More

TogTok

मुख्यविपणयः
right
देश अवलोकन
दक्षिणपश्चिमे प्रशान्तमहासागरे स्थितः न्यूजीलैण्ड्-देशः सुन्दरः विविधः च द्वीपदेशः अस्ति । अस्मिन् उत्तरद्वीपः दक्षिणद्वीपः च इति मुख्यद्वीपद्वयं, अनेके लघुद्वीपाः च सन्ति । प्रायः ५० लक्षजनसंख्यायुक्तं न्यूजीलैण्ड्-देशस्य समृद्धं सांस्कृतिकविरासतां वर्तते । अस्य पहिचाने आदिवासी माओरीजनानाम् महत्त्वपूर्णः प्रभावः अस्ति, अस्य अद्वितीयसंस्कृतौ योगदानं च ददति । आङ्ग्लभाषा प्रमुखा भाषा अस्ति, परन्तु माओरीभाषा अपि आधिकारिकभाषा अस्ति । अस्य देशस्य अद्भुताः परिदृश्याः विश्वे प्रसिद्धाः सन्ति । दन्तयुक्तपर्वतात् आरभ्य प्राचीनसमुद्रतटपर्यन्तं, लुठन्तः हरितपर्वताः यावत् सघनवनानि यावत् न्यूजीलैण्ड्देशे प्राकृतिकचमत्कारस्य विविधाः श्रृङ्खलाः प्राप्यन्ते । केचन प्रतिष्ठिताः स्थलचिह्नानि सन्ति यथा फियोर्ड्लैण्ड् राष्ट्रियनिकुञ्जे मिलफोर्ड-ध्वनिः, ज्वालामुखी-शिखरैः सह टोङ्गारिरो-राष्ट्रियनिकुञ्जः च । न्यूजीलैण्ड्-देशस्य अर्थव्यवस्था मुख्यतया कृषि-पर्यटनयोः उपरि अवलम्बते । देशः दुग्धजन्यपदार्थाः, मांसं, ऊनम्, मद्यम् इत्यादीनि विविधानि कृषिपदार्थानि अन्तर्राष्ट्रीयविपण्येषु निर्यातयति । पर्यटनस्य महत्त्वपूर्णा भूमिका भवति यतः आगन्तुकाः पादचारीमार्गाः ("ट्रैम्पिंग्" इति नाम्ना प्रसिद्धाः) इत्यादिभिः क्रियाकलापैः अथवा बन्जी-जम्पिंग् अथवा स्काईडाइविंग् इत्यादीनां एड्रेनालिन-पम्पिंग्-साहसिकक्रीडाणां अनुभवं कृत्वा तस्य प्राकृतिकसौन्दर्यस्य अन्वेषणार्थं समुपस्थिताः भवन्ति राजनीतिकदृष्ट्या न्यूजीलैण्ड्-देशः संवैधानिकराजतन्त्रस्य अन्तर्गतं संसदीयप्रजातन्त्ररूपेण कार्यं करोति । वर्तमानराजः इङ्ग्लैण्ड्देशस्य राज्ञी एलिजाबेथद्वितीयः अस्ति यस्याः प्रतिनिधित्वं तस्याः पक्षतः कार्यं कुर्वन् गवर्नर् जनरल् करोति । सामाजिकनीतीनां जीवनस्य गुणवत्तासूचकानां च दृष्ट्या - यथा स्वास्थ्यसेवाव्यवस्थाः शिक्षाव्यवस्था च - न्यूजीलैण्ड्-देशः अनेकेषु विकसितराष्ट्रेषु निरन्तरं उच्चस्थानं प्राप्नोति समग्रतया न्यूजीलैण्ड्-देशे न केवलं श्वासप्रश्वासयोः दृश्यानि अपितु तेषां सांस्कृतिकवैविध्ये उष्णता अपि प्राप्यते येन एतत् भ्रमणार्थं वा निवासार्थं वा मनोहरं स्थानं भवति
राष्ट्रीय मुद्रा
न्यूजीलैण्ड्-देशस्य मुद्रा न्यूजीलैण्ड्-डॉलर् (NZD) इति कथ्यते, यस्य प्रतिनिधित्वं सामान्यतया "$" अथवा "NZ$" इति चिह्नेन भवति । एनजेडडी न्यूजीलैण्ड्-देशस्य तस्य प्रदेशानां च आधिकारिकमुद्रा अस्ति, यत्र कुक् द्वीपाः, नियुए, टोकेलाउ, पिट्केर्न् द्वीपाः च सन्ति । न्यूजीलैण्डस्य रिजर्वबैङ्कस्य दायित्वं देशस्य मुद्रानिर्गमनस्य नियमनस्य च अस्ति । बैंकः आर्थिकस्थितीनां निरीक्षणं करोति, मुद्रायां स्थिरतां स्थापयितुं व्याजदराणां समायोजनं इत्यादीनि उपायानि करोति च । एनजेडडी विभिन्नेषु मूल्याङ्केषु आगच्छति, यत्र १० सेण्ट्, २० सेण्ट्, ५० सेण्ट्, एकः डॉलरः ("किवी"), द्वौ डॉलरौ ("द्वौ कीवी"), पञ्च डॉलर ($५), दश डॉलर ($१०) इत्यस्य मुद्राः च सन्ति । , विंशति डॉलर ($२०), पञ्चाशत् डॉलर ($५०), शतं डॉलर ($१००) च । न्यूजीलैण्ड्-देशस्य बैंक-व्यवस्थायाः कारणात् देशे सर्वत्र स्थितानां एटीएम-(Automated Teller Machines)-इत्यस्य माध्यमेन धनस्य सुलभतया प्रवेशः भवति । अधिकांशः व्यवसायः वीजा, मास्टरकार्ड इत्यादीनि प्रमुखाणि क्रेडिट् कार्ड् स्वीकुर्वन्ति । मोबाईलबैङ्किंग् एप्स् अथवा ऑनलाइन प्लेटफॉर्म् इत्येतयोः माध्यमेन अपि भुक्तिः कर्तुं शक्यते । वैश्विकवित्तीयबाजारस्य आधारेण विनिमयदरेषु प्रतिदिनं उतार-चढावः भवति । धनस्य आदानप्रदानात् पूर्वं अद्यतनदराणि प्राप्तुं बैंकैः अथवा मुद्राविनिमयकार्यालयैः सह जाँचः करणीयः। सम्पूर्णे न्यूजीलैण्ड्देशे विमानस्थानकेषु, बङ्केषु, डाककार्यालयेषु, होटेलेषु, विशेषविनिमयकार्यालयेषु च विनिमयसेवाः उपलभ्यन्ते । न्यूजीलैण्ड्-देशं गच्छन्तः पर्यटकाः सुरक्षितं कुशलं च बैंक-व्यवस्थां आनन्दयितुं शक्नुवन्ति यत् तेषां वाससमये तेषां आर्थिक-आवश्यकतानां पूर्तिं करोति ।
विनिमय दर
न्यूजीलैण्ड्देशे कानूनी मुद्रा न्यूजीलैण्ड् डॉलर (NZD) अस्ति । प्रमुखमुद्राणां अनुमानितविनिमयदराणां विषये कृपया ज्ञातव्यं यत् एते दराः भिन्नाः भवितुम् अर्हन्ति, परिवर्तनस्य विषयाः च सन्ति । अत्र केचन वर्तमानसन्निकर्षाः सन्ति : १ NZD अनुमानतः अस्ति : १. - ०.७२ अमरीकी डालर - 0.61 यूरो - ५५.२१ जे.पी - ०.५२ जीबीपी कृपया अवगच्छन्तु यत् एते आँकडा: अन्तर्राष्ट्रीयव्यापारः, आर्थिकस्थितयः, विपण्यमागधा इत्यादीनां विविधकारणानां कारणेन उतार-चढावम् अनुभवन्ति ।
महत्त्वपूर्ण अवकाश दिवस
न्यूजीलैण्ड्-देशे वर्षे पूर्णे अनेके महत्त्वपूर्णाः अवकाशाः, आयोजनानि च आचरन्ति । एकः महत्त्वपूर्णः अवकाशः वैटाङ्गी-दिवसः अस्ति, यस्मिन् १८४० तमे वर्षे फरवरी-मासस्य ६ दिनाङ्के वैटाङ्गी-सन्धिना हस्ताक्षरस्य स्मरणं भवति ।एतया सन्धिना न्यूजीलैण्ड्-देशः ब्रिटिश-उपनिवेशरूपेण स्थापितः, माओरी-अधिकारः, सार्वभौमत्वं च मान्यतां दत्तवान् वैताङ्गी-दिवसः सांस्कृतिकप्रदर्शनानि, संगीतसङ्गीतसमारोहाः, क्रीडाकार्यक्रमाः, पारम्परिकभोजनसमागमाः च इत्यादिभिः विविधैः क्रियाकलापैः आचर्यते । न्यूजीलैण्ड्देशे अन्यः उल्लेखनीयः उत्सवः एन्जेएसी दिवसः अस्ति, यः प्रतिवर्षं एप्रिलमासस्य २५ दिनाङ्के आचर्यते । अस्मिन् दिने प्रथमविश्वयुद्धकाले आस्ट्रेलिया-न्यूजीलैण्ड-सेना-दलस्य (ANZAC) सेवां कृतवन्तः सैनिकाः सम्मानिताः भवन्ति ।अयं प्रदोषसेवाभिः, परेडैः, युद्धस्मारकेषु माल्यार्पणैः, तथा च तेषां वीरतायाः बलिदानस्य च स्मरणस्य चिन्तनस्य च समयः अस्ति व्यक्तिगतकथाः साझां कुर्वन्। न्यूजीलैण्ड्देशे दक्षिणगोलार्धे स्थितस्य कारणात् न्यूजीलैण्ड्देशे क्रिसमसः ग्रीष्मकाले पतति । यद्यपि विश्वे क्रिसमस-उत्सवैः सह उपहारदानं, प्रियजनैः सह भोज्यम् इत्यादिभिः सह किञ्चित् साम्यं साझां करोति तथापि कीवी-जनाः उद्यानेषु वा समुद्रतटेषु वा बारबेक्यू इत्यादीनां बहिः क्रियाकलापानाम् आनन्दं लभन्ते अवकाशदिवसस्य आनन्दं प्रसारयितुं अनेकेषु नगरेषु उत्सवप्रकाशप्रदर्शनानि सन्ति । मटारिकी इति प्राचीनः माओरी-उत्सवः यः अन्तिमेषु वर्षेषु महत्त्वपूर्णः सांस्कृतिकः कार्यक्रमः इति रूपेण पुनः सजीवः अभवत् । मे-मासस्य अन्ते जूनमासस्य आरम्भे च क्षितिजस्य अधः दृश्यमानस्य प्लेयड्स्-तारकसमूहस्य (माटारिकी इति अपि ज्ञायते) परितः परिभ्रमति । मटारिकी कथाकथनम्, वाइआटा (गीतानि), कै (भोजनं), माओरीसंस्कृतेः प्रदर्शनं कुर्वन्तः कलाप्रदर्शनानि इत्यादीनां पारम्परिकसंस्कारस्य माध्यमेन परिवारेण समुदायेन च सह सम्बद्धतां कुर्वन् पूर्वजानां भावनां स्मरणं कृत्वा नूतनान् आरम्भान् आचरति अन्तिमे किन्तु न्यूनतया न्यूजीलैण्ड्देशे अनेकेषु उत्सवेषु गाय फॉक्स् नाइट् इति वार्षिकरूपेण नवम्बर् ५ दिनाङ्के आयोजिता गाय फॉक्स इत्यस्य संसदं विस्फोटयितुं असफलप्रयासस्य स्मरणार्थं १६०५ तमे वर्षे भवति आकाशं उपरि स्वादिष्टान् आहारान् अग्निनाम् च भुङ्क्ते। एते न्यूजीलैण्ड्देशे आचरितानां महत्त्वपूर्णानां अवकाशदिनानां कतिचन एव सन्ति, येषु प्रत्येकं स्वस्य इतिहासस्य, सांस्कृतिकविरासतां, सामुदायिकभावनायाः च भिन्नाः पक्षाः प्रदर्शयन्ति
विदेशव्यापारस्य स्थितिः
न्यूजीलैण्ड्-देशः दक्षिणपश्चिमे प्रशान्तमहासागरे स्थितं लघु किन्तु अत्यन्तं विकसितं द्वीपराष्ट्रम् अस्ति । अस्य अर्थव्यवस्था सुदृढा मुक्ता च अस्ति या अन्तर्राष्ट्रीयव्यापारे बहुधा अवलम्बते । न्यूजीलैण्ड्-देशस्य प्रमुखव्यापारसाझेदाराः आस्ट्रेलिया, चीन, अमेरिका, जापान, यूरोपीयसङ्घः इत्यादयः देशाः सन्ति । देशः आयातात् अधिकं निर्यातं कृत्वा सकारात्मकं व्यापारसन्तुलनं धारयति । कृषिजन्यपदार्थाः न्यूजीलैण्ड्-देशस्य बृहत्तमेषु निर्यातक्षेत्रेषु अन्यतमम् अस्ति । देशः दुग्धजन्यपदार्थानाम् (दुग्धचूर्णं, घृतं, पनीरं च), मांसं (गोमांसम्, मेषं च), समुद्रीभोजनं (साल्मनः, सीपः च), फलानि (कीवीफलं सेबं च), मद्यपदार्थाः, वानिकीपदार्थाः च इत्यादीनां उच्चगुणवत्तायुक्तानां कृषिपदार्थानां कृते प्रसिद्धः अस्ति . न्यूजीलैण्ड् कृषिक्षेत्रस्य अनुकूलजलवायुस्थितेः अपि च कठोरगुणवत्तानियन्त्रणमानकानां लाभं प्राप्नोति । कृषिक्षेत्रस्य अतिरिक्तं न्यूजीलैण्ड्देशः निर्मितवस्तूनि यथा यन्त्राणि, परिवहनसाधनं, विद्युत्वस्तूनि, प्लास्टिकं, एल्युमिनियमपदार्थाः, औषधानि इत्यादीनि निर्यातयति, येन निर्यातराजस्वस्य अधिकं योगदानं भवति आयातपक्षे न्यूजीलैण्ड्देशः वाहनैः सह औद्योगिकविकासाय आवश्यकानि यन्त्राणि उपकरणानि च आयातयति । सीमितघरेलुशोधनक्षमतायाः कारणात् परिष्कृतं पेट्रोलियमम् अपि प्रमुखं आयातवस्तु अस्ति । अन्तिमेषु वर्षेषु न्यूजीलैण्ड्-देशस्य अन्तर्राष्ट्रीयव्यापार-परिदृश्ये सेवानां महत्त्वं वर्धितम् अस्ति । सेवानिर्यातराजस्वस्य योगदानं कर्तुं पर्यटनस्य महत्त्वपूर्णा भूमिका भवति यत्र विदेशीयाः पर्यटकाः आवाससेवासु स्थानीयक्रियाकलापयोः च व्ययस्य माध्यमेन महत्त्वपूर्णं आयं आनयन्ति। समग्रतया न्यूजीलैण्ड्-देशस्य विविधव्यापारक्षेत्राणि सन्ति येषु प्राथमिक-उत्पादन-आधारित-निर्यातः अपि च गैर-कृषि-निर्मित-वस्तूनि अपि समाविष्टानि सन्ति, ये समग्र-आर्थिक-वृद्धौ महत्त्वपूर्णं योगदानं ददति
बाजार विकास सम्भावना
न्यूजीलैण्ड्-देशे स्वस्य विदेशव्यापार-विपण्यस्य विकासाय अपार-क्षमता अस्ति । सामरिकभौगोलिकस्थानम्, स्थिरराजनैतिकवातावरणं, सुविकसितमूलसंरचना च अस्य देशः अन्तर्राष्ट्रीयव्यापारस्य अनेकाः अवसराः प्रददाति न्यूजीलैण्ड्-देशस्य एकं प्रमुखं बलं कृषि-खाद्यक्षेत्रे अस्ति । उच्चगुणवत्तायुक्तानि दुग्धजन्यपदार्थानि, मांसानि, फलानि, मद्यपदार्थानि च उत्पादयितुं अयं देशः प्रसिद्धः अस्ति । जैविक-स्थायि-उत्पादानाम् वैश्विक-माङ्गं वर्धमानं न्यूजीलैण्ड-देशस्य कृते एतेषु क्षेत्रेषु निर्यातस्य विस्तारस्य महत्त्वपूर्णं अवसरं प्रस्तुतं करोति । अपि च न्यूजीलैण्ड्-देशे काष्ठानि, खनिजानि च इत्यादीनि प्राकृतिकसंसाधनानि प्रचुराणि सन्ति । उत्तरदायी खननप्रथाः, स्थायिवनप्रबन्धनव्यवस्थाः च स्थापिताः सन्ति चेत् देशः अन्तर्राष्ट्रीयविपण्येषु एतेषां संसाधनानाम् विश्वसनीयः आपूर्तिकर्ता भवितुम् अर्हति न्यूजीलैण्ड्-देशस्य विदेशव्यापारराजस्वे पर्यटन-उद्योगः अपि महत्त्वपूर्णं योगदानं ददाति । देशस्य श्वासप्रश्वासयोः दृश्यानि, बन्जीजम्पिंग्, स्कीइंग् इत्यादीनि साहसिकक्रीडाक्रियाः प्रतिवर्षं कोटिकोटिपर्यटकानाम् आकर्षणं कुर्वन्ति । विभिन्नदेशैः सह विमानसंपर्कस्य विस्तारः देशे आगच्छन्तानाम् आगन्तुकानां संख्यां अधिकं वर्धयितुं शक्नोति । तदतिरिक्तं,, न्यूजीलैण्ड्-देशेन जैव-प्रौद्योगिकी, सूचना-प्रौद्योगिकी (IT), नवीकरणीय-ऊर्जा इत्यादिषु उन्नत-प्रौद्योगिकी-केन्द्रित-क्षेत्रेषु निवेशं कृत्वा अनुसन्धान-विकास-क्षमतासु महत् बलं दत्तम् अस्ति एतत् ध्यानं नवीन-उत्पादानाम् विकासं सक्षमं करोति येषां पर्याप्तं वैश्विकं भवति विपण्यक्षमता। अपि च,,न्यूजीलैण्डस्य प्रतिष्ठा अस्ति यत् देशस्य अन्तः व्यावसायिकव्यवस्थासु वा साझेदारीषु वा निवेशकानां कृते आत्मविश्वासं प्रदातुं न्यूनभ्रष्टाचारस्तरेन सह मिलित्वा पारदर्शी कानूनीव्यवस्था अस्ति। प्रमुख-अन्तर्राष्ट्रीय-बाजारेभ्यः भौगोलिकदृष्ट्या दूरस्थत्वेऽपि,,ANZCERTA-माध्यमेन आस्ट्रेलिया-देशेन सह न्यूजीलैण्ड-देशस्य दृढ-आर्थिक-सम्बन्धाः ऑस्ट्रेलिया-बाजारेषु प्रवेशद्वारा अतिरिक्त-अवकाशान् प्रदाति अतः समग्रतया व्यापार-संभावनाः अधिकं वर्धयन्ति | समग्रतया,न्यूजीलैण्डस्य समृद्धकृषिसंसाधनानाम्,पर्यटनस्य हॉटस्पॉटरूपेण अन्तर्राष्ट्रीयमान्यता,आशाजनकाः अनुसंधानविकासक्षमताः,तथा च सशक्तकानूनीरूपरेखायाः संयोजनेन नूतनव्यापारसाझेदारीम् इच्छन्तीनां विदेशीयव्यापारिणां कृते आकर्षकं गन्तव्यं भवति।एतस्याः क्षमतायाः उपयोगं कर्तुं,सहितं व्यापकं बाजारविश्लेषणम् प्रभावी विपणन-रणनीतिभिः सह अस्मिन् गतिशील-अर्थव्यवस्थायां उद्यमं कुर्वन् अत्यावश्यकम् अस्ति
विपण्यां उष्णविक्रयणानि उत्पादानि
न्यूजीलैण्ड्देशे विदेशव्यापारार्थं उष्णविक्रयणपदार्थानाम् चयनं कुर्वन् विपण्यसफलतां सुनिश्चित्य अनेकाः कारकाः विचारणीयाः । उत्पादानाम् चयनं कथं करणीयम् इति विषये केचन मार्गदर्शिकाः निम्नलिखितरूपेण सन्ति। 1. विपण्यसंशोधनम् : सम्यक् विपण्यसंशोधनं कृत्वा उपभोक्तृप्राथमिकतानां, विपण्यप्रवृत्तीनां, प्रतिस्पर्धायाः च विश्लेषणं कुर्वन्तु। यत्र माङ्गलिका आपूर्तिं अतिक्रमति तत्र विपण्यां अन्तरं चिनुत। 2. निर्यातक्षमता : उत्पादस्य विशिष्टता, गुणवत्ता, मूल्यनिर्धारणप्रतिस्पर्धा, न्यूजीलैण्डस्य आयातविनियमैः सह संगतता इत्यादीनां कारकानाम् विचारं कृत्वा विभिन्नानां उत्पादवर्गाणां निर्यातक्षमतायाः आकलनं कुर्वन्तु। 3. स्थानीयसंस्कृतिः जीवनशैली च : स्थानीयसांस्कृतिकसूक्ष्मतां जीवनशैलीभ्यासानां च विचारं कुर्वन्तु ये उपभोक्तृव्यवहारं प्रभावितं कर्तुं शक्नुवन्ति। वैश्विकं आकर्षणं निर्वाहयन् कीवी-प्राथमिकतानां पूर्तये स्वस्य उत्पादचयनं अनुरूपं कुर्वन्तु। 4. स्थायित्वम् : स्थायित्वस्य प्रति न्यूजीलैण्डस्य प्रतिबद्धतां स्वीकुर्वन्तु तथा च पर्यावरणीयमूल्यानां सङ्गतिं कुर्वन्ति तथा च स्थायित्वप्रथानां प्रचारं कुर्वन्ति इति उत्पादानाम् चयनं कुर्वन्तु। 5. कृषिवस्तूनि : दुग्धवस्तूनाम् (दुग्धचूर्णं, पनीरं), मांसं (मेषः, गोमांसः), कीवी, मधु, मद्यम् इत्यादीनां उच्चगुणवत्तायुक्तानां कृषिपदार्थानाम् निर्यातं कृत्वा न्यूजीलैण्डस्य कृषिशक्तिकेन्द्रत्वेन प्रतिष्ठायाः उपयोगं कुर्वन्तु। 6. उच्च-प्रौद्योगिकी-क्षेत्राणि : कृषि-प्रौद्योगिकी (AgTech), नवीकरणीय-ऊर्जा-समाधानं वा ई-वाणिज्य-मञ्चादिषु क्षेत्रेषु प्रासंगिकं नवीन-प्रौद्योगिकी-उत्पादं वा सॉफ्टवेयर-समाधानं वा निर्यातयित्वा न्यूजीलैण्डस्य वर्धमान-प्रौद्योगिकी-उद्योगे अवसरानां अन्वेषणं कुर्वन्तु। 7. बहिः उपकरणं & परिधानम् : अस्य सुन्दरस्य परिदृश्यस्य साहसिकसंस्कृतेः च कारणात् पादचारी उपकरणं वा शिविरस्य आपूर्तिः इत्यादीनि बहिः उपकरणानि स्थानीयजनानाम् मध्ये लोकप्रियाः भवितुम् अर्हन्ति ये बहुधा बहिः क्रियाकलापयोः भागं गृह्णन्ति। 8.Healthy & organic products: न्यूजीलैण्ड्देशे स्वास्थ्य-सचेतानां उपभोक्तृणां मध्ये स्वस्थभोजनविकल्पानां वर्धमानं माङ्गल्यं वर्तते; जैविकखाद्यपदार्थानाम् अथवा स्वास्थ्यपूरकस्य निर्यातं कर्तुं विचारयन्तु ये जनसंख्यायाः अस्य आलाखण्डस्य विशेषरूपेण पूर्तिं कुर्वन्ति। 9.पर्यावरण-अनुकूलानि गृहवस्तूनि : कीवी-जनानाम् स्थायित्वस्य विषये दृढं ध्यानं भवति; अतः पर्यावरण-अनुकूलाः गृहवस्तूनि यथा पुनः उपयोगयोग्याः बैग्स् अथवा जैव-अपघटनीय-सफाई-आपूर्तिः अत्र स्थिरं ग्राहक-आधारं प्राप्नुवन्ति । 10.Giftware & souvenirs- न्यूजीलैण्ड् स्वस्य समृद्धपर्यटन-उद्योगेन सह माओरी-शिल्प-आभूषणम्, अथवा पारम्परिक-कीवी-स्मारिकाम् इत्यादीनां अद्वितीय-उपहार-वस्तूनाम् निर्यातकानां कृते महान् अवसरः प्रदाति यत् स्थानीयजनानाम् पर्यटकानाञ्च आकर्षणं कर्तुं शक्नोति। नवीनतमविपण्यप्रवृत्तीनां प्राधान्यानां च अनुसारं स्वस्य उत्पादचयनं अनुकूलितुं स्मर्यताम्। स्थानीयवितरकैः विक्रेतृभिः च सह दृढसम्बन्धनिर्माणं ग्राहकानाम् आवश्यकतानां उत्तमरीत्या अवगमने अपि सहायकं भवितुम् अर्हति ।
ग्राहकलक्षणं वर्ज्यं च
न्यूजीलैण्ड्-देशः अद्भुतैः परिदृश्यैः समृद्धैः सांस्कृतिकविरासतैः च सह एकः अद्वितीयः देशः अस्ति यः यात्रिकाणां कृते अनुभवानां श्रेणीं प्रददाति । न्यूजीलैण्ड्देशस्य ग्राहकैः सह व्यवहारं कुर्वन् मनसि स्थापयितुं केचन ग्राहकलक्षणाः वर्जनाश्च अत्र सन्ति: ग्राहकस्य लक्षणम् : १. 1. मैत्रीपूर्णः शिष्टः च : न्यूजीलैण्डदेशिनः स्वस्य उष्णस्वागतस्वभावस्य कृते प्रसिद्धाः सन्ति । ते सद्शिष्टाचारस्य प्रशंसाम् कुर्वन्ति, अतः सर्वेषु अन्तरक्रियासु शिष्टा, आदरपूर्णा च भवितुं महत्त्वपूर्णम्। 2. बहिः जीवनशैली : न्यूजीलैण्ड्-देशस्य बहवः जनाः प्रकृत्या सह गहनः सम्बन्धः अस्ति । ते पादचालनम्, स्कीइंग्, सर्फिंग्, कैम्पिंग् इत्यादीनां बहिः क्रियाकलापानाम् आनन्दं लभन्ते । तेषां बहिः प्रेम्णः अवगमनेन भवन्तः अनुभवान् वा उत्पादान् वा अनुरूपं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति ये तेषां रुचिभिः सह सङ्गताः भवन्ति। 3. पर्यावरणचेतना : न्यूजीलैण्ड्देशे स्थायित्वस्य महत् मूल्यं वर्तते। ग्राहकाः प्रायः पर्यावरण-अनुकूल-विकल्पान् प्राधान्यं ददति तथा च पर्यावरण-उत्तरदायी-प्रथाः प्रदर्शयन्तः व्यवसायाः प्राथमिकताम् अददात् । 4. शिथिलवृत्तिः : कीवी (न्यूजीलैण्डदेशवासिनां कृते अनौपचारिकपदम्) सामान्यतया जीवनस्य प्रति विरक्तदृष्टिकोणं धारयन्ति । ते कार्यजीवनस्य संतुलनस्य प्रशंसाम् कुर्वन्ति तथा च कठोरव्यापारप्रोटोकॉलस्य अपेक्षया अवकाशसमयस्य मूल्यं दातुं शक्नुवन्ति। ग्राहक वर्जना : १. 1. सांस्कृतिकसंवेदनशीलता : यूरोपीय-रीतिरिवाजानां पार्श्वे न्यूजीलैण्ड-समाजस्य महत्त्वपूर्ण-प्रभावं धारयन्त्याः माओरी-संस्कृतेः सम्मानः महत्त्वपूर्णः अस्ति । माओरीपरम्पराणां रीतिरिवाजानां वा विषये कल्पनाः वा रूढिवादाः वा कर्तुं परिहरन्तु । 2.सञ्चारशैली : प्रत्यक्षसञ्चारस्य उपयोगस्य विषये सावधानाः भवन्तु तथा च प्रतिक्रियां वा आलोचनां वा दत्त्वा विचारशीलाः भवन्तु यतः कीवीजनाः टकरावात्मकवार्तालापस्य अपेक्षया अप्रत्यक्षव्यञ्जनानि प्राधान्यं ददति। 3.Intrusiveness: न्यूजीलैण्डदेशिनः व्यक्तिगतस्थानं गोपनीयतां च मूल्यं ददति; अतः अतिव्यक्तिगतप्रश्नान् पृच्छितुं परिहरन्तु यावत् तस्य प्रत्यक्षसम्बन्धः हस्तगतव्यापारेण सह न भवति । एतानि ग्राहकलक्षणं अवगत्य न्यूजीलैण्डदेशस्य ग्राहकैः सह भवतः अन्तरक्रियासु वर्जनासम्बद्धानां सांस्कृतिकसंवेदनानां सम्मानं कृत्वा, भवान् तेषां मूल्यैः प्राधान्यैः च सह प्रतिध्वनितुं सकारात्मकानुभवं निर्माय स्वसम्बन्धान् वर्धयितुं शक्नोति
सीमाशुल्क प्रबन्धन प्रणाली
न्यूजीलैण्ड्देशे सीमाशुल्कप्रबन्धनव्यवस्था विचाराः च न्यूजीलैण्ड्देशे सुविनियमिता सीमाशुल्कप्रबन्धनव्यवस्था अस्ति यस्य उद्देश्यं देशस्य सुरक्षां सुरक्षां च सुनिश्चितं कर्तुं तथा च वैधव्यापारस्य यात्रायाः च सुविधा भवति अत्र न्यूजीलैण्ड्-देशस्य सीमाशुल्कप्रबन्धनव्यवस्थायाः केचन प्रमुखाः पक्षाः, यात्रिकाणां कृते महत्त्वपूर्णविचाराः च सन्ति । 1. सीमानियन्त्रणम् : १. न्यूजीलैण्ड्देशे आगत्य सर्वेषां व्यक्तिनां सीमानियन्त्रणं गन्तव्यं यत्र तेषां पासपोर्ट् अथवा यात्रादस्तावेजानां जाँचः भवति । आगन्तुकानां कृते तेषां वासस्य उद्देश्यं, अवधिः च इति विषये प्रश्नाः पृष्टाः भवेयुः । 2. जैवसुरक्षा : १. न्यूजीलैण्ड्-देशः स्वस्य अद्वितीय-वनस्पति-जीवजन्तु-कृषि-उद्योगस्य हानिकारक-कीट-रोगाणां वा रक्षणार्थं कठोर-जैव-सुरक्षा-उपायानां कृते प्रसिद्धः अस्ति देशे विदेशीयजीवानां प्रवेशं कर्तुं शक्नुवन्ति इति खाद्यपदार्थाः, वनस्पतयः, पशुजन्यपदार्थाः, पादचालनबूट् इत्यादीनि बहिः उपकरणानि वा घोषयन्तु । 3. शुल्कमुक्त भत्ता : १. न्यूजीलैण्ड्-देशं प्रविशन्तः यात्रिकाः निर्धारितसीमापर्यन्तं शुल्कं करं वा न दत्त्वा कतिपयानि वस्तूनि आनेतुं शक्नुवन्ति । एतेषु मद्यं (३ लीटरपर्यन्तं), तम्बाकू (५० सिगरेट् वा ५० ग्रामपर्यन्तं तम्बाकू), एनजेडी $११० तः न्यूनमूल्यानि उपहाराः च सन्ति । 4. निषिद्धवस्तूनि : १. अग्निबाणं, अवैधमादकद्रव्याणि, आक्रामकशस्त्राणि (उदा. फ्लिक्-छुरीः), आक्षेपार्हसामग्री च न्यूजीलैण्ड्-देशे वहनं सख्यं निषिद्धम् अस्ति । यात्रायाः पूर्वं निषिद्धवस्तूनाम् व्यापकसूचीं प्राप्तुं आधिकारिकं सीमाशुल्कजालस्थलं पश्यन्तु। 5. नगदघोषणा : १. यदि न्यूजीलैण्ड्देशे आगच्छन् वा प्रस्थाय वा व्यक्तिरूपेण वा समूहस्य/परिवारस्य भागरूपेण वा एकस्मिन् विमाने/पोते/रेलयाने/बस/आदिषु एकत्र यात्रां कुर्वतः NZD $10,000 (अथवा विदेशीयसमकक्षं) अधिकं नकदं वहति तर्हि अवश्यमेव सीमाशुल्काधिकारिभ्यः घोषितं भवेत्। 6.प्रतिबन्धितवस्तूना सह यात्रा : १. आयात/निर्यातप्रतिबन्धानां, विलुप्तप्रायजातिसंरक्षणकायदानानां (उदा. हस्तिदन्तस्य उत्पादानाम्) सम्बद्धानां अनुज्ञापत्रस्य आवश्यकतानां/बाधानां च कारणेन कतिपयानि वस्तूनि नियन्त्रितवस्तूनि इति मन्यन्ते यदि भवतः भ्रमणकाले एतादृशानि वस्तूनि वहन्ति तर्हि नियमानाम् अनुपालनं सुनिश्चितं कुर्वन्तु। 7.कस्टम्स ऑनलाइन प्रोसेसिंग: सीमानिष्कासनप्रक्रियायाः सुव्यवस्थितीकरणाय न्यूजीलैण्ड्देशेन योग्ययात्रिकाणां कृते "SmartGate" इति नामकं ऑनलाइन सीमाशुल्कप्रक्रियाप्रणाली आरब्धा अस्ति । पासपोर्टनियन्त्रणद्वारा स्वचालितस्वप्रक्रियाकरणस्य अनुमतिं दातुं ePassports इत्यस्य उपयोगं करोति । न्यूजीलैण्ड्-देशं गच्छन् सर्वेषां सीमाशुल्कविनियमानाम् आवश्यकतानां च विषये अवगतः, अनुपालनं च अत्यावश्यकम् । अनुपालने असफलतायाः परिणामः दण्डः अथवा कानूनी परिणामः अपि भवितुम् अर्हति । वर्तमान सीमाशुल्कनीतीनां विषये सूचितं भवितुं स्वयात्रायाः पूर्वं न्यूजीलैण्ड् सीमाशुल्कसेवायाः आधिकारिकजालस्थलं पश्यन्तु ।
आयातकरनीतयः
न्यूजीलैण्डस्य आयातशुल्कनीतेः उद्देश्यं व्यापारस्य सुविधां कर्तुं तथा च घरेलुउद्योगानाम् रक्षणं कर्तुं वर्तते। देशः मालस्य आयातस्य विषये तुल्यकालिकं उदारं दृष्टिकोणं स्वीकुर्वति, अधिकांशः उत्पादाः शुल्कमुक्तप्रवेशं प्राप्नुवन्ति । परन्तु केचन अपवादाः सन्ति तथा च केचन वस्तूनि आयातशुल्कं आकर्षयन्ति । सामान्यतया न्यूजीलैण्ड्देशे आयातितवस्तूनाम् उपरि न्यूनतमशुल्कं भवति । अधिकांश उपभोक्तृवस्तूनाम् यथा वस्त्रं, इलेक्ट्रॉनिक्स, गृहोपकरणं च देशे आगमनसमये किमपि शुल्कं न भवति । एतेन उपभोक्तृणां कृते मूल्यानि किफायतीनि स्थापयितुं साहाय्यं भवति, अन्तर्राष्ट्रीयव्यापारं च प्रोत्साहयति । तथापि केचन विशिष्टवस्तूनि आयाते सीमाशुल्कस्य अधीनाः भवितुम् अर्हन्ति । एतेषु सामान्यतया तम्बाकू-उत्पादाः, मद्यपानानि, आभूषणं, उच्चस्तरीयवाहनानि इत्यादीनि विलासिनीवस्तूनि च सन्ति । एतेषां शुल्कानां उद्देश्यं द्विविधम् अस्ति यत् तम्बाकू-मद्यस्य अत्यधिकं सेवनं निरुत्साहयित्वा जनस्वास्थ्यस्य रक्षणं तथा च विलासिनीवस्तूनाम् उत्पादनं कुर्वतां स्थानीय-उद्योगानाम् प्रचारः। इदं महत्त्वपूर्णं यत् न्यूजीलैण्ड् विश्वस्य अनेकैः देशैः सह विविधमुक्तव्यापारसम्झौतानां (FTA) अन्तर्गतं कार्यं करोति । एतेषां सम्झौतानां उद्देश्यं सदस्यराष्ट्रानां मध्ये आयातशुल्कादिव्यापारबाधानां न्यूनीकरणं वा निराकरणं वा भवति । यथा, आस्ट्रेलिया-देशेन सह निकटतर-आर्थिक-सम्बन्ध-सम्झौतेन अधिकांशः मालः द्वयोः देशयोः मध्ये अतिरिक्तं करं वा शुल्कं वा विना स्वतन्त्रतया गन्तुं शक्नोति आयातशुल्कस्य अतिरिक्तं न्यूजीलैण्ड्देशः प्रतिव्यवहारं १,००० न्यूजीलैण्ड्-रूप्यकाणां मूल्यात् आयातितवस्तूनाम् उपरि मालसेवाकरं (जीएसटी) अपि गृह्णाति सम्प्रति १५% इति निर्धारितं जीएसटी घरेलु-आयातित-उत्पादयोः समानकरं आरोपयित्वा निष्पक्षतां सुनिश्चितं करोति । समग्रतया न्यूजीलैण्डस्य आयातशुल्कनीतिः अन्तर्राष्ट्रीयव्यापारं उद्घाटयितुं तस्य प्रतिबद्धतां प्रतिबिम्बयति तथा च स्थानीयउद्योगानाम् अनुचितप्रतिस्पर्धायाः रक्षणं करोति।
निर्यातकरनीतयः
न्यूजीलैण्ड्-देशस्य निर्यातकरनीतिः आर्थिकवृद्धिं प्रवर्धयितुं, विदेशव्यापारं प्रोत्साहयितुं, घरेलु-उद्योगानाम् रक्षणाय च निर्मितम् अस्ति । देशः कृषिक्षेत्रे प्रसिद्धः अस्ति, यत्र दुग्धजन्यपदार्थाः, मांसं, ऊनानि, समुद्रीभोजनानि च सन्ति । एतेषां निर्यातानाम् उपरि कोऽपि विशिष्टः निर्यातकरः न भवति । परन्तु न्यूजीलैण्ड्-देशे मालसेवाकरः (GST) अस्ति यः घरेलु-आयातित-वस्तूनाम् अपि प्रवर्तते । वर्तमानं जीएसटी-दरः १५% अस्ति । एषः करः विक्रयस्थाने व्यापारिभिः एकत्रितः भवति ततः न्यूजीलैण्ड्-सर्वकाराय प्रेष्यते । सामान्यजीएसटी-दरस्य अतिरिक्तं कतिपयानां वस्तूनाम् निर्यातकाले विशिष्टशुल्कं वा आबकारीकरं वा भवितुं शक्नोति । यथा, मद्यपानानि मद्यस्य मात्रायाः आधारेण पृथक् आबकारीकरं आकर्षयन्ति । अस्य करस्य उद्देश्यं उपभोगस्य नियमनं भवति, तथा च सर्वकारस्य राजस्वं जनयति । अपि च न्यूजीलैण्ड्-देशस्य विश्वस्य देशैः सह विविधाः मुक्तव्यापारसम्झौताः सन्ति ये न्यूजीलैण्ड्-देशात् निर्यातितानां बहूनां उत्पादानाम् शुल्कं न्यूनीकर्तुं वा समाप्तुं वा साहाय्यं कुर्वन्ति एते सम्झौताः बाधाः न्यूनीकृत्य निर्यातकानां कृते विपण्यप्रवेशस्य सुविधां कृत्वा अन्तर्राष्ट्रीयव्यापारं प्रवर्धयन्ति । इदं ज्ञातव्यं यत् निर्यातकरः निर्यातितस्य उत्पादस्य प्रकारस्य अपि च गन्तव्यदेशविनियमानाम् आधारेण भिन्नः भवितुम् अर्हति । अतः न्यूजीलैण्ड्देशस्य निर्यातकानां कृते स्वविशिष्टोद्योगसम्बद्धानां अन्तर्राष्ट्रीयव्यापारनीतीनां विषये अद्यतनं भवितुं सल्लाहः भवति । समग्रतया न्यूजीलैण्ड्देशः स्वस्य निर्यातकरनीतेः प्रति अपेक्षाकृतं उदारदृष्टिकोणं निर्वाहयति यत् मुख्यतया जीएसटी इत्यादिषु परोक्षकरेषु केन्द्रितं भवति न तु महत्त्वपूर्णनिर्यातशुल्कं आरोपयितुं न अपितु विशिष्टप्रकरणेषु यथा मद्यपदार्थाः तेषां मद्यसामग्रीनुसारं आबकारीकरः भवन्ति
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
न्यूजीलैण्ड्-देशः उच्चगुणवत्तायुक्तानां उत्पादानाम्, दृढनिर्यात-उद्योगस्य च कृते प्रसिद्धः अस्ति । निर्यातस्य गुणवत्तां सुरक्षां च सुनिश्चित्य देशे कठोरप्रमाणीकरणप्रक्रिया कार्यान्विता अस्ति । न्यूजीलैण्ड्-सर्वकारेण उत्पादाः अन्तर्राष्ट्रीयमानकानां अनुरूपाः सन्ति इति सुनिश्चित्य विविधाः प्रमाणीकरणकार्यक्रमाः स्थापिताः सन्ति । एतेषु प्रमाणपत्रेषु कृषिः, खाद्य-पेय-व्यवस्था, वानिकी, दुग्ध-उद्यानं, उद्यान-कृषिः, मत्स्यपालनं, अन्ये च बहवः उद्योगाः सन्ति न्यूजीलैण्ड्देशस्य प्रमुखेषु प्रमाणीकरणकार्यक्रमेषु अन्यतमः प्राथमिकोद्योगमन्त्रालयः (MPI) निर्यातप्रमाणीकरणम् अस्ति । अयं कार्यक्रमः सुनिश्चितं करोति यत् मांसं, दुग्धजन्यपदार्थाः, फलानि, शाकानि च इत्यादयः कृषिजन्यपदार्थाः विभिन्नदेशानां आयातविनियमानाम् अनुपालनं कुर्वन्ति। एमपीआई कठोरनिरीक्षणं परीक्षणं च करोति यत् एतेषां उत्पादानाम् निर्यातस्य पूर्वं सर्वाणि आवश्यकानि आवश्यकतानि पूरयन्ति इति सुनिश्चितं भवति। तदतिरिक्तं न्यूजीलैण्ड्देशे जैविकउत्पादनस्य दृढमानकानि स्थापितानि सन्ति । बायोग्रो जैविकप्रमाणीकरणकार्यक्रमः उपभोक्तृभ्यः आश्वासनं प्रदाति यत् जैविकरूपेण लेबलयुक्तानि उत्पादनानि बायोग्रो मानकैः निर्धारितसख्तमापदण्डानुसारं निर्मिताः सन्ति। स्वच्छ-हरित-वस्तूनाम् उत्पादनस्य न्यूजीलैण्ड्-देशस्य प्रतिष्ठा तस्य वन-उद्योगे अपि विस्तृता अस्ति । वनप्रबन्धनपरिषदः (FSC) प्रमाणीकरणं सुनिश्चितं करोति यत् प्राकृतिकसंसाधनानाम् रक्षणार्थं उत्तरदायी वानिकीप्रथानां अनुसरणं भवति तथा च स्थायिप्रबन्धनस्य प्रवर्धनं भवति। अन्तिमेषु वर्षेषु वैश्विकरूपेण सम्पूर्णेषु आपूर्तिशृङ्खलासु अनुसन्धानक्षमतायाः विषये अधिकं बलं दत्तम् अस्ति । उपभोक्तृणां नियामकसंस्थानां च एतस्याः माङ्गल्याः प्रतिक्रियारूपेण न्यूजीलैण्ड्-देशः 'न्यूजीलैण्ड् मेड्' अथवा 'मेड विद केयर' इत्यादीनि अनुसन्धानक्षमताप्रमाणपत्राणि प्रदाति एते प्रमाणपत्राणि उत्पादस्य उत्पत्तिविषये आश्वासनं ददति तथा च नैतिकव्यापारप्रथानां अनुपालनं प्रदर्शयन्ति। समग्रतया न्यूजीलैण्डस्य निर्यातप्रमाणीकरणानां उद्देश्यं स्वास्थ्यमानकानां स्थायिप्रथानां च विषये अन्तर्राष्ट्रीयविनियमानाम् अनुपालनं सुनिश्चित्य उच्चगुणवत्तायुक्तवस्तूनाम् प्रदातृत्वेन देशस्य प्रतिष्ठां निर्वाहयितुम् अस्ति। न्यूजीलैण्ड्देशस्य निर्यातकानां तेषां अन्तर्राष्ट्रीयव्यापारसाझेदारानाञ्च मध्ये विश्वासं स्थापयितुं एतानि प्रमाणपत्राणि महत्त्वपूर्णां भूमिकां निर्वहन्ति ।
अनुशंसित रसद
न्यूजीलैण्ड्, माओरीभाषायां आओटेरोआ इति अपि ज्ञायते, दक्षिणपश्चिमे प्रशान्तमहासागरे स्थितं सुन्दरं द्वीपराष्ट्रम् अस्ति । अद्भुतदृश्यानि, विविधवन्यजीवाः, मित्रवतः जनानां च कृते प्रसिद्धः न्यूजीलैण्ड्देशः व्यवसायानां व्यक्तिनां च समर्थनाय उत्तमरसदसेवानां श्रेणीं प्रदाति यदा न्यूजीलैण्ड्देशे अन्तर्राष्ट्रीयनौकायानसेवानां, परिवहनसेवानां च विषयः आगच्छति तदा अनेकाः प्रतिष्ठिताः कम्पनयः सन्ति ये विशिष्टाः सन्ति । डीएचएल एक्स्प्रेस् एतादृशी एकः कम्पनी अस्ति यस्य देशे दृढं उपस्थितिः अस्ति । ते द्रुतपारगमनसमयेन स्वचालितवाहननिरीक्षणेन सह विश्वसनीयाः द्वारे द्वारे अन्तर्राष्ट्रीयकूरियरसेवाः प्रदास्यन्ति । न्यूजीलैण्ड्देशे अन्यः उल्लेखनीयः रसदप्रदाता मेनफ्रेट् इति । देशे सर्वत्र शाखानां विस्तृतजालं कृत्वा ते व्यापकं मालवाहनसमाधानं प्रददति । विमानमालवाहनं, समुद्रीमालवाहनं वा मार्गपरिवहनस्य आवश्यकताः वा, Mainfreight व्यक्तिगतआवश्यकतानां अनुरूपं निर्बाधं अन्तः अन्तः समाधानं प्रदाति। न्यूजीलैण्डस्य अन्तः घरेलुपरिवहनार्थं सम्पूर्णे देशे कुशलपार्सलवितरणसेवानां कृते भवान् Freightways इत्यस्य NZ Couriers, Post Haste इत्यादिषु ब्राण्ड्षु अवलम्बितुं शक्नोति तेषां विस्तृतं कवरेजक्षेत्रं उन्नतनिरीक्षणप्रणालीभिः सह संयुक्तं भवति यत् भवतः संकुलाः सुरक्षिततया समये च स्वगन्तव्यस्थानं प्राप्नुवन्ति इति सुनिश्चितं भवति । गोदामस्य वितरणसेवानां च दृष्ट्या TIL Logistics Group इति न्यूजीलैण्डस्य उद्योगे विश्वसनीयं नाम अस्ति । ते आधुनिकसूचीप्रबन्धनप्रौद्योगिकीभिः सुसज्जिताः गोदामसुविधाः सहितं एकीकृतं आपूर्तिश्रृङ्खलासमाधानं प्रदास्यन्ति। TIL Logistics Group विशिष्टव्यापार आवश्यकतानुसारं अनुकूलितरसदनिर्माणे विशेषज्ञतां प्राप्नोति। उल्लेखनीयं यत् सम्पूर्णे न्यूजीलैण्ड्देशे अपि अनेकाः लघुस्थानीयरसदकम्पनयः सन्ति ये आलाबाजारान् अथवा विशेषोद्योगान् यथा नाशवन्तवस्तूनाम् परिवहनं वा खतरनाकसामग्रीनियन्त्रणं वा पूरयन्ति। एताः कम्पनयः प्रायः व्यावसायिकतायाः कार्यक्षमतायाः च उच्चस्तरं निर्वाहयन् व्यक्तिगतसेवाम् अयच्छन्ति । समग्रतया, न्यूजीलैण्डस्य सुरम्यदृश्यानां अन्तः अन्तर्राष्ट्रीयनौकायानस्य आवश्यकता अस्ति वा घरेलुपरिवहनस्य आवश्यकता अस्ति वा – सम्पूर्णे देशे असंख्यानां प्रतिष्ठितकम्पनीनां सुविकसितमूलसंरचनायाः प्रतिस्पर्धात्मकबाजारस्य च उपस्थितेः कारणेन उपयुक्तानां रसदप्रदातृणां अन्वेषणं मुद्दा न भवितुमर्हति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

न्यूजीलैण्ड्-देशः दक्षिणपश्चिमे प्रशान्तमहासागरे स्थितः लघुद्वीपदेशः अस्ति । अपेक्षाकृतं लघु आकारस्य अभावेऽपि अत्र महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रेतृविकासमार्गाणां, व्यापारप्रदर्शनानां च प्रभावशालिनी श्रेणी अस्ति । न्यूजीलैण्ड्देशे एकः प्रमुखः अन्तर्राष्ट्रीयक्रयणमार्गः विदेशीयप्रत्यक्षनिवेशस्य (FDI) बहुराष्ट्रीयकम्पनीभिः सह साझेदारी च अस्ति । स्थिर-अर्थव्यवस्थायाः, व्यापार-अनुकूलस्य च वातावरणस्य कारणात् न्यूजीलैण्ड्-देशः कृषिः, प्रौद्योगिकी, पर्यटनम्, विनिर्माणम् इत्यादिभ्यः विविध-उद्योगेभ्यः प्रत्यक्षविदेशीय-निवेशं आकर्षयति एतेन स्थानीयव्यापारिणां कृते एतेषां अन्तर्राष्ट्रीयक्रेतृभिः सह सहकार्यं कर्तुं, तेषां विपण्यपरिधिविस्तारस्य च अवसराः प्राप्यन्ते । अन्तर्राष्ट्रीयक्रेतृविकासाय अन्यः महत्त्वपूर्णः मार्गः ई-वाणिज्यमञ्चानां माध्यमेन अस्ति । न्यूजीलैण्ड्देशे सुविकसितं डिजिटलमूलसंरचना अस्ति यत् व्यवसायान् वैश्विकक्रेतृभिः सह ऑनलाइन-रूपेण सम्पर्कं कर्तुं शक्नोति । अलीबाबा, अमेजन, ईबे, ट्रेड मी इत्यादीनि मञ्चानि स्थानीयव्यापाराणां कृते विश्वव्यापीरूपेण सम्भाव्यक्रेतृणां विस्तृतश्रेणीं प्रति स्वउत्पादानाम् प्रदर्शनस्य अवसरान् प्रददति। व्यापारप्रदर्शनानां दृष्ट्या न्यूजीलैण्ड्देशे प्रतिवर्षं अनेके उल्लेखनीयाः कार्यक्रमाः भवन्ति ये अन्तर्राष्ट्रीयक्रेतारः आकर्षयन्ति । ऑक्लैण्ड् व्यापारमेला एतादृशः एकः कार्यक्रमः अस्ति यत्र फैशन, होमवेयर, इलेक्ट्रॉनिक्स, इत्यादीनां विभिन्नानां उद्योगानां प्रदर्शकाः एकत्रिताः भवन्ति । एतत् स्थानीयव्यापारिणां कृते विश्वस्य खुदराक्रेतृभ्यः प्रत्यक्षतया स्वउत्पादानाम् प्रदर्शनस्य अवसरं प्रदाति। न्यूजीलैण्ड्देशे अन्यत् महत्त्वपूर्णं व्यापारप्रदर्शनी अस्ति फाइन फूड् न्यूजीलैण्ड् । अयं कार्यक्रमः खाद्य-उद्योगे केन्द्रितः अस्ति तथा च व्यावसायिक-क्रेतारः आकर्षयति यथा भोजनालय-विक्रेतारः, भोजनदातारः, होटल-विक्रेतारः, रसोईयाः,विक्रेतारः च ये नूतनानि खाद्य-उत्पादाः वा सेवाः वा अन्विष्यन्ति |. अतिरिक्तरूपेण,द्विवार्षिकः Fieldays हैमिल्टननगरे आयोजितः अन्यः प्रमुखः व्यापारप्रदर्शनः अस्ति यः कृषि-उद्योगे केन्द्रितः अस्ति।इदं घरेलु-अन्तर्राष्ट्रीययोः उपस्थितान् आकर्षयति ये कृषि-उपकरण-यन्त्राणि,कृषि-प्रौद्योगिक्याः,इत्यादिषु रुचिं लभन्ते।एषा प्रदर्शनी स्थानीयव्यापाराणां कृते एकं मञ्चं प्रदाति यत् कृषिक्षेत्रस्य अन्तः वैश्विकक्रीडकैः सह सम्पर्कं कुर्वन्तु। अपि च,ऑकलैण्ड् बिल्ड एक्स्पो निर्माणं,उपकरणं,डिजिटलनिर्माणप्रौद्योगिकी,तथा वास्तुकलाक्षेत्राणि प्रदर्शयति।भवनठेकेदारात् वास्तुविदः यावत्,एषः आयोजनः उद्योगस्य अन्तः नवीनसप्लायरं वा अभिनवसमाधानं वा इच्छन्तः व्यावसायिकान् एकत्र आनयति।इदं स्थानीयकम्पनीनां कृते महान् मञ्चरूपेण कार्यं करोति निर्माणक्षेत्रे अन्तर्राष्ट्रीयक्रेतृभिः सह सम्पर्कं कुर्वन्तु। निष्कर्षतः न्यूजीलैण्ड् अन्तर्राष्ट्रीयक्रेतृविकासाय वैश्विकविपण्यपर्यन्तं प्रवेशाय च विविधाः महत्त्वपूर्णाः मार्गाः प्रददाति । विदेशीयप्रत्यक्षनिवेशात् बहुराष्ट्रीयकम्पनीभिः सह साझेदारीतः आरभ्य ई-वाणिज्यमञ्चान् यावत्, ऑक्लैण्ड् व्यापारमेला अथवा ललितभोजन न्यूजीलैण्ड् इत्यादिषु व्यापारप्रदर्शनेषु भागग्रहणं यावत्, स्थानीयव्यापाराणां कृते अन्तर्राष्ट्रीयक्रेतृणां विविधपरिधिं प्रति स्वउत्पादानाम् अथवा सेवानां प्रदर्शनस्य अवसराः सन्ति एषः एव मार्गसंयोजनः न्यूजीलैण्ड-उद्यमान् विदेशेषु क्रेतृभिः सह सम्बन्धं स्थापयितुं वैश्विकविपण्ये स्वस्य व्याप्तिम् विस्तारयितुं च समर्थयति
न्यूजीलैण्ड्देशे सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि वैश्विकरूपेण प्रयुक्तानि अन्वेषणयन्त्राणि सदृशानि सन्ति । अत्र न्यूजीलैण्ड्देशस्य केचन लोकप्रियाः अन्वेषणयन्त्राणि तेषां तत्सम्बद्धजालस्थलपतेः सह सन्ति । 1. गूगलः - विश्वे सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रं न्यूजीलैण्ड्देशे अपि लोकप्रियम् अस्ति । www.google.co.nz इत्यत्र भवन्तः तत् प्राप्तुं शक्नुवन्ति। 2. Bing : Microsoft इत्यस्य अन्वेषणयन्त्रं Bing इति न्यूजीलैण्ड्देशे अन्यत् सामान्यतया प्रयुक्तं मञ्चम् अस्ति । www.bing.com इत्यत्र प्राप्यते । 3. याहू : यद्यपि वैश्विकरूपेण याहू इत्यस्य अन्वेषणयन्त्ररूपेण स्वस्य वर्चस्वं नष्टम् अस्ति तथापि न्यूजीलैण्ड्देशे अद्यापि तस्य उपयोक्तृवर्गः लक्ष्यमाणः अस्ति । www.yahoo.co.nz इत्यत्र गत्वा भवान् Yahoo इत्यस्य उपयोगं कर्तुं शक्नोति । 4. DuckDuckGo: गोपनीयता-सचेतन-पद्धत्या प्रसिद्धः DuckDuckGo न्यूजीलैण्ड्-देशे अपि उपयोक्तृभ्यः निष्पक्षं निजीं च अन्वेषणं प्रदाति । एतत् अन्वेषणयन्त्रं प्राप्तुं www.duckduckgo.com इत्यस्य उपयोगं कुर्वन्तु। 5. इकोसिया : पर्यावरणविषयेषु सचेतनानां कृते इकोसिया एकः अद्वितीयः विकल्पः अस्ति यतः सः स्वस्य राजस्वस्य भागं विश्वव्यापीरूपेण वृक्षरोपणं प्रति दानं करोति तथा च गूगलस्य अथवा बिङ्ग् इत्यस्य सदृशं अन्वेषणपरिणामं प्रदाति। एतस्य पर्यावरण-अनुकूलस्य विकल्पस्य उपयोगाय www.ecosia.org इति सञ्चिकां पश्यन्तु । 6.Dogpile:Dogpile एकं मेटासर्च इञ्जिन् अस्ति यत् अन्येषां मध्ये Google तथा Yahoo सहित बहुस्रोतानां परिणामान् आनयति।इदं www.dogpile.com मार्गेण प्राप्तुं शक्यते 7.Yandex:Yandex रूसतः उत्पन्नः अस्ति तथा च आङ्ग्लभाषायां रूसीभाषायां च जालसन्धानक्षमताम् प्रदाति,भवन्तः yandex.com इत्यत्र गन्तुं शक्नुवन्ति कृपया ज्ञातव्यं यत् एते केषाञ्चन सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां उदाहरणानि सन्ति; अन्ये अपि उपलभ्यन्ते किन्तु देशस्य अन्तः तेषां उपयोगस्य दरं तुल्यकालिकरूपेण न्यूनं भवति ।

प्रमुख पीता पृष्ठ

न्यूजीलैण्ड्देशे प्राथमिकनिर्देशिकासेवा Yellow Pages इति । देशस्य विभिन्नक्षेत्रेषु व्यवसायानां विस्तृतसूची अत्र प्रदत्ता अस्ति । तदतिरिक्तं व्यवसायान् सेवां च अन्वेष्टुं अनेकाः ऑनलाइन-निर्देशिकाः उपलभ्यन्ते । अत्र न्यूजीलैण्ड्देशस्य केचन प्रमुखाः पीतपृष्ठानि, ऑनलाइननिर्देशिकाजालस्थलानि च सन्ति । 1. पीतवर्णः : १. जालपुटम् : www.yellow.co.nz Yellow न्यूजीलैण्ड्देशस्य एकः प्रमुखः निर्देशिकासेवा अस्ति यत्र व्यवसायानां व्यापकसूची अस्ति, यत्र सम्पर्कसूचना, पता, समीक्षा च सन्ति । 2. श्वेतपृष्ठानि : १. जालपुटम् : www.whitepages.co.nz व्हाइट् पेज्स् इत्यत्र आवासीयव्यापारसूचीनां अन्वेषणीयं आँकडाधारं दूरभाषसङ्ख्यानां पत्तनानां च सह प्रदत्तं भवति । 3. फिण्डा : १. जालपुटम् : www.finda.co.nz फिण्डा एकः ऑनलाइनव्यापारनिर्देशिका अस्ति या उपयोक्तृभ्यः ग्राहकसमीक्षाभिः सह बहुषु उद्योगेषु स्थानीयव्यापारान् अन्वेष्टुं शक्नोति। 4. स्थानीयवादी : १. वेबसाइट् : www.localist.co.nz स्थानीयवादी न्यूजीलैण्ड्देशस्य विशिष्टक्षेत्राणां अनुरूपं स्थानीयसेवानां, भोजनालयानाम्, दुकानानां, आयोजनानां, वार्तानां च आविष्कारार्थं ऑनलाइनमार्गदर्शकरूपेण कार्यं करोति । 5. समीपस्थः : १. जालपुटम् : www.neighbourly.co.nz Neighborly इति एकः मञ्चः यः प्रतिवेशिनां व्यावसायिकनिर्देशिकाविभागस्य माध्यमेन विश्वसनीयस्थानीयव्यापाराणां विषये सूचनां प्रदातुं स्थानीयरूपेण संयोजयति। 6. एनजेडएस डॉट कॉम : १. जालपुटम् : www.nzs.com NZS.com व्यावसायिकसेवाभ्यः आरभ्य यात्रासूचनापर्यन्तं विभिन्नविषयेषु वर्गीकृतानां न्यूजीलैण्डजालस्थलानां व्यापकसङ्ग्रहं प्रदाति। 7. Aucklandnz.com - व्यावसायिकनिर्देशिका: जालपुटम् : https://www.aucklandnz.com/business/business-directory इति एषा वेबसाइट् विशेषतया ऑक्लैण्ड्-नगरे स्थितानां व्यवसायानां सम्पर्कविवरणं प्रदातुं केन्द्रीभूता अस्ति । एतानि पीतपृष्ठनिर्देशिकाः सम्पूर्णे न्यूजीलैण्डदेशे विविधक्षेत्राणां आवश्यकतां पूरयन्ति, तथा च इष्टानि उत्पादानि वा सेवानि वा सुलभतया अन्वेष्टुं उपयोक्तृ-अनुकूलानि अन्तरफलकानि प्रदास्यन्ति

प्रमुख वाणिज्य मञ्च

न्यूजीलैण्ड् इति सुन्दरः देशः यः अद्भुतैः परिदृश्यैः, मित्रवतः जनानां च कृते प्रसिद्धः अस्ति, तस्य ई-वाणिज्य-उद्योगः वर्धमानः अस्ति । अत्र न्यूजीलैण्ड्देशस्य केचन प्रमुखाः ई-वाणिज्यमञ्चाः तेषां जालपुटस्य URL-सहिताः सन्ति । 1. Trade Me (www.trademe.co.nz): Trade Me इति न्यूजीलैण्डदेशस्य बृहत्तमं ऑनलाइन-विपण्यस्थानं वर्तते, यत्र उत्पादानाम् सेवानां च विस्तृतश्रेणी प्रदत्ता अस्ति । एतत् इलेक्ट्रॉनिक्स, फैशन, गृहोपकरणं, इत्यादीनां वस्तूनाम् क्रयणविक्रयणार्थं सुलभं मञ्चं प्रदाति । 2. माइटी एप् (www.mightyape.co.nz): माइटी एप् एकः लोकप्रियः ऑनलाइन-विक्रेता अस्ति यः विडियो गेम्स्, पुस्तकानि, खिलौनानि, इलेक्ट्रॉनिक्स, गृहोपकरणं, सौन्दर्य-उत्पादाः इत्यादीनि विविधानि उत्पादानि प्रदाति। ते सम्पूर्णे न्यूजीलैण्ड्देशे द्रुतवितरणसेवाः प्रयच्छन्ति । 3. TheMarket (www.themarket.com): न्यूजीलैण्डस्य बृहत्तमेषु खुदरासमूहेषु एकेन स्थापितं – The Warehouse Group – TheMarket पुरुषाणां/महिलानां/बालकानाम् कृते फैशनपरिधानं तथा सहायकसामग्री इत्यादिषु श्रेणीषु उत्पादानाम् एकं विस्तृतं चयनं प्रदाति गृहसामग्री; टेक् गैजेट्; क्रीडासामग्री; स्वास्थ्य एवं सौन्दर्य वस्तुएँ; अधिकानि च । 4. Fishpond (www.fishpond.co.nz): Fishpond एकः ऑनलाइन मार्केटप्लेस् अस्ति यः पुस्तकेषु (ebooks सहितम्), चलच्चित्रेषु & TV shows मध्ये DVD & Blu-ray discs तथा music CDs/vinyl इत्यत्र नवीनविमोचनं क्लासिकशीर्षकाणि च विक्रयति न्यूजीलैण्ड्देशे ग्राहकानाम् अभिलेखान् ददाति। 5. नोएल लीमिंग् (www.noelleeming.co.nz): नोएल लीमिंग् न्यूजीलैण्ड्देशस्य एकः प्रसिद्धः इलेक्ट्रॉनिक्स-विक्रेता अस्ति यः भौतिक-भण्डारस्य अपि च ई-वाणिज्य-मञ्चस्य संचालनं करोति ते रेफ्रिजरेटर् अथवा वाशिंग मशीन इत्यादीनां उपकरणानां कृते स्मार्टफोन्, लैपटॉप्/डेस्कटॉप् अथवा गेमिङ्ग् कन्सोल् इत्यादीनां इलेक्ट्रॉनिक-उपकरणानाम् एकां श्रेणीं प्रदास्यन्ति । 6. कृषकाः (www.farmers.co.nz): कृषकाः अन्यत् लोकप्रियं विभागीयभण्डारशृङ्खला अस्ति यत् प्रसाधनसामग्री/सौन्दर्यपदार्थानाम् अथवा गृहसाजसज्जा/उपकरणानाम् इत्यादीनां पार्श्वे पुरुषाणां/महिलानां/बालकानाम् फैशनवस्त्रस्य/सामग्री/जूतानां/गहनानां विस्तृतं चयनं प्रदाति . 7. हेल्थपोस्ट् (www.healthpost.co.nz): हेल्थपोस्ट् प्राकृतिकस्वास्थ्यस्य सौन्दर्यस्य च उत्पादानाम् न्यूजीलैण्डस्य प्रमुखः ऑनलाइन-विक्रेता अस्ति, यः विटामिनस्य, पूरकस्य, त्वचा-संरक्षण-उत्पादानाम्, जैविक-खाद्य-वस्तूनाम्, इत्यादीनां विस्तृत-श्रेणीं प्रदाति एते न्यूजीलैण्ड्देशस्य मुख्यानां ई-वाणिज्यमञ्चानां कतिचन उदाहरणानि एव सन्ति । फैशन अथवा स्थानीयहस्तनिर्मितशिल्पादिषु विशिष्टेषु उत्पादवर्गेषु विशेषज्ञतां प्राप्ताः असंख्याकाः लघु आलापमञ्चाः अपि सन्ति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

माओरीभाषायां आओटेरोआ इति नाम्ना अपि प्रसिद्धः न्यूजीलैण्ड्-देशः अद्भुतदृश्यानां, अद्वितीयसंस्कृतेः च कृते प्रसिद्धः सुन्दरः देशः अस्ति । सामाजिकमाध्यममञ्चानां दृष्ट्या न्यूजीलैण्ड्-देशस्य जनाः मित्रैः सह सम्बद्धतां प्राप्तुं, स्व-अनुभवं च ऑनलाइन-रूपेण साझां कर्तुं च अनेकाः लोकप्रियाः विकल्पाः आलिंगितवन्तः । न्यूजीलैण्ड्देशे प्रयुक्ताः केचन मुख्याः सामाजिकमाध्यममञ्चाः अत्र सन्ति । 1. फेसबुक (www.facebook.com): न्यूजीलैण्ड्देशे फेसबुकः सर्वाधिकं प्रयुक्तः सामाजिकमाध्यममञ्चः अस्ति । एतत् उपयोक्तृभ्यः प्रोफाइल् निर्मातुं, मित्रैः परिवारैः सह सम्बद्धं कर्तुं, पोस्ट्, फोटो, विडियो च साझां कर्तुं, विविधसमुदायसमूहेषु सम्मिलितुं च शक्नोति । 2. इन्स्टाग्राम (www.instagram.com): न्यूजीलैण्ड्-देशस्य जनानां मध्ये इन्स्टाग्रामस्य लोकप्रियता अन्तिमेषु वर्षेषु तीव्रगत्या वर्धमाना अस्ति । एतत् दृग्-उन्मुखं मञ्चं उपयोक्तृभ्यः कैप्शन-अथवा हैशटैग्-सहितं फोटो वा लघु-वीडियो अपलोड् कर्तुं साझां कर्तुं च समर्थयति । 3. ट्विटर (www.twitter.com): 280-अक्षर-ट्वीट्-अन्तर्गतं वार्ता-अद्यतनस्य, मतस्य, सजीव-वार्तालापस्य च वास्तविक-समय-साझेदारी-कृते कीवी-देशस्य मध्ये ट्विटर-इत्येतत् अन्यत् व्यापकरूपेण प्रयुक्तं मञ्चम् अस्ति 4. स्नैपचैट् (www.snapchat.com): न्यूजीलैण्डस्य कनिष्ठजनसांख्यिकीयक्षेत्रे स्नैपचैट्-लोकप्रियतायाः गतिः प्राप्ता अस्ति ये अस्थायी-चित्रं/वीडियो-प्रेषणं कुर्वन्ति ये दृष्टस्य अनन्तरं अन्तर्धानं भवन्ति। 5. लिङ्क्डइन (www.linkedin.com): लिङ्क्डइन एकः व्यावसायिकः संजालस्य मञ्चः अस्ति यः व्यक्तिभ्यः रोजगारस्य अवसरैः सह सम्बद्धं करोति तथा च व्यवसायेभ्यः उपयुक्तान् अभ्यर्थिनः नियुक्त्य स्वसंजालविस्तारार्थं स्थानं प्रदाति। 6. यूट्यूब (www.youtube.com): यूट्यूबस्य व्यापकरूपेण कीवी-जनाः म्यूजिक-वीडियो, vlogs ("video blogs"), ट्यूटोरियल्, वृत्तचित्रम् इत्यादीन् विडियो-सामग्रीणां सरणीं द्रष्टुं वा अपलोड् कर्तुं वा उपयुज्यन्ते, 7.Reddit(https://www.reddit.com/"): Reddit "subreddits" इति बहुसमुदायं प्रदाति यत्र जनाः न्यूजीलैण्ड-उपरेडिट्-समुदायस्य (/r/newzealand) अन्तः स्थानीयरुचिं सहितं विविधविषयेषु चर्चां कर्तुं शक्नुवन्ति 8.TikTok(https://www.tiktok.com/en/"): TikTok इत्यनेन अद्यैव न्यूजीलैण्ड् सहितं वैश्विकरूपेण तरङ्गाः निर्मिताः यतः तस्य लघुरूपस्य विडियो सामग्रीः ट्रेण्डिंग् इफेक्ट्स् तथा फ़िल्टर इत्यनेन सह युग्मितः अस्ति। 9. WhatsApp(https://www.whatsapp.com/"): यद्यपि मुख्यतया सन्देशप्रसारण-अनुप्रयोगः अस्ति तथापि न्यूजीलैण्ड्देशे व्हाट्सएप्पस्य उपयोगः सामान्यतया समूह-चैट्-कृते, मित्रैः, सहकारिभिः, परिवारस्य सदस्यैः च सह बहुमाध्यम-सामग्री-साझेदारी-कृते भवति न्यूजीलैण्ड्-देशस्य जनानां कृते ऑनलाइन-सम्बद्धतां प्राप्तुं अनुकूलानां अनेकानाम् सामाजिक-माध्यम-मञ्चानां मध्ये एते कतिचन एव सन्ति । प्रत्येकं मञ्चं भिन्न-भिन्न-प्राथमिकतानां रुचिनां च पूर्तये स्वकीयानि विशिष्टानि विशेषतानि लाभाः च प्रदाति ।

प्रमुख उद्योग संघ

न्यूजीलैण्ड्-देशः विविधैः उद्योगैः प्रसिद्धः अस्ति, अतः अत्र प्रमुखाः उद्योगसङ्घाः सन्ति । अत्र न्यूजीलैण्ड्देशस्य केचन मुख्याः उद्योगसङ्घाः तेषां जालपुटैः सह सन्ति । 1. BusinessNZ: एषः न्यूजीलैण्डस्य प्रमुखः व्यापारवकालतसमूहः अस्ति, यः सम्पूर्णे देशे सहस्राणि व्यवसायानां प्रतिनिधित्वं करोति। जालपुटम् : https://www.businessnz.org.nz/ 2. न्यूजीलैण्डस्य संघीयकृषकाः (FFNZ): एषः संघः न्यूजीलैण्ड्देशस्य कृषकाणां ग्रामीणसमुदायस्य च प्रतिनिधित्वं करोति यथा दुग्ध, मेष-गोमांस-कृषिः, वानिकी, उद्यान-कृषिः इत्यादिषु विविधक्षेत्रेषु वेबसाइट्: https://www.fedfarm.org .न्ज/ ९. 3. आतिथ्य NZ: अयं संघः आतिथ्य उद्योगस्य अन्तः विभिन्नक्षेत्राणां प्रतिनिधित्वं करोति यत्र आवासप्रदातारः, भोजनालयाः, बाराः, कैफेः, आयोजनस्थलानि च सन्ति। जालपुटम् : https://hospitality.org.nz/ 4. NZTech: इदं न्यूजीलैण्ड्देशे प्रौद्योगिकीक्षेत्रस्य प्रतिनिधित्वं कुर्वन् एकः संघः अस्ति यत्र सॉफ्टवेयरविकासकम्पनयः, सूचनाप्रौद्योगिकीसेवाप्रदातारः, स्टार्टअपाः अन्ये च प्रौद्योगिकीसम्बद्धाः संस्थाः सन्ति। जालपुटम् : https://nztech.org.nz/ 5. खुदरा NZ: एषः संघः सम्पूर्णे न्यूजीलैण्ड्देशे बृहत्खुदराशृङ्खलाभ्यः आरभ्य लघुस्वतन्त्रभण्डारपर्यन्तं विभिन्नक्षेत्रेषु यथा फैशनखुदराविक्रयणं हार्डवेयरं DIYविक्रेतृणां च विक्रेतृणां प्रतिनिधित्वं करोति। जालपुटम् : https://www.retail.kiwi/ 6. The EMA - Employers & Manufacturers Association (Northern) Inc.: विनिर्माण सहित क्षेत्राणां विस्तृतश्रेणीतः 7500 तः अधिकसदस्यव्यापाराणां प्रतिनिधित्वं कुर्वन्, रसद/परिवहन तथा सेवा उद्योग। वेबसाइट:https://www.e ma.co.nz 7.NZ Food & Grocery Council:न्यूजीलैण्ड् मध्ये खाद्यनिर्मातृणां आपूर्तिकर्तानां कम्पनीनां कृते आधिकारिकप्रतिनिधिरूपेण ,अस्य क्षेत्रस्य व्यवसायान् अपि परस्परं संयोजयति,तथा च सरकारी अधिकारिभिः सह निकटतया कार्यं करोति।एषा संस्था खाद्यगुणवत्तासुरक्षायाः वकालतम् करोति,अच्छा -समन्वयित नियमन नीति आदि वेबसाइट:https://www.fgc.co.nz/

व्यापारिकव्यापारजालस्थलानि

न्यूजीलैण्ड्-देशेन सह सम्बद्धाः केचन आर्थिकव्यापारजालस्थलानि अत्र सन्ति । 1. व्यापार-नवाचार-रोजगार-मन्त्रालयः (MBIE): न्यूजीलैण्डदेशे व्यापार-नवाचार-सम्बद्धानां नीतीनां, विनियमानाम्, उपक्रमानाञ्च सूचनां प्रदाति इति आधिकारिकं सर्वकारीयजालस्थलम् जालपुटम् : https://www.mbie.govt.nz/ 2. न्यूजीलैण्ड् व्यापारः उद्यमश्च (NZTE): NZTE इति राष्ट्रिय आर्थिकविकाससंस्था अस्ति या व्यावसायिकानां अन्तर्राष्ट्रीयकरणाय वैश्विकबाजारेषु सफलतां च प्राप्तुं साहाय्यं करोति। जालपुटे निर्यातकानां, निवेशकानां, शोधकर्तृणां, उद्यमिनः च कृते संसाधनाः प्रदत्ताः सन्ति । जालपुटम् : https://www.nzte.govt.nz/ 3. सांख्यिकी न्यूजीलैण्ड् : अस्मिन् जालपुटे न्यूजीलैण्डस्य अर्थव्यवस्थायाः विषये विस्तृतसांख्यिकीयसूचना प्रदत्ता अस्ति यत्र व्यापारः, पर्यटनं, रोजगारः, जनसांख्यिकीयः इत्यादयः विविधाः क्षेत्राः सन्ति। जालपुटम् : https://www.stats.govt.nz/ 4. ExportNZ: इदं नियोक्तृ-निर्मातृसङ्घस्य (EMA) एकः विभागः अस्ति यः न्यूजीलैण्ड्देशे निर्यातकेन्द्रितव्यापाराणां समर्थनार्थं नेटवर्किंग्-अवकाशान्, वकालत-समर्थनं, बाजार-गुप्तचर-विज्ञानम् इत्यादीन् प्रदातुं समर्पितः अस्ति जालपुटम् : https://exportnz.org.nz/ 5. Investopedia - न्यूजीलैण्ड्देशे विक्रयणार्थं व्यवसायाः : अस्मिन् जालपुटे न्यूजीलैण्डदेशस्य अन्तः क्षेत्रेषु विभिन्नेषु उद्योगेषु विक्रयणार्थं उपलभ्यमानानां व्यवसायानां सूची अस्ति। वेबसाइट्: https://www.investopedia.com/search?q=व्यापार+विक्रयण+न्यूजीलैण्ड 6. BusinessNZ: BusinessNZ क्षेत्रीयव्यापारसङ्घस्य एकः संघः अस्ति यः विनिर्माणं, सेवाक्षेत्रम् इत्यादीन् सहितं विविध-उद्योगानाम् प्रतिनिधित्वं करोति, यः राष्ट्रियस्तरस्य व्यापार-समर्थकनीतीनां वकालतम् करोति। जालपुटम् : https://businessnz.org.nz/ 7. आर्थिकविकाससङ्घः एनजेड (ईडीएएनजेड): ईडानजेड आर्थिकनियोजनं विकासक्रियाकलापं च सम्बद्धानां सार्वजनिकक्षेत्रस्य एजेन्सीनां मध्ये सहकार्यस्य माध्यमेन एनजेडस्य सर्वेषु क्षेत्रेषु सततं आर्थिकविकासं प्रवर्धयितुं केन्द्रीक्रियते जालपुटम् : http://edanz.org.nz/

दत्तांशप्रश्नजालस्थलानां व्यापारः

न्यूजीलैण्ड्-देशस्य व्यापार-आँकडानां प्रश्नार्थं अनेकाः व्यापार-दत्तांश-जालपुटाः उपलभ्यन्ते । अत्र तेषु कतिचन तेषां जालपुटसङ्केतैः सह सन्ति- 1. सांख्यिकी न्यूजीलैण्ड् : सांख्यिकी न्यूजीलैण्ड् इत्यस्य आधिकारिकजालस्थले आयातस्य, निर्यातस्य, व्यापारस्य संतुलनस्य, इत्यादीनां विषये व्यापकव्यापारसांख्यिकी सूचना च प्रदत्ता अस्ति जालपुटम् : http://archive.stats.govt.nz/infoshare/ 2. न्यूजीलैण्ड सीमाशुल्कसेवा : न्यूजीलैण्डस्य सीमाशुल्कसेवा विस्तृत आयातनिर्यातदत्तांशस्य प्रवेशं प्रदाति, यत्र शुल्कं, शुल्कदराणि, वस्तुवर्गीकरणसङ्केताः (HS कोडाः), इत्यादयः सन्ति वेबसाइटः https://www.customs.govt.nz/व्यापार/अन्तर्राष्ट्रीय-व्यापार/आयात/निर्यात-आँकडा/ 3. प्राथमिक-उद्योगमन्त्रालयः (MPI): एमपीआई न्यूजीलैण्डदेशात् कृषि-खाद्य-उत्पाद-निर्यातानां विषये सूचनां प्रदाति, यत्र दुग्ध-उत्पादाः, मांसं, समुद्री-भोजनं च निर्यातयन्ति वेबसाइट्: https://www.mpi.govt.nz/व्यापार-निर्यात-मानक/निर्यात/ 4. व्यापारनक्शा : अन्तर्राष्ट्रीयव्यापारकेन्द्रेण (ITC) विकसितः व्यापारनक्शा न्यूजीलैण्डसहितविविधदेशानां अन्तर्राष्ट्रीयव्यापारसांख्यिकीयपरिचयं प्रदाति अस्मिन् उत्पादवर्गानुसारं आयातस्य/निर्यातस्य विवरणं समाविष्टम् अस्ति । वेबसाइटः https://www.trademap.org/Bilateral_TS.aspx?nvpm=1%7c554%7c%7c036%7कॉल%7कॉल%7कॉल%7c2%7c1%7c1%7c2%7c1. 5. विश्व एकीकृतव्यापारसमाधानम् (WITS): WITS विश्वबैङ्कसमूहेन प्रदत्तं वैश्विकव्यापारदत्तांशं प्रदाति। एतत् निर्यात/आयातमूल्यानि, भागिनानां विश्लेषणं, शुल्कदराणि इत्यादीनि सहितं व्यक्तिगतदेशानां विस्तृतव्यापाररूपरेखां प्रदाति । वेबसाइट्: https://wits.worldbank.org/CountryProfile/en/देश/NZL. एते वेबसाइट् न्यूजीलैण्ड्-देशस्य व्यापार-क्रियाकलापानाम् विषये बहुमूल्यं अन्वेषणं प्रदातुं शक्नुवन्ति majorly यथा ते मुख्यतया केषां वस्तूनाम् आयातं निर्यातं वा कुर्वन्ति तथा च तेषां व्यापारिकसाझेदारानाम् विश्लेषणं च यत् सूचितव्यापारनिर्णयेषु सहायकं भवितुम् अर्हति।

B2b मञ्चाः

न्यूजीलैण्ड्देशः स्वस्य जीवन्तव्यापारवातावरणेन उद्यमशीलतायाः च भावनायाः कृते प्रसिद्धः अस्ति । न्यूजीलैण्ड्देशे अनेके B2B मञ्चाः उपलभ्यन्ते ये व्यवसायान् संयोजयन्ति, व्यापारं च प्रवर्धयन्ति । अत्र केचन लोकप्रियाः सन्ति- १. 1. उद्योग इञ्जिन (www.industryengines.com): अयं मञ्चः विभिन्नेषु उद्योगेषु न्यूजीलैण्डव्यापाराणां व्यापकनिर्देशिकां प्रदाति। एतेन व्यवसायाः देशस्य अन्तः सम्भाव्यभागिनः, आपूर्तिकर्ताः, ग्राहकाः वा अन्वेष्टुं शक्नुवन्ति । 2. अलीबाबा कीवी मण्डप (www.alibaba.com/country/New-Zealand): वैश्विक ई-वाणिज्यविशालकायस्य अलीबाबा इत्यस्य कीवी मण्डपः इति समर्पितः विभागः अस्ति यत्र न्यूजीलैण्ड्-देशस्य निर्मातारः, थोकविक्रेतारः, निर्यातकाः च प्रदर्शिताः सन्ति मञ्चः स्थानीयव्यापारान् अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बद्धं करोति । 3. Trade Me (www.trademe.co.nz/business): Trade Me इति नीलामजालस्थलरूपेण आरब्धम् परन्तु न्यूजीलैण्ड्देशे B2B लेनदेनस्य विस्तृतं विभागं समावेशयितुं विस्तारितम् अस्ति। देशस्य अन्तः उत्पादानाम्/सेवानां क्रयणं वा विक्रेतुं वा इच्छन्तः व्यवसायान् सम्बध्दयति । 4. Eezee (www.eezee.sg/new-zealand): Eezee एकं ऑनलाइन मार्केटप्लेस् अस्ति यत् सिङ्गापुर-न्यूजीलैण्ड्-देशयोः व्यवसायानां मध्ये निर्बाधक्रयणं सक्षमं करोति। अत्र औद्योगिकसाधनानाम्, आपूर्तिनां च विस्तृतपरिधिः सुलभतया प्राप्यते । 5. नियोन्टाइड् (www.neontide.co.nz): नियोन्टाइड् एकः B2B मार्केटप्लेस् अस्ति यः पर्यावरण-सचेतनाः कम्पनीः परस्परं संयोजयित्वा न्यूजीलैण्ड्-देशे स्थायिव्यापार-प्रथानां प्रचारार्थं केन्द्रितः अस्ति 6. मार्केटव्यू (www.marketview.co.nz): मार्केटव्यू न्यूजीलैण्ड्देशस्य विभिन्नेषु उद्योगेषु कार्यं कुर्वतीनां कम्पनीनां कृते व्यापकदत्तांशविश्लेषणसेवाः प्रदाति, येन ते मार्केट्-प्रवृत्तेः उपभोक्तृव्यवहारस्य च आधारेण सूचितव्यापारनिर्णयान् कर्तुं समर्थाः भवन्ति 7.थोक केन्द्रीय(https://wholesalecentralNZ.com.au/). थोक केन्द्रीय एनजेड फैशन, इलेक्ट्रॉनिक्स खाद्य इत्यादिषु बहुविधवर्गेषु B2B थोकक्रयणं प्रदाति कृपया ज्ञातव्यं यत् एतेषु मञ्चेषु भिन्नानि विशेषतानि लक्षितदर्शकाः च भवितुम् अर्हन्ति; अतः भवतः व्यावसायिक आवश्यकतानां कृते सर्वाधिकं उपयुक्तं मञ्चं चयनं कर्तुं पूर्वं भवतः विशिष्टापेक्षाणाम् आधारेण प्रत्येकस्य मूल्याङ्कनं अत्यावश्यकम्।
//