More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया रोमानियागणराज्यम् इति प्रसिद्धः रोमानियादेशः दक्षिणपूर्वयुरोपदेशे स्थितः देशः अस्ति । उत्तरदिशि युक्रेनदेशः, पश्चिमदिशि हङ्गरीदेशः, दक्षिणपश्चिमदिशि सर्बियादेशः, दक्षिणदिशि बुल्गारियादेशः, पूर्वदिशि मोल्डोवादेशः च इत्यादयः अनेकदेशैः सह अस्य सीमाः सन्ति रोमानियादेशस्य राजधानी, बृहत्तमं नगरं च बुखारेस्ट् अस्ति । प्रायः २३८,३९७ वर्गकिलोमीटर् क्षेत्रफलं व्याप्य रोमानियादेशस्य विविधं परिदृश्यं वर्तते यत्र मध्यक्षेत्रे कार्पेथियनपर्वताः, देशस्य अन्येषु भागेषु च लुठन्तः मैदानाः सन्ति डैन्यूबनदी दक्षिणसीमायां प्रवहति, तस्याः प्राकृतिकसीमायाः भागः च अस्ति । १९ मिलियनतः अधिका जनसंख्यायुक्तः रोमानियादेशः यूरोपस्य सर्वाधिकजनसंख्यायुक्तेषु देशेषु अन्यतमः अस्ति । राष्ट्रस्य समृद्धा सांस्कृतिकविरासतां रोमानिया-जनाः (देशीयजातीयसमूहः), सैक्सन-जनाः (जर्मन-आवासिनो), हङ्गेरी-जनाः (मग्यार्-अल्पसंख्याकाः) रोमा-जनाः (बृहत्तमः जातीय-अल्पसंख्याकाः) इत्यादीनां विविधसभ्यताभिः प्रभाविताः सन्ति रोमानियाभाषा प्रायः सर्वैः नागरिकैः भाष्यते किन्तु हङ्गेरीभाषा जर्मनभाषा च मान्यताप्राप्ताः प्रादेशिकभाषाः सन्ति । २००७ तमे वर्षे यूरोपीयसङ्घस्य सदस्यतायाः अनन्तरं रोमानियादेशे महती आर्थिकवृद्धिः अभवत् ।अस्य अर्थव्यवस्था उद्योगः, कृषिः, ऊर्जानिर्माणं, सेवा च इत्यादिषु विभिन्नक्षेत्रेषु निर्भरं वर्तते अयं वाहनस्य, इलेक्ट्रॉनिक्स-उत्पादानाम्, तैल-शुद्धिकरण-उद्योगस्य च निर्माणार्थं प्रसिद्धः अस्ति । अस्मिन् देशे ड्रैकुला-कथायाः प्रसिद्धतया सम्बद्धाः ब्रान्-दुर्गाः इत्यादयः मध्ययुगीनदुर्गाः अपि सन्ति । आकर्षकग्रामीणदृश्यैः सह ट्रांसिल्वेनियाक्षेत्रं प्रामाणिकलोककथानुभवं इच्छन्तः आगन्तुकान् आकर्षयति यदा तु तिमिसोआरा अथवा सिबिउ इत्यादीनि नगराणि आधुनिकतायाः ऐतिहासिकप्रभावस्य च मिश्रणं कृत्वा सुन्दरं वास्तुकला प्रदर्शयन्ति यात्रिकाः अद्वितीयप्राकृतिकचमत्कारान् अन्वेष्टुं शक्नुवन्ति यथा चित्रितमठाः अथवा यूनेस्को-सूचीकृताः डेन्यूब-डेल्टा - वनस्पतिजन्तुनां विविधानां दुर्लभानां प्रजातीनां गृहम् समग्रतया रोमानिया आगन्तुकानां कृते इतिहासस्य मिश्रणं, जीवन्तं संस्कृतिं च दृश्यसौन्दर्येन सह प्रददाति येन पर्यटकानां कृते आकर्षकं गन्तव्यं भवति ।
राष्ट्रीय मुद्रा
रोमानियादेशस्य मुद्रा रोमानियादेशस्य लेउ (RON) अस्ति । लेउ इति संक्षिप्तरूपेण RON इति भवति तथा च सः कागदपत्रेषु मुद्रासु च आगच्छति । लेउ १०० बानि इति विभक्तः अस्ति, ये मुद्रायाः लघुतराः एककाः सन्ति । रोमानिया-देशस्य नोट्-पत्राणां वर्तमानमूल्यानां मध्ये १ (दुर्लभ), ५, १०, ५०, १००, २०० लेइ च सन्ति । एतेषु टिप्पणीषु महत्त्वपूर्णाः ऐतिहासिकाः, स्थलचिह्नाः च चित्रिताः सन्ति ये रोमानियादेशस्य इतिहासस्य संस्कृतिस्य च कृते महत्त्वपूर्णाः सन्ति । मुद्राणां दृष्ट्या रोमानियादेशः १ बैन् (दुर्लभः) मूल्येषु संप्रदायान् उत्पादयति, तथैव लघुमूल्यानि यथा ५, १० मूल्यस्य मुद्राः, बहुविधलेईपर्यन्तं मूल्यस्य बृहत्तराणि च मुद्रायाः टकसालीकरणस्य उत्तरदायी आधिकारिकः प्राधिकरणः रोमानियादेशस्य राष्ट्रियबैङ्कः अस्ति । ते महङ्गानि दरनियंत्रणम् इत्यादीनां सुदृढमौद्रिकनीतीनां कार्यान्वयनेन लेउ इत्यस्य स्थिरतां अखण्डतां च सुनिश्चितयन्ति। विदेशीयमुद्राणां आदानप्रदानं सम्पूर्णे देशे बङ्केषु अथवा अधिकृतविनिमयकार्यालयेषु अपि कर्तुं शक्यते । इदं महत्त्वपूर्णं यत् यद्यपि बृहत्तरेषु नगरेषु होटेलेषु वा भोजनालयेषु वा वीजा अथवा मास्टरकार्ड इत्यादीनि प्रमुखाणि क्रेडिट् कार्ड् सामान्यतया स्वीक्रियन्ते तथापि लघुनगरेषु वा ग्राम्यक्षेत्रेषु वा यत्र कार्ड् भुक्तिविकल्पाः व्यापकरूपेण न उपलब्धाः भवेयुः तत्र व्यवहारार्थं किञ्चित् नगदं वहितुं बुद्धिमान् भविष्यति . समग्रतया रोमानियादेशस्य मुद्राव्यवस्था स्वसीमासु कुशलतापूर्वकं कार्यं करोति तथा च विदेशीयानां आगन्तुकानां कृते अस्मिन् सुन्दरे पूर्वीय-यूरोपीय-देशे स्वस्य प्रवासस्य समये अधिकृत-चैनेल्-माध्यमेन स्वमुद्राणां स्थानीय-लेउ-मध्ये सहजतया आदान-प्रदानं भवति
विनिमय दर
रोमानियादेशस्य कानूनी मुद्रा रोमानियादेशस्य लेउ इति । अधः रोमानिया-देशस्य leu (केवलं सन्दर्भार्थं) विरुद्धं विश्वस्य केषाञ्चन प्रमुखमुद्राणां अनुमानितविनिमयदराः सन्ति : एकः अमेरिकी-डॉलर् प्रायः ४.१५ रोमानिया-लेउ इत्यस्य बराबरः अस्ति । एकः यूरो प्रायः ४.९२ रोमानिया-देशस्य लेउ इत्यस्य बराबरः अस्ति । एकः पौण्ड् प्रायः ५.५२ रोमानिया-लेउ इत्यस्य बराबरः भवति । एकः कनाडा-डॉलर् प्रायः ३.२४ रोमानिया-लेउ इत्यस्य बराबरः भवति । कृपया ज्ञातव्यं यत् एते दराः वर्तमानस्थित्याधारिताः सन्ति तथा च लाइव् दराः भिन्नाः भवितुम् अर्हन्ति । वास्तविकव्यापारात् पूर्वं नवीनतमविनिमयदरस्य द्विवारं जाँचः करणीयः ।
महत्त्वपूर्ण अवकाश दिवस
रोमानिया पूर्वीययूरोपदेशस्य एकः देशः अस्ति यः समृद्धसांस्कृतिकविरासतां विविधपरम्पराभिः च प्रसिद्धः अस्ति । अस्मिन् वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति, येषां जनानां कृते महत् महत्त्वं वर्तते । रोमानियादेशस्य महत्त्वपूर्णेषु अवकाशदिनेषु अन्यतमः राष्ट्रदिवसः अस्ति, यः डिसेम्बर्-मासस्य प्रथमे दिने आचर्यते । अस्मिन् १९१८ तमे वर्षे रोमानियाराज्येन सह ट्रान्सिल्वेनिया-देशस्य एकीकरणस्य स्मरणं भवति ।अस्मिन् दिने देशे सर्वत्र परेड-सङ्गीतसमारोहाः, आतिशबाजी-प्रदर्शनानि च सन्ति अन्यः महत्त्वपूर्णः अवकाशः ईस्टरः अस्ति । आर्थोडॉक्स-कैथोलिक-ईसाई-धर्मयोः कृते अयं उत्सवः रोमानिया-देशवासिनां कृते अत्यावश्यकं धार्मिकानुष्ठानस्य प्रतिनिधित्वं करोति । परिवाराः गम्भीरचर्चसेवासु भागं ग्रहीतुं एकत्रिताः भवन्ति, लेन्ट्-मासात् उपवासं विरामयन्ते च एकत्र उत्सव-भोजनं साझां कुर्वन्ति । रोमानियादेशे अपि क्रिसमस-उत्सवः बहुधा आचर्यते, यत्र परम्पराः पुस्तिकानां मध्ये प्रचलन्ति । अस्मिन् काले अलङ्कृताः क्रिसमसवृक्षाः सामान्यतया दृश्यन्ते, बालकाः च २५ दिसम्बर् दिनाङ्के सांताक्लॉज अथवा सेण्ट् निकोलस् इत्यनेन आनयितानां उपहारानाम् उत्सुकतापूर्वकं प्रतीक्षां कुर्वन्ति । रोमानिया-दम्पतीनां कृते ड्रैगोबेट्-अवकाशस्य विशेषं महत्त्वं वर्तते यतः अत्र प्रेम-प्रजनन-उत्सवः भवति । प्रतिवर्षं फेब्रुवरी-मासस्य २४ दिनाङ्के अवलोकिताः युवानः बहिः पारम्परिकगीतानि गायनम् अथवा प्रेमालापसंस्कारसम्बद्धानि क्रीडाः इत्यादिषु प्रसन्नकार्यक्रमेषु प्रवृत्ताः समयं यापयन्ति तदतिरिक्तं, Mărţişor इति एकः अद्वितीयः रोमानिया-देशस्य अवकाशः अस्ति यः मार्च-मासस्य प्रथमे दिने आचर्यते यदा जनाः वर्षभरि स्वास्थ्यस्य सौभाग्यस्य च प्रतीकरूपेण रक्त-श्वेत-तारयोः निर्मिताः लघु-सज्जा-टोकन-प्रदानं कुर्वन्ति अन्तिमे जूनमासस्य प्रथमे दिने अन्तर्राष्ट्रीयबालदिवसः सम्पूर्णे रोमानियादेशे बालकानां कृते आनन्दं जनयति यत्र तेषां सुखस्य कल्याणस्य च उत्सवस्य आयोजनार्थं विविधाः कार्यक्रमाः आयोजिताः सन्ति। विद्यालयेषु प्रायः क्रीडाप्रतियोगिता वा बालसृजनशीलतायै समर्पितानि प्रदर्शनानि इत्यादीनि विशेषाणि कार्याणि आयोजयन्ति । एतानि रोमानियादेशे आचरितानां महत्त्वपूर्णानां अवकाशानां कतिपयानि उदाहरणानि सन्ति ये तस्य संस्कृतिस्य समृद्धं टेपेस्ट्री प्रतिबिम्बयन्ति । रोमानियादेशीयानां कृते प्रत्येकस्य महत्त्वं वर्तते यतः ते न केवलं स्वस्य राष्ट्रियपरिचयस्य भावः गभीरं कुर्वन्ति अपितु परिवाराणां कृते उत्सवे एकत्र आगमनस्य अवसरान् अपि प्रयच्छन्ति।
विदेशव्यापारस्य स्थितिः
रोमानियादेशः दक्षिणपूर्वयुरोपदेशे स्थितः देशः अस्ति । अस्य व्यापारे दृढं ध्यानं दत्तं विविधं वर्धमानं च अर्थव्यवस्था अस्ति । रोमानियादेशस्य मुख्यनिर्यातेषु यन्त्राणि विद्युत्साधनं च, वस्त्राणि, पादपरिधानं च, वाहनानि, रसायनानि, कृषिजन्यपदार्थाः, इन्धनं च सन्ति । रोमानिया-देशस्य उत्पादानाम् निर्यातस्य शीर्षस्थानानि जर्मनी, इटली, फ्रान्स्, हङ्गरी, यूनाइटेड् किङ्ग्डम् च सन्ति । एतेषु देशेषु रोमानियादेशस्य कुलनिर्यातस्य महत्त्वपूर्णः भागः भवति । अपरपक्षे रोमानियादेशः मुख्यतया यन्त्राणि विद्युत्साधनं च, खनिज-इन्धनं, वाहनानि, रसायनानि,औषधानि च आयातयति । रोमानियादेशस्य मुख्याः आयातसाझेदाराः जर्मनी,ग्रीस,हङ्गरी,नीदरलैण्ड्,इटली च सन्ति । निर्यातस्य अपेक्षया अधिकस्य आयातस्य कारणेन देशस्य व्यापारसन्तुलनं परम्परागतरूपेण नकारात्मकं भवति; तथापि,गतवर्षेषु,रोमानियादेशस्य निर्यातस्तरः महतीं वृद्धिं प्राप्तवान्,यस्य परिणामेण व्यापारसन्तुलनं सुदृढं जातम्। स्वस्य पारम्परिकव्यापारसाझेदारानाम् अतिरिक्तं,रोमानिया सक्रियरूपेण यूरोपात् बहिः देशैः सह नूतनव्यापारावकाशान् अन्वेषयति।विभिन्न आर्थिकसहकार्यसम्झौतानां माध्यमेन चीन,दक्षिणकोरिया,जापान इत्यादिभिः एशियादेशैः सह व्यापारसम्बन्धानां विस्तारं कर्तुं वर्धमानं ध्यानं जातम्। रोमानिया यूरोपीयसङ्घस्य(EU) अपि भागः अस्ति,यत् तस्मै विशालस्य आन्तरिकबाजारस्य प्रवेशं प्रदाति।नैमित्तिकचुनौत्यस्य अभावेऽपि,रोमानियाकम्पनयः सम्पूर्णसदस्यराज्येषु अतिरिक्त सीमाशुल्कशुल्कं विना स्वस्य मालस्य वितरणं कृत्वा यूरोपीयसङ्घस्य सदस्यतायाः लाभं प्राप्नुवन्ति।एतत् योगदानं दत्तवान् अस्ति देशस्य समग्रस्य अन्तर्राष्ट्रीयव्यापारस्य वृद्धिः। समग्रतया,रोमानिया अन्तर्राष्ट्रीयव्यापारे सक्रियरूपेण संलग्नः अस्ति,समस्त यूरोपे दीर्घकालीनसाझेदारीद्वयस्य आनन्दं लभते तथा च वैश्विकरूपेण नूतनव्यापारावकाशानां अनुसरणं करोति।स्थिर आर्थिकवृद्धिः,राजनैतिकस्थिरता,अनुकूलनिवेशस्थितयः च विदेशीयनिवेशकान् आकर्षितवन्तः,वैश्विकवाणिज्ये रोमानियादेशस्य भूमिकां पुनः सशक्तं कृत्वा
बाजार विकास सम्भावना
रोमानियादेशस्य विदेशव्यापारक्षेत्रे विपण्यविकासस्य सम्भावना आशाजनकः अस्ति तथा च व्यवसायानां कृते अनेकाः अवसराः प्रददाति। पूर्वीय-यूरोपे स्थितः रोमानिया-देशः यूरोपीयसङ्घस्य अन्तः विविध-अर्थव्यवस्थायाः, सामरिक-स्थानस्य च कृते प्रसिद्धः अस्ति । रोमानियादेशस्य विदेशव्यापारक्षमतायां योगदानं ददाति एकः प्रमुखः कारकः यूरोपीयसङ्घस्य सदस्यता अस्ति । एषा सदस्यता रोमानियादेशे संचालितव्यापाराणां कृते ५० कोटिभ्यः अधिकेभ्यः उपभोक्तृणां विपण्यं प्राप्तुं शक्नोति । यूरोपीयसङ्घः सरलीकृताः सीमाशुल्कप्रक्रियाः, मालस्य सेवानां च स्वतन्त्रगतिः, विविधवित्तीयसहायताकार्यक्रमेषु प्रवेशः इत्यादयः अनेकाः लाभाः अपि प्रदाति तदतिरिक्तं रोमानियादेशे अन्तिमेषु वर्षेषु निरन्तरं आर्थिकवृद्धिः भवति । एतस्याः वृद्धेः परिणामेण जनसंख्यायां प्रयोज्य-आय-स्तरस्य वृद्धिः अभवत्, येन आयातित-उत्पादानाम् उपभोक्तृणां अधिका माङ्गलिका अभवत् । विनिर्माणं, कृषिः, सूचनाप्रौद्योगिकी, सेवा इत्यादीनां उद्योगानां महत्त्वपूर्णविस्तारः अभवत् । रोमानियादेशस्य भौगोलिकस्थानस्य लाभः अपि मध्ययुरोपस्य बाल्कनदेशस्य च प्रवेशद्वाररूपेण भवति । पश्चिम-यूरोपीय-विपण्यं पूर्वदिशि स्थितैः सह सम्बद्धं कृत्वा महत्त्वपूर्णं पारगमनबिन्दुरूपेण कार्यं करोति । देशस्य विस्तृतं परिवहनजालम् अस्ति यस्मिन् प्रमुखाः मार्गाः, रेलमार्गाः, विमानस्थानकानि, कृष्णसागरस्य, डैन्यूबनद्याः च बन्दरगाहाः च सन्ति । अपि च रोमानियादेशे काष्ठभण्डारः, कृषियोग्यः कृषिभूमिः इत्यादयः प्रचुराः प्राकृतिकाः संसाधनाः सन्ति । एते संसाधनाः देशात् कच्चामालस्य निवेशं निर्यातं वा कर्तुम् इच्छन्तीनां विदेशीयव्यापारिणां कृते अवसरान् प्रददति। अन्तिमेषु वर्षेषु अनेकाः बहुराष्ट्रीयकम्पनयः देशस्य अन्तः उत्पादनसुविधाः अथवा क्षेत्रीयमुख्यालयं स्थापयित्वा रोमानियादेशस्य क्षमताम् अङ्गीकृतवन्तः । एतेन वैश्विकस्तरस्य तस्य विपण्यस्थिरतायां प्रतिस्पर्धायां च विश्वासः प्रदर्शितः भवति । यदा रोमानियादेशस्य विदेशव्यापारक्षेत्रे पर्याप्ताः अवसराः सन्ति; अस्मिन् विपण्ये प्रवेशात् पूर्वं व्यवसायानां कृते सम्यक् विपण्यसंशोधनं कर्तुं महत्त्वपूर्णम् अस्ति। आयातसम्बद्धानां कानूनी आवश्यकतानां सह स्थानीयग्राहकप्राथमिकतानां अवगमनं सफलतायै अत्यावश्यकं भविष्यति। निष्कर्षतः,एतेषां सर्वेषां कारकानाम् सारांशं दत्त्वा – यूरोपीयसङ्घस्य सदस्यतायाः लाभाः,निरन्तर-आर्थिक-वृद्धिः,अनुकूल-भौगोलिक-स्थितिः,प्राकृतिक-संसाधन-प्रचुरता च –रोमानिया-देशः स्वस्य अप्रयुक्त-विदेश-व्यापार-अवकाशानां शोषणार्थं उल्लेखनीय-क्षमताम् प्रस्तुतं करोति |.
विपण्यां उष्णविक्रयणानि उत्पादानि
रोमानियादेशे निर्यातविपण्यस्य विषये विचारं कुर्वन् अनेके लोकप्रियाः उत्पादवर्गाः सन्ति येषां चयनं अधिकतमविक्रयक्षमतायाः कृते कर्तुं शक्यते । एतेषु वर्गेषु वस्त्रं वस्त्रं च, इलेक्ट्रॉनिक्सं, वाहनभागाः, उपसाधनं च, फर्निचरं, खाद्यपदार्थाः च सन्ति । रोमानियादेशस्य वस्त्र-वस्त्र-उद्योगः उच्चगुणवत्तायाः, किफायती-मूल्यानां च कृते प्रसिद्धः अस्ति । अतः जीन्स, टी-शर्ट, वेषः, जूता इत्यादीनां फैशनयुक्तानां वस्त्राणां निर्यातः लाभप्रदः विकल्पः भवितुम् अर्हति । पर्दा, शय्यासेट्, तौलिया इत्यादीनां वस्त्रपदार्थानाम् अपि आग्रहः अस्ति । रोमानिया-विपण्यस्य कृते उत्पादानाम् चयनं कुर्वन् इलेक्ट्रॉनिक्सः अन्यः लाभप्रदः क्षेत्रः अस्ति यस्य उपयोगं कर्तुं शक्यते । मोबाईलफोन्, लैपटॉप्, टैब्लेट्, दूरदर्शनम्, कॅमेरा इत्यादीनि सर्वाणि उपभोक्तृभिः अत्यन्तं प्रार्थितानि सन्ति । अतिरिक्तरूपेण रेफ्रिजरेटर्,वॉशिंग मशीन्,माइक्रोवेव ओवन इत्यादीनां गृहोपकरणानाम् आग्रहः वर्धमानः अस्ति। रोमानियादेशस्य वाहन-उद्योगः अन्तिमेषु वर्षेषु प्रफुल्लितः अस्ति यत्र बहवः प्रमुखाः अन्तर्राष्ट्रीयनिर्मातारः तत्र उत्पादनसुविधाः स्थापयन्ति । एवं इञ्जिन,गियर,बैटरी,टायर,सहायकसामग्री इत्यादयः वाहनभागाः निर्यातस्य आशाजनकं अवसरं प्रस्तुतयन्ति। फर्निचरः एकः आवश्यकः वस्तु अस्ति यत् रोमानियादेशिनः प्रायः गृहाणि स्थापयितुं वा आन्तरिकं नवीनीकरणं कुर्वन् क्रियन्ते। हालस्य वर्षेषु,सुविकसितानां,सज्जितवस्तूनाम् माङ्गं वृद्धिं दृष्टवती अस्ति।अतः,आधुनिकमन्त्रिमण्डलानां,भोजनस्य सेट्,सोफानां,तथा च शयनगृहस्य फर्निचरस्य विक्रयणं सम्भाव्यते ग्राहकं आकर्षयन्ति। अन्तिमे,रोमानियनाः पारम्परिकभोजनस्य प्रशंसाम् कुर्वन्ति परन्तु अन्तर्राष्ट्रीयस्वादेषु लिप्ताः अपि आनन्दं लभन्ते।Thus,दुग्धजन्यपदार्थाः,मेयोनेज्,मद्यं,पास्ता,डिब्बाबन्दवस्तूनि,चार्कुटेरी,मधु,जामसहिताः खाद्यनिर्यातेषु ध्यानं दत्त्वा ध्यानं आकर्षयिष्यति।सफलतायै,इदं महत्त्वपूर्णम् स्वास्थ्यविनियमानाम् पूर्तये,प्रतिस्पर्धात्मकमूल्यानि निर्धारयितुं,अलमारेषु उत्तिष्ठितुं आकर्षकपैकेजिंग् प्रदातुं च। अतः,रोमानिया-देशस्य विदेशव्यापार-बाजारे उष्ण-विक्रय-वस्तूनाम् चयनस्य कुञ्जी वस्त्र-वस्त्र-वस्त्र-इलेक्ट्रॉनिक्स, automotive parts,furniture,and food.सदैव उपभोक्तृप्राथमिकतासु,प्रवृत्तिषु,वर्तमानमागधेषु निकटतया दृष्टिः स्थापयन्तु, तथा च प्रतिस्पर्धात्मकमूल्येषु उत्तमगुणवत्तामानकानि सुनिश्चितं कुर्वन्तु।एतानां रणनीतीनां सदुपयोगेन रोमानियादेशस्य बाजारे निर्यातार्थं मालवस्तूनाम् सफलचयनस्य सुविधा भविष्यति।
ग्राहकलक्षणं वर्ज्यं च
रोमानिया पूर्वीययूरोपे स्थितः अद्वितीयः देशः अस्ति यस्य ग्राहकविशेषताः वर्जिताः च सन्ति । ग्राहकलक्षणस्य दृष्ट्या रोमानियादेशिनः सम्बन्धानां व्यक्तिगतसम्बन्धानां च मूल्यं ददति । रोमानियादेशे सफलतापूर्वकं व्यापारं कर्तुं ग्राहकैः सह विश्वासस्य निर्माणं, उत्तमसम्बन्धस्य स्थापना च महत्त्वपूर्णम् अस्ति । व्यक्तिगतस्तरस्य ग्राहकानाम् परिचयार्थं समयं स्वीकृत्य दृढव्यापारसम्बन्धनिर्माणे बहु दूरं गमिष्यति। रोमानियादेशस्य ग्राहकाः व्यावसायिकतां, समयपालनं, विश्वसनीयतां च प्रशंसन्ति । प्रतिज्ञां पूरयितुं यथासम्मतं मालं वा सेवां वा प्रदातुं महत्त्वपूर्णम् अस्ति। सभायाः नियुक्तेः च शीघ्रता ग्राहकस्य समयस्य सम्मानं प्रतिबिम्बयति तथा च भवतः प्रतिबद्धतां प्रदर्शयति। रोमानिया-ग्राहकैः सह व्यवहारं कुर्वन् धैर्यं धारयितुं अत्यावश्यकं यतः सावधानतायाः सम्यक् विश्लेषणस्य च कारणेन निर्णयनिर्माणं प्रायः मन्दं भवितुम् अर्हति । रोमानियादेशिनः किमपि प्रतिबद्धतां निर्णयं वा कर्तुं पूर्वं विस्तृतसूचनाः प्राधान्यं ददति । वर्ज्यानां दृष्ट्या साम्यवादस्य अन्तर्गतं रोमानिया-देशस्य इतिहासः इत्यादिषु संवेदनशीलविषयेषु अथवा विवादास्पदराजनैतिकविषयेषु चर्चां न कर्तुं महत्त्वपूर्णं भवति, यावत् ग्राहकेन एव प्रेरितं न भवति। एते विषयाः केषाञ्चन रोमानिया-देशवासिनां कृते भावुकाः भवितुम् अर्हन्ति, अतः तेषां समीपं संवेदनशीलतापूर्वकं गन्तुं सर्वोत्तमम् । रोमानियादेशे अन्यः वर्ज्यः अन्तरक्रियाणां समये व्यक्तिगतस्थानस्य सम्मानं परितः परिभ्रमति । यावत् भवन्तः यस्य व्यक्तिस्य सह व्यवहारं कुर्वन्ति तस्य सह आत्मीयसम्बन्धः न स्थापितः तावत् अतिस्पर्शः वा आलिंगनं वा इत्यादीन् शारीरिकसंपर्कं परिहरन्तु । अपि च, रोमानिया-ग्राहकैः सह संवादं कुर्वन् तेषां संस्कृति-परम्पराणां विषये प्रत्यक्ष-आलोचना वा नकारात्मक-टिप्पणी वा न कर्तव्या इति सल्लाहः । अपि तु सांस्कृतिकरूपेण संवेदनशीलाः सन्तः स्वदेशस्य सकारात्मकपक्षेषु प्रकाशनं कर्तुं ध्यानं दत्तव्यम्। सारांशेन, विश्वासस्य परस्परसम्मानस्य च आधारेण सम्बन्धनिर्माणस्य विषये रोमानिया-ग्राहकानाम् मूल्यानि अवगन्तुं अस्मिन् अद्वितीय-यूरोपीय-देशे सफलव्यापार-व्यवहारयोः महत्त्वपूर्णं योगदानं भविष्यति
सीमाशुल्क प्रबन्धन प्रणाली
रोमानियादेशस्य सीमानियन्त्रणव्यवस्थायाः मार्गदर्शिकानां च उद्देश्यं तस्य सीमानां सुरक्षां सुरक्षां च सुनिश्चित्य वैध आगन्तुकानां कृते यात्रायाः सुविधां कर्तुं भवति । देशः यूरोपीयसङ्घस्य सदस्यराज्यम् अस्ति, यस्य अर्थः अस्ति यत् शेन्गेन् क्षेत्रस्य अन्तः जनानां स्वतन्त्रगतिसम्बद्धानां शेन्गेन्-सम्झौतानां सिद्धान्तानां अनुसरणं करोति । रोमानियादेशस्य सीमानियन्त्रणाधिकारिणः आगच्छन्तः निर्गच्छन्त्याः च यात्रिकाणां कुशलतापूर्वकं प्रबन्धनार्थं विविधानि उपायानि कार्यान्वन्ति । आगमनसमये सर्वेषां विदेशीयानां स्वदेशात् वैधं पासपोर्टं वा परिचयपत्रं वा प्रस्तुतं कर्तव्यम्। गैर-यूरोपीयसङ्घस्य नागरिकानां अपि रोमानिया-देशे प्रवेशात् पूर्वं वैध-वीजायाः आवश्यकता भवितुम् अर्हति, तेषां राष्ट्रियतायाः आधारेण । रोमानियादेशे सीमाशुल्कविनियमाः अन्यैः यूरोपीयसङ्घस्य देशैः सह समानतां धारयन्ति । यात्रिकाः कतिपयमूल्यसीमाम् अतिक्रम्य विशिष्टप्रतिबन्धान् वा वहन्तः मालाः घोषयितुं बाध्यन्ते, यथा अग्निबाणं, मादकद्रव्याणि, विलुप्तप्रायपशुजातयः वा €१०,००० तः अधिकानि नगदराशिः अपि प्रवेशे निर्गमने वा घोषितव्या । पासपोर्टनियन्त्रणपदाधिकारिणः यात्रिकाणां पासपोर्ट्/आईडी वैधतायाः मूल्याङ्कनं कुर्वन्ति तथा च आवश्यकतायां अग्रे जाँचं कर्तुं शक्नुवन्ति। रोमानियादेशं गन्तुं पूर्वं व्यक्तिगतपरिचयदस्तावेजानां अवधिः न समाप्तः इति सुनिश्चितं कर्तुं महत्त्वपूर्णम् अस्ति। कतिपयवस्तूनि आयातप्रतिबन्धस्य अधीनाः भवितुम् अर्हन्ति अथवा विशेषानुज्ञापत्रस्य आवश्यकता भवितुम् अर्हन्ति (उदा. औषधनिर्देशस्य आवश्यकता भवति)। यात्रिकाणां कृते देशे प्रवेशात् पूर्वं रोमानिया-देशस्य सीमाशुल्क-विनियमानाम् परिचयः करणीयः । रोमानियादेशात् प्रस्थानकाले सीमाशुल्क-अधिकारिणः अवैधरूपेण देशात् बहिः नीतानि निषिद्धवस्तूनाम् सामानस्य, सामानस्य च निरीक्षणं कर्तुं अनुरोधं कर्तुं शक्नुवन्ति रोमानिया-देशस्य आप्रवासन-निरीक्षण-स्थानकेषु सुचारु-मार्गः सुनिश्चित्य आगन्तुकानां कृते सर्वेषां प्रासंगिकानां नियमानाम् अनुपालनं अत्यावश्यकम् अस्ति: 1. सर्वदा वैधयात्रादस्तावेजाः (पासपोर्ट्/आईडी) वहन्तु। 2. यदि प्रयोज्यम् अस्ति तर्हि आवश्यकं वीजां धारयन्तु। 3. अवैधमादकद्रव्याणि अग्निबाणं वा इत्यादीनि प्रतिबन्धितवस्तूनि न वहन्तु। 4. शुल्कमुक्तभत्तेः घोषणायाः आवश्यकताः च विषये सीमाशुल्कप्रक्रियाभिः परिचिताः भवन्तु। 5. सीमानियन्त्रणकर्मचारिभिः प्रदत्तानां अतिरिक्तानां आप्रवासननिर्देशानां सम्मानं कुर्वन्तु। 6. परिवर्तनशीलपरिस्थित्या (यथा कोविड-19 सम्बद्धप्रोटोकॉल) प्रवेशस्य आवश्यकतासु सम्भाव्य-अद्यतन-विषये सूचिताः भवन्तु। एतेषां मार्गदर्शिकानां पालनम् कृत्वा सर्वाणि आवश्यकदस्तावेजानि सज्जानि कृत्वा यात्रिकाः रोमानियादेशे उपद्रवरहितं प्रवेशनिर्गमन-अनुभवं आनन्दयितुं शक्नुवन्ति ।
आयातकरनीतयः
रोमानिया-देशः यूरोपीयसङ्घस्य (EU) सदस्यत्वेन यूरोपीयसङ्घस्य साधारणं सीमाशुल्कनीतिं अनुसरति । अतः तस्य आयातकरनीतयः बहुधा यूरोपीयसङ्घेन स्वीकृतैः सह सङ्गताः सन्ति । रोमानियादेशे आयातकरसंरचना विशिष्टशुल्कानां, एड वैलोरेमशुल्कानां, कदाचित् उभयोः मिश्रणस्य च संयोजनं अनुसरति । मालस्य परिमाणस्य वा भारस्य वा आधारेण विशिष्टशुल्कं गृह्यते, यदा तु मूल्याङ्कशुल्कं उत्पादस्य घोषितमूल्यस्य प्रतिशतरूपेण गण्यते रोमानियादेशे आयातितानां गैर-यूरोपीयसङ्घस्य देशानाम् मालस्य कृते तेषां कृते यूरोपीयसङ्घस्य सामान्यशुल्कशुल्कस्य अन्तर्गतं निर्दिष्टानि सीमाशुल्कदराणि भवन्ति । इदं शुल्कं हार्मोनाइज्ड सिस्टम् (HS) कोड् इत्यस्य आधारेण प्रयुक्तं भवति यत् करप्रयोजनार्थं उत्पादानाम् विभिन्नसमूहेषु वर्गीकरणं करोति । वास्तविकदराणि आयातितवस्तूनाम् प्रकृतेः उपरि निर्भरं भवति । एतेषां करानाम् अतिरिक्तं रोमानियादेशे प्रवेशं कुर्वन्तः अधिकांशः आयाताः १९% मानकदरेण मूल्यवर्धितकरः (VAT) अपि प्रयोज्यः भवति । परन्तु कतिपयेषु आवश्यकवस्तूनि ५% तः ९% पर्यन्तं न्यूनीकृतं वैट्-दरं वहितुं शक्नुवन्ति । आयातकानां कृते महत्त्वपूर्णं यत् तेषां कुलव्ययस्य गणनायां एतस्य अतिरिक्तव्ययस्य लेखानुरूपं भवति। आयातकाः एतदपि अवगताः भवेयुः यत् उत्पादनप्रक्रियासु प्रयुक्तानां कच्चामालानाम् अथवा विशिष्टानां आर्थिकक्षेत्राणां उत्तेजनार्थं उद्दिश्यमाणानां वस्तूनाम् इत्यादीनां विशिष्टवर्गाणां आयातकरस्य छूटः न्यूनीकरणं वा भवितुम् अर्हति एताः छूटाः प्रायः कतिपयानां मापदण्डानां आधारेण, सम्बन्धितप्रधिकारिणां प्रमाणीकरणानां च आधारेण प्रदत्ताः भवन्ति । अनुशंसितं यत् रोमानियादेशेन सह अन्तर्राष्ट्रीयव्यापारं कर्तुं योजनां कुर्वन्तः व्यक्तिः अथवा व्यवसायाः स्थानीयाधिकारिभिः सह परामर्शं कुर्वन्तु अथवा सर्वेषां प्रयोज्य आयातविनियमानाम् अनुपालनं सुनिश्चित्य व्यावसायिकपरामर्शं लभन्ते तथा च देशे मालस्य आयातेन सह सम्बद्धानां कुलव्ययस्य सटीकं आकलनं कुर्वन्तु।
निर्यातकरनीतयः
रोमानिया-देशः पूर्वीय-यूरोप-देशस्य एकः देशः अस्ति यः निर्यात-वस्तूनाम् विविधतायाः कृते प्रसिद्धः अस्ति । देशे स्वस्य निर्यात-उद्योगस्य समर्थनाय अनुकूलकर-नीतिः कार्यान्विता अस्ति । रोमानियादेशे सामान्यनिगम-आयकर-दरः १६% अस्ति, यत् मालस्य निर्यात-कार्यं कुर्वतां सहितं सर्वेषु व्यवसायेषु प्रवर्तते । परन्तु निर्यातप्रधानकम्पनीनां कृते केचन छूटाः प्रोत्साहनं च उपलभ्यन्ते । प्रथमं, ये कम्पनयः निर्यातात् स्वस्य कुलराजस्वस्य न्यूनातिन्यूनं ८०% भागं जनयन्ति, ते स्वलाभेषु निगमीय-आयकरं दातुं छूटं प्राप्तुं योग्याः सन्ति अस्य उपायस्य उद्देश्यं कम्पनीभ्यः अन्तर्राष्ट्रीयव्यापारे ध्यानं दातुं रोमानियादेशस्य निर्यातक्षेत्रं च वर्धयितुं प्रोत्साहयितुं वर्तते। तदतिरिक्तं रोमानियादेशे निर्यातितवस्तूनाम् करव्यवस्थायाः अन्यः महत्त्वपूर्णः पक्षः मूल्यवर्धितः करः (VAT) अस्ति । निर्यातार्थं अभिप्रेताः मालः सामान्यतया वैट् प्रयोजनार्थं शून्य-रेटेड् इति मन्यते । अस्य अर्थः अस्ति यत् निर्यातकाः स्वग्राहिभ्यः एतादृशेषु व्यवहारेषु किमपि वैट् न गृह्णन्ति । तस्य स्थाने ते उत्पादनप्रक्रियायाः समये अथवा निर्यातसम्बद्धानां वस्तूनाम्/सेवानां क्रयणे भुक्तस्य निवेशवैट्-इत्यस्य धनवापसीं दातुं शक्नुवन्ति । शून्य-रेटेड्-आपूर्ति-रूपेण योग्यतां प्राप्तुं निर्यातकानां कृते दस्तावेज-साक्ष्यं दातव्यं यत् मालः रोमानिया-देशात् निर्गत्य यूरोपीय-सङ्घस्य (EU) बहिः अन्यस्मिन् देशे अथवा क्षेत्रे प्रविष्टः इति सत्यापयति ज्ञातव्यं यत् निर्यातितस्य उत्पादस्य प्रकारस्य अथवा गन्तव्यदेशस्य आधारेण विशिष्टाः नियमाः आवश्यकताः च भवितुम् अर्हन्ति अतः निर्यातकानां कृते अन्तर्राष्ट्रीयव्यापारस्य संचालनात् पूर्वं स्थानीयाधिकारिभिः सह परामर्शं कर्तुं वा रोमानियावित्तनीतिविषये ज्ञातव्यावसायिकैः सह संलग्नतां कर्तुं वा अत्यावश्यकम्। समग्रतया, रोमानियादेशस्य अनुकूलकरनीतयः करविषयेषु अन्तर्राष्ट्रीयव्यापारमानकानां यूरोपीयसङ्घस्य नियमानाञ्च अनुपालनं सुनिश्चित्य निर्यातक्रियाकलापयोः कृते व्यावसायिकान् प्रोत्साहयित्वा तस्याः अर्थव्यवस्थां उत्तेजितुं साहाय्यं कुर्वन्ति
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
दक्षिणपूर्वीय-यूरोपे स्थितः रोमानिया-देशः निर्यात-उत्पादानाम् विविधतायाः कृते प्रसिद्धः अस्ति । रोमानियानिर्यातस्य गुणवत्तां विश्वसनीयतां च सुनिश्चित्य देशे प्रमाणीकरणप्रक्रिया कार्यान्विता अस्ति । रोमानियादेशे निर्यातप्रमाणीकरणस्य उत्तरदायी मुख्यः प्राधिकरणः राष्ट्रियमानकीकरणप्रमाणीकरणसंस्था (INCERCOM) अस्ति । INCERCOM विभिन्नैः उद्योगविशिष्टसंस्थाभिः सह निकटतया कार्यं करोति यत् उत्पादाः राष्ट्रिय-अन्तर्राष्ट्रीय-मानकान् पूरयन्ति इति सुनिश्चितं करोति । रोमानियादेशे निर्यातकानां विदेशेषु मालस्य प्रेषणात् पूर्वं विशिष्टविनियमानाम् अनुपालनं करणीयम्, वैधप्रमाणपत्राणि च प्राप्तव्यानि। एते प्रमाणपत्राणि गारण्टीं ददति यत् मालस्य कठोरपरीक्षणं कृतम् अस्ति तथा च गुणवत्ता, सुरक्षा, पर्यावरणमानकानां अनुपालनं च भवति । रोमानियादेशे एकं महत्त्वपूर्णं प्रमाणीकरणं ISO 9001 अस्ति।अन्तर्राष्ट्रीयरूपेण मान्यताप्राप्तः अयं मानकः निर्यातकानां कृते प्रभावी गुणवत्ताप्रबन्धनव्यवस्थाः स्थापिताः इति सुनिश्चितं करोति। एतत् वैश्विकविपण्यं प्रति उच्चगुणवत्तायुक्तानि उत्पादनानि प्रदातुं रोमानियादेशस्य प्रतिबद्धतां प्रदर्शयति । तदतिरिक्तं रोमानियानिर्यातारः पर्यावरणप्रबन्धनार्थं ISO 14001 अथवा व्यावसायिकस्वास्थ्यसुरक्षायै OHSAS 18001 इत्यादीनि प्रमाणपत्राणि अपि प्राप्तुं शक्नुवन्ति। एते स्थायिप्रथानां श्रमिकसुरक्षायाश्च प्रति स्वसमर्पणं अधिकं प्रदर्शयन्ति। रोमानिया-देशस्य कृषि-उत्पादानाम् अपि प्रायः विशिष्ट-प्रमाणपत्राणां आवश्यकता भवति । कृषिमन्त्रालयः संरक्षितमूलपदनाम (PDO) अथवा संरक्षितभौगोलिकसूचकं (PGI) इत्यादीनि प्रमाणपत्राणि प्रदातुं एतस्याः प्रक्रियायाः निरीक्षणं करोति एते प्रमाणपत्राणि उत्पादस्य प्रामाणिकतां सुनिश्चित्य पारम्परिकरोमानियाकृषीपद्धतीनां रक्षणं कुर्वन्ति । अपि च, यदा खाद्यनिर्यातस्य विषयः आगच्छति तदा यूरोपीयसङ्घस्य (EU) नियमानाम् अनुपालनं महत्त्वपूर्णम् अस्ति । यूरोपीयसङ्घस्य साधारणकृषिनीतिः पशुधनस्य उत्पादनस्य समये पशुकल्याणप्रथानां सह उत्पादमूलस्य अनुसन्धानस्य, लेबलिंगस्य सटीकतायां सख्तमार्गदर्शिकानां रूपरेखां ददाति - रोमानियादेशस्य अन्तः निर्यातप्रमाणीकरणस्य सर्वे आवश्यकाः पक्षाः अन्ततः, एते निर्यातप्रमाणपत्राणि विभिन्नेषु उद्योगेषु राष्ट्रिय-अन्तर्राष्ट्रीय-मानकानां अनुपालनं प्रदर्श्य रोमानिया-देशस्य विश्वसनीयव्यापारसाझेदारत्वेन प्रतिष्ठां ठोसरूपेण स्थापयन्ति व्यापकप्रमाणीकरणप्रक्रियाणां माध्यमेन गुणवत्तानिर्धारणपरिपाटनेषु समर्पणेन रोमानिया वैश्विकबाजारक्षेत्रे प्रतिस्पर्धात्मकरूपेण स्वस्थानं स्थापयति
अनुशंसित रसद
रोमानिया-देशः पूर्वीय-यूरोपे स्थितः देशः अस्ति, यः समृद्ध-इतिहासस्य, सुन्दर-दृश्यानां च कृते प्रसिद्धः अस्ति । यदा रसदस्य, परिवहनस्य च विषयः आगच्छति तदा रोमानियादेशे अनेके विकल्पाः प्राप्यन्ते ये अत्यन्तं अनुशंसिताः सन्ति । 1. मार्गपरिवहनम् : रोमानियादेशे प्रमुखनगरान् नगरान् च सम्बद्धं विस्तृतं मार्गजालं वर्तते, येन मार्गपरिवहनं रसदस्य विश्वसनीयविकल्पः भवति देशे सुसंरक्षिताः राजमार्गाः सन्ति ये मालस्य कुशलतापूर्वकं गमनम् सुलभं कुर्वन्ति । रोमानियादेशे अनेकाः ट्रककम्पनयः सन्ति ये घरेलु-अन्तर्राष्ट्रीय-रसद-सेवाः प्रदास्यन्ति । 2. रेलपरिवहनम् : रोमानियादेशे अपि कुशलं रेलजालम् अस्ति यत् देशस्य अन्तः विविधान् क्षेत्रान् अपि च बुल्गारिया, हङ्गरी, युक्रेन, सर्बिया इत्यादीनां समीपस्थदेशान् सम्बध्दयति दीर्घदूरेषु बृहत्मात्रायां मालस्य कृते रेलमालवाहनपरिवहनं व्यय-प्रभावी भवति । 3. विमानमालवाहनसेवाः : समयसंवेदनशीलानाम् अथवा उच्चमूल्यानां प्रेषणानां कृते रोमानियादेशे विमानमालवाहनसेवानां अत्यन्तं अनुशंसितम् अस्ति। बुखारेस्ट्-नगरस्य हेन्री-कोआण्डा-अन्तर्राष्ट्रीयविमानस्थानकं देशस्य व्यस्ततमं विमानस्थानकम् अस्ति, मालवाहकविमानयानानां केन्द्ररूपेण च कार्यं करोति । सम्पूर्णे रोमानियादेशस्य अन्येषु प्रमुखेषु विमानस्थानकेषु अपि कुशलनियन्त्रणप्रणालीभिः सह विमानमालवाहनसुविधाः प्राप्यन्ते । 4. बन्दरगाहाः समुद्रीयपरिवहनं च : कृष्णसागरतटे स्थितस्य कारणात् रोमानियादेशे अनेके बन्दरगाहाः सन्ति ये घरेलु-अन्तर्राष्ट्रीयसमुद्रीव्यापारस्य सेवां कुर्वन्ति कोन्स्टन्टा-बन्दरगाहः देशस्य बृहत्तमः बन्दरगाहः अस्ति, अन्यैः यूरोपीय-बन्दरगाहैः सह विविध-नौकायान-रेखाभिः उत्तमं सम्पर्कं प्रदाति । 5.गोदामसुविधाः : रसदसञ्चालनस्य भण्डारणसमाधानस्य दृष्ट्या रोमानिया बुखारेस्ट्, क्लुज-नापोका, तिमिसोरा इत्यादिषु विभिन्ननगरेषु आधुनिकमूलसंरचनायुक्तानां गोदामसुविधानां विस्तृतश्रेणीं प्रदाति। 6.रसद प्रदाता: रोमानियादेशे संचालिताः असंख्याकाः रसदप्रदातारः सन्ति ये मालवाहनसेवाः (समुद्रं वायुश्च), सीमाशुल्कनिष्कासनसहायता,आपूर्तिशृङ्खलाप्रबन्धनसमर्थनं च सहितं अन्ततः अन्तः समाधानं प्रदास्यन्ति।एते प्रदातृणां स्थानीयविनियमैः सह कार्यं करणस्य अनुभवः अस्ति, व्यक्तिगतव्यापारस्य आवश्यकतानां अनुरूपं सेवाः समग्रतया,रोमानियायाः भौगोलिकस्थानं अनुकूलपरिवहनसंरचना,दृढतया तत् घरेलु-अन्तर्राष्ट्रीयग्राहकयोः सेवां कर्तुं कुशलं,लाभ-प्रभावी logisitc-चैनल-स्थापनार्थं उत्तम-विकल्परूपेण स्थापयति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

रोमानिया दक्षिणपूर्वीययूरोपे स्थितः देशः अस्ति, प्रतिस्पर्धात्मकमूल्येषु गुणवत्तापूर्णवस्तूनाम् स्रोतः प्राप्तुं इच्छन्तीनां अन्तर्राष्ट्रीयक्रेतृणां कृते आकर्षकं गन्तव्यं जातम् अन्तर्राष्ट्रीयक्रयणार्थं देशे विविधाः महत्त्वपूर्णाः मार्गाः प्रदत्ताः सन्ति, अनेके महत्त्वपूर्णाः व्यापारमेलाः, प्रदर्शनीः च आयोजयन्ति । अस्य लेखस्य उद्देश्यं रोमानियादेशस्य अन्तर्राष्ट्रीयव्यापारपरिदृश्यस्य एतेषां केषाञ्चन महत्त्वपूर्णपक्षेषु अन्वेषणं भवति । रोमानियादेशे अन्तर्राष्ट्रीयक्रयणस्य एकः महत्त्वपूर्णः मार्गः अस्ति ऑनलाइन-विपण्यस्थानम् । OLX, eMag, Cel.ro इत्यादीनां ई-वाणिज्यमञ्चानां व्यापकरूपेण उपयोगः स्थानीयविदेशीयक्रेतृभिः इलेक्ट्रॉनिक्स, गृहसामग्री, वस्त्रं, इत्यादीनि च सहितं विविधं उत्पादं स्रोतः भवति एते मञ्चाः अन्तर्राष्ट्रीयक्रेतृणां कृते देशे सर्वत्र विक्रेतृभिः सह सम्बद्धतां प्राप्तुं सुलभमार्गं प्रददति । रोमानियादेशे अन्तर्राष्ट्रीयक्रयणस्य अन्यः आवश्यकः मार्गः व्यापार एजेण्ट् अथवा वितरकाणां माध्यमेन अस्ति । एतेषां मध्यस्थानां स्थानीयबाजारस्य अन्तः जालस्थापनं कृतम् अस्ति तथा च विदेशीयकम्पनीनां स्थानीयआपूर्तिकर्तृभिः अथवा निर्मातृभिः सह सम्बद्धं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति। ते भाषानुवादे, विपण्यसंशोधने, रसदसमर्थने, वितरणप्रबन्धने च बहुमूल्यं सहायतां ददति । रोमानियादेशे व्यापारमेलासु प्रदर्शनीषु च सहभागितायाः माध्यमेन अपि महत्त्वपूर्णाः अवसराः प्राप्यन्ते । एकः प्रमुखः कार्यक्रमः अस्ति बुखारेस्ट्-नगरे प्रतिवर्षं आयोजितः INDAGRA International Trade trade of Equipment & Products in Agriculture इति । कृषियन्त्राणि, पशुपालनउत्पादाः, खाद्यप्रसंस्करणसाधनम् इत्यादिषु रुचिं विद्यमानाः अनेकाः घरेलु-अन्तर्राष्ट्रीय-क्रेतारः अत्र आकर्षयति बुखारेस्ट्-नगरे प्रतिवर्षं आयोजितः अन्तर्राष्ट्रीयपर्यटनमेला (TTR) अन्यः उल्लेखनीयः कार्यक्रमः अस्ति यत्र विश्वस्य पर्यटनसम्बद्धानां उत्पादानाम् प्रचारः भवति इदं यात्रासंस्थानां, होटेलशृङ्खलानां, परिवहनप्रदातृणां कृते सम्भाव्यरोमानियासाझेदारानाम् कृते स्वप्रस्तावान् प्रदर्शयितुं उत्तममञ्चरूपेण कार्यं करोति अपि च, होटेलानां कृते विशेषतया समर्पिता ROMHOTEL प्रदर्शनी होटेलानां आवश्यकतानां कृते विशेषतया अनुरूपं समाधानं प्रदातुं फर्निचरनिर्मातृणां इत्यादीनां विभिन्नक्षेत्राणां आपूर्तिकर्तानां एकत्र आनयति। अन्तर्राष्ट्रीयविद्युत्-स्वचालनप्रदर्शनम् (E&D) ऊर्जा-उत्पादनम् अथवा औद्योगिक-स्वचालनम् इत्यादिभ्यः उद्योगेभ्यः व्यावसायिकान् आकर्षयन् विद्युत्-उपकरण-निर्माण-स्वचालन-प्रणालीभिः सह सम्बद्धेषु प्रौद्योगिकी-उन्नतिषु केन्द्रितः अस्ति तदतिरिक्तं COSMOPACK – PACKAGING FAIR इत्ययं व्यावसायिकान् आमन्त्रयति येषां रुचिः द्वयोः उत्पादनप्रौद्योगिकीयोः परन्तु सक्षमगोदामस्य पैकेजिंगसमाधानस्य च अस्ति। तदतिरिक्तं रोमानिया यूरोपीयसङ्घस्य (EU) भागः अस्ति, यूरोपीयसङ्घस्य एकविपण्यं च प्रवेशं प्राप्नोति । एतेन अन्तर्राष्ट्रीयक्रेतारः रोमानियादेशात् उत्पादानाम् आयातं कुर्वन्तः यूरोपीयसङ्घस्य अन्तः मालस्य स्वतन्त्रगतिस्य लाभं ग्रहीतुं शक्नुवन्ति । रोमानियादेशे निर्मिताः उत्पादाः यूरोपीयसङ्घस्य मानकानां नियमानाञ्च पूर्तिं कुर्वन्ति इति अपि सुनिश्चितं करोति । निष्कर्षतः, रोमानिया अन्तर्राष्ट्रीयक्रयणार्थं विविधानि महत्त्वपूर्णानि मार्गाणि प्रदाति, यत्र ऑनलाइन-बाजारस्थानानि, व्यापार-एजेण्ट्/वितरकाः, व्यापारमेला/प्रदर्शनीषु सहभागिता च सन्ति एते मार्गाः अन्तर्राष्ट्रीयक्रेतृभ्यः विभिन्नक्षेत्रेषु रोमानियादेशस्य आपूर्तिकर्ताभिः/निर्मातृभिः सह सम्बद्धतां प्राप्तुं अवसरान् प्रददति। अपि च, यूरोपीयसङ्घस्य सदस्यत्वेन रोमानिया-देशस्य समकक्षैः सह व्यावसायिकव्यवहारं कुर्वन् विश्वसनीयतायाः, सहजतायाः च अतिरिक्तस्तरं योजयति ।
रोमानियादेशे सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रं गूगलम् अस्ति । www.google.ro इत्यत्र भवन्तः तत् प्राप्तुं शक्नुवन्ति। अस्मिन् अन्वेषणपरिणामानां विस्तृतपरिधिः प्रदत्तः अस्ति तथा च उपयोक्तृअनुभवं वर्धयितुं बहवः उपयोगिनो विशेषताः सन्ति । रोमानियादेशे अन्यत् लोकप्रियं अन्वेषणयन्त्रं Bing इति अस्ति, यत् www.bing.com इत्यत्र प्राप्यते । इदं गूगलस्य सदृशानि कार्यक्षमतानि प्रदाति, प्रायः विकल्परूपेण च उपयुज्यते । रोमानियादेशे अपि स्वकीयं स्थानीयं अन्वेषणयन्त्रं StartPage.ro (www.startpage.ro) इति । एतत् स्थानीयकृतं परिणामं प्रदाति तथा च प्रासंगिकसामग्रीभिः सह विशेषतया रोमानिया-प्रेक्षकाणां आवश्यकतां पूरयति । अन्ये कतिचन अन्वेषणयन्त्राणि सन्ति ये न्यूनतया लोकप्रियाः परन्तु अद्यापि केभ्यः रोमानियादेशिनः उपयुज्यन्ते । एतेषु याहू (www.yahoo.com), डक्डक्गो (duckduckgo.com), यान्डेक्स (www.yandex.com) च सन्ति । ज्ञातव्यं यत् रोमानियादेशे गूगलः प्रबलः अन्वेषणयन्त्रः अस्ति चेदपि प्राधान्यसन्धानयन्त्रस्य चयनस्य विषये क्षेत्रीयभेदाः व्यक्तिगतप्राथमिकता वा भवितुम् अर्हन्ति

प्रमुख पीता पृष्ठ

रोमानियादेशस्य मुख्यपीतपृष्ठेषु अन्तर्भवन्ति : १. 1. Pagini Aurii (https://paginiaurii.ro) - एषा रोमानियादेशस्य आधिकारिकं ऑनलाइननिर्देशिका अस्ति, यत्र विभिन्नेषु उद्योगेषु व्यवसायानां व्यापकसूची प्रदत्ता अस्ति एतत् उपयोक्तृभ्यः विशिष्टानि कम्पनीनि अन्वेष्टुं शक्नोति तथा च प्रत्येकेन व्यवसायेन प्रदत्तानि सम्पर्कविवरणं, पता, सेवा च प्रदाति । 2. YellowPages रोमानिया (https://yellowpages.ro) - रोमानियादेशस्य अन्यत् लोकप्रियं ऑनलाइननिर्देशिका YellowPages श्रेणीद्वारा संगठितव्यापाराणां विस्तृतं आँकडाधारं प्रदाति उपयोक्तारः स्थानस्य, उद्योगस्य प्रकारस्य, अथवा विशिष्टानां उत्पादानाम्/सेवानां आधारेण कम्पनीनां अन्वेषणं कर्तुं शक्नुवन्ति । 3. Cylex Romania (https://www.cylex.ro) - Cylex रोमानियादेशस्य विभिन्ननगरेषु व्यवसायानां अन्वेषणीयनिर्देशिकां प्रदाति। एतत् प्रत्येकस्य सूचीकरणस्य विषये विस्तृतां सूचनां प्रदाति, यत्र सम्पर्कसूचना, उद्घाटनसमयः, प्रस्ताविताः सेवाः, ग्राहकसमीक्षाः च सन्ति । 4. 11800 (https://www.chirii-romania.ro/) - 11800 रोमानियादेशे अचलसम्पत्त्याः सूचीकरणेषु केन्द्रितं विशेषपीतपृष्ठजालस्थलम् अस्ति। उपयोक्तारः किराये वा विक्रयणार्थं वा अपार्टमेण्ट् अन्वेष्टुं शक्नुवन्ति तथा च देशस्य विभिन्नेषु प्रदेशेषु उपलब्धानां वाणिज्यिकस्थानानां अन्वेषणं कर्तुं शक्नुवन्ति । 5. QDPM Aplicatia Mobile (http://www.qdpm-telecom.ro/aplicatia-mobile.php) - QDPM Telecom एकं एप्-आधारितं मञ्चं प्रदाति यत् उपयोक्तृभ्यः प्रत्यक्षतया स्वस्य स्मार्टफोनतः अथवा टैब्लेट्-तः मोबाईल-फोन-वाहकस्य निर्देशिका-सेवां प्राप्तुं शक्नोति अल्फान्यूमेरिक अन्वेषणविकल्पानां उपयोगेन। एतानि पीतपृष्ठनिर्देशिकाः रोमानियादेशस्य विभिन्नक्षेत्रेषु व्यवसायानां, सेवानां उपलब्धतायाः विषये सूचनां इच्छन्तीनां व्यक्तिनां कृते बहुमूल्यं संसाधनं प्रददति। कृपया ज्ञातव्यं यत् केषुचित् जालपुटेषु रोमानियाभाषायाः आङ्ग्लभाषायां अनुवादस्य आवश्यकता भवितुम् अर्हति यदि भवान् भाषायां प्रवीणः नास्ति

प्रमुख वाणिज्य मञ्च

पूर्वीय-यूरोपे स्थितः रोमानिया-देशे अनेके प्रमुखाः ई-वाणिज्य-मञ्चाः सन्ति । अत्र केचन प्रमुखाः स्वस्व-URL-सहिताः सन्ति । 1. eMAG - रोमानियादेशस्य बृहत्तमेषु ऑनलाइन-विक्रेतृषु अन्यतमः, यः इलेक्ट्रॉनिक्स, गृह-उपकरणं, फैशन-वस्तूनि, इत्यादीनि च सहितं विस्तृतं उत्पादं प्रदाति - जालस्थलः https://www.emag.ro/ 2. OLX - एकः लोकप्रियः वर्गीकृतविज्ञापनजालस्थलः यत्र उपयोक्तारः विविधवस्तूनि क्रेतुं विक्रेतुं च शक्नुवन्ति, यत्र काराः, अचलसम्पत्, इलेक्ट्रॉनिक्सः, सेवाः च सन्ति - जालस्थलः https://www.olx.ro/ 3. Flanco - एकः ऑनलाइन-भण्डारः यः इलेक्ट्रॉनिक्स-गृह-उपकरणानाम् यथा टीवी, स्मार्टफोन-टैब्लेट्-लैपटॉप्-कम्प्यूटर्-वॉशिंग-मशीन्-फ्रिज-आदि-विक्रये विशेषज्ञः अस्ति । - वेबसाइटः https://www.flanco.ro/ 4. फैशन दिवसः - रोमानियादेशस्य एकः प्रमुखः फैशन ई-वाणिज्यमञ्चः यः विभिन्नब्राण्ड्-समूहानां पुरुषाणां, महिलानां, बालकानां च कृते वस्त्राणि सहायकसामग्रीभिः सह प्रदाति। - जालस्थलः https://www.fashiondays.ro/ 5. Elefant - एकः ऑनलाइन मार्केटप्लेसः यः इलेक्ट्रॉनिक्सतः सौन्दर्यस्य उत्पादपर्यन्तं गृहसज्जासामग्रीपर्यन्तं विविधानि उत्पादनानि विक्रयति। - जालस्थलः https://www.elefant.ro/ 6. Carrefour Online - लोकप्रियस्य हाइपरमार्केटशृङ्खलायाः Carrefour Romania इत्यस्य ऑनलाइन-मञ्चः यः किराणां ताजाः उत्पादाः गृहेषु आवश्यकवस्तूनि व्यक्तिगत-देखभाल-वस्तूनि इत्यादीनि प्रदाति - जालपुटम् : https://online.carrefour.ro/ 7. Mall.CZ - उपभोक्तृ इलेक्ट्रॉनिक्स यथा मोबाईल फोन टैबलेट कम्प्यूटिंग उपकरण गेमिंग उपकरण आदि तथा अन्य गैजेट एक्सेसरीजएण्ड् जीवनशैली उत्पादों पर केन्द्रित - वेबसाइटः www.mall.cz 8.Elefante.Ro – विक्रेता शिशुवस्त्रस्य खिलौनसामग्रीसाधनसाधनसज्जा मातृत्वसामग्रीविक्रयणं प्रति केन्द्रितः वेबसाइट :https://elefante.ro एते रोमानियादेशस्य प्रमुखानां ई-वाणिज्यमञ्चानां केचन उदाहरणानि एव सन्ति; देशस्य ई-वाणिज्यदृश्यस्य अन्तः विशिष्टानि आलम्बनानि वा उद्योगानि वा पूरयन्तः अन्ये अपि असंख्याकाः लघुजालस्थलानि सन्ति । कृपया ज्ञातव्यं यत् कालान्तरे वेबसाइट्-उपलब्धता परिवर्तयितुं शक्नोति, अतः अद्यतन-सूचनार्थं अन्वेषण-इञ्जिने तेषां नामानां उपयोगेन एतेषां मञ्चानां अन्वेषणं सल्लाहः

प्रमुखाः सामाजिकमाध्यममञ्चाः

दक्षिणपूर्वीय-यूरोपे स्थितः रोमानिया-देशे एकः सुन्दरः देशः अस्ति, यत्र सामाजिकमाध्यमस्य दृश्यं जीवन्तं सक्रियं च अस्ति । अत्र रोमानियादेशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. फेसबुक (www.facebook.com): रोमानियादेशे अन्येषु बह्वीषु देशेषु इव फेसबुकः सर्वाधिकं लोकप्रियं सामाजिकसंजालस्थलम् अस्ति । एतत् उपयोक्तृभ्यः मित्रैः परिवारैः सह सम्बद्धं कर्तुं, छायाचित्रं, विडियो च साझां कर्तुं, आयोजनानि निर्मातुं, समूहेषु सम्मिलितुं, रुचिपृष्ठानां अनुसरणं कर्तुं च शक्नोति । 2. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्रामः व्यापकरूपेण प्रयुक्तः फोटो-वीडियो-साझेदारी-मञ्चः अस्ति यत् उपयोक्तारः क्षणं गृहीतुं स्वस्य अनुयायिभिः सह साझां कर्तुं च शक्नुवन्ति। बहवः रोमानियादेशिनः स्वस्य छायाचित्रणकौशलं प्रदर्शयितुं वा स्वस्य दैनन्दिनजीवनस्य दस्तावेजीकरणार्थं वा इन्स्टाग्रामस्य उपयोगं कुर्वन्ति । 3. लिङ्क्डइन (www.linkedin.com): लिङ्क्डइन मुख्यतया एकः व्यावसायिकः संजालजालस्थलः अस्ति यत्र व्यक्तिः व्यावसायिकप्रोफाइलं निर्मातुम्, स्वस्य उद्योगस्य अथवा रुचिक्षेत्रस्य अन्तः सम्पर्कं कर्तुं, कार्यस्य अवसरान् अन्वेष्टुं, अन्यैः व्यावसायिकैः सह संजालं कर्तुं च शक्नोति। 4. ट्विटर (www.twitter.com): ट्विटर माइक्रोब्लॉगिंग् तथा सामाजिकसंजालस्य कृते एकः ऑनलाइन मञ्चः अस्ति यत्र उपयोक्तारः "ट्वीट्" इति नाम्ना प्रसिद्धान् लघुसन्देशान् प्रकाशयितुं शक्नुवन्ति। रोमानियादेशिनः वार्ताकार्यक्रमेषु अपडेट् भवितुं वा विभिन्नक्षेत्रेभ्यः सार्वजनिकव्यक्तिनां अनुसरणं कर्तुं वा ट्विट्टर् इत्यस्य उपयोगं कुर्वन्ति । 5. टिकटोक् (www.tiktok.com/ro/): टिकटोक् एकः लोकप्रियः विडियो-साझेदारी-एप् अस्ति यत्र उपयोक्तारः संगीते अथवा ध्वनि-दंशेषु सेट्-कृतानि लघु-वीडियो-क्लिप्-निर्माणं, आविष्कारं च कर्तुं शक्नुवन्ति। रोमानियादेशे अस्य सृजनात्मकसामग्रीनिर्माणसाधनानाम् कारणेन युवानां पीढीनां मध्ये व्यापकं लोकप्रियता प्राप्ता अस्ति । 6. स्नैपचैट् (www.snapchat.com): स्नैपचैट् एकः चित्रसाझेदारी मञ्चः अस्ति यः अन्तर्धानं भवति सामग्रीविशेषतायाः कृते प्रसिद्धः अस्ति । उपयोक्तारः प्रत्यक्षतया मित्रेभ्यः छायाचित्रं वा भिडियो वा प्रेषयितुं वा कथारूपेण प्रकाशयितुं वा शक्नुवन्ति ये अन्तर्धानात् पूर्वं २४ घण्टापर्यन्तं स्थास्यन्ति । 7. Reddit (www.reddit.com/r/Romania/): Reddit एकः अन्तर्जालमञ्च-आधारितः समुदायः अस्ति यत्र पञ्जीकृताः सदस्याः पाठ-पोस्ट् अथवा अन्यैः प्रतिभागिभिः कृतानां टिप्पणीनां माध्यमेन विविधविषयेषु चर्चां कर्तुं शक्नुवन्ति। 8. Pinterest (www.pinterest.ro): Pinterest एकस्य ऑनलाइन पिनबोर्डस्य रूपेण कार्यं करोति यत्र उपयोक्तारः गृहसज्जा, फैशन, पाककला, यात्रागन्तव्यस्थानानि, इत्यादीनां विविधरुचिनां कृते विचारान् आविष्कर्तुं रक्षितुं च शक्नुवन्ति। 9. यूट्यूब (www.youtube.com): लोकप्रियं विडियो-साझेदारी-मञ्चं उपयोक्तारः विडियो अपलोड्, द्रष्टुं, रेट्, शेयर्, टिप्पणीं कर्तुं च शक्नुवन्ति । बहवः रोमानियादेशिनः यूट्यूबस्य उपयोगं मनोरञ्जनस्य स्रोतरूपेण अथवा स्वप्रियसामग्रीनिर्मातृणां अनुसरणं कुर्वन्ति । 10. TikTalk (www.tiktalk.ro): TikTalk इति ट्विट्टर्-सदृशं स्थानीयं रोमानिया-देशस्य सामाजिक-माध्यम-मञ्चम् अस्ति । एतत् हैशटैग् अथवा ट्रेण्डिंग् विषयैः आयोजितेषु पाठ-आधारित-वार्तालापेषु केन्द्रीक्रियते । एते रोमानियादेशे बहुधा प्रयुक्तानां सामाजिकमाध्यममञ्चानां कतिपयानि एव सन्ति । व्यक्तिगतरुचिनां प्राधान्यानां च आधारेण व्यक्तिः देशस्य विविधसामाजिकमाध्यमपरिदृश्यस्य अन्तः स्वशौकविशिष्टैः अन्यैः आलाममञ्चैः वा व्यावसायिकक्षेत्रैः सह अपि संलग्नः भवितुम् अर्हति

प्रमुख उद्योग संघ

रोमानियादेशे अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति । एते संघाः स्वस्व-उद्योगानाम् हितस्य उन्नयनार्थं, तेषु अन्तः विकासं सहकार्यं च प्रवर्तयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । अत्र रोमानियादेशस्य केचन प्रमुखाः उद्योगसङ्घाः तेषां जालपुटैः सह सन्ति: 1. रोमानियाव्यापारनेतारः (RBL) - एषः संघः रोमानियादेशस्य प्रमुखकम्पनीनां मुख्याधिकारिणः विभिन्नक्षेत्रेषु एकत्र आनयति। तेषां उद्देश्यं देशस्य व्यावसायिकवातावरणस्य स्थायिविकासे योगदानं दातुं वर्तते। जालपुटम् : https://rbls.ro/ 2. रोमानियाई इलेक्ट्रॉनिक्स एण्ड् सॉफ्टवेयर इण्डस्ट्री एसोसिएशन (ARIES) - ARIES रोमानियादेशे IT तथा सॉफ्टवेयर विकासक्षेत्रस्य प्रतिनिधित्वं करोति, यत् नीतीनां वकालतम् करोति यत् नवीनतां, विकासं, उद्यमशीलतां च पोषयति। जालपुटम् : https://aries.ro/en 3. रोमानियाई बैंकसङ्घः (ARB) - एआरबी रोमानियादेशस्य अन्तः संचालितबैङ्कानां कृते प्रतिनिधिनिकायरूपेण कार्यं करोति, यत् स्थिरवित्तीयविनियमानाम् नीतीनां च प्रवर्धनार्थं कार्यं करोति यत् बैंकसञ्चालनस्य सुविधां करोति। जालस्थलः https://www.arb.ro/ro/ 4. रोमानियाई नियोक्तृणां राष्ट्रियसङ्घः (UNPR) - UNPR रोमानियादेशस्य क्षेत्रेभ्यः नियोक्तृणां प्रतिनिधित्वं करोति, श्रमबाजारस्य विषयान् सम्बोधयन्, आवश्यकसुधारार्थं पैरवीं कृत्वा, नियोक्तृप्रतिनिधिनां मध्ये संवादं पोषयित्वा च तेषां अधिवक्तारूपेण कार्यं करोति। जालपुटम् : http://unpr.ro/ 5. सूचनाप्रणालीसुरक्षायाः राष्ट्रियसङ्घः (एएनएसएसआई) - एएनएसएसआई विभिन्नेषु उद्योगेषु सूचनासुरक्षाव्यावसायिकानां प्रतिनिधित्वं कुर्वन् व्यवसायेषु व्यक्तिषु च साइबरसुरक्षाजागरूकतां प्रवर्तयितुं केन्द्रीक्रियते। जालपुटम् : https://anssi.eu/ 6. रोमानिया-वाणिज्य-उद्योग-सङ्घः (CCIR) – CCIR व्यापार-प्रवर्धन-समर्थनम्, आर्थिक-संशोधन-विश्लेषणम् इत्यादीनि सेवाः प्रदातुं विविधक्षेत्राणां प्रतिनिधित्वं कुर्वन् अग्रणी-व्यापार-सङ्गठनस्य रूपेण कार्यं करोति जालस्थलम् : http://ccir.ro/index.php?sect=गृहम्&lang=en&detalii=index रोमानियादेशे उपस्थितानां बहूनां उद्योगसङ्घटनानाम् मध्ये एते केवलं कतिचन उदाहरणानि सन्ति ये विशिष्टक्षेत्राणां आवश्यकतानां आवश्यकतानां च अनुरूपं वकालतप्रयासानां माध्यमेन देशस्य आर्थिकपरिदृश्यस्य आकारं दातुं महत्त्वपूर्णं योगदानं ददति।

व्यापारिकव्यापारजालस्थलानि

रोमानियादेशः पूर्वीय-यूरोपदेशे स्थितः देशः अस्ति । अस्य विविधा अर्थव्यवस्था अस्ति यत्र विनिर्माण, कृषि, सेवा, सूचनाप्रौद्योगिक्याः च सशक्ताः उद्योगाः सन्ति । रोमानियादेशस्य व्यापारवातावरणस्य, निवेशस्य अवसरानां, व्यापारविनियमानाञ्च विषये सूचनां प्रददति अनेके आर्थिकव्यापारजालस्थलानि उपलभ्यन्ते । अत्र केचन प्रमुखाः सन्ति- १. 1. रोमानियाव्यापारविनिमयः (www.rbe.ro): एषा वेबसाइट् रोमानियाव्यापाराणां कृते अन्तर्राष्ट्रीयसाझेदारैः सह सम्बद्धतां प्राप्तुं मञ्चं प्रदाति। एतत् रोमानिया-विपण्यस्य विषये व्यावसायिकसूचीं, निवेशस्य अवसरान्, वार्ता-अद्यतनं च प्रदाति । 2. रोमानिया व्यापारकार्यालयः (www.trade.gov.ro): अर्थव्यवस्थामन्त्रालयस्य आधिकारिकजालस्थले रोमानियादेशस्य निर्यातक्षमतायाः विषये जागरूकतां जनयति तथा च विदेशीयनिवेशान् आकर्षयितुं उद्दिश्यते। अत्र व्यापारनीतीः, घटनाः, विपण्यअध्ययनं, निविदां, इत्यादीनां विषये सूचनाः प्राप्यन्ते । 3. रोमानिया-अन्तःस्थः (www.romania-insider.com/business/): यद्यपि मुख्यतया रोमानिया-देशस्य विभिन्नपक्षेषु यथा संस्कृतिः पर्यटनं च कवरं कुर्वन् एकः समाचार-पोर्टल्; अस्मिन् व्यापारवार्ताभ्यः समर्पिताः विभागाः अपि सन्ति । अत्र रोमानियादेशस्य अर्थव्यवस्थायाः बहुमूल्यं अन्वेषणं प्राप्यते । 4.रोमानिया-राष्ट्रीयबैङ्कः (www.bnr.ro): रोमानियादेशस्य केन्द्रीयबैङ्कः देशस्य अन्तः वित्तीयस्थिरतां निर्वाहयितुम् महत्त्वपूर्णां भूमिकां निर्वहति। तेषां जालपुटे महङ्गानि, विनिमयदराणि च इत्यादीनां प्रमुखानां आर्थिकसूचकानां सांख्यिकीयदत्तांशः प्राप्यते । 5.Romania-Export.com: एषः मञ्चः कृषि/खाद्यप्रसंस्करणं वा विनिर्माणक्षेत्रं इत्यादिभिः उद्योगक्षेत्रैः वर्गीकृतव्यापारनिर्देशिकाः प्रदातुं रोमानियानिर्यातकम्पनीनां प्रचारार्थं विशेषतया केन्द्रितः अस्ति। 6.रोमानियन वाणिज्यसंघः (www.ccir.ro/en): रोमानियाई संस्थासु वा तेषां सह व्यापारं कुर्वन् प्रमाणीकरणं वा कानूनीपरामर्शं वा इत्यादीनां निगमसेवानां प्रदातुं घरेलु-अन्तर्राष्ट्रीयसाझेदारीसुलभं कुर्वन् स्थानीयसङ्घं संयोजयति इति संजालम् एताः जालपुटाः रोमानिया-देशस्य अन्तः आर्थिक-व्यापार-अवकाशानां अन्वेषणं कर्तुं वा तस्य गतिशील-बाजार-स्थितेः अन्वेषणं कर्तुं वा रुचिं विद्यमानानाम् व्यक्तिनां कृते बहुमूल्यं संसाधनं प्रददति

दत्तांशप्रश्नजालस्थलानां व्यापारः

रोमानियादेशस्य व्यापारदत्तांशं विभिन्नानां आधिकारिकसरकारीजालस्थलानां माध्यमेन अन्तर्राष्ट्रीयव्यापारदत्तांशकोशानां च माध्यमेन प्राप्तुं शक्यते । रोमानियादेशस्य व्यापारसूचनाः अन्वेष्टुं केचन विश्वसनीयाः स्रोताः अत्र सन्ति । 1. रोमानिया राष्ट्रियसांख्यिकीयसंस्था (INSSE) - रोमानियादेशस्य आधिकारिकसांख्यिकीयसंस्था स्वस्य वेबसाइट् मध्ये व्यापकव्यापारसांख्यिकीयं प्रदाति। वेबसाइटः https://insse.ro/cms/en 2. यूरोपीय-आयोगस्य व्यापार-सहायता-मेजः - एतत् मञ्चं यूरोपीय-सङ्घस्य अद्यतनतम-आयात-निर्यात-आँकडानां प्रवेशं प्रदाति, यत्र रोमानिया-देशस्य आँकडानि अपि सन्ति जालपुटम् : https://trade.ec.europa.eu/ 3. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC) - ITC "Trade Map" इति नामकं पोर्टल् प्रदाति यत् रोमानिया सहितं विश्वव्यापीदेशानां विस्तृतव्यापारसांख्यिकीयं प्रदाति। जालपुटम् : https://www.trademap.org/ 4. विश्वबैङ्कस्य मुक्तदत्तांशः - विश्वबैङ्कः रोमानियासहितस्य विभिन्नदेशानां विदेशव्यापारदत्तांशसहितं आर्थिकसूचकानाम् विस्तृतश्रेणीं प्राप्तुं प्रदाति जालपुटम् : https://databank.worldbank.org/source/world-development-indicators इति 5. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः - एषः आँकडाकोषः उपयोक्तृभ्यः राष्ट्रिय सीमाशुल्कप्राधिकारिभिः प्रदत्तानां अन्तर्राष्ट्रीयवस्तूनाम् व्यापारस्य आँकडानां अन्वेषणं कर्तुं समर्थयति। अस्मिन् रोमानियादेशात् आयातनिर्यातयोः विस्तृतसूचना अन्तर्भवति । जालपुटम् : https://comtrade.un.org/ एतानि जालपुटानि रोमानियादेशस्य अन्तर्राष्ट्रीयव्यापाराणां व्यापकदत्तांशं प्रददति, यथा निर्यातस्य आयातस्य च मूल्यं, वस्तुवर्गीकरणं, भागीदारदेशाः, देशस्य वैश्विकवाणिज्यक्रियाकलापैः सह सम्बद्धाः अन्याः प्रासंगिकाः सूचनाः च केवलं अनधिकृत-तृतीय-पक्ष-जालस्थलेषु अवलम्बितुं न अपितु रोमानिया-सम्बद्धेषु सटीक-अद्यतन-व्यापार-आँकडानां कृते एतेषां आधिकारिक-स्रोतानां प्रत्यक्षं भ्रमणं सल्लाहः भवति, येषां विश्वसनीयता भिन्ना भवितुम् अर्हति

B2b मञ्चाः

रोमानियादेशे अनेके B2B मञ्चाः सन्ति ये व्यवसायान् संयोजयन्ति, व्यापारं च सुलभं कुर्वन्ति । अत्र केचन लोकप्रियाः सन्ति- १. 1. Romanian-Business.com: अस्य मञ्चस्य उद्देश्यं रोमानियाई कम्पनीनां उत्पादानाञ्च विश्वव्यापी प्रचारः अस्ति। एतत् विभिन्नक्षेत्रेषु व्यावसायिकसूचीनां निर्देशिकां प्रदाति, यत् B2B संयोजनानां अनुमतिं ददाति । वेबसाइटः www.romanian-business.com इति 2. Romaniatrade.net: एतत् मञ्चं रोमानियानिर्यातारः अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बद्धतां प्राप्तुं वैश्विकरूपेण स्वबाजारस्य विस्तारं कर्तुं च समर्थयति। एतत् B2B matchmaking, trade leads, business directories इत्येतयोः कृते साधनानि प्रदाति । वेबसाइट् : www.Romaniatrade.net 3. S.C.EUROPAGES ROMANIA S.R.L.: Europages एकः प्रमुखः B2B मञ्चः अस्ति यः रोमानिया सहितस्य विभिन्नदेशेभ्यः व्यवसायान् संयोजयति। एतेन कम्पनीः स्वस्य उत्पादानाम्/सेवानां प्रदर्शनं, सम्भाव्यसाझेदारानाम् अथवा आपूर्तिकर्तानां अन्वेषणं, विदेशेषु व्यापारस्य अवसरानां प्रचारं च कर्तुं शक्नुवन्ति । जालपुटम् : www.europages.ro 4. TradeKey रोमानिया: TradeKey एकः वैश्विकः B2B मार्केटप्लेस् अस्ति यस्मिन् रोमानियाव्यापाराणां कृते अपि समर्पितः विभागः अन्तर्भवति। एतेन क्रेतारः विक्रेतारश्च रोमानिया-देशस्य अन्तः अथवा अन्तर्राष्ट्रीयरूपेण नूतनानां विपणानाम् अन्वेषणं कर्तुं, सौदानां वार्तालापं कर्तुं, नूतनानां विपणानाम् अन्वेषणं च कर्तुं शक्नुवन्ति । वेबसाइट्: romania.tradekey.com 5.WebDirectori.com.ro – रोमानियादेशे एकः व्यापकः जालनिर्देशिका यः देशस्य अन्तः विभिन्नेषु उद्योगेषु विविधव्यापाराणां सूचीं ददाति। वेबसाइट्: webdirectori.com.ro एते रोमानियादेशे लोकप्रियानाम् B2B-मञ्चानां कतिपयानि उदाहरणानि सन्ति यत्र व्यवसायाः नूतनानि साझेदारीम् अन्वेष्टुं शक्नुवन्ति तथा च ऑनलाइन-चैनेल्-माध्यमेन स्वदेशीय-अन्तर्राष्ट्रीय-स्तरयोः स्वस्य व्याप्तिम् विस्तारयितुं शक्नुवन्ति
//