम् अर्हति अपि च आइसलैण्ड्-देशस्य ऊनानि असाधारणगुणवत्तायाः, उष्णतायाः च कृते प्रसिद्धा अस्ति । आइसलैण्डदेशस्य मेषस्य ऊनात् निर्मिताः बुनाः स्वेटराः न केवलं प्रचलन्ति अपितु शीतशीतकालस्य इन्सुलेशनं अपि ददति । एते अद्वितीयवस्त्राणि विश्वव्यापीरूपेण फैशन-सचेतानां उपभोक्तृणां ध्यानं आकर्षितुं शक्नुवन्ति । अन्तिमेषु वर्षेषु जैविक-अथवा स्थायि-स्रोत-सामग्रीभिः निर्मितानाम् प्राकृतिक-सौन्दर्यस्य, त्वचा-संरक्षण-उत्पादानाम् च रुचिः वर्धमाना अस्ति एतेन आइसलैण्ड्-देशस्य कृते आर्कटिक-जामुनम् अथवा काई इत्यादिभ्यः स्वदेशीय-वनस्पतिभ्यः प्राप्तानि विशेष-त्वक्-संरक्षण-रेखाः निर्यातयितुं अवसरः प्राप्यते, ये एण्टीऑक्सिडेण्ट्-गुणैः प्रसिद्धाः सन्ति अन्तिमे पारम्परिकाः आइसलैण्ड-देशस्य हस्तशिल्पाः यथा काष्ठ-उत्कीर्णनानि वा मिट्टी-वस्त्राणि वा देशस्य समृद्धं सांस्कृतिकविरासतां प्रदर्शयन्ति । एते हस्तनिर्मिताः शिल्पाः प्रामाणिकस्मारिकाः अन्विष्यमाणानां पर्यटकानाम् अथवा स्थानीयशिल्पिनां समर्थनार्थं भावुकानाम् व्यक्तिनां आकर्षणं कर्तुं शक्नुवन्ति । निष्कर्षतः, आइसलैण्ड्-देशस्य विपण्यां सफलनिर्यातानां कृते उत्पादचयनस्य विषये विचारं कुर्वन्, पादचारी-उपकरणं, ताप-वस्त्रं च इत्यादिषु इको-पर्यटन-क्रियाकलापैः सम्बद्धेषु बहिः उपकरणेषु ध्यानं दत्तुं बुद्धिमान् भविष्यति ताजाः अथवा जमेन मत्स्यपट्टिकाः इत्यादीनि प्रीमियम-समुद्रीभोजनानि; आइसलैण्ड्-देशस्य ऊनात् निर्मिताः बुनाः स्वेटराः; देशीवनस्पतयः उत्पन्नाः त्वचासंरक्षणरेखाः; तथा पारम्परिकाः हस्तशिल्पाः ये आइसलैण्ड्-देशस्य अद्वितीयसंस्कृतेः प्रतिबिम्बं कुर्वन्ति ।
ग्राहकलक्षणं वर्ज्यं च
उत्तर-अटलाण्टिक-महासागरे स्थितं नॉर्डिक्-द्वीप-राष्ट्रं आइसलैण्ड्-देशे अद्वितीयाः ग्राहक-लक्षणाः वर्जनाश्च सन्ति, येषां विषये स्थानीयजनैः सह संवादं कुर्वन् विचारः करणीयः आइसलैण्ड्देशे ग्राहकानाम् एकं प्रमुखं लक्षणं तेषां व्यक्तिवादस्य प्रबलभावना अस्ति । आइसलैण्डदेशस्य ग्राहकाः स्वस्य स्वातन्त्र्यस्य गोपनीयतायाः च मूल्यं दातुं प्रसिद्धाः सन्ति । ते व्यक्तिगतस्थानं प्रशंसन्ति, नित्यकार्यं कुर्वन्तः अतिसङ्कीर्णतां वा अन्यैः न बाधितुं वा रोचन्ते । आइसलैण्डदेशस्य ग्राहकानाम् अपि गुणवत्तापूर्णानां उत्पादानाम् सेवानां च उच्चस्तरः अस्ति । ते मालस्य उत्तमगुणवत्तायाः, सेवानां च कार्यकुशलतां व्यावसायिकं च अपेक्षन्ते । व्यावसायिकानां कृते महत्त्वपूर्णं यत् एताः अपेक्षाः पूरयन्तः शीर्षस्तरीयाः उत्पादाः वा सेवाः वा वितरितुं प्राथमिकताम् अददात्। तदतिरिक्तं आइसलैण्डदेशस्य ग्राहकाः व्यावसायिकव्यवहारेषु ईमानदारी पारदर्शितायाः च मूल्यं ददति । ते गुप्तकार्यक्रमं विना हेरफेरस्य प्रयासं वा विना मुक्तसञ्चारस्य प्रशंसाम् कुर्वन्ति। वर्ज्यानां दृष्ट्या आइसलैण्डस्य अर्थव्यवस्थायाः सम्बद्धानां संवेदनशीलविषयाणां यथा तस्य बैंकसंकटः अथवा वित्तीयसङ्घर्षः आइसलैण्डदेशस्य ग्राहकैः सह वार्तालापस्य समये चर्चा न कर्तव्या इति महत्त्वपूर्णम्। तदतिरिक्तं राजनीतिविषये चर्चा अपि अनुचितं गणयितुं शक्यते यावत् ग्राहकेन एव आरब्धं न भवति। अपि च, आगन्तुकाः आइसलैण्ड्देशस्य प्राकृतिकपर्यावरणस्य सम्मानं कुर्वन्तु यतः स्थानीयजनानाम् कृते अस्य महत्त्वं महत् अस्ति । प्रकृतेः कचरापातः अथवा अनादरः प्रबलतया निरुत्साहितः यतः आइसलैण्डदेशिनः स्वस्य प्राचीनदृश्यस्य विषये गहनं आदरं कुर्वन्ति । आइसलैण्ड्देशे टिप्पिंग् अपेक्षितं वा सामान्यं वा नास्ति इति अपि ज्ञातव्यम् । अन्येषां केषाञ्चन देशानाम् विपरीतम् यत्र टिपिंग् प्रथागतं भवेत्, सेवाशुल्कं प्रायः भोजनालयेषु होटेलेषु वा बिलस्य अन्तः समाविष्टं भवति । एतानि ग्राहकलक्षणं अवगत्य उपरि उल्लिखितानां वर्जनानां पालनेन व्यवसायाः आइसलैण्डदेशस्य ग्राहकैः सह प्रभावीरूपेण संलग्नाः भवितुम् अर्हन्ति, तथा च तेषां सांस्कृतिकमूल्यानां प्राधान्यानां च आदरं कुर्वन्ति
सीमाशुल्क प्रबन्धन प्रणाली
उत्तर-अटलाण्टिक-महासागरे स्थितः नॉर्डिक्-द्वीपदेशः आइसलैण्ड्-देशे सुव्यवस्थितः, कुशलः च सीमाशुल्क-प्रबन्धन-व्यवस्था अस्ति । देशस्य सीमाशुल्कविनियमानाम् उद्देश्यं सुरक्षां निर्वाहयितुम्, मालस्य आवागमनस्य नियन्त्रणं, अन्तर्राष्ट्रीयव्यापारकायदानानां प्रवर्तनं च भवति । आइसलैण्डदेशस्य विमानस्थानकेषु वा बन्दरगाहेषु वा आगत्य यात्रिकाः सीमाशुल्कप्रक्रियाभिः गन्तव्याः भवन्ति । गैर-यूरोपीयसङ्घः (EU)/यूरोपीय-आर्थिकक्षेत्रस्य (EEA) नागरिकाः स्वैः सह आनयन्तः किमपि मालम् घोषयितुं सीमाशुल्कघोषणाप्रपत्रं भर्तुम् अर्हन्ति। अस्मिन् मद्यं, सिगरेट्, अग्निबाणं, महतीं मुद्रां च इत्यादीनि वस्तूनि सन्ति । आयातप्रतिबन्धस्य दृष्ट्या आइसलैण्ड्देशस्य दूरस्थभौगोलिकस्थानस्य पारिस्थितिकचिन्तानां च कारणेन खाद्यपदार्थानाम् विषये कठोरनियमाः सन्ति । सम्यक् अनुज्ञां विना नवफलं शाकं वा अपाकं मांसं वा देशं प्रति आनेतुं निषिद्धम् । यदा यूरोपीयसङ्घ/ईईए क्षेत्रात् बहिः यात्रिकैः आइसलैण्ड्देशे आनयितानां व्यक्तिगतवस्तूनाम् शुल्कमुक्तभत्तेः विषयः आगच्छति तदा आइसलैण्डदेशस्य सीमाशुल्केन प्रवर्धिताः केचन सीमाः सन्ति एतेषु भत्तेषु सामान्यतया मद्यस्य तम्बाकू-उत्पादानाम् एकां निश्चितं परिमाणं भवति यत् शुल्कं न दत्त्वा आनेतुं शक्यते । आइसलैण्डदेशस्य सीमाशुल्क-अधिकारिणः यादृच्छिकरूपेण अथवा शङ्कायाः ​​आधारेण सामान-निरीक्षणं कर्तुं शक्नुवन्ति । यात्रिकाः यदि तेषां सामानं निरीक्षणार्थं चयनं भवति तर्हि प्रामाणिक उत्तराणि दत्त्वा पृष्टे सति प्रासंगिकं चालानपत्रं वा रसीदं वा प्रस्तुत्य सहकार्यं कुर्वन्तु। आइसलैण्ड्-देशात् निर्गच्छन्तः आगन्तुकाः अवगन्तुं अर्हन्ति यत् CITES-विनियमानाम् अन्तर्गतं केषाञ्चन सांस्कृतिकवस्तूनाम् अपि च संरक्षितवनस्पतयः पशवः च निर्यातप्रतिबन्धाः अपि सन्ति एतेषां वस्तूनाम् निर्यातार्थं विशेषानुज्ञापत्राणां आवश्यकता भवति । निष्कर्षतः आइसलैण्ड्देशः स्वस्य पर्यावरणस्य रक्षणार्थं, निष्पक्षव्यापारप्रथानां च निर्वाहार्थं आयातनिर्यातसम्बद्धानि कठोर सीमाशुल्कविनियमाः निर्वाहयति अन्तर्राष्ट्रीययात्रिकाः देशस्य भ्रमणात् पूर्वं एतैः नियमैः परिचिताः भवेयुः तथा च एतत् अवगन्तुं यत् आइसलैण्ड्देशात् उपद्रवरहितप्रवेशप्रस्थानयोः कृते एतेषां नियमानाम् अनुपालनं अत्यावश्यकम्।
आयातकरनीतयः
उत्तराटलाण्टिकमहासागरे स्थितस्य लघुद्वीपराष्ट्रस्य आइसलैण्ड्-देशस्य स्वकीयाः अद्वितीयाः आयातकरनीतयः सन्ति । देशः आन्तरिक-उद्योगानाम् रक्षणाय, सर्वकाराय राजस्वं च जनयितुं देशे आगच्छन्तं विविधं मालम् उत्पादं च आयातकरं प्रयोजयति । आइसलैण्ड्देशस्य आयातकरनीतिः शुल्कव्यवस्थायाः आधारेण अस्ति यत् आयातितवस्तूनाम् विभिन्नवर्गेषु वर्गीकरणं करोति । आयातस्य नियमनार्थं स्थानीयोत्पादनं प्रोत्साहयितुं च आइसलैण्डसर्वकारेण शुल्काः निर्धारिताः सन्ति । आयातितवस्तूनाम् उपभोक्तृमागधां पूरयन् घरेलु-उद्योगानाम् समर्थनस्य मध्ये सन्तुलनं स्थापयितुं उद्देश्यम् अस्ति । आयातितवस्तूनाम् प्रकारस्य आधारेण करस्य दराः भिन्नाः भवन्ति । खाद्य, औषध, स्वच्छता इत्यादीनां आवश्यकवस्तूनाम् सामान्यतया आयातकरः न्यूनः अथवा न प्रवर्तते । अपरपक्षे विलासिनीवस्तूनाम् अथवा ये स्वदेशोत्पादितैः उत्पादैः सह स्पर्धां कुर्वन्ति तेषु अधिकशुल्कस्य सामना कर्तुं शक्यते । व्यक्तिगत-उत्पादानाम् उपरि विशिष्टशुल्कस्य अतिरिक्तं आइसलैण्ड्-देशः अधिकांश-आयातित-वस्तूनाम् उपरि मूल्य-वर्धित-करं (VAT) अपि आरोपयति । सम्प्रति वैट् २४% इति निर्धारितं भवति, यत् कस्यापि सीमाशुल्कस्य अन्यशुल्कस्य वा सहितस्य वस्तुनः कुलमूल्ये योजितं भवति । ज्ञातव्यं यत् आइसलैण्ड्-देशस्य आयातकरनीतौ केचन छूटाः विशेषविचाराः च विद्यन्ते । यथा, यूरोपीय-आर्थिकक्षेत्रस्य (EEA) अन्तः देशेभ्यः केचन आयाताः एतेषां देशैः सह मुक्तव्यापारसम्झौतानां कारणात् सीमाशुल्कात् मुक्ताः भवन्ति तदतिरिक्तं, आइसलैण्डदेशस्य कानूनेन उल्लिखितविशिष्टपरिस्थितौ कतिपयव्यापाराः न्यूनीकृतशुल्कस्य माफस्य वा योग्याः भवितुम् अर्हन्ति । आइसलैण्ड्-देशस्य जटिल-आयात-कर-संरचनायाः माध्यमेन कुशलतापूर्वकं गन्तुं अन्तर्राष्ट्रीय-व्यापारे सम्बद्धानां व्यक्तिनां व्यवसायानां च कृते सीमाशुल्क-दलालैः अथवा कानूनी-व्यावसायिकैः इत्यादिभिः विशेषज्ञैः सह परामर्शं कर्तुं महत्त्वपूर्णं भवति, ये विशिष्ट-उत्पाद-वर्गाणां, तत्सम्बद्ध-कर-सम्बद्धानां च विषये सटीक-सूचनाः प्रदातुं शक्नुवन्ति सारांशेन आइसलैण्ड् मुख्यतया भिन्न-भिन्न-उत्पाद-वर्गाणाम् आधारेण स्वस्य शुल्क-व्यवस्थायाः माध्यमेन आयात-करं प्रयोजयति । उपभोक्तृभ्यः आवश्यकं आयातं अनुमन्यते तथापि घरेलु-उद्योगानाम् समर्थनं कर्तुं परमं लक्ष्यम् अस्ति । आइसलैण्ड्देशे मालस्य आयातस्य कुलव्ययस्य गणनायां मूल्यवर्धितकरस्य (VAT) अपि विचारः करणीयः ।
निर्यातकरनीतयः
उत्तर-अटलाण्टिक-महासागरे स्थितः नॉर्डिक्-द्वीपदेशः आइसलैण्ड्-देशस्य निर्यात-वस्तूनाम् विषये रोचकः कर-नीतिः अस्ति । आइसलैण्ड्-सर्वकारेण मूल्यवर्धितकर-व्यवस्था (VAT) कार्यान्विता अस्ति, या तस्य उत्पादेषु सेवासु च प्रवर्तते । निर्यातवस्तूनाम् कृते आइसलैण्ड्-देशः शून्य-रेटेड् वैट्-नीतिं अनुसरति । अस्य अर्थः अस्ति यत् यदा व्यवसायाः देशस्य सीमातः बहिः स्वस्य उत्पादानाम् सेवानां वा विक्रयं कुर्वन्ति तदा तेषां एतेषु व्यवहारेषु किमपि वैट् दातुं न प्रयोजनम् । निर्यातितवस्तूनि विक्रयस्थाने प्रत्यक्षकरात् मुक्ताः भवन्ति । शून्य-रेटेड् वैट्-नीतेः उद्देश्यं व्यापारं प्रवर्धयितुं आइसलैण्ड्-देशस्य व्यवसायान् अन्तर्राष्ट्रीय-विपण्येषु संलग्नतायै प्रोत्साहयितुं च अस्ति । एतत् आइसलैण्डदेशस्य उत्पादानाम् अधिकप्रतिस्पर्धां वैश्विकरूपेण अधिकप्रतिस्पर्धां कर्तुं साहाय्यं करोति, यत्र निर्यातस्य उपरि करः प्रयुक्तः भवति, तेषां देशानाम् अपेक्षया न्यूनमूल्येषु विक्रयणं भवति परन्तु एतत् ज्ञातव्यं यत् निर्यातितवस्तूनाम् तत्कालं वैट्-देयता न भवति चेदपि तेषां आगमनसमये आयातकदेशेन आरोपितकरशुल्कं च सम्मुखीभवितुं शक्यते एते कराः प्रायः आयातशुल्कं वा सीमाशुल्कं वा इति उच्यन्ते, ते प्रत्येकेन व्यक्तिगतदेशेन स्वविनियमानाम् आधारेण निर्धारिताः भवन्ति । समापनार्थं आइसलैण्ड्देशः स्वस्य निर्यातवस्तूनाम् कृते शून्य-रेटेड् वैट्-नीतिं स्वीकुर्वति । एतेन सुनिश्चितं भवति यत् आइसलैण्ड्-देशात् स्व-उत्पादानाम् निर्यातं कुर्वतां व्यवसायानां देशस्य अन्तः एव किमपि वैट्- दातव्यं न भवति परन्तु तदपि आयात-राष्ट्रेण आरोपितस्य आयातशुल्कस्य सामना कर्तुं शक्यते
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
आश्चर्यजनकदृश्यैः प्राकृतिकचमत्कारैः च प्रसिद्धः आइसलैण्ड्देशः निर्यात-उद्योगस्य कृते अपि प्रसिद्धः अस्ति । सीमितसंसाधनयुक्तः देशः अल्पजनसंख्या च इति नाम्ना आइसलैण्ड्देशः उच्चगुणवत्तायुक्तेषु उत्पादेषु केन्द्रितः अस्ति ये अन्तर्राष्ट्रीयविपण्ये मूल्यं आनयन्ति । आइसलैण्डदेशस्य अधिकारिणः निर्यातप्रमाणीकरणप्रक्रियाः कठोररूपेण स्थापितवन्तः येन देशात् निर्गच्छन्ति उत्पादाः वैश्विकमानकानां नियमानाञ्च पूर्तिं कुर्वन्ति इति सुनिश्चितं भवति एते प्रमाणपत्राणि आइसलैण्डदेशस्य निर्यातस्य प्रामाणिकतायाः गुणवत्तायाः च गारण्टीं ददति, अन्तर्राष्ट्रीयक्रेतृषु विश्वासं पोषयति । आइसलैण्ड्देशे एकं प्रमुखं निर्यातप्रमाणपत्रं मत्स्यपदार्थैः सह सम्बद्धम् अस्ति । समृद्धमत्स्यपालनक्षेत्रं, समृद्धं समुद्रीभोजनोद्योगं च दृष्ट्वा आइसलैण्डदेशस्य मत्स्यपालनं स्वस्य स्थायिप्रथानां उच्चगुणवत्तायुक्तानां उत्पादानाम् च कृते वैश्विकमान्यतां प्राप्तवान् अस्ति आइसलैण्डस्य उत्तरदायी मत्स्यप्रबन्धनप्रमाणपत्रं स्वतन्त्रतृतीयपक्षसङ्गठनैः मत्स्यपालनबेडानां पर्यावरणस्थायित्वमानकानां अनुपालनस्य मूल्याङ्कनानन्तरं निर्गतं भवति अन्यत् महत्त्वपूर्णं निर्यातप्रमाणीकरणं भूतापीयऊर्जाप्रौद्योगिक्याः विषये अस्ति । भूतापीयसंसाधनानाम् उपयोगे विश्वस्य अग्रणीषु अन्यतमः इति नाम्ना आइसलैण्ड् अस्मिन् क्षेत्रे नवीनसमाधानं प्रदाति । भूतापीयप्रौद्योगिकीनिर्यातप्रमाणपत्रं सुनिश्चितं करोति यत् भूतापीयऊर्जासम्बद्धाः उपकरणाः वा सेवाः सुरक्षाआवश्यकतानां, कार्यप्रदर्शनमानकानां, पर्यावरणविनियमानाञ्च पूर्तिं कुर्वन्ति। अपि च, आइसलैण्ड्-देशस्य कृषिक्षेत्रस्य अपि निर्यातस्य महती भूमिका अस्ति । जैविककृषिउत्पादप्रमाणीकरणं गारण्टीं ददाति यत् आइसलैण्डदेशात् निर्यातिताः कृषिवस्तूनि कृत्रिमनिवेशान् वा हानिकारकरसायनानि वा विना सख्तजैविककृषिप्रथानां पालनम् कुर्वन्ति। अपि च, आइसलैण्ड्देशात् विविधवस्तूनाम् निर्यातं कुर्वन् अन्ये कतिपये प्रमाणीकरणानि अत्यावश्यकभूमिकाः निर्वहन्ति यथा खाद्यप्रसंस्करणप्रमाणपत्राणि (दुग्धजन्यपदार्थानाम् अथवा मांसानां कृते), सौन्दर्यप्रसाधनसुरक्षाप्रमाणपत्राणि (त्वक्-संरक्षणस्य अथवा सौन्दर्य-उत्पादानाम्), विद्युत्-उत्पाद-सुरक्षा-प्रमाणपत्राणि (तत्र निर्मितस्य इलेक्ट्रॉनिक्सस्य कृते) इत्यादयः . निष्कर्षतः, आइसलैण्डदेशस्य निर्यातकाः मत्स्य-उत्पादानाम् स्थायित्व-समर्थनम्, भू-तापीय-ऊर्जा-प्रौद्योगिकी-मूल्यांकनं, अन्येषां मध्ये जैविक-कृषि-प्रथानां प्रमाणीकरणम् इत्यादिषु उद्योगेषु कठोर-प्रमाणीकरण-प्रक्रियाणां अनुसरणं कुर्वन्ति एते प्रमाणपत्राणि न केवलं आइसलैण्डस्य निर्यातस्य प्रतिष्ठां रक्षन्ति अपितु प्रकृतेः सम्मानं स्थायित्वसिद्धान्तान् च निर्वाहयन् तस्य समग्र-आर्थिक-वृद्धौ अपि योगदानं ददति
अनुशंसित रसद
आश्चर्यजनकप्राकृतिकदृश्यानां अद्वितीयसांस्कृतिकविरासतानां च कृते प्रसिद्धः आइसलैण्ड् व्यापारसञ्चालनस्य अन्तर्राष्ट्रीयव्यापारस्य च समर्थनार्थं विविधाः रसदसेवाः प्रदाति अत्र आइसलैण्ड्देशे काश्चन अनुशंसिताः रसदसेवाः सन्ति । 1. वायुमालवाहनम् : आइसलैण्ड्-देशे उत्तमः विमानसंपर्कः अस्ति, यत्र मुख्यं अन्तर्राष्ट्रीयविमानस्थानकं रेक्जाविक्-नगरस्य समीपे केफ्लाविक्-अन्तर्राष्ट्रीयविमानस्थानकं अस्ति । आइसलैण्ड्देशे अनेकाः मालवाहकविमानसेवाः कार्यं कुर्वन्ति, ये वैश्विकरूपेण मालपरिवहनार्थं कुशलं विमानमालवाहनसमाधानं प्रदास्यन्ति । विमानस्थानकं सुचारुकार्यप्रवाहं समये वितरणं च सुनिश्चित्य विविधानि नियन्त्रणसेवानि अपि प्रदाति । 2. समुद्रीमालवाहनम् : द्वीपराष्ट्रत्वेन आइसलैण्ड्देशस्य रसदजाले समुद्रीमालवाहनस्य महत्त्वपूर्णा भूमिका अस्ति । देशस्य तटरेखायाः परितः रणनीतिकरूपेण स्थिताः अनेकाः बन्दरगाहाः सन्ति ये आन्तरिक-अन्तर्राष्ट्रीय-वाहन-वाहनानि सम्पादयन्ति । रेक्जाविक्-बन्दरगाहः, अकुरेरी-बन्दरगाहः इत्यादयः बन्दरगाहाः विश्वसनीयाः सीमाशुल्क-निकासी-सेवाः च सह कंटेनर-युक्ताः माल-नियन्त्रण-सुविधाः प्रददति । 3. मार्गपरिवहनम् : आइसलैण्ड्देशे देशस्य प्रमुखनगराणि नगराणि च सम्बद्धं सुविकसितं मार्गजालम् अस्ति । मार्गपरिवहनस्य उपयोगः मुख्यतया घरेलुरसदप्रयोजनार्थं वा कम्पनीनां गोदामात् निर्यातार्थं आयातार्थं वा बन्दरगाहेभ्यः विमानस्थानकेभ्यः वा मालस्य परिवहनार्थं भवति 4. गोदामसुविधाः : सम्पूर्णे देशे स्थिताः विविधाः गोदामाः आगच्छन्तीनां मालवाहनानां कृते भण्डारणसमाधानं प्रदास्यन्ति, ततः पूर्वं तेषां वितरणं विदेशे निर्यातं वा भवति। एताः सुविधाः समुद्रीभोजनजन्यपदार्थानाम् अथवा औषधानां इत्यादीनां नाशवन्तवस्तूनाम् तापमाननियन्त्रितभण्डारणविकल्पैः सह आधुनिकमूलसंरचनाम् प्रददति । 5 सीमाशुल्कनिकासीसहायता: आयातनिर्यासयोः सुचारुतया सुविधायै आइसलैण्डदेशे सीमाशुल्कनिष्कासनसंस्थाः आइसलैण्डदेशस्य सीमाशुल्कप्राधिकारिभिः आरोपितकानूनीदायित्वस्य अनुपालनं सुनिश्चित्य कागदपत्रविनियमैः, दस्तावेजीकरणस्य आवश्यकताभिः, शुल्कवर्गीकरणैः, शुल्कगणनाभिः च व्यावसायिकानां सहायतां कर्तुं शक्नुवन्ति। 6 ई-वाणिज्यरसदसमाधानम् : वैश्विकरूपेण ई-वाणिज्यस्य वृद्ध्या आइसलैण्डदेशस्य रसदकम्पनयः अस्य क्षेत्रस्य आवश्यकतानां कुशलतापूर्वकं पूर्तये अनुरूपसमाधानं विकसितवन्तः। एतेषु अन्तिम-माइल-वितरण-सेवाः सन्ति, येषु ऑनलाइन-आदेश-प्रक्रिया-प्रणालीनां एकीकरणं भवति, यस्य परिणामेण आपूर्ति-शृङ्खला-दक्षता सुदृढा भवति । 7 शीतशृङ्खलाप्रबन्धनसेवाः : आर्कटिकजलस्य समीपे भौगोलिकस्थानं दृष्ट्वा आइसलैण्डदेशस्य रसदप्रदातारः उच्चगुणवत्तायुक्तानां समुद्रीभोजनानाम् अन्येषां नाशवन्तनिर्यातानां च कारणेन शीतशृङ्खलाप्रबन्धने विशेषज्ञतां प्राप्नुवन्ति परिवहनकाले मालस्य ताजगीं गुणवत्तां च सुनिश्चित्य तेषु अत्याधुनिकशीतलन-ताप-नियन्त्रित-सुविधाः सन्ति । 8 तृतीयपक्षीय रसद (3PL) प्रदातारः : व्यापकं रसदसमाधानं इच्छन्तः व्यवसायाः आइसलैण्ड्देशे 3PL प्रदातृभिः प्रदत्तानां सेवानां लाभं लब्धुं शक्नुवन्ति। एताः कम्पनयः अन्ततः अन्तः रसदसेवाः प्रदास्यन्ति, यत्र गोदामम्, परिवहनं, सूचीप्रबन्धनं, आदेशपूरणं, वितरणं च सन्ति । समग्रतया आइसलैण्ड्-देशः विश्वस्य शेषभागैः सह सुचारुव्यापारसम्बन्धस्य सुविधायै विविधाः रसदसेवाः प्रदातुं सुविकसितं रसद-अन्तर्निर्मितं दर्पयति विमानमालवाहनं, समुद्रीमालवाहनं, मार्गपरिवहनं वा विशेषशीतशृङ्खलाप्रबन्धनसेवाः वा भवतः आवश्यकता अस्ति; आइसलैण्डदेशस्य रसदप्रदातारः भवतः विशिष्टानि आवश्यकतानि कुशलतया पूरयितुं शक्नुवन्ति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

उत्तराटलाण्टिकमहासागरे स्थितं लघुद्वीपराष्ट्रं आइसलैण्ड् अन्तर्राष्ट्रीयक्रेतृणां व्यापारप्रदर्शनानां च असम्भाव्यं गन्तव्यं इव भासते । परन्तु अयं अद्वितीयः देशः अन्तर्राष्ट्रीयक्रयणार्थं अनेकाः महत्त्वपूर्णाः मार्गाः प्रददाति, विविधाः उल्लेखनीयप्रदर्शनानि च आयोजयन्ति । आइसलैण्ड्-देशात् उत्पादानाम् स्रोतः प्राप्तुं एकः महत्त्वपूर्णः मार्गः तस्य मत्स्य-उद्योगः अस्ति । आइसलैण्ड्-देशः विश्वस्य प्रचुरतममत्स्यपालनक्षेत्रेषु अन्यतमः अस्ति, अतः समुद्रीभोजनक्रयणस्य आकर्षकं विपण्यं भवति । देशः वैश्विकरूपेण विभिन्नदेशेभ्यः कोड्, हैडॉक्, आर्कटिक चार इत्यादीनां उच्चगुणवत्तायुक्तानां मत्स्यपदार्थानाम् एकां श्रेणीं निर्यातयति । अन्तर्राष्ट्रीयक्रेतारः आइसलैण्डदेशस्य मत्स्यपालनकम्पनीभिः सह प्रत्यक्षसम्बन्धं स्थापयितुं शक्नुवन्ति अथवा आइसलैण्डदेशस्य मत्स्यसंसाधकैः सह कार्यं कर्तुं शक्नुवन्ति ये तान् विश्वसनीयैः आपूर्तिकर्ताभिः सह सम्बद्धं कर्तुं शक्नुवन्ति। आइसलैण्ड्देशे अन्तर्राष्ट्रीयक्रयणस्य अन्यः प्रमुखः क्षेत्रः नवीकरणीय ऊर्जाप्रौद्योगिकी अस्ति । भूतापी-जलविद्युत्-स्रोतेषु बहुधा निर्भरं राष्ट्रं इति नाम्ना आइसलैण्ड्-देशेन नवीकरणीय-ऊर्जा-समाधानस्य उन्नत-विशेषज्ञता विकसिता अस्ति । देशस्य भूतापीयप्रौद्योगिकीभिः वैश्विकमान्यता प्राप्ता अस्ति तथा च स्वच्छ ऊर्जासाधनानाम् स्रोतः प्राप्तुं वा भूतापीयपरियोजनासु सम्बद्धैः आइसलैण्डिकसंस्थाभिः सह सहकार्यं अन्वेष्टुं वा इच्छन्तीनां अन्तर्राष्ट्रीयक्रेतृणां कृते उत्तमानाम् अवसरानां प्रतिनिधित्वं कृतम् अस्ति सूचनाप्रौद्योगिकी (IT) तथा सॉफ्टवेयरविकास इत्यादयः उदयमानाः उद्योगाः अपि आइसलैण्ड्देशे अन्तर्राष्ट्रीयक्रयणस्य सम्भाव्यमार्गान् प्रददति । उच्चशिक्षितकार्यबलेन सह, टेक्-सवीजनसंख्यायाः च सह आइसलैण्ड्-देशे सॉफ्टवेयर-विकासः, गेमिङ्ग्-प्रौद्योगिकीः, डाटा-प्रोसेसिंग्-समाधानं च इत्यादिषु क्षेत्रेषु विशेषज्ञतां प्राप्य IT-स्टार्टअप-संस्थासु वृद्धिः दृष्टा अभिनव-IT-समाधानं इच्छन्तः अन्तर्राष्ट्रीयक्रेतारः एतैः आइसलैण्ड-कम्पनीभिः सह साझेदारी-अन्वेषणार्थं वा अत्याधुनिक-प्रौद्योगिकीनां स्रोतः वा संलग्नाः भवितुम् अर्हन्ति । आइसलैण्ड्देशे वार्षिकरूपेण वा समये समये वा आयोजितानां व्यापारप्रदर्शनानां प्रदर्शनीनां च दृष्ट्या अन्तर्राष्ट्रीयप्रतिभागिनां आकर्षणं कुर्वन्ति अनेके उल्लेखनीयाः कार्यक्रमाः सन्ति: 1. रेक्जाविक् अन्तर्जालविपणनसम्मेलनम् (RIMC): अयं सम्मेलनः डिजिटलविपणनप्रवृत्तयः रणनीतयः च केन्द्रितः अस्ति । एतत् विश्वस्य व्यावसायिकान् एकत्र आनयति यत् ते ऑनलाइन-विज्ञापन-तकनीकानां, सामाजिक-माध्यम-विपणन-अन्तर्दृष्टेः, अन्वेषण-इञ्जिन-अनुकूलन-प्रथानां इत्यादीनां विषये ज्ञानं साझां कुर्वन्ति 2. आर्कटिकवृत्तसभा : 2013 तः रेक्जाविक्-नगरे आयोजितस्य वार्षिक-कार्यक्रमस्य रूपेण, आर्कटिकवृत्तसभा आर्कटिकविषयेषु अन्तर्राष्ट्रीयसंवादस्य मञ्चं प्रदाति । एतत् नीतिनिर्मातृणां, आदिवासीसमुदायस्य प्रतिनिधिनां, वैज्ञानिकानां, व्यापारनेतृणां च स्वागतं करोति यत् ते स्थायिविकासः, जहाजमार्गाः, ऊर्जासंसाधनाः, पर्यावरणसंरक्षणं च इत्यादीनां विषयेषु चर्चां कुर्वन्ति 3. आइसलैण्डिकमत्स्यपालनप्रदर्शनी : एषा प्रदर्शनी मत्स्यपालन-उद्योगे नवीनतम-प्रगतिः प्रदर्शयति, यत्र उपकरण-आपूर्तिकर्तारः, जहाजनिर्मातारः, मत्स्य-संसाधकाः, क्षेत्रे सम्बद्धाः अन्ये च हितधारकाः स्व-उत्पादाः सेवाश्च प्रस्तुतुं मञ्चं प्रदाति 4. यूटी मेसान् : आइसलैण्डिक यूनियन आफ् परचेजिंग प्रोफेशनल्स् (UT) इत्यनेन आयोजितः अयं व्यापारप्रदर्शनः क्रयणसम्बद्धेषु विषयेषु केन्द्रितः अस्ति । आयोजनं विविध-उद्योगानाम् आपूर्तिकर्तान् एकत्र आनयति यत् ते स्वस्य उत्पादानाम् सेवानां च प्रदर्शनं कुर्वन्ति तथा च स्वस्य क्रयण-जालस्य विस्तारं कर्तुम् इच्छन्तीनां व्यावसायिकानां कृते संजाल-अवकाशान् प्रदाति |. एतेषां व्यापारप्रदर्शनानां प्रदर्शनीनां च माध्यमेन मत्स्य-उद्योगस्य सम्पर्कः अथवा आइसलैण्ड्-देशे नवीकरणीय-ऊर्जा-कम्पनीभिः अथवा सूचना-प्रौद्योगिकी-स्टार्टअपैः सह सहकार्यं इत्यादिभिः स्थापितैः चैनलैः सह अन्तर्राष्ट्रीय-क्रेतारः अस्य अद्वितीय-राष्ट्रस्य प्रस्तावानां उपयोगं कर्तुं शक्नुवन्ति लघु आकारस्य अभावेऽपि आइसलैण्ड् उच्चगुणवत्तायुक्तानां समुद्रीभोजनोत्पादानाम् स्रोतरूपेण अथवा नवीकरणीय ऊर्जासमाधानात् आरभ्य अत्याधुनिकप्रौद्योगिकीविकासपर्यन्तं विविधउद्योगेषु भागीदाररूपेण महत्त्वपूर्णक्षमताम् अङ्गीकुर्वति
आइसलैण्ड्देशे सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि विश्वव्यापीरूपेण प्रयुक्तानि अन्वेषणयन्त्राणि सदृशानि सन्ति । अत्र आइसलैण्ड्देशस्य केचन लोकप्रियाः अन्वेषणयन्त्राणि तेषां वेबसाइट् URL इत्यनेन सह सन्ति । 1. गूगल (https://www.google.is): गूगलः वैश्विकरूपेण सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रम् अस्ति, आइसलैण्ड्देशे अपि लोकप्रियम् अस्ति । एतत् व्यापकं अन्वेषणपरिणामं, नक्शा, अनुवादः, वार्ता, इत्यादीनि विविधानि अतिरिक्तसेवानि च प्रदाति । 2. Bing (https://www.bing.com): Bing इति अन्यत् प्रसिद्धं अन्वेषणयन्त्रं यत् आइसलैण्ड्देशे गूगलस्य विकल्परूपेण सामान्यतया उपयुज्यते। एतत् चित्राणि, भिडियो, वार्ता-प्रकाशनानि, मानचित्रं च इत्यादीनां विशेषताभिः सह सामान्यजाल-अन्वेषणं प्रदाति । 3. याहू (https://search.yahoo.com): याहू सर्च इत्यस्य उपयोक्तृमूलं आइसलैण्ड्देशे अपि अस्ति, यद्यपि गूगल-बिङ्ग्-योः तुलने इदं न्यूनं लोकप्रियं भवितुम् अर्हति । अन्येषां अन्वेषणयन्त्राणां इव याहू विश्वस्य वार्ताशीर्षकाणां अन्वेषणं वा चित्राणां अन्वेषणं वा इत्यादीन् विविधान् अन्वेषणविकल्पान् प्रदाति । 4. DuckDuckGo (https://duckduckgo.com): DuckDuckGo व्यक्तिगतसूचनाः न अनुसृत्य लक्षितविज्ञापनार्थं उपयोक्तृणां प्रोफाइलं न कृत्वा उपयोक्तृगोपनीयतां प्राथमिकताम् अददात्। आइसलैण्ड्देशे वैश्विकरूपेण च ऑनलाइनगोपनीयतायाः चिन्ता ये सन्ति तेषां मध्ये अस्य कर्षणं प्राप्तम् अस्ति । 5. StartPage (https://www.startpage.com): StartPage इति गोपनीयताकेन्द्रितं अन्वेषणयन्त्रं यत् उपयोक्तृणां अन्येषां च Google इत्यादिनां मुख्यधारा-इञ्जिनानां मध्ये प्रॉक्सीरूपेण कार्यं करोति, तथा च अनामत्वं रक्षति 6. Yandex (https://yandex.com): Yandex विशेषरूपेण आइसलैण्डिकसन्धानार्थं न निर्मितं भवेत् किन्तु तदपि पूर्वीययूरोपीयदेशेषु अथवा रूसीभाषिक्षेत्रेषु विशिष्टसामग्रीम् अन्विष्यमाणैः आइसलैण्डिकप्रयोक्तृभिः उपयोक्तुं शक्यते। एते आइसलैण्ड्देशे सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि सन्ति येषां उपरि स्थानीयजनाः नित्यं ऑनलाइन-प्रश्नानां अन्वेषणानाञ्च कृते अवलम्बन्ते ।

प्रमुख पीता पृष्ठ

उत्तर-अटलाण्टिक-देशस्य लघुद्वीपराष्ट्रं आइसलैण्ड्-देशे अनेकाः मुख्याः पीतपृष्ठनिर्देशिकाः सन्ति ये विविध-उद्योगानाम्, सेवानां च पूर्तिं कुर्वन्ति । अत्र आइसलैण्ड्देशस्य केचन प्रमुखाः पीतपृष्ठनिर्देशिकाः स्वस्वजालस्थलैः सह सन्ति । 1. Yellow.is - Yellow.is एकः ऑनलाइन निर्देशिका अस्ति या आइसलैण्ड्देशस्य विस्तृतव्यापाराणां सेवाप्रदातृणां च कवरं करोति। अस्मिन् निवासस्थानानां, भोजनालयानाम्, परिवहनसेवानां, स्वास्थ्यसेवाप्रदातृणां, शॉपिङ्ग्-केन्द्राणां, अन्येषां च बहवः सूचीः सन्ति । Yellow.is इत्यस्य जालपुटं https://en.ja.is/ अस्ति । 2. Njarðarinn - Njarðarnn रेक्जाविक् क्षेत्रस्य तस्य परिसरस्य च विशिष्टा व्यापकनिर्देशिका अस्ति । अत्र भोजनालयाः, दुकानानि, होटलानि, बङ्काः इत्यादीनां स्थानीयव्यापाराणां सूचनाः अपि च क्षेत्रे उपलब्धाः आपत्कालीनसङ्ख्याः, सेवाः च प्राप्यन्ते । Njarðarinn इत्यस्य जालपुटं http://nordurlistinn.is/ अस्ति । 3. Torg - Torg सम्पूर्णे आइसलैण्ड्देशे उत्पादानाम् अथवा सेवानां प्रस्तावानां व्यक्तिनां व्यवसायानां च वर्गीकृतविज्ञापनसूचीकरणे विशेषज्ञतां प्राप्नोति। अचलसम्पत्तः आरभ्य कार्यस्य अवसराः अथवा विक्रयणार्थं काराः यावत्, Torg इति मञ्चरूपेण कार्यं करोति यत्र जनाः सम्पूर्णे देशे नूतनानि प्रयुक्तानि च विविधानि वस्तूनि प्राप्नुवन्ति Torg इत्यस्य जालपुटं https://www.torg.is/ अस्ति । 4.Herbergi - Herbergi विशेषतया Reykjavik अथवा Akureyri इत्यादीनां लोकप्रियपर्यटनस्थलानां सहितं आइसलैण्डस्य विभिन्नक्षेत्रेषु प्रसारितेषु होटलेषु, अतिथिगृहेषु, शय्यागृहेषु, शयन-नाश्ता-इत्यादिषु आवासस्थानेषु केन्द्रितसूचीनां संग्रहं प्रदाति।तेषां वेबसाइटं https://herbergi इत्यत्र प्राप्यते। com/en. 5.Jafnréttisstofa – इयं पीतपृष्ठनिर्देशिका लैङ्गिकसमानतायाः विषयेषु सम्बद्धानि संसाधनानि प्रदातुं आइसलैण्डिकसमाजस्य अन्तः समानतायाः प्रवर्धनं प्रति केन्द्रीभूता अस्ति।तेषां वेबसाइट् एतादृशविषयान् सम्बोधयन्तः लेखैः सह लैङ्गिकसमानतायाः दिशि कार्यं कुर्वतां संस्थानां विषये सूचनां प्रदाति।https:// इत्यत्र तेषां साइटं पश्यन्तु। www.jafnrettisstofa.is/अंग्रेजी. एताः निर्देशिकाः आइसलैण्डदेशस्य व्यापारदृश्यस्य, सेवानां, अवसरानां च विभिन्नपक्षेषु बहुमूल्यं सूचनां प्रददति । मनसि धारयतु यत् केचन जालपुटाः केवलं आइसलैण्डिकभाषायां एव उपलभ्यन्ते, परन्तु पृष्ठेषु भ्रमणार्थं अनुवादकसाधनानाम् उपयोगं कर्तुं शक्नुवन्ति ।

प्रमुख वाणिज्य मञ्च

आइसलैण्ड्देशे अनेके प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति ये उत्पादानाम् सेवानां च विस्तृतश्रेणीं प्रदास्यन्ति । अत्र आइसलैण्ड्देशस्य केचन प्रमुखाः ई-वाणिज्यमञ्चाः तेषां जालपुटपतेः सह सन्ति: 1. Aha.is (https://aha.is/): Aha.is इति आइसलैण्ड्देशस्य बृहत्तमेषु ऑनलाइन-शॉपिङ्ग्-जालस्थलेषु अन्यतमम् अस्ति । अत्र इलेक्ट्रॉनिक्स, गृहसामग्री, वस्त्रं, सौन्दर्यप्रसाधनं, पुस्तकानि, इत्यादीनि विविधानि वर्गाणि प्रदत्तानि सन्ति । 2. Olafssongs.com (https://www.olafssongs.com/): Olafssongs.com आइसलैण्ड्देशे संगीतस्य सीडी, विनाइल रिकार्ड् च क्रयणार्थं लोकप्रियं मञ्चम् अस्ति । अत्र विभिन्नविधासु आइसलैण्डिक-अन्तर्राष्ट्रीय-सङ्गीतस्य विशालः संग्रहः प्राप्यते । 3. Heilsuhusid.is (https://www.heilsuhusid.is/): Heilsuhusid.is एकः ऑनलाइन-भण्डारः अस्ति यः स्वास्थ्य-सम्बद्धेषु उत्पादेषु विशेषज्ञः अस्ति यथा विटामिनः, पूरकः, प्राकृतिक-उपायः, फिटनेस-उपकरणं, स्वस्थ-आहारः, इत्यादिषु। 4. Tolvutaekni.is (https://tolvutaekni.is/): Tolvutaekni.is एकः इलेक्ट्रॉनिक-भण्डारः अस्ति यः सङ्गणकस्य घटकानां, लैपटॉपानां, गोल्यः अपि च आइसलैण्ड्देशे अन्ये सम्बद्धाः उपसाधनाः। 5. Hjolakraftur.dk (https://hjolakraftur.dk/): Hjolakraftur.dk सम्पूर्णे सायकल-उत्साहिनां पूरयितुं सम्बन्धित-उपकरणैः सह विभिन्न-अग्रणी-ब्राण्ड्-साइकिल-विक्रयणं कर्तुं विशेषज्ञः अस्ति आइसलैण्ड् । 6. Costco.com: यद्यपि आइसलैण्ड-आधारितं मञ्चं न, तथापि Costco.com इत्येतत् आइसलैण्ड्देशे अपि स्वस्य उत्पादानाम् वितरणं करोति । ते किराणां कृते बल्कक्रयणविकल्पान् प्रददति, गृहसामग्री रियायती मूल्ये। 7. हगकौप (https://hagkaup.is/): . हगकौप् भौतिकभण्डारद्वयं संचालयति, तस्य ऑनलाइन-भण्डारः च अस्ति पुरुषाणां कृते वस्त्रवस्तूनि अर्पयति मञ्चः, २. महिलाः बालकाः च गृहोपकरणैः सह, इलेक्ट्रॉनिक्स एवं अन्य घरेलू आवश्यक वस्तुएँ। एतानि आइसलैण्ड्देशस्य प्रमुखानां ई-वाणिज्यमञ्चानां केचन उदाहरणानि एव सन्ति । ज्ञातव्यं यत् विशिष्टानां उत्पादवर्गाणां आवश्यकतां पूरयन्तः अनेकाः लघुविशेषाः ऑनलाइन-भण्डाराः अपि सन्ति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

उत्तर-अटलाण्टिक-महासागरे स्थितः नॉर्डिक्-द्वीपदेशः आइसलैण्ड्-देशे अनेके लोकप्रियाः सामाजिक-माध्यम-मञ्चाः सन्ति, येषां उपयोगः तस्य नागरिकैः बहुधा भवति । अत्र आइसलैण्ड्देशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. फेसबुक (www.facebook.com): आइसलैण्ड्देशे फेसबुक् सर्वाधिकं प्रयुक्तेषु सामाजिकसंजालस्थलेषु अन्यतमम् अस्ति । एतेन उपयोक्तारः मित्रैः परिवारैः सह सम्बद्धतां प्राप्तुं, छायाचित्रं, भिडियो च साझां कर्तुं, समूहेषु, आयोजनेषु च सम्मिलितुं, वार्तानां सूचनानां च आविष्कारं कर्तुं च शक्नुवन्ति । 2. ट्विटर (www.twitter.com): आइसलैण्ड्देशे अनुयायिनां जालपुटेन सह लघुसन्देशान् (ट्वीट्) साझां कर्तुं ट्विटर इत्येतत् अन्यत् लोकप्रियं मञ्चम् अस्ति । सामान्यतया तत्क्षणिकवार्तानां अद्यतनीकरणाय, मतानाम्, विविधविषयेषु चर्चायाः, तथैव सार्वजनिकव्यक्तिनां अनुसरणस्य च कृते अस्य उपयोगः भवति । 3. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्रामः एकः फोटो-साझेदारी-मञ्चः अस्ति यस्मिन् उपयोक्तारः कैप्शन-हैशटैग्-सहितं चित्रैः अथवा लघु-वीडियो-माध्यमेन स्व-अनुभवं साझां कर्तुं शक्नुवन्ति आइसलैण्ड्देशस्य बहवः जनाः स्वदेशस्य आश्चर्यजनकं प्राकृतिकं सौन्दर्यं प्रदर्शयितुं इन्स्टाग्रामस्य उपयोगं कुर्वन्ति । 4. स्नैपचैट् (www.snapchat.com): स्नैपचैट् इति बहुमाध्यमसन्देशप्रसारण-अनुप्रयोगः आइसलैण्ड-युवकैः व्यापकरूपेण उपयुज्यते यत् "स्नैप्स्" इति नामकं फोटो वा लघु-वीडियो वा प्रेषयितुं यत् विशिष्टसमयसीमायाः अन्तः दृष्ट्वा अन्तर्धानं भवति 5. लिङ्क्डइन (www.linkedin.com): लिङ्क्डइन मुख्यतया आइसलैण्ड्देशे व्यावसायिकसंजालप्रयोजनार्थं उपयुज्यते यत्र व्यक्तिः सहकारिभिः सह सम्बद्धं कर्तुं, उद्योगव्यावसायिकैः सह संवादं कर्तुं, कार्यस्य अवसरान् अन्वेष्टुं वा सम्भाव्यकर्मचारिणः अन्वेष्टुं वा शक्नोति। 6. Reddit (www.reddit.com/r/Iceland/): Reddit ऑनलाइन समुदायं प्रदाति यत्र उपयोक्तारः r/iceland subreddit इत्यत्र आइसलैण्ड्-सम्बद्धानि समाचारचर्चा सहितं विविधविषयान् कवरयन्तः पाठ-पोस्ट् अथवा प्रत्यक्ष-लिङ्कानि इत्यादीनां सामग्रीं प्रस्तुतुं शक्नुवन्ति। 7. Meetup: शक्तिशाली विश्वव्यापी मञ्चः यत्र भवन्तः विविधरुचि/स्थानानां अनुसारं समर्पिताः meetups & नियमितस्थानीयकार्यक्रमाः अपि प्राप्नुवन्ति! 8.Almannaromur.is इत्यस्य माध्यमेन भवन्तः स्वस्य रुचिस्य & स्थानस्य अनुसारं भिन्नप्रकारस्य मञ्चाः & समूहस्य अनुभवं च प्राप्तुं शक्नुवन्ति स्म कृपया ज्ञातव्यं यत् एते केवलं केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति येषां प्रवेशः आइसलैण्ड्देशस्य जनानां कृते भवति, अपि च कतिपयानां समुदायानाम् अथवा रुचिसमूहानां विशिष्टाः अन्ये मञ्चाः अपि भवितुम् अर्हन्ति येषां व्यापकरूपेण उपयोगः अपि भवति

प्रमुख उद्योग संघ

उत्तर-अटलाण्टिक-महासागरे स्थितः नॉर्डिक्-द्वीपदेशः आइसलैण्ड्-देशः अद्भुत-दृश्यानां, अद्वितीय-भूवैज्ञानिक-विशेषतानां च कृते प्रसिद्धः अस्ति । देशस्य अर्थव्यवस्था बहुविध-उद्योगानाम् उपरि अवलम्बते ये अस्य विकासे विकासे च योगदानं ददति । अत्र आइसलैण्ड्देशस्य केचन मुख्याः उद्योगसङ्घाः सन्ति । 1. आइसलैण्ड्-देशस्य यात्रा-उद्योग-सङ्घः (SAF) : अयं संघः आइसलैण्ड्-देशे पर्यटन-उद्योगे संलग्नानाम् कम्पनीनां व्यक्तिनां च प्रतिनिधित्वं करोति । तेषां जालपुटं www.saf.is इति । 2. आइसलैण्ड-उद्योगसङ्घः (SI): SI विनिर्माणं, निर्माणं, ऊर्जा, प्रौद्योगिकी इत्यादिषु क्षेत्रेषु कार्यं कुर्वतीनां औद्योगिककम्पनीनां हितं प्रवर्धयति अधिकाधिकं सूचनां www.si.is/en इत्यत्र प्राप्यते । 3. व्यापारसेवासङ्घः (FTA): एफटीए थोकव्यापारः, खुदराव्यापारः, सेवाः, होटलानि, भोजनालयाः, परिवहनं, संचारं, वित्तं, बीमा इत्यादीनि च समाविष्टानि विभिन्नक्षेत्रेषु व्यापारिककम्पनीनां प्रतिनिधित्वं करोति। तेषां जालपुटं www.vf.is/enska/english इत्यत्र द्रष्टुं शक्नुवन्ति। 4. राज्यस्य अनुज्ञापत्रप्राप्तव्यापारिकबैङ्कानां संघः (LB-FLAG): LB-FLAG आइसलैण्डस्य वित्तीयक्षेत्रस्य अन्तः संचालितानाम् अनुज्ञापत्रप्राप्तव्यापारिकबैङ्कानां प्रतिनिधित्वं करोति यत् तेषां परस्परहितस्य रक्षणं कर्तुं तथा च सम्बन्धितप्राधिकारिभिः सह सहकार्यं प्रवर्धयति। तेषां जालपुटं www.lb-flag.is/en/home/ इति । 5.अन्तर्राष्ट्रीयउड्डयनप्रशिक्षणकेन्द्र (ITFC): ITFC पायलट् भवितुं वा स्वस्य विमानन करियरं उन्नतयितुं वा आकांक्षमाणानां स्थानीयानां अन्तर्राष्ट्रीयानाञ्च छात्राणां कृते व्यावसायिकपायलटप्रशिक्षणकार्यक्रमं प्रदाति।अस्य वेबसाइट् www.itcflightschool.com इत्यत्र द्रष्टुं शक्यते 6.आइसलैण्डिक समुद्रीभोजननिर्यातकाः: एषः संघः आइसलैण्डिकसमुद्रीखाद्यपदार्थानाम् निर्यातने विश्वव्यापीरूपेण सम्बद्धैः समुद्रीभोजनप्रसंस्करणसंयंत्रैः सह व्यवहारं करोति।तेषां आधिकारिकस्थलात् अधिकसूचनाः प्राप्नुवन्तु:www.icelandicseafoodexporters.net एतानि आइसलैण्ड्-देशस्य अन्तः प्रमुख-उद्योग-सङ्घस्य कतिपयानि उदाहरणानि सन्ति; समग्रतया देशस्य अर्थव्यवस्थायां योगदानं ददति विविधक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अन्ये बहवः संस्थाः सन्ति ।

व्यापारिकव्यापारजालस्थलानि

उत्तर-अटलाण्टिक-महासागरे स्थितः नॉर्डिक्-द्वीपदेशः आइसलैण्ड्-देशस्य मत्स्यपालनम्, नवीकरणीय-ऊर्जा, पर्यटनम्, रचनात्मक-उद्योगाः च इत्यादिषु उद्योगेषु दृढं ध्यानं दत्तं सजीवः अर्थव्यवस्था अस्ति अत्र आइसलैण्ड्-देशेन सह सम्बद्धाः केचन व्यापारिकव्यापारजालस्थलानि सन्ति । 1. आइसलैण्ड्देशे निवेशं कुर्वन्तु - प्रमोट् आइसलैण्ड् इत्यस्य आधिकारिकजालस्थले देशे विविधनिवेशस्य अवसरानां विषये सूचनाः प्राप्यन्ते। एतत् प्रमुखक्षेत्रेषु अन्वेषणं, आइसलैण्डव्यापारवातावरणस्य विषये व्यापकदत्तांशं च प्रदाति । जालपुटम् : https://www.invest.is/ 2. आइसलैण्डनिर्यातः - आइसलैण्ड्-प्रमोट्-द्वारा चालिता एषा जालपुटा आइसलैण्ड-निर्यातकानां कृते सूचनाकेन्द्ररूपेण कार्यं करोति । एतत् विपण्यगुप्तचरप्रतिवेदनानि, व्यापारसांख्यिकी, उद्योगवार्ताः, घटनाः च प्राप्तुं प्रदाति । जालपुटम् : https://www.icelandicexport.is/ 3. आइसलैण्डदेशस्य वाणिज्यसङ्घः - आइसलैण्ड्देशे संचालितव्यापाराणां कृते अयं सङ्घः प्रभावशाली मञ्चः अस्ति । अस्य जालपुटे साझेदारीस्थापनं कर्तुं वा स्थानीयसंस्थाभिः सह सम्बद्धतां प्राप्तुं वा इच्छन्तीनां व्यवसायानां कृते संसाधनं प्रदत्तं भवति । जालपुटम् : https://en.chamber.is/ 4. उद्योगनवाचारमन्त्रालयः - अयं सर्वकारीयविभागः आइसलैण्ड्देशे नवीनतायाः औद्योगिकविकासस्य च माध्यमेन आर्थिकवृद्धिं पोषयति। तेषां जालपुटे आर्थिकनीतीनां, उपक्रमानाम् अपि च क्षेत्रविशिष्टरणनीतीनां विवरणानां प्रवेशः प्राप्यते । वेबसाइटः https://www.stjornarradid.is/raduneyti/vidskipta-og-innanrikisraduneytid/ 5. आइसलैण्ड्-देशस्य नियोक्तृणां संघः - आइसलैण्ड्-देशस्य विभिन्नक्षेत्रेषु नियोक्तृणां प्रतिनिधित्वं कुर्वन् अयं संगठनः राष्ट्रिय-स्तरस्य निर्णय-निर्माण-संस्थासु वकालत-प्रयासानां माध्यमेन तेषां हितानाम् रक्षणं सुनिश्चितं करोति जालपुटम् : https://www.saekja.is/english 6.The Federation of Trade & Services (LÍSA) – LÍSA व्यापारसेवानां अन्तः कम्पनीनां प्रतिनिधित्वं करोति यत्र 230 तः अधिकाः सदस्यकम्पनयः सन्ति ये विभिन्नव्यापारक्षेत्रेभ्यः आगच्छन्ति यथा खुदरा थोकव्यापारिक अचलसंपत्तिसूचनाप्रणाली भर्ती यात्रा एजेन्सी बल्लेबाज कम्प्यूटरभोजनागार इत्यादयः वेबसाइट :http://lisa.is/default.asp?cat_id=995&main_id=178 एतानि जालपुटानि निवेशकानां, निर्यातकानां, व्यवसायानां च कृते बहुमूल्यं संसाधनं प्रददति ये आइसलैण्डस्य विपण्यं अवगन्तुं व्यापारस्य अवसरान् अन्वेष्टुं च इच्छन्ति।

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र आइसलैण्ड्देशस्य केचन व्यापारदत्तांशप्रश्नजालस्थलानि सन्ति: 1. आइसलैण्डस्य सीमाशुल्कम् - आइसलैण्डस्य सीमाशुल्कनिदेशालयस्य आधिकारिकजालस्थले विविधव्यापारसांख्यिकीयानाम् आँकडानां च प्रवेशः प्राप्यते । निर्यातस्य, आयातस्य, शुल्कस्य, इत्यादीनां विषये सूचनां प्राप्तुं शक्नुवन्ति । जालपुटम् : https://www.customs.is/ 2. सांख्यिकी आइसलैण्ड् - आइसलैण्डस्य राष्ट्रियसांख्यिकीयसंस्था व्यापारसम्बद्धदत्तांशसहितं व्यापकं आँकडाधारं प्रदाति । देश, वस्तु, इत्यादिभिः आयातनिर्यातसांख्यिकीयं प्राप्तुं शक्नुवन्ति । जालपुटम् : https://www.static.is/ 3. आइसलैण्ड्-देशस्य विदेशमन्त्रालयः - मन्त्रालयस्य जालपुटे आइसलैण्ड्-देशस्य अन्तर्राष्ट्रीयव्यापारसम्बन्धानां सूचनाः प्राप्यन्ते । द्विपक्षीयव्यापारसम्झौतानां, व्यापारसाझेदारानाम्, निवेशस्य अवसरानां, निर्यातप्रवर्धनस्य च विषये प्रतिवेदनानि भवन्तः प्राप्नुवन्ति । जालपुटम् : https://www.government.is/ministries/ministry-for-foreign-affairs/ . 4. आइसलैण्डस्य केन्द्रीयबैङ्कः - केन्द्रीयबैङ्कस्य जालपुटे आइसलैण्डदेशस्य विदेशव्यापारसम्बद्धाः आर्थिकसूचकाः प्रदत्ताः सन्ति । अस्मिन् विदेशीयविनिमयदराणां सूचनाः, आयातनिर्याससम्बद्धाः भुक्तिसन्तुलनस्य आँकडानि, देशे अन्तर्राष्ट्रीयव्यापारगतिशीलतां प्रभावितं कुर्वन्तः महङ्गानि दराः च सन्ति जालपुटम् : https://www.cb.is/ 5. यूरोस्टैट् - यूरोस्टैट् यूरोपीयसङ्घस्य (EU) सांख्यिकीकार्यालयः अस्ति । यद्यपि केवलं आइसलैण्ड्-देशस्य कृते विशिष्टं नास्ति तथापि आइसलैण्ड्-सदृशानां यूरोपीयसङ्घस्य सदस्यराज्यानां आयात/निर्यातसम्बद्धा सूचना सहितं यूरोपीयदेशानां व्यापकसांख्यिकीयदत्तांशं प्रदाति जालपुटम् : https://ec.europa.eu/eurostat कृपया ज्ञातव्यं यत् केचन जालपुटाः स्वसामग्रीम् आङ्ग्लभाषायां आइसलैण्डिकभाषायां च प्रदातुं शक्नुवन्ति; प्रत्येकस्मिन् साइट् मध्ये उपलब्धानां भाषाविकल्पानां उपयोगेन भवान् तेषु परिवर्तनं कर्तुं शक्नोति । विशिष्टविवरणानि अथवा अतिरिक्तस्रोतानि अन्वेष्टुं एतानि जालपुटानि सम्यक् अन्वेष्टुं सर्वदा अनुशंसितं भवति ये भवन्तं आइसलैण्डव्यापारदत्तांशप्रश्नानां विषये समीचीनानि अद्यतनतथ्यानि प्रदातुं शक्नुवन्ति।

B2b मञ्चाः

उत्तर-अटलाण्टिक-महासागरे स्थितः नॉर्डिक्-द्वीपदेशः आइसलैण्ड्-देशे अनेके बी-टू-बी-मञ्चाः सन्ति, येषु व्यावसायिकव्यवहारस्य, संयोजनस्य च सुविधा भवति । अत्र आइसलैण्ड्देशस्य केचन प्रमुखाः B2B मञ्चाः सन्ति । 1. आइसलैण्ड्-देशस्य स्टार्टअप-संस्थाः (www.icelandicstartups.com): अयं मञ्चः आइसलैण्ड्-देशस्य स्टार्टअप-संस्थाः, उद्यमिनः, निवेशकाः च संयोजयति । एतत् नवीनविचारानाम् प्रदर्शनार्थं, वित्तपोषणस्य अवसरान् अन्वेष्टुं, सम्भाव्यसाझेदारैः सह सम्बद्धतां प्राप्तुं च स्थानं प्रदाति । 2. आइसलैण्ड्-देशस्य प्रचारः (www.promoteiceland.is): अन्तर्राष्ट्रीयरूपेण आइसलैण्ड्-देशस्य व्यवसायानां प्रचारार्थं आधिकारिकमञ्चरूपेण कार्यं करोति । अत्र पर्यटनं, समुद्रीभोजनं, नवीकरणीय ऊर्जा, सृजनात्मकोद्योगाः इत्यादीनां विविध-उद्योगानाम् सूचनाः प्राप्यन्ते । 3. एयरिर् वेञ्चर्स् (www.eyrir.is): आइसलैण्ड्देशे स्थिता निजीइक्विटीसंस्था यत् मुख्यतया वैश्विकरूपेण संचालितप्रौद्योगिकीकम्पनीनां अन्तः निवेशेषु केन्द्रीक्रियते। मञ्चस्य उद्देश्यं पूंजी, सामरिकमार्गदर्शनं च प्रदातुं नवीनस्टार्टअप-संस्थानां विकासाय समर्थनं कर्तुं वर्तते । 4. निर्यात-पोर्टल् (www.exportportal.com): यद्यपि केवलं आइसलैण्ड्-देशस्य कृते विशिष्टं नास्ति तथापि एतत् वैश्विकं B2B-मञ्चं विश्वस्य सर्वेभ्यः व्यवसायेभ्यः एकस्मिन् पोर्टले परस्परं सम्बद्धं व्यापारं च कर्तुं शक्नोति अस्मिन् इलेक्ट्रॉनिक्स, खाद्य-पेय-वस्त्रम्, वस्त्र-वस्त्रम् इत्यादीनि विविधानि वर्गाणि सन्ति यत्र आइसलैण्ड-देशस्य कम्पनयः स्व-उत्पादानाम् प्रदर्शनं कर्तुं शक्नुवन्ति । 5.Samskip Logistics (www.samskip.com): रेकजाविक्-नगरे स्थिता एकः प्रमुखः परिवहन-कम्पनी यः विश्वव्यापीरूपेण एकीकृत-रसद-सेवाः प्रदाति यत्र मत्स्य-पालन-अथवा खुदरा-विविध-उद्योगानाम् कृते विशेषतया अनुरूपं सड़क-परिवहन-समाधानं भवति 6.व्यापार आइसलैण्ड् (www.businessiceland.is): Invest in Iceland Agency द्वारा संचालितम् – अन्येषां मध्ये नवीकरणीय ऊर्जा उत्पादन/प्रौद्योगिकी विकासः अथवा ICT आधारभूतसंरचना/दूरसञ्चारपरियोजना सहितं विविधक्षेत्रेषु निवेशस्य अवसरानां विषये सूचनां प्रदातुं। एते आइसलैण्ड्देशे उपलब्धानां B2B-मञ्चानां कतिपयानि उदाहरणानि एव सन्ति ये आइसलैण्ड-बाजारेषु अन्तः संचालितानाम् अथवा तेषां सह सम्बद्धतां प्राप्तुं इच्छन्तीनां व्यवसायानां कृते निवेश-सुविधायाः आरभ्य रसद-समर्थनपर्यन्तं विविधाः सेवाः प्रदास्यन्ति
//