More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया जॉर्डन्-राज्यस्य हाशेमाइट्-राज्यम् इति प्रसिद्धः जॉर्डन्-देशः मध्यपूर्वे स्थितः देशः अस्ति । दक्षिणदिशि सऊदी अरब-देशः, पूर्वदिशि इराक्-देशः, उत्तरदिशि सिरिया-देशः, पश्चिमदिशि इजरायल्-प्यालेस्टाइन-देशयोः सीमाः सन्ति । प्रायः एककोटिजनसंख्यायुक्ते जॉर्डन्-देशे अम्मान-नगरं राजधानीरूपेण अस्ति । अरबीभाषा अस्य राजभाषा अस्ति तथा च इस्लामधर्मः प्रमुखः धर्मः अस्ति यस्य अनुसरणं बहुसंख्यकं जॉर्डनदेशीयम् अस्ति । अधिकतया शुष्कमरुभूमिभूमिः अस्ति चेदपि जॉर्डन्-देशे उपत्यकाः, पर्वताः, पठाराः च समाविष्टाः विविधाः परिदृश्याः सन्ति । अस्य पश्चिमसीमायां स्थितः मृतसागरः अस्य प्रसिद्धेषु प्राकृतिकविशेषतासु अन्यतमः अस्ति । न केवलं पृथिव्याः लवणतमेषु जलपिण्डेषु अन्यतमः इति प्रसिद्धः अपितु अस्य उच्चलवणतायाः कारणेन जनान् अप्रयत्नेन प्लवितुं शक्नुवन् इति अपि प्रसिद्धम् अस्ति अन्येषु उल्लेखनीयाः प्राकृतिकाः आकर्षणस्थानेषु अद्वितीयशिलानिर्माणैः सह वाडी रममरुभूमिः, पेट्रा - यूनेस्को-संस्थायाः विश्वविरासतां स्थलेषु अन्यतमः - बलुआपत्थरस्य चट्टानेषु उत्कीर्णानां प्राचीनसमाधिस्थानानां कृते प्रसिद्धः च अस्ति जॉर्डन्-देशस्य समृद्धः ऐतिहासिकः अतीतः अस्ति; एकदा रोमनसाम्राज्यं, बाइजान्टिनसाम्राज्यं च इत्यादीनां अनेकानाम् प्राचीनसभ्यतानां भागः आसीत् । अद्यत्वे अपि जेराश, उम्म कैस्, मदाबा इत्यादीनां अनेकपुरातत्त्वस्थलानां माध्यमेन अस्य इतिहासस्य अन्वेषणं कर्तुं शक्यते । जॉर्डनदेशस्य अर्थव्यवस्था ऐतिहासिकमहत्त्वस्य कारणेन पर्यटनादिसेवासु अपि च मृतसागरस्य खनिजानां कारणं चिकित्सागुणानाम् आधारेण चिकित्सापर्यटनस्य उपरि बहुधा अवलम्बते जैतुनस्य कृषिः इत्यादयः कृषिक्षेत्राणि अपि महत्त्वपूर्णं योगदानं ददति यदा फॉस्फेटखननं निर्यातस्य अर्जनस्य अपि पूरकं भवति । भौगोलिकदृष्ट्या ऐतिहासिकदृष्ट्या वा सांस्कृतिकदृष्ट्या कियत् अपि सुन्दरं भवेत्; तत्र जॉर्डनस्य सामना राजनैतिकरूपेण सामाजिकरूपेण च अनेकाः चुनौतयः सन्ति यथा समीपस्थेषु देशेषु क्षेत्रीयअस्थिरता सुरक्षास्थितिं प्रभावितं करोति वा प्रवाहाः तरङ्गाः शरणार्थिनः द्वन्द्वात् शरणार्थिनः समीपस्थेषु देशेषु अवशोषणप्रबन्धनं असाधारणपरिमाणं विद्यमानमूलसंरचनासीमा संसाधनपरीक्षाव्ययस्य पार्श्वे सम्भाव्यतनावसामाजिकवस्त्रराष्ट्रं यद्यपि समग्रसमाजः लचीला प्रगतिशीलः निरन्तरं स्थिरताविकासस्य आकांक्षां करोति
राष्ट्रीय मुद्रा
जॉर्डन् मध्यपूर्वे स्थितः देशः अस्ति, तस्य आधिकारिकमुद्रा च जॉर्डनदीनारः (JOD) अस्ति । जॉर्डन-दिनारः १९५० तमे वर्षात् जॉर्डन-देशस्य राष्ट्रियमुद्रा अस्ति, सामान्यतया तस्य संक्षिप्तरूपेण जेडी इति भवति । इदं जॉर्डनस्य केन्द्रीयबैङ्केन निर्गतम्, यत् स्थिरतां सुनिश्चितं करोति, मौद्रिकनीतीनां नियमनं च करोति । जॉर्डनदेशस्य दिनारः १० दिरहम् अथवा १०० पियास्टर् इति विभक्तः अस्ति । मुद्राः १, ५, १०, २५, ५० पियास्टर-संप्रदायेषु, १ दिनार-रूप्यकेषु च उपलभ्यन्ते । नोट् १ दिनारस्य मूल्येन प्रचलति तथा च विभिन्नमूल्येषु यथा:५ दिनार,१० दिनार,२० दिनार,तस्मादपि अधिकेषु भवति। जॉर्डन-दिनारस्य विनिमयदरः अन्येषां प्रमुखमुद्राणां विरुद्धं भिन्नः भवति यथा अमेरिकी-डॉलर् (USD) अथवा यूरो (EUR) । एतत् प्रतिदिनं वित्तीयजालस्थलेषु अथवा अनुज्ञापत्रप्राप्तबैङ्कद्वारा समीचीनदराणां कृते परीक्षितुं शक्यते । जॉर्डनदेशस्य सीमातः बहिः स्वीकारस्य दृष्ट्या देशस्य अन्तः अनन्यतायाः कारणात् विदेशेषु सार्वत्रिकरूपेण मान्यता न प्राप्नुयात् । अतः अन्तर्राष्ट्रीययात्रायाः पूर्वं अन्तर्राष्ट्रीयरूपेण स्वीकृतमुद्राभिः सह स्थानीयमुद्रायाः आदानप्रदानं विवेकपूर्णं भविष्यति। समग्रतया, जॉर्डनदेशे भ्रमणं कुर्वन् वा निवसन् वा तेषां स्थानीयमुद्रायाः परिचयः महत्त्वपूर्णः भवति - नोट्-नोट्-अवगमनात् आरभ्य विनिमय-दर-गणनापर्यन्तं - तत्रत्यानां समये वित्तीय-व्यवहारस्य प्रभावीरूपेण प्रबन्धनार्थं
विनिमय दर
जॉर्डन्-देशस्य आधिकारिकमुद्रा जॉर्डन-दीनार् (JOD) अस्ति । प्रमुखमुद्राणां अनुमानितविनिमयदराणां विषये कृपया ज्ञातव्यं यत् एते दराः उतार-चढावः भवितुम् अर्हन्ति, विविधकारकाणां आधारेण च भिन्नाः भवितुम् अर्हन्ति परन्तु २०२१ तमस्य वर्षस्य अगस्तमासपर्यन्तं अत्र केचन अनुमानितविनिमयदराः सन्ति । - 1 USD (संयुक्त राज्य अमेरिका डॉलर) ≈ 0.71 JOD - 1 यूरो (यूरो) ≈ 0.85 JOD - 1 GBP (ब्रिटिश पौण्ड) ≈ 0.97 JOD - 1 CAD (कनाडा डॉलर) ≈ 0.56 JOD - 1 AUD (ऑस्ट्रेलियाई डॉलर) ≈ 0.52 JOD कृपया मनसि धारयन्तु यत् एते दराः केवलं अनुमानाः एव सन्ति तथा च मुद्रारूपान्तरणव्यवहारं कर्तुं पूर्वं अद्यतनतमानां विनिमयदराणां कृते प्रतिष्ठितवित्तीयस्रोते वा बैंकेन सह जाँचः सल्लाहः भवति।
महत्त्वपूर्ण अवकाश दिवस
मध्यपूर्वस्य एकः देशः जॉर्डन्-देशे वर्षे पूर्णे अनेके महत्त्वपूर्णाः अवकाशाः आचरन्ति । एतेषु उत्सवेषु जॉर्डनदेशस्य जनानां समृद्धं सांस्कृतिकविरासतां परम्परा च प्रतिबिम्बितम् अस्ति । जॉर्डन्-देशे एकः महत्त्वपूर्णः अवकाशः स्वातन्त्र्यदिवसः अस्ति, यः मे-मासस्य २५ दिनाङ्के आचर्यते । अस्मिन् दिने १९४६ तमे वर्षे ब्रिटिश-उपनिवेशशासनात् जॉर्डन्-देशस्य स्वातन्त्र्यस्य स्मरणं भवति ।अस्मिन् उत्सवे परेडः, संगीतप्रदर्शनानि, पारम्परिकनृत्यानि, आतिशबाजीप्रदर्शनानि च सन्ति जॉर्डनदेशस्य जनाः स्वस्य सार्वभौमत्वस्य सम्मानार्थं एकत्र आगच्छन्ति इति कारणेन राष्ट्रगौरवस्य एकतायाः च समयः अस्ति। जॉर्डन्-देशस्य अन्यः उल्लेखनीयः अवकाशः ईद-अल्-फितरः अस्ति । अस्मिन् उत्सवे विश्वे मुसलमानानां कृते उपवासस्य पवित्रमासस्य रमजानस्य समाप्तिः भवति । विशेषभोजनं भोक्तुं, प्रियजनैः सह उपहारस्य आदानप्रदानार्थं च परिवाराः समागच्छन्ति । वीथीः रङ्गिणः अलङ्कारैः अलङ्कृताः सन्ति, बालकाः च मुखचित्रकला, कथाकथनम् इत्यादिषु विविधेषु कार्येषु भागं गृह्णन्ति । जॉर्डन्देशे निवसन्तः ईसाईजनाः अपि प्रतिवर्षं डिसेम्बर्-मासस्य २५ दिनाङ्के क्रिसमस-उत्सवं कुर्वन्ति । चर्च-मन्दिराणि सुन्दरं अलङ्कृतानि सन्ति, यदा तु सम्पूर्णे देशे येशुमसीहस्य जन्मस्मरणार्थं धार्मिकसेवाः क्रियन्ते । परिवाराः भोजार्थं उपहारदानार्थं च एकत्र आगच्छन्ति यतः ते क्रिसमस-उत्सव-भावनाम् आलिंगयन्ति । तदतिरिक्तं सम्पूर्णे जॉर्डन्-देशे संस्कृतिभिः आचरितः अन्यः महत्त्वपूर्णः उत्सवः प्रतिवर्षं जनवरी-मासस्य प्रथमे दिने नववर्षस्य दिवसः अस्ति । अम्मान-दुर्गः अथवा अकाबा-समुद्रतटः इत्यादिषु सार्वजनिकस्थानेषु आतिशबाजी-प्रदर्शनैः, संगीत-सङ्गीत-समारोहैः, नृत्य-कार्यक्रमैः, स्वादिष्टानि स्थानीय-व्यञ्जनानि प्रदातुं भोजन-स्टॉलैः सह अन्यैः विविधैः मनोरञ्जनैः सह नूतनवर्षस्य स्वागतार्थं जनाः एकत्रिताः भवन्ति ज्ञातव्यं यत् एते जॉर्डन्देशे आचरितानां महत्त्वपूर्णानां अवकाशदिनानां कतिचन उदाहरणानि एव सन्ति; अस्मिन् विविधराष्ट्रे उपस्थितानां भिन्नधर्मसांस्कृतिकसम्बद्धानां आधारेण अधिकाः बहवः सन्ति ।
विदेशव्यापारस्य स्थितिः
जॉर्डन् मुख्यतया निर्यात-उन्मुखा अर्थव्यवस्था अस्ति, या वृद्धिं विकासं च प्रोत्साहयितुं व्यापारे बहुधा अवलम्बते । अस्य घरेलुविपण्यं लघु अस्ति, प्राकृतिकसंसाधनानाम् अभावः च अस्ति, अतः वैश्विकव्यापारे अस्य आश्रयस्य उपरि बलं दत्तम् अस्ति । देशस्य मुख्यनिर्यातेषु वस्त्राणि, वस्त्राणि, औषधपदार्थाः, फलशाकानि इत्यादीनि कृषिवस्तूनि, रसायनानि, फॉस्फेट्-शिला इत्यादीनि खनन-उत्पादाः च सन्ति मध्यपूर्वे जॉर्डनस्य सामरिकस्थानं इराक्, सऊदी अरब, प्यालेस्टाइन, सीरिया, लेबनान इत्यादीनां प्रमुखक्षेत्रीयबाजाराणां प्रवेशं प्रदाति अमेरिकादेशः जॉर्डन्-देशस्य महत्त्वपूर्णव्यापारसाझेदारेषु अन्यतमः अस्ति । अन्तिमेषु वर्षेषु अमेरिकी-जॉर्डन-मुक्तव्यापारसम्झौतेन द्वयोः देशयोः द्विपक्षीयव्यापारस्य महती उन्नतिः अभवत् । जॉर्डनस्य अन्ये महत्त्वपूर्णव्यापारसाझेदाराः सऊदी अरब, इराक, भारत, तुर्की,जर्मनी च सन्ति । आयातस्य दृष्ट्या,जॉर्डन्-देशः सीमितघरेलु-ऊर्जा-सम्पदां कारणात् तैल-ऊर्जा-सम्बद्ध-उत्पादानाम् उपरि बहुधा निर्भरः अस्ति । अन्येषु प्रमुखेषु आयातेषु यन्त्राणि,परिवहन-उद्योगस्य उपकरणानि(उदा., वाहनम्), विद्युत्-उपकरणं,रसायनानि च सन्ति।कृषिभूमि-अभावस्य कारणेन खाद्यपदार्थानाम् अपि वर्धमानमात्रायां आयातस्य आवश्यकता वर्तते।अतः,देशः इत्यादिभ्यः देशेभ्यः आयातानां विविधस्रोतान् अन्वेषयति सऊदी अरब,इराक,मिस्र,तुर्की,तथा चीन। मुक्तक्षेत्रसहितविविधपरिपाटनद्वारा विदेशीयनिवेशं आकर्षयितुं निर्यातोन्मुखोद्योगानाम् प्रवर्धनार्थं जॉर्डनसर्वकारेण प्रयत्नाः कृताः सन्ति।जलसंसाधनानाम् अभावः क्षेत्रीयसङ्घर्षाः च चुनौतयः सन्ति,किन्तु एताः उपक्रमाः देशस्य व्यापारक्षमतां अधिकं वर्धयितुं उद्दिष्टाः सन्ति।जॉर्डन अपि च विभिन्नमुक्तव्यापारसमझौतानां (FTA) माध्यमेन अनेकानाम् अन्तर्राष्ट्रीयबाजाराणां प्राधान्यप्रवेशस्य लाभं प्राप्नोति ये वैश्विकमूल्यशृङ्खलासु तस्य एकीकरणस्य सुविधां कुर्वन्ति। समग्रतया,जॉर्डन आर्थिकविकासाय अन्तर्राष्ट्रीयव्यापारे बहुधा निर्भरः अस्ति।स्वकीयनिर्मितवस्तूनाम् निर्यातः अपि च महत्त्वपूर्णवस्तूनाम् आयातः अर्थव्यवस्थां स्थापयितुं साहाय्यं करोति।चुनौत्यस्य अभावेऽपि,देशः वैश्विकबाजारेषु संलग्नतायै स्वस्य सामरिकस्थानस्य लाभं ग्रहीतुं समर्थः अभवत्,फलतः सकलराष्ट्रीयउत्पादवृद्धौ सकारात्मकं योगदानं दत्त्वा रोजगारस्य अवसरेषु सुधारः।स्थायिव्यापारप्रथानां प्रवर्धनेन जॉर्डनदेशं अग्रे प्रेरयितुं निरन्तरं शक्यते।
बाजार विकास सम्भावना
जॉर्डन्-देशः मध्यपूर्वे स्थितः देशः अस्ति यस्य विदेशव्यापारविपण्यस्य विकासस्य महती क्षमता अस्ति । देशस्य सामरिकं भौगोलिकं स्थानं यूरोप-एशिया-आफ्रिका-देशयोः व्यापारस्य केन्द्रत्वेन अस्य लाभं प्रददाति । जॉर्डन्-देशस्य क्षमतायां योगदानं दत्तवन्तः मुख्यकारकेषु अन्यतमं तस्य स्थिरं राजनैतिकवातावरणं अस्ति । विदेशीयनिवेशं आकर्षयितुं अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं च सर्वकारेण अनेकाः आर्थिकसुधाराः कार्यान्विताः सन्ति । तदतिरिक्तं देशेन संयुक्तराज्यसंस्था, यूरोपीयसङ्घः च सहितैः अनेकैः देशैः सह विविधाः मुक्तव्यापारसम्झौताः कृताः, येन एतेषु विपण्येषु प्राधान्यप्रवेशः सुनिश्चितः भवति जॉर्डन्-नगरे कुशलं कार्यबलं वर्तते यत् सुशिक्षितम् अस्ति, आधुनिकव्यापारप्रथानां अनुकूलतां च शक्नोति । एतेन उत्पादनार्थं विश्वसनीयश्रमशक्तिं अन्विष्यमाणानां कम्पनीनां आकर्षणे लाभः भवति । अपि च, जॉर्डन्-देशे आधुनिकबन्दरगाहैः, कुशलैः रसदजालैः, परिवहनव्यवस्थाभिः च आकर्षकमूलसंरचनायाः गर्वः अस्ति । एतेन कच्चामालस्य निर्विघ्नतया आयातः, समाप्तपदार्थानाम् निर्यातः च भवति । देशः विदेशीयनिवेशकानां कृते प्रोत्साहनं अपि प्रदाति यथा करविच्छेदः, नौकरशाहीबाधानां न्यूनीकरणं, सीमाशुल्कप्रक्रियासु सुधारयुक्तानि विशेषार्थिकक्षेत्राणि च एतेषां नीतीनां उद्देश्यं औषधनिर्माणं, वस्त्रनिर्माणं, सूचनाप्रौद्योगिकीसेवाः, नवीकरणीय ऊर्जापरियोजना इत्यादिषु क्षेत्रेषु अधिकनिवेशं आकर्षयितुं भवति। अपि च, जॉर्डनदेशस्य पर्यटनक्षेत्रे विकासस्य लाभप्रदाः अवसराः सन्ति यत्र पेट्रा इत्यादीनि ऐतिहासिकस्थलानि विश्वस्य आगन्तुकान् आकर्षयन्ति । सर्वकारः होटेल्, रिसोर्ट् इत्यादिषु पर्यटनमूलसंरचनेषु निवेशं प्रोत्साहयति ये राजस्वसृजनेन, रोजगारसृजनेन च अर्थव्यवस्थायां महत्त्वपूर्णं योगदानं ददति। तथापि एतेषां सम्भावनानां अभावेऽपि आव्हानानि वर्तन्ते यथा सीमितजलसंसाधनाः ये विशेषतः कृषि-आधारित-उद्योगेषु समस्यां जनयन्ति अथवा येषु जलस्य अधिक-उपयोगस्य आवश्यकता भवति समीपस्थदेशेभ्यः स्पर्धा; सुरक्षाचिन्तानां प्रभावं कुर्वती क्षेत्रीय अस्थिरता; बौद्धिकसम्पत्त्याधिकारस्य रक्षणं कृत्वा कानूनीरूपरेखायां सुधारस्य आवश्यकता इत्यादि निष्कर्षतः जॉर्डन् महतीं क्षमतां प्रदर्शयति यदा सः स्वस्य विदेशीयव्यापारबाजारस्य विकासं करोति यतोहि तस्य स्थिरराजनैतिकवातावरणस्य कारणेन आकर्षकं भौगोलिकस्थानं उपयुक्तं आधारभूतसंरचनाकुशलकार्यबलं कानूनीरूपरेखासुधारं अनुकूलप्रोत्साहनं अन्येषां कारकानाम् मध्ये सर्वकारेण प्रदत्तं यद्यपि केचन चुनौतयः सन्ति येषां सम्बोधनस्य आवश्यकता अस्ति अग्रे वृद्ध्यर्थम्
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा जॉर्डन्-देशस्य विदेशव्यापार-विपण्यस्य कृते उष्ण-विक्रय-उत्पादानाम् चयनस्य विषयः आगच्छति तदा विचारणीयाः अनेकाः प्रमुखाः कारकाः सन्ति । प्रथमं वर्तमानविपण्यप्रवृत्तीनां, माङ्गल्यस्य च विश्लेषणं महत्त्वपूर्णम् अस्ति । उपभोक्तृणां प्राधान्यानां, क्रयशक्तिः, सांस्कृतिकपक्षेषु च शोधं कृत्वा किं किं उत्पादाः लोकप्रियाः भवितुम् अर्हन्ति इति बहुमूल्यं अन्वेषणं दातुं शक्यते । तदतिरिक्तं, विपण्यां कस्यापि अन्तरालस्य वा आलम्बनस्य वा पहिचानेन अद्वितीय-उत्पाद-विचारानाम् अवसराः प्रदातुं शक्यन्ते । द्वितीयं, सम्यक् प्रतिस्पर्धात्मकं विश्लेषणं करणं महत्त्वपूर्णम् अस्ति। समानव्यापाराः के उत्पादाः प्रदास्यन्ति, ते कथं कार्यं कुर्वन्ति इति अवगत्य केषां वस्तूनाम् सफलतायाः सम्भावना अस्ति इति निर्धारयितुं साहाय्यं कर्तुं शक्यते । किमपि अद्वितीयं प्रस्तावयित्वा अथवा उत्तमगुणवत्तां प्रदातुं प्रतियोगिभ्यः भिन्नतां कृत्वा भवतः चयनित-उत्पादानाम् एकं धारं दातुं शक्नोति। अपि च, रसदविचारानाम् अवलोकनं अत्यावश्यकम् । परिवहनव्ययस्य, आयातविनियमानाम्, वितरणस्य सुगमतायाः च आकलनेन अन्तर्राष्ट्रीयस्तरस्य कतिपयानां वस्तूनाम् विक्रयणस्य लाभप्रदता प्रभाविता भविष्यति । येषां वस्तूनाम् प्रबन्धनीयाः शिपिंग-आवश्यकता, न्यून-सीमाशुल्क-शुल्कं च भवति, तेषां चयनेन लाभ-मार्जिनं अनुकूलितुं शक्यते । तदतिरिक्तं अद्यतनवैश्विकविपण्ये स्थायित्वस्य पर्यावरणीयकारकाणां च विचारः अधिकाधिकं महत्त्वपूर्णः भवति । ये उत्पादाः पर्यावरण-अनुकूल-सिद्धान्तैः सह सङ्गताः सन्ति अथवा नैतिक-प्रथानां प्रचारं कुर्वन्ति, ते अधिकान् उपभोक्तृन् आकर्षयितुं शक्नुवन्ति ये एतान् मूल्यान् प्राथमिकताम् अददात् । अन्तिमे अन्तर्राष्ट्रीयव्यापारनीतिषु सम्झौतेषु च अद्यतनं भवितुं महत्त्वपूर्णम् अस्ति यत् जॉर्डन्देशः अन्यैः देशैः सह अस्ति। कतिपयप्रकारस्य मालस्य उपरि कस्यापि प्राधान्यव्यापारसम्झौतानां वा न्यूनशुल्कस्य वा विषये अवगतः भवतः चयनप्रक्रियायाः मार्गदर्शनं कर्तुं शक्नोति । एतेषां पक्षेषु सावधानीपूर्वकं विचारं कृत्वा – विपण्यप्रवृत्तिः तथा च माङ्गविश्लेषणं, प्रतिस्पर्धामूल्यांकनं, रसदमूल्यांकनं, स्थायित्वविचाराः तथा च अन्तर्राष्ट्रीयव्यापारनीतीनां ज्ञानं – जॉर्डनदेशे विदेशव्यापारबाजारस्य कृते उष्णविक्रयणोत्पादानाम् चयनं कुर्वन् भवान् सूचितनिर्णयान् कर्तुं शक्नोति। नोटः- अनुवादस्य अनन्तरं प्रतिक्रिया ४२२ शब्दानां (आङ्ग्लभाषायाः) ३०० शब्दानां (चीनीभाषायाः) यावत् सम्पादिता अस्ति ।
ग्राहकलक्षणं वर्ज्यं च
जॉर्डन्-देशः मध्यपूर्वे स्थितः देशः अस्ति, प्राचीन-इतिहासस्य, सुन्दरस्य परिदृश्यस्य, उष्ण-आतिथ्यस्य च कृते प्रसिद्धः अस्ति । यदा जॉर्डनदेशे ग्राहकलक्षणं वर्जनाश्च अवगन्तुं भवति तदा मनसि स्थापयितुं कतिपयानि प्रमुखाणि बिन्दवः सन्ति । ग्राहकस्य लक्षणम् : १. 1. आतिथ्यम् : जॉर्डनदेशीयाः स्वस्य उष्णस्वागतस्वभावस्य कृते प्रसिद्धाः सन्ति । अतिथिभ्यः असाधारणं अनुभवं प्रदातुं ते गर्वं कुर्वन्ति। 2. शिष्टता : जॉर्डनसंस्कृतौ शिष्टतायाः महत् मूल्यं वर्तते। ग्राहकाः प्रायः समुचितं अभिवादनं सुखदं च प्रयुज्य अन्येषां सम्मानेन सम्बोधयन्ति । 3. व्यक्तिगतसम्बन्धाः : ग्राहकैः सह व्यक्तिगतसम्बन्धनिर्माणं महत्त्वपूर्णम् अस्ति। व्यापारव्यवहारेषु विश्वासः निष्ठा च महत्त्वपूर्णां भूमिकां निर्वहति । वर्जनाः : १. 1. धर्मः - जॉर्डन-समाजस्य इस्लाम-धर्मस्य केन्द्रभूमिका अस्ति, येन धर्मस्य विषये चर्चाः संवेदनशीलाः विषयाः भवन्ति । वादविवादं वा धार्मिकप्रत्ययानां आलोचनां वा परिहरितुं महत्त्वपूर्णम्। 2. वेषसंहिता : यद्यपि जॉर्डनदेशीयाः पाश्चात्यशैल्याः वस्त्राणि अधिकं सहिष्णुतां प्राप्तवन्तः तथापि ग्राहकं मिलित्वा वा सार्वजनिकस्थानानि यथा मार्केट् अथवा धार्मिकस्थलानि गच्छन्ति तदा विनयशीलं वेषं धारयितुं सल्लाहः अस्ति। ३ . समयपालनम् : सभायाः समये भवितुं महत्त्वपूर्णं यतः समयपालनेन अन्येषां समयस्य आदरः दृश्यते। सारांशतः, व्यक्तिगतसम्बन्धेषु स्थापितानां आतिथ्यस्य, विनयस्य, महत्त्वस्य च ग्राहकलक्षणानाम् अवगमनं जॉर्डनदेशस्य विपण्यस्थानेषु व्यवसायानां समृद्धौ सहायतां कर्तुं शक्नोति।धर्मस्य, पोशाकसंहिता,समयपालनस्य च विषये सांस्कृतिकनिषेधानां विषये अपि जागरूकः भवितुं ग्राहकैः सह सफलव्यावसायिकसम्बन्धं स्थापयितुं साहाय्यं करिष्यति।The एतेषां सिद्धान्तानां पालनात् यः परस्परं सम्मानः उद्भवति सः अस्मिन् मध्यपूर्वदेशे फलप्रदसाझेदारीनिर्माणे सहायकः भविष्यति
सीमाशुल्क प्रबन्धन प्रणाली
जॉर्डन्-देशः मध्यपूर्वस्य एकः देशः अस्ति यः समृद्ध-इतिहासस्य, प्राकृतिक-सौन्दर्यस्य, सांस्कृतिक-विरासतस्य च कृते प्रसिद्धः अस्ति । सीमाशुल्कस्य, आप्रवासनप्रक्रियायाः च विषये विशिष्टाः नियमाः, मार्गदर्शिकाः च सन्ति, येषां विषये आगन्तुकाः अवगताः भवेयुः । जॉर्डनदेशस्य सीमाशुल्कप्रबन्धनव्यवस्था सुरक्षां निर्वाहयन् स्वसीमाभिः मालस्य जनानां च सुचारुप्रवाहं सुनिश्चितं करोति । जॉर्डनदेशात् आगत्य प्रस्थानसमये वा यात्रिकाणां पासपोर्टनियन्त्रणद्वारा गन्तुं आवश्यकता भविष्यति यत्र तेषां पासपोर्ट् आप्रवासनाधिकारिभिः परीक्षिता भविष्यति। देशे प्रवेशदिनात् न्यूनातिन्यूनं षड्मासानां वैधतायुक्तं वैधराहत्यपत्रं भवितुं अत्यावश्यकम्। जॉर्डन्देशं गच्छन्तः आगन्तुकाः प्रतिबन्धितवस्तूनाम् अवगताः भवेयुः येषां देशे आनेतुं वा बहिः नेतुं वा अनुमतिः नास्ति । एतेषु वस्तूनि, औषधानि, शस्त्राणि, विलुप्तप्रजातीनां उत्पादानाम्, अवैधपदार्थानाम्, राष्ट्रियसुरक्षायाः वा जनस्वास्थ्यस्य वा हानिकारकं मन्यमानं किमपि वस्तु च अन्तर्भवति जॉर्डन्देशे आगत्य लैपटॉप् अथवा कैमरा इत्यादीनि बहुमूल्यानि इलेक्ट्रॉनिकयन्त्राणि घोषयितुं सल्लाहः । सीमानिरीक्षणस्थानानि लङ्घयन्ते सति प्रस्थानकाले अनावश्यकजटिलतानां परिहाराय एषा घोषणा सहायकं भवति । जॉर्डन्-देशे प्रविष्टानां यात्रिकाणां राष्ट्रियतायाः आधारेण वीजायाः आवश्यकता अपि भवितुम् अर्हति; केषुचित् देशेषु वीजा-आवश्यकतायां छूटाः सन्ति । यात्रायाः योजनां कर्तुं पूर्वं प्रवेशस्य आवश्यकतानां विषये स्थानीयवाणिज्यदूतावासैः वा दूतावासैः वा पृच्छितुं सर्वदा सर्वोत्तमम्। एतेषां रीतिरिवाजविनियमानाम् अतिरिक्तं आगन्तुकाः जॉर्डन्देशे स्थित्वा कतिपयानां सांस्कृतिकशिष्टाचारस्य मानदण्डानां अपि पालनम् कुर्वन्तु । मस्जिद-चर्च-इत्यादीनां धार्मिकस्थलानां गमनसमये विनयशीलवेषभूषायाः प्रशंसा भवति । इदं स्त्रियाणां कृते विशिष्टं यत् ते प्रकाशकवस्त्राणि न धारयन्ति; जानु-स्कन्धयोः आच्छादनं कृत्वा स्थानीयपरम्पराणां सम्मानं दर्शयितुं साहाय्यं करिष्यति स्म । समग्रतया, कस्टम् नियमानाम् अवगमनं पालनं च जॉर्डनस्य सीमां पारं कर्तुं परेशानीरहितं अनुभवं करोति यत् सुनिश्चितं करोति यत् भवतः भ्रमणं सांस्कृतिकरूपेण अपि च विद्यमानकायदानानां अनुरूपं कानूनीरूपेण च आनन्ददायकं तिष्ठति।
आयातकरनीतयः
जॉर्डन् मध्यपूर्वे स्थितः देशः अस्ति, तस्य आयातकरनीतयः देशे आयातितवस्तूनाम् प्रवाहस्य नियमने महत्त्वपूर्णां भूमिकां निर्वहन्ति जॉर्डन्-देशस्य सर्वकारेण घरेलु-उद्योगानाम् रक्षणाय, व्यापारस्य नियमनार्थं, राजस्व-सर्जनाय च विभिन्नेषु आयातित-उत्पादानाम् उपरि विशिष्टशुल्कं कार्यान्वितम् अस्ति । जॉर्डन्देशे आयातकरस्य दराः आयातितवस्तूनाम् प्रकारस्य आधारेण भिन्नाः भवन्ति । खाद्यपदार्थाः, औषधानि, उत्पादनप्रयोजनार्थं कच्चामाल इत्यादीनां कतिपयानां आवश्यकवस्तूनाम् कृते उपभोक्तृणां कृते तेषां किफायतीत्वं उपलब्धतां च सुनिश्चित्य न्यूनं वा शून्यं वा सीमाशुल्कं गृह्णाति परन्तु उच्चस्तरीय इलेक्ट्रॉनिक्स, सौन्दर्यप्रसाधनं, वाहनम् इत्यादीनि विलासिनीवस्तूनि अत्यधिकं सीमाशुल्कं आकर्षयन्ति येन अत्यधिकं उपभोक्तृत्वं निरुत्साहितं भवति तथा च स्थानीयोद्योगानाम् प्रचारः भवति एतेषां उच्चतर आयातकरानाम् उद्देश्यं विदेशीयविकल्पान् तुल्यकालिकरूपेण महत् कृत्वा स्थानीयव्यापाराणां कृते प्रतिस्पर्धात्मकं वातावरणं निर्मातुं भवति। इदं महत्त्वपूर्णं यत् जॉर्डनदेशस्य शुल्कनीतिः अन्यैः देशैः अथवा क्षेत्रीयखण्डैः सह व्यापारसम्झौतानां विषये अपि विचारयति । तेभ्यः देशेभ्यः उत्पन्नविशिष्टवस्तूनाम् आयातशुल्कं न्यूनीकृत्य वा समाप्त्य वा द्विपक्षीयव्यापारं प्रोत्साहयितुं तुर्की, सिङ्गापुर इत्यादिभिः अनेकैः राष्ट्रैः सह मुक्तव्यापारसम्झौताः (FTA) कृताः तदतिरिक्तं ग्रेटर अरब मुक्तव्यापारक्षेत्रम् (GAFTA) इत्यादिसङ्गठनानां अन्तर्गतं जॉर्डन्-देशयोः समीपस्थयोः अरबदेशयोः मध्ये काश्चन प्राधान्यशुल्कव्यवस्थाः सन्ति एताः व्यवस्थाः सदस्यराज्यानां मध्ये सीमाशुल्कस्य न्यूनीकरणद्वारा अन्तर-अरबव्यापारस्य सुविधां कर्तुं साहाय्यं कुर्वन्ति । समग्रतया, जॉर्डनस्य आयातकरनीतिः घरेलु-उद्योगानाम् रक्षणस्य मध्ये संतुलनं स्थापयितुं प्रयतते, तथापि उचितमूल्येषु आवश्यकवस्तूनाम् अभिगमनं अनुमन्यते एषः दृष्टिकोणः स्थानीयबाजारेषु प्रतिस्पर्धां पोषयित्वा आर्थिकवृद्धिं समर्थयति तथा च उपभोक्तृणां आवश्यकतानां कुशलतापूर्वकं पूर्तयः सुनिश्चितं करोति।
निर्यातकरनीतयः
जॉर्डन्-देशः आयातितवस्तूनाम् सीमाशुल्कं आरोपयति, परन्तु तस्य निर्यातकरनीतिः तुल्यकालिकरूपेण मृदुः अस्ति । देशः स्वनिर्यातस्य प्रचारार्थं विदेशीयनिवेशं आकर्षयितुं च अनेकाः प्रोत्साहनाः, छूटाः च प्रदाति । अधिकांश-उत्पादानाम् कृते जॉर्डन्-देशः निर्यातकरं न आरोपयति । एतेन अन्तर्राष्ट्रीयविपण्यस्य कृते मालस्य उत्पादनार्थं व्यवसायाः प्रोत्साहयन्ति, देशस्य निर्यातक्षेत्रं वर्धयितुं च साहाय्यं कुर्वन्ति । अपि च, जॉर्डन्-देशेन संयुक्तराज्यसंस्था, कनाडा, यूरोपीयसङ्घः, तुर्की, अनेकैः अरबराज्यैः च सहितैः विभिन्नैः देशैः क्षेत्रैः च सह अनेकाः मुक्तव्यापारसम्झौताः कृताः सन्ति एते सम्झौताः एतेषु विपण्येषु प्रवेशे सीमाशुल्कस्य न्यूनीकरणस्य अथवा समाप्तेः दृष्ट्या जॉर्डनदेशस्य निर्यातस्य कृते प्राधान्यं ददति तदतिरिक्तं देशे सर्वकारेण निर्यातप्रक्रियाक्षेत्राणि (EPZ) स्थापितानि सन्ति । ईपीजेड् निर्यातकानां कृते उत्पादनार्थं आयातितानां कच्चामालानाम्, यन्त्राणां च सीमाशुल्कात् मुक्तिः इत्यादीन् लाभानाम् एकां श्रेणीं प्रदाति अपि च, जॉर्डन्-देशः निर्मातृणां उत्पादकानां च कृते उदार-प्रोत्साहनं प्रदाति ये स्व-उत्पादानाम् निर्यातं कुर्वन्ति । एतेषु प्रोत्साहनेषु कुलनिर्यातस्य प्रतिशतस्य आधारेण करविच्छेदः अथवा निगमस्य आयकरस्य न्यूनीकरणं भवति । ज्ञातव्यं यत् जॉर्डन्देशे निर्यातकरसम्बद्धेषु विशिष्टेषु उद्योगेषु भिन्नाः नियमाः भवितुम् अर्हन्ति । अतः विशिष्टक्षेत्रेषु संलग्नतायाः पूर्वं प्रासंगिकाधिकारिभिः सह परामर्शं कर्तुं वा व्यावसायिकपरामर्शं प्राप्तुं वा अनुशंसितम् अस्ति । समग्रतया जॉर्डनस्य निर्यातकरनीतीनां उद्देश्यं वैश्विकबाजाराणां कृते उच्चगुणवत्तायुक्तानि उत्पादनानि विकसितुं व्यवसायान् प्रोत्साहयितुं तथा च अनुकूलव्यापारसम्झौतानां माध्यमेन निर्यातकानां कृते आकर्षकप्रोत्साहनद्वारा विदेशीयनिवेशं आकर्षयितुं च।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
जॉर्डन्-देशः मध्यपूर्वे स्थितः देशः अस्ति, यस्य सीमां सऊदी अरब, इराक्, सीरिया, इजरायल्, प्यालेस्टाइन इत्यादिभिः देशैः अस्ति । समृद्ध-इतिहासस्य, पेट्रा-मृतसागर-इत्यादीनां प्राचीन-भग्नावशेषाणां च कृते प्रसिद्धः जॉर्डन्-देशः अन्तर्राष्ट्रीयव्यापारे अपि महत्त्वपूर्णां भूमिकां निर्वहति । देशे निर्यातस्य गुणवत्तां सुरक्षां च सुनिश्चित्य निर्यातप्रमाणीकरणप्रक्रियाः स्थापिताः सन्ति । जॉर्डन्देशे निर्यातप्रमाणीकरणे उत्पादाः अन्तर्राष्ट्रीयमानकान् पूरयन्ति इति गारण्टीं दातुं अनेकाः पदानि समाविष्टानि सन्ति । प्रथमं निर्यातकानां कृते जॉर्डनदेशस्य प्रासंगिकाधिकारिभ्यः उत्पत्तिप्रमाणपत्रं प्राप्तव्यम् । अस्मिन् दस्तावेजे मालस्य उत्पादनं कुत्र वा निर्मितम् इति पुष्टिः भवति । तदतिरिक्तं आयातकदेशैः निर्धारितविनियमानाम् अनुपालनं सुनिश्चित्य केषाञ्चन उत्पादानाम् विशिष्टप्रमाणीकरणानां आवश्यकता भवति । यथा, फलशाकादिकृषिपदार्थानाम् कीटैः रोगैः वा मुक्ताः इति दर्शयितुं पादपस्वच्छताप्रमाणपत्रस्य आवश्यकता भवितुम् अर्हति अपि च, कतिपयेषु उद्योगेषु निर्यातार्थं विशेषप्रमाणपत्रस्य आवश्यकता भवति । जॉर्डन्-देशस्य सन्दर्भे वस्त्रनिर्मातारः स्वस्य वस्त्रस्य वा परिधानस्य वा कृते Oeko-Tex Standard 100 प्रमाणीकरणं प्राप्तुं शक्नुवन्ति । एतत् प्रमाणीकरणं सुनिश्चितं करोति यत् वस्त्राणि मानवस्वास्थ्यस्य कृते हानिकारकाः न सन्ति तथा च हानिकारकपदार्थानाम् कठोरपरीक्षणं कृतम् अस्ति। अपि च निर्यातकैः विश्वव्यापीभिः विभिन्नैः विपण्यैः आरोपितानां तान्त्रिकविनियमानाम् अनुपालनं करणीयम् । एते नियमाः प्रायः उत्पादलेबलिंग् आवश्यकताः अथवा तान्त्रिकविनिर्देशान् आच्छादयन्ति येषां पूर्तिः मालस्य निर्यातात् पूर्वं भवितुमर्हति । एतेषु सम्पूर्णेषु प्रक्रियासु निर्यातकानां सहायतायै मानकानां अनुपालनस्य सत्यापनार्थं च वाणिज्यसङ्घः इत्यादयः विविधाः संस्थाः जॉर्डन्देशे निर्यातप्रमाणीकरणस्य विषये मार्गदर्शनं प्रददति ते क्षेत्रीयव्यापारसम्झौतानां विषये प्रासंगिकसूचनाः प्रयच्छन्ति ये निर्यातं प्रभावितं कर्तुं शक्नुवन्ति तथा च स्वउत्पादानाम् समुचितदस्तावेजं इच्छन्तीनां कम्पनीनां समर्थनं कुर्वन्ति। निष्कर्षतः, निर्यातप्रमाणपत्रं प्राप्तुं अत्यावश्यकं यत् जॉर्डनदेशस्य मालस्य विदेशं प्रेषणात् पूर्वं अन्तर्राष्ट्रीयमानकानां पूर्तिः भवति इति सुनिश्चितं भवति। एते प्रमाणपत्राणि उत्पत्तिविवरणानि सत्यापयन्ति तथा च प्रत्येकस्य उद्योगस्य अथवा विपण्यस्य आवश्यकतायाः विशिष्टानां तकनीकीविनियमानाम् अनुपालनं कुर्वन्ति।
अनुशंसित रसद
जॉर्डन्-देशः पश्चिम-एशिया-देशे स्थितः मध्यपूर्वीयः देशः अस्ति । यदि भवान् जॉर्डन्-देशस्य रसद-यान-सेवासु रुचिं लभते तर्हि विचारणीयाः अनेकाः विकल्पाः सन्ति । प्रथमं जॉर्डन्-देशे मार्गाणां राजमार्गाणां च विस्तृतं जालम् अस्ति, येन मालवाहनार्थं सुलभं भवति । देशस्य मुख्यं अन्तर्राष्ट्रीयविमानस्थानकं क्वीन् आलिया अन्तर्राष्ट्रीयविमानस्थानकं विमानमालवाहनस्य प्रमुखकेन्द्ररूपेण कार्यं करोति । अत्र विमानमालवाहनसेवानां श्रेणी प्राप्यते, विश्वस्य प्रमुखनगरैः सह सुसम्बद्धम् अस्ति । तदतिरिक्तं जॉर्डनदेशस्य रसद-उद्योगे अकाबा-बन्दरस्य महती भूमिका अस्ति । लालसागरतटे स्थितं अत्र वैश्विकनौकायानमार्गेषु प्रवेशः प्राप्यते । अस्मिन् बन्दरगाहे पात्राणि, बल्कवस्तूनि, परियोजनामालानि च समाविष्टानि विविधानि मालवाहनानि सम्पादयन्ति । अत्र कुशलाः कंटेनर-टर्मिनल्-सुविधाः अपि च सीमाशुल्क-निकासी-सेवाः अपि प्राप्यन्ते । जॉर्डनदेशस्य सीमान्तर्गतं स्थलपरिवहनार्थं बहवः प्रतिष्ठिताः रसदकम्पनयः सन्ति ये विश्वसनीयाः ट्रकिंगसेवाः प्रदास्यन्ति । एतेषु कम्पनीषु जीपीएस-निरीक्षण-प्रणाल्याः सुसज्जिताः आधुनिक-ट्रक-बेडाः सन्ति येन सुनिश्चितं भवति यत् मालवाहनानि शीघ्रं सुरक्षिततया च स्वगन्तव्यस्थानं प्राप्नुवन्ति । जॉर्डनदेशे सीमाशुल्कनिष्कासनप्रक्रियाणां दृष्ट्या अनुभविभिः मालवाहकैः अथवा सीमाशुल्कदलालैः सह संलग्नतां कर्तुं अनुशंसितं येषां स्थानीयविनियमानाम् उत्तमबोधः भवति। ते दस्तावेजीकरणस्य आवश्यकतासु सहायतां कर्तुं शक्नुवन्ति तथा च आयात/निर्यातप्रक्रियायाः समये यत्किमपि सम्भाव्यचुनौत्यं सुचारुरूपेण कर्तुं शक्नुवन्ति। अपि च, जॉर्डन्-देशः अस्य क्षेत्रस्य अन्तः सामरिकस्थानस्य लाभं प्राप्नोति येन यूरोप-एशिया-अथवा आफ्रिका-देशयोः व्यापारस्य आदर्शद्वारं भवति । एषः भौगोलिकलाभः अनेके अन्तर्राष्ट्रीयरसदप्रदातृभ्यः आकर्षयति ये देशस्य अन्तः स्वशाखाः अथवा एजेण्ट्-सञ्चालनं कुर्वन्ति । अन्तिमे किन्तु महत्त्वपूर्णं यत् विभिन्नेषु उद्योगेषु रसदसञ्चालनस्य आधुनिकीकरणे प्रौद्योगिकी अत्यावश्यकी भूमिकां निर्वहति । अनेकाः सॉफ्टवेयरसमाधानाः उपलभ्यन्ते ये कुशलं आपूर्तिशृङ्खलाप्रबन्धनं सक्षमं कुर्वन्ति यत्र सूचीनिरीक्षणप्रणालीः, मालवाहनदृश्यतासाधनं च सन्ति । केषाञ्चन रसदविकल्पानां अनुशंसनस्य विषये संक्षेपेण समापनार्थं : विमानमालवाहनस्य आवश्यकतानां कृते क्वीन् आलिया अन्तर्राष्ट्रीयविमानस्थानकस्य लाभं गृह्यताम्; समुद्रीमालवाहनस्य प्रेषणार्थं अकाबा-बन्दरस्य उपयोगं कुर्वन्ति; जॉर्डनदेशस्य अन्तः स्थलपरिवहनार्थं विश्वसनीयाः ट्रकिंगकम्पनयः नियोजयन्ति; सुचारु सीमाशुल्कनिष्कासनार्थं अनुभविभिः मालवाहकैः अथवा सीमाशुल्कदलालैः सह सहकार्यं कर्तुं; आपूर्तिशृङ्खलाप्रबन्धनदक्षतां वर्धयन्ति इति प्रौद्योगिकीनां अन्वेषणं कुर्वन्ति। समग्रतया, जॉर्डन्-देशः आन्तरिकरूपेण वैश्विकरूपेण च विविधपरिवहन-आवश्यकतानां पूर्तये विविधाः रसद-सेवाः प्रदाति । आधारभूतसंरचनात्मकविकासेन सामरिकस्थानेन च क्षेत्रे रसद-उद्योगे महत्त्वपूर्णः खिलाडी अभवत् ।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

मध्यपूर्वस्य एकः देशः जॉर्डन्-देशे अनेके महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदर्शनीश्च सन्ति ये तस्य विकासे महत्त्वपूर्णां भूमिकां निर्वहन्ति । तेषु केचन अत्र सन्ति- १. 1. अकाबा विशेष आर्थिकक्षेत्रम् (ASEZ): अकाबा-बन्दरगाहनगरे स्थितं ASEZ जॉर्डनस्य प्रमुखेषु अन्तर्राष्ट्रीयव्यापारकेन्द्रेषु अन्यतमम् अस्ति । आयातकानां निर्यातकानां च कृते वैश्विक-आपूर्तिकर्ताभिः क्रेतृभिः च सह सम्बद्धतां प्राप्तुं अनेकाः अवसराः प्राप्यन्ते । 2. अम्मान-अन्तर्राष्ट्रीयव्यापारमेला : अम्मान-राजधानीनगरे आयोजितः अयं वार्षिकव्यापारमेला विविध-उद्योगेभ्यः अन्तर्राष्ट्रीय-क्रेतारः विक्रेतारश्च आकर्षयति आयोजनं उत्पादानाम् प्रदर्शनार्थं, सौदानां वार्तायां, सम्भाव्यव्यापारसाझेदारीणां अन्वेषणार्थं च मञ्चं प्रदाति । 3. एक्स्पोटेक् जॉर्डन् : जॉर्डनदेशस्य बृहत्तमेषु प्रदर्शनीषु अन्यतमः इति नाम्ना एक्स्पोटेक् विभिन्नक्षेत्रेभ्यः यथा निर्माणं, इलेक्ट्रॉनिक्सं, खाद्यपेयानि, स्वास्थ्यसेवा, वस्त्रम् इत्यादीनां स्थानीयान् अन्तर्राष्ट्रीयनिर्मातृन्, व्यापारिणः, वितरकाः, खुदराविक्रेतारः च एकत्र आनयति। 4. जिमेक्स : जॉर्डन अन्तर्राष्ट्रीय निर्माण एवं मशीनरी प्रदर्शनी (JIMEX) विनिर्माण संयंत्र, निर्माण स्थल आदि इत्यादिषु उद्योगेषु प्रयुक्तेषु यन्त्रेषु उपकरणेषु च केन्द्रीभूता अस्ति।एतत् उपस्थितानां कृते संजालसंभावनाभिः सह अत्याधुनिकप्रौद्योगिकीनां अन्वेषणस्य अवसरं प्रदाति। 5. Foodex Amman: इयं विशेषप्रदर्शनी मुख्यतया खाद्यप्रसंस्करणसाधनसप्लायर/निर्याता/खुदराविक्रेता/रेस्टोरन्ट/कृषकाः इत्यादयः सहितं खाद्यउद्योगे केन्द्रीकृता अस्ति, येन जॉर्डनतः उच्चगुणवत्तायुक्तानां उत्पादानाम् स्रोतः प्राप्तुं इच्छन्तीनां अन्तर्राष्ट्रीयखाद्यक्रयणव्यावसायिकानां कृते आदर्शः मञ्चः भवति अन्ये देशाः । 6. अरबस्वास्थ्यम् : यद्यपि केवलं जॉर्डनदेशस्य विशिष्टं न किन्तु क्षेत्रे स्वास्थ्यकेन्द्रितप्रदर्शनेषु बृहत्तमेषु अन्यतमं भवति; अरब स्वास्थ्यं चिकित्सासामग्री/उपकरणं अन्विष्यमाणाः अस्पतालाः/संस्थाः सहितं वैश्विकस्वास्थ्यसेवाव्यावसायिकान् आकर्षयति अतः जॉर्डनदेशस्य अन्तः संचालितव्यापाराणां कृते क्रयणचैनलविस्तारस्य अपि च सोर्सिंगविकल्पानां च अवसरान् प्रदाति। 7. ऊर्जा एवं पर्यावरण प्रदर्शनी - JREEE: विश्वव्यापीरूपेण स्थायि ऊर्जास्रोतेषु वर्धमानं बलं दत्त्वा; जेआरईईई विद्युत् उत्पादनं, जलप्रबन्धनं, अपशिष्टप्रबन्धनम् इत्यादिषु विविधक्षेत्रेषु स्थायित्वं प्रवर्धयन्तः नवीकरणीय ऊर्जासमाधान/पर्यावरण-अनुकूल-उत्पाद/व्यापारेषु सम्बद्धानां कम्पनीनां कृते मञ्चरूपेण कार्यं करोति। 8. जॉर्डननिवेशमञ्चः : यद्यपि सख्तीपूर्वकं प्रदर्शनी नास्ति तथापि एषः कार्यक्रमः विदेशीयनिवेशकान् स्थानीयहितधारकान् च एकत्र आनयति येन जॉर्डनस्य विभिन्नक्षेत्रेषु निवेशस्य अवसरेषु चर्चा भवति। इदं सम्भाव्यसाझेदारी-सहकार्ययोः मञ्चरूपेण कार्यं करोति, येन अन्तर्राष्ट्रीयव्यापाराः पारम्परिकप्रदर्शनेभ्यः भिन्नक्रयणमार्गान् अन्वेष्टुं शक्नुवन्ति । एतानि जॉर्डन्देशे महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रयणमार्गाणां प्रदर्शनीनां च कतिचन उदाहरणानि एव सन्ति । वैश्विकक्रेतृणां आकर्षणं कृत्वा, व्यापारसाझेदारीप्रवर्धनं कृत्वा, व्यापारजालविस्तारं च कृत्वा देशस्य अन्तः आर्थिकवृद्धिं पोषयितुं ते महत्त्वपूर्णां भूमिकां निर्वहन्ति
जॉर्डन्-देशः मध्यपूर्वस्य एकः देशः अस्ति यः स्वनिवासिनः अन्तर्जाल-अन्वेषणार्थं विविधानि अन्वेषणयन्त्राणि प्रदाति । अत्र जॉर्डन्देशे केचन सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि स्वस्वजालस्थलपतेः सह सन्ति: 1. गूगल (www.google.jo): गूगलः निःसंदेहं विश्वे सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रम् अस्ति, यत्र जॉर्डन्देशे अपि अस्ति । एतत् व्यापकं अन्वेषणपरिणामं, उपयोक्तृ-अनुकूलं च अन्तरफलकं च प्रदाति । 2. Bing (www.bing.com): Microsoft द्वारा विकसितं Bing अन्यत् लोकप्रियं अन्वेषणयन्त्रं यस्य उपयोगः जॉर्डन्देशे कर्तुं शक्यते। एतत् दृग्गतरूपेण आकर्षकं मुखपृष्ठं प्रदाति, प्रासंगिकानि अन्वेषणपरिणामानि च प्रदाति । 3. याहू (www.yahoo.com): वर्षेषु तस्य लोकप्रियता न्यूनीकृता अपि याहू वैश्विकरूपेण प्रमुखेषु अन्वेषणयन्त्रेषु अन्यतमम् अस्ति । जॉर्डन्-देशस्य उपयोक्तारः अद्यापि तस्य जालपुटस्य माध्यमेन अन्वेषणार्थं याहू-नगरं प्राप्तुं शक्नुवन्ति । 4. DuckDuckGo (duckduckgo.com): DuckDuckGo कुशलं अन्वेषण-अनुभवं प्रदातुं उपयोक्तृदत्तांशं न अनुसृत्य गोपनीयतायाः रक्षणं प्रति केन्द्रितं भवति। स्वस्य ऑनलाइन-गोपनीयतायाः विषये चिन्तिताः बहवः व्यक्तिः एतत् विकल्पं प्राधान्येन पश्यन्ति । 5. Yandex (yandex.com): यद्यपि मुख्यतया रूसीभाषिषु उपयोक्तृषु लोकप्रियं भवति तथापि Yandex आङ्ग्लभाषासन्धानस्य सेवां अपि प्रदाति तथा च जॉर्डनदेशे स्थितानां उपयोक्तृणां कृते सुलभानां अन्यभाषाणां च सेवां प्रदाति। 6. Ask.com (www.ask.com): पूर्वं Ask Jeeves इति नाम्ना प्रसिद्धं Ask.com उपयोक्तृभ्यः केवलं कीवर्ड-आधारितं अन्वेषणं न प्रदातुं न अपितु प्रश्नान् पृच्छितुं शक्नोति। विभिन्नविषयेषु विशिष्टसूचनाः अथवा अनुशंसाः अन्वेष्टुं विशेषतया उपयोगी भवितुम् अर्हति । 7. इकोसिया (www.ecosia.org): पर्यावरणप्रभावे केन्द्रीकरणस्य कारणेन इकोसिया अन्येभ्यः अन्वेषणयन्त्रेभ्यः भिन्ना अस्ति; अन्वेषणात् प्राप्तं राजस्वं विश्वे वृक्षान् रोपयितुं उपयुज्यते । 8.Baidu(https://baidu.cn/):Baidu इति चीनीयजालसेवाकम्पनी चीनस्य सर्वाधिकं लोकप्रियं अन्तर्जालसर्चइञ्जिनं प्रदाति यस्याः व्यापकरूपेण प्रवेशः भवति ये चीनीभाषां संस्कृतिं च सरलीकृतानां पारम्परिकवर्णानां वा उपयोगेन अवगच्छन्ति। उल्लेखनीयं यत् यद्यपि एते जॉर्डनदेशस्य अन्तः सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति तथापि बहवः निवासी केवलं पारम्परिकसर्चइञ्जिनेषु अवलम्बितुं न अपितु सामग्रीं आविष्कर्तुं फेसबुक् ट्विटर इत्यादीनां सामाजिकमाध्यममञ्चानां उपयोगं कुर्वन्ति।

प्रमुख पीता पृष्ठ

जॉर्डन्-देशः मध्यपूर्वे स्थितः देशः अस्ति यत्र सम्पूर्णे क्षेत्रे अनेके व्यापाराः सेवाः च उपलभ्यन्ते । अत्र जॉर्डन्देशस्य केचन मुख्याः पीताः पृष्ठाः तेषां जालपुटपतेः सह सन्ति । 1. पीतपृष्ठानि जॉर्डन: एषा जॉर्डनदेशस्य सर्वाधिकव्यापकपीतपृष्ठनिर्देशिकासु अन्यतमम् अस्ति, यत्र विभिन्नाः उद्योगाः, व्यवसायाः, सेवाः च समाविष्टाः सन्ति । तेषां निर्देशिकां https://www.yellowpages.com.jo/ इत्यत्र प्राप्तुं शक्नुवन्ति । 2. दलीलकः - दलीलकः एकः लोकप्रियः ऑनलाइनव्यापारनिर्देशिका अस्ति यस्मिन् विभिन्नवर्गेषु स्थानीयव्यापाराः यथा भोजनालयाः, होटलानि, अस्पतालाः, इत्यादीनि च दृश्यन्ते। तेषां जालपुटं https://www.daleelak.com/ इत्यत्र पश्यन्तु । 3. ई-लाजमाताज्: एषा ऑनलाइन निर्देशिका अम्मान-नगरे – जॉर्डन-राजधानीनगरे उपलभ्यमानानां शॉपिंग-केन्द्राणां, भण्डाराणां, सेवानां च विषये सूचनां प्रदातुं केन्द्रीभूता अस्ति तान् भवन्तः http://www.elazmataz.com/ इत्यत्र प्राप्नुवन्ति । 4. अम्मान.कार्ट: यद्यपि मुख्यतया अम्मान-नगरस्य सीमायाः अन्तः किराणां वितरणार्थं ई-वाणिज्य-मञ्चः अस्ति, तथापि ते स्वस्य वेबसाइट् - https://amman.cart/ इत्यत्र सम्पर्कसूचनाः, पते च सहितं स्थानीयभण्डारस्य व्यापकसूचीं अपि प्रदास्यन्ति । 5. JoLocal: JoLocal जॉर्डनदेशस्य स्थानीयव्यापाराणां विस्तृतं आँकडाधारं प्रदाति यथा वाहन, निर्माण, शिक्षा, स्वास्थ्यसेवा इत्यादिषु विभिन्नेषु उद्योगेषु तेषां वेबसाइट् https://jolocal.com/ अस्ति। एते पीतपृष्ठानि जॉर्डनदेशस्य व्यावसायिकपरिदृश्यस्य अन्तः विशिष्टानि उत्पादानि वा सेवानि वा अन्वेष्टुं निवासिनः पर्यटकाः च समानरूपेण बहुमूल्यसंसाधनरूपेण कार्यं कुर्वन्ति । इदं ज्ञातव्यं यत् एतानि जालपुटानि वर्तमान-उपलब्धतायाः आधारेण प्रदत्तानि सन्ति किन्तु कालान्तरे परिवर्तनं भवितुम् अर्हन्ति अतः अन्वेषणयन्त्राणां उपयोगः अनुशंसितः अस्ति अथवा आवश्यकतानुसारं अद्यतननिर्देशिकाः स्थानीयतया पृच्छन्तु।

प्रमुख वाणिज्य मञ्च

जॉर्डन्-देशः मध्यपूर्वस्य एकः देशः अस्ति यस्य ई-वाणिज्य-उद्योगे वर्धमानः उपस्थितिः अस्ति । अत्र जॉर्डनस्य केचन मुख्याः ई-वाणिज्यमञ्चाः स्वस्वजालपतेः सह सन्ति: 1. Souq.com: बृहत्तमेषु ऑनलाइन-बाजारेषु अन्यतमः इति नाम्ना Souq.com इलेक्ट्रॉनिक्स, फैशन, गृहउपकरणं, इत्यादीनि बहुविधानि उत्पादानाम् एकां विस्तृतां श्रेणीं प्रदाति। वेबसाइटः www.souq.com इति 2. MarkaVIP: अयं मञ्चः वस्त्रं, सामानं, सौन्दर्य-उत्पादं च सहितं विविध-ब्राण्ड्-सम्बद्धानां रियायती-उत्पादानाम् प्रस्तावने केन्द्रितः अस्ति । वेबसाइटः www.markavip.com इति 3. जुमिया: जुमिया एकः ऑनलाइन-शॉपिंग-मञ्चः अस्ति यः इलेक्ट्रॉनिक्स-फैशन-वस्तूनाम्, गृह-उपकरणानाम्, इत्यादीनां विस्तृतं चयनं प्रदातुं ग्राहकानाम् विविध-आवश्यकतानां पूर्तिं करोति। जालपुटम् : www.jumia.jo 4. Opensooq: Opensooq इति वर्गीकृतविज्ञापनजालस्थलं यत्र उपयोक्तारः अन्येषां मध्ये काराः, अचलसम्पत्सम्पत्तयः, इलेक्ट्रॉनिकयन्त्राणि, फर्निचरं च इत्यादीनि विविधानि वस्तूनि क्रेतुं वा विक्रेतुं वा शक्नुवन्ति। वेबसाइटः www.opensooq.com इति 5. Rukuten Global Market Jordan (पूर्वं WebRush): अयं मञ्चः जॉर्डन्-देशे अपि च ततः परं ग्राहकानाम् प्राधान्यानां पूर्तये वस्त्रात् आरभ्य इलेक्ट्रॉनिक-गैजेट्-पर्यन्तं उत्पादानाम् एकं वर्गीकरणं प्रदाति वेबसाइट् : global.rakuten.com/en/store/webrush/ 6.Rosalita.dk : Rosalita.dk consists rave wear like t-shirts,hats etc.ecotique .भवन्तः स्वस्य दैनिकस्य शॉपिंग-उत्साहस्य कृते अथवा स्वस्य कार्यस्थलस्य outfit.A कृते अस्य अद्वितीयस्य दुकानस्य आनन्दं लब्धुं शक्नुवन्ति। वेबसाइट : rosailta.dk कृपया ज्ञातव्यं यत् एते मञ्चाः जॉर्डन्देशे स्थितानां केषाञ्चन सुप्रसिद्धानां ई-वाणिज्यजालस्थलानां प्रतिनिधित्वं कुर्वन्ति; तथापि अधिकविशिष्टानि आलम्बनानि वा उद्योगानि वा पूरयन्तः अन्ये लघुक्रीडकाः अपि भवितुम् अर्हन्ति येषां उल्लेखः अत्र न कृतः । उल्लेखनीयं यत् एतेभ्यः मञ्चेभ्यः किमपि क्रयणं कर्तुं वा व्यक्तिगतसूचनाः ऑनलाइन-साझेदारी कर्तुं वा पूर्वं सुरक्षितं सुरक्षितं च व्यवहारं सुनिश्चित्य तेषां विषये समीक्षां शोधयितुं विचारयितुं च सर्वदा सल्लाहः भवति

प्रमुखाः सामाजिकमाध्यममञ्चाः

जॉर्डन्-देशः मध्यपूर्वस्य एकः देशः अस्ति यस्य स्वकीयाः सामाजिकमाध्यममञ्चाः सन्ति । अत्र जॉर्डन्देशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः तेषां जालपुटैः सह सन्ति: 1. फेसबुक (www.facebook.com): फेसबुकः वैश्विकरूपेण मान्यताप्राप्तः सामाजिकसंजालमञ्चः अस्ति यस्य उपयोगः जॉर्डन्देशे व्यापकरूपेण भवति । एतत् उपयोक्तृभ्यः मित्रैः परिवारैः सह सम्बद्धं कर्तुं, सामग्रीं साझां कर्तुं, अन्तरक्रियां कर्तुं च शक्नोति । 2. ट्विटर (www.twitter.com): ट्विटर इति जॉर्डन्देशे अन्यत् व्यापकरूपेण प्रयुक्तं मञ्चं यत् उपयोक्तृभ्यः "ट्वीट्" इति लघुसन्देशान् प्रेषयितुं पठितुं च शक्नोति। जनाः तस्य उपयोगं विविधप्रयोजनार्थं कुर्वन्ति यथा वार्तासु अपडेट् भवितुं, विचारान् साझां कर्तुं, प्रसिद्धानां अनुसरणं वा । 3. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्रामः एकः फोटो-वीडियो-साझेदारी-मञ्चः अस्ति यस्य उपयोगः जॉर्डन्-देशस्य बहवः जनाः स्वस्य छायाचित्रण-कौशलं प्रदर्शयितुं, चित्र-वीडियो-माध्यमेन च दैनन्दिन-क्षणं साझां कर्तुं कुर्वन्ति 4. लिङ्क्डइन (www.linkedin.com): लिङ्क्डइन एकः व्यावसायिकः संजालमञ्चः अस्ति यस्य उपयोगः व्यावसायिकसंयोजनानां, कार्यसन्धानस्य, करियर-उन्नति-अवकाशानां च कृते भवति । 5. स्नैपचैट् (www.snapchat.com): स्नैपचैट् इति बहुमाध्यमसन्देशप्रसारण-अनुप्रयोगः जॉर्डन्-देशस्य युवानां पीढीनां मध्ये व्यापकरूपेण लोकप्रियः अस्ति । उपयोक्तारः दृष्टस्य अनन्तरं अन्तर्धानं भवन्ति इति छायाचित्रं वा भिडियो वा प्रेषयितुं शक्नुवन्ति । 6. व्हाट्सएप्प (www.whatsapp.com): व्हाट्सएप्प इति तत्क्षणसन्देशप्रसारण-अनुप्रयोगः अस्ति यस्य उपयोगः सामान्यतया व्यक्तिभिः, समूहैः, संस्थाभिः, व्यवसायैः च सीमापारं संचारप्रयोजनार्थं क्रियते। 7. तारपत्रम् : यद्यपि केवलं जॉर्डनदेशाय विशिष्टं न किन्तु तस्य एन्क्रिप्शनविशेषतानां कारणात् सुरक्षितसन्देशसेवानां कृते अत्र व्यापकरूपेण उपयुज्यते। 8. टिकटोक् (www.tiktok.com): टिकटोक् इत्यस्य लघुरूपस्य मोबाईल-वीडियो-इत्यस्य कारणेन जॉर्डन-सहितं विश्वव्यापीरूपेण अपारं लोकप्रियतां प्राप्तवती यत् उपयोक्तारः ओष्ठ-सिंकिंग् अथवा नृत्य-चुनौत्यस्य माध्यमेन स्वस्य सृजनशीलतां प्रदर्शयितुं शक्नुवन्ति। 9. यूट्यूबः यूट्यूबः एकस्य ऑनलाइन-वीडियो-साझेदारी-मञ्चस्य रूपेण कार्यं करोति यत् जॉर्डन-देशस्य सहितं विश्वस्य उपयोक्तारः संगीत-वीडियो, वीलॉग्, ट्यूटोरियल् इत्यादीन् विविध-प्रकारस्य सामग्रीं द्रष्टुं शक्नुवन्ति। 10.SnapperNet: अम्मानतः बहिः आधारितं स्थानीयं सामाजिकमाध्यमजालं देशस्य अन्तः स्थानीयजनानाम् कृते अधिकतया निर्मितं यत् तेभ्यः अरबीभाषा-अन्तरफलकम् इत्यादीनां उपयोगेन व्यक्तिगत-अनुभवस्य अनुमतिं ददाति। कृपया ज्ञातव्यं यत् एते केवलं केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति, अन्ये अपि भवितुम् अर्हन्ति ।

प्रमुख उद्योग संघ

जॉर्डन्-देशे विविधक्षेत्रेषु कार्यरताः उद्योगसङ्घाः विस्तृताः सन्ति । एते संघाः स्वस्व-उद्योगानाम् प्रतिनिधित्व-संस्थानां रूपेण कार्यं कुर्वन्ति, तेषां हितानाम् समर्थने, प्रवर्धने च महत्त्वपूर्णां भूमिकां निर्वहन्ति । अधः जॉर्डन्देशस्य केचन प्रमुखाः उद्योगसङ्घाः तेषां जालपुटपतेः सह सन्ति: 1. जॉर्डन् वाणिज्यसङ्घः (JCC): जेसीसी जॉर्डन्देशे निजीक्षेत्रस्य प्रतिनिधित्वं कुर्वन् एकः प्रमुखः व्यापारिकः संगठनः अस्ति । अस्य उद्देश्यं व्यवसायानां क्षमतां प्रतिस्पर्धां च वर्धयितुं, आर्थिकविकासं प्रवर्धयितुं, अन्तर्राष्ट्रीयव्यापारसम्बन्धानां पोषणं च अस्ति । जालपुटम् : www.jocc.org.jo 2. सूचनाप्रौद्योगिकीसङ्घः - जॉर्डन् (int@j): int@j एकः उद्योगसङ्घः अस्ति यः स्वसदस्यानां कृते वकालतम्, संजालीकरणं, प्रशिक्षणं, बाजारगुप्तचरसेवाः च प्रदातुं जॉर्डन्देशे सूचनाप्रौद्योगिकीक्षेत्रस्य विकासाय विकासाय च समर्थनं करोति। जालपुटम् : www.intaj.net 3. अम्मान-उद्योगसङ्घः (ACI): एसीआई अम्मान-नगरस्य अन्तः विभिन्नक्षेत्रेभ्यः निर्मातृणां उद्योगिनां च प्रतिनिधित्वं करोति । औद्योगिकवृद्धिं, प्रतिस्पर्धां, नवीनतां, सदस्यानां मध्ये सहकार्यं च उन्नतयितुं प्रयतते । जालपुटम् : www.aci.org.jo 4. जॉर्डनस्य औषधसङ्घः (PAJ): PAJ जॉर्डनस्य स्वास्थ्यसेवा उद्योगस्य अन्तः संचालितानाम् औषधनिर्मातृणां प्रतिनिधित्वं करोति। एतत् नियामकरूपरेखावर्धनं, औषधनिर्माणस्य उच्चगुणवत्तायुक्तानि मानकानि सुनिश्चित्य, शोधक्रियाकलापानाम् प्रवर्धनं, सदस्यानां मध्ये ज्ञानविनिमयस्य सुविधा च केन्द्रीक्रियते वेबसाइटः www.paj.jo 5. भवनठेकेदारसङ्घः (बीसीए): बीसीए जॉर्डनदेशे निर्माणक्रियाकलापैः सम्बद्धनीतिषु तेषां पक्षतः वकालतम् कृत्वा भवनठेकेदारानाम् समर्थनार्थं कार्यं करोति। अस्य उद्देश्यं निर्माणक्षेत्रे व्यावसायिकमानकानि वर्धयितुं तथा च स्थायिविकासप्रथानां पोषणं कर्तुं वर्तते। जालपुटम् : www.bca.com.jo 6.The Federation Of Furniture Manufacturers & Traders Associations(FMFTA) :इष संघः फर्नीचरनिर्मातृणां & व्यापारिणां प्रतिनिधित्वं करोति ,उच्चगुणवत्तामानकान् सुनिश्चित्यविदेशेषुजॉर्डनफर्निचरं प्रचारयति। वेबसाइट्:www.fmfta.com। 7.The Foodstuff Association OfJordan(FAJ): FAJ जॉर्डनदेशे खाद्यनिर्माणस्य प्रसंस्करणक्षेत्रस्य प्रतिनिधित्वं करोति। एतत् स्वसदस्यानां हितस्य वकालतम्, उत्पादस्य गुणवत्तामानकानां वर्धनं, उद्योगव्यापीसंजालस्य अवसरानां सुविधां च कृत्वा समर्थनं करोति । वेबसाइट्:www.fajjo.org एते संघाः स्वसदस्यानां हितस्य प्रतिनिधित्वं कृत्वा, हितधारकाणां मध्ये सहकार्यं पोषयित्वा, आर्थिकवृद्धिं प्रवर्धयित्वा स्वस्व-उद्योगेषु महत्त्वपूर्णां भूमिकां निर्वहन्ति इदं महत्त्वपूर्णं यत् एषा सूची सम्पूर्णा नास्ति, यतः जॉर्डन्देशे अपि अन्ये उद्योगविशिष्टसङ्घटनाः कार्यं कुर्वन्तः भवितुम् अर्हन्ति ।

व्यापारिकव्यापारजालस्थलानि

अत्र जॉर्डन्देशस्य केचन आर्थिकव्यापारजालस्थलानि तेषां URL-सहितं सन्ति । 1. उद्योग-व्यापार-आपूर्ति-मन्त्रालयः : एषा वेबसाइट् जॉर्डन्-देशे उद्योग-वाणिज्य-सम्बद्धानां निवेश-अवकाशानां, व्यापार-नीति-विनियमानाम्, सेवानां च विषये सूचनां प्रदाति URL: http://www.mit.gov.jo/पूर्वनिर्धारित_en.aspx 2. जॉर्डन निवेश आयोगः : एषा वेबसाइट् निवेशपरियोजनानां विषये व्यापकसूचनाः, विदेशीयनिवेशकानां कृते प्रोत्साहनं, निवेशकायदानानि विनियमाः च, तथैव सम्भाव्यव्यापारसहकार्यस्य सम्पर्कविवरणं च प्रदाति। यूआरएलः https://www.jic.gov.jo/ 3. अम्मान-उद्योगसङ्घः : एषा वेबसाइट् अम्मान-नगरस्य उद्योगानां कृते विविध-संजाल-कार्यक्रमैः उपक्रमैः च परस्परं सम्बद्धतां प्राप्तुं मञ्चं प्रदाति औद्योगिकक्षेत्रेषु, प्रदर्शनीषु, प्रशिक्षणकार्यक्रमेषु, उद्योगविशिष्टाध्ययनेषु च संसाधनं प्रदाति । URL: https://aci.org.jo/en इति 4. जॉर्डन-वाणिज्यसङ्घः : जॉर्डनदेशस्य आधिकारिकवाणिज्यसङ्घः देशे सर्वत्र व्यवसायानां हितस्य प्रतिनिधित्वं करोति । अस्य जालपुटे तस्य जालपुटे घटमानानां व्यापारघटनानां विषये सूचनाः अपि च सदस्येभ्यः प्रदत्तानां सेवानां विषये सूचनाः प्राप्यन्ते । यूआरएलः https://jocc.org.jo/ 5. निर्यातक-उत्पादक-सङ्घः फल-शाक-सङ्घः (EPA): ईपीए एकः संघः अस्ति यः जॉर्डन-देशात् अन्तर्राष्ट्रीय-बाजारेषु फल-शाकयोः निर्यात-क्षमतां प्रवर्धयति तेषां जालपुटे जॉर्डनदेशात् कृषिनिर्यातसम्बद्धाः समाचारलेखाः उपलब्धाः उत्पादाः प्रदर्शयन्तः प्रकाशनानि अपि सन्ति । यूआरएलः http://epa-jordan.com/ 6. अकाबा विशेष आर्थिकक्षेत्र प्राधिकरण (ASEZA): दक्षिणी जॉर्डनस्य लालसागरतटे स्थितस्य अकाबा विशेष आर्थिकक्षेत्रस्य (ASEZ) अन्तः आर्थिकक्रियाकलापं नियन्त्रयति। साइट् एएसईजेड् अन्तः निवेशस्य अवसरानां विषये सूचनां प्रदाति यत्र पर्यटनं, रसदसेवानां बन्दरगाहसञ्चालनं, उद्योग विकास क्षेत्र आदि। यूआरएल:http://aseza.gov.jo/ एतानि जालपुटानि भवद्भ्यः जॉर्डनदेशस्य आर्थिकपरिदृश्यस्य बहुमूल्यं अन्वेषणं प्रदातव्याः तथा च देशस्य अन्तः व्यावसायिकपरस्परक्रियाणां निवेशानां च सुविधां दातव्याः।

दत्तांशप्रश्नजालस्थलानां व्यापारः

जॉर्डनदेशस्य व्यापारसांख्यिकीयविषये सूचनां पृच्छितुं अनेकाः व्यापारदत्तांशजालस्थलानि उपलभ्यन्ते । अत्र तेषां तत्सम्बद्धानां URL-सहितं कतिपयानि प्रतिष्ठित-स्रोतानि सन्ति । 1. व्यापार अर्थशास्त्र (https://tradingeconomics.com/jordan): व्यापार अर्थशास्त्रं जॉर्डनदेशस्य निर्यातस्य, आयातस्य, व्यापारसन्तुलनस्य च विषये व्यापकदत्तांशं प्रदाति । देशस्य अन्तर्राष्ट्रीयव्यापारस्य प्रवृत्तीनां विश्लेषणार्थं ऐतिहासिकचार्ट्स्, विश्लेषणं च अत्र प्रदाति । 2. विश्व एकीकृतव्यापारसमाधान (WITS) - विश्वबैङ्क (https://wits.worldbank.org/countrysnapshot/en/JOR): WITS विश्वबैङ्कस्य एकः मञ्चः अस्ति यः जॉर्डनदेशस्य विस्तृतव्यापारदत्तांशं प्रदाति, यत्र मालवस्तूनाम् निर्यातः, आयातः, शुल्कः, अशुल्कपरिपाटाः च सन्ति एतत् उपयोक्तृभ्यः विशिष्टोत्पादानाम् अथवा व्यापारिकसाझेदारानाम् आधारेण प्रश्नान् अनुकूलितुं शक्नोति । 3. संयुक्तराष्ट्रसङ्घस्य कॉमट्रेडदत्तांशकोशः (https://comtrade.un.org/data/): संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः विस्तृतं वैश्विकव्यापारसांख्यिकीयं प्रदाति, यत्र उत्पादवर्गेण अथवा भागीदारदेशेन जॉर्डनस्य निर्यातस्य आयातस्य च आँकडानि सन्ति एषः दत्तांशकोशः उपयोक्तृभ्यः स्वस्य शोधस्य आवश्यकतायाः आधारेण अनुकूलितप्रतिवेदनानि निर्मातुं समर्थयति । 4. अन्तर्राष्ट्रीयव्यापारकेन्द्र (ITC) बाजार विश्लेषणसाधन (https://www.intracen.org/marketanalysistools/): ITC बाजारविश्लेषणसाधनं प्रदाति यत्र मूल्यस्य, परिमाणस्य, वृद्धिदरस्य इत्यादीनां दृष्ट्या जॉर्डनस्य निर्यात/आयातप्रदर्शनसूचकाः ज्ञातुं शक्यन्ते, तथैव प्रमुखनिर्यात/आयातबाजाराणां उत्पादानाञ्च पहिचानं कर्तुं शक्यते। 5. जॉर्डनस्य केन्द्रीयबैङ्कः - आर्थिकसांख्यिकीयप्रतिवेदनानि : १. जॉर्डनस्य केन्द्रीयबैङ्कः आर्थिकसांख्यिकीयप्रतिवेदनानि प्रकाशयति येषु देशस्य भुक्तितुल्यतायाः बाह्यलेखानां च विषये सूचनाः सन्ति । कृपया ज्ञातव्यं यत् एताः जालपुटाः कालान्तरे परिवर्तनं कर्तुं शक्नुवन्ति यतः तेषां परिपालने सम्बद्धैः तत्तत्संस्थाभिः कृतस्य अद्यतनस्य अथवा परिवर्तनस्य कारणेन। जॉर्डन-सम्बद्धानां समीचीनव्यापारदत्तांशस्य कृते तान् प्राप्तुं पूर्वं तेषां वर्तमान-उपलब्धतायाः सत्यापनम् अनुशंसितम् अस्ति ।

B2b मञ्चाः

जॉर्डन्-देशः मध्यपूर्वे स्थितः देशः अस्ति, अत्र विविधाः B2B-मञ्चाः सन्ति ये भिन्न-भिन्न-उद्योगानाम् आवश्यकतां पूरयन्ति । अत्र जॉर्डन्देशस्य केचन B2B मञ्चाः स्वस्वजालस्थलैः सह सन्ति: 1. जॉर्डनव्यापारमञ्चः (JBP) - एतत् मञ्चं जॉर्डन्देशे विविधव्यापारावकाशेषु व्यवसायान् सम्बद्धुं सहकार्यं च कर्तुं शक्नोति। जालस्थलः https://www.jbp.com.jo/ 2. बिजनेस मैचमेकिंग् ऑनलाइन (BMO) - बीएमओ जॉर्डन्देशे संचालितकम्पनीनां कृते व्यावसायिकसाझेदारी-व्यापार-कार्यक्रमानाम् सुविधायां सहायतां करोति । जालपुटम् : https://www.businessmatchmakingonline.com/ 3. अम्मान-वाणिज्यसङ्घः - अम्मान-वाणिज्यसङ्घः व्यवसायानां कृते संजालं कर्तुं, ज्ञानं साझां कर्तुं, एकत्र वर्धयितुं च मञ्चं प्रदाति। जालपुटम् : http://www.ammanchamber.org.jo/ 4. ई-व्यापारद्वारम् - एतत् ई-वाणिज्य-मञ्चम् अस्ति यत् व्यवसायान् स्वस्य उत्पादानाम्/सेवानां प्रदर्शनं कर्तुं तथा च वैश्विकरूपेण सम्भाव्यसाझेदारैः अथवा क्रेतृभिः सह सम्बद्धं कर्तुं समर्थयति। जालपुटम् : http://ebusinessgate.com/ 5. जॉर्डनेल् - सूचनाप्रौद्योगिकी उद्योगे केन्द्रितः जॉर्डनेल् जॉर्डन्देशे स्थितानां प्रौद्योगिकीकम्पनीनां अन्तर्राष्ट्रीयसाझेदारानाम्/निवेशकानां च मध्ये सहकार्यं प्रवर्तयितुं ऑनलाइनसंसाधनं प्रदाति। जालपुटम् : http://jordanelle.com/ 6. सूचकाङ्ककम्पनीनिर्देशिका - एषा निर्देशिका जॉर्डनदेशे विभिन्नक्षेत्रेषु कार्यं कुर्वतीनां विविधानां कम्पनीनां सूचीं ददाति, यत्र निर्माणं, पर्यटनं, निर्माणम् इत्यादिषु उद्योगेषु B2B संयोजनानां कृते व्यापकं संसाधनं प्रदाति। जालपुटम् : https://www.indexcompaniesdirectory.com/ 7.Tradekey- Tradekey एकः ऑनलाइन वैश्विक B2B बाजारः अस्ति यत्र जॉर्डनतः स्थानीयव्यापाराः अन्तर्राष्ट्रीयक्रेतृभिः आपूर्तिकर्ताभिः च सह सम्बद्धाः भवितुम् अर्हन्ति। वेबसाइट:https://www.tradekey.com/देश/jordan.htm एते मञ्चाः संजालस्य, सम्भाव्यव्यापारसाझेदारानाम् अथवा ग्राहकानाम् अन्वेषणस्य,तथा च देशस्य विपण्यस्य अन्तः तस्य सीमातः परं च परिचालनस्य विस्तारस्य अवसरान् प्रदास्यन्ति।एतेषां संसाधनानाम् उपयोगे स्थापयित्वा जॉर्डन्देशे व्यावसायिकक्रियाकलापं कर्तुं इच्छन्तीनां कम्पनीनां वा स्थानीयोद्यमैः सह सहकार्यं निर्मातुं वा बहु लाभः भवितुम् अर्हति। कृपया ज्ञातव्यं यत् एतेषां मञ्चानां उपलब्धता प्रासंगिकता च कालान्तरेण भिन्ना भवितुम् अर्हति, अतः अद्यतनतमानां सूचनानां कृते तेषां स्वस्वजालस्थलेषु गन्तुं अनुशंसितम्
//