More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया आस्ट्रेलिया-राष्ट्रमण्डलम् इति प्रसिद्धः आस्ट्रेलिया-देशः दक्षिणगोलार्धे स्थितः विशालः देशः अस्ति । कुलक्षेत्रेण अयं विश्वस्य षष्ठः बृहत्तमः देशः अस्ति, यस्य विस्तारः प्रायः ७७ लक्षं वर्गकिलोमीटर् अस्ति । आस्ट्रेलियादेशः अद्वितीयजैवविविधतायाः, आश्चर्यजनकदृश्यानां च कृते प्रसिद्धः अस्ति । अस्मिन् विश्वस्य अत्यन्तं भयङ्करप्राकृतिकचमत्कारेषु अन्यतमं ग्रेट् बैरियर रीफ् इत्यस्मात् आरभ्य महाद्वीपस्य आन्तरिकभागस्य महत्त्वपूर्णं भागं कवरं कृत्वा द आउटबैक् इत्यादीनां मरुभूमिपर्यन्तं विविधाः पारिस्थितिकीतन्त्राः समाविष्टाः सन्ति अस्य राष्ट्रस्य जनसंख्या प्रायः २५ मिलियनं जनाः सन्ति । अस्य राजधानीनगरं केन्बरा-नगरम् अस्ति, परन्तु सिड्नी-नगरं अस्य बृहत्तमं जनसङ्ख्यायुक्तं च नगरम् अस्ति । सम्पूर्णे आस्ट्रेलियादेशे आङ्ग्लभाषा एव भाष्यते । ऑस्ट्रेलियादेशस्य जीवनस्तरः उच्चः अस्ति तथा च स्वास्थ्यसेवागुणवत्ता, शिक्षाव्यवस्थायाः सामर्थ्यं, आर्थिकस्वतन्त्रता च इत्यादिषु विविधवैश्विकसूचकाङ्केषु उच्चस्थानं प्राप्नोति । अस्य अर्थव्यवस्था खननम् (अङ्गारः लौहधातुः च), कृषिः (गोधूमः ऊनश्च), निर्माणं (वाहनानि यन्त्राणि च), पर्यटनम् (विशेषतः आयर्स् रॉक् अथवा उलुरु इत्यादीनां प्रतिष्ठितस्थलानां कारणात्), सेवाउद्योगः च इत्यादिभिः सशक्तक्षेत्रैः सुविकसितम् अस्ति यत् वर्धमानं प्रौद्योगिकीक्षेत्रं समर्थयति। ऑस्ट्रेलियादेशस्य राजनैतिकव्यवस्था लोकतन्त्रे आधारिता अस्ति यत्र राज्ञी एलिजाबेथ् द्वितीया आस्ट्रेलियादेशस्य राज्ञी इति मान्यतां प्राप्तवती अस्ति । संघीयसंसदीयसंवैधानिकराजतन्त्रस्य अन्तर्गतं सर्वकारः कार्यं करोति यस्य नेतृत्वं निर्वाचितः प्रधानमन्त्री करोति । अत्र षट् राज्यानि सन्ति - न्यू साउथ वेल्स, विक्टोरिया, क्वीन्सलैण्ड्, दक्षिण-ऑस्ट्रेलिया, पश्चिम-ऑस्ट्रेलिया - तथा च द्वौ प्रमुखौ मुख्यभूमिप्रदेशौ - आस्ट्रेलिया-राजधानी-प्रदेशः (ACT) यत्र केन्बरा-देशः अस्ति तथा उत्तर-प्रदेशः- तेषां सर्वेषां स्वकीयाः सर्वकाराः सन्ति ये राष्ट्रिय-विषयेषु एकत्र कार्यं कुर्वन्ति ऑस्ट्रेलिया-संस्कृतेः गहनानि आदिवासीमूलानि सन्ति, यत् ६० सहस्राब्देभ्यः अधिकेभ्यः पूर्वं यदा आदिवासिनः प्रथमवारं अस्मिन् भूमिं निवसन्ति स्म; ते अद्यत्वे विश्वस्य अधिकसद्यः आप्रवासीसमूहानां पार्श्वे महत्त्वपूर्णं सांस्कृतिकं महत्त्वं निरन्तरं धारयन्ति ये आधुनिककालस्य ऑस्ट्रेलिया-समाजस्य आकारं दत्तवन्तः ये अन्येषां मध्ये भोजन,नृत्य,संगीत,क्रीडा,विविधतां प्रदातुं शक्नुवन्ति। निष्कर्षतः,ऑस्ट्रेलिया न केवलं स्वस्य आश्चर्यजनकप्राकृतिकसौन्दर्यस्य कृते अपि तु स्वस्य समृद्धा अर्थव्यवस्था,महानगुणवत्तायुक्तशिक्षायाः स्वास्थ्यसेवाव्यवस्थानां कृते अपि विशिष्टः अस्ति,तथा च जीवन्तं बहुसांस्कृतिकसमाजं यत् यात्रायाः जीवनस्य च कृते वांछनीयं गन्तव्यं करोति।
राष्ट्रीय मुद्रा
आस्ट्रेलियादेशस्य मुद्रा आस्ट्रेलिया-डॉलर् (AUD) अस्ति । अनौपचारिकवार्तालापेषु सामान्यतया "ऑस्ट्रेलिया" इति उच्यते । आस्ट्रेलिया-डॉलर् आस्ट्रेलिया-देशस्य तस्य बाह्यप्रदेशानां च आधिकारिकमुद्रा अस्ति, तथैव केभ्यः प्रशान्तद्वीपराष्ट्रेभ्यः अपि अस्य उपयोगः भवति । ऑस्ट्रेलिया-देशस्य डॉलर-रूप्यकाणां मूल्यं १०० सेण्ट्-रूपेण उपविभक्तम् अस्ति, यत्र ५, १०, २०, ५० सेण्ट्-मूल्यानां मुद्राः उपलभ्यन्ते । नोट्-पत्राणि $५, $१०, $२०, $५०, $१०० इति मूल्येषु निर्गच्छन्ति । आस्ट्रेलियादेशे आधुनिकवित्तीयव्यवस्था अस्ति यत्र स्थिर अर्थव्यवस्था अस्ति या वैश्विकमञ्चे उत्तमं प्रदर्शनं करोति । आस्ट्रेलियादेशस्य रिजर्वबैङ्कः (RBA) आस्ट्रेलियादेशस्य डॉलरस्य निर्गमनस्य नियमनस्य च उत्तरदायी केन्द्रीयबैङ्कः अस्ति । मूल्यस्थिरतां निर्वाहयितुम् आर्थिकवृद्धिं प्रवर्धयितुं च आरबीए महत्त्वपूर्णां भूमिकां निर्वहति । देशस्य अन्तः शॉपिङ्ग्, बहिः भोजनं, बिलानां भुक्तिः इत्यादिषु दैनन्दिनव्यवहारेषु आस्ट्रेलिया-डॉलर्-रूप्यकाणि बहुधा स्वीकृतानि सन्ति । तथापि, एतत् ज्ञातव्यं यत् यद्यपि वीजा अथवा मास्टरकार्ड इत्यादीनि प्रमुखाणि क्रेडिट् कार्ड् होटेल्-बृहत्-विक्रेतारः सहितं अधिकांशस्थानेषु स्वीक्रियन्ते; लघुप्रतिष्ठानानि ग्राम्यक्षेत्राणि वा नगददेयतां प्राधान्यं ददति। यदि भवान् स्वमुद्रां AUD मध्ये परिवर्तयितुं इच्छति तर्हि सम्पूर्णे ऑस्ट्रेलियादेशे विमानस्थानकेषु अथवा बैंकेषु विदेशीयविनिमयसेवाः सुलभतया उपलभ्यन्ते। तदतिरिक्तं, एटीएम-इत्येतत् नगरेषु सुलभतया प्राप्यते यत्र भवान् स्वस्य अन्तर्राष्ट्रीय-डेबिट्/क्रेडिट्-कार्डस्य उपयोगेन नगदं निष्कासयितुं शक्नोति । समग्रतया, ऑस्ट्रेलिया-देशस्य मुद्रा-स्थितिः कुशल-बैङ्क-प्रणालीभिः समर्थितायाः स्थिर-अर्थव्यवस्थायाः परितः परिभ्रमति तथा च विभिन्न-संप्रदाययोः मुद्रा-नोट्-योः सीधा-उपलब्धिः अस्ति येन स्थानीयजनानाम् पर्यटकानां च कृते मौद्रिक-व्यवहारस्य प्रभावीरूपेण निबन्धनं सुलभं भवति
विनिमय दर
आस्ट्रेलियादेशस्य आधिकारिकमुद्रा आस्ट्रेलिया-डॉलर् (AUD) अस्ति । प्रमुखमुद्राभिः सह AUD इत्यस्य अनुमानितविनिमयदराः निम्नलिखितरूपेण सन्ति । १ AUD = ०.७४ USD १ AUD = ०.६० यूरो १ औड = ५३.४७ जे.पी १ AUD = ०.५१ GBP १ AUD = ०.९२ CAD कृपया ज्ञातव्यं यत् एते दराः सूचकाः सन्ति तथा च विपण्यस्थितेः अन्येषां च कारकानाम् आधारेण विदेशीयविनिमयदराणि प्रभावितं कुर्वन्तः किञ्चित् भिन्नाः भवितुम् अर्हन्ति ।
महत्त्वपूर्ण अवकाश दिवस
ऑस्ट्रेलियादेशे अनेके महत्त्वपूर्णाः राष्ट्रियाः अवकाशाः सन्ति ये वर्षे पूर्णे आचर्यन्ते । तेषु एकः महत्त्वपूर्णः आस्ट्रेलिया-दिवसः अस्ति, यः जनवरी-मासस्य २६ दिनाङ्के पतति । अस्मिन् १७८८ तमे वर्षे सिड्नी-कोव्-नगरे प्रथम-बेडानां आगमनस्य स्मरणं भवति, आस्ट्रेलिया-देशे यूरोपीय-उपनिवेशस्य आरम्भः च अस्ति । अस्मिन् दिने प्रायः बारबेक्यू, संगीतसङ्गीत, परेड, आतिशबाजी इत्यादीनां विविधानां उत्सवानां लक्षणं भवति । अन्यः महत्त्वपूर्णः अवकाशः एप्रिल-मासस्य २५ दिनाङ्के अन्जाक्-दिवसः अस्ति । प्रथमविश्वयुद्धात् परं सैन्यसङ्घर्षेषु सेवां कृतवन्तः, मृताः च सर्वेषां आस्ट्रेलियादेशीयानां सम्मानं स्मरणं च करोति ।तेषां साहसं बलिदानं च श्रद्धांजलिम् अर्पयितुं देशे सर्वत्र प्रदोषसेवाः, मार्गयात्राः, स्मारकसमारोहाः च भवन्ति ईस्टर-पर्वः अपि राष्ट्रव्यापिरूपेण आचरितः महत्त्वपूर्णः अवकाशः अस्ति । प्रतिवर्षं मार्च-एप्रिल-मासयोः मध्ये भवति, येशुमसीहस्य क्रूसे स्थापनानन्तरं मृतात् पुनरुत्थानस्य स्मरणं भवति । ऑस्ट्रेलियादेशिनः सामान्यतया परिवारसमागमैः, बालकानां कृते अण्डस्य मृगयाभिः, चर्चसेवाभिः, भोजैः, पिकनिकैः वा बीबीक्यूभिः सह दीर्घसप्ताहसमाप्तेः आनन्दं लभन्ते । एतेषां राष्ट्रियावकाशानां अतिरिक्तं प्रत्येकं राज्यं स्वकीयाः सार्वजनिकावकाशान् अपि आचरति येषां प्रादेशिकमहत्त्वं वर्तते । केचन उदाहरणानि सन्ति श्रमिकदिवसः (विभिन्न-राज्येषु भिन्न-भिन्नतिथिषु), राज्ञ्याः जन्मदिनः (पश्चिम-ऑस्ट्रेलिया-देशं विहाय जून-मासस्य द्वितीयः सोमवासरः), एडिलेड्-कप-दिवसः (मार्च-मासस्य द्वितीयः सोमवासरः), मेलबर्न्-कप-दिवसः (नवम्बर-मासस्य प्रथमः मंगलवासरः), केवलं क कतिपय। समग्रतया एते उत्सवाः आस्ट्रेलियादेशीयान् राष्ट्रस्य वा समुदायस्य रूपेण एकत्र आगत्य स्वसंस्कृतेः मूल्यानां च उत्सवस्य अवसरं ददति तथा च ऐतिहासिकघटनानां वा व्यक्तिनां वा सम्मानं कुर्वन्ति ये कालान्तरेण स्वदेशस्य पहिचानं कृतवन्तः।
विदेशव्यापारस्य स्थितिः
अन्तर्राष्ट्रीयव्यापारस्य दृष्ट्या आस्ट्रेलियादेशः प्रमुखः वैश्विकः खिलाडी अस्ति । अत्यन्तं विकसिता वैश्विकरूपेण एकीकृता अर्थव्यवस्थारूपेण विकसिता अस्ति, यस्याः समृद्ध्यर्थम् अन्तर्राष्ट्रीयव्यापारस्य उपरि बहुधा निर्भरं वर्तते । अङ्गारः, लौहधातुः, सुवर्णः, प्राकृतिकवायुः इत्यादीनां प्राकृतिकसंसाधनानाम् समृद्धसञ्चयानां कृते अयं देशः प्रसिद्धः अस्ति । ऑस्ट्रेलियादेशस्य निर्यातरूपरेखायां बहुधा वस्तूनाम् आधिपत्यं वर्तते, यत्र खनिजाः, इन्धनाः च तस्य निर्यातस्य अधिकांशं भागं भवन्ति । अङ्गारः आस्ट्रेलियादेशस्य प्राथमिकनिर्यातवस्तु अस्ति, तदनन्तरं लौहधातुः, सुवर्णं च सन्ति । एतेषां संसाधनानाम् अत्यन्तं माङ्गल्यं विश्वे वर्तते, विशेषतः चीनदेशेभ्यः अन्येभ्यः एशियादेशेभ्यः च ये स्वउद्योगानाम् ईंधनं दातुं इच्छन्ति । अन्तिमेषु वर्षेषु आस्ट्रेलियादेशस्य निर्यातस्य सेवाः अधिकाधिकं महत्त्वपूर्णं क्षेत्रं जातम् । शिक्षा, पर्यटन, वित्तीयसेवा, व्यावसायिकसेवा इत्यादीनां सेवानां व्यापारात् देशस्य आयस्य महत्त्वपूर्णं योगदानं भवति । व्यापारिकसाझेदारानाम् दृष्ट्या चीनदेशः आयातनिर्यातयोः कृते आस्ट्रेलियादेशस्य बृहत्तमव्यापारसाझेदारत्वेन विशिष्टः अस्ति । चीनदेशात् आस्ट्रेलियादेशस्य संसाधनानाम् प्रबलमागधायाः कारणेन वर्षेषु द्वयोः देशयोः द्विपक्षीयव्यापारसम्बन्धः बहुधा वर्धितः अस्ति । अन्येषु प्रमुखेषु व्यापारिकसाझेदारेषु जापान (विशेषतः एलएनजी कृते), दक्षिणकोरिया (खनिजपदार्थानाम् महत्त्वपूर्णं गन्तव्यं), भारतं (कोयलानिर्यातः), अमेरिकादेशः च सन्ति । एतेषां देशैः सह व्यापारसम्झौताभिः विपण्यप्रवेशः वर्धितः, आर्थिकसम्बन्धाः सुदृढाः च अभवन् । मुक्तव्यापारसम्झौतानां (FTAs) प्रवर्धनस्य इतिहासेन सह मुक्त-अर्थव्यवस्थारूपेण आस्ट्रेलिया-देशः स्वस्य निर्यात-आधारस्य विविधतां कर्तुं विश्वे नूतनानि विपणयः सक्रियरूपेण अन्वेषयति सिङ्गापुर, चिली, 1999 इत्यादिभिः राष्ट्रैः सह विविधाः मुक्तव्यापारसम्झौताः सम्पन्नाः सन्ति । चीन आसियानदेशाः, जापान,कोरिया,तथा च अद्यतने इन्डोनेशिया-देशेन सह एफटीए-सम्झौते हस्ताक्षरं कृतवन्तः – यस्य उद्देश्यं मार्केट्-प्रवेश-अवकाशान् सुधारयितुम् अस्ति । समग्रतया,ऑस्ट्रेलियादेशे संसाधनसमृद्धानां उद्योगानां कारणेन व्यापारस्य सकारात्मकसन्तुलनं भवति यत् विशालनिर्यातराजस्वं चालयति; तथापि,घरेलु उपभोग&उत्पादनस्य आवश्यकतानां समर्थनार्थं आयातेषु अपि बहुधा निर्भरं भवति-विशेषतः मशीनरी&EQs,उपभोक्तृवस्तूनि,वाहनानि च
बाजार विकास सम्भावना
लैण्ड् डाउन अण्डर् इति अपि प्रसिद्धस्य आस्ट्रेलिया-देशस्य विदेशव्यापारविपण्यस्य विस्तारस्य अपारक्षमता अस्ति । अयं देशः न केवलं भौगोलिकदृष्ट्या सामरिकः अपितु सशक्तं स्थिरं च अर्थव्यवस्थां धारयति, येन अन्तर्राष्ट्रीयव्यापाराणां कृते आकर्षकं गन्तव्यं भवति । प्रथमं, ऑस्ट्रेलियादेशे खनिजाः, ऊर्जाभण्डारः, कृषिजन्यपदार्थाः इत्यादयः प्रचुरप्राकृतिकसम्पदाः सन्ति । वैश्विकरूपेण एतेषां संसाधनानाम् अत्यधिकमागधा सर्वदा एव आसीत् । प्रभावीविपणनरणनीतिभिः उन्नतप्रौद्योगिकीभिः च आस्ट्रेलियादेशस्य व्यवसायाः अन्तर्राष्ट्रीयबाजाराणां आवश्यकतानां पूर्तये एतेषां संसाधनानाम् उपयोगं कर्तुं शक्नुवन्ति । द्वितीयं, ऑस्ट्रेलियादेशः एकं सुदृढं कानूनीरूपरेखां निर्वाहयति यत् निष्पक्षव्यापारप्रथाः सुनिश्चितं करोति तथा च बौद्धिकसम्पत्त्याधिकारस्य रक्षणं करोति। एतेन आस्ट्रेलिया-विपण्ये प्रवेशं कर्तुम् इच्छन्तीनां विदेशीयनिवेशकानां कृते अनुकूलव्यापारवातावरणं निर्मीयते अथवा स्थानीयकम्पनीभिः सह साझेदारीस्थापनं भवति । अपि च, आस्ट्रेलियादेशेन विश्वस्य विभिन्नैः देशैः सह अनेकाः मुक्तव्यापारसम्झौताः (FTA) कृताः । एते एफटीए-सङ्गठनानि भागीदारदेशानां मध्ये निर्यातस्य शुल्कं न्यूनीकर्तुं वा समाप्तुं वा सुविधां ददति । यथा, चीन-ऑस्ट्रेलिया-मुक्तव्यापारसम्झौतेन (ChAFTA) २०१५ तमे वर्षे कार्यान्वयनात् आरभ्य एतयोः राष्ट्रयोः द्विपक्षीयव्यापारस्य महती उन्नतिः अभवत् । अपि च एशिया-देशस्य सामीप्यम् आस्ट्रेलिया-देशस्य चीन-भारत-इत्यादिषु द्रुतगत्या वर्धमान-विपण्येषु माल-सेवानां निर्यातस्य दृष्ट्या अपार-अवकाशान् उपस्थापयति |. एतेषु एशियाई अर्थव्यवस्थासु वर्धमानः मध्यमवर्गः कृषि, स्वास्थ्यसेवा, शिक्षासेवा इत्यादिभ्यः क्षेत्रेभ्यः उच्चगुणवत्तायुक्तानि उत्पादनानि आग्रहयति येषु आस्ट्रेलिया उत्कृष्टतां प्राप्नोति। तदतिरिक्तं, ऑस्ट्रेलियादेशे वित्तसेवाः, प्रौद्योगिकीविकासः, वैज्ञानिकसंशोधनं च इत्यादिषु विविधक्षेत्रेषु विशेषज्ञतायुक्ता अत्यन्तं कुशलश्रमबलं वर्तते यत् तस्य विदेशव्यापारसंभावनानां विस्तारार्थं अन्यत् सम्पत्तिः अस्ति। तथापि; विदेशेषु नूतनानां विपणानाम् अन्वेषणेन वृद्धेः महती सम्भावना वर्तते; ऑस्ट्रेलिया - विपण्यां विस्तारं कर्तुं इच्छन्तीनां कम्पनयः अधिकारिभिः प्रवर्तितानां कठिनसुरक्षामानकानां कारणात् खाद्यपदार्थानाम् अथवा औषधानां इत्यादीनां कतिपयेषु उद्योगेषु सांस्कृतिकभेदानाम् सख्तनियामकानाम् आवश्यकतानां च सामना कर्तुं शक्नुवन्ति |. उपसंहाररूपेण; taking into consideration its rich natural resources ,strategic location ,well-established legal framework ,current FTAs ​​portfolio ,अतिकुशलकार्यबलेन सह एशियायाः निकटता ;ऑस्ट्रेलिया निःसंदेहं स्वस्य विदेशीयव्यापारबाजारस्य विस्तारस्य महत्त्वपूर्णक्षमतां धारयति, अतः अन्तर्राष्ट्रीयव्यापाराणां कृते उत्तमाः अवसराः प्रदातुं शक्नुवन्ति अस्मिन् गतिशीले आर्थिके परिदृश्ये प्रफुल्लिताः सफलाः च भवन्ति।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा ऑस्ट्रेलियादेशे विदेशव्यापारार्थं उष्णविक्रयणपदार्थानाम् चयनस्य विषयः आगच्छति तदा अनेके कारकाः सन्ति येषां विषये विचारः करणीयः । ऑस्ट्रेलिया-देशः स्वस्य विविधविपण्यस्य अद्वितीय-उपभोक्तृ-प्राथमिकतानां च कृते प्रसिद्धः अस्ति, अतः समीचीन-उत्पादानाम् चयनेन भवतः व्यवसायस्य सफलतायाः महती प्रभावः भवितुम् अर्हति । प्रथमं, ऑस्ट्रेलिया-देशस्य ग्राहकस्य आवश्यकताः, प्राधान्यानि च अनुसन्धानं कृत्वा अवगन्तुं महत्त्वपूर्णम् अस्ति । ऑस्ट्रेलिया-देशस्य जनाः गुणवत्ता, पर्यावरण-मैत्री, स्वास्थ्य-चेतना च इति विषये प्रबलं बलं ददति । अतः एतान् मापदण्डान् पूरयन्तः उत्पादानाम् उपरि ध्यानं दत्तुं बुद्धिमान् विकल्पः भवितुम् अर्हति । यथा, जैविकभोजनं पेयं वा स्थायिवस्त्रविकल्पाः आस्ट्रेलियादेशस्य उपभोक्तृषु अधिकाधिकं लोकप्रियाः सन्ति । ग्राहकानाम् प्राधान्यानां विचारस्य अतिरिक्तं ऑस्ट्रेलिया-विपण्ये उदयमान-प्रवृत्तीनां पहिचानं महत्त्वपूर्णम् अस्ति । वर्तमानप्रवृत्तिभिः सह तालमेलं पालयित्वा प्रतिस्पर्धायाः अतिसंतृप्तत्वात् पूर्वं सम्भाव्यमागधां टैप् कर्तुं शक्यते । देशस्य अन्तः फैशनप्रवृत्तिः, प्रौद्योगिकी उन्नतिः, जीवनशैलीपरिवर्तनं च विषये अद्यतनं भवन्तु। तदतिरिक्तं, ऑस्ट्रेलियादेशे कतिपयेषु उत्पादवर्गेषु विशिष्टानि प्रमाणीकरणं वा लेबलिंग् आवश्यकताः इत्यादीनां कानूनीविनियमानाम् अवलोकनं कुर्वन्तु। एतेषां नियमानाम् अनुपालनं सुनिश्चित्य देशे मालस्य आयाते किमपि बाधकं न भविष्यति। उत्पादचयनसम्बद्धेषु सूचितनिर्णयेषु विपण्यसंशोधनस्य महत्त्वपूर्णा भूमिका भवति । बाजारस्य आकारः, लक्षितदर्शकानां जनसांख्यिकीयविवरणं, प्रतियोगिविश्लेषणम् इत्यादिभिः सह सम्बद्धानां आँकडानां विश्लेषणं कुर्वन्तु, येन लाभप्रद-आयात/निर्यात-उद्यमानां सम्भाव्य-अवकाशानां अन्वेषणं भविष्यति। अन्ते अद्यापि महत्त्वपूर्णतया,स्थानीयवितरकैः अथवा थोकविक्रेतृभिः सह सम्बन्धं स्थापयितुं भवतः व्याप्तिविस्तारार्थं सहायतां कर्तुं शक्नोति तथा च ऑस्ट्रेलियादेशे विदेशीयव्यापारस्य कृते व्यवहार्यपदार्थानाम् चयनं कर्तुं सहायतां कर्तुं शक्नोति। एतेषां भागिनानां स्थानीयमाङ्गप्रतिमानस्य बहुमूल्यं अन्वेषणं भवति तथा च ते उच्चमागधायुक्तवस्तूनाम् प्रति भवन्तं मार्गदर्शनं कर्तुं शक्नुवन्ति। निष्कर्षतः,ऑस्ट्रेलियादेशे विदेशीयव्यापारस्य कृते गरम-विक्रय-उत्पादानाम् चयनार्थं ग्राहक-प्राथमिकतानां सम्यक् शोधस्य आवश्यकता वर्तते、उदयमान-प्रवृत्तीनां विषये जागरूकता,कानूनी-विनियमानाम् पालनम्,तथा च स्थानीय-वितरण-जालस्य अन्तः साझेदारी-निर्माणम्。एतेषां कारकानाम् सावधानीपूर्वकं विचारं कृत्वा,भवन्तः स्वस्य सम्भावनासु सुधारं कर्तुं शक्नुवन्ति ऑस्ट्रेलिया-विपण्ये प्रवेशे सफलतायाः。
ग्राहकलक्षणं वर्ज्यं च
ऑस्ट्रेलियादेशे ग्राहकविशेषताः : १. ऑस्ट्रेलियादेशः मित्रवतः स्वागतयोग्यग्राहकसेवायाः कृते प्रसिद्धः अस्ति । ग्राहकानाम् अन्तरक्रियायाः विषये आस्ट्रेलियादेशिनः शीघ्रतायाः, कार्यक्षमतायाः, सम्मानस्य च मूल्यं ददति । ते व्यक्तिगतपद्धतिं प्रशंसन्ति तथा च व्यवसायाः उच्चस्तरीयव्यावसायिकतां प्रदातुं अपेक्षन्ते। ऑस्ट्रेलियादेशिनः सामान्यतया विरक्ताः अनौपचारिकाः च भवन्ति । ते संचारस्य आकस्मिकस्वरं प्राधान्यं ददति, यत् तेषां वक्तुं, ईमेल-सन्देश-लेखन-प्रकारेण च प्रतिबिम्बितम् अस्ति । वार्तालापं लघुहृदयं कृत्वा हास्यभावं निर्वाहयित्वा आस्ट्रेलियादेशस्य ग्राहकैः सह सम्बन्धं निर्मातुं साहाय्यं कर्तुं शक्यते। व्यावसायिकपरस्परक्रियायाः विषये आस्ट्रेलियादेशीयानां कृते सम्बन्धाः महत्त्वपूर्णाः सन्ति। नियमितसञ्चारद्वारा ग्राहकैः सह विश्वासस्य निर्माणं प्रतिज्ञां पूरयितुं च महत्त्वपूर्णम् अस्ति। ऑस्ट्रेलियादेशिनः यदि कम्पनीयाः मूल्यं अनुभवन्ति तर्हि निष्ठावान् ग्राहकाः भवन्ति । ऑस्ट्रेलियादेशे ग्राहकस्य वर्जना: १. ऑस्ट्रेलिया-देशस्य ग्राहकैः सह व्यवहारं कुर्वन्तः केचन व्यवहाराः सन्ति येषां परिहारः व्यवसायैः कर्तव्यः । 1. अत्यधिकं धक्कायमानः भवति : आस्ट्रेलियादेशिनः अधिकं शिथिलं विक्रयपद्धतिं प्राधान्येन पश्यन्ति। यदि विक्रयप्रतिनिधिः अति आक्रामकाः अथवा निष्कपटाः इति रूपेण आगच्छन्ति तर्हि ते असहजतां अनुभवितुं शक्नुवन्ति। 2. ग्राहकानाम् आवश्यकतानां अवहेलना : ऑस्ट्रेलियादेशिनः तेषां विशिष्टानां आवश्यकतानां वा चिन्तानां वा अवगमनं कुर्वतां व्यवसायानां व्यक्तिगतं ध्यानं प्रशंसन्ति। 3. दुर्बलसमयपालनम् : समय-सचेतनाः व्यक्तिः इति नाम्ना आस्ट्रेलियादेशिनः नियुक्तेः वा सेवाप्रदानस्य वा समये कम्पनीभ्यः समयपालनस्य अपेक्षां कुर्वन्ति। 4. पारदर्शितायाः अभावः : बेईमानी अथवा प्रासंगिकसूचनाः निरोधः व्यापारस्य ग्राहकस्य च विश्वासस्य क्षतिं कर्तुं शक्नोति। 5.अति औपचारिकता : यद्यपि शिष्टता महत्त्वपूर्णा अस्ति तथापि अति औपचारिकभाषा अथवा कठोरप्रोटोकॉलं ऑस्ट्रेलियादेशस्य ग्राहकैः अप्राकृतिकत्वेन गृहीतुं शक्यते। एतानि लक्षणानि अवगत्य एतान् वर्जनान् परिहरन् ऑस्ट्रेलिया-ग्राहकैः सह दृढसम्बन्धं स्थापयितुं बहु दूरं गमिष्यति, येन सम्बद्धयोः पक्षयोः सकारात्मकानुभवाः सुनिश्चिताः भविष्यन्ति
सीमाशुल्क प्रबन्धन प्रणाली
आस्ट्रेलियादेशे स्वसीमानां सुरक्षां सुरक्षां च सुनिश्चित्य कठोरप्रवासव्यवस्था, सीमाशुल्कव्यवस्था च स्थापिता अस्ति । एतेषां नियमानाम् प्रबन्धनस्य, प्रवर्तनस्य च दायित्वं ऑस्ट्रेलिया-सीमासेना (ABF) अस्ति । ऑस्ट्रेलिया-देशे प्रवेशं कुर्वन् निम्नलिखित-सीमाशुल्क-प्रक्रियाणां विषये अवगतं भवितुं महत्त्वपूर्णम् अस्ति । प्रथमं सर्वेषां यात्रिकाणां आगमनसमये अन्नं, वनस्पतिसामग्री, अग्निबाणं, औषधं च इत्यादीनि कानिचन वस्तूनि घोषयितुं बाध्यन्ते । एतानि वस्तूनि न घोषितानि चेत् दण्डः दण्डः वा भवितुम् अर्हति । देशे कतिपयवस्तूनि आनयितुं अपि प्रतिबन्धाः सन्ति । यथा - व्यक्तिगतप्रयोगाय सिगरेट्-तम्बाकू-उत्पादानाम् आनेतुं सीमाः सन्ति । यात्रायाः पूर्वं प्रतिबन्धितवस्तूनाम् सम्पूर्णसूचीं प्राप्तुं ऑस्ट्रेलियादेशस्य सीमाशुल्कजालस्थले अवलोकनं अनुशंसितम् अस्ति । यात्रिकाणां विमानस्थानकेषु समुद्रबन्दरेषु वा सीमाशुल्कपरीक्षणप्रक्रियायाः माध्यमेन अपि गन्तुं आवश्यकता भवितुम् अर्हति । अस्मिन् एक्स-रे-यन्त्राणां उपयोगेन सामानस्य जाँचः अथवा अधिकारिभिः हस्तनिरीक्षणं भवितुं शक्नोति । तदतिरिक्तं आगन्तुकानां भ्रमणस्य उद्देश्यं वा वासस्य अवधिः वा इति विषये प्रश्नाः पृष्टाः भवेयुः । देशस्य अन्तः अद्वितीयजैवविविधतायाः रक्षणस्य चिन्ताकारणात् आस्ट्रेलियादेशस्य क्वारेन्टाइनकायदाः विशेषतया कठोराः सन्ति । यात्रिकाः सम्यक् अनुज्ञापत्रं विना किमपि वनस्पतिसामग्री (बीजसहितं), पशुजन्यपदार्थाः यथा फरं वा पंखं वा, नवीनं उत्पादनं वा आनेतुं सावधानाः भवेयुः अन्तिमे, ऑस्ट्रेलियादेशे प्रवेशकाले सर्वाणि आवश्यकानि यात्रादस्तावेजानि वहन्ति इति अत्यावश्यकम् । अधिकांश आगन्तुकानां कृते समुचितवीजादस्तावेजसहितं वैधं पासपोर्टं आवश्यकं भवति यावत् ते वीजामुक्तदेशेभ्यः न आगच्छन्ति । सारांशेन आस्ट्रेलियादेशं गच्छन् तस्य कठोर सीमाशुल्कविनियमैः परिचितः भूत्वा तदनुसारं तेषां पालनम् कर्तव्यम् । आगमनसमये प्रतिबन्धितवस्तूनाम् घोषणां कृत्वा क्वारेन्टाइनकायदानानां अनुपालनेन ऑस्ट्रेलियादेशस्य पर्यावरणसंरक्षणप्रयत्नानाम् आदरं कुर्वन्तः सुचारुप्रवेशप्रक्रिया सुनिश्चित्य सहायता भविष्यति
आयातकरनीतयः
आस्ट्रेलियादेशः स्वसीमासु प्रविष्टानां वस्तूनाम् आयातकरनीतिं कठोरं अनुसरति । आस्ट्रेलिया-सर्वकारः आयातितवस्तूनाम् उपरि करं आरोपयति यत् आन्तरिक-उद्योगानाम् रक्षणाय, न्यायपूर्ण-प्रतिस्पर्धा च सुनिश्चिता भवति । एते कराः आयातशुल्कं वा शुल्कं वा इति ज्ञायन्ते, तेषां दराः उत्पादस्य प्रकारस्य आधारेण भिन्नाः भवन्ति । ऑस्ट्रेलिया-देशस्य सीमाशुल्क-सीमा-संरक्षण-सेवा एतेषां करानाम् प्रशासनं करोति, ये आयातितस्य वस्तुनः मूल्यस्य आधारेण गृह्यन्ते । दराः ०% तः कतिपयानि शतप्रतिशतानि यावत् भवितुम् अर्हन्ति, यत्र औसतं ५% परिमितं भवति । परन्तु कृषि, वस्त्रादिषु केषुचित् संवेदनशीलक्षेत्रेषु शुल्कदराः अधिकाः सन्ति । स्थानीय उद्योगानां रक्षणार्थं वा अन्यैः देशैः सह व्यापारसम्झौतानां सम्बोधनाय वा विशिष्टाः सीमाशुल्काः अपि सन्ति । यथा, आस्ट्रेलिया-देशेन चीन-जापान-दक्षिणकोरिया-आदिभिः विभिन्नैः देशैः सह मुक्तव्यापारसम्झौताः (FTA) कृताः । एतेषां एफटीए-अन्तर्गतं कतिपये उत्पादाः यदि सहमतमापदण्डं पूरयन्ति तर्हि न्यूनीकृतशुल्कदरेण वा शून्येन वा लाभं प्राप्नुवन्ति । इदं ज्ञातव्यं यत् AU$1000 (अधुना) तः न्यूनमूल्येन आयाताः किमपि सीमाशुल्कं न आकर्षयन्ति परन्तु मालसेवाकरः (GST) भवितुं शक्नोति, यत् वर्तमानकाले 10% इति निर्धारितम् अस्ति। परन्तु सर्वकारीयनीतीनां आधारेण एषा सीमा काले काले परिवर्तयितुं शक्नोति । समग्रतया आस्ट्रेलियादेशस्य आयातकरनीतेः उद्देश्यं अन्तर्राष्ट्रीयव्यापारस्य सुविधां कृत्वा घरेलुउद्योगानाम् रक्षणस्य मध्ये सन्तुलनं स्थापयितुं वर्तते। आयातितवस्तूनाम् मूल्यस्य गुणवत्तायाः च दृष्ट्या स्थानीयतया उत्पादितवस्तूना सह न्यायपूर्णतया स्पर्धां करोति इति सुनिश्चित्य निष्पक्षप्रतिस्पर्धां प्रोत्साहयति तथा च देशस्य विपण्यां प्रवेशं कुर्वतां विदेशीयपदार्थानाम् उपरि आरोपितशुल्कद्वारा सर्वकाराय राजस्वं प्रदाति।
निर्यातकरनीतयः
ऑस्ट्रेलियादेशस्य निर्यातवस्तूनाम् करनीतेः उद्देश्यं आर्थिकवृद्धिं पोषयितुं, स्थानीयउद्योगानाम् प्रवर्धनं, सर्वकाराय राजस्वं जनयितुं च अस्ति । अन्तर्राष्ट्रीयव्यापारे न्यायपूर्णप्रतिस्पर्धा सुनिश्चित्य घरेलु उत्पादकानां रक्षणार्थं निर्यातितवस्तूनाम् उपरि देशः विविधाः कराः आरोपयति । प्रमुखकरनीतिषु अन्यतमः अस्ति मालसेवाकरः (GST), यः ऑस्ट्रेलियादेशस्य अन्तः विक्रीतस्य अधिकांशवस्तूनाम् उपरि १०% करं प्रयोजयति । परन्तु निर्यातं सामान्यतया जीएसटी-तः मुक्तं भवति, येन विदेशेषु विपण्येषु आस्ट्रेलिया-देशस्य उत्पादाः प्रतिस्पर्धां कुर्वन्ति इति सुनिश्चितं भवति । तदतिरिक्तं कतिपयवस्तूनि विशिष्टनिर्यातकरस्य वा लेवीनां वा अधीनाः भवितुम् अर्हन्ति । एते कराः सामान्यतया अङ्गारः, लौहधातुः, पेट्रोलियमः इत्यादिषु प्राकृतिकसंसाधनेषु आरोपिताः भवन्ति । एतेभ्यः करेभ्यः उत्पन्नं राजस्वं प्रायः आधारभूतसंरचनाविकासाय वा पर्यावरणीयपरिकल्पनार्थं वा उपयुज्यते । अपि च, आस्ट्रेलियादेशे अन्यैः देशैः सह व्यापारसम्झौतानां व्यवस्था अस्ति, या आयातनिर्यातयोः शुल्कदराणि नियन्त्रयति । मुक्तव्यापारसम्झौतानां उद्देश्यं राष्ट्राणां मध्ये व्यापारितविशिष्टोत्पादानाम् शुल्कं न्यूनीकर्तुं वा समाप्तुं वा भवति, निर्यातकानां कृते अवसरान् सृजति च द्विपक्षीयव्यापारसम्बन्धान् प्रवर्धयितुं शक्यते इदं महत्त्वपूर्णं यत् परिवर्तनशीलानाम् आर्थिकप्राथमिकतानां अथवा वैश्विकविपण्यस्थितीनां प्रतिक्रियारूपेण ऑस्ट्रेलिया-सर्वकारः समये समये स्वस्य करनीतीनां समीक्षां करोति अतः निर्यातकाः प्रासंगिकैः अधिकारिभिः कृतस्य किमपि अद्यतनस्य परिवर्तनस्य वा विषये सूचिताः एव तिष्ठेयुः । समग्रतया, ऑस्ट्रेलियादेशस्य निर्यातवस्तूनाम् करनीतिः निर्यातकानां कृते प्रोत्साहनं प्रदातुं घरेलुउद्योगानाम् अन्तर्राष्ट्रीयप्रतिस्पर्धायाः च समर्थनं करोति, तथा च लक्षितकरस्य छूटस्य च माध्यमेन स्थानीयनिर्मातृणां रक्षणं करोति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
ऑस्ट्रेलियादेशः स्वस्य सुदृढनिर्यात-उद्योगस्य कृते प्रसिद्धः अस्ति, निर्यातस्य गुणवत्तां प्रामाणिकतां च सुनिश्चित्य सुसंगठितव्यवस्था अस्ति देशे कठोरनिर्यातप्रमाणीकरणप्रक्रियाः सन्ति, येषां पालनम् निर्यातकाः अवश्यं कुर्वन्ति । ऑस्ट्रेलियादेशस्य मुख्यनिर्यातप्रमाणपत्रेषु अन्यतमम् अस्ति Australian Made इति लोगो । इदं लोगो ऑस्ट्रेलियादेशे निर्मितानाम् अथवा वर्धितानां वस्तूनाम् एकं व्यापकतया मान्यताप्राप्तं प्रतीकं भवति, यत् गुणवत्तायाः, सुरक्षायाः, नैतिकमानकानां च संकेतं ददाति । एतत् उपभोक्तृभ्यः आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च आश्वासयति यत् ते वास्तविकं ऑस्ट्रेलिया-उत्पादं क्रियन्ते इति। ऑस्ट्रेलिया-निर्मित-चिह्नस्य पात्रतां प्राप्तुं उत्पादाः ऑस्ट्रेलिया-निर्मित-अभियान-लिमिटेड (AMCL) द्वारा उल्लिखितानां विशिष्टानां मापदण्डानां पूर्तिं कर्तुं अर्हन्ति । एतेषु मापदण्डेषु ऑस्ट्रेलियादेशस्य अन्तः घटमानं पर्याप्तं परिवर्तनं भवति, यत्र उत्पादनव्ययस्य न्यूनातिन्यूनं ५०% भागः ऑस्ट्रेलियादेशे भवति । उत्पादेषु यत्र प्रयोज्यम् तत्र महत्त्वपूर्णस्थानीयसामग्रीणां वा घटकानां वा उपयोगः अपि करणीयः । तदतिरिक्तं ऑस्ट्रेलियादेशात् कृषिवस्तूनाम् निर्यातं कर्तुम् इच्छन्तीनां कम्पनीनां कृषिजलपर्यावरणविभागात् पादपस्वच्छताप्रमाणपत्रं प्राप्तुं आवश्यकता वर्तते। एतत् प्रमाणीकरणं सुनिश्चितं करोति यत् वनस्पति-आधारित-उत्पादाः अन्तर्राष्ट्रीय-पादप-स्वच्छता-मानकान् पूरयन्ति तथा च परिवहनस्य समये कीट-रोगैः सह सम्बद्धं किमपि जोखिमं न्यूनीकरोति विश्वस्य अनेकेभ्यः देशेभ्यः आवश्यकं अन्यत् महत्त्वपूर्णं प्रमाणपत्रं उत्पत्तिप्रमाणपत्रम् (COO) अस्ति । एतत् दस्तावेजं प्रमाणयति यत् निर्यातिताः मालाः सम्पूर्णतया आस्ट्रेलियादेशस्य अन्तः प्राप्ताः, उत्पादिताः, निर्मिताः वा संसाधिताः वा सन्ति यथा प्रासंगिकमूलनियमानां अन्तर्गतं परिभाषितम् अस्ति। एतेषां सामान्यप्रमाणीकरणानां अतिरिक्तं कतिपयेषु उद्योगेषु आस्ट्रेलियादेशात् बहिः मालस्य निर्यातार्थं स्वकीयाः विशिष्टाः आवश्यकताः सन्ति । उदाहरणार्थं जैविकपदार्थैः सह व्यवहारं कुर्वन्तः निर्यातकाः नासा प्रमाणितजैविक (एनसीओ) अथवा एसीओ प्रमाणितजैविकचिह्नानां इत्यादीनां मान्यताप्राप्तयोजनानां अन्तर्गतं जैविकप्रमाणीकरणं प्राप्तुं शक्नुवन्ति। समग्रतया, एतेषां विविधनिर्यातप्रमाणीकरणानां तन्त्राणां च माध्यमेन अन्येषां मध्ये कृषिविनिर्माणक्षेत्रादिषु उद्योगेषु राष्ट्रियरूपेण कार्यान्वितानां; उपभोक्तारः वैश्विकबाजारमागधाभिः सह सङ्गतं गुणवत्तामानकं निर्वाहयन् आस्ट्रेलियादेशात् उत्पन्नं वास्तविकं उत्पादं क्रेतुं आत्मविश्वासेन विश्वासं कर्तुं शक्नुवन्ति।
अनुशंसित रसद
आस्ट्रेलिया-देशः विशालैः परिदृश्यैः, बहुसांस्कृतिकनगरैः, अद्वितीयवन्यजीवैः च प्रसिद्धः अस्ति । यदा अस्मिन् देशे रसदस्य, परिवहनस्य च विषयः आगच्छति तदा विचारणीयाः अनेकाः प्रमुखाः कारकाः सन्ति । प्रथमं, आस्ट्रेलिया-देशः भौगोलिकदृष्ट्या विशालः राष्ट्रः अस्ति यस्य जनसंख्या तुल्यकालिकरूपेण अल्पा अस्ति । दीर्घदूरं कुशलतया गन्तुं परिवहनजालस्य विकासः कृतः इति तात्पर्यम् । प्रमुखनगरानां मध्ये द्रुतगत्या अथवा समयसंवेदनशीलवितरणस्य कृते हवाईमालवाहनसेवानां उपयोगः सामान्यतया भवति । यथा, क्वाण्टस् फ्रेट्-संस्था सर्वान् प्रमुखान् आस्ट्रेलिया-नगरान् सम्बद्ध्य विस्तृतानि घरेलु-मालवाहन-सेवाः प्रदाति । द्वितीयं, आस्ट्रेलियादेशे सुविकसितं मार्गजालं वर्तते यत् सम्पूर्णे देशे व्याप्तम् अस्ति । क्षेत्रीयक्षेत्रेषु यत्र रेलयानं वा विमानमालवाहनसेवाः न्यूनाः भवेयुः तत्र मार्गपरिवहनस्य महत्त्वपूर्णा भूमिका भवति । टोल् ग्रुप् इत्यादीनां कम्पनयः ट्रकिंगसमाधानस्य विशेषज्ञतां प्राप्नुवन्ति, ये राष्ट्रव्यापिरूपेण व्यापकमार्गमालवाहनसेवाः प्रदास्यन्ति । अपि च, आस्ट्रेलियादेशस्य तटीयप्रदेशाः समुद्रैः परितः द्वीपमहाद्वीपस्य स्थितिं प्राप्य समुद्रीयरसदस्य उपरि बहुधा अवलम्बन्ते । मेलबर्न्-बन्दरगाहः, सिड्नी-बन्दरगाहः इत्यादयः प्रमुखाः बन्दरगाहाः अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णद्वाररूपेण कार्यं कुर्वन्ति । Maersk Line इत्यादीनि नौकायानकम्पनयः नियमितरूपेण जहाजमार्गान् प्रदास्यन्ति ये ऑस्ट्रेलिया-देशस्य बन्दरगाहान् विश्वव्यापी गन्तव्यस्थानैः सह संयोजयन्ति । पारम्परिकरसदपद्धतीनां अतिरिक्तं ऑस्ट्रेलियादेशे अन्तिमेषु वर्षेषु ई-वाणिज्यक्रियाकलापस्य वृद्धिः अभवत् । आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च ऑनलाइन-शॉपिङ्गं कुर्वतां जनानां वर्धमानसङ्ख्यायाः कारणात् कुशलाः अन्तिम-माइल-वितरण-विकल्पाः अत्यावश्यकाः अभवन् । ऑस्ट्रेलिया पोस्ट् इत्यादीनि कम्पनयः देशे विस्तृतानि डाकसेवाः, कूरियरसेवाः च प्रदास्यन्ति । अन्तिमे आस्ट्रेलिया-देशस्य अधिकारिभिः प्रवर्तितानां कठोरजैवसुरक्षाविनियमानाम् कारणात् देशे मालस्य आयातस्य निर्यातस्य वा समये सीमाशुल्कप्रक्रियाणां अवगमनं महत्त्वपूर्णम् अस्ति DHL Global Forwarding इत्यादिभिः अनुभविभिः सीमाशुल्कदलानां सह परामर्शः सर्वेषां आवश्यकविनियमानाम् अनुपालनं कुर्वन् सुचारुपरिवहनसञ्चालनं सुनिश्चित्य सहायतां कर्तुं शक्नोति। निष्कर्षतः, ऑस्ट्रेलियादेशस्य रसदपरिदृश्ये प्रमुखनगरानां मध्ये शीघ्रं पारगमनाय वायुमालवाहनस्य संयोजनं भवति; विशालदूरं व्याप्तुं मार्गवाहनम्; अन्तर्राष्ट्रीयव्यापारार्थं समुद्रीयनौकायानम्; ई-वाणिज्यस्य प्रति पूर्तिं कृतवन्तः कुशलाः अन्तिम-माइल-वितरण-विकल्पाः; तथा अनुभविभिः सीमाशुल्कदलालैः मार्गदर्शितानां कठोर सीमाशुल्कप्रक्रियाणां पालनम्। समग्रतया, ऑस्ट्रेलियादेशः अस्मिन् विशाले विविधे च देशे मालस्य आवागमनस्य समर्थनार्थं रसदसेवानां व्यापकपरिधिं प्रदाति ।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

ऑस्ट्रेलिया-देशः स्वस्य सशक्त-अर्थव्यवस्थायाः विविध-उद्योग-श्रेण्याः च कृते प्रसिद्धः अस्ति, यत् उत्पादानाम् स्रोतः, व्यापार-साझेदारी-स्थापनार्थं च बहवः अन्तर्राष्ट्रीय-क्रेतारः आकर्षयति अत्र अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः व्यापारप्रदर्शनानि च सन्ति ये आस्ट्रेलियादेशस्य आपूर्तिकर्तान् वैश्विकक्रेतृभिः सह सम्बद्धुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । ऑस्ट्रेलियादेशे अन्तर्राष्ट्रीयक्रयणस्य प्रमुखमार्गेषु अन्यतमः "ऑस्ट्रेलियानिर्यातारः" इति ऑनलाइनमञ्चः अस्ति । इदं विभिन्नक्षेत्रेषु आस्ट्रेलिया-व्यापाराणां निर्देशिकारूपेण कार्यं करोति, यत् स्थानीय-आपूर्तिकानां अन्तर्राष्ट्रीयक्रेतृणां च मध्ये सुलभं नेविगेशनं संचारं च सुलभं करोति मञ्चेन विदेशेषु क्रेतारः विशिष्टानि उत्पादानि वा सेवानि वा अन्वेष्टुं शक्नुवन्ति येषां स्रोतः ऑस्ट्रेलियादेशात् तेषां रुचिः अस्ति । अन्तर्राष्ट्रीयक्रयणस्य अन्यः प्रमुखः मार्गः ऑस्ट्रेलिया-सर्वकारस्य उपक्रमानाम् माध्यमेन अस्ति यथा Austrade (Australian Trade Commission) तथा AusIndustry इति । एते संस्थाः व्यापारमिशनं, व्यापारमेलनकार्यक्रमं, उद्योगगोष्ठी च आयोजयित्वा विदेशव्यापारं सक्रियरूपेण प्रवर्धयन्ति । ते सम्भाव्य-अन्तर्राष्ट्रीय-क्रेतृभिः सह वैश्विकरूपेण स्वस्य मालस्य वा सेवानां वा निर्यातं कर्तुम् इच्छन्तीनां ऑस्ट्रेलिया-कम्पनीनां मध्ये प्रत्यक्ष-सम्पर्कस्य सुविधां कुर्वन्ति, येषां आस्ट्रेलिया-समकक्षैः सह साझेदारी-कार्यं कर्तुं रुचिः प्रकटिता अस्ति एतेषां मार्गानाम् अतिरिक्तं वर्षे पूर्णे अनेके व्यापारप्रदर्शनानि अपि भवन्ति येषु विभिन्नेभ्यः उद्योगेभ्यः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रेतारः आकर्षयन्ति । एतादृशः एकः कार्यक्रमः सिड्नी-अन्तर्राष्ट्रीय-खाद्य-महोत्सवः अस्ति, यत्र ऑस्ट्रेलिया-देशस्य जीवन्तं खाद्य-उद्योगं आन्तरिक-विदेशीय-विपण्ययोः कृते प्रदर्शयति । अयं महोत्सवः न केवलं खाद्यपदार्थानाम् विस्तृतसरणीं प्रदर्शयति अपितु संजालस्य अवसरान् अपि प्रदाति यत्र व्यवसायाः विश्वस्य सम्भाव्य आयातकान् मिलितुं शक्नुवन्ति। अन्यः महत्त्वपूर्णः व्यापारप्रदर्शनः "PACIFIC" इति, यः सिड्नीनगरे द्विवार्षिकरूपेण आयोजितः भवति । अयं नौसेनारक्षाक्षमताभिः सम्बद्धानां अत्याधुनिकप्रौद्योगिकीनां, उपकरणानां, प्रणालीनां च प्रदर्शने केन्द्रितः अस्ति । अयं कार्यक्रमः विश्वव्यापी रक्षासङ्गठनानां प्रमुखक्रयणपदाधिकारिणः आकर्षयति ये अस्मिन् क्षेत्रे आस्ट्रेलियादेशस्य कम्पनीभिः प्रस्तावितानां नवीनसमाधानानाम् अन्वेषणाय आगच्छन्ति। अपि च, मेलबर्न् अन्तर्राष्ट्रीय-फर्निचर-मेला (MIFF) विशेषतया फर्निचर-निर्मातृणां, डिजाइनर-वितरकाणां, विक्रेतृणां च तथा च आर्किटेक्ट्-आन्तरिक-डिजाइनर-जनानाम् आवश्यकतां पूरयति ये ऑस्ट्रेलिया-देशे निर्मितानाम् गुणवत्तापूर्ण-फर्निचर-उत्पादानाम् इच्छुकाः सन्ति MIFF प्रसिद्धैः वैश्विकफर्निचरब्राण्ड्भिः सह संजालस्य उत्तमं मञ्चं प्रदाति तथा च स्थानीयविक्रेतारः स्वशिल्पं प्रकाशयितुं शक्नुवन्ति। अन्येषु उल्लेखनीयव्यापारप्रदर्शनेषु मेलबर्न्-नगरे आस्ट्रेलिया-क्रीडा-शौक-अनुज्ञापत्र-मेला च अन्तर्भवति, यत्र आस्ट्रेलिया-देशात् नवीन-क्रीडा-क्रीडाः, अनुज्ञापत्र-अवकाशान् च अन्विष्यमाणाः अन्तर्राष्ट्रीय-क्रेतारः आकर्षयन्ति तदतिरिक्तं ब्रिस्बेन् अन्तर्राष्ट्रीयमोटरप्रदर्शनम् अस्ति, यत् वैश्विकरूपेण वाहनउद्योगव्यावसायिकानां ध्यानं आकर्षयति ये ऑस्ट्रेलियादेशस्य वाहनक्षेत्रे नवीनतमविकासान् द्रष्टुं रुचिं लभन्ते। अन्तर्राष्ट्रीयक्रेतृभ्यः ऑस्ट्रेलियादेशस्य आपूर्तिकर्ताभिः सह सम्बद्धं कर्तुं उपलभ्यमानानाम् असंख्यानां चैनलानां व्यापारप्रदर्शनानां च एतानि कतिचन उदाहरणानि सन्ति। सशक्त अर्थव्यवस्थायाः विविध-उद्योगानाम् च कारणेन आस्ट्रेलिया-देशः वैश्विक-स्रोत-निर्माणस्य, व्यापार-विकासस्य च विस्तृत-अवकाशान् प्रदाति ।
आस्ट्रेलिया-देशः प्रौद्योगिक्याः उन्नतः देशः इति कारणतः, अनेके लोकप्रियाः अन्वेषणयन्त्राणि सन्ति, येषां उपयोगः तस्य नागरिकैः बहुधा भवति । ऑस्ट्रेलियादेशे सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि सन्ति- १. 1. गूगल (https://www.google.com.au) गूगलः प्रमुखः वैश्विकः अन्वेषणयन्त्रः अस्ति तथा च ऑस्ट्रेलियादेशे अन्तर्जाल-उपयोक्तृणां कृते सर्वाधिकं लोकप्रियः विकल्पः अपि अस्ति । एतत् व्यापकं जालं, चित्रं च अन्वेषणक्षमताम् अयच्छति । 2. बिंग (https://www.bing.com.au) २. Bing इति ऑस्ट्रेलियादेशे अन्यत् बहुप्रयुक्तं अन्वेषणयन्त्रं यत् विस्तृतं जालसन्धानविशेषतां प्रदाति । एतत् चित्रं, भिडियो, वार्ता, नक्शा अन्वेषणम् इत्यादीनि अद्वितीयसाधनं प्रदाति । 3. याहू (https://au.yahoo.com) . याहू अन्वेषणं, ईमेल, समाचार-अद्यतनं, मनोरञ्जन-सामग्री, इत्यादीनि च सहितं विस्तृत-सेवाभिः सह ऑस्ट्रेलिया-देशस्य अन्वेषण-इञ्जिन-विपण्ये महत्त्वपूर्णः खिलाडी अस्ति 4. डकडकगो (https://duckduckgo.com) DuckDuckGo स्वस्य दृढगोपनीयतायाः कृते प्रसिद्धः अस्ति यतः सः ऑस्ट्रेलिया-देशस्य उपयोक्तृभ्यः दृढं जाल-अन्वेषण-क्षमतां प्रदातुं उपयोक्तृ-दत्तांशं वा व्यक्तिगत-सूचनाः वा न निरीक्षते 5. इकोसिया (https://www.ecosia.org/) . इकोसिया इति पर्यावरण-अनुकूलं अन्वेषणयन्त्रं यत् स्वस्य विज्ञापन-आयस्य उपयोगं विश्वव्यापीरूपेण वृक्षाणां रोपणार्थं करोति । पर्यावरणसचेतानां आस्ट्रेलियादेशीयानां मध्ये अस्य लोकप्रियता प्राप्ता अस्ति ये प्रभावी अन्वेषणसाधनस्य उपयोगं कुर्वन्तः सकारात्मकं योगदानं दातुम् इच्छन्ति। 6. सफारी अन्वेषण (https://search.safari-search.net/) सफारी अन्वेषणं विविधप्रतिष्ठितप्रदातृणां स्रोतांशानां उपयोगेन ऑस्ट्रेलियादेशवासिनां कृते द्रुतं सुरक्षितं च अन्वेषण-अनुभवं प्रदातुं ब्राउजर्-विस्तारः अस्ति । 7. ओजसौदा (https://www.ozbargain.com.au/) . OzBargain सख्यं पारम्परिकं अन्वेषणयन्त्रं नास्ति अपितु सामुदायिकमञ्चः अस्ति यत्र ऑस्ट्रेलियादेशिनः बहुवर्गेषु छूटस्य उपयोक्तृजनितसूचनासाझेदारीद्वारा राष्ट्रव्यापिरूपेण महान् सौदान् अन्वेष्टुं शक्नुवन्ति। एते अधुना यावत् ऑस्ट्रेलियादेशे सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि सन्ति; तथापि, विकसितप्रौद्योगिक्याः सह, विपण्यां नूतनानां प्रवेशकानां च सह कालान्तरे प्राधान्यानि परिवर्तयितुं शक्नुवन्ति ।

प्रमुख पीता पृष्ठ

ऑस्ट्रेलियादेशस्य मुख्यानि पीतपृष्ठनिर्देशिकाः सन्ति : 1. Yellow Pages Australia: ऑस्ट्रेलियादेशस्य व्यवसायानां कृते एषा आधिकारिकः ऑनलाइन निर्देशिका अस्ति। देशे सर्वत्र विविध-उद्योगानाम् सम्पर्क-सूचना, मानचित्रं, समीक्षा च अत्र प्राप्यते । जालपुटम् : www.yellowpages.com.au 2. श्वेतपृष्ठानि ऑस्ट्रेलिया: अस्मिन् निर्देशिकायां ऑस्ट्रेलियादेशे व्यक्तिनां आवासीयफोनसङ्ख्याः, पताः, सम्पर्कविवरणं च सूचीबद्धाः सन्ति । भवन्तः जनान् तेषां जालपुटे नाम्ना वा पता वा अन्वेष्टुं शक्नुवन्ति । जालपुटम् : www.whitepages.com.au 3. True Local: True Local इति लोकप्रियं स्थानीयव्यापारनिर्देशिका अस्ति यत् उपयोक्तृभ्यः स्थानेन श्रेणीयाश्च व्यवसायान् अन्वेष्टुं शक्नोति। सेवां वा उत्पादं वा चयनं कुर्वन् उपयोक्तृभ्यः सूचितनिर्णयेषु सहायतार्थं ग्राहकसमीक्षां मूल्याङ्कनं च प्रदाति । वेबसाइट् : www.truelocal.com.au 4. Yelp Australia: Yelp एकः व्यापकरूपेण मान्यताप्राप्तः समीक्षाजालस्थलः अस्ति यत्र भवान् स्थानीयव्यापारान् अन्वेष्टुं, ग्राहकसमीक्षां पठितुं, छायाचित्रं द्रष्टुं, तेषां स्थानानां दिशानिर्देशं च प्राप्तुं शक्नोति। तेषां विविध-उद्योगेषु विस्तृतः आस्ट्रेलिया-व्यापाराणां विस्तृतः दत्तांशकोशः अस्ति । जालपुटम् : www.yelp.com.au 5.Yellowbook.com.au : एषा ऑनलाइन पीतपृष्ठनिर्देशिका उपयोक्तृभ्यः ऑस्ट्रेलियादेशस्य विभिन्नक्षेत्रेषु स्थानस्य अथवा उद्योगप्रकारस्य आधारेण व्यवसायान् अन्वेष्टुं शक्नोति। 6.Dlook.com.au : Dlook एकः अन्तरक्रियाशीलः व्यावसायिकसूचीमञ्चः अस्ति यत्र भवान् तेषां उत्पादानाम् सेवानां च आधारेण स्थानीय-ऑस्ट्रेलिया-कम्पनीनां आविष्कारं कर्तुं शक्नोति। एताः निर्देशिकाः केवलं कतिपयानि उदाहरणानि सन्ति यत् ऑस्ट्रेलियादेशे उपलभ्यमानानाम् अनेकविकल्पानां भवति यत् पीतपृष्ठसूचीं ऑनलाइन उपयुज्य व्यवसायानां, सेवानां, व्यक्तिनां च विषये सूचनां अन्वेष्टुं शक्नुवन्ति

प्रमुख वाणिज्य मञ्च

ऑस्ट्रेलिया-देशः उच्च-अन्तर्जाल-प्रवेश-दर-युक्तः विकसितः देशः इति कारणतः, अनेके प्रमुखाः ई-वाणिज्य-मञ्चाः सन्ति । अत्र मुख्याः स्वस्व-URL-सहिताः सन्ति । 1. अमेजन ऑस्ट्रेलिया - www.amazon.com.au: वैश्विकविशालकायस्य ऑस्ट्रेलिया-संस्करणं, विभिन्नवर्गेषु उत्पादानाम् विस्तृतश्रेणीं प्रदाति। 2. eBay Australia - www.ebay.com.au: एकः लोकप्रियः ऑनलाइन-बाजारः यत्र व्यक्तिः व्यवसायश्च नूतनं वा प्रयुक्तं वा मालं क्रेतुं विक्रेतुं च शक्नोति। 3. Kogan.com - www.kogan.com/au: प्रतिस्पर्धात्मकमूल्यनिर्धारणाय प्रसिद्धः कोगनः स्मार्टफोन, टीवी, गृहोपकरणं च इत्यादीनां उपभोक्तृविद्युत्सामग्रीणां विविधतां प्रदाति। 4. Catch - www.catch.com.au: मूलतः Catch of the Day इति नाम्ना प्रसिद्धम्, एतत् फैशन, होमवेयर, इलेक्ट्रॉनिक्स, इत्यादीनि च सहितं उत्पादानाम् विस्तृतश्रेणीं प्रदाति। 5. JB Hi-Fi - www.jbhifi.com.au: कम्प्यूटर्, स्मार्टफोन, गेमिंग कन्सोल्, एक्सेसरीज इत्यादिषु उपभोक्तृविद्युत्सामग्रीषु विशेषज्ञतां प्राप्तं सुप्रसिद्धं मञ्चम्। 6. द आइकोनिक - www.theiconic.com.au: एकः प्रमुखः फैशनमञ्चः यः पुरुषाणां वस्त्राणां कृते प्रसिद्धस्थानीय-अन्तर्राष्ट्रीय-ब्राण्ड्-तः महिलानां वस्त्रपर्यन्तं वस्त्र-वस्तूनि प्रदाति। 7. Woolworths Online –www.shop.woolworths.com.au : एकः ऑनलाइन किराणां शॉपिंग मञ्चः यः भवतः द्वारे वितरितानि ताजानि खाद्यवस्तूनि सहितं विविधानि किराणां वस्तूनि प्रदाति 8.Coles Online- https://shop.coles.com.au : Woolworths online इत्यस्य सदृशं भवतः द्वारस्य पदे वितरितं किराणां वस्तूनि प्रदाति 9.Qantas Shopping-https://shopping.qantaspoints-offers.qantaspoints-deals.aeviayzn.net यत् भवन्तः उड्डयनेन अर्जितानां Qantas Points अथवा Qantas Airways इत्यनेन सह सम्बद्धानां अन्यक्रियाकलापानाम् उपयोगेन विभिन्नब्राण्डेभ्यः शॉपिंगं कर्तुं शक्नुवन्ति। एते केवलं केचन प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति ये ऑस्ट्रेलियादेशे कार्यं कुर्वन्ति; अन्ये बहवः सन्ति ये आलाबाजारान् अथवा विशिष्टान् उद्योगान् यथा फर्निचरं (उदा., Temple & Webster), पालतूपजीविनां आपूर्तिः (उदा., Petbarn), अथवा स्वास्थ्य-सौन्दर्य-उत्पादानाम् (उदा., Chemist Warehouse) पूर्तिं कुर्वन्ति

प्रमुखाः सामाजिकमाध्यममञ्चाः

ऑस्ट्रेलियादेशः एकः देशः अस्ति यः स्वस्य जीवन्तसामाजिकसंस्कृतेः, समृद्धस्य ऑनलाइनसमुदायस्य च कृते प्रसिद्धः अस्ति । अत्र अनेके लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति येषां व्यापकरूपेण आस्ट्रेलियादेशिनः सम्पर्कं कर्तुं साझां कर्तुं च उपयुज्यन्ते । 1. फेसबुक (https://www.facebook.com) : फेसबुकः ऑस्ट्रेलियादेशे सर्वाधिकं प्रयुक्तः सामाजिकसंजालमञ्चः अस्ति । एतत् उपयोक्तृभ्यः प्रोफाइल् निर्मातुं, मित्रैः सह सम्बद्धं कर्तुं, अपडेट्, फोटो, विडियो च साझां कर्तुं, विभिन्नेषु समूहेषु अथवा समुदायेषु सम्मिलितुं च शक्नोति । 2. इन्स्टाग्राम (https://www.instagram.com): ऑस्ट्रेलियादेशे लोकप्रियं फोटो-वीडियो-साझेदारी-मञ्चम् । उपयोक्तारः परस्परं प्रोफाइलं अनुसृत्य हैशटैग् अथवा स्थानाधारितं सामग्रीं अन्वेष्टुं शक्नुवन्ति । 3. ट्विटर (https://www.twitter.com): ट्विटर इत्येतत् ऑस्ट्रेलियादेशे अन्यत् सामान्यतया प्रयुक्तं सामाजिकमाध्यममञ्चम् अस्ति यत्र उपयोक्तारः स्वस्य अनुयायिभिः सह लघुसन्देशान् वा ट्वीट् वा साझां कर्तुं शक्नुवन्ति। एतत् वास्तविकसमये वार्ता अद्यतनं, प्रवृत्तिविषयान् च प्रदाति, उल्लेखद्वारा प्रत्यक्षसञ्चारस्य अनुमतिं च ददाति । 4. लिङ्क्डइन (https://www.linkedin.com): लिङ्क्डइन एकः व्यावसायिकः संजालस्थलः अस्ति यः ऑस्ट्रेलियादेशस्य विभिन्नानां उद्योगानां व्यावसायिकान् संयोजयति। एतत् उपयोक्तृभ्यः व्यावसायिकजालस्य निर्माणे, कार्यावसरस्य अन्वेषणं, उद्योगसम्बद्धसामग्रीसाझेदारी च कर्तुं साहाय्यं करोति । 5. स्नैपचैट् (https://www.snapchat.com): स्नैपचैट् एकः बहुमाध्यमसन्देशप्रसारणः अस्ति यस्य उपयोगः ऑस्ट्रेलियादेशस्य सहस्राब्दीयजनानाम् मध्ये चित्राणि वा विडियो वा प्रेषयितुं व्यापकरूपेण उपयुज्यते यत् प्राप्तकर्तृणा दृष्टस्य अनन्तरं अन्तर्धानं भवति। 6. TikTok( https://www.tiktok.com/ ): TikTok इत्यनेन विभिन्नविधासु प्रतिभासृजनशीलतां प्रदर्शयन्तः लघुरूपेषु विडियोभिः आस्ट्रेलियादेशस्य युवानां मध्ये अन्तिमेषु वर्षेषु अपारं लोकप्रियता प्राप्ता अस्ति। 7.YouTube( https://youtube.com) : YouTube इत्यत्र उपयोक्तृजनितसामग्रीणां विस्तृतं संग्रहं प्रदाति यत्र म्यूजिकवीडियो, ट्यूटोरियल्स् vlogs movie clips documentaries concerts & live shows इत्यादयः सन्ति 8.Reddit( https://reddit.com) : Reddit ऑस्ट्रेलिया-देशवासिनां मध्ये एकं ऑनलाइन-चर्चा-मञ्चरूपेण अधिकाधिकं लोकप्रियं जातम् यत्र ते subreddits-माध्यमेन रुचि-विभिन्न-विषयेषु समान-विचारधारिभिः व्यक्तिभिः सह संलग्नाः भवितुम् अर्हन्ति 9.Whatsapp: यद्यपि WhatsApp सम्यक् सामाजिकमाध्यममञ्चः नास्ति तथापि ऑस्ट्रेलियादेशवासिनां मध्ये अविश्वसनीयरूपेण लोकप्रियः अस्ति यतः एतत् निजीसन्देशप्रसारणं, स्वरं, वीडियोकॉलं च समूहचैटचित्रं, विडियोसाझेदारी च सक्षमं करोति। 10.Discord (https://discord.com): मूलतः गेमर् कृते विकसितः Discord ध्वनि, वीडियो, पाठसञ्चारमञ्चान् प्रदाति यत् ऑस्ट्रेलियादेशिनः साझारुचिषु केन्द्रितसमुदायेषु सम्बद्धतां प्राप्तुं शक्नुवन्ति भवेत् तत् गेमिंग् वा अन्यः कोऽपि विषयः। एते सामाजिकमाध्यममञ्चाः ऑस्ट्रेलियादेशस्य डिजिटलपरिदृश्ये महत्त्वपूर्णां भूमिकां निर्वहन्ति, विविधपृष्ठभूमिकानां जनान् संयोजयन्ति तथा च आत्मव्यञ्जनस्य, संजालस्य, वर्तमानघटनानां विषये अद्यतनं भवितुं च मञ्चं प्रदास्यन्ति।

प्रमुख उद्योग संघ

ऑस्ट्रेलियादेशे विविधाः उद्योगक्षेत्राणि सन्ति, प्रत्येकस्य स्वकीयाः प्रमुखाः उद्योगसङ्घाः सन्ति । अत्र ऑस्ट्रेलियादेशस्य केचन प्रमुखाः उद्योगसङ्घाः स्वस्वजालस्थलैः सह सन्ति: 1. ऑस्ट्रेलिया-वाणिज्य-उद्योग-सङ्घः (ACCI) - www.australianchamber.com.au सम्पूर्णे ऑस्ट्रेलियादेशे वाणिज्यसङ्घस्य व्यापारस्य च प्रतिनिधित्वं कुर्वन् एसीसीआई आर्थिकवृद्धिं समर्थकव्यापारवातावरणं च प्रवर्धयन्तः नीतयः वकालतुं केन्द्रीक्रियते। 2. ऑस्ट्रेलिया-उद्योगसमूहः (Ai Group) - www.aigroup.com.au ऐ समूहः विनिर्माण, निर्माण, अभियांत्रिकी, अन्येषु क्षेत्रेषु व्यवसायानां प्रतिनिधित्वं करोति । ते सदस्येभ्यः वकालतम्, कार्यस्थलसम्बन्धेषु सल्लाहं, प्रशिक्षणसेवाः च ददति । 3. राष्ट्रीय खुदरा संघ (एनआरए) - www.nra.net.au एनआरए एकः संस्था अस्ति यः आस्ट्रेलियादेशे खुदराक्षेत्रस्य प्रतिनिधित्वं करोति यत् विक्रेतृभ्यः कानूनीपरामर्शः, खुदराप्रशिक्षणकार्यक्रमः इत्यादीनि समर्थनसेवाः प्रदाति 4. मास्टर बिल्डर्स् एसोसिएशन आफ् ऑस्ट्रेलिया (MBAA) - www.masterbuilders.com.au एमबीएए प्रशिक्षणकार्यक्रमाः, तकनीकीविशेषज्ञता, नीतिवकालत इत्यादीनि संसाधनानि प्रदातुं भवननिर्माण-उद्योगस्य प्रतिनिधित्वं कर्तुं समर्पिता अस्ति । 5. ऑस्ट्रेलिया-देशस्य खनिजपरिषदः (MCA) - www.minerals.org.au ऑस्ट्रेलिया-देशस्य खननक्षेत्रे कार्यं कुर्वतीनां खनिज-अन्वेषण-कम्पनीनां प्रतिनिधित्वार्थं स्थापितं एमसीए-संस्थायाः उद्देश्यं खनन-सम्बद्धानां नीतीनां वकालतम् कुर्वन् स्थायि-प्रथानां प्रचारः अस्ति 6. पर्यटन एवं परिवहन मञ्च (TTF) - www.ttf.org.au टीटीएफ पर्यटनक्षेत्रस्य प्रमुखानां खिलाडयः प्रतिनिधित्वं करोति यत्र विमानसेवाः, होटलशृङ्खलाः, पर्यटनसञ्चालकाः इत्यादयः सन्ति, यस्य उद्देश्यं नीतिविकासः भवति यत् पर्यटनवृद्धिं निवेशं च समर्थयति 7. वित्तीय सेवा परिषद् (FSC) - www.fsc.org.au एफएससी वित्तीयसेवाक्षेत्रस्य अन्तः नीतिवकालतया केन्द्रीकृत्य बैंकाः, बीमाकम्पनयः इत्यादीनां वित्तीयसंस्थानां प्रतिनिधिसंस्था अस्ति एतानि केवलं कतिपयानि उदाहरणानि सन्ति आस्ट्रेलियादेशस्य प्रमुखानां उद्योगसङ्घस्य; तथापि अन्येषां कतिपयानां क्षेत्राणां अपि स्वकीयाः उद्योगसमूहाः सन्ति ये राष्ट्रिय-राज्यस्तरयोः स्वहितस्य प्रतिनिधित्वं कुर्वन्ति । रुचिविशिष्टोद्योगस्य आधारेण अग्रे अन्वेषणीयम् अस्ति ।

व्यापारिकव्यापारजालस्थलानि

एशिया-प्रशांतक्षेत्रे प्रमुखा अर्थव्यवस्थासु अन्यतमः इति नाम्ना आस्ट्रेलियादेशे आर्थिकव्यापारजालस्थलानां श्रेणी अस्ति, ये व्यवसायेभ्यः व्यक्तिभ्यः च बहुमूल्यं सूचनां प्रदास्यन्ति अत्र केचन प्रमुखाः सन्ति- १. 1. विदेशकार्याणां व्यापारविभागः (DFAT) - आस्ट्रेलियादेशस्य अन्तर्राष्ट्रीयसम्बन्धानां उत्तरदायी आधिकारिकः सर्वकारीयजालस्थलः, यत्र व्यापारनीतयः, सम्झौताः, विपण्यपरिवेषणविषयाः च सन्ति जालपुटम् : https://www.dfat.gov.au/trade/ 2. ऑस्ट्रेड् - विदेशेषु व्यापारं निवेशं च प्रवर्तयितुं ऑस्ट्रेलियादेशस्य राष्ट्रियसंस्था। निर्यातस्य अवसरानां, विपण्यगुप्तचरप्रतिवेदनानां, घटनानां, समर्थनसेवानां च विषये आवश्यकसम्पदां प्रदाति । जालपुटम् : https://www.austrade.gov.au/ 3. Business.gov.au - एषा साइट् ऑस्ट्रेलियादेशे व्यवसायस्य आरम्भस्य विषये व्यापकसूचनाः प्रदाति यथा नियामकमार्गदर्शिकाः, करस्य आवश्यकताः, वित्तपोषणविकल्पाः, अनुज्ञापत्राणि/अनुज्ञापत्रप्रक्रियाः इत्यादयः। जालपुटम् : https://www.business.gov.au/ 4. ऑस्ट्रेलिया-सांख्यिकीय-ब्यूरो (ABS) - एबीएस आस्ट्रेलिया-अर्थव्यवस्थायाः विभिन्नपक्षेषु विस्तृत-आर्थिक-आँकडान् प्रदाति यत्र सकलराष्ट्रीयउत्पाद-वृद्धि-दराः, उद्योग-प्रदर्शन-आँकडाः इत्यादयः सन्ति जालपुटम् : https://www.abs.gov.au 5. आस्ट्रेलिया-देशस्य रिजर्वबैङ्कः (RBA) - देशस्य केन्द्रीयबैङ्करूपेण; आरबीए इत्यस्य जालपुटे व्याजदरेषु उतार-चढावस्य विषये महत्त्वपूर्णाः सूचनाः सन्ति; मौद्रिकनीतिविकासः इत्यादयः, ये प्रत्यक्षतया व्यवसायानां वित्तीयनियोजननिर्णयान् प्रभावितयन्ति। जालपुटम् : https://www.rba.gov.au/ 6. ऑस्ट्रेलिया-प्रतिभूति-विनिमयः (ASX) - ASX ऑस्ट्रेलिया-देशस्य प्राथमिकः स्टॉक-एक्सचेंजः अस्ति यत्र कम्पनयः सार्वजनिकव्यापारार्थं स्व-शेयर-सूचीं कर्तुं शक्नुवन्ति; निवेशकानां सूचितनिर्णयस्य सहायतायै वित्तीयदत्तांशस्य विस्तृतश्रेणीं प्रदाति । जालपुटम् : https://www.asx.com.au/ 7. ऑस्ट्रेलियादेशस्य निर्यातपरिषदः (ECA) - ईसीए अन्तर्राष्ट्रीयव्यापारसफलतारणनीतिषु आवश्यककौशलस्य निर्माणार्थं विनिर्मितं निर्यातप्रशिक्षणकार्यक्रमं प्रदातुं लघुमध्यमआकारस्य उद्यमानाम् निर्यातप्रयासानां समर्थनं करोति। जालपुटम् : http://exportcouncil.kuwaitchamber.org.kw/ 8. उद्योगविशिष्टसङ्घस्य जालपुटम् – कृषिः, खननम्, पर्यटनम् इत्यादिषु आस्ट्रेलियादेशस्य उद्योगेषु विशिष्टसङ्घटनाः सन्ति ये तत्तत्क्षेत्राणां समर्थनं कुर्वन्ति। एते संघाः उद्योगसम्बद्धाः वार्ताः, व्यापारसमर्थनसेवाः च प्रदास्यन्ति । उदाहरणतया: - राष्ट्रिय कृषकसङ्घः (NFF) - https://www.nff.org.au/ - ऑस्ट्रेलियादेशस्य खनिजपरिषदः - https://minerals.org.au/ एतानि जालपुटानि सूचनानां धनं प्रददति यत् ऑस्ट्रेलियादेशस्य आर्थिकपरिदृश्यस्य विषये भवतः अवगमनं महत्त्वपूर्णतया वर्धयितुं शक्नोति तथा च देशस्य व्यापारक्रियाकलापयोः भवतः संलग्नतायाः सुविधां कर्तुं शक्नोति।

दत्तांशप्रश्नजालस्थलानां व्यापारः

ऑस्ट्रेलियादेशे अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि सन्ति येषु देशस्य व्यापारक्रियाकलापस्य विषये सूचनाः प्राप्यन्ते । एतेषां केषाञ्चन जालपुटानां सूची तेषां URL-सहितं अत्र अस्ति । 1. ऑस्ट्रेलिया-सांख्यिकीय-ब्यूरो (ABS) - एबीएस अन्तर्राष्ट्रीयव्यापारसहितं विविधपक्षेषु व्यापकं आँकडानि प्रदाति । तेषां जालपुटे उपयोक्तारः वस्तूनाम्, देशेन, अन्यैः मापदण्डैः आयातनिर्यातदत्तांशं अन्वेष्टुं शक्नुवन्ति । वेबसाइट् : www.abs.gov.au 2. विदेशकार्याणां व्यापारविभागः (DFAT) - DFAT इत्यस्य TradeStats Express इत्यनेन विभिन्नदेशैः क्षेत्रैः च सह ऑस्ट्रेलियादेशस्य निर्यातस्य आयातस्य च विषये विस्तृतसांख्यिकीयसूचनाः प्राप्यन्ते उपयोक्तारः व्यापारविश्लेषणार्थं विशिष्टानि उत्पादानि उद्योगानि वा अन्वेष्टुं शक्नुवन्ति । वेबसाइटः www.dfat.gov.au/trade/statistics/पृष्ठानि/tradestats-express.aspx 3. ऑस्ट्रेड् - ऑस्ट्रेड् आस्ट्रेलिया-सर्वकारस्य एजेन्सी अस्ति, या व्यापारस्य, निवेशस्य, अन्तर्राष्ट्रीयशिक्षणस्य च अवसरानां प्रवर्धनार्थं उत्तरदायी अस्ति । तेषां मार्केट इन्साइट् टूल् उपयोक्तृभ्यः देशे वा क्षेत्रेण वा व्यापारदत्तांशं अन्वेष्टुं सम्भाव्यबाजारान् वा व्यावसायिकावकाशान् वा चिन्तयितुं शक्नोति। वेबसाइटः www.austrade.gov.au/international/invest/market-insights/economies इति 4. ऑस्ट्रेलिया-व्यापार-निवेश-आयोगः (AusTrade) - AusTrade निर्यात-बाजार-विकासस्य, व्यावसायिक-मार्गदर्शिकानां, बाजार-अन्तर्दृष्टेः इत्यादीनां विषये प्रासंगिक-संसाधनं प्रदाति, येन व्यावसायिकाः वैश्विक-व्यापार-लेनदेन-कार्यं कर्तुं पूर्वं लक्ष्य-देशेषु विपण्य-स्थितीनां अवगमनं कर्तुं समर्थाः भवन्ति जालपुटम् : www.austrade.gov.au/ 5.Trademap- Trademap एकः उपयोक्तृ-अनुकूलः मञ्चः अस्ति यः ऑस्ट्रेलिया सहितं विश्वव्यापीरूपेण अनेकस्रोतानां अन्तर्राष्ट्रीयव्यापारस्य आँकडानि प्रदाति वेबसाइटः https://www.trademap.org/Country_SelProduct.aspx?nvpm=1%7c036%7cकुल+सभी+उत्पाद&utm_campaign=समाचार&utm_medium=ईमेल&utm_source=समाचारपत्र एतानि जालपुटानि विभिन्नस्तरयोः ऑस्ट्रेलियादेशस्य व्यापारप्रदर्शनस्य अन्वेषणं कर्तुं रुचिं विद्यमानानाम् व्यक्तिनां व्यवसायानां च कृते बहुमूल्यं साधनं प्रददति यथा व्यापारितवस्तूनाम्, द्विपक्षीयव्यापारेषु संलग्नाः भागीदारदेशाः/क्षेत्राणि, वर्तमानप्रवृत्तयः इत्यादयः। कृपया ज्ञातव्यं यत् एतेषु केषुचित् जालपुटेषु पञ्जीकरणस्य आवश्यकता भवितुम् अर्हति अथवा कतिपयेषु दत्तांशेषु प्रवेशे सीमाः सन्ति, परन्तु ते सामान्यतया व्यापारविश्लेषणे निर्णयनिर्माणे च सहायार्थं सूचनानां धनं प्रददति

B2b मञ्चाः

ऑस्ट्रेलिया-देशे अनेके B2B-मञ्चाः सन्ति ये विविध-उद्योगानाम्, क्षेत्राणां च सेवां कुर्वन्ति । अत्र केचन प्रमुखाः सन्ति- १. 1. अलीबाबा ऑस्ट्रेलिया (www.alibaba.com.au): एषः लोकप्रियः वैश्विकः B2B मञ्चः आस्ट्रेलियादेशस्य व्यवसायान् अन्तर्राष्ट्रीयक्रेतृभिः आपूर्तिकर्ताभिः च सह सम्बध्दयति। एतत् बहुविधवर्गेषु उत्पादानाम् विस्तृतश्रेणीं प्रदाति । 2. TradeAustralia (www.tradeaustralia.com.au): एषः मञ्चः वैश्विकरूपेण ऑस्ट्रेलिया-देशस्य उत्पादानाम् सेवानां च प्रचारार्थं समर्पितः अस्ति । एतत् स्थानीयव्यापाराणां अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बद्धतां प्राप्तुं साहाय्यं करोति, विपण्यदृष्टिः प्रदाति, व्यापारक्रियाकलापयोः समर्थनं च प्रदाति । 3. eWorldTrade Australia (www.australia.eworldtrade.com): एकः ऑनलाइन B2B मार्केटप्लेसः यः ऑस्ट्रेलिया-व्यापारिणः स्वस्य ग्राहक-आधारस्य विस्तारार्थं विविध-वैश्विक-दर्शकानां समक्षं स्वस्य उत्पादानाम्/सेवानां प्रदर्शनं कर्तुं समर्थं करोति। 4. IndustrySearch (www.industrysearch.com.au): औद्योगिकवस्तूनाम् सेवासु च केन्द्रितः अयं मञ्चः ऑस्ट्रेलियादेशस्य निर्मातारः, आपूर्तिकर्तारः, वितरकाः च देशस्य अन्तः सम्भाव्यग्राहकैः सह सम्बद्धतां प्राप्तुं शक्नुवन्ति। 5. FoodService Australia (www.foodserviceaustralia.com.au): खाद्यसेवा-उद्योगस्य कृते विशेषतया डिजाइनं कृतम्, एषा B2B वेबसाइट् भोजनालयानाम्, कैफे-होटेलानां, भोजन-कम्पनीनां च खाद्य-उत्पादानाम् उपकरणानां च आपूर्तिकर्ताभिः सह संयोजयति। 6. सोर्सिंग सिटी (sourcingcity.net.au): वितरकान् अनुकूलनीयवस्तूनि प्रदातुं थोकविक्रेतृभिः/आपूर्तिकर्ताभिः सह संयोजयित्वा ऑस्ट्रेलियादेशे प्रचार-उत्पाद-उद्योगस्य विशेषरूपेण पूर्तिं कुर्वन् एकः सोर्सिंग-मञ्चः। 7. कृषिनिविदा (www.farmtender.com.au): कृषिक्षेत्रस्य कृते एकः विशेषः विपण्यस्थानः यत्र कृषकाः यन्त्राणि/उपकरणानाम् अपि च अन्यवस्तूनि यथा पशुधनं वा सस्यं वा क्रेतुं वा विक्रेतुं वा शक्नुवन्ति। 8.MachineSales AU(https://www.machinesales.com/aus/onlineauction.cfm?manu_search=ENGEL&model_search=ALL&region_search=AUSTRALIA) :मशीन उपकरणानां कृते नीलामयः।विभिन्न उद्योगेभ्यः निर्मातारः,आपूर्तिकर्तारः,तथा क्रेतारः एकस्मिन् सुव्यवस्थितमञ्चे मिलितुं अनुमतिं दत्तवन्तः . एते मञ्चाः विभिन्नक्षेत्रेषु ऑस्ट्रेलिया-व्यापाराणां कृते सम्बद्धतां प्राप्तुं, स्व-उत्पादानाम्/सेवानां प्रचारं कर्तुं, घरेलु-वैश्विक-स्तरयोः च स्वस्य व्याप्ति-विस्तारस्य मार्गं प्रददति
//