More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया वियतनामस्य समाजवादीगणराज्यम् इति प्रसिद्धं वियतनामदेशः दक्षिणपूर्व एशियायां स्थितः अस्ति । उत्तरदिशि चीनदेशेन सह, पश्चिमदिशि लाओस्-कम्बोडिया-देशेन सह अस्य सीमाः साझाः सन्ति, दक्षिणचीनसागरे दीर्घतटरेखा च अस्ति । अस्य देशस्य जनसंख्या ९७ मिलियनतः अधिका अस्ति, अतः विश्वस्य १५तमः जनसङ्ख्यायुक्तः देशः अस्ति । वियतनामदेशस्य सहस्रवर्षेभ्यः पूर्वं समृद्धः इतिहासः अस्ति । १९ शताब्द्याः मध्यभागे फ्रांसदेशस्य औपनिवेशिकशासनस्य आरम्भपर्यन्तं विभिन्नैः सामन्तवंशैः अस्य शासनम् आसीत् । प्रायः एकशताब्दपर्यन्तं विदेशीयशक्तयः विरुद्धं संघर्षस्य प्रतिरोधस्य च अनन्तरं १९४५ तमे वर्षे वियतनामदेशः स्वातन्त्र्यं प्राप्तवान् । अद्यत्वे वियतनामदेशः स्वस्य जीवन्तसंस्कृतेः प्राकृतिकसौन्दर्यस्य च कृते प्रसिद्धः अस्ति । अस्य विविधदृश्ये सापा, हा लाङ्गबे इत्यस्य प्रतिष्ठितचूनापत्थरद्वीपाः इत्यादयः आश्चर्यजनकाः पर्वतशृङ्खलाः सन्ति । अस्मिन् देशे दा नाङ्ग्, न्हा ट्राङ्ग इत्यादयः सुन्दराः समुद्रतटाः अपि सन्ति ये विश्वस्य पर्यटकाः आकर्षयन्ति । वियतनामस्य अर्थव्यवस्था दक्षिणपूर्व एशियायां द्रुततरं वर्धमानासु अर्थव्यवस्थासु अन्यतमा अस्ति । कृषि-आधारित-अर्थव्यवस्थातः विनिर्माण-सेवा-पर्यटन-क्षेत्रैः चालित-अर्थव्यवस्थायां सफलतया संक्रमणं जातम् अस्ति ।मुख्यनिर्यात-उद्योगेषु वस्त्रं, इलेक्ट्रॉनिक्स, समुद्रीभोजनं,तैल-उत्पादनं च अन्तर्भवति वियतनामीभोजनं वैश्विकरूपेण स्वस्य बोल्डस्वादानाम् ताजानां च सामग्रीनां कृते प्रसिद्धम् अस्ति।वियतनामीव्यञ्जनानि यथा फो (नूडल सूप),बन्ह मी (बैगुएट् सैण्डविच), तथा च वसन्तरोल्स् अनेकेषां प्रियाः सन्ति।वियतनामीसंस्कृतौ भोजनं अभिन्नं भागं निर्वहति यतः एतत् साझेदारीस्य प्रतीकं भवति प्रियजनैः सह भोजनं करोति। भाष्यते राजभाषा वियतनामी; तथापि, आङ्ग्लभाषायाः प्रयोगः वर्धमानस्य पर्यटनस्य कारणेन द्रुतगत्या विस्तारं कुर्वन् अस्ति।बाजार-उन्मुखनीतयः स्वीकृत्य, अनेकेषां वियतनामीजनानाम् जीवनस्तरः सुधरितः, यस्य परिणामेण शिक्षा,पोषणं,स्वास्थ्यसेवा च उत्तमप्रवेशः अभवत्।एतेषां उन्नतीनां बावजूदपि,दरिद्रतायाः जेबः अद्यापि मुख्यतया ग्राम्यक्षेत्रेषु स्थास्यन्ति। वियतनामस्य इतिहासः,संस्कृतिः, सुरम्यदृश्यानि च साहसिककार्यं सांस्कृतिकं च अनुभवं च इच्छन्तीनां यात्रिकाणां कृते आकर्षकं गन्तव्यं कुर्वन्ति।सरकारः पर्यावरणस्य रक्षणार्थं समावेशीवृद्धिं च पोषयितुं राष्ट्रियविरासतस्थलानां संरक्षणाय तथा च स्थायिपर्यटनस्य प्रचारार्थं परिश्रमपूर्वकं कार्यं करोति।
राष्ट्रीय मुद्रा
आधिकारिकतया वियतनामस्य समाजवादीगणराज्यम् इति प्रसिद्धस्य वियतनामस्य स्वकीया मुद्रा अस्ति यस्य नाम वियतनामी đồng (VND) इति । वियतनामस्य मुद्रा वियतनामस्य राज्यबैङ्केन निर्गतं नियमितं च भवति, यत् देशस्य केन्द्रीयबैङ्कः अस्ति । वियतनामस्य मुद्रायाः एकः महत्त्वपूर्णः पक्षः तस्य संप्रदायः अस्ति । सम्प्रति 1,000 VND, 2,000 VND, 5,000 VND, 10,000 VND, 20,000 VND, 50,000 VND (बहुलकेन मुद्रितम्),100.00 Đồng (Communist Manifesto: "Prosperity & Happiness"),1000.000 ० Đồng (ताओवादी) contining to to upwards according to standard Chinese [Sòngshū system?] plus मुद्राः येषु 200 VND इत्यादीनि संप्रदायानि सन्ति तथा च प्रायः समाप्ताः मुद्राः एल्युमिनियमात् जस्तारूपेण परिवर्तन्ते अल्पमात्रातः दशसहस्रपर्यन्तं! अन्तिमेषु वर्षेषु उच्चमहङ्गानि दरस्य कारणेन अन्यैः देशैः सह वर्धमानस्य अन्तर्राष्ट्रीयव्यापारसम्बन्धस्य कारणात्,वियतनामी đồng इत्यस्य मूल्ये अन्येषां प्रमुखमुद्राणां विरुद्धं उतार-चढावः अभवत् यथा अमेरिकी-डॉलर् अथवा यूरो परन्तु वियतनामस्य राज्यबैङ्केन स्थिरीकरणार्थं विदेशीयविनिमयविपण्येषु हस्तक्षेपः इत्यादयः उपायाः कृताः सन्ति । अपि च,वियतनाम अद्यापि स्वमुद्रायाः परिवर्तनशीलतायाः विषये केचन प्रतिबन्धाः निर्वाहयति,यस्य परिणामेण विदेशीयानां कृते स्थानीयनगदं प्राप्तुम् इच्छन्तीनां कृते कष्टानि भवन्ति।यद्यपि बैंकेषु अथवा अधिकृतविनिमयकाउण्टरेषु धनस्य आदानप्रदानं सम्भवति,बृहत् राशिं प्राप्तुं समस्याग्रस्तं भवितुम् अर्हति।अस्य अर्थः अस्ति यत् पर्यटकानाम् प्रायः कष्टं भवति महत्त्वपूर्णं उपद्रवं विना बृहत् राशिं प्राप्तुं। समग्रतया,वियतनामजनाः मुख्यतया डिजिटलीकरणस्य वर्धनस्य अभावेऽपि दैनिकव्यवहारस्य कृते नकदस्य उपयोगं कुर्वन्ति।अतः,देशस्य परितः यात्रायां पर्याप्तं वियतनामी đồng वहितुं सर्वदा सल्लाहः दत्तः विशेषतः दूरस्थक्षेत्रेषु भ्रमणकाले यत्र अभिगमबिन्दवः सीमिताः भवितुम् अर्हन्ति।मुद्राविनिमयसेवाः सम्पूर्णे प्रमुखे सहजतया प्राप्यन्ते नगराणि पर्यटनस्थलानि च यत्र विमानस्थानकानि,बैङ्कानि,होटलानि च सन्ति।अत्र दराः सामान्यतया उचिताः सन्ति यतोहि बहुधा विभिन्नप्रदातृणां मध्ये प्रतिस्पर्धायाः प्रति। सारांशतः,वियतनामस्य मुद्रा वियतनामी đồng अस्ति,विभिन्न-नोट्-मुद्राः च निर्गताः भवन्ति,तस्य विपण्यमूल्ये च आर्थिककारकाणां अन्तर्राष्ट्रीयव्यापारसम्बन्धानां च कारणेन नैमित्तिकं उतार-चढावः भवति वियतनामस्य यात्रायाः योजनां कुर्वन् परिवर्तनशीलतायाः प्रतिबन्धान् विचारयितुं सल्लाहः अस्ति,पूर्वं पर्याप्तं नकदं आदानप्रदानं कृत्वा अथवा भवतः भ्रमणकाले सुचारुव्यवहारार्थं उपलब्धविनिमयसेवानां माध्यमेन।
विनिमय दर
वियतनामस्य कानूनी मुद्रा वियतनामी डोङ्ग (VND) अस्ति । प्रमुखविश्वमुद्राणां विरुद्धं विनिमयदराणां विषये कृपया ज्ञातव्यं यत् तेषु दैनिकं उतार-चढावः भवति । परन्तु २०२१ तमस्य वर्षस्य सितम्बरमासपर्यन्तं अत्र अनुमानितविनिमयदराः सन्ति । - 1 USD (संयुक्त राज्य अमेरिका डॉलर) ≈ 23,130 VND - 1 यूरो (यूरो) ≈ 27,150 वीएनडी - 1 GBP (ब्रिटिश पाउण्ड स्टर्लिंग) ≈ 31,690 VND - 1 जेपीवाई (जापानी येन) ≈ 210 वीएनडी कृपया ज्ञातव्यं यत् एते विनिमयदराः भिन्नाः भवितुम् अर्हन्ति तथा च मुद्राविनिमयदराणां अद्यतनसूचनार्थं विश्वसनीयस्रोतैः अथवा वित्तीयसंस्थाभिः सह जाँचः सर्वदा उत्तमः विचारः भवति।
महत्त्वपूर्ण अवकाश दिवस
वियतनामदेशः सांस्कृतिकविरासतां परम्पराभिः च समृद्धः देशः अस्ति, तत्र वर्षे वर्षे अनेकाः महत्त्वपूर्णाः उत्सवाः आचरन्ति । अत्र वियतनामदेशस्य केचन महत्त्वपूर्णाः अवकाशदिनानि सन्ति । 1. चन्द्रनववर्षम् (Tet): वियतनामदेशे टेट् इति महत्त्वपूर्णः उत्सवः अस्ति, यत्र चन्द्रनववर्षस्य आरम्भः भवति । प्रायः जनवरी-मासस्य अन्ते फेब्रुवरी-मासस्य मध्यभागपर्यन्तं भवति । पितृभ्यः श्रद्धांजलिम् अर्पयितुं, प्रार्थनां कर्तुं, उपहारस्य आदानप्रदानार्थं, आड़ूपुष्पैः, कुम्क्वाट्-वृक्षैः च इत्यादिभिः पारम्परिकैः वस्तूभिः स्वगृहं अलङ्कर्तुं, उत्सवभोजनस्य आनन्दं च लब्धुं परिवाराः एकत्रिताः भवन्ति 2. पुनर्मिलनदिवसः (30 अप्रैल): अयं दिवसः 1975 तमे वर्षे वियतनामयुद्धस्य समाप्तेः अनन्तरं उत्तरदक्षिणवियतनामयोः पुनर्एकीकरणस्य स्मरणं करोति।वियतनामीजनाः राष्ट्रव्यापिरूपेण परेडैः, आतिशबाजीप्रदर्शनैः, सांस्कृतिकप्रदर्शनैः, विविधैः उत्सवैः च उत्सवं कुर्वन्ति। 3. स्वातन्त्र्यदिवसः (सितम्बर् द्वितीयः) : १९४५ तमे वर्षे अस्मिन् दिने राष्ट्रपतिः हो ची मिन् वियतनामस्य फ्रांसदेशस्य औपनिवेशिकशासनात् स्वातन्त्र्यस्य घोषणां कृतवान् । जनाः परेड-समारोहेषु भागं गृहीत्वा, नगरेषु नगरेषु च ध्वजान् उत्थाप्य, वियतनामी-संस्कृतेः इतिहासस्य च प्रतिनिधित्वं कृत्वा वीथि-प्रदर्शनानां आनन्दं लभन्ते । 4.Mid-Autumn Festival: Also known as Tet Trung Thu or Children's Festival , एषः उत्सवः चन्द्रपञ्चाङ्गानुसारं अगस्तमासस्य पञ्चदशदिने भवति - प्रतिवर्षं सितम्बरमासस्य अथवा अक्टोबर्-मासस्य परितः एषः समयः यदा परिवाराः एकत्र आगत्य चन्द्रमाकं साझां कृत्वा , पारम्परिकक्रीडां कृत्वा , रात्रौ रङ्गिणः लालटेनपरेडस्य आनन्दं लभन्ते ये भाग्यस्य प्रतीकं भवन्ति |. एते उत्सवाः वियतनामीसंस्कृतौ अत्यावश्यकी भूमिकां निर्वहन्ति यतः ते परिवारसङ्ग्रहार्थं क्षणानाम् अर्पणं विहाय तस्याः इतिहासं , मूल्यानि , विश्वासानि च प्रतिबिम्बयन्ति |. ते विविधसंस्काराः food & bevbrage रीतिरिवाजान् , कलासम्बद्धानि क्रियाकलापाः यथा नृत्यसङ्गीतक्रीडापरिधानं प्रदर्शयन्ति अधिकतया पूर्वजानां कर्तव्यानां उत्तरदायित्वं समुदायानाम् अन्तः एकतायाः एकतायाः विषये कथाः साझां कर्तुं केन्द्रीकृताः |.
विदेशव्यापारस्य स्थितिः
वियतनाम दक्षिणपूर्व एशियायां स्थितः देशः अस्ति, अस्य सजीव अर्थव्यवस्थायाः कृते प्रसिद्धः अस्ति । अन्तिमेषु वर्षेषु वियतनामदेशेन स्वव्यापारक्षेत्रे महती वृद्धिः अभवत्, विश्वस्य उदयमानविपण्येषु अन्यतमं जातम् । वियतनामस्य मुख्यव्यापारसाझेदाराः चीन, अमेरिका, जापान, दक्षिणकोरिया, आस्ट्रेलिया इत्यादयः देशाः सन्ति । देशे वस्त्रवस्त्रं, पादपरिधानं, इलेक्ट्रॉनिक्सं, समुद्रीभोजनं, तण्डुलं, काफी च इत्यादिषु विभिन्नेषु उद्योगेषु निर्यातस्य विविधता कृता अस्ति । वियतनामस्य अर्थव्यवस्थायां वस्त्र-वस्त्र-उद्योगः महत्त्वपूर्णां भूमिकां निर्वहति यतः देशस्य निर्यात-आयस्य बृहत् भागे अस्य योगदानं भवति । प्रतिस्पर्धात्मकश्रमव्ययस्य अनुकूलव्यापारवातावरणस्य च कारणेन वियतनामदेशः अन्तर्राष्ट्रीयनिवेशकानां कृते आकर्षकं गन्तव्यं जातम् अस्ति । अन्यत् महत्त्वपूर्णं निर्यातक्षेत्रं इलेक्ट्रॉनिक्सनिर्माणम् अस्ति । अन्येषां एशियादेशानां तुलने वर्धमानस्य कुशलकार्यबलस्य लाभं ग्रहीतुं अनेके बहुराष्ट्रीयनिगमाः वियतनामदेशे उत्पादनसुविधाः स्थापितवन्तः आयातस्य दृष्ट्या वियतनामदेशे आयातितवस्तूनाम् शीर्षस्थाने यन्त्राणि, उपकरणानि च सन्ति । यथा यथा आर्थिकविकासस्य पार्श्वे आन्तरिकमागधा वर्धते तथा तथा आधुनिकयन्त्राणां उपकरणानां च आयातानां आवश्यकतां विद्यमानानाम् आधारभूतसंरचनापरियोजनासु निवेशः वर्धते । विगतदशकेषु वा वियतनामदेशः मुक्तव्यापारसम्झौतानां (FTAs) माध्यमेन स्वव्यापारसम्बन्धानां विस्तारं कर्तुं सक्रियरूपेण प्रयतते । तया यूरोपीयसङ्घेन (EU) सह यूरोपीयसङ्घ-वियतनाम-मुक्तव्यापारसम्झौता (EVFTA) इति मुक्तव्यापारसम्झौते हस्ताक्षरं कृतम्, यत् अगस्त २०२० तमे वर्षे प्रवर्तते ।एतत् सम्झौता शुल्कं न्यूनीकृत्य यूरोपीयबाजारेषु वियतनामीनिर्यातस्य अनुकूलपरिस्थितयः प्रददाति समग्रतया, वियतनामदेशः प्रत्यक्षविदेशीयनिवेशं आकर्षयितुं तथा च आसियान आर्थिकसमुदायः (AEC) इत्यादिषु क्षेत्रीयएकीकरणपरिकल्पनेषु सहभागितायाः उद्देश्यं कृत्वा सक्रियसरकारीनीतीनां कारणेन व्यापारवृद्धेः दृष्ट्या सकारात्मकप्रवृत्तिः निरन्तरं दृश्यते विभिन्नक्षेत्रेषु कुशलेन युवाकार्यबलेन सह आधारभूतसंरचनाविकासपरियोजनासु निरन्तरसुधारैः सह; अन्तर्राष्ट्रीयव्यापारावकाशानां वैश्विकविपण्यक्षेत्रे स्वं सम्यक् स्थापयति ।
बाजार विकास सम्भावना
दक्षिणपूर्व एशियायां स्थितं वियतनामदेशेन अन्तिमेषु वर्षेषु स्वस्य विदेशव्यापारविपण्यस्य विकासस्य अपारक्षमता दर्शिता अस्ति । ९७ मिलियनतः अधिका जनसंख्या, निरन्तरं वर्धमानं सकलराष्ट्रीयउत्पादं च विद्यमानं वियतनाम-देशः विदेशीयव्यापाराणां कृते अनेकाः अवसराः प्रददाति । वियतनामस्य आशाजनकदृष्टिकोणे योगदानं ददाति एकं प्रमुखं कारकं तस्य सामरिकस्थानं अस्ति । चीन-भारत-इत्यादीनां प्रमुखवैश्विकविपण्ययोः मध्ये स्थितं वियतनाम-देशः एतेषां देशानाम् विशाल-उपभोक्तृ-आधारेषु सुविधाजनक-प्रवेशं प्रदाति । तदतिरिक्तं देशस्य विस्तृततटरेखा सुलभसमुद्रयानं सक्षमं करोति, येन क्षेत्रीयव्यापारक्रियाकलापानाम् आदर्शकेन्द्रं भवति । वियतनामस्य विभिन्नेषु अन्तर्राष्ट्रीयव्यापारसम्झौतेषु सदस्यता वांछनीयव्यापारसाझेदारत्वेन तस्य आकर्षणं अधिकं वर्धयति । देशः पार-प्रशांत-साझेदारी-कृते व्यापक-प्रगतिशील-सम्झौते (CPTPP), यूरोपीय-सङ्घ-वियतनाम-मुक्तव्यापार-सम्झौते (EVFTA) इत्यादिषु उपक्रमेषु सक्रियरूपेण संलग्नः अस्ति एते सम्झौताः वियतनामीव्यापाराणां कृते आयात/निर्यातशुल्कस्य न्यूनीकरणं, विपण्यपरिवेषणं च सुदृढं कुर्वन्ति, येन सहकार्यस्य अवसरान् इच्छन्तः अधिकाः विदेशीयाः निवेशकाः आकर्षयन्ति अपि च, वियतनामदेशे समीपस्थदेशानां तुलने परिश्रमस्य, न्यूनवेतनस्य आवश्यकतायाः च कृते प्रसिद्धः प्रचुरः श्रमशक्तिः अस्ति । एषः लाभः वियतनाम-नगरं व्यय-प्रभावी-निर्माण-समाधानं इच्छन्तानाम् उद्योगानां कृते आकर्षकं गन्तव्यं करोति । फलतः एतेषां कारकानाम् लाभं ग्रहीतुं बहवः बहुराष्ट्रीयनिगमाः देशस्य अन्तः उत्पादनसुविधाः स्थापितवन्तः । अन्तिमेषु वर्षेषु वियतनामदेशे अनुकूलव्यापारस्थितेः कारणात् वस्त्र/परिधाननिर्माणं, इलेक्ट्रॉनिक्स/विद्युत्साधननिर्माणं, कृषि/कृषि-आधारित-उत्पाद-प्रक्रियाकरणम् इत्यादयः क्षेत्राः प्रफुल्लिताः सन्ति तण्डुलनिर्यासः, परिधाननिर्माणं च इत्यादीनां पारम्परिकक्षेत्राणां अतिरिक्तं ये प्रतिवर्षं राजस्ववृद्धौ महत्त्वपूर्णं योगदानं ददति। अपि च,वियतनामसर्वकारः विदेशीयव्यापारविनियमैः सम्बद्धानां प्रशासनिकप्रक्रियाणां सरलीकरणस्य उद्देश्यं कृत्वा आधारभूतसंरचनानां विकासे सुधारं कर्तुं उद्दिश्य आर्थिकसुधारं निरन्तरं कार्यान्वयति। एते सकारात्मकपरिवर्तनानि विदेशेभ्यः आगतानां कम्पनीनां कृते वियतनामीविपण्ये अप्रयत्नेन प्रवेशं सुलभं कुर्वन्ति तथा च व्यावसायिकसञ्चालनस्य स्थापनायाः सह सम्बद्धं नौकरशाहीलालफीपं न्यूनीकरोति। एतेषां लाभप्रदकारकाणां अभावेऽपि,विदेशीयकम्पनयः अवगन्तुं अर्हन्ति यत् पूर्वमेव उपस्थितानां अन्तर्राष्ट्रीयक्रीडकानां वर्धमानभागित्वस्य च सह घरेलू उपभोक्तृणां वर्धमानमागधानां कारणेन कतिपयेषु उद्योगेषु अपि प्रतिस्पर्धा तीव्रा भवति। वियतनामस्य आकर्षकविदेशव्यापारबाजारे प्रभावीरूपेण टैपं कर्तुं सम्यक् विपण्यसंशोधनं स्थानीयसंस्कृतेः उपभोक्तृव्यवहारस्य च अवगमनं च अत्यावश्यकम्। समुचितनियोजनेन रणनीतिकसाझेदारीभिः च व्यवसायाः वियतनामस्य क्षमतायाः पूंजीकरणं कर्तुं शक्नुवन्ति, अस्मिन् गतिशील-अर्थव्यवस्थायां दीर्घकालीनसफलतां च आनन्दयितुं शक्नुवन्ति ।
विपण्यां उष्णविक्रयणानि उत्पादानि
विदेशव्यापारार्थं वियतनाम-विपण्ये सम्भाव्य-उष्ण-विक्रय-उत्पादानाम् अन्वेषणं कुर्वन् अनेकेषां कारकानाम् विचारं कृत्वा विस्तृतं शोधं कर्तव्यम् । उत्पादचयनप्रक्रियायाः मार्गदर्शनार्थं केचन पदानि अत्र सन्ति । 1. बाजारविश्लेषणम् : वियतनामीबाजारस्य गहनविश्लेषणं कृत्वा आरभत येन प्रमुखक्षेत्राणां पहिचानं भवति येषु उच्चवृद्धिक्षमता वर्तते। आर्थिकसूचकाः, जनसांख्यिकीयविवरणं, उपभोक्तृव्यवहारः, प्रवृत्तयः च विचारयन्तु । 2. स्थानीयआवश्यकतानां पहिचानम् : वियतनामी उपभोक्तृणां विशिष्टानि आवश्यकतानि प्राधान्यानि च अवगन्तुं तेषां माङ्गल्याः अनुरूपं उत्पादं चयनं कुर्वन्तु। स्थानीयसंस्कृतेः, जीवनशैल्याः, क्रयशक्तिः, वर्तमानक्रयणप्रवृत्तयः च अध्ययनं कुर्वन्तु। 3. प्रतिस्पर्धात्मक परिदृश्यम् : घरेलु-अन्तर्राष्ट्रीय-क्रीडकानां मूल्याङ्कनं कृत्वा चयनितक्षेत्रेषु प्रतिस्पर्धायाः विश्लेषणं कुर्वन्तु। विद्यमानप्रस्तावेषु अथवा क्षेत्रेषु अन्तरालस्य पहिचानं कुर्वन्तु यत्र आयातितवस्तूनाम् प्रतिस्पर्धात्मकं लाभं भवति। 4. नियामकविचाराः : स्थानीयविधानस्य अनुपालनं सुनिश्चित्य वियतनामस्य आयातविनियमानाम् व्यापारनीतयः च स्वलक्ष्यउत्पादवर्गेण सह प्रासंगिकान् अवगच्छन्तु। 5. गुणवत्तामूल्यांकनम् : सुनिश्चितं कुर्वन्तु यत् चयनित-उत्पादाः अन्तर्राष्ट्रीय-मान्यता-गुणवत्ता-मानकानां पूर्तिं कुर्वन्ति यतः एतत् कस्मिन् अपि विदेशीय-बाजारे दीर्घकालीन-सफलतायै अत्यावश्यकम् अस्ति। 6. मूल्यनिर्धारणप्रतिस्पर्धा : उत्पादस्य चयनं कुर्वन् मूल्यनिर्धारणरणनीतयः विचारयन्तु; वियतनामदेशे मालस्य आयातेन सह सम्बद्धस्य रसदव्ययस्य कारकं कृत्वा प्रतिस्पर्धात्मकं मूल्यनिर्धारणं निर्वाहयितुं शक्नोति वा इति निर्धारयति वा। 7. वितरणचैनल: भवतः चयनितस्य उत्पादवर्गस्य आधारेण उपलब्धवितरणचैनलस्य मूल्याङ्कनं कुर्वन्तु यथा ई-वाणिज्यमञ्चाः अथवा खुदराजालम्। स्थानीयवितरकैः सह साझेदारी कर्तुं वा विक्रेतृभिः सह प्रत्यक्षसम्पर्कं स्थापयितुं वा सम्भवम् इति आकलनं कुर्वन्तु। 8.उत्पाद अनुकूलनम्: तत्र सफलतया स्वस्य उत्पादस्य प्रारम्भं कर्तुं पूर्वं वियतनामविशिष्टानां स्थानीयप्राथमिकतानां वा तकनीकीआवश्यकतानां वा आधारेण किमपि परिवर्तनं वा समायोजनं वा कर्तुं आवश्यकं वा इति आकलनं कुर्वन्तु। 9.विपणनरणनीतिः : पूर्वं चर्चाकृतानां जनसांख्यिकीयलक्षणानाम् अनुसारं पारम्परिकविज्ञापनपद्धतीनां पार्श्वे डिजिटलविपणनचैनलेषु विचारं कृत्वा वियतनामी उपभोक्तृणां कृते विशेषरूपेण अनुरूपं ब्राण्डिंगक्रियाकलापं समाविष्टं व्यापकविपणनरणनीतिं विकसितव्यम्। 10.रसद योजना : आपूर्तिकर्ता चयन & वार्ता चरण तः कुशल आपूर्ति श्रृङ्खला प्रबन्धन समन्वयन क्रम पूर्ति लाइन अप कुशल रसद साझेदार ये विशेषज्ञता सीमा शुल्क निकासी निकासी दी गई निर्बाध वितरण आरम्भ वृद्धि विक्रय आदेश आगमन समय कुशलतापूर्वक अधिकतम ग्राहक संतुष्टि शीघ्र वितरण। एतेषां पदानां अनुसरणं कृत्वा सम्यक् विपण्यसंशोधनं कृत्वा समयं निवेशयित्वा भवान् वियतनामीविपण्ये सफलतां प्राप्तुं क्षमतायुक्तानां उत्पादानाम् विषये सूचितनिर्णयान् कर्तुं शक्नोति।
ग्राहकलक्षणं वर्ज्यं च
वियतनाम दक्षिणपूर्व एशियायां स्थितः देशः अस्ति, यः स्वस्य जीवन्तसंस्कृतेः समृद्धस्य इतिहासस्य च कृते प्रसिद्धः अस्ति । ग्राहकलक्षणस्य विषये विचारणीयाः कतिचन उल्लेखनीयाः बिन्दवः सन्ति । प्रथमं वियतनामीग्राहकाः व्यक्तिगतसम्बन्धानां विश्वासस्य च मूल्यं ददति । सफलव्यापारपरस्परक्रियाणां कृते स्ववियतनामीग्राहकैः सह सम्बन्धस्य निर्माणं, उत्तमं सम्बन्धं च स्थापयितुं महत्त्वपूर्णम् अस्ति। व्यक्तिगतस्तरस्य ग्राहकानाम् परिचयार्थं समयं स्वीकृत्य निष्ठां दीर्घकालीनसाझेदारी च पोषयितुं साहाय्यं कर्तुं शक्यते। द्वितीयं, मूल्यसंवेदनशीलता वियतनामीग्राहकव्यवहारस्य अन्यः महत्त्वपूर्णः पक्षः अस्ति । गुणवत्तायाः अपि मूल्यं भवति चेदपि उत्पादानाम् अथवा सेवानां किफायतीत्वं तेषां निर्णयप्रक्रियायां महत्त्वपूर्णां भूमिकां निर्वहति । प्रतिस्पर्धात्मकमूल्यानि वा उचितं छूटं वा प्रदातुं सम्भाव्यग्राहकानाम् व्याजं जनयितुं शक्यते । तदतिरिक्तं वियतनामीग्राहकाः उत्तमं सेवां प्रतिक्रियाशीलतां च प्रशंसन्ति । जिज्ञासानां उत्तरं दातुं वा कस्यापि चिन्तायाः सम्बोधने शीघ्रं भवितुं प्रतिबद्धतां व्यावसायिकतां च प्रदर्शयति। उत्तमं विक्रयोत्तरसमर्थनं प्रदातुं ग्राहकसन्तुष्टिः अधिकं सुदृढा भवति। अधुना वियतनामीग्राहकैः सह व्यवहारं कुर्वन् केचन सांस्कृतिकाः वर्जनाः वा शिष्टाचारः वा परिहर्तव्याः इति चर्चां कुर्मः: 1. अत्यधिकं शारीरिकसंपर्कस्य उपयोगं परिहरन्तु : यद्यपि वियतनामीजनैः मैत्रीपूर्णतायाः प्रशंसा भवति तथापि व्यावसायिकपरस्परक्रियायाः समये आलिंगनं वा स्पर्शः इत्यादिः अत्यधिकः शारीरिकसंपर्कः तेषां असहजतां जनयितुं शक्नोति। 2. वृद्धानां प्रति सम्मानं दर्शयितुं : वृद्धव्यक्तिषु सम्मानं दर्शयितुं महत्त्वपूर्णं यतः तेषां वियतनामीसमाजस्य उच्चः सम्मानः भवति। "महोदय" इत्यादीनां समुचितानाम् उपाधिनां प्रयोगं कुर्वन्तु। अथवा "श्रीमती"। तान् सम्बोधयन् यावत् अन्यथा अनुमतिः न दत्ता। 3. उपहारदानस्य शिष्टाचारस्य विषये मनः स्थापयन्तु : प्रशंसायाः इशाररूपेण उपहारदानं वियतनामदेशे सामान्यं प्रचलति; तथापि, तेषां रीतिरिवाजानां अनुरूपं समुचितं उपहारं चयनं कर्तुं अत्यावश्यकं भवति तथा च महत् उपहारं परिहरन्तु येन लज्जा जनयितुं शक्यते। 4.कस्यचित् पादयोः पदानि अशिष्टं मन्यन्ते : वियतनामदेशे कस्यचित् पादयोः पदाभिमुखीकरणं आकस्मिकतया अपराधं जनयितुं शक्नोति अतः यदि एतत् भवति तर्हि तत्क्षणमेव क्षमायाचनं अत्यावश्यकम्। 5.भोजनाभ्यासानां विषये सावधानाः भवन्तु : वियतनामदेशे सहकारिभिः ग्राहकैः वा सह भोजनं कुर्वन् तण्डुलकटोरे चॉपस्टिकं ऊर्ध्वं स्थापयितुं परिहरन्तु यतः एतत् कार्यं मृतस्य कृते धूपस्य अर्पणस्य सदृशं भवति। वियतनामीग्राहकानाम् विशेषतां सांस्कृतिकसंवेदनशीलतां च अवगत्य वियतनामदेशे सफलव्यापारसम्बन्धनिर्माणे महत्त्वपूर्णं योगदानं दातुं शक्यते।
सीमाशुल्क प्रबन्धन प्रणाली
वियतनामदेशे मालस्य प्रवाहस्य नियमनार्थं आयातनिर्यातविनियमानाम् अनुपालनं सुनिश्चित्य सुस्थापिता सीमाशुल्कप्रबन्धनव्यवस्था अस्ति । वियतनामदेशे प्रवेशे यात्रिकाः विमानस्थानकेषु, समुद्रबन्दरेषु, स्थलसीमासु च सीमाशुल्कनियन्त्रणद्वारा गन्तुं बाध्यन्ते । सीमाशुल्क-अधिकारिणः सामानस्य, व्यक्तिगतसामग्रीणां च निरीक्षणं कर्तुं उत्तरदायी भवन्ति, येन निषिद्धवस्तूनाम् यथा मादकद्रव्याणि, शस्त्राणि, विस्फोटकाः, वन्यजीव-उत्पादाः, नकली-वस्तूनि, अथवा सांस्कृतिक-वस्तूनाम् इत्यादीनां अवैध-आयातस्य निर्यातस्य वा निवारणं भवति यात्रिकाः वियतनाम-देशस्य कानूनेन निर्धारितं शुल्कमुक्तभत्तां अतिक्रम्य वहन्तः सर्वाणि वस्तूनि घोषयितुं अर्हन्ति । आगन्तुकानां कृते वियतनामस्य सीमाशुल्कविनियमानाम् अनुपालनं महत्त्वपूर्णं यत् तेषां दण्डः कानूनीविषयः वा न भवति । अत्र स्मर्तव्याः केचन प्रमुखाः बिन्दवः सन्ति- 1. सर्वाणि मालम् घोषयन्तु : यदि भवान् किमपि बहुमूल्यं वस्तु यथा इलेक्ट्रॉनिक्स, आभूषणं, अथवा USD 5,000 (अथवा समकक्षं) अधिकं नगदं वहति तर्हि आगमनसमये तानि घोषयितुं आवश्यकम्। 2. निषिद्धानि प्रतिबन्धितानि च वस्तूनि : वियतनामप्रवेशात् पूर्वं निषिद्धप्रतिबन्धितवस्तूनाम् सूचीतः परिचिताः भवन्तु। अस्मिन् व्यक्तिगतप्रयोगाय निर्धारितमात्रायां अधिकानि मादकद्रव्याणि/नियन्त्रितपदार्थाः (मादकद्रव्याणि), शस्त्राणि/अग्निबाणानि/विस्फोटकाः/रसायनानि/विषाक्तपदार्थाः/सिगरेट्-आदीनि सन्ति 3. मुद्राप्रतिबन्धाः : भवन्तः वियतनामदेशे विदेशीयमुद्रायाः परिमाणस्य सीमा नास्ति; तथापि, यदि भवान् वियतनामतः आगमनसमये वा प्रस्थानसमये वा घोषणा/सीमाशुल्कानुमोदनपत्रं/पासपोर्टवीजासमर्थनं विना वियतनामतः 15,000 डॉलरात् अधिकं (अथवा समकक्षं) नकदरूपेण वहति तर्हि भवान् अतिरिक्तपरीक्षायाः अधीनः भवितुम् अर्हति। 4. सीमाशुल्कघोषणा: व्यक्तिगतप्रभावानाम् व्यावसायिकप्रयोजनानां च कृते वियतनामदेशात् आगमनसमये वा प्रस्थानसमये वा आवश्यकानि सीमाशुल्कप्रपत्राणि सटीकरूपेण भृतव्यानि। 5. अस्थायी आयातः/निर्यातः : यदि भवान् अस्थायीरूपेण वियतनामदेशे बहुमूल्यं उपकरणं (उदा., कैमरा) आनेतुं योजनां करोति तर्हि आगमनसमये अस्थायी आयातप्रक्रियाः सम्पूर्णं करोति इति सुनिश्चितं कुर्वन्तु येन एतानि वस्तूनि भवतः प्रवासकाले करयोग्याः न गण्यन्ते। 6. कृषिजन्यपदार्थाः : ताजाः फलानि, शाकानि, वनस्पतयः इत्यादीनि कतिपयानि कृषिपदार्थानि क्वारेन्टाइनविनियमानाम् अधीनाः सन्ति। एतानि वस्तूनि वहितुं परिहरन्तु, तस्य स्थाने स्थानीयतया क्रेतुं सर्वोत्तमम्। समग्रतया वियतनामदेशं गच्छन्तः यात्रिकाः सीमाशुल्कविनियमानाम् विषये अवगताः भवेयुः, तेषां यत्नपूर्वकं अनुसरणं च कर्तुं महत्त्वपूर्णम् अस्ति । अनुपालनस्य अभावे दण्डः, मालस्य जब्धः, कानूनी परिणामः वा भवितुम् अर्हति ।
आयातकरनीतयः
वियतनामदेशे आयातितवस्तूनाम् करनीतिः स्थापिता अस्ति, येन स्वस्य घरेलु-उद्योगानाम् रक्षणं भवति, आर्थिकवृद्धिः च भवति । देशे एकीकृतकरदरव्यवस्था अस्ति, या सर्वाधिकं अनुकूलराष्ट्र (MFN) शुल्कदराः इति नाम्ना प्रसिद्धा, या वियतनामदेशे आयातितानां अधिकांशवस्तूनाम् उपरि प्रवर्तते । MFN शुल्कदराः ०% तः ३५% पर्यन्तं भवन्ति । कच्चामालः, यन्त्राणि, उपकरणानि च इत्यादीनि आवश्यकवस्तूनि येषां उत्पादननिवेशाय आवश्यकाः सन्ति, तेषां करदराणि न्यूनानि भवेयुः अथवा मुक्ताः अपि भवितुम् अर्हन्ति । अपरपक्षे विलासिनी-उत्पादाः अथवा वियतनाम-निर्मित-वस्तूनाम् स्पर्धां कुर्वन्ति वस्तूनि अधिककर-दराः भवन्ति । MFN शुल्कदराणां अतिरिक्तं वियतनामदेशः स्वेन हस्ताक्षरितानां विविधद्विपक्षीयबहुपक्षीयव्यापारसम्झौतानां अन्तर्गतं प्राधान्यशुल्कानि अपि कार्यान्वयति एतेषां प्राधान्यशुल्कानां उद्देश्यं भागीदारदेशैः सह व्यापारं प्रवर्तयितुं विशिष्टोत्पादानाम् बाधाः न्यूनीकर्तुं च अस्ति । उदाहरणार्थं आसियान-सदस्यदेशेभ्यः आयातानां लाभः आसियान-मुक्तव्यापारक्षेत्रम् (AFTA) इत्यादिक्षेत्रीयसम्झौतानां धन्यवादेन अनेकवस्तूनाम् शून्यशुल्कस्य लाभः भवितुम् अर्हति एतेषां करनीतीनां अनुपालनं सुनिश्चित्य वियतनामदेशे आयातकाः सीमाशुल्कनिष्कासनप्रक्रियासु स्वस्य मालस्य मूल्यानि समीचीनतया घोषयितुं अर्हन्ति आयातितवस्तूनाम् निर्धारितमूल्याधारितं प्रयोज्यशुल्कस्य करस्य च भुक्तिसहितं समुचितदस्तावेजीकरणस्य आवश्यकता भवति। वियतनामदेशे आयातं कर्तुम् इच्छन्तः व्यवसायाः कस्यापि व्यापारिकक्रियाकलापस्य पूर्वं एतान् करविनियमानाम् सम्यक् अवगमनं महत्त्वपूर्णम् अस्ति। एतेषां नीतीनां पालनेन न केवलं कानूनी अनुपालनं सुनिश्चितं भविष्यति अपितु वियतनामदेशे आयातस्य विचारे व्ययसंरचनानां स्पष्टबोधः अपि प्राप्यते। समग्रतया वियतनामस्य आयातकरनीतेः उद्देश्यं घरेलुउद्योगानाम् रक्षणं भवति तथा च प्राधान्यसमझौतानां माध्यमेन अन्तर्राष्ट्रीयव्यापारसम्बन्धानां पोषणं भवति।
निर्यातकरनीतयः
वियतनामदेशेन स्वस्य अर्थव्यवस्थायाः नियमनार्थं प्रवर्धनार्थं च निर्यातकरनीतिः कार्यान्विता अस्ति । निर्यातस्य परिमाणं नियन्त्रयितुं, आन्तरिक-उद्योगानाम् रक्षणं, सर्वकाराय राजस्वं च प्राप्तुं देशः कतिपयेषु निर्यातितवस्तूनाम् उपरि करं आरोपयति निर्यातकरस्य दराः निर्यातितस्य उत्पादस्य प्रकारस्य आधारेण भिन्नाः भवन्ति । यथा, वियतनामदेशः कच्चे तैलनिर्यासे करं गृह्णाति, यत्र भौगोलिकस्थानं, निष्कर्षणकठिनता इत्यादीनां भिन्नकारकाणां आधारेण ३% तः ४५% पर्यन्तं दराः भवन्ति प्राकृतिकसंसाधनसंरक्षणार्थं देशस्य अन्तः परिष्करणकार्यं प्रोत्साहयितुं च एतत् क्रियते । तदतिरिक्तं वियतनामदेशः अङ्गारः, लौहधातुः, टाइटेनियमअयस्कः, सुवर्णरजत इत्यादिषु बहुमूल्यधातुषु च निर्यातकरं प्रयोजयति । एतेषां निर्यातानाम् मूल्यस्य आनुपातिकं करस्य भिन्नं दरं भवति । केषुचित् प्रकरणेषु यत्र वियतनामस्य उद्देश्यं स्थानीय-उत्पादनस्य समर्थनं कर्तुं वा आवश्यकवस्तूनाम् अथवा चावल-रबर-लेटेक्स-उत्पादानाम् – देशस्य कृते आयस्य महत्त्वपूर्णः स्रोतः – विदेशीय-आपूर्तिकर्तानां उपरि निर्भरतां न्यूनीकर्तुं भवति – तत्र निर्यातशुल्कं प्रयोजयति परन्तु एतेषां करानाम् विषये विशिष्टविवरणानां कृते अधिकं गहनं शोधस्य आवश्यकता भविष्यति । अपि च, आन्तरिक-अन्तर्राष्ट्रीय-स्तरयोः परिवर्तनशील-आर्थिक-आवश्यकतानां परिस्थितीनां च अनुकूलतायै आयात-निर्यात-शुल्कसम्बद्धानां स्वनीतीनां समीक्षां सर्वकारः समये समये करोति एतेन आवश्यकतायां शुल्कस्य समायोजने लचीलापनं भवति । समग्रतया वियतनामस्य निर्यातकरनीतिः प्राकृतिकसंसाधनानाम् संरक्षणस्य, तथा च घरेलुउद्योगानाम् उत्तेजनस्य मध्ये सन्तुलनं स्थापयितुं प्रयतते । वैश्विकगतिशीलतां क्रीडायां विचार्य अर्थव्यवस्थायाः विभिन्नक्षेत्रेषु एतान् उपायान् प्रभावीरूपेण आरोपयित्वा-वियतनामस्य उद्देश्यं न केवलं स्वस्य रक्षणं अपितु अन्तर्राष्ट्रीयव्यापारसम्बन्धेषु स्थायिवृद्धेः अवसरान् सुनिश्चितं कर्तुं अपि अस्ति। कृपया ज्ञातव्यं यत् एषा सूचना वियतनामस्य वर्तमाननीतीनां सामान्यावलोकनरूपेण प्रदत्ता अस्ति परन्तु सर्वान् विशिष्टविवरणानि अथवा हाले अद्यतनं न समाविष्टुं शक्नोति; अतः यदि भवन्तः वियतनामीव्यापारविनियमानाम् विषये व्यापकज्ञानस्य आवश्यकतां अनुभवन्ति तर्हि अग्रे संशोधनं कर्तुं सल्लाहः दत्तः।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
वियतनाम दक्षिणपूर्व एशियायां स्थितः देशः अस्ति, यः तीव्रगत्या वर्धमानस्य अर्थव्यवस्थायाः, समृद्धस्य निर्यात-उद्योगस्य च कृते प्रसिद्धः अस्ति । वियतनाम-सर्वकारेण निर्यातितवस्तूनाम् गुणवत्तां सुरक्षां च सुनिश्चित्य कठोरप्रमाणीकरणप्रक्रिया कार्यान्विता अस्ति । निर्यातप्रमाणीकरणस्य उत्तरदायी मुख्यः प्राधिकारी उद्योगव्यापारमन्त्रालयः अस्ति । तेषां कृते विविधाः मानकाः नियमाः च स्थापिताः येषां पालनम् निर्यातकैः अवश्यं कर्तव्यं यत् तेषां उत्पादानाम् विदेशेषु निर्यातः कर्तुं शक्यते । एतेषु मानकेषु कृषिः, वस्त्रं, इलेक्ट्रॉनिक्सः, यन्त्राणि, इत्यादीनि विस्तृतानि उत्पादनानि सन्ति । वियतनामदेशे निर्यातप्रमाणपत्रं प्राप्तुं व्यवसायैः अधिकृतसङ्गठनैः अथवा मान्यताप्राप्तप्रयोगशालाभिः निरीक्षणार्थं स्वउत्पादानाम् प्रस्तुतीकरणं करणीयम् । एतेषु निरीक्षणेषु उत्पादस्य गुणवत्ता, तकनीकीविनिर्देशानां अनुपालनं, पैकेजिंग् आवश्यकताः, लेबलिंग् सटीकता, सुरक्षामानकानां पालनम् इत्यादीनां कारकानाम् आकलनं भवति एकदा उत्पादाः निरीक्षणप्रक्रियायां सफलतया उत्तीर्णाः भवन्ति तदा निर्यातकाः सम्बन्धितप्रधिकारिभिः निर्गतं निर्यातप्रमाणपत्रं वा उत्पत्तिप्रमाणपत्रं वा प्राप्नुयुः। एतत् प्रमाणपत्रं प्रमाणरूपेण कार्यं करोति यत् मालः वियतनामदेशस्य स्थानीयाधिकारिभिः अपि च अन्तर्राष्ट्रीयव्यापारविनियमानाम् अपि निर्धारितान् सर्वान् आवश्यकान् आवश्यकतान् पूरयति निर्यातकाः अपि अवगताः भवेयुः यत् भिन्न-भिन्न-देशेषु वियतनाम-देशेन अपेक्षिताभ्यः परं विशिष्टानि आयात-आवश्यकता वा प्रमाणपत्राणि वा भवितुम् अर्हन्ति । व्यावसायिकानां कृते स्वस्य मालस्य निर्यातात् पूर्वं लक्ष्यविपण्यस्य नियमैः सीमाशुल्कप्रक्रियाभिः च परिचितः भवितुं अत्यावश्यकम्। निर्यातप्रमाणपत्रं प्राप्तुं वियतनामस्य उत्पादस्य गुणवत्तां सुनिश्चित्य अन्तर्राष्ट्रीयव्यापारसाझेदारैः सह विश्वासस्य निर्माणार्थं प्रतिबद्धतां प्रदर्शयति। एतेन गन्तव्यबन्दरगाहेषु आगमनसमये सुचारु सीमाशुल्कनिष्कासनप्रक्रियासु सुविधा अपि भवति । निष्कर्षतः वियतनामदेशः उद्योगव्यापारमन्त्रालयेन निरीक्षितां कठोरनिर्यातप्रमाणीकरणप्रक्रियाम् अङ्गीकुर्वति । निर्यातकानां कृते अधिकृतसङ्गठनैः अथवा मान्यताप्राप्तप्रयोगशालाभिः कृते उत्पादगुणवत्तानियन्त्रणेन सुरक्षामूल्यांकनैः च सम्बद्धानां विविधमानकानां अनुपालनं करणीयम्। एतेषां उपायानां परिश्रमेण पालनं कृत्वा वियतनाम-व्यापारिणः वैश्विक-विपण्येषु स्वस्थानं सुदृढं कर्तुं शक्नुवन्ति, विदेशेषु ग्राहकसन्तुष्टिं च सुनिश्चितं कर्तुं शक्नुवन्ति ।
अनुशंसित रसद
दक्षिणपूर्व एशियायां स्थितः वियतनामदेशः तीव्रगत्या वर्धमानः विकासशीलः च देशः अस्ति । प्रफुल्लित-अर्थव्यवस्थायाः, सामरिक-भौगोलिक-स्थानस्य च कारणेन वियतनाम-देशः रसद-क्षेत्रे व्यवसायानां कृते अनेक-अवकाशान् प्रददाति । प्रथमं वियतनामदेशे विस्तृतं परिवहनजालं वर्तते यत् देशे सर्वत्र मालस्य कुशलतया आवागमनस्य सुविधां करोति । मार्गसंरचनायाः निरन्तरं सुधारः भवति, राजमार्गाः प्रमुखनगराणि औद्योगिकक्षेत्राणि च सम्बध्दयन्ति । तदतिरिक्तं वियतनामदेशेन वर्धितं यातायातस्य निवारणाय स्वस्य बन्दरगाहानां विमानस्थानकानाम् उन्नयनार्थं महत्त्वपूर्णं निवेशः कृतः अस्ति । हो ची मिन्ह-नगरम् (पूर्वं साईगन्), है फोङ्ग् इत्यादीनि बन्दरगाहाः समुद्रमार्गेण मालवाहनस्य उत्तमसुविधाः प्रददति, यदा तु हनोई-नगरस्य नोई-बाई-अन्तर्राष्ट्रीय-विमानस्थानकं, होची-मिन्-नगरस्य तान-सोन्-नाट्-अन्तर्राष्ट्रीय-विमानस्थानकं च विमान-मालवाहन-आवश्यकतानां पूर्तिं कुर्वन्ति सीमाशुल्कप्रक्रियाणां नियमानाञ्च दृष्ट्या वियतनामसर्वकारेण आयातकानां निर्यातकानां च प्रक्रियासु सुव्यवस्थितीकरणाय प्रयत्नाः कृताः । अन्तर्राष्ट्रीयव्यापारस्य दस्तावेजीकरणस्य आवश्यकतानां सरलीकरणाय राष्ट्रियैकविण्डोव्यवस्था इत्यादीनि उपक्रमाः कार्यान्विताः सन्ति । अपि च वियतनामदेशः प्रतिस्पर्धात्मकवेतने प्रचुरश्रमबलस्य लाभं प्राप्नोति । एतेन वैश्विकरूपेण उत्पादानाम् प्रेषणात् पूर्वं व्यय-प्रभावी-निर्माणं वा संयोजन-सञ्चालनं वा इच्छन्तीनां उद्योगानां कृते आकर्षकं गन्तव्यं भवति । अपि च, वियतनामदेशस्य अन्तः अनेके स्थापिताः रसदप्रदातारः कार्यं कुर्वन्ति । एताः कम्पनयः मालवाहन-अग्रेषणं, गोदाम-समाधानं, वितरण-जालम्, पैकेजिंग-सेवाः इत्यादयः विस्तृताः सेवाः प्रदास्यन्ति वियतनाम-देशे संचालिताः केचन सुप्रसिद्धाः रसद-कम्पनयः DHL Express Vietnam Ltd., UPS Vietnam Ltd., DB Schenker Logistics Co., Ltd ., इत्यादिषु । अन्तिमेषु वर्षेषु वियतनामदेशे ई-वाणिज्यस्य महती वृद्धिः अभवत् यतः अधिकाः जनाः ऑनलाइन-शॉपिङ्ग्-मञ्चेषु मुखं कृतवन्तः । एतेन न केवलं स्थानीयवितरणसेवानां कृते अपि अवसराः उपस्थाप्यन्ते अपितु विपण्यां स्वस्य उपस्थितिविस्तारं कर्तुम् इच्छन्तः अन्तर्राष्ट्रीयकूरियराः अपि। अन्तिमे,, एतत् ज्ञातव्यं यत् यद्यपि देशे रसद-अन्तर्निर्मित-संरचनासु सुधारः निरन्तरं भवति तथापि सीमा-निरीक्षणस्थानेषु असङ्गत-गुणवत्ता-मानकाः अथवा नैमित्तिक-अक्षमता इत्यादीनि कतिपयानि आव्हानानि सन्ति, येषां विषये विदेशीय-व्यापारिणः अस्मिन् क्षेत्रे परिचालनस्य वा साझेदारी-विषये विचारं कुर्वन्तः अवगताः भवेयुः | समग्रतया,वियतनाम स्वस्य वर्धमान अर्थव्यवस्था, उन्नतपरिवहनजाल, सरलीकृत सीमाशुल्कप्रक्रिया, विश्वसनीयरसदसेवाप्रदातृणां उपस्थितिः च सह रसदसञ्चालनार्थं अनुकूलं वातावरणं प्रदाति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

वियतनाम दक्षिणपूर्व एशियायां तीव्रगत्या विकसितः देशः अस्ति तथा च अन्तर्राष्ट्रीयक्रेतृणां कृते आकर्षकं गन्तव्यं जातम् अस्ति, ये उत्पादानाम् स्रोतः, स्वव्यापारस्य विस्तारं च इच्छन्ति अस्य लेखस्य उद्देश्यं वियतनामस्य केषाञ्चन महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रयणमार्गाणां प्रदर्शनीनां च प्रकाशनं भवति । 1. साईगन् प्रदर्शनी तथा सम्मेलन केन्द्र (SECC): हो ची मिन्ह नगरे स्थितं SECC वियतनामस्य बृहत्तमेषु प्रदर्शनीकेन्द्रेषु अन्यतमम् अस्ति, यत्र वर्षे वर्षे विविधाः व्यापारप्रदर्शनानि, आयोजनानि च भवन्ति एतत् स्थानीयविदेशीयप्रदर्शकान् आकर्षयति, येन अन्तर्राष्ट्रीयक्रेतृणां कृते विभिन्नेषु उद्योगेषु वियतनामी-आपूर्तिकर्तृभिः सह सम्बद्धतां प्राप्तुं उत्तमं मञ्चं भवति 2. वियतनाम एक्स्पो : अयं वार्षिकः अन्तर्राष्ट्रीयव्यापारमेला वियतनामस्य राजधानीनगरे हनोईनगरे भवति । अस्मिन् वस्त्रं, इलेक्ट्रॉनिक्स, कृषिः, हस्तशिल्पं, यन्त्राणि, इत्यादीनां क्षेत्राणां उत्पादानाम् विस्तृतश्रेणी प्रदर्शिता अस्ति । अन्तर्राष्ट्रीयक्रेतृभ्यः स्थापितानां वियतनामीनिर्मातृणां स्रोतविकल्पानां अन्वेषणस्य महत् अवसरं प्रदाति । 3. अन्तर्राष्ट्रीयव्यापारमेला तथा प्रदर्शनी (INTEC): INTEC प्रतिवर्षं दानाङ्गनगरे आयोजिता भवति तथा च निर्माणसामग्री, गृहसज्जा उत्पादाः (फर्निचर/सिरेमिक), विद्युत् उपकरण/उपकरणनिर्माणप्रौद्योगिकी., इत्यादिषु उद्योगेषु केन्द्रितं भवति।मेला विदेशीयक्रेतृणां अनुमतिं ददाति सम्भाव्य आपूर्तिकर्ताभिः सह सम्बद्धतां कुर्वन् एतेषु क्षेत्रेषु उदयमानप्रवृत्तीनां आविष्कारं कर्तुं। 4. फैशन-विश्व टोक्यो : यद्यपि सख्यं वियतनामस्य सीमान्तरे न किन्तु जापानदेशे क्षेत्रीयपरिधिं विस्तारयति; इदं आयोजनं चीन/वियतनाम/कम्बोडिया/इण्डोनेशिया/आदिप्रमुखाः वस्त्र/वस्त्र-निर्माणदेशाः सहितं जापान – दक्षिणपूर्व एशिया इत्येतयोः मध्ये फैशन-आपूर्ति-शृङ्खलानां सेतुबन्धनस्य महत्त्वपूर्ण-मञ्चस्य रूपेण कार्यं करोति)। 5. ऑनलाइन B2B मञ्चाः : भौतिकप्रदर्शनानां अतिरिक्तं अनेके ऑनलाइन B2B मञ्चाः सन्ति ये अन्तर्राष्ट्रीयक्रेतृभ्यः वियतनामीनिर्मातृभिः/आपूर्तिकर्तृभिः सह प्रत्यक्षतया भौगोलिकबाधां विना अन्तर्जालमाध्यमेन संयोजयन्ति। क) अलीबाबा/अलीएक्सप्रेस्/इच्छा- एतेषां लोकप्रियवैश्विकमञ्चानां वियतनामदेशे महत्त्वपूर्णा उपस्थितिः अस्ति यत्र विक्रेतारः परिधानात् आरभ्य गैजेट्पर्यन्तं प्रतिस्पर्धात्मकमूल्येषु स्वस्य उत्पादानाम् प्रदर्शनं कुर्वन्ति। ख) वैश्विकस्रोताः- इलेक्ट्रॉनिक्स, गृहोत्पादाः, फैशनसामग्री च स्रोतः प्राप्तुं सुस्थापितं मञ्चम्। अत्र वियतनामदेशस्य आपूर्तिकर्तानां निर्मातृणां च विस्तृतश्रेणी प्रदत्ता अस्ति । 6. औद्योगिकनिकुञ्जाः विनिर्माणसमूहाः च : वियतनामदेशेन विदेशीयनिवेशं आकर्षयितुं देशे सर्वत्र अनेकाः औद्योगिकनिकुञ्जाः विकसिताः सन्ति । एतेषु उद्यानेषु प्रायः इलेक्ट्रॉनिक्स, वस्त्रं, वाहनम् इत्यादिषु विशिष्टेषु उद्योगेषु निर्मातृणां एकाग्रता भवति । अन्तर्राष्ट्रीयक्रेतारः स्वस्य क्रयण-आवश्यकतानां कृते उपयुक्तान् भागिनान् अन्वेष्टुं एतान् औद्योगिकक्षेत्रान् अन्वेष्टुं शक्नुवन्ति । निष्कर्षे वियतनाम अन्तर्राष्ट्रीयक्रेतृणां कृते स्वस्य सोर्सिंग् चैनल् विकसितुं आपूर्तिकर्ताभिः सह सम्पर्कं कर्तुं च विविधाः मार्गाः प्रददाति । भवेत् SECC अथवा Vietnam Expo इत्यादीनां भौतिकप्रदर्शनानां माध्यमेन, Alibaba अथवा Global Sources इत्यादीनां ऑनलाइन B2B मञ्चानां माध्यमेन, अथवा औद्योगिकनिकुञ्जानां अन्वेषणेन वा; देशः व्यावसायिकविस्तारस्य विविध-उद्योगेभ्यः गुणवत्तापूर्ण-उत्पादानाम् क्रयणस्य च प्रचुर-अवकाशान् प्रदाति ।
वियतनामदेशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि गूगल, बिङ्ग्, याहू च सन्ति । एते अन्वेषणयन्त्राणि वियतनामदेशस्य अन्तर्जालप्रयोक्तृणां कृते व्यापकं परिणामं प्रददति । एतेषां अन्वेषणयन्त्राणां वेबसाइट्-सङ्केताः अधः सन्ति । 1. गूगल - www.google.com.vn 2. बिंग - www.bing.com.vn 3. याहू - vn.search.yahoo.com वियतनामदेशे सहितं वैश्विकरूपेण गूगलः सर्वाधिकं लोकप्रियं बहुप्रयुक्तं च अन्वेषणयन्त्रम् अस्ति । अत्र जालसन्धानं, वार्तालेखाः, चित्राणि, मानचित्रं, भिडियो, इत्यादीनि सेवानां श्रेणी प्रदत्ता अस्ति । Bing इति अन्यत् बहुप्रयुक्तं अन्वेषणयन्त्रं यत् गूगलस्य समानानि सेवानि प्रदाति परन्तु स्वकीयानि अद्वितीयविशेषतानि, विन्यासः च अस्ति । गूगल-बिङ्ग्-योः तुलने याहू-नगरं न्यूनं लोकप्रियं किन्तु अद्यापि वियतनाम-देशे तस्य उपयोक्तृ-आधारः अस्ति । अत्र चित्राणि, वार्ता च सहितं जालपुटे अन्वेषणार्थं विविधाः विकल्पाः प्राप्यन्ते । उपरि उल्लिखितानां एतेषां त्रयाणां प्रमुखानां अन्वेषणयन्त्राणां अतिरिक्तं वियतनामी-अन्तर्जाल-उपयोक्तृभिः प्रायः प्रयुक्ताः अन्ये लोकप्रियाः जालपुटाः अत्र सन्ति- 4. Zalo Search - se.zalo.me: Zalo इति वियतनामी सन्देशप्रसारण-अनुप्रयोगः अस्ति यः स्थानीयकृतं अन्वेषण-इञ्जिन-विकल्पं अपि प्रदाति । 5.Vietnamnet Search - timkiem.vietnamnet.vn: एषा वियतनामस्य प्रमुखसमाचारपोर्टलेषु एकस्य आधिकारिकजालस्थलम् अस्ति यत्र उपयोक्तारः स्वस्य आँकडाकोषस्य अन्तः अन्वेषणं कर्तुं शक्नुवन्ति। 6.Dien Dan Dau Tu Tim Kiem (DDDTK) अन्वेषणम् - dddtk.com: एतत् मञ्च-आधारितं मञ्चं निवेशसम्बद्धेषु चर्चासु विशेषज्ञतां प्राप्नोति परन्तु अन्वेषणं कर्तुं समर्पितं विशेषता अपि अन्तर्भवति। एते केचन सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि अथवा मञ्चाः सन्ति यत्र वियतनामी अन्तर्जाल-उपयोक्तारः सूचनां कुशलतया प्राप्तुं शक्नुवन्ति । तथापि, मनसि धारयतु यत् विशिष्टप्रयोक्तृप्राथमिकतानां आवश्यकतानां वा आधारेण अन्ये स्थानीयाः अथवा आलाप-विशिष्टाः मञ्चाः अपि उपलभ्यन्ते ।

प्रमुख पीता पृष्ठ

वियतनामदेशे केचन मुख्याः पीतपृष्ठनिर्देशिकाः अत्र सन्ति : 1. पीतपृष्ठानि वियतनाम - वियतनामदेशस्य व्यवसायानां कृते एषा आधिकारिकपीतपृष्ठनिर्देशिका अस्ति । एतत् विविध-उद्योगानाम् विषये व्यापकं समीचीनं च सूचनां प्रदाति, यत्र सम्पर्कविवरणं, पता, वर्गीकृतानि च सन्ति । जालपुटम् : www.yellowpages.vn 2. Tuoitre Yellow Pages - एषा निर्देशिका वियतनामदेशस्य व्यावसायिकवर्गाणां विस्तृतश्रेणीं कवरं करोति । अत्र स्थानीयव्यापाराणां, उत्पादानाम्, सेवानां, प्रचारस्य च विषये विस्तृता सूचना प्रदत्ता अस्ति । जालपुटम् : www.yellowpages.com.vn 3. गोल्ड पेज्स् - गोल्ड पेज्स् इति एकः प्रमुखः ऑनलाइनव्यापारनिर्देशिका अस्ति या वियतनामदेशस्य स्थानीयानां अन्तर्राष्ट्रीयव्यापाराणां च व्यवस्थां करोति। एतत् विभिन्नेषु उद्योगेषु विविधकम्पनीनां सम्पर्कविवरणं व्यावसायिकप्रोफाइलं च सह प्रवेशं प्रदाति । वेबसाइटः goldpages.vn 4. Viettel Yellow Pages - Viettel Group द्वारा संचालितम् – वियतनामदेशस्य बृहत्तमेषु दूरसञ्चारकम्पनीषु अन्यतमम् – एषा निर्देशिका देशस्य विभिन्ननगरेषु विभिन्नव्यापाराणां विषये तेषां ऑनलाइन-मञ्चस्य तथा च मोबाईल-अनुप्रयोगस्य (YBPhone) माध्यमेन सूचनां प्रदाति वेबसाइट्: yellowpages.viettel.vn 5.पीतपुस्तकम् - पीतपुस्तकम् अन्यत् प्रमुखं पीतपृष्ठनिर्देशिका अस्ति यत् विशेषतया वियतनामीस्थानीयक्षेत्रेषु डिजिटलविज्ञापनप्रयोजनार्थं डिजाइनं कृतम् अस्ति यथा हनोईनगरं, हो ची मिन्हनगरं, दा नाङ्गनगरम् इत्यादि..अस्मिन् वेबसाइट्-सम्बद्धानां प्रत्यक्षलिङ्कानां सह विस्तृतव्यापारसूचीः समाविष्टाः सन्ति वा प्रत्येकस्य उद्यमस्य सामाजिकमाध्यममञ्चाः तेषां जालपुटे पञ्जीकरणानन्तरं एव उल्लिखिताः। वियतनामदेशे प्रासंगिकव्यापारसूचनाः ऑनलाइन अन्वेष्टुं एते केचन प्रमुखाः पीतपृष्ठविकल्पाः सन्ति; तथापि अन्ये प्रदेशविशिष्टाः उद्योगविशिष्टाः वा निर्देशिकाः अपि उपलभ्यन्ते । इदं ज्ञातव्यं यत् यद्यपि एताः जालपुटाः स्वस्वनिर्देशिकानां माध्यमेन वियतनामदेशस्य व्यवसायानां विषये बहुमूल्यं सूचनां प्रदास्यन्ति तथापि कस्यापि कम्पनीयाः सह संलग्नतायाः पूर्वं स्वतन्त्रतया विवरणानां पार-परीक्षणं सर्वदा सल्लाहः भवति

प्रमुख वाणिज्य मञ्च

वियतनामदेशे विश्वस्य बहवः देशाः इव अन्तिमेषु वर्षेषु ई-वाणिज्य-उद्योगे महती वृद्धिः अभवत् । वियतनामदेशे अनेके प्रमुखाः ई-वाणिज्यमञ्चाः कार्यं कुर्वन्ति, येषु ऑनलाइन-शॉपिङ्ग्-कर्तृभ्यः उत्पादानाम् सेवानां च विस्तृतश्रेणी प्राप्यते । अत्र वियतनामदेशस्य केचन मुख्याः ई-वाणिज्यमञ्चाः तेषां जालपुटैः सह सन्ति: 1. Shopee (https://shopee.vn/): Shopee वियतनामदेशस्य बृहत्तमेषु लोकप्रियतमेषु च ऑनलाइन-बाजारेषु अन्यतमम् अस्ति, यत्र फैशन, इलेक्ट्रॉनिक्स, गृह-उपकरणं, सौन्दर्य-उत्पादाः, इत्यादीनि च सहितं विस्तृतं उत्पादं प्रदाति 2. लाजाडा (https://www.lazada.vn/): लाजाडा अन्यत् प्रमुखं ऑनलाइन-शॉपिङ्ग्-मञ्चम् अस्ति यत् न केवलं वियतनाम-देशे अपितु सम्पूर्णे दक्षिणपूर्व-एशिया-देशे अपि कार्यं करोति अत्र फैशन, इलेक्ट्रॉनिक्स, home & living items इत्यादीनि विविधानि श्रेणीनि प्राप्यन्ते । 3. टीकी (https://tiki.vn/): टीकी पुस्तकानां विस्तृतसङ्ग्रहाय प्रसिद्धा अस्ति परन्तु इलेक्ट्रॉनिक्स, वस्त्रं, साहाय्यसामग्री इत्यादीनां अन्येषां उत्पादानाम् विविधतां अपि प्रदाति 4. सेण्डो (https://www.sendo.vn/): सेण्डो एकः ई-वाणिज्यमञ्चः अस्ति यः स्थानीयविक्रेतृषु केन्द्रितः अस्ति तथा च फैशनवस्तूनि, गृहसामग्री, इलेक्ट्रॉनिकयन्त्राणि च समाविष्टानि विविधानि श्रेणीनि प्रदाति। 5. वत्गिया (https://vatgia.com/): वत्गिया मुख्यतया इलेक्ट्रॉनिक्स-गैजेट् अथवा फैशन-उपकरणानाम् इत्यादीनां बहुविध-वस्तूनाम् क्रेतारः विक्रेतारश्च संयोजयति इति ऑनलाइन-बाजारस्य रूपेण कार्यं करोति 6. Yes24VN (http://www.yes24.vn/): पुस्तकेषु शैक्षिकसामग्रीषु च विशेषज्ञता; Yes24VN ग्राहकानाम् कृते सर्वोत्तमविक्रेतृभ्यः पाठ्यपुस्तकेभ्यः यावत् विस्तृतं चयनं प्रदाति। 7. अदायरोई (https://adayroi.com/): अदायरोई विन्ग्रुप् इत्यस्य अन्तर्गतं कार्यं कुर्वन् गृहोपकरणात् किराणां यावत् विस्तृतां श्रेणीं प्रदाति – वियतनामदेशस्य बृहत्तमेषु समूहेषु अन्यतमम्। एते वियतनामस्य समृद्धस्य डिजिटल-विपण्यस्य अन्तः कार्यं कुर्वतां अन्येषां बहूनां लघु-विशेष-ई-वाणिज्य-मञ्चानां मध्ये केचन उदाहरणानि एव सन्ति । ऑनलाइन-शॉपिङ्ग्-कर्तारः स्वस्य आवश्यकतानुसारं उत्तम-सौदानां उत्पादानाञ्च अन्वेषणार्थं भिन्न-भिन्न-मञ्चानां अन्वेषणं तुलनां च कर्तुं शक्नुवन्ति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

वियतनाम दक्षिणपूर्व एशियायाः एकः देशः अस्ति यस्य अङ्कीयदृश्यं वर्धमानं अन्तर्जालप्रवेशः च वर्धमानः अस्ति । फलतः अनेके लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति येषां उपयोगः वियतनामीनागरिकैः बहुधा भवति । अत्र केचन प्रमुखाः तेषां जालपुटैः सह सन्ति- 1. फेसबुक (www.facebook.com): फेसबुकः वियतनामदेशस्य सर्वाधिकप्रबलः सामाजिकमाध्यममञ्चः अस्ति, यत्र कोटिकोटिप्रयोक्तारः सक्रियरूपेण विविधक्रियासु यथा फोटो-वीडियो-साझेदारी, संजाल-संजाल-सन्देश-प्रसारणं च कुर्वन्ति 2. Zalo (zalo.me): वियतनामी कम्पनी VNG Corporation द्वारा विकसितं Zalo WhatsApp अथवा Messenger इत्यस्य सदृशं लोकप्रियं सन्देशप्रसारण-एप् अस्ति। अत्र ध्वनि-कॉल, वीडियो-कॉल, समूह-चैट् इत्यादीनि सुविधानि अपि प्राप्यन्ते । 3. इन्स्टाग्राम (www.instagram.com): वियतनामस्य कनिष्ठजनसङ्ख्यायाः अन्तः फोटो-साझेदारी-कृते इन्स्टाग्रामस्य व्यापकरूपेण उपयोगः भवति । उपयोक्तारः मित्रैः अनुयायिभिः च सह सम्बद्धतां प्राप्तुं स्वस्य प्रोफाइल् अथवा कथासु चित्राणि/वीडियो साझां कुर्वन्ति। 4. यूट्यूब (www.youtube.com): यूट्यूब वियतनामदेशे मनोरञ्जनार्थं विस्तृतं विडियो प्रदाति - संगीतवीडियोतः आरभ्य vlogs शैक्षिकसामग्री च। 5. लिङ्क्डइन (www.linkedin.com): रोजगारस्य अवसरं वा करियर-उन्नतिं वा इच्छन्तीनां वियतनामी-व्यावसायिकानां मध्ये व्यावसायिक-संजाल-सम्बद्धे लिङ्क्डइन-संस्थायाः अत्यावश्यक-भूमिका अस्ति 6. टिकटोक् (www.tiktok.com): टिकटोक् इत्यनेन वियतनामीयुवानां मध्ये अपारं लोकप्रियता प्राप्ता यतः सः लघु-ओष्ठ-सिङ्किङ्ग्, नृत्यं, अथवा हास्य-वीडियो-निर्माणं कृतवान् यत् विभिन्नेषु सामाजिक-माध्यम-मञ्चेषु सहजतया साझां कर्तुं शक्यते। 7. Viber (www.viber.com): एतत् सन्देशप्रसारण-अनुप्रयोगं वैश्विकरूपेण स्वस्य उपयोक्तृणां मध्ये निःशुल्क-पाठ-पाठ-कॉल-करणस्य अनुमतिं ददाति, तथैव स्टिकर्, गेम्स्, सार्वजनिक-चैट्-समूहाः इत्यादीनि अतिरिक्त-सेवानि अपि प्रदाति 8.MoMo Wallet(https://momo.vn/landing-vipay/meditation-link/meditation?network=g&campaign=1?section=page ): MoMo Wallet एकः डिजिटल वॉलेट् मञ्चः अस्ति यत्र उपयोक्तारः मोबाईल-उपकरणानाम् माध्यमेन इलेक्ट्रॉनिकरूपेण धनं प्रेषयितुं शक्नुवन्ति सुरक्षितरूपेण बिल-भुगतानम् अथवा ऑनलाइन-शॉपिङ्ग्-देयता इत्यादीन् विविधान् व्यवहारान् अपि कुर्वन् कृपया ज्ञातव्यं यत् एषा सूची वियतनामदेशस्य केषाञ्चन लोकप्रियानाम् सामाजिकमाध्यममञ्चानां प्रतिनिधित्वं करोति, परन्तु सा सम्पूर्णा नास्ति । एतेषां मञ्चानां उपयोगः लोकप्रियता च कालान्तरे परिवर्तयितुं शक्नोति यथा यथा नूतनाः एप्स्, प्रवृत्तयः च उद्भवन्ति।

प्रमुख उद्योग संघ

वियतनामदेशे अन्येषां देशानाम् इव विविधाः उद्योगसङ्घाः सन्ति ये तस्य अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्ति, समर्थनं च कुर्वन्ति । अत्र वियतनामदेशस्य केचन प्रमुखाः उद्योगसङ्घाः स्वस्वजालस्थलैः सह सन्ति: 1. वियतनाम-वाणिज्य-उद्योग-सङ्घः (VCCI) - VCCI वियतनाम-देशस्य व्यापार-समुदायस्य प्रतिनिधित्वं कुर्वन् एकः राष्ट्रिय-सङ्गठनः अस्ति । एतत् देशे आर्थिकविकासं, व्यापारं, निवेशं च प्रवर्धयति । जालपुटम् : https://vcci.com.vn/ 2. वियतनामबैङ्कसङ्घः (VNBA) - एषः संघः वियतनामदेशे कार्यं कुर्वतां वाणिज्यिकबैङ्कानां प्रतिनिधित्वं करोति तथा च बैंकक्षेत्रस्य विकासे महत्त्वपूर्णां भूमिकां निर्वहति। जालपुटम् : http://www.vba.org.vn/ 3. वियतनाम-वस्त्र-परिधान-सङ्घः (VITAS) - वियतनामस्य अर्थव्यवस्थायां महत्त्वपूर्ण-योगदान-दातृषु अन्यतमस्य वस्त्र-वस्त्र-उद्योगस्य प्रचार-विकासयोः दायित्वं विटास-संस्थायाः अस्ति जालपुटम् : http://vietnamtextile.org.vn/ 4. वियतनाम इस्पातसङ्घः (VSA) - वीएसए वियतनामस्य विभिन्नक्षेत्रेषु इस्पातनिर्मातृणां प्रतिनिधित्वं करोति तथा च अस्य महत्त्वपूर्णक्षेत्रस्य कृते स्थायिवृद्धिं विकसितुं उद्दिश्यते। जालपुटम् : http://vnsteel.vn/en/home-en 5. हो ची मिन्ह सिटी रियल एस्टेट एसोसिएशन (HoREA) - HoREA हो ची मिन्ह सिटी इत्यस्य अन्तः सम्पत्तिसम्बद्धक्रियाकलापैः सम्बद्धानां रियल एस्टेट विकासकानां, निवेशकानां, ठेकेदारानाम्, दलालानां, व्यावसायिकानां च वकालतम् करोति। जालपुटम् : https://horea.org/ 6. सूचनाप्रौद्योगिकी उद्योगविकास एजेन्सी (IDA) - आईडीए सॉफ्टवेयर आउटसोर्सिंग सेवाः, ई-वाणिज्यमञ्चविकासः, डिजिटलसामग्रीनिर्माणं इत्यादिषु विविधक्षेत्रेषु सूचनाप्रौद्योगिकीविकासं प्रवर्धयितुं केन्द्रीक्रियते। जालपुटम् : https://ida.gov.vn/ 7. हो ची मिन्ह-नगरस्य खाद्य-उद्योग-सङ्घः (FIAHCMC) – FIAHCMC उद्यमानाम् मध्ये सहकार्यं सुदृढं कर्तुं सूचना-साझेदारी-मञ्चान् प्रदातुं खाद्य-उद्योग-व्यापाराणां समर्थनं करोति जालपुटम् : https://fiahcmc.com/ 8. नवीकरणीय ऊर्जाव्यापारसङ्घः (REBUS) – REBUS वियतनामदेशे पवन, सौर, जैवद्रव्य ऊर्जा इत्यादिषु नवीकरणीय ऊर्जा उत्पादनेषु सम्बद्धानां कम्पनीनां प्रतिनिधित्वं करोति। जालपुटम् : http://rebvietnam.com/ वियतनामदेशे वर्तमानानाम् अनेकानाम् उद्योगसङ्घानाम् एतानि कतिचन उदाहरणानि एव सन्ति । एते संघाः स्वस्व-उद्योगानाम् उन्नयनं, उन्नयनं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति, तथैव देशस्य अर्थव्यवस्थायाः समग्रविकासे योगदानं ददति ।

व्यापारिकव्यापारजालस्थलानि

वियतनाम दक्षिणपूर्व एशियायाः देशः अस्ति यस्य अर्थव्यवस्था वर्धमाना अस्ति, व्यापारस्य निवेशस्य च अनेकाः अवसराः सन्ति । वियतनामदेशे व्यापारस्य अवसरानां, विपण्यस्थितीनां, नियमानाम्, निवेशनीतीनां च विषये सूचनाः प्रदत्ताः अनेकाः आर्थिकव्यापारजालस्थलानि सन्ति । अत्र केचन प्रमुखाः सन्ति- १. 1. उद्योगव्यापारमन्त्रालयः : मन्त्रालयस्य आधिकारिकजालस्थले वियतनामस्य व्यापारनीतिः, नियमाः, व्यावसायिकवातावरणं, निवेशस्य अवसराः, आँकडानि च इति विषये व्यापकसूचनाः प्रदत्ताः सन्ति जालपुटम् : http://www.moit.gov.vn/ 2. वियतनाम-वाणिज्य-उद्योगसङ्घः (VCCI): VCCI वियतनाम-व्यापारसमुदायस्य प्रतिनिधित्वं कुर्वन् एकः प्रभावशाली संस्था अस्ति । तेषां जालपुटे अर्थव्यवस्थायाः वर्तमानस्थितिः, विदेशीयनिवेशमार्गदर्शिकाः, कानूनीअद्यतनं, तथैव संजालकार्यक्रमाः च इति विषये बहुमूल्यं अन्वेषणं प्राप्यते । जालपुटम् : https://en.vcci.com.vn/ 3. वियतनामव्यापारप्रवर्धन एजेन्सी (VIETRADE): वियतनामदेशे व्यापारिकक्रियाकलापानाम् प्रवर्धनार्थं VIETRADE उद्योगव्यापारमन्त्रालयस्य अन्तर्गतं कार्यं करोति। तेषां जालपुटं विदेशीयव्यापाराणां कृते वियतनामीकम्पनीभिः सह आयातनिर्यातस्य अवसरान् अन्वेष्टुं मञ्चरूपेण कार्यं करोति । जालपुटम् : http://vietrade.gov.vn/en 4. विदेशीयनिवेश एजेन्सी (FIA): FIA वियतनामदेशे प्रत्यक्षविदेशीयनिवेशं (FDI) आकर्षयितुं उत्तरदायी अस्ति। तेषां जालपुटे निवेशनीतीनां, क्षेत्रविशिष्टमार्गदर्शनदस्तावेजानां च सूचनाः प्राप्यन्ते; निवेशकानां विचारार्थं उपलब्धानि औद्योगिकनिकुञ्जानि अपि सूचीबद्धानि सन्ति । वेबसाइट्: https://fia.mpi.gov.vn/Pages/Home.aspx?lang=en-US 5.Vietnam Maritime Administration: यदि भवान् वियतनामदेशे समुद्रीयपरिवहनं वा जहाजसेवायां वा रुचिं लभते, तर्हि एषा वेबसाइट् अन्तर्राष्ट्रीयव्यापारसञ्चालनार्थं आवश्यकाः बन्दरगाहसम्बद्धविनियमाः/मानकाः/संसाधनाः इत्यादीनि सहायकसंसाधनं प्रदाति। जालपुटम् : http://www.vma.gov.vn/en/ 6.वियतनामव्यापारमञ्चः (VBF): VBF वियतनामदेशे संचालितविदेशीयउद्यमान् एकत्र आनयन् व्यापारसौविधिः अथवा श्रमविषया इत्यादिषु विभिन्नक्षेत्रेषु व्यावसायिकानां समक्षं स्थापितानां चुनौतयः चर्चां कर्तुं मञ्चरूपेण कार्यं करोति वेबसाइट्:http://vbf.org.vn/home.html?lang=en 7. वियतनाम-लघु-मध्यम-उद्यमानां संघः (VINASME): अस्य संस्थायाः उद्देश्यं वियतनाम-देशे लघु-मध्यम-उद्यमानां (SMEs) समर्थनं कर्तुं वर्तते । तेषां जालपुटे लघु-मध्यम-उद्यम-सम्बद्धाः वार्ताः, घटनाः, संसाधनाः च सन्ति । जालपुटम् : http://www.vinasme.vn/ एतेषु जालपुटेषु वियतनामस्य आर्थिकविकासस्य, व्यापारनीतीनां, निवेशस्य अवसरानां, उद्योगविशिष्टविनियमानाम् विषये विविधाः सूचनाः प्राप्यन्ते । वियतनामदेशे व्यापारं कर्तुं अधिकानुरूपसूचनाः प्राप्तुं भवतः विशेषरुचिक्षेत्रानुसारं एतेषु मञ्चेषु अधिकं शोधं कर्तुं महत्त्वपूर्णम् अस्ति।

दत्तांशप्रश्नजालस्थलानां व्यापारः

वियतनामस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र स्वस्व-URL-सहितं कतिचन उदाहरणानि सन्ति । 1. वियतनाम सीमाशुल्कस्य सामान्यविभागः : १. URL: http://www.customs.gov.vn/ इति । 2. योजना निवेशमन्त्रालयः : १. यूआरएलः http://mpi.gov.vn/en/ 3. विश्व एकीकृतव्यापारसमाधान (WITS): 1.1. URL: https://wits.worldbank.org/CountryProfile/en/देश/VNM 4. वैश्विकव्यापार एटलसः : १. यूआरएलः https://www.gtis.com/gtaindex/comtrade-interactive#/ 5. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC): . यूआरएलः https://trains.unctad.org/# 6. वियतनामस्य वाणिज्य-उद्योगसङ्घः (VCCI): URL: http://vcci.com.vn/en/home इति एतानि जालपुटानि वियतनामस्य व्यापारेण सह सम्बद्धानां सूचनानां धनं प्रददति, यत्र आयातनिर्यातस्य आँकडानि, विपण्यविश्लेषणं, निवेशस्य अवसराः, व्यापारविनियमाः, इत्यादीनि च सन्ति कृपया ज्ञातव्यं यत् परामर्शितस्रोतानां, भवतः विशिष्टसंशोधनस्य आवश्यकतानां च आधारेण दत्तांशस्य उपलब्धता सटीकता च भिन्ना भवितुम् अर्हति । वियतनामस्य व्यापारदत्तांशस्य व्यापकदृष्टिकोणार्थं बहुस्रोतानां सूचनानां पार-सन्दर्भः सर्वदा अनुशंसितः भवति ।

B2b मञ्चाः

दक्षिणपूर्व एशियायां द्रुतगत्या वर्धमानस्य अर्थव्यवस्थायाः रूपेण वियतनामदेशे अनेके B2B मञ्चाः सन्ति ये व्यापारस्य अवसरान् अन्विष्यमाणानां व्यवसायानां पूर्तिं कुर्वन्ति । अत्र वियतनामदेशस्य केचन प्रमुखाः B2B मञ्चाः स्वस्वजालस्थलैः सह सन्ति: 1. VietnamWorks (www.vietnamworks.com): यद्यपि मुख्यतया जॉब पोर्टल् इति नाम्ना प्रसिद्धम्, तथापि VietnamWorks व्यावसायिकानां कृते B2B लेनदेनं सम्बद्धं कर्तुं, संलग्नं कर्तुं च मञ्चं प्रदाति। एतत् विभिन्नेषु उद्योगेषु सम्भाव्यसाझेदारानाम् आपूर्तिकर्तानां च प्रवेशं प्रदाति । 2. Alibaba.com (www.alibaba.com): बृहत्तमेषु वैश्विक B2B मञ्चेषु अन्यतमः इति नाम्ना Alibaba.com इत्यत्र बहुक्षेत्रेषु उत्पादानाम् सेवानां च प्रस्तावानां वियतनामीव्यापाराणां महत्त्वपूर्णसंख्या समाविष्टा अस्ति। एतेन उपयोक्तारः आपूर्तिकर्ताभिः सह प्रत्यक्षतया सम्बद्धाः वार्तालापं च कर्तुं शक्नुवन्ति । 3. TradeKey Vietnam (www.tradekey.com/country/vietnam.htm): TradeKey संजालस्य भागः, एतत् मञ्चं विश्वस्य आपूर्तिकर्तानां क्रेतृणां च मध्ये व्यापारसम्बन्धं सुलभं करोति। अस्मिन् अन्तर्राष्ट्रीयव्यापारसाझेदारीविषये रुचिं विद्यमानाः वियतनामीकम्पनयः दृश्यन्ते । 4. EC21 (www.ec21.com/vn): EC21 अन्तर्राष्ट्रीयसहकार्यं वा विस्तारस्य अवसरं वा इच्छन्तीनां वियतनामीकम्पनीनां विस्तृतं आँकडाधारं आयोजयति। उपयोक्तारः अत्र अनेकक्षेत्रेषु निर्मातारः, निर्यातकाः, आयातकाः, थोकविक्रेतारः, सेवाप्रदातारः च प्राप्नुवन्ति । 5. वैश्विकस्रोताः वियतनाम (www.globalsources.com/VNFH): एशियाई आपूर्तिकर्ताभ्यः उत्पादानाम् स्रोतःकरणं प्रति केन्द्रितं वैश्विकस्रोतस्य वियतनामी आपूर्तिकर्तानां कृते समर्पितः विभागः अस्ति ये विश्वव्यापीरूपेण क्रेतृभिः सह सम्पर्कं कर्तुम् इच्छन्ति। 6.TradeWheel - www.tradewheel.vn : TradeWheel द्रुतगत्या लोकप्रियतां प्राप्नोति यतः सः क्रेतॄणां विक्रेतृणां च मध्ये सुरक्षितव्यापारविकल्पान् ऑनलाइन प्रदाति |. श्रेणीनां भारं उपलब्धं कृत्वा प्रायः सर्वविध उद्योगानां आवश्यकतानां पूर्तिं करोति | एते वियतनामदेशस्य B2B-मञ्चानां कतिपयानि उदाहरणानि एव सन्ति ये देशस्य सीमान्तरे वा बहिः वा व्यापार-अवकाशान् इच्छन्तीनां व्यवसायानां कृते बहुमूल्य-संसाधनरूपेण कार्यं कर्तुं शक्नुवन्ति |.
//