More

TogTok

मुख्यविपणयः
right
देश अवलोकन
वेनेजुएला, आधिकारिकतया बोलिवियागणराज्यम् वेनेजुएला इति नाम्ना प्रसिद्धः, दक्षिण अमेरिकादेशस्य उत्तरतटे स्थितः देशः अस्ति । अस्य सीमाः पश्चिमदिशि कोलम्बिया, दक्षिणदिशि ब्राजील्, पूर्वदिशि गुयानादेशः च अस्ति । अस्य उत्तरे ईशानदिशि च कैरिबियनसागरः अस्ति । प्रायः ९१६,४४५ वर्गकिलोमीटर् (३५३,८४१ वर्गमाइल) क्षेत्रफलं व्याप्य वेनेजुएलादेशः विविधभौगोलिकविशेषताभिः धन्यः अस्ति । तटरेखायां आश्चर्यजनकप्राचीनतटतः आरभ्य आन्तरिकप्रदेशेषु विशालवर्षावनानि यावत् अयं देशः अविश्वसनीयप्राकृतिकसौन्दर्यस्य गर्वं करोति । वस्तुतः वेनेजुएलादेशे एन्जेल्-जलप्रपातः अस्ति, यः विश्वस्य सर्वोच्चः जलप्रपातः अस्ति । देशस्य राजनैतिकव्यवस्था राष्ट्रपतिगणराज्यस्य आदर्शस्य अनुसरणं करोति । कराकस्-नगरं तस्य राजधानी, बृहत्तमं च नगरं च भवति । स्पेन्भाषा अधिकांशः वेनेजुएलादेशवासिनां आधिकारिकभाषा अस्ति । वेनेजुएलादेशे आदिवासीजनानाम् अपि च स्पेनदेशस्य उपनिवेशस्य प्रभावः समृद्धः सांस्कृतिकविरासतः अस्ति । संस्कृतिषु एतत् मिश्रणं तेषां सालसा, मेरेन्गु इत्यादीनां सङ्गीतशैल्याः, जोरोपो इत्यादीनां पारम्परिकनृत्यानां माध्यमेन च द्रष्टुं शक्यते । आर्थिकदृष्ट्या वेनेजुएलादेशे महत्त्वपूर्णाः पेट्रोलियमभण्डाराः सन्ति येन वैश्विकरूपेण बृहत्तमेषु तैलनिर्मातृषु अन्यतमः अस्ति । परन्तु वैश्विकविपण्यस्य उतार-चढावस्य समये तैलनिर्यातस्य अतिनिर्भरतायाः कारणेन तस्य अर्थव्यवस्था दुर्बलतां प्राप्तवती अस्ति । एतेन अन्तिमेषु वर्षेषु महङ्गानि उच्चैः उच्छ्रितानि सन्ति, अनेकेषां वेनेजुएलादेशवासिनां समग्रजीवनस्तरस्य उपरि प्रभावः च अभवत् अद्यतनकाले अस्य राष्ट्रस्य आर्थिकचुनौत्यस्य अभावेऽपि अद्यापि अत्र सुवर्णलौहधातुसदृशाः खनिजनिक्षेपाः सन्ति ये एकवारं स्थिरतायाः पुनरागमने भविष्यस्य वृद्धेः सम्भावनाः सन्ति उपसंहारः, वेनेजुएलादेशः विविधजातीयपृष्ठभूमितः प्रभावान् प्रदर्शयति इति विविधसांस्कृतिकविरासतां सह मिलित्वा प्राकृतिकसौन्दर्यस्य कृते विशिष्टः अस्ति यद्यपि अद्यतनकाले आर्थिककठिनतां जनयति इति तैलनिर्यातस्य अतिनिर्भरतायाः कारणेन आव्हानानां सामना भवति; तथापि यदि वेनेजुएलादेशस्य प्राप्यतायां उपलब्धैः अन्यैः संसाधनैः सह उत्तरदायीरूपेण उपयोगः क्रियते तर्हि भविष्ये नूतनवृद्धेः सम्भावना वर्तते
राष्ट्रीय मुद्रा
वेनेजुएलादेशस्य मुद्रास्थितिः अद्वितीया, चुनौतीपूर्णा च अस्ति । वेनेजुएलादेशस्य आधिकारिकमुद्रा बोलिवारः अस्ति, यस्य प्रतीकं "Bs.S" अथवा "VEF" (वेनेजुएलादेशस्य बोलिवार फुएर्टे) अस्ति । परन्तु तीव्र-आर्थिक-कठिनतायाः, उच्च-महङ्गानि-दरस्य च कारणात् बोलिवार-मूल्यं भृशं न्यूनीकृतम् अस्ति । अन्तिमेषु वर्षेषु अतिमहङ्गानि वेनेजुएला-देशस्य अर्थव्यवस्थां व्यापादितवन्तः, यस्य परिणामेण बोलिवारस्य महत्त्वपूर्णं अवमूल्यनं जातम् । एषा स्थितिः मूल्यानां आकाशगतेः कारणात् मूलभूतवस्तूनाम् सेवानां च अभावं जनयति । बोलिवारस्य नूतनसंस्करणं यथा बोलिवार सोबेरानो (सार्वभौमबोलिवार) इत्यादीनां प्रवर्तनेन सर्वकारेण महङ्गानि नियन्त्रयितुं प्रयत्नः कृतः, यत् २०१८ तमे वर्षे १०००:१ इति दरेन बोलिवारस्य फ्युएर्टे इत्यस्य स्थाने स्थापितं अतिमहङ्गाकारस्य सामना कर्तुं स्थानीयजनाः प्रायः बोलिवारेस् इत्यस्य उपरि पूर्णतया अवलम्बनस्य स्थाने व्यवहारार्थं अमेरिकीडॉलर् अथवा यूरो इत्यादीनां विदेशीयमुद्राणां उपयोगः इत्यादीनां वैकल्पिकरूपेण भुक्तिरूपस्य आश्रयं कुर्वन्ति वस्तुतः वेनेजुएलादेशस्य अन्तः केचन व्यवसायाः स्थानीयमुद्रामूल्यानां निरन्तरं उतार-चढावस्य तुलने तेषां स्थिरतायाः कारणात् अमेरिकी-डॉलर्-रूप्यकाणि मुक्ततया भुक्तिरूपेण स्वीकुर्वन्ति एषा भयावह आर्थिकस्थित्या कतिपयेषु समुदायेषु व्यवहारेषु क्रिप्टोमुद्रा इत्यादीनां डिजिटलमुद्राणां उपयोगः अपि वर्धिता अस्ति । बिटकॉइन इत्यादीनि क्रिप्टोमुद्राणि वेनेजुएलादेशवासिनां कृते प्रचण्डातिमहङ्गानिविरुद्धं स्वधनस्य रक्षणार्थं वैकल्पिकं साधनं प्रददति । विनिमयनियन्त्रणं कार्यान्वितुं प्राधिकारिभिः प्रयत्नानाम् अपि च मौद्रिकसुधारस्य प्रयासस्य अभावेऽपि वेनेजुएलादेशस्य व्यापकं आर्थिकपरिदृश्यं प्रभावितं कुर्वन्तः प्रणालीगतविषयाणां कारणात् राष्ट्रस्य मुद्रां स्थिरीकर्तुं सुलभं न अभवत् निष्कर्षतः वेनेजुएलादेशः उच्चमहङ्गानिदराणां कारणेन स्वस्य मुद्रास्थितेः विषये महत्त्वपूर्णचुनौत्यस्य सामनां करोति यत् तस्य आधिकारिकमुद्रायाः -बोलिवारस्य- तीव्रं अवमूल्यनं जनयति यत् जनान् अमेरिकीडॉलर् इत्यादीनां विदेशीयमुद्राणां विनिमयः अथवा उपयोगः इत्यादिविकल्पानां प्रति बाध्यते। अङ्कीयमुद्राणां उदयः स्वराष्ट्रं प्रभावितं कुर्वतः अस्य कष्टप्रदस्य वित्तीयवातावरणस्य मध्ये अधिकस्थिरतां इच्छन्तः कतिपयेषु समुदायेषु व्यक्तिभिः प्रयत्नाः अपि प्रतिबिम्बयति।
विनिमय दर
वेनेजुएलादेशस्य कानूनीमुद्रा बोलिवारः अस्ति । परन्तु आर्थिककठिनतायाः, महङ्गानि च समस्यायाः कारणात् वेनेजुएलादेशस्य मुद्राविनिमयदरेण अशान्तिः अभवत् । सम्प्रति आधिकारिकनियमानुसारं एकस्य डॉलरस्य मूल्यं प्रायः द्विलक्षं बोलिवारं भवितुमर्हति । कृपया ज्ञातव्यं यत् एषः केवलं रूक्षः आकङ्कः एव अस्ति तथा च वास्तविकव्यवहारे अधिकः न्यूनः वा विनिमयदरः भवितुम् अर्हति ।
महत्त्वपूर्ण अवकाश दिवस
वेनेजुएलादेशे वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । अत्र केचन महत्त्वपूर्णाः सन्ति- १. 1. स्वातन्त्र्यदिवसः (Día de la Independencia) : वेनेजुएलादेशस्य स्वातन्त्र्यदिवसः जुलैमासस्य ५ दिनाङ्के आचर्यते । अयं अवकाशः स्पेनदेशस्य औपनिवेशिकशासनात् देशस्य स्वातन्त्र्यस्य स्मरणं करोति, यत् १८११ तमे वर्षे प्राप्तम् ।अयं परेड, आतिशबाजी, सांस्कृतिकप्रदर्शनानि इत्यादिभिः देशभक्तिकार्यक्रमैः परिपूर्णः राष्ट्रियः अवकाशः अस्ति 2. कार्निवलः : कार्निवलः लेन्ट्-मासात् पूर्वं उत्सव-उत्सवः भवति, प्रतिवर्षं फरवरी-मासस्य अन्ते मार्च-मासस्य आरम्भे वा भवति । वेनेजुएलादेशस्य जनाः जीवन्तं वीथिपरेडं, संगीतं, नृत्यं, रङ्गिणः वेषभूषाः, वेषभूषा च इत्यादिभिः उत्सवं कुर्वन्ति । एषः एकः प्रतिष्ठितः कार्यक्रमः अस्ति यस्मिन् वेनेजुएलादेशस्य संस्कृतिः परम्पराश्च प्रदर्शिताः सन्ति । 3. क्रिसमस (नविदाद) : वेनेजुएलादेशे क्रिसमस-उत्सवः सामान्यतया 16 दिसम्बर् दिनाङ्के "ला नोवेना" इत्यनेन आरभ्यते, यत् क्रिसमस-दिवसस्य (25 दिसम्बर्) पूर्वं नवदिवसीय-धार्मिक-उत्सवस्य श्रृङ्खला अस्ति अस्मिन् काले परिवाराः हल्लाका (एकः प्रकारः तमाले) इत्यादीनां पारम्परिकभोजनानां कृते एकत्र आगच्छन्ति, सुन्दरं अलङ्कृतवृक्षाणाम् अधः उपहारस्य आदानप्रदानं च कुर्वन्ति । 4. कोरोमोटो-महिलायाः उत्सवः : प्रतिवर्षं सितम्बर्-मासस्य ११ दिनाङ्के वेनेजुएला-देशस्य जनाः देशे सर्वत्र शोभायात्राभिः धार्मिक-कार्यक्रमैः च स्वस्य संरक्षकस्य - कोरोमोटो-महिलायाः - सम्मानं कुर्वन्ति अनेके वेनेजुएलादेशिनः गुआनारे-नगरस्य बेसिलिका-नगरस्य तीर्थयात्राम् कुर्वन्ति, यत्र तस्याः समर्पितं तीर्थं वर्तते । ४. एतेषु अवकाशदिनेषु वेनेजुएलादेशवासिनां कृते समुदायरूपेण एकत्र आगन्तुं अवसराः प्राप्यन्ते; ते आनन्ददायकैः उत्सवैः पूरिताः सन्ति येन जनाः स्वस्य राष्ट्रगौरवस्य अभिव्यक्तिं कर्तुं शक्नुवन्ति, स्वस्य समृद्धं सांस्कृतिकविरासतां च प्रदर्शयितुं शक्नुवन्ति।
विदेशव्यापारस्य स्थितिः
वेनेजुएला दक्षिण-अमेरिकादेशस्य उत्तरतटे स्थितः देशः । अस्य मिश्रित-अर्थव्यवस्था अस्ति, तैलनिर्यातेषु बहुधा निर्भरं भवति, यत् तस्य कुलनिर्यातराजस्वस्य प्रायः ९५% भागं भवति । अस्य देशस्य विशालः तैलभण्डारः अस्ति, विश्वस्य शीर्षस्थाने तैलनिर्मातृषु अपि अस्ति । ऐतिहासिकदृष्ट्या वेनेजुएला वैश्विकतैलविपण्येषु प्रमुखः खिलाडी अस्ति, आर्थिकसमृद्ध्यर्थं च अन्तर्राष्ट्रीयव्यापारे बहुधा अवलम्बते । अस्य मुख्यव्यापारसाझेदाराः अमेरिका, चीन, भारतं, अन्ये दक्षिण-अमेरिका-राष्ट्राणि च सन्ति । तैलनिर्यासस्य उपरि बहुधा निर्भरतायाः कारणात् वेनेजुएलादेशस्य व्यापारसन्तुलनं वैश्विककच्चे तेलस्य मूल्येषु उतार-चढावस्य कारणेन अत्यन्तं प्रभावितं भवति । यदा मूल्यानि अधिकानि भवन्ति तदा अधिशेषं अनुभवति; तथापि राजनैतिक-अस्थिरतायाः आर्थिकसंकटस्य वा कारणेन न्यूनमूल्यानां वा उत्पादनवितरणयोः व्यत्ययस्य अवधिषु देशे महत्त्वपूर्णव्यापारघातानां सामना भवति पेट्रोलियम-उत्पादानाम् अतिरिक्तं वेनेजुएला-देशः लौह-अयस्क-एल्युमिनियम-इत्यादीनां खनिजानाम् अपि च फल-शाक-इत्यादीनां कृषि-उत्पादानाम् अपि निर्यातं करोति । परन्तु, एते अतैलनिर्याताः तस्य समग्रव्यापारमात्रायाः अल्पभागः एव भवन्ति । आयात-वार,वेनेजुएला मुख्यतया उर्वरकसहितस्य रासायनिकपदार्थानाम् सह औद्योगिकविकासाय आवश्यकानि यन्त्राणि उपकरणानि च आयातयति। विश्वस्य विभिन्नदेशेभ्यः धान्यं, मांसपदार्थाः,उपभोक्तृवस्तूनि यथा इलेक्ट्रॉनिक्सः, वाहनानि च आयातयति । दुर्भाग्यवश,गतवर्षेषु,वेनेजुएला-देशः गम्भीर-आर्थिक-चुनौत्यस्य सामनां कृतवान् अस्ति, यस्याः अन्तर्राष्ट्रीय-व्यापार-क्रियाकलापयोः प्रतिकूल-प्रभावः अभवत् have further hampered trade prospects,यस्य परिणामेण विदेशीयनिवेशस्य प्रवाहः न्यूनीकृतः . निष्कर्षतः,वेनेजुएला अर्थव्यवस्था पेट्रोलियमनिर्यातस्य उपरि बहुधा निर्भरं भवति परन्तु विभिन्नानां घरेलुकारकाणां कारणेन अनेकचुनौत्यस्य सामनां करोति।वर्तमानपरिस्थितौ,वेनेजुएलादेशस्य कृते स्वस्य अर्थव्यवस्थायाः विविधतां कर्तुं,निवेशकानां विश्वासस्य पुनर्निर्माणं कर्तुं,तथा च समग्ररूपेण सुधारं कर्तुं गैर-तैलक्षेत्रेषु सुदृढीकरणं कर्तुं महत्त्वपूर्णं भविष्यति निरन्तर आर्थिकवृद्ध्यर्थं व्यापारस्य स्थितिः।
बाजार विकास सम्भावना
वेनेजुएलादेशे स्वस्य विदेशव्यापारविपण्यस्य विकासस्य महती क्षमता अस्ति । विभिन्नानां आर्थिकचुनौत्यस्य सामनां कृत्वा अपि देशे प्रचुरं संसाधनं सामरिकं भौगोलिकं च स्थानं वर्तते, येन व्यापारविस्तारस्य अवसराः प्राप्यन्ते वेनेजुएलादेशस्य एकं महत्तमं बलं तस्य विशाल ऊर्जासञ्चये अस्ति । विश्वस्य बृहत्तमेषु तैलनिर्मातृषु अन्यतमः इति नाम्ना अस्य तैलसम्बद्धेषु उत्पादेषु यथा कच्चे तैलं, परिष्कृतं पेट्रोलियमं च पर्याप्तं निर्यातं भवति । एतेन वेनेजुएला वैश्विक ऊर्जाविपण्ये प्रमुखः खिलाडीरूपेण स्थापितः, विश्वसनीय ऊर्जास्रोतेषु रुचिं विद्यमानानाम् सम्भाव्यव्यापारसाझेदारानाम् आकर्षणं करोति । तदतिरिक्तं वेनेजुएलादेशे सुवर्णं, लौहधातुः, बॉक्साइट् इत्यादीनि समृद्धानि खनिजसम्पदानि सन्ति । एते प्राकृतिकसंसाधनाः स्व-उद्योगानाम् कृते एतानि खनिज-द्रव्याणि आवश्यकानि देशैः सह व्यापार-साझेदारी-विस्तारस्य अवसरान् उपस्थापयन्ति । अपि च, देशे प्राकृतिकवायुस्य अपि अप्रयुक्ताः भण्डाराः सन्ति, येन भविष्ये विदेशव्यापारविकासाय अन्यः मार्गः प्राप्यते । अपि च, वेनेजुएलादेशस्य कृषिक्षेत्रे विकासस्य निर्यातविविधीकरणस्य च महती सम्भावना वर्तते । अस्मिन् देशे उष्णकटिबंधीयफलानि (यथा कदलीफलं, आमं च), कॉफीबीन्स्, कोकोबीन्स्, पशुधनं च समाविष्टानि विविधानि कृषिजन्यपदार्थानि सन्ति अन्तर्राष्ट्रीयबाजारेषु गुणवत्तामानकानां अनुपालनं प्रतिस्पर्धां च प्रवर्धयितुं प्रोत्साहनैः सह अस्मिन् क्षेत्रे समुचितनिवेशेन आधारभूतसंरचनाविकासेन च; निर्यातस्य महतीं वृद्धिं कर्तुं महती व्याप्तिः अस्ति । वेनेजुएलादेशस्य सामरिकं भौगोलिकं स्थानं ब्राजील्, कोलम्बिया इत्यादिषु समीपस्थविपण्येषु प्रवेशद्वाररूपेण कार्यं कृत्वा तस्य विदेशव्यापारसंभावनाः अधिकं वर्धयितुं शक्नोति एतेषु देशेषु बृहत् उपभोक्तृ-आधाराः सन्ति ये क्षेत्रीय-विविध-विपणनानि इच्छन्तः वेनेजुएला-निर्यातकानां कृते आकर्षक-अवकाशान् उपस्थापयन्ति । उपरि उक्तानाम् एतेषां लाभानाम् अभावे अपि; एतत् स्वीकुर्वितुं महत्त्वपूर्णं यत् राजनैतिक-अस्थिरतायाः सामाजिक-आर्थिक-चुनौत्यैः च वेनेजुएला-देशस्य विदेश-व्यापार-क्षमतायाः पूर्ण-शोषणस्य क्षमतायां अद्यतनकाले बाधा अभवत् |. तथापि; आधारभूतसंरचनासुविधासु सुधारः इत्यादिभिः सर्वकारीयसंस्थाभिः कृतैः समुचितैः उपायैः सह; सीमाशुल्कप्रक्रियाणां सुव्यवस्थितीकरणं; आर्थिकविविधीकरणं केन्द्रीकृत्य आन्तरिकसुधारैः सह नीतिस्थिरतायाः माध्यमेन निवेशकानां विश्वासं पोषयितुं - वेनेजुएलादेशस्य विदेशव्यापारविपण्यस्य पुनरुत्थानस्य महती सम्भावना अस्ति उपसंहाररूपेण; पूर्वं उल्लिखितानां विद्यमानचुनौत्यस्य कारणेन कतिपयानां कठिनतानां सामना कुर्वन् - विद्यमानसंसाधनानाम् उत्तमप्रयोगद्वारा नूतनमार्गाणां अन्वेषणं, आर्थिकविविधतायां केन्द्रीकरणं, सामरिकस्थानस्य लाभं च लब्धुं वेनेजुएलादेशस्य विदेशव्यापारविपण्यक्षमतां अनलॉक् कर्तुं साहाय्यं कर्तुं शक्नोति।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा वेनेजुएलादेशस्य विदेशव्यापारविपण्ये उष्णविक्रयितपदार्थानाम् चयनस्य विषयः आगच्छति तदा विचारणीयाः अनेकाः कारकाः सन्ति । देशस्य वर्तमान आर्थिकराजनैतिकस्थितेः, तथैव वेनेजुएलादेशस्य उपभोक्तृणां विशिष्टानि आवश्यकतानि, प्राधान्यानि च गृहीतुं महत्त्वपूर्णम् अस्ति । प्रथमं वेनेजुएलादेशस्य आर्थिकचुनौत्यस्य कारणात् आर्थिकस्थितेः परवाहं विना आवश्यकवस्तूनाम् उपरि ध्यानं दत्तुं सल्लाहः भवति येषां सदैव माङ्गल्यं भविष्यति। अस्मिन् तण्डुलं, ताम्बूलं, पाकतैलं, डिब्बाबन्दवस्तूनि इत्यादीनि मूलभूताः खाद्यपदार्थाः सन्ति । एते उत्पादाः नित्यसेवनाय आवश्यकाः सन्ति, कठिनसमये अपि सुविक्रयणं कुर्वन्ति । तदतिरिक्तं विश्वव्यापीरूपेण डिजिटलवाणिज्यस्य उदयं विचार्य इलेक्ट्रॉनिकयन्त्राणि, सहायकसामग्री च वेनेजुएलादेशे सम्भाव्यं विपण्यविशेषं भवितुम् अर्हन्ति । स्मार्टफोन्, टैब्लेट्, लैपटॉप् इत्यनेन सह इयरफोन्, चार्जिंग् केबल् इत्यादीनां सहायकसामग्रीणां सह टेक्-सवी उपभोक्तृषु लोकप्रियाः विकल्पाः भवन्ति । तथापि,यदि क्रयशक्तिः अधिकं न्यूनीभवति तर्हि अयं खण्डः प्रभावितः भवितुम् अर्हति । अपि च,देशः उष्णकटिबंधीयजलवायुः अनुभवति यत् व्यक्तिगत-देखभाल-उत्पादानाम् अत्यधिकं प्रार्थितं करोति।सूर्यस्क्रीन-लोशनं,हल्का-शुद्धिकरणं,केश-संरक्षण-उत्पादं,तथा च पसीना-विरोधी-द्रव्याणि इत्यादीनि वस्तूनि वेनेजुएला-उपभोक्तृषु लोकप्रियतां प्राप्तुं शक्नुवन्ति ये मौसमस्य परिस्थितिषु अनुकूलतां प्राप्य व्यक्तिगतस्वच्छतां निर्वाहयितुं प्राथमिकताम् अददात् . Also,due to rich cultural traditions,Venezuelans appreciate handicrafts.Today,सामाजिकमाध्यममञ्चाः हस्तनिर्मित आभूषणैः,कुम्भकारैः,चित्रकलाभिः,तथा वस्त्रैः सह शिल्पिनां कृते न्यून-लाभ-प्रकाशनं प्रदास्यन्ति येन स्थानीयजनाः वा अद्वितीय-टुकडाः इच्छन्तः पर्यटकाः वा आकर्षकाः भवन्ति।एते वस्तूनि द्वयात्मकानि प्रयोजनानि सेवितुं शक्नुवन्ति— व्यक्तिगतशिल्पस्य समर्थनं कुर्वन् व्यक्तिगततायाः पूर्तिं कुर्वन्। अन्तिमे,वेनेजुएला विशालकृषिसंसाधनाः सन्ति अतः जैविकं उत्पादनं सम्भाव्यं गरम-विक्रय-उत्पादं भवति।स्वास्थ्यस्य पर्यावरणीय-प्रभावस्य च विषये उपभोक्तृ-चेतनायाः वर्धनेन जैविकफल/सब्जानां अत्यधिकं आवश्यकता भवति।विक्रेतारः एतेषां उत्पादानाम् प्रचारं कुर्वन् गुणवत्तामानकान् सुनिश्चितं कुर्वन्तु,तेषां पोषणमूल्ये केन्द्रीकृत्य ,कीटनाशकानां विरुद्धं स्थितिः,तथा कृषिप्रथानां अन्तः स्थायित्वसिद्धान्तान् आलिंगयन्। स्मर्यतां यत् कस्यापि विदेशीयव्यापारबाजारे प्रवेशात् पूर्वं सम्यक् विपण्यसंशोधनं करणं अत्यावश्यकम् अस्ति।विविधसामाजिक-आर्थिकगतिशीलतायाः समायोजनस्य आवश्यकता भवितुमर्हति।विदेशीयव्यापारिणः नियमितरूपेण बाजारप्रवृत्तीनां आकलनं कुर्वन्तु,तदनुसारं अनुकूलतां कुर्वन्तु,तथा च स्थानीयसाझेदारैः सह सशक्तसम्बन्धं निर्वाहयन्तु येन सफलचयनं तथा च उपस्थितिः सुनिश्चिता भवति वेनेजुएलादेशस्य विपण्यम् ।
ग्राहकलक्षणं वर्ज्यं च
वेनेजुएला, आधिकारिकतया बोलिवियागणराज्यम् वेनेजुएला इति नाम्ना प्रसिद्धः, दक्षिण अमेरिकादेशस्य उत्तरतटे स्थितः देशः अस्ति । अस्य जनसंख्या प्रायः २८ मिलियनं जनाः सन्ति, समृद्धसांस्कृतिकविरासतां प्राकृतिकसौन्दर्यस्य च कृते प्रसिद्धम् अस्ति । यदा वेनेजुएलादेशे ग्राहकलक्षणानाम् अवगमनस्य विषयः आगच्छति तदा विचारणीयाः कतिचन प्रमुखबिन्दवः सन्ति । 1. सामूहिकतावादः : वेनेजुएलादेशिनः व्यक्तिवादस्य अपेक्षया सामूहिकपरिचयस्य मूल्यं ददति। परिवारः समुदायश्च तेषां जीवने महत्त्वपूर्णां भूमिकां निर्वहति, निर्णयाः च प्रायः व्यापकसामाजिकसमूहस्य विचारेण क्रियन्ते । 2. उष्णता मैत्री च : वेनेजुएलादेशीयाः सामान्यतया अन्येषां प्रति उष्णता, स्वागतयोग्याः, मैत्रीपूर्णाः च भवन्ति । ते लघुवार्तानां प्रशंसाम् कुर्वन्ति, व्यापारिकविषयाणां संचालनात् पूर्वं व्यक्तिगतसम्बन्धानां विकासं कुर्वन्ति। 3. विश्वासस्य महत्त्वम् : वेनेजुएलादेशे व्यापारं कुर्वन् विश्वासस्य निर्माणं महत्त्वपूर्णम् अस्ति। कस्यापि व्यवहारस्य वा सम्झौतेः वा अग्रे गमनात् पूर्वं परस्परसम्मानस्य विश्वसनीयतायाः च आधारेण सम्बन्धाः स्थापयितुं आवश्यकाः सन्ति । 4. श्रेणीबद्धसंरचना : वेनेजुएलादेशस्य समाजस्य श्रेणीबद्धसंरचना अस्ति यत्र अधिकारस्य सम्मानः अत्यावश्यकः अस्ति। आयुः, स्थितिः च पारस्परिकसम्बन्धेषु महत्त्वं धारयन्ति; "वरिष्ठः" अथवा "वैद्यः" इत्यादिभिः समुचितैः उपाधिभिः वरिष्ठान् सम्बोधनं समुचितं सम्मानं दर्शयति । 5. आदरपूर्णसञ्चारशैली : ग्राहकैः वा ग्राहकैः सह संवादं कुर्वन् वेनेजुएलासंस्कृतौ विनयस्य महत्त्वम् अस्ति। शिष्टता, औपचारिकभाषायाः उपयोगः (विशेषतः आरम्भे), सक्रियरूपेण श्रवणं, वार्तालापस्य समये नेत्रसम्पर्कं स्थापयितुं - एते सर्वे कारकाः सकारात्मकपरस्परक्रियासु योगदानं ददति। अधुना वेनेजुएलादेशस्य ग्राहकैः सह व्यवहारं कुर्वन् केचन वर्जनाः वा संवेदनशीलताः वा चर्चां कुर्मः: 1.राजनैतिकसंवेदनशीलतायाः सम्मानं कुर्वन्तु: वेनेजुएलादेशस्य वर्तमानराजनैतिकस्थितिं दृष्ट्वा हालवर्षेषु राजनैतिकचर्चा शीघ्रमेव संवेदनशीलविषयाः भवितुम् अर्हन्ति ये वार्तालापस्य वा सभायाः समये उपस्थितानां व्यक्तिनां मध्ये प्रबलभावनाः प्रेरयितुं शक्नुवन्ति-राजनीत्याः अपेक्षया सांस्कृतिकपक्षेषु अधिकं ध्यानं दत्त्वा सामञ्जस्यं निर्वाहयितुं साहाय्यं कर्तुं शक्यते वातावरणम् । 2.समुचितबोधं विना स्थानीयरीतिरिवाजानां परम्पराणां च आलोचनां कर्तुं परिहरन्तु - विश्वासाधारितसम्बन्धस्थापनार्थं तेषां सांस्कृतिकमूल्यानां सम्मानः महत्त्वपूर्णः अस्ति। 3."न" इति वदन् अतिप्रत्यक्षतां परिहरन्तु - वेनेजुएलादेशिनः प्रायः सामञ्जस्यं निर्वाहयितुम्, टकरावं परिहरितुं च परोक्षसञ्चारशैल्याः प्राधान्यं ददति। अनुरोधानाम् अङ्गीकारे असहमतिप्रकटने वा व्यञ्जनानां वा विवेकपूर्णवाक्यानां प्रयोगः अधिकं प्रशस्तः । 4.व्यक्तिगतस्थानस्य सम्मानः : वेनेजुएलादेशिनः सामान्यतया अन्येषां केषाञ्चन संस्कृतिनां अपेक्षया निकटतरं पारस्परिकदूरतां प्राधान्यं ददति। परन्तु अद्यापि व्यक्तिनां आरामस्तरस्य मापनं, अन्तरक्रियाणां समये व्यक्तिगतस्थानस्य सम्मानं च महत्त्वपूर्णम् अस्ति । एतानि ग्राहकलक्षणं अवगत्य उल्लिखितानां वर्जनां परिहारः वेनेजुएलादेशस्य ग्राहकैः सह प्रभावीसम्बन्धनिर्माणे, विश्वासस्य पोषणं, सफलव्यापारव्यवहारस्य सुविधायां च सहायकं भविष्यति।
सीमाशुल्क प्रबन्धन प्रणाली
दक्षिण अमेरिकादेशे स्थितस्य वेनेजुएलादेशस्य देशे प्रवेशं गच्छन्तीनां वा व्यक्तिनां कृते स्वकीयाः रीतिरिवाजाः, आप्रवासनविनियमाः च सन्ति । एतेषां नियमानाम् प्रवर्तनस्य दायित्वं वेनेजुएलादेशस्य सीमाशुल्कसीमासंरक्षणसंस्था (CBP) अस्ति । वेनेजुएलादेशं गच्छन् कतिपयेषु सीमाशुल्कविनियमानाम् विषये अवगतं भवितुं महत्त्वपूर्णम् । मालस्य आयातः निर्यातश्च विशिष्टनियमानां प्रतिबन्धानां च अधीनः भवति । यत्किमपि वस्तु व्यक्तिगतप्रयोगमात्राम् अतिक्रमयति अथवा कुलमूल्यं CBP द्वारा निर्दिष्टा अनुमतसीमाम् अतिक्रमयति तत् घोषयितुं आवश्यकम्। तदतिरिक्तं यात्रिकाणां वैधराहत्यपत्रं भवितव्यं यस्य वैधता न्यूनातिन्यूनं षड्मासाः अवशिष्टाः सन्ति । भवतः राष्ट्रियतायाः आधारेण देशे प्रवेशात् पूर्वं वीजा अथवा पर्यटनपत्रस्य आवश्यकता अपि भवितुम् अर्हति । विशिष्टप्रवेशावश्यकतानां कृते स्वदेशे वेनेजुएलादेशस्य दूतावासेन वा वाणिज्यदूतावासेन वा पृच्छितुं सल्लाहः। वेनेजुएलादेशे आगत्य भवन्तः आप्रवासननियन्त्रणं गन्तुं प्रवृत्ताः भविष्यन्ति यत्र भवन्तः स्वस्य पासपोर्टं अन्ये च आवश्यकाः यात्रादस्तावेजाः प्रस्तुतं करिष्यन्ति। आप्रवासनप्रक्रियायाः भागरूपेण इलेक्ट्रॉनिक-अङ्गुलिचिह्नानि गृहीतुं शक्यन्ते । एकदा आप्रवासननियन्त्रणं अतीत्य भवन्तः सीमाशुल्कद्वारा गमिष्यन्ति यत्र भवतः सामानस्य निरीक्षणं सीबीपी-अधिकारिभिः कर्तुं शक्यते। विदेशेषु क्रीतवस्तूनाम् सर्वाणि रसीदानि भवद्भिः स्थापयितव्यानि यतः ते अस्मिन् निरीक्षणप्रक्रियायां अनुरोधिताः भवेयुः । वेनेजुएलादेशे निषिद्धवस्तूनि यथा अवैधमादकद्रव्याणि वा शस्त्राणि, नकलीपदार्थाः, विलुप्तप्रायजातीयपदार्थाः, अथवा वेनेजुएलादेशस्य अधिकारिभिः अश्लीलरूपेण आक्षेपार्हं वा मन्यमानं किमपि सामग्रीं न आनेतुं महत्त्वपूर्णम्। इदमपि ज्ञातव्यं यत् वेनेजुएलादेशे आर्थिकअस्थिरतायाः कारणेन मुद्राविनिमयसम्बद्धाः प्रतिबन्धाः सन्ति । केवलं बङ्केषु, आधिकारिकविनिमयकार्यालयेषु इत्यादिषु अधिकृतस्थानेषु एव मुद्राविनिमयः अनुशंसितः अस्ति । समग्रतया तत्र गन्तुं पूर्वं वेनेजुएलादेशस्य सीमाशुल्कविनियमैः परिचितः भवितुम् अत्यावश्यकम् । एतेषां मार्गदर्शिकानां सख्यं पालनेन देशे सुचारुप्रवेशः सुनिश्चितः भविष्यति तथा च सीमानियन्त्रणाधिकारिभिः सह अनावश्यकजटिलतायाः परिहारः भविष्यति।
आयातकरनीतयः
वेनेजुएलादेशस्य आयातकरनीतीनां उद्देश्यं देशे मालस्य प्रवाहस्य नियमनं नियन्त्रणं च भवति । एताः नीतयः घरेलु-उद्योगानाम् रक्षणाय, स्थानीय-उत्पादनस्य प्रवर्धनाय च सज्जाः सन्ति । वेनेजुएलादेशे आयातकरः आयातितवस्तूनाम् प्रकारस्य आधारेण भिन्नः भवति । सर्वकारेण विभिन्नेषु उत्पादेषु शुल्कदराणां श्रेणी प्रवर्तते, यत्र केषुचित् वस्तूषु अन्येभ्यः अपेक्षया अधिकः आयातकरः भवति । एतत् कतिपयवस्तूनाम् आयातं निरुत्साहयितुं स्थानीयं उत्पादनं प्रोत्साहयितुं च क्रियते । मानक आयातकरस्य अतिरिक्तं वेनेजुएलादेशः विलासिनीवस्तूनाम्, अनावश्यकवस्तूनाञ्च अतिरिक्तशुल्कं अपि आरोपयति । एतेषु इलेक्ट्रॉनिक्स, वाहनम्, उच्चस्तरीयवस्त्रं, आभूषणम् इत्यादीनि उत्पादनानि सन्ति । अतिरिक्तशुल्काः एतेषां विलासवस्तूनाम् आयातस्य निवारकरूपेण कार्यं कुर्वन्ति, तस्य स्थाने देशस्य अन्तः व्ययस्य प्रवर्धनं च कुर्वन्ति । अपि च, वेनेजुएलादेशेन "प्राथमिकतायुक्तोत्पादकक्षेत्रम्" इति प्रणाली कार्यान्विता अस्ति यत्र राष्ट्रियविकासाय रणनीतिकं मन्यमाणानां कतिपयानां उद्योगानां आयातकरात् विशेषप्रोत्साहनं वा छूटं वा प्रदत्तं भवति एतेषु उद्योगेषु सामान्यतया कृषिः, निर्माणं, ऊर्जा, दूरसञ्चारः, स्वास्थ्यसेवा च इत्यादयः क्षेत्राणि सन्ति । ज्ञातव्यं यत् वेनेजुएलादेशस्य आयातकरनीतिषु आर्थिकस्थितीनां, राजनैतिककारकाणां च कारणेन अन्तिमेषु वर्षेषु बहुधा परिवर्तनं भवति यतो हि देशे महङ्गानि, आवश्यकवस्तूनाम् अभावः इत्यादीनि विविधानि आव्हानानि सन्ति, अतः तदनुसारं सर्वकारः आयातकरनीतिषु परिवर्तनं कर्तुं शक्नोति समग्रतया वेनेजुएलादेशस्य आयातकरनीतेः उद्देश्यं भवति यत् स्वनागरिकाणां कृते आवश्यकवस्तूनाम् उपलब्धतां सुनिश्चित्य घरेलुउद्योगानाम् रक्षणस्य मध्ये सन्तुलनं स्थापयितुं शक्यते। उत्पादप्रकारस्य आधारेण शुल्कदराणि कार्यान्वयित्वा सामरिकक्षेत्रेभ्यः छूटं वा प्रोत्साहनं वा दत्त्वा सर्वकारः स्थानीयविकासं प्रवर्धयन् आयातानां प्रभावीरूपेण प्रबन्धनं कर्तुं प्रयतते।
निर्यातकरनीतयः
वेनेजुएलादेशः तैलसमृद्धः देशः इति नाम्ना स्वस्य राजस्वार्थं तैलनिर्यातस्य उपरि बहुधा अवलम्बते । परन्तु पेट्रोलियम-उत्पादानाम् अतिरिक्तं वेनेजुएला-देशः खनिज-कृषि-उत्पादाः, निर्माण-वस्तूनाम् इत्यादीनां विविध-वस्तूनाम् अपि निर्यातं करोति । देशे व्यापारस्य नियमनार्थं, अर्थव्यवस्थायाः उन्नयनार्थं निर्यातवस्तूनाम् विषये विविधाः करनीतीः कार्यान्विताः सन्ति । स्थानीय उद्योगानां प्रवर्धनार्थं आयातानां निर्भरतां न्यूनीकर्तुं च वेनेजुएलादेशेन कतिपयेषु वस्तूषु निर्यातकरः आरोपितः अस्ति । एतेषां करानाम् उद्देश्यं भवति यत् आन्तरिकरूपेण माङ्गल्याः आवश्यकवस्तूनाम् निर्यातं निरुत्साहयितुं शक्यते । एतादृशेषु उत्पादेषु अधिककरं आरोपयित्वा आन्तरिक उपभोगस्य रक्षणं कर्तुं, देशस्य अन्तः पर्याप्तं आपूर्तिं सुनिश्चितं कर्तुं च सर्वकारस्य अभिप्रायः अस्ति । तदतिरिक्तं निर्यातकरः सर्वकारस्य राजस्वं प्राप्तुं साधनरूपेण आरोपितः भवति । एतेषां करानाम् माध्यमेन एकत्रितं धनं आधारभूतसंरचनानां विकासाय, सामाजिककार्यक्रमेभ्यः, अन्येभ्यः सर्वकारीयप्रयोजनेभ्यः वा उपयोक्तुं शक्यते । इदं ज्ञातव्यं यत् वेनेजुएलादेशस्य वर्तमाननिर्यातकरनीतीनां विषये विशिष्टविवरणानि निर्यातितस्य विशिष्टस्य उद्योगस्य अथवा वस्तुनः आधारेण भिन्नाः भवितुम् अर्हन्ति आर्थिकपरिस्थित्याः अथवा सर्वकारीयनिर्णयस्य कारणेन दराः नियमाः च परिवर्तनं कर्तुं शक्नुवन्ति । समग्रतया वेनेजुएलादेशस्य निर्यातकरनीतयः सार्वजनिकपरियोजनानां कृते राजस्वं जनयितुं च घरेलुउद्योगानाम् उन्नयनम् इत्यादीनि बहुविधप्रयोजनानि साधयन्ति । एते नियमाः व्यापारगतिशीलतायाः प्रबन्धने देशस्य अन्तः स्थायि आर्थिकवृद्धिः सुनिश्चित्य च महत्त्वपूर्णाः सन्ति ।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
वेनेजुएला दक्षिण अमेरिकादेशे स्थितः देशः अस्ति, यः समृद्धप्राकृतिकसम्पदां विविधा अर्थव्यवस्था च प्रसिद्धः अस्ति । निर्यातस्य गुणवत्तां सुरक्षां च सुनिश्चित्य वेनेजुएला-सर्वकारेण निर्यातप्रमाणीकरणव्यवस्था कार्यान्विता अस्ति । वेनेजुएलादेशे निर्यातकानां मालस्य प्रकृतेः आधारेण अनेकविधप्रमाणपत्राणि प्राप्तव्यानि सन्ति । एकं सामान्यं प्रमाणीकरणं उत्पत्तिप्रमाणपत्रम् (CO) अस्ति, यत् निर्यातितं उत्पादं वेनेजुएलादेशे निर्मितं वा उत्पादितं वा इति सत्यापयति । एतत् दस्तावेजं धोखाधड़ीनिवारणे सहायकं भवति, अन्तर्राष्ट्रीयव्यापारविनियमानाम् अनुपालनं च सुनिश्चितं करोति । अन्यत् महत्त्वपूर्णं प्रमाणीकरणं स्वच्छताप्रमाणपत्रम् (SC) अस्ति, यत् खाद्यानां कृषिजन्यपदार्थानां च निर्याताय आवश्यकम् अस्ति । एतत् प्रमाणपत्रं गारण्टीं ददाति यत् एते उत्पादाः वेनेजुएला-आयातदेशयोः निर्धारितसर्वस्वास्थ्यसुरक्षामानकानां पूर्तिं कुर्वन्ति । आयातविनियमानाम् सख्तदेशानां कृते अनुसूचित जातिः विशेषतया महत्त्वपूर्णा अस्ति । तदतिरिक्तं निर्यातकानां कृते स्वस्य उद्योगस्य अथवा उत्पादप्रकारस्य आधारेण विशिष्टप्रमाणपत्राणि प्राप्तुं अपि आवश्यकता भवितुम् अर्हति । यथा, यदि जैविक-उत्पादानाम् निर्यातं कुर्वन्ति तर्हि तेषां कृते मान्यताप्राप्त-प्रमाणीकरण-संस्थायाः जैविक-प्रमाणीकरणस्य आवश्यकता भविष्यति । वेनेजुएलादेशे एतानि निर्यातप्रमाणपत्राणि प्राप्तुं निर्यातकानां कृते विभिन्नैः सरकारीसंस्थाभिः यथा राष्ट्रियमानकसंस्था (INDEPABIS) अथवा विदेशव्यापारस्य जनशक्तिमन्त्रालयः (MPPIC) इत्यादिभिः निर्धारितप्रक्रियाणां श्रृङ्खलायाः पालनम् अवश्यं करणीयम् एताः संस्थाः निर्यातप्रक्रियाणां निरीक्षणं, राष्ट्रिय-अन्तर्राष्ट्रीय-मानकानां अनुपालनं सुनिश्चित्य च उत्तरदायी भवन्ति । समग्रतया, एते निर्यातप्रमाणपत्राणि वेनेजुएलादेशस्य अन्यदेशानां च मध्ये व्यापारस्य सुविधायां महत्त्वपूर्णां भूमिकां निर्वहन्ति, येन क्रेतृभ्यः आश्वासनं दत्तं यत् वेनेजुएलादेशस्य उत्पादाः आवश्यकगुणवत्तानियन्त्रणपरिपाटान् पूरयन्ति। निर्यातकाः अन्तर्राष्ट्रीयविपण्यं सफलतया प्राप्तुं एतासां आवश्यकतानां माध्यमेन मार्गदर्शनं कर्तुं अर्हन्ति तथा च आन्तरिकविदेशयोः नियामकनीतीनां अनुपालनं कुर्वन्ति।
अनुशंसित रसद
वेनेजुएला दक्षिण-अमेरिकादेशः अस्ति यस्य रसदक्षेत्रं द्रुतगत्या विकसितम् अस्ति । अत्र वेनेजुएलादेशस्य विषये काश्चन अनुशंसिताः रसदसूचनाः सन्ति: 1. बन्दरगाहाः : वेनेजुएलादेशे अनेके प्रमुखाः समुद्रीबन्दरगाहाः सन्ति ये मालस्य आयातनिर्यातयोः महत्त्वपूर्णद्वाररूपेण कार्यं कुर्वन्ति । राजधानी कराकस्-नगरस्य समीपे स्थितं ला गुआइरा-बन्दरगाहं देशस्य व्यस्ततमेषु बन्दरगाहेषु अन्यतमम् अस्ति । अत्र विस्तृताः पात्रनियन्त्रणसुविधाः प्राप्यन्ते, अन्तर्राष्ट्रीयव्यापारे च महत्त्वपूर्णां भूमिकां निर्वहति । 2. विमानस्थानकानि : सिमोन बोलिवार अन्तर्राष्ट्रीयविमानस्थानकं, यत् मैकेटिया अन्तर्राष्ट्रीयविमानस्थानकम् इति अपि ज्ञायते, वेनेजुएलादेशे यात्रिकाणां मालवाहनस्य च प्राथमिकविमानस्थानकरूपेण कार्यं करोति कराकस्-नगरस्य समीपे सामरिकरूपेण स्थितम् अस्ति, विश्वे विविधगन्तव्यस्थानेषु उत्तमं संपर्कं च प्रदाति । 3. मार्गसंरचना : वेनेजुएलादेशे विस्तृतं मार्गजालं वर्तते यत् देशस्य विभिन्नेषु क्षेत्रेषु मालस्य परिवहनस्य सुविधां करोति । मुख्यराजमार्गाः सुसंरक्षिताः सन्ति, येन एकस्मात् स्थानात् अन्यस्मिन् स्थाने मालस्य कुशलं गमनम् अस्ति । 4. मालवाहकाः : वेनेजुएलादेशे अनेकाः प्रतिष्ठिताः मालवाहनकम्पनयः कार्यं कुर्वन्ति ये अन्तर्राष्ट्रीयनौकायानस्य रसदस्य च आवश्यकतानां कृते विश्वसनीयसेवाः प्रदास्यन्ति। एताः कम्पनयः सीमाशुल्कनिष्कासनं, गोदामं, पैकेजिंग्, परिवहनं च इत्यादीनां व्यापकसमाधानं प्रददति । 5. गोदामसुविधाः : वितरणस्य निर्यातस्य वा प्रतीक्षमाणानां मालानाम् सुरक्षितभण्डारणसुविधाः प्रदातुं सम्पूर्णे देशे अनेकाः आधुनिकगोदामाः उपलभ्यन्ते। एते गोदामाः बहुमूल्यवस्तूनाम् रक्षणार्थं समुचितं सूचीप्रबन्धनं सुरक्षापरिहारं च सुनिश्चितयन्ति । 6.अन्तर्राष्ट्रीयव्यापारसमझौताः : MERCOSUR (दक्षिणसामान्यबाजार) तथा ALADI (लैटिन अमेरिकनएकीकरणसङ्घः) इत्यादीनां प्रमुखक्षेत्रीयव्यापारसङ्घस्य सदस्यत्वेन वेनेजुएलादेशः ब्राजील, अर्जेन्टिना, कोलम्बिया, इक्वाडोर इत्यादिभिः समीपस्थैः देशैः सह प्राधान्यव्यापारसम्झौतानां लाभं प्राप्नोति .एतेन एतेषु क्षेत्रेषु आयात/निर्यातशुल्कं न्यूनीकरोति, तथैव विपण्यप्रवेशस्य अवसराः वर्धन्ते। 7.रसद आईटी आधारभूतसंरचना: वेनेजुएलादेशे रसदक्षेत्रेण ऑनलाइन-निरीक्षण-प्रणाली,डिजिटल-दस्तावेजीकरण,व्यापार-गुप्तचर-आदि इत्यादीनां उन्नत-प्रौद्योगिकीनां वर्धमान-स्वीकरणेन सह डिजिटलीकरणम् आलिंगितम् अस्ति।एते उन्नतयः परिचालनं सुव्यवस्थितं कुर्वन्ति,कुशल-आपूर्ति-शृङ्खला-प्रबन्धनं सक्षमं कुर्वन्ति। 8.Challenges & Risks: एतत् ज्ञातव्यं यत् वेनेजुएलादेशस्य रसद-उद्योगे काश्चन चुनौतीः सन्ति। देशस्य राजनैतिक-आर्थिक-अस्थिरता, यत्र मुद्रायाः उतार-चढावः, महङ्गानि, नैमित्तिकश्रमहड़तालानि च आपूर्तिशृङ्खलासञ्चालनं प्रभावितं कर्तुं शक्नुवन्ति एवं व्यवसायाः स्थितिं निकटतया निरीक्षितुं अनुभविभिः रसदसाझेदारैः सह जोखिमान् न्यूनीकर्तुं कार्यं कुर्वन्तु । निष्कर्षतः वेनेजुएलादेशः बन्दरगाहाः, विमानस्थानकानि, मार्गाणि,गोदामसुविधाः च समाविष्टं सुविकसितं रसदसंरचना प्रददाति क्षेत्रीयव्यापारसङ्घस्य सदस्यतायाः सह मिलित्वा विश्वसनीयमालवाहकानां उपस्थितिः अन्तर्राष्ट्रीयविपण्येषु प्रवेशं प्रदाति । तथापि,राजनैतिक-आर्थिक-परिदृश्ये सततं चुनौतीनां कारणात् देशस्य गतिशीलतायाः विषये अद्यतनं भवितुं महत्त्वपूर्णम् अस्ति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

वेनेजुएला दक्षिण-अमेरिकादेशस्य उत्तरतटे स्थितः देशः । वर्तमान आर्थिकचुनौत्यस्य अभावेऽपि वेनेजुएला अद्यापि स्वस्य वैश्विकपरिधिं विस्तारयितुम् इच्छन्तीनां व्यवसायानां कृते महत्त्वपूर्णान् अन्तर्राष्ट्रीयक्रयणस्य अवसरान् प्रदातुं शक्नोति। अस्मिन् लेखे वेनेजुएलादेशे केचन प्रमुखाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदर्शनीश्च प्रकाशिताः भविष्यन्ति। 1. सरकारीक्रयणम् : वेनेजुएला-सर्वकारः देशस्य अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहति, माल-सेवानां च प्रमुखक्रेतृषु अन्यतमः अस्ति आधारभूतसंरचनाविकासः, स्वास्थ्यसेवा, ऊर्जा, परिवहनं च इत्यादीनां विभिन्नक्षेत्राणां निविदां, क्रयणप्रक्रियाः च नियमितरूपेण चालयति । वेनेजुएला-सर्वकाराय मालस्य वा सेवानां वा आपूर्तिं कर्तुं रुचिं विद्यमानाः व्यवसायाः स्वस्य आधिकारिकक्रयणजालस्थलानां माध्यमेन अथवा प्रक्रियायाः परिचितैः स्थानीयसाझेदारैः सह सहकार्यं कृत्वा अवसरान् अन्वेष्टुं शक्नुवन्ति 2. तैल-उद्योगः : वेनेजुएला-देशे विश्वस्य बृहत्तमेषु तैल-भण्डारेषु अन्यतमः अस्ति, अतः तैल-अन्वेषण-उत्पादन-शुद्धिकरण-सम्बद्ध-उद्योगेषु सम्बद्धानां कम्पनीनां कृते अयं आकर्षकः विपण्यः अस्ति अन्तर्राष्ट्रीयव्यापाराः राज्यस्वामित्वयुक्तेन तेलकम्पनी पीडीवीएसए अथवा अन्यैः निजीक्रीडकैः सह साझेदारीम् अन्वेष्टुं शक्नुवन्ति ये अस्मिन् क्षेत्रे कार्यं कुर्वन्ति । 3. खननक्षेत्रम् : वेनेजुएलादेशे सुवर्णं, लौहधातुः, बॉक्साइट्, कोयला, हीरा, दुर्लभपृथिवीधातुः इत्यादयः महत्त्वपूर्णाः खनिजसंसाधनाः सन्ति । अन्तर्राष्ट्रीयखननकम्पनयः स्थानीयखननकम्पनीभिः अथवा मिनेरिया डी वेनेजुएला (Minerven) इत्यादिभिः सरकारीसंस्थाभिः सह सहकार्यं कृत्वा अस्मिन् क्षेत्रे सम्भाव्यसाझेदारीम् अथवा निवेशस्य अवसरान् अन्वेष्टुं शक्नुवन्ति 4. कृषिव्यापारः : कृषिः वेनेजुएला-देशस्य अर्थव्यवस्थायां महत्त्वपूर्णः क्षेत्रः अस्ति यतः तस्य विविधाः जलवायुक्षेत्राः सन्ति ये विविधकृषि-उत्पादानाम् अनुकूलाः सन्ति यथा कॉफीबीन्स् (एकः निर्यातविशेषता), कोकोबीन्स् (चॉकलेट-उत्पादनार्थं), फलानि (केला & साइट्रसः), शाकानि (टमाटरम्) & मरिचः), इक्षुः (इथेनॉल-उत्पादनम्), अन्येषां मध्ये । अन्तर्राष्ट्रीयकृषिव्यापाराः स्थानीयकृषकसङ्घैः सह साझेदारी स्थापयितुं वा देशे सर्वत्र आयोजितेषु कृषिमेला/प्रदर्शनेषु भागं ग्रहीतुं वा शक्नुवन्ति। 5.प्रसंस्करण उद्योगाः : अग्रे प्रसंस्करणस्य आवश्यकतां विद्यमानाः उत्पादाः वेनेजुएलादेशे अन्तर्राष्ट्रीयक्रयणमार्गाणां कृते अन्यं मार्गं प्रस्तुतयन्ति – उदाहरणानि खाद्यप्रसंस्करणयन्त्राणि उपकरणानि च सन्ति यथा अनाजचक्रे/क्रशर/पास्ताकारखानानि, पैकेजिंगयन्त्राणि, रासायनिकउद्योगाः च। व्यवसायाः विद्यमानस्थानीयखाद्यप्रसंस्करणकम्पनीभिः सह साझेदारीम् अन्वेष्टुं शक्नुवन्ति अथवा स्वउत्पादानाम् प्रदर्शनार्थं व्यापारमिशनं प्रदर्शनीश्च कर्तुं शक्नुवन्ति। 6.प्रदर्शनीः व्यापारमेलाश्च : वेनेजुएलादेशे विविधाः अन्तर्राष्ट्रीयव्यापारमेलाः प्रदर्शनीश्च भवन्ति ये वैश्विकप्रतिभागिनः आकर्षयन्ति। उदाहरणानि सन्ति EXPOMECHANICAL (मशीनरी तथा प्रौद्योगिकी), ExpoCumbre Industrial (औद्योगिकविकास), ExpoConstrucción (निर्माणसामग्री एवं आधारभूतसंरचना), ExpoVenezuela Potencia (राष्ट्रीय उत्पादनप्रवर्धन), अन्ये च एतेषु आयोजनेषु भागं गृहीत्वा व्यवसायानां कृते स्वउत्पादानाम् प्रदर्शनार्थं, सम्भाव्यक्रेतृभिः/वितरकैः सह सम्बद्धतां प्राप्तुं, बहुमूल्यं विपण्यदृष्टिः प्राप्तुं च मञ्चः प्राप्यते। इदं ज्ञातव्यं यत् वेनेजुएलादेशस्य समक्षं प्रचलति आर्थिकचुनौत्यस्य कारणात्, सम्यक् विपण्यसंशोधनं करणं, स्थानीयविनियमानाम्/अनुपालनविषयाणां अवगमनं, सशक्तस्थानीयसाझेदारीनिर्माणं च देशस्य क्रयणपरिदृश्ये उद्यमं कर्तुं पूर्वं महत्त्वपूर्णपदार्थाः सन्ति। व्यवसायाः अपि कस्यापि राजनैतिक-आर्थिक-अद्यतन-विषये सजगाः भवेयुः यतः तेन वेनेजुएला-देशे अन्तर्राष्ट्रीय-क्रयण-क्रियाकलापानाम् व्यवहार्यतां प्रभावितं कर्तुं शक्नुवन्ति ।
वेनेजुएलादेशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति : 1. गूगल (www.google.co.ve): गूगलः विश्वे सर्वाधिकं प्रयुक्तेषु अन्वेषणयन्त्रेषु अन्यतमः अस्ति तथा च वेनेजुएलादेशे अपि लोकप्रियः अस्ति । एतत् व्यापकं अन्वेषणपरिणामं प्रदाति तथा च जालपृष्ठानि, चित्राणि, भिडियो, वार्तालेखाः, मानचित्रं, इत्यादीनि अन्वेषणं इत्यादीनि विविधानि सेवानि प्रदाति । 2. Bing (www.bing.com): Bing इति अन्यत् लोकप्रियं अन्वेषणयन्त्रं वेनेजुएलादेशे प्रयुक्तम् अस्ति । एतत् दृग्गतरूपेण आकर्षकं अन्तरफलकं प्रदाति तथा च जालसन्धानं, चित्रसन्धानं, विडियो, वार्तालेखाः, मानचित्रम् इत्यादिभिः सह गूगलस्य सदृशानि विशेषतानि प्रदाति । 3. DuckDuckGo (duckduckgo.com): DuckDuckGo इति गोपनीयताकेन्द्रितं अन्वेषणयन्त्रं यत् उपयोक्तृणां व्यक्तिगतसूचनाः न अनुसरणं करोति अथवा तेषां अन्वेषणं न संग्रहयति इति प्रसिद्धम्। अन्तर्जालद्वारा अधिकं गोपनीयतां इच्छन्तीनां उपयोक्तृणां मध्ये अस्य लोकप्रियता अभवत् । 4. याहू (www.yahoo.com): अन्तर्जालस्य अन्वेषणस्य विषये याहू अद्यापि बहवः वेनेजुएलादेशवासिनां कृते विश्वसनीयस्रोतरूपेण कार्यं करोति। एतत् वार्तालेखाः, ईमेल इत्यादिभिः अन्यैः सेवाभिः सह सामान्यजालसन्धानं प्रदाति । 5. Yandex (yandex.com): यद्यपि मुख्यतया रूसदेशे स्थितम् अस्ति तथापि Yandex अन्येषां लोकप्रियवेनेजुएला-सर्चइञ्जिनानां वैकल्पिकरूपेण अथवा पूरकविकल्परूपेण कार्यं करोति यतोहि जालसन्धानद्वारा विषयाणां व्यापकं कवरेजं भवति 6.क्षेत्रीयसर्चइञ्जिनाः: केचन क्षेत्रीयाः अथवा स्थानीयाः वेनेजुएला-आधारिताः अन्वेषणयन्त्राणि भवितुम् अर्हन्ति ये विशेषतया स्थानीय-आवश्यकतानां पूर्तिं कुर्वन्ति; तथापि एतेषां प्रयोगः पूर्वोक्तवैश्विकमञ्चानां इव सामान्यतया न भवति । ज्ञातव्यं यत् अनेके वेनेजुएलादेशिनः केवलं पारम्परिकजाल-आधारित-अन्वेषण-इञ्जिनेषु अवलम्बितुं न अपितु स्वमित्र-अनुयायि-जालस्य अन्तः विशिष्ट-अन्वेषणं कर्तुं फेसबुक-ट्विट्टर्-इत्यादीनां सामाजिक-माध्यम-मञ्चानां उपयोगं अपि कर्तुं शक्नुवन्ति कृपया ज्ञातव्यं यत् एतेषां प्रत्येकस्य उल्लिखितानां मञ्चानां कृते सर्वाणि उपलब्धजालस्थलानि सूचीकृत्य दत्तशब्दगणनासीमायाः अतिक्रमणं भविष्यति

प्रमुख पीता पृष्ठ

वेनेजुएला दक्षिण अमेरिकादेशे स्थितः देशः अस्ति तथा च तस्य मुख्यपीतपृष्ठानि विभिन्नसेवानां सम्पर्कसूचनाः अन्वेष्टुं निवासिनः व्यापारिणां च सहायतां कर्तुं उद्दिश्यन्ते अत्र वेनेजुएलादेशस्य केचन प्रमुखाः पीतपृष्ठानि स्वस्वजालस्थलैः सह सन्ति । 1. Páginas Amarillas: Páginas Amarillas वेनेजुएलादेशे सर्वाधिकं प्रयुक्तेषु पीतपृष्ठनिर्देशिकासु अन्यतमम् अस्ति, यत्र व्यावसायिकवर्गाणां सेवानां च विस्तृतश्रेणी अस्ति। तेषां जालपुटं www.pav.com.ve इति । 2. Tu Empresa en Línea: एषा ऑनलाइन निर्देशिका विभिन्नक्षेत्रेषु व्यवसायानां कृते व्यापकसूचीं प्रदाति, यत्र सम्पर्कविवरणं तथा च प्रस्तावितानां उत्पादानाम् अथवा सेवानां विवरणं भवति। तेषां जालपुटं www.tuempresaenlinea.com इत्यत्र प्राप्तुं शक्नुवन्ति । 3. Clasificados El Universal: यद्यपि विशेषतया पीतपृष्ठसेवा न भवति, तथापि Clasificados El Universal सम्पूर्णे वेनेजुएलादेशे विभिन्नव्यापाराणां विज्ञापनानाम् एकं विस्तृतं संग्रहं प्रदाति, येन स्थानीयसम्पर्कं ज्ञातुं उपयोगी संसाधनं भवति। तेषां जालपुटं clasificados.eluniversal.com इत्यत्र पश्यन्तु। 4. Páginas Blancas Movistar: वेनेजुएलादेशस्य बृहत्तमेषु दूरसंचारप्रदातृषु अन्यतमः Movistar इत्यत्र Páginas Blancas (White Pages) इति नामकं ऑनलाइन-फोननिर्देशिका अस्ति । एतेन उपयोक्तारः प्रत्यक्षतया स्वस्य वेबसाइट् - www.movistar.com/ve/paginas-blancas/ इत्यत्र आवासीय-व्यापारिक-फोन-सङ्ख्यां अन्वेष्टुं शक्नुवन्ति । 5. Guía Telefónica Cantv: Cantv वेनेजुएलादेशस्य अन्यतमा प्रमुखा दूरसञ्चारकम्पनी अस्ति या स्वकीयां ऑनलाइनफोननिर्देशिकां प्रदाति यत् Guía Telefónica (Telephonic Guide) इति नाम्ना प्रसिद्धा अस्ति। www.cantv.net/guia-telefonica/ इत्यत्र गत्वा आवासीयव्यापारिकसम्पर्कसूचनाः प्राप्तुं शक्नुवन्ति। ६ . Paginaswebenvenezuela.net: paginaswebenvenezuela.net एकः ऑनलाइन निर्देशिका अस्ति या वेबसाइट् तथा कम्पनीनां सूचीकरणं प्रति केन्द्रितं भवति यत् वेब-डिजाइन, ऑनलाइन-विपणनम्, होस्टिंग्-प्रदाता इत्यादीनां सेवां प्रदाति, लघु-स्टार्टअप-स्थापितानां व्यवसायानां च भोजनं ददाति ज्ञातव्यं यत् यद्यपि एताः निर्देशिकाः अधिकलोकप्रियविकल्पेषु सन्ति तथापि वेनेजुएलादेशे अन्ये क्षेत्रीयाः अथवा उद्योगविशिष्टाः पीताः पृष्ठाः उपलभ्यन्ते तदतिरिक्तं, एतैः निर्देशिकाभिः प्रदत्तानां सूचनानां उपलब्धता सटीकता च भिन्ना भवितुम् अर्हति, अतः सम्पर्कविवरणं अन्यविश्वसनीयस्रोतानां माध्यमेन सत्यापयितुं सर्वदा अनुशंसितम् अस्ति

प्रमुख वाणिज्य मञ्च

वेनेजुएलादेशे कतिचन प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति येषां उपयोगः देशे बहुधा भवति । अत्र केचन मुख्याः तेषां जालपुटैः सह सन्ति- 1. MercadoLibre (www.mercadolibre.com): MercadoLibre वेनेजुएला सहितं लैटिन अमेरिकादेशस्य प्रमुखेषु ई-वाणिज्यमञ्चेषु अन्यतमम् अस्ति । एतत् उत्पादानाम् सेवानां च विस्तृतश्रेणीं प्रदाति, येन व्यक्तिभिः व्यवसायैः च ऑनलाइन क्रयणविक्रयणं भवति । 2. Linio (www.linio.com.ve): Linio वेनेजुएलादेशस्य अन्यत् लोकप्रियं ई-वाणिज्यमञ्चम् अस्ति, यत्र इलेक्ट्रॉनिक्स, फैशन, गृहउपकरणम्, इत्यादीनि विविधानि उत्पादनानि प्रदाति। 3. Tiendanube (www.tiendanube.com/venezuela): Tiendanube उद्यमिनः लघुव्यापारिणां च कृते स्वस्य ऑनलाइन-भण्डारं सहजतया निर्मातुं समाधानं प्रदाति। अस्मिन् अनुकूलनविकल्पाः, सुरक्षितानि भुक्तिविधयः, विपणनसाधनं च इत्यादीनि विशेषतानि प्राप्यन्ते । 4. डोटो (www.doto.com): डोटो एकः ऑनलाइन मार्केटप्लेस् अस्ति यः वेनेजुएलादेशस्य स्थानीयविक्रेतृभिः सह क्रेतृणां संयोजने केन्द्रितः अस्ति। एतेन उपयोक्तारः आवश्यकानि उत्पादनानि अन्वेष्टुं भिन्नानि वर्गाणि ब्राउज् कर्तुं शक्नुवन्ति । 5. Olx (www.olx.com/ve): यद्यपि Olx मुख्यतया वर्गीकृतसूचीजालस्थलरूपेण प्रसिद्धः अस्ति तथापि अस्मिन् ई-वाणिज्यविभागः अपि अन्तर्भवति यत्र जनाः ऑनलाइन मालक्रयणं विक्रेतुं च शक्नुवन्ति। 6.Caracas Digital Market(https://caracasdigitalmarket.net/) Caracas Digital Market स्मार्टफोन,लैपटॉप,tvs इत्यादीनां इलेक्ट्रॉनिकयन्त्राणां विक्रयणस्य विशेषज्ञः अस्ति..इदं कराकसस्य अन्तः ग्राहकानाम् कृते विश्वसनीयसेवाः प्रदाति परन्तु ते सम्पूर्णे वेनेजुएलादेशे शिपिंगं कुर्वन्ति एते वेनेजुएलादेशे उपलभ्यमानाः केचन प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति यत्र भवान् तेषां जालपुटानां माध्यमेन विविधानि उत्पादनानि सेवाश्च सुविधापूर्वकं प्राप्तुं शक्नोति।

प्रमुखाः सामाजिकमाध्यममञ्चाः

वेनेजुएलादेशे अनेके लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति । ते जनान् परस्परं सम्पर्कं कर्तुं, सूचनां साझां कर्तुं, संवादं कर्तुं च शक्नुवन्ति । अत्र वेनेजुएलादेशस्य केचन मुख्याः सामाजिकमाध्यममञ्चाः तेषां जालपुटपतेः सह सन्ति: 1. फेसबुक (www.facebook.com): फेसबुकः वेनेजुएला सहितं विश्वे सर्वाधिकं प्रयुक्तेषु सामाजिकसंजालमञ्चेषु अन्यतमः अस्ति । एतेन उपयोक्तारः प्रोफाइलं निर्मातुं, पोस्ट्, फोटो, विडियो च साझां कर्तुं, मित्रैः परिवारैः सह सम्बद्धतां च कर्तुं शक्नुवन्ति । 2. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्रामः एकः फोटो-वीडियो-साझेदारी-मञ्चः अस्ति यः उपयोक्तारः चित्र-अथवा लघु-वीडियो-माध्यमेन स्वजीवनस्य क्षणं साझां कर्तुं समर्थयति। वेनेजुएलादेशे अपि अस्य महती लोकप्रियता प्राप्ता अस्ति । 3. ट्विटर (www.twitter.com): ट्विटर इति माइक्रोब्लॉगिंग् साइट् अस्ति यत् उपयोक्तारः स्वअनुयायिभ्यः "ट्वीट्" इति लघुसन्देशान् प्रेषयितुं शक्नुवन्ति। वेनेजुएलादेशिनः ट्विट्टर् इत्यस्य उपयोगं कुर्वन्ति यत् ते वार्ता, प्रवृत्तिषु, अन्यैः सह संवादं कर्तुं च हैशटैग् इत्यस्य उपयोगेन संवादं कुर्वन्ति । 4. स्नैपचैट् (www.snapchat.com): स्नैपचैट् इति बहुमाध्यमसन्देशप्रसारण-अनुप्रयोगः यत्र उपयोक्तारः छायाचित्रं गृह्णीतुं वा विडियो रिकार्ड् कर्तुं वा शक्नुवन्ति यत् प्राप्तकर्तृभिः संक्षेपेण दृष्टस्य अनन्तरं स्वयमेव अन्तर्धानं भवति। 5. लिङ्क्डइन (www.linkedin.com): लिङ्क्डइन मुख्यतया व्यावसायिकसंजालस्य विषये केन्द्रितम् अस्ति यत्र व्यक्तिः व्यावसायिकसंयोजनानां कृते यथा कार्यावसरं वा सहकार्यं वा कृते स्वकौशलं अनुभवं च प्रकाशयन् प्रोफाइलं निर्माति। 6. व्हाट्सएप्प (www.whatsapp.com): यदा व्हाट्सएप्प मुख्यतया सन्देशप्रसारण-अनुप्रयोगः अस्ति यत्र व्यक्तिः पाठसन्देशं प्रेषयितुं ध्वनि/वीडियो-कॉलं कर्तुं च शक्नोति; पारम्परिक-एसएमएस-सेवानां तुलने अस्य उपयोगस्य सुगमतायाः कारणात् वेनेजुएलादेशवासिनां कृते लोकप्रियसामाजिकमञ्चरूपेण अपि कार्यं करोति । 7.TikTok(https://www.tiktok.com/zh-Hant/ ): TikTok इति एकः विडियो-साझेदारी सामाजिकसंजालसेवा अस्ति यया उपयोक्तारः लोकप्रियसङ्गीतपट्टिकानां विरुद्धं सेट् लघुनृत्यवीडियो निर्मातुं शक्नुवन्ति। एते केवलं वेनेजुएलादेशे प्रयुक्ताः केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति; तथापि व्यक्तिगतप्राथमिकतानां रुचिनां च आधारेण व्यक्तिषु उपयोगः भिन्नः भवितुम् अर्हति ।

प्रमुख उद्योग संघ

वेनेजुएला, आधिकारिकतया बोलिवियागणराज्यम् वेनेजुएला इति नाम्ना प्रसिद्धः, दक्षिण अमेरिकादेशस्य उत्तरतटे स्थितः देशः अस्ति । अन्तिमेषु वर्षेषु अनेकानाम् आर्थिकराजनैतिकचुनौत्यस्य सामनां कृत्वा अपि वेनेजुएलादेशे अद्यापि अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति ये तस्याः अर्थव्यवस्थायाः विभिन्नक्षेत्राणां समर्थने, प्रवर्धने च महत्त्वपूर्णां भूमिकां निर्वहन्ति अत्र वेनेजुएलादेशस्य केचन प्रमुखाः उद्योगसङ्घाः स्वस्वजालस्थलैः सह सन्ति: 1. फेडेकामारास् (वेनेजुएलादेशस्य वाणिज्य-उत्पादनसङ्घस्य महासंघः) जालपुटम् : https://www.fedecamaras.org.ve/ 2. Conindustria (औद्योगिकसङ्घसङ्घः) २. जालपुटम् : https://www.conindustria.org/ 3. FAVEMPA (वेनेजुएला-देशस्य सूक्ष्म-लघु-मध्यम-उद्यम-सङ्घस्य संघः) जालपुटम् : http://favempa.net/ 4. फेडेग्रो (कृषि उत्पादक राष्ट्रीय संघ) . जालपुटम् : http://www.fedeagro.org/ 5. Consecomercio (व्यापारसेवानां राष्ट्रियपरिषदः) . जालपुटम् : https://consecomercio.org/en/home 6. केवेकोल (वाहन आयातकसङ्घः) २. जालपुटम् : आधिकारिकजालस्थलं उपलब्धं नास्ति 7. Asociación Bancaria de Venezuela (वेनेजुएला बैंकिंग एसोसिएशन) . जालपुटम् : आधिकारिकजालस्थलं उपलब्धं नास्ति 8. Cámara Petrolera de Venezuela (वेनेजुएला पेट्रोलियम चैम्बर) . जालपुटम् : आधिकारिकजालस्थलं उपलब्धं नास्ति 9. एण्डिवेन् (कपाटनिर्मातृनिर्यातकानां राष्ट्रियसङ्घः) . वेबसाइट्; http://andiven.com इति कृपया ज्ञातव्यं यत् केषाञ्चन संस्थानां समर्पितानि जालपुटानि न भवेयुः अथवा वेनेजुएलादेशस्य वर्तमानसामाजिक-आर्थिकस्थित्या सह सम्बद्धानां विविधकारकाणां कारणात् तेषां ऑनलाइन-उपस्थितिः सीमितः भवितुम् अर्हति

व्यापारिकव्यापारजालस्थलानि

वेनेजुएलादेशः मुख्यतया तैलस्य प्राकृतिकवायुस्य च समृद्धैः प्राकृतिकसंसाधनैः प्रसिद्धः अस्ति, ये तस्य अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहन्ति । देशे अनेकानि आर्थिकव्यापारजालस्थलानि सन्ति येषु व्यापारस्य निवेशस्य च अवसरानां विषये सूचनाः प्राप्यन्ते । अत्र वेनेजुएलादेशस्य केचन प्रमुखाः आर्थिकजालस्थलानि स्वस्व-URL-सहितं सन्ति । 1. अर्थव्यवस्था, वित्तं तथा बजटं मन्त्रालयम् - वेनेजुएला-सर्वकारस्य अर्थ-वित्त-बजट-मन्त्रालयस्य आधिकारिकजालस्थलम् : www.minfinanzas.gob.ve 2. Banco Central de Venezuela (Central Bank of Venezuela) - मौद्रिकनीतीनां, विनिमयदराणां, आर्थिकसूचकानां, आँकडानां, वित्तीयविनियमानाञ्च सूचनां प्रदाति: www.bcv.org.ve 3. Ministerio del Poder लोकप्रिय para el Comercio Exterior e Inversión Internacional (विदेशव्यापारमन्त्रालयः) - अन्तर्राष्ट्रीयव्यापारनीतीनां विषये विवरणं प्रदाति, निर्यात/आयातक्रियाकलापानाम् प्रचारः: www.comercioexterior.gob.ve 4. Consejo Nacional de Promoción de Inversiones (निवेशप्रवर्धनार्थं राष्ट्रियपरिषदः) - समर्थनसेवाः प्रदातुं प्रत्यक्षविदेशीयनिवेशं (FDI) आकर्षयितुं केन्द्रीक्रियते: www.conapri.org 5. Corporación Venezolana de Comercio Exterior S.A.(CORPOVEX) – अभिनवसमाधानद्वारा वेनेजुएलादेशस्य गैर-तेलनिर्यातस्य प्रवर्धनस्य उद्देश्यं कृत्वा एकः राज्यस्वामित्वयुक्तः कम्पनी: www.corpovex.gob.ve 6. Consejo Nacional del Comercio y los Servicios (वाणिज्यसेवानां राष्ट्रियपरिषदः)- वाणिज्यं प्रभावितं कुर्वन्तः कानून/विनियमानाम् विषये विवरणेन सह प्रासंगिकव्यापारसम्बद्धसमाचार-अद्यतनं प्रदाति: www.cncs.go.cr. 7.Cámara Venezolano-Turca (Venezuela-Turkish Chamber of Commerce)- परस्परव्यापार/निवेशस्य अवसरान् प्रवर्धयितुं वेनेजुएला-तुर्की-देशयोः व्यवसायानां मध्ये द्विपक्षीयसञ्चारस्य सुविधां करोति : http://www.camaturca.org. एतेषु जालपुटेषु वेनेजुएलादेशे अर्थशास्त्रेण व्यापारेण च सम्बद्धानां विविधपक्षेषु व्यापकसूचनाः भवद्भ्यः प्रदातव्याः। कृपया ज्ञातव्यं यत् देशस्य वर्तमान आर्थिकराजनैतिकस्थितिं विचार्य एतेषां जालपुटानां उपलब्धता, सुलभता च भिन्ना भवितुम् अर्हति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र वेनेजुएला-देशेन सह सम्बद्धाः केचन व्यापारदत्तांशजाँचजालस्थलानि सन्ति । कृपया अधोलिखितानि URLs अन्वेष्टुम् अर्हन्ति: 1. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC): एषा वेबसाइट् वेनेजुएलादेशस्य व्यापकव्यापारसांख्यिकीयविश्लेषणं च प्रदाति, यत्र निर्यातः, आयातः, शुल्कः, बाजारप्रवृत्तिः च सन्ति भवान् https://www.trademap.org/Bilateral_TS.aspx?nvpm=1|862||201||||VENEZUELA इत्यत्र आँकडान् प्राप्तुं शक्नोति । 2. विश्व एकीकृतव्यापारसमाधानम् (WITS): WITS वेनेजुएला सहितस्य अनेकदेशानां कृते मालव्यापारस्य शुल्कस्य च आँकडानां प्रश्नार्थं मञ्चं प्रदाति। http://wits.worldbank.org/CountryProfile/en/Country/VEN/ इत्यत्र गत्वा भवान् व्यापारसम्बद्धाः विविधाः सूचनाः यथा व्यापारिकसाझेदाराः, उत्पादवर्गाः, शुल्काः च अन्वेष्टुं शक्नुवन्ति । 3. संयुक्तराष्ट्रसङ्घस्य सहव्यापारदत्तांशकोशः : संयुक्तराष्ट्रसङ्घस्य सहव्यापारदत्तांशकोशः विश्वव्यापीरूपेण विभिन्नैः देशैः प्रदत्तस्य अन्तर्राष्ट्रीयव्यापारदत्तांशस्य विस्तृतः भण्डारः अस्ति "देश" इति विभागस्य अन्तर्गतं https://comtrade.un.org/data/ इत्यत्र गत्वा वेनेजुएलाव्यापारस्य विस्तृतसूचनाः प्राप्तुं शक्नुवन्ति । 4. आर्थिकजटिलतायाः वेधशाला (OEC): OEC https://oec.world/en/profile/country/ven/ इत्यत्र स्वस्य उपयोक्तृ-अनुकूल-अन्तरफलकस्य माध्यमेन उत्पाद-विविधीकरण-उपायानां सह वेनेजुएला-निर्यात-आयातयोः बहुमूल्यं अन्वेषणं प्रदाति 5. ग्लोबल एज : ग्लोबल एज वेनेजुएलादेशस्य आर्थिकसूचकानाम् एकं व्यापकं अवलोकनं प्रदाति, यत्र उद्योगक्षेत्रैः निर्यातप्रदर्शनं तथा च प्रमुखव्यापारसाझेदारानाम् विवरणं च अस्ति। साइट् https://globaledge.msu.edu/countries/venezuela/tradestats इत्यत्र उपलभ्यते । एतानि जालपुटानि देशस्य आर्थिकक्रियाकलापयोः भवतः विशिष्टानि आवश्यकतानि वा रुचिः वा आधारीकृत्य वेनेजुएलादेशस्य व्यापारदत्तांशस्य गहनतया अन्वेषणार्थं विश्वसनीयस्रोताः प्रददति।

B2b मञ्चाः

वेनेजुएलादेशे अनेके B2B मञ्चाः उपलभ्यन्ते, यत्र व्यवसायाः विविधव्यापारक्रियाकलापैः सम्बद्धाः भवितुम् अर्हन्ति, संलग्नाः च भवितुम् अर्हन्ति । अत्र वेनेजुएलादेशस्य केचन प्रमुखाः B2B मञ्चाः स्वस्वजालस्थलैः सह सन्ति: 1. Alibaba.com (www.alibaba.com): अलीबाबा एकः प्रसिद्धः वैश्विकः मञ्चः अस्ति यः विश्वस्य क्रेतृविक्रेतृणां मध्ये B2B व्यापारस्य सुविधां करोति। अत्र यन्त्राणि, इलेक्ट्रॉनिक्स, वस्त्राणि, इत्यादीनि विस्तृतानि उत्पादनानि प्राप्यन्ते । 2. MercadoLibre (www.mercadolibre.com): MercadoLibre लैटिन अमेरिकादेशस्य बृहत्तमेषु ई-वाणिज्यमञ्चेषु अन्यतमम् अस्ति तथा च वेनेजुएलादेशे B2B मार्केटप्लेसरूपेण कार्यं करोति। एतेन व्यवसायाः अन्यकम्पनीभ्यः विक्रयणार्थं स्वस्य उत्पादानाम् सेवानां च सूचीं कर्तुं शक्नुवन्ति । 3. Industrynet (www.industrynet.com): Industrynet इति एकः ऑनलाइन औद्योगिकबाजारः अस्ति यः विभिन्नेभ्यः उद्योगेभ्यः क्रेतारः आपूर्तिकर्ताश्च संयोजयति। व्यवसायाः अस्मिन् मञ्चे निर्मातारः, वितरकाः, सेवाप्रदातारः, अन्ये च उद्योगविशिष्टाः संसाधनाः अन्वेष्टुं शक्नुवन्ति । 4. TradeKey (www.tradekey.com): TradeKey एकः वैश्विकः B2B मार्केटप्लेसः अस्ति यः व्यवसायान् विभिन्नेषु उद्योगेषु अन्तर्राष्ट्रीयक्रेतृभिः आपूर्तिकर्ताभिः च सह सम्बद्धं कर्तुं समर्थयति। एतेन वेनेजुएलादेशस्य कम्पनीभ्यः आन्तरिकसीमाभ्यः परं स्वपरिधिविस्तारस्य अवसराः प्राप्यन्ते । 5. BizVibe (www.bizvibe.com): BizVibe एकः B2B संजालमञ्चः अस्ति यत् विनिर्माणं, कृषिः, स्वास्थ्यसेवा, प्रौद्योगिकी इत्यादीनां सहितं विविधक्षेत्रेषु वैश्विकरूपेण समानविचारधारिणां व्यवसायान् संयोजयितुं डिजाइनं कृतम् अस्ति। 6.The Plaza Virtual Empresarial de Carabobo(https://aplicaciones.carabobo.gob..ve/PlazaVirtualEmpresarial/pages/catalogo.jsf) : The Plaza Virtual Empresarial de Carabobo एकः ऑनलाइनव्यापारनिर्देशिका विशेषतया Carabobo राज्ये आधारितकम्पनीनां कृते अस्ति वेनेजुएलादेशः तेषां उत्पादानाम् अथवा सेवानां सम्भाव्यग्राहकानाम् समक्षं स्थानीयतया अन्तर्राष्ट्रीयतया च प्रदर्शयितुं अनुमतिं ददाति। इदं ज्ञातव्यं यत् अङ्कीयवाणिज्यमञ्चानां तीव्रगत्या परिवर्तमानस्य प्रकृतेः कारणात् कालान्तरे उपलब्धता भिन्ना भवितुम् अर्हति । अतः वेनेजुएलादेशे B2B मञ्चेषु अद्यतनतमानां सूचनानां कृते अधिकं शोधं कर्तुं वा स्थानीयव्यापारसंस्थाभिः सह परामर्शं कर्तुं वा अनुशंसितम् अस्ति।
//