More

TogTok

मुख्यविपणयः
right
देश अवलोकन
उज्बेकिस्तानदेशः, आधिकारिकतया उज्बेकिस्तानगणराज्यम् इति प्रसिद्धः, मध्य एशियायां स्थितः भूपरिवेष्टितः देशः अस्ति । प्रायः ३४ मिलियनजनसंख्यायुक्तः अयं प्रदेशः सर्वाधिकजनसंख्यायुक्तः देशः अस्ति । उज्बेकिस्तानदेशस्य उत्तरदिशि कजाकिस्तानदेशः, पूर्वदिशि किर्गिस्तान्, ताजिकिस्तानदेशः, दक्षिणदिशि अफगानिस्तानदेशः, दक्षिणपश्चिमदिशि तुर्कमेनिस्तानदेशः च सन्ति अस्य देशस्य राजधानी, बृहत्तमं नगरं च ताश्केन्ट्-नगरम् अस्ति । उज्बेकिस्तानस्य सहस्रवर्षेभ्यः पूर्वं समृद्धः इतिहासः अस्ति । यूरोप-एशिया-देशयोः सम्पर्कं कुर्वतः प्राचीनस्य रेशममार्गस्य व्यापारमार्गस्य महत्त्वपूर्णं केन्द्रम् आसीत् । फलतः उज्बेकसंस्कृतिः फारसी, अरब, तुर्की, रूसी इत्यादिभिः विविधसभ्यताभिः बहु प्रभाविता अस्ति । उज्बेकिस्तानस्य अर्थव्यवस्था कृषिप्रकृतिसंसाधनयोः उपरि बहुधा अवलम्बते । अयं विश्वस्य कपासस्य बृहत्तमेषु उत्पादकेषु अन्यतमः अस्ति तथा च सुवर्णस्य, यूरेनियमस्य, गैसस्य, तैलस्य, ताम्रस्य च महत्त्वपूर्णमात्रायां उत्पादनं करोति । अन्तिमेषु वर्षेषु औद्योगिकीकरणद्वारा अर्थव्यवस्थायाः विविधतां कर्तुं सर्वकारेण प्रयत्नाः कृताः । उज्बेकिस्तानस्य राजनैतिकव्यवस्था निरङ्कुशः इति वर्णयितुं शक्यते यत्र राष्ट्रपतिः शवकात् मिर्जियोयेवः २०१६ तः पर्याप्तं सत्तां धारयति यत् तस्य पूर्ववर्ती दीर्घशासनस्य अनन्तरं दशकद्वयाधिकं यावत् चलितवान् परन्तु तस्य नेतृत्वे आर्थिकवृद्धिं मानवअधिकारं च वर्धयितुं उद्दिश्य केचन उल्लेखनीयाः सुधाराः अभवन् । उजबेकिस्तानदेशे पर्यटनस्य ऐतिहासिकमहत्त्वस्य कारणेन तथा वास्तुशिल्पस्य आश्चर्यस्य कारणेन निरन्तरं वर्धमानः अस्ति यथा समरकन्द् (एकं यूनेस्को विश्वविरासतां स्थलं), बुखारा,खिवा इत्यादीनि प्राचीननगराणि।शताब्दपूर्वस्य श्वासप्रश्वासयोः कृते इस्लामिकवास्तुकलाप्रदानं कुर्वन् उज्बेकिस्तान आगन्तुकानां कृते विमर्श अनुभवं प्रदाति तस्य सांस्कृतिकविरासतां। सीमितराजनैतिकस्वतन्त्रता,प्रेसस्य स्वतन्त्रता,मानवाधिकारचिन्तानां च इत्यादीनां केषाञ्चन चुनौतीनां बावजूदपि उजबेकिस्तानदेशः नागरिकजीवने सुधारं कर्तुं विकासस्य अपारक्षमतां वहति।राष्ट्रपतिमिर्जियोयेवस्य प्रगतिशीलनेतृत्वस्य अधीनं देशे निवेश, निजीकरण, शिक्षाक्षेत्रेषु सुधाराः दृष्टाः ये राष्ट्रस्य विकासे योगदानं ददति। अपि च, अस्य सामरिकं भौगोलिकस्थानं चीनस्य बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यादिषु आर्थिकसंपर्कपरियोजनासु उज्बेकिस्तानदेशं अत्यावश्यकं खिलाडी करोति । समग्रतया उज्बेकिस्तानदेशः समृद्धः इतिहासः, वृद्धेः अपारक्षमता च विद्यमानः सजीवः देशः अस्ति । यथा यथा विश्वं प्रति उद्घाटितं भवति तथा सुधारं कार्यान्वितं भवति तथा तथा राष्ट्रं स्वनागरिकाणां जीवने उन्नयनार्थं विश्वस्य आगन्तुकानां आकर्षणार्थं च कार्यं कुर्वन् अस्ति।
राष्ट्रीय मुद्रा
उज्बेकिस्तानदेशः मध्य एशियायां स्थितः देशः अस्ति । उज्बेकिस्तानस्य मुद्रा उज्बेकिस्तानस्य योगः (UZS) अस्ति । योगस्य चिह्नं "сўм" अस्ति । उज्बेकिस्तानस्य राशिः उज्बेकिस्तानस्य केन्द्रीयबैङ्केन नियन्त्रिता अस्ति, सोवियतसङ्घतः स्वातन्त्र्यं प्राप्त्वा १९९३ तमे वर्षात् आधिकारिकमुद्रा अस्ति रूसीरूबलस्य स्थाने राष्ट्रियमुद्रारूपेण स्थापितं । योगः तियिन् इति नाम्ना प्रसिद्धेषु लघुमात्रेषु उपविभक्तः भवति । परन्तु महङ्गानि न्यूनतममूल्यानि च इति कारणेन दैनन्दिनव्यवहारेषु तियिन् मुद्राणां व्यापकरूपेण उपयोगः न भवति । विनिमयदराणां दृष्ट्या अमेरिकीडॉलर-यूरो इत्यादीनां प्रमुखानां अन्तर्राष्ट्रीयमुद्राणां विरुद्धं कालान्तरे उतार-चढावः अवलोकितः अस्ति । आर्थिकविकासाः, विपण्यस्थितयः च इत्यादिभिः विविधैः कारकैः विनिमयदरः प्रभावितः भवितुम् अर्हति । उज्बेकिस्तानदेशं गच्छन् "ओब्मेनिक्" अथवा "बैन्कोमाट्" इति नाम्ना प्रसिद्धेषु अधिकृतबैङ्केषु अथवा विनिमयकार्यालयेषु विदेशीयमुद्राणां आदानप्रदानं सल्लाहः भवति एताः संस्थाः अनधिकृतमार्गविनिमयानाम् अपेक्षया प्रतिस्पर्धात्मकदराणि प्रदास्यन्ति । अन्तिमेषु वर्षेषु राष्ट्रियमुद्रायाः स्थिरीकरणाय, सुदृढीकरणाय च सर्वकारेण प्रयत्नाः कृताः । विदेशीयविनिमयविनियमानाम् उदारीकरणं, विपण्यसञ्चालितदृष्टिकोणानां कार्यान्वयनम् इत्यादयः उपायाः विदेशीयनिवेशान् आकर्षयितुं आर्थिकवृद्धिं प्रवर्धयितुं च उद्दिश्यन्ते समग्रतया, अस्मिन् आकर्षकदेशे यात्रां कर्तुं वा व्यापारं कर्तुं वा पूर्वं उज्बेकिस्तानस्य मुद्रास्थितेः अवगमनं सुचारुवित्तीय-अनुभवाय अत्यावश्यकम् अस्ति
विनिमय दर
उज्बेकिस्तानस्य कानूनी मुद्रा उज्बेकिस्तानस्य सोम् (UZS) अस्ति । केषाञ्चन प्रमुखमुद्राणां अनुमानितविनिमयदराः सन्ति : १. 1 UZS = 0.000098 अमरीकी डालर 1 UZS = 0.000082 यूरो 1 UZS = 0.0075 RUB कृपया ज्ञातव्यं यत् एते विनिमयदराः विदेशीयविनिमयविपण्ये उतार-चढावस्य अधीनाः भवन्ति इति कारणतः भिन्नाः भवितुम् अर्हन्ति ।
महत्त्वपूर्ण अवकाश दिवस
उज्बेकिस्तानदेशः मध्य एशियायाः एकः देशः अस्ति यः वर्षे वर्षे अनेकाः महत्त्वपूर्णाः उत्सवाः आचरन्ति । उज्बेकिस्तानदेशस्य एकः महत्त्वपूर्णः उत्सवः नवरुज् इति अस्ति, यः फारसी-नववर्षम् इति अपि ज्ञायते । मार्चमासस्य २१ दिनाङ्के अस्य उत्सवः भवति, वसन्तस्य आरम्भः च भवति । उज्बेक-देशस्य जनानां कृते नवरुज्-नगरस्य महत् सांस्कृतिकं ऐतिहासिकं च महत्त्वं वर्तते । नवीकरणस्य, उर्वरतायाः, अन्धकारस्य उपरि प्रकाशस्य विजयस्य च प्रतीकम् अस्ति । अस्मिन् उत्सवे जनाः पारम्परिकसङ्गीतस्य, नृत्यप्रदर्शनस्य, स्वादिष्टभोजनस्य च आनन्दं प्राप्तुं समागच्छन्ति । उज्बेकिस्तानदेशस्य अन्यः महत्त्वपूर्णः उत्सवः स्वातन्त्र्यदिवसः अस्ति, यः सेप्टेम्बर्-मासस्य प्रथमे दिने आचर्यते । अस्मिन् दिने १९९१ तमे वर्षे अस्मिन् दिने सोवियतसङ्घस्य शासनात् देशस्य स्वातन्त्र्यस्य स्मरणं भवति ।उत्सवेषु उज्बेकिस्तानस्य राष्ट्ररूपेण सामर्थ्यं एकतां च प्रदर्शयन्तः सैन्यप्रदर्शनानि सन्ति अपि च उज्बेकिस्तानदेशस्य मुसलमानानां कृते ईद-अल्-फितरः अत्यावश्यकः धार्मिकः अवकाशः अस्ति । अस्मिन् रमजानस्य समाप्तिः भवति - विश्वव्यापी मुसलमानानां कृते उपवासस्य आध्यात्मिकचिन्तनस्य च मासः । पारम्परिकव्यञ्जनैः सह भोजस्य आनन्दं ग्रहीतुं पूर्वं मस्जिदेषु प्रार्थनां कर्तुं परिवाराः एकत्र आगच्छन्ति । अपि च, मुस्ताकिल्लिक् मयडोनी महोत्सवः अथवा स्वातन्त्र्यचतुष्कमहोत्सवः प्रतिवर्षं सितम्बर्-मासस्य प्रथमे दिने ताशकेन्टस्य केन्द्रीयचतुष्कोणे मुस्तकिल्लिक् मायडोनी (स्वतन्त्रताचतुष्कं) इति नामकं भवति महोत्सवे उज्बेकिस्तानदेशस्य प्रसिद्धानां संगीतकारानाम् कलाकारानां च संगीतसङ्गीतम् इत्यादीनि विविधानि सांस्कृतिकप्रदर्शनानि सन्ति । तदतिरिक्तं प्रत्येकं ८ दिसम्बर् दिनाङ्के आयोज्यते संविधानदिवसः सोवियतशासनात् स्वातन्त्र्यानन्तरं कार्यान्वितस्य संविधानस्य स्वीकरणस्य सम्मानं करोति । अस्मिन् दिने संवैधानिकसिद्धान्तानां चर्चायै संगोष्ठीः भवन्ति, सांस्कृतिककार्यक्रमेषु राष्ट्रियपरम्पराः, रीतिरिवाजाः च प्रदर्श्यन्ते । एते उत्सवाः उज्बेकिस्तानस्य समृद्धं सांस्कृतिकविरासतां प्रतिबिम्बयन्ति तथा च स्थानीयजनानाम् पर्यटकानां च कृते तस्य जीवन्तपरम्पराणां प्रत्यक्षतया अनुभवस्य अवसरं प्रददति तथा च राष्ट्रस्य कृते ऐतिहासिकं महत्त्वं धारयन्तः क्षणाः आनन्दयन्ति।
विदेशव्यापारस्य स्थितिः
मध्य एशियायां स्थितः उज्बेकिस्तानदेशः भूपरिवेष्टितः देशः अस्ति यः व्यापारद्वारा स्वस्य अर्थव्यवस्थायाः उन्नयनार्थं अधिकाधिकं ध्यानं ददाति स्म । विगतदशके राष्ट्रस्य निर्यातस्य आयातस्य च महती वृद्धिः अभवत् । उज्बेकिस्तानदेशः प्रचुरप्राकृतिकसम्पदां विशेषतः तैलस्य, गैसस्य च कृते प्रसिद्धः अस्ति । एते संसाधनाः उज्बेकिस्तानस्य व्यापारक्षेत्रस्य महत्त्वपूर्णः भागः भवन्ति । अस्मिन् देशे मुख्यतया कपासः, सुवर्णं, ताम्रं, उर्वरकं, वस्त्रं, यन्त्राणि च इत्यादीनां वस्तूनाम् निर्यातः भवति । अस्य प्रमुखव्यापारसाझेदाराः रूस, चीन, कजाकिस्तान, तुर्की, दक्षिणकोरिया च सन्ति । अन्तिमेषु वर्षेषु उज्बेकिस्तानदेशः विश्वव्यापीभिः विभिन्नैः राष्ट्रैः सह स्वस्य व्यापारसम्बन्धं वर्धयितुं आर्थिकसुधारं सक्रियरूपेण कृतवान् । कजाकिस्तान, किर्गिस्तान इत्यादिभिः समीपस्थैः देशैः सह व्यापारसहकार्यं वर्धयितुं अनेकाः द्विपक्षीयसम्झौताः हस्ताक्षरिताः सन्ति । अपि च, पारम्परिकसाझेदारेभ्यः परं निर्यातगन्तव्यस्थानानां विविधतां कर्तुं सर्वकारेण अपि प्रयत्नः कृतः अस्ति । विदेशीयनिवेशकान् आकर्षयितुं अन्तर्राष्ट्रीयव्यापारस्य अवसरान् अधिकं विस्तारयितुं च; उज्बेकिस्तानदेशेन विशेषार्थिकक्षेत्रेषु अथवा औद्योगिकनिकुञ्जेषु करमुक्तिः इत्यादीनि व्यवसायानां कृते अनेकाः प्रोत्साहनाः प्रवर्तन्ते । भूयस्; व्यापारबाधानां न्यूनीकरणाय सीमाशुल्कप्रक्रियाणां सरलीकरणाय उपायाः कृताः सन्ति । देशस्य आयातक्षेत्रे यन्त्रसामग्री (विद्युत्पदार्थाः), वाहनानि & भागाः (विशेषतः वाहनानि), रासायनिकपदार्थाः (औषधानि च), वस्त्राणि & वस्त्रवस्तूनि च अनाजः अनाजः इत्यादीनि खाद्यपदार्थानि च सन्ति तथापि; इदं महत्त्वपूर्णं यत् विदेशीयविपण्यप्राप्त्यर्थं प्रगतिः कृता अपि; अद्यापि उज्बेकिस्तानस्य व्यापारोद्योगस्य सम्मुखे केचन आव्हानाः सन्ति यथा नौकरशाहीबाधाः; अपर्याप्त परिवहनसंरचना येन रसदव्ययः इत्यादयः वर्धन्ते; परन्तु एतेषां विषयाणां व्यवस्थितरूपेण सम्बोधनं सर्वकारीयाधिकारिभिः पदानि क्रियन्ते। सकलं; उजबेकिस्तान वैश्विकबाजारेषु अधिकसमायोजनद्वारा स्व अर्थव्यवस्थायाः विस्तारं कर्तुं निरन्तरं ध्यानं ददाति, तथा च घरेलुरूपेण उत्पादितानां स्थानीयवस्तूनाम्/उत्पादानाम् निर्यातं/घरेलुरूपेण/औद्योगिकरूपेण/निजीउपभोगे आवश्यकवस्तूनाम् आयातम् इत्यादिषु द्वयोः अपि सम्बद्धैः प्रमुखसाझेदारैः सह विद्यमानव्यापारसम्बन्धं सुदृढं करोति
बाजार विकास सम्भावना
मध्य एशियायां स्थिते उज्बेकिस्तानदेशे विदेशव्यापारविपण्यविकासस्य प्रचण्डा सम्भावना वर्तते । सामरिकभौगोलिकस्थित्या, प्रचुरप्राकृतिकसंसाधनेन च अयं देशः अन्तर्राष्ट्रीयनिवेशकानां कृते अनेकव्यापारावकाशान् प्रददाति । प्रथमं, उज्बेकिस्तानदेशः यूरेशियन-आर्थिक-सङ्घः, शङ्घाई-सहकार-सङ्गठनम् इत्यादिषु अनेकक्षेत्रीय-आर्थिक-सङ्गठनेषु सदस्यतायाः कारणात् अनुकूलव्यापारवातावरणस्य गर्वम् अनुभवति एताः सदस्यताः उज्बेकिस्तानदेशं समीपस्थबाजारेषु वर्धितां प्रवेशं प्रदास्यन्ति तथा च न्यूनीकृतशुल्कानां, सुव्यवस्थितानां सीमाशुल्कप्रक्रियाणां च माध्यमेन व्यापारसम्बन्धानां सुविधां कुर्वन्ति तदतिरिक्तं उज्बेकिस्तानस्य अर्थव्यवस्था कृषिः, खननम्, निर्माणं, सेवा च इत्यादीनां उद्योगानां विविधतायाः कारणेन चालिता अस्ति । सुवर्ण, प्राकृतिकवायु, ताम्र, यूरेनियम इत्यादीनां खनिजानां समृद्धसञ्चयस्य कृते अयं देशः प्रसिद्धः अस्ति । एतेन एतेषु क्षेत्रेषु निवेशं कर्तुं वा स्थानीयसंस्थाभिः सह संयुक्तोद्यमस्थापनं कर्तुं वा इच्छन्तीनां विदेशीयकम्पनीनां कृते महत्त्वपूर्णाः सम्भावनाः प्रस्तुताः सन्ति। अपि च, उज्बेकिस्तानदेशः व्यापारिकवातावरणं सुधारयितुम् उद्दिश्य विविधसुधारं कार्यान्वितं कृत्वा आर्थिकउदारीकरणस्य दिशि ठोसपदं गृह्णाति। नौकरशाहीप्रक्रियाणां सरलीकरणाय निवेशकसंरक्षणकायदानानां सुदृढीकरणाय च सर्वकारेण उपायाः प्रवर्तन्ते । एतेषां प्रयत्नानाम् कारणेन अन्तिमेषु वर्षेषु प्रत्यक्षविदेशीयनिवेशस्य वृद्धिः अभवत् । अपि च, ३४ मिलियनतः अधिकानां जनानां जनसंख्या अन्तर्राष्ट्रीयव्यापाराणां कृते आशाजनकं उपभोक्तृविपण्यं प्रदाति । वर्धमानः मध्यमवर्गः उपभोक्तृवस्तूनि, शिक्षासेवाः, स्वास्थ्यसेवाउत्पादाः/सेवाः तथा च सूचनाप्रौद्योगिकी इत्यादिषु विविधक्षेत्रेषु गुणवत्तापूर्णानां उत्पादानाम् आग्रहं चालयति। आधारभूतसंरचनाविकासस्य दृष्ट्या उज्बेकिस्तानदेशं चीन-रूस-सदृशैः समीपस्थैः देशैः सह सम्बध्दयन्तः मार्गाः, रेलमार्गाः च इत्यादीनां परिवहनजालस्य आधुनिकीकरणाय सर्वकारेण प्राथमिकता दत्ता अस्ति अपि च पर्यटनसम्बद्धानां वर्धमानक्रियाकलापानाम् परिणामेण वर्धितं विमानयानयानं नियन्त्रयितुं विमानस्थानकानाम् उन्नयनं कृतम् अस्ति । अन्तिमे परन्तु महत्त्वपूर्णतया,उजबेकिस्तानसर्वकारः सक्रियरूपेण निर्यात-उन्मुखनीतिनां प्रचारं करोति यथा प्रोत्साहनं यथा आयातितकच्चामालस्य अथवा उत्पादनप्रक्रियासु उपयुज्यमानस्य यन्त्राणां न्यूनीकरणं प्रदातुं।अतः,एतत् विदेशीयकम्पनयः देशस्य अन्तः निर्माणाधारं स्थापयितुं प्रोत्साहयति येन न केवलं प्रवेशः सक्षमः भवति उज्बेकिस्तान & अन्यदेशानां मध्ये हस्ताक्षरितानां मुक्तव्यापारसम्झौतानां (FTAs) माध्यमेन राष्ट्रीयबाजारेषु अपि तु क्षेत्रीयबाजारेषु अपि . निष्कर्षतः,उज्बेकिस्तानस्य अनुकूलव्यापारवातावरणं, विविधा अर्थव्यवस्था, सततं सुधारः, वर्धमानः उपभोक्तृबाजारः, उन्नतमूलसंरचना, निर्यात-उन्मुखनीतयः च विदेशव्यापारबाजारविकासस्य अपारसंभावनां सूचयन्ति। अन्तर्राष्ट्रीयव्यापाराणां कृते उज्बेकिस्तानस्य विस्तारितस्य विपण्यस्य उपयोगं कर्तुं बहुमूल्यः अवसरः अस्ति तथा च देशस्य आर्थिकवृद्धौ योगदानं दातुं शक्यते।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा उज्बेकिस्तानदेशस्य विदेशव्यापारविपण्यस्य कृते उष्णविक्रयितपदार्थानाम् चयनस्य विषयः आगच्छति तदा विचारणीयाः कतिचन कारकाः सन्ति । चयनप्रक्रियायाः मार्गदर्शनस्य मार्गदर्शिका अत्र अस्ति । 1. बाजारमागधा : उज्बेकिस्तानदेशे वर्तमानबाजारप्रवृत्तिषु माङ्गलेषु च सम्यक् शोधं कुर्वन्तु। केषां उत्पादानाम् अत्यधिकमागधा वर्तते, तेषां वृद्धेः सम्भावना च इति चिनुत। एतत् स्थानीय उपभोगप्रतिमानानाम् अध्ययनेन, ई-वाणिज्यमञ्चान् ब्राउज् कृत्वा, अथवा स्थानीयव्यापाराणां कृते अपि सम्पर्कं कृत्वा कर्तुं शक्यते स्म । 2. स्थानीयप्रतियोगिनः : उज्बेकिस्तानस्य विपण्यां स्वप्रतियोगिनां प्रस्तावानां विश्लेषणं कुर्वन्तु। तेषां सामर्थ्यं दुर्बलतां च चिनोतु तथा च उत्पादस्य अन्तरालम् अन्वेष्टुम् यत् भवान् स्वस्य मालवस्तुना पूरयितुं शक्नोति। तदतिरिक्तं, विद्यमान-उत्पादानाम् अद्वितीय-विशेषताः अथवा परिवर्तनं योजयितुं विचारयन्तु ये स्थानीय-प्राथमिकताभिः सह सङ्गताः सन्ति । 3. सांस्कृतिकसंवेदनशीलता : अस्य विपण्यस्य कृते उत्पादानाम् चयनं कुर्वन् उज्बेकिस्तानस्य सांस्कृतिकसूक्ष्मतानां सम्मानं कुर्वन्तु। उत्पादपरिचयं वा विपणनरणनीतिं वा प्रभावितं कर्तुं शक्नुवन्ति इति धार्मिकसामाजिकरीतिरिवाजानां विषये अवगताः भवन्तु। 4. गुणवत्ता आश्वासनम् : सुनिश्चितं कुर्वन्तु यत् चयनितवस्तूनि अन्तर्राष्ट्रीयगुणवत्तामानकानां पूर्तिं कुर्वन्ति तथा च उज्बेकाधिकारिभिः आरोपितानां कस्यापि विशिष्टविनियमानाम् अनुरूपाः सन्ति। 5. मूल्यप्रतिस्पर्धा : स्थानीयबाजारस्य अन्तः प्रतिस्पर्धां कर्तुं निर्यातप्रयोजनार्थं उत्पादानाम् चयनं कुर्वन् गुणवत्तायाः किफायतीत्वस्य च इष्टतमसन्तुलनस्य प्रयासं कुर्वन्तु। 6.रसदविचाराः: उजबेकिस्तानदेशं प्रति निर्यातार्थं मालस्य चयनं कुर्वन् परिवहनव्ययः, आयातविनियमाः, वितरणसमयसीमा इत्यादीनां रसदकारकाणां आकलनं कुर्वन्तु। 7.साझेदारी एवं स्थानीयकरण अवसर: स्थानीय आपूर्तिकर्ताओं अथवा निर्माताओं सह सहयोग करें येषां घरेलुबाजारस्य व्यापकं ज्ञानं भवति- ते स्वस्य अनुभवस्य आधारेण उत्पादचयनस्य विषये बहुमूल्यं अन्वेषणं प्रदातुं शक्नुवन्ति। 8.विविधीकरणरणनीतिः:उजबेकिस्तानस्य विविधजनसंख्यायाः विपण्यस्थानस्य च अन्तः विभिन्नग्राहकखण्डानां पूर्तये स्वस्य पोर्टफोलियोमध्ये विविधानि उत्पादवर्गाणि समावेशयितुं विचारयन्तु। स्मर्यतां यत् एषः मार्गदर्शकः सामान्यावलोकनरूपेण कार्यं करोति - युकबेकिस्तानस्य विदेशव्यापारबाजारे उष्णविक्रयण-उत्पादानाम् चयनस्य विषये अन्तिमनिर्णयस्य पूर्वं विशेषतया भवतः उद्योगक्षेत्रस्य लक्षितदर्शकानां च अनुरूपं विस्तृतं शोधं महत्त्वपूर्णं भविष्यति।
ग्राहकलक्षणं वर्ज्यं च
उज्बेकिस्तानदेशः मध्य एशियायाः एकः देशः अस्ति यः समृद्ध-इतिहासस्य सांस्कृतिकविरासतस्य च कृते प्रसिद्धः अस्ति । उज्बेकिस्तानस्य जनसंख्यायाः विशेषता अस्ति यत् तेषां विशिष्टाः रीतिरिवाजाः, परम्पराः, शिष्टाचारः च सन्ति । उज्बेकिस्तानदेशे एकं प्रमुखं ग्राहकलक्षणं तेषां आतिथ्यम् अस्ति । उज्बेकदेशिनः सामान्यतया अतिथयः प्रति उष्णाः, मैत्रीपूर्णाः, उदाराः च भवन्ति । कस्यचित् गृहं वा कार्यालयं वा गच्छन् प्रशंसायाः चिह्नरूपेण लघु उपहारं आनेतुं प्रथा अस्ति । अतिथिं सहजं अनुभवितुं यजमानः पारम्परिकं उज्बेक-चायं, जलपानं च परोक्ष्यति इति संभावना अस्ति । अन्यत् महत्त्वपूर्णं लक्षणं वृद्धानां सम्मानस्य उपरि बलं दत्तम् । उज्बेकसंस्कृतौ वरिष्ठानां बहु सम्मानः भवति, तेषां मतानाम् महत् मूल्यं वर्तते । वृद्धव्यक्तिं सम्बोधयन् समुचितसम्मानप्रयोगेन आदरं दर्शयितुं अत्यावश्यकम् । यदा व्यावसायिकपरस्परक्रियायाः औपचारिकपरिवेशानां वा विषयः आगच्छति तदा उज्बेकिस्तानदेशे समयपालनस्य महत् मूल्यं भवति । सभायाः वा नियुक्त्याः वा समये आगत्य भवतः व्यावसायिकतां अन्येषां समयस्य सम्मानं च प्रदर्शयति । परन्तु उज्बेकिस्तानदेशे जनानां सह संवादं कुर्वन् केचन वर्जनाः अथवा सांस्कृतिकसंवेदनशीलताः अपि अवलोकितव्याः सन्ति : 1. राजनीतिः धर्मः इत्यादिषु संवेदनशीलविषयेषु चर्चां कर्तुं परिहरन्तु, यावत् भवतः स्थानीयसमकक्षेण आरब्धं न भवति। एते विषयाः व्यक्तिगताः इति गणयितुं शक्यन्ते, सम्भाषणेषु असुविधां जनयितुं शक्नुवन्ति । 2. सार्वजनिकरूपेण असम्बद्धपुरुषपुरुषयोः शारीरिकसंपर्कः परिहर्तव्यः यतः इस्लामिकमान्यतानुसारं अनुचितव्यवहाररूपेण दृश्यते। 3. साम्प्रदायिकव्यञ्जनात् प्रत्यक्षतया वामहस्तेन न खादितुम् आदरपूर्णं मन्यते यतः एषः हस्तः परम्परागतरूपेण शारीरिकस्वच्छताप्रयोजनैः सह सम्बद्धः अस्ति। 4. प्रत्यक्षतया कस्यचित् अङ्गुल्या इशारान् अशिष्टत्वेन द्रष्टुं शक्यते; तस्य स्थाने आवश्यकतानुसारं खुले हस्ततलस्य इशारस्य उपयोगं कुर्वन्तु । 5.उज्बेकदेशस्य राष्ट्रियविरासतां प्रति गहनः गौरवः अस्ति; अतः स्थानीयरीतिरिवाजानां परम्पराणां वा विषये किमपि नकारात्मकं टिप्पणं परिहरन्तु यत् कस्यचित् आक्षेपं जनयितुं शक्नोति। एतानि लक्षणानि अवगत्य उज्बेकिस्तानस्य सांस्कृतिकसंवेदनशीलतां च अनुसृत्य भवान् अस्य देशस्य ग्राहकैः सह दृढसम्बन्धं निर्मातुम् अर्हति तथा च तेषां रीतिरिवाजानां मूल्यानां च प्रति स्वस्य सम्मानं प्रदर्शयितुं शक्नोति।
सीमाशुल्क प्रबन्धन प्रणाली
मध्य एशियायां स्थिते उज्बेकिस्तानदेशे विशिष्टाः सीमाशुल्कविनियमाः प्रक्रियाश्च सन्ति येषां विषये यात्रिकाः देशस्य भ्रमणात् पूर्वं अवगताः भवेयुः । सीमायाः सुरक्षां नियन्त्रणं च निर्वाहयितुम् एतेषां नियमानाम् प्रवर्तनस्य दायित्वं सीमाशुल्क-अधिकारिणः सन्ति । उज्बेकिस्तानदेशे प्रवेशे सर्वेषां आगन्तुकानां सीमाशुल्कघोषणाप्रपत्रं भर्तव्यम् । अस्मिन् प्रपत्रे व्यक्तिगतसामग्रीणां, धनस्य (नगदस्य, यात्रिकस्य चेकस्य च), इलेक्ट्रॉनिक्सस्य, बहुमूल्यवस्तूनाम्, औषधानां, अन्येषां च महत्त्वपूर्णवस्तूनाम् विवरणं अवश्यं भवितव्यम् एतत् प्रपत्रं सम्यक् प्रामाणिकतया च पूरयितुं अत्यावश्यकम्। उज्बेकिस्तानदेशे प्रतिबन्धितवस्तूनाम् अन्तर्भवति मादकद्रव्याणि, अग्निबाणं, गोलाबारूदं, रेडियोधर्मीसामग्री, अश्लीलचित्रं वा सार्वजनिकनैतिकतायाः अथवा राष्ट्रियसुरक्षाहितस्य विरुद्धं सामग्रीः एतादृशानां वस्तूनाम् आयातः निर्यातः वा विधिना कठोररूपेण निषिद्धः अस्ति । विमानस्थानकं वा उज्बेकिस्तानदेशस्य कस्मिन् अपि सीमानिरीक्षणस्थाने आगत्य यात्रिकाणां सामानस्य निरीक्षणं सीमाशुल्क-अधिकारिभिः कर्तुं शक्यते । एतानि निरीक्षणानि नित्यं यादृच्छिकं च भवन्ति परन्तु यदि कतिपयेषां यात्रिकाणां विषये शङ्काः सन्ति तर्हि सम्यक् भवितुम् अर्हन्ति । विदेशेषु क्रीतानां बहुमूल्यवस्तूनाम् रसीदाः स्थापयितुं सल्लाहः यतः स्वामित्वं सिद्धयितुं सीमाशुल्कनिरीक्षणस्य समये तेषां आवश्यकता भवितुम् अर्हति। यदि भवान् उज्बेकिस्तानदेशे प्रवेशं/निर्गमनसमये $2,000 USD (अथवा समकक्षं) अधिकं धनराशिं वहति तर्हि तत् भवतः सीमाशुल्कघोषणाप्रपत्रे अपि घोषितं भवितुमर्हति। यात्रिकाः अवगन्तुं अर्हन्ति यत् सीमाशुल्क-अधिकारिभ्यः घूस-प्रयासः अवैधः अस्ति, तस्य परिणामः दण्डः वा निरोधः वा इत्यादयः गम्भीराः परिणामाः भवितुम् अर्हन्ति । अस्मिन् क्रमे अधिकारिभिः दत्तनिर्देशैः पूर्णतया सहकार्यं कर्तुं शस्यते । उजबेकिस्तानदेशात् देशस्य अन्तः क्रीतानां कालीनानाम् अथवा प्राचीनवस्तूनाम् इत्यादीनां सांस्कृतिकवस्तूनाम् सह प्रस्थायिनां कृते निर्यातप्रयोजनार्थं तेषां वैधानिकतां प्रमाणयन्तः अधिकृतविक्रेतृभ्यः समुचितदस्तावेजाः प्राप्तव्याः। सारांशतः , उज्बेकिस्तानदेशं प्रति यात्रायां कस्टम् नियमानाम् विषये तस्य कानूनी आवश्यकतानां अनुपालनं महत्त्वपूर्णं यथा विस्तृतघोषणपत्रं सत्यतया भर्तुं , स्वस्य सामानस्य अन्तः किमपि प्रतिबन्धितं वस्तु न वहितुं , निरीक्षणप्रक्रियायाः समये अधिकारिभिः सह पूर्णतया सहकार्यं कर्तुं , बहुमूल्यवस्तूनाम् रसीदानि रक्षितुं च . एतेषां नियमानाम् अवगमनेन देशे प्रवेशः प्रस्थानश्च सुचारुतया सुनिश्चितः भविष्यति तथा च कस्यापि कानूनी विषयस्य परिहारः भविष्यति।
आयातकरनीतयः
मध्य एशियायां स्थितस्य उज्बेकिस्तानस्य आयातकरनीतिः तुल्यकालिकरूपेण जटिला अस्ति । देशः स्वस्य घरेलुउद्योगानाम् रक्षणार्थं अन्तर्राष्ट्रीयव्यापारस्य नियमनार्थं च आयातितवस्तूनाम् सीमाशुल्कं करं च प्रयोजयति । आयातितस्य मालस्य प्रकारस्य आधारेण आयातकरस्य दराः भिन्नाः भवन्ति । खाद्यं, औषधं, कतिपयेषु कृषिजन्यपदार्थेषु इत्यादीनां मूलभूतानाम् आवश्यकवस्तूनाम् सीमाशुल्कस्य दरं न्यूनं शून्यं वा अपि भवितुम् अर्हति । परन्तु विलासिनीवस्तूनाम् अथवा अनावश्यकवस्तूनाम् अधिककरदराणां सामना कर्तुं शक्यते । आयातितवस्तूनाम् मूल्यवर्धितकरः (VAT) भवति यः सम्प्रति २०% इति निर्धारितः अस्ति । सीमाशुल्कं परिवहनव्ययञ्च सहितं आयातितवस्तूनाम् कुलमूल्येन आधारेण एतत् वैट् गण्यते । सीमाशुल्कस्य, वैटस्य च अतिरिक्तं उज्बेकिस्तानदेशः कतिपयेषु उत्पादवर्गेषु केचन विशिष्टकराः अपि आरोपयति । यथा - तम्बाकू-उत्पादानाम्, मद्यपानानां, वाहनानां, पेट्रोलियम-आधारित-उत्पादानाम् अतिरिक्त-आकारी-करः भवितुं शक्नोति । ज्ञातव्यं यत् उज्बेकिस्तानदेशेन यूरेशियन आर्थिकसङ्घः (EAEU) इत्यादिषु विविधक्षेत्रीयसम्झौतेषु सम्मिलितः भूत्वा अन्तर्राष्ट्रीयव्यापारस्य सुविधायै प्रयत्नाः कृताः अस्य अर्थः अस्ति यत् सदस्यदेशेभ्यः केचन आयाताः न्यूनीकृतशुल्केन वा समाप्तेन वा प्राधान्यव्यवहारेन लाभं प्राप्नुवन्ति । उज्बेकिस्तानदेशे कानूनीरूपेण मालस्य आयाताय व्यवसायानां कृते राज्यस्य सीमाशुल्कसमित्या इत्यादिभिः प्राधिकारिभिः निर्धारितस्य सर्वेषां प्रासंगिकविनियमानाम्, दस्तावेजीकरणस्य च आवश्यकतानां अनुपालनं अत्यावश्यकम् अस्ति तत् न कृत्वा दण्डः वा मालस्य जब्धः वा भवितुम् अर्हति । समग्रतया उज्बेकिस्तानस्य आयातकरनीतेः उद्देश्यं विदेशीयव्यापारसम्बन्धान् प्रोत्साहयितुं घरेलुउद्योगानाम् प्रचारस्य मध्ये संतुलनं स्थापयितुं वर्तते। उज्बेकिस्तानदेशे मालस्य आयातं कर्तुं रुचिं विद्यमानानाम् व्यवसायानां कृते सदैव अनुशंसितं भवति यत् ते व्यावसायिकपरामर्शं प्राप्तुं वा स्थानीयाधिकारिभिः सह स्वलक्षितानां उत्पादानाम् करदेयतासम्बद्धविशिष्टसूचनार्थं परामर्शं कुर्वन्तु।
निर्यातकरनीतयः
मध्य एशियायां स्थितेन उज्बेकिस्तानदेशेन स्वस्य मालस्य निर्यातस्य नियमनार्थं विविधाः करनीतीः कार्यान्विताः सन्ति । देशः मुख्यतया निर्यातार्थं तैलं, गैसं, ताम्रं, सुवर्णं च इत्यादीनां प्राकृतिकसंसाधनानाम् उपरि अवलम्बते । करनीतेः दृष्ट्या उज्बेकिस्तानदेशः निर्यातितवस्तूनाम् प्रकारस्य आधारेण भिन्नानि दराः प्रयोजयति । केषाञ्चन उत्पादानाम् प्रति यूनिट् विशिष्टशुल्कं वा नियतराशिः वा भवति, अन्येषां मूल्याधारितं करः भवति । करस्य दरः ५% तः ३०% पर्यन्तं भवति । यथा, कपासः उज्बेकिस्तानस्य प्रमुखेषु कृषिनिर्यातेषु अन्यतमः अस्ति । कच्चे कपासतन्तुनिर्यासे १०% करदरेण सर्वकारः आरोपयति । एषः करः देशस्य कृते राजस्वं जनयितुं साहाय्यं करोति तथा च अप्रसंस्कृतसामग्रीणां प्रत्यक्षनिर्यातं निरुत्साहयित्वा स्थानीयप्रक्रियाकरणं प्रवर्धयति । अपि च, उज्बेकिस्तानदेशः कतिपयानि छूटं वा न्यूनीकृतकरं वा प्रदातुं मूल्यवर्धितप्रक्रियाकरणं प्रोत्साहयति । यथा, यदि कपासतन्तु इत्यादीनां कच्चामालस्य स्थाने संसाधितं कपाससूत्रं वा वस्त्रं वा निर्यातं भवति तर्हि करस्य दरः केवलं ५% यावत् न्यूनीभवति । एतेन विनिर्माणक्षेत्रे निवेशः प्रोत्साहः भवति, वस्त्र-उद्योगेषु रोजगारस्य अवसराः वर्धन्ते च । फलशाक इत्यादीनां कृषिजन्यपदार्थानाम् अतिरिक्तं येषां करः न्यूनदरेण (प्रायः ५%) भवति, यन्त्राणि, इलेक्ट्रॉनिक्स इत्यादीनां निर्मितवस्तूनाम् उपरि २०-३०% यावत् अधिककरः भवितुं शक्नोति एतेषां उच्चतरदराणां उद्देश्यं स्थानीयउद्योगानाम् विदेशीयप्रतिस्पर्धायाः रक्षणम् अस्ति । निर्यातस्य करनीतीनां अनुपालनं सुनिश्चित्य उज्बेकिस्तानदेशेन सीमाशुल्कविनियमाः स्थापिताः येषु निर्यातकानां चालानं मालघोषणा च सहितं दस्तावेजं प्रदातुं आवश्यकम् अस्ति सीमानिरीक्षणस्थानेषु नियमितरूपेण निरीक्षणं क्रियते यत् तस्करीं वा न्यूनघोषणाक्रियाकलापं वा निवारयितुं शक्यते यस्य परिणामेण देशस्य राजस्वहानिः भवितुम् अर्हति समग्रतया उज्बेकिस्तानस्य निर्यातकरनीतिः मूल्यवर्धितप्रक्रियाउद्योगानाम् प्रवर्धनद्वारा आर्थिकविकासं विदेशीयप्रतिस्पर्धायाः विरुद्धं संरक्षणवादं च इच्छति एताः नीतयः स्थानीयविनिर्माणवृद्धिं प्रोत्साहयन्ति च राष्ट्रियराजस्वस्रोतानां विविधीकरणे सहायकाः भवन्ति ।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
उज्बेकिस्तानदेशः मध्य एशियायां स्थितः भूपरिवेष्टितः देशः अस्ति । अस्य समृद्धस्य इतिहासस्य, विविधसंस्कृतेः, प्रचुरप्राकृतिकसम्पदानां च कृते प्रसिद्धम् अस्ति । अस्य अर्थव्यवस्थायाः एकः महत्त्वपूर्णः पक्षः अस्य निर्यातः अस्ति, यः प्रमाणीकरणप्रक्रियायाः अधीनः अस्ति । उज्बेकिस्तानस्य निर्यातितवस्तूनाम् गुणवत्तां प्रामाणिकतां च सुनिश्चित्य देशस्य निर्यातप्रमाणपत्रं समुचितप्रधिकारिभ्यः आवश्यकम् अस्ति । एतेषां प्रमाणीकरणानां उद्देश्यं भवति यत् उत्पादाः अन्तर्राष्ट्रीयमानकानां नियमानाञ्च पूर्तिं कुर्वन्ति, विदेशीयक्रेतृभ्यः विश्वासं प्राप्नुवन्ति । निर्यातितस्य उत्पादस्य प्रकृतेः आधारेण उज्बेकिस्तानदेशे निर्यातप्रमाणपत्राणि विविधानि उपलभ्यन्ते । केचन सामान्यप्रमाणपत्राणि सन्ति- १. 1. उत्पत्तिप्रमाणपत्रम् : एतत् दस्तावेजं आश्वासयति यत् मालस्य उत्पादनं वा निर्माणं वा उज्बेकिस्तानदेशे कृतम् अस्ति। एतत् उत्पादानाम् उत्पत्तिविषये विस्तृतां सूचनां ददाति, अन्तर्राष्ट्रीयव्यापारवार्तायां प्रमाणरूपेण च कार्यं करोति । 2. गुणवत्ताप्रमाणीकरणम् : उज्बेकिस्तानदेशः वस्त्र, कृषिजन्यपदार्थाः, खनिजाः, यन्त्राणि च इत्यादिषु विभिन्नेषु उद्योगेषु उच्चगुणवत्तायुक्तं उत्पादनं बोधयति। गुणवत्ताप्रमाणीकरणानि सुनिश्चितयन्ति यत् निर्यातिताः मालाः स्थानीय-अन्तर्राष्ट्रीय-संस्थाभिः निर्धारितविशिष्टगुणवत्तामानकानां पूर्तिं कुर्वन्ति । 3. हलालप्रमाणीकरणम् : हलालखाद्यपदार्थानाम् (इस्लामिककानूनानुसारं अनुमताः उत्पादाः) निर्यातयन्तः देशाः हलालप्रमाणपत्रं प्राप्तुं महत्त्वपूर्णम् अस्ति। उज्बेकिस्तानदेशः विश्वव्यापीरूपेण मुस्लिमग्राहकानाम् आवश्यकतां पूरयितुं स्वस्य खाद्य-उद्योगाय हलाल-प्रमाणपत्राणि प्रदाति । 4. स्वच्छता तथा पादपस्वच्छता प्रमाणीकरणम् : एते प्रमाणपत्राणि कृषिनिर्यातानां कृते आवश्यकानि सन्ति यथा फलानि, शाकानि, धान्यं, मांसपदार्थाः इत्यादयः, येन सुनिश्चितं भवति यत् ते परिवहनस्य उपभोगस्य च समये स्वास्थ्यविनियमानाम् अनुपालनं कुर्वन्ति। 5. ISO प्रमाणीकरणं : उज्बेकिस्तानस्य बहवः कम्पनयः ISO (International Organization for Standardization) प्रमाणीकरणं याचन्ते यतः एतत् विभिन्नक्षेत्रेषु प्रयोज्यस्य अन्तर्राष्ट्रीयप्रबन्धनप्रणालीमानकानां पालनम् सूचयित्वा वैश्विकरूपेण तेषां विश्वसनीयतां वर्धयति। निर्यातकानाम् उजबेकिस्तानतः अन्तर्राष्ट्रीयरूपेण मालस्य निर्यातात् पूर्वं, उत्पादविवरण/नामकरणसूची इत्यादीनां सहितं आवश्यककागजानां आवश्यकतानां पूर्तये सह एतेषां प्रमाणपत्राणां निर्गमनाय उत्तरदायी प्रासंगिकसरकारीसंस्थाभिः सह निकटतया कार्यं कर्तव्यं यथा कृषिमन्त्रालयः अथवा वाणिज्यसङ्घः निर्यातप्रमाणपत्राणि न केवलं विपण्यपरिवेषणं वर्धयन्ति अपितु विदेशीयक्रेतृषु विश्वासं विश्वासं च निर्मातुं योगदानं ददति। अन्तर्राष्ट्रीयमानकानां पालनम् कृत्वा उज्बेकिस्तानदेशः स्वस्य निर्यातविपण्यस्य विस्तारं कर्तुं शक्नोति, देशस्य अन्तः आर्थिकवृद्धिं च वर्धयितुं शक्नोति ।
अनुशंसित रसद
मध्य एशियायां स्थितं उज्बेकिस्तानं सामरिकं भौगोलिकं स्थानं दर्पयति यत् व्यापारस्य परिवहनस्य च आदर्शस्थानं भवति । मालस्य कुशलं विश्वसनीयं च आवागमनं सुलभं कर्तुं देशः अनेकाः रसद-अनुशंसाः प्रदाति । प्रथमं ताश्केन्ट्-अन्तर्राष्ट्रीयविमानस्थानकं उज्बेकिस्तानदेशस्य मुख्यविमाननकेन्द्ररूपेण कार्यं करोति, उत्तमविमानमालसेवाः प्रदाति । अन्तर्राष्ट्रीयमालवाहनस्य महत्त्वपूर्णं परिमाणं सम्पादयति, विश्वस्य प्रमुखनगरेभ्यः प्रत्यक्षविमानयानानि च प्रदाति । विमानस्थानकं आधुनिकसुविधाभिः सीमाशुल्कप्रक्रियाभिः च सुसज्जितम् अस्ति येन आयातनिर्यातयोः सुचारुरूपेण निबन्धनं सुनिश्चितं भवति । द्वितीयं, उज्बेकिस्तानदेशेन स्वस्य रेलमार्गस्य आधारभूतसंरचनायाः विकासे महत्त्वपूर्णनिवेशः कृतः अस्ति । उज्बेक-रेलवे एकं विस्तृतं जालं संचालयति यत् देशं कजाकिस्तान, तुर्कमेनिस्तान, रूस इत्यादिभिः समीपस्थैः देशैः सह सम्बद्धं करोति । एषा रेलव्यवस्था मध्य एशियायाः अन्तः विभिन्नेषु गन्तव्यस्थानेषु मालस्य शीघ्रं परिवहनं कर्तुं शक्नोति । अपि च उज्बेकिस्तानदेशेन अपि स्वस्य रसदक्षेत्रे डिजिटलीकरणं आलिंगितम् अस्ति । अस्मिन् इलेक्ट्रॉनिक सीमाशुल्कनिष्कासनप्रणालीनां कार्यान्वयनम्, मालवाहनस्य सुलभनिरीक्षणार्थं ऑनलाइनमञ्चानां परिचयः च अन्तर्भवति । एतादृशी प्रौद्योगिकी उन्नतिः प्रशासनिकप्रक्रियाः सुव्यवस्थिताः अभवन्, समयविलम्बं न्यूनीकृत्य समग्रदक्षतां वर्धितवती अस्ति । मार्गपरिवहनस्य दृष्ट्या उज्बेकिस्तानदेशः देशस्य अन्तः क्षेत्रेषु मालस्य आवागमनस्य सुविधायै स्वस्य राजमार्गजालस्य सक्रियरूपेण सुधारं कुर्वन् अस्ति प्रमुखमार्गाः समरकन्द्, बुखारा, अण्डिजान् इत्यादीनां प्रमुखान् औद्योगिकनगरान् राजधानीनगरं ताशकेन्ट्-नगरं प्रति सम्बध्दयन्ति । एतेषु मार्गेषु ट्रकिंगकम्पनयः घरेलुवितरणसेवाः प्रदातुं कार्यं कुर्वन्ति । अपि च, उज्बेकिस्तानदेशे अनेके रसदसेवाप्रदातारः कार्यं कुर्वन्ति ये गोदामस्य वितरणस्य च आवश्यकतानां व्यापकसमाधानं प्रददति । एताः कम्पनयः विभिन्नप्रकारस्य मालस्य उच्चगुणवत्तायुक्तानि भण्डारणस्थितयः सुनिश्चित्य आधुनिकमूलसंरचनाभिः सुसज्जितानि भण्डारणसुविधानि प्रदास्यन्ति । अन्तर्राष्ट्रीयव्यापारं अधिकं प्रवर्धयितुं,सर्वकारेण देशस्य अन्तः सामरिकस्थानेषु मुक्त-आर्थिकक्षेत्राणि (FEZ) स्थापितानि – यत्र नवोई-मुक्त-आर्थिकक्षेत्रं (NFZ) अपि अस्ति – येषु विनिर्माण-उद्योगेषु विदेशीय-निवेशं आकर्षयितुं कर-प्रोत्साहनं प्रदत्तं भवति एतेषु एफईजेड्-मध्ये सुरक्षा-उपायान् सुनिश्चित्य सरलीकृत-सीमाशुल्क-प्रक्रियाः प्रदातुं आयात/निर्यात-क्रियाकलापानाम् सुविधायै विशेषतया विनिर्मितानि विशेष-रसद-केन्द्राणि सन्ति निष्कर्षतः उज्बेकिस्तानदेशः सुविकसितं रसदसंरचना प्रददाति यस्मिन् विमानस्थानकानि, रेलमार्गाः, मार्गाः, गोदामसुविधाः च सन्ति । देशे स्वस्य रसदक्षेत्रे डिजिटलीकरणं आलिंग्य व्यापारस्य सुविधायै उपायाः कार्यान्विताः सन्ति । एतानि अनुशंसितानि रसदविशेषतानि मध्य एशियायाः अन्तः कुशलपरिवहनवितरणसमाधानं इच्छन्तीनां व्यवसायानां कृते उज्बेकिस्तानदेशं आकर्षकं विकल्पं कुर्वन्ति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

मध्य एशियायां स्थितं उज्बेकिस्तानदेशः अन्तर्राष्ट्रीयव्यापारस्य वाणिज्यस्य च उदयमानं विपण्यं भवति । फलतः देशः वैश्विकक्रेतृणां कृते अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारप्रदर्शनानि च प्रदाति । अधः केचन महत्त्वपूर्णाः सन्ति- १. 1. अन्तर्राष्ट्रीय औद्योगिक मेला : १. ताश्केन्ट्-नगरे अन्तर्राष्ट्रीय-औद्योगिकमेला उज्बेकिस्तान-देशस्य प्रमुखेषु व्यापारप्रदर्शनेषु अन्यतमः अस्ति । अस्मिन् विनिर्माणं, निर्माणं, तैल-गैसः, कृषिः, विद्युत्-उद्योगः इत्यादिभ्यः विविधक्षेत्रेभ्यः प्रतिभागिनः आकर्षयन्ति । अयं मेला स्थानीयव्यापारैः सह संजालस्य सम्भाव्यनिवेशावकाशानां अन्वेषणाय च उत्तमं मञ्चं प्रदाति। 2. विश्वभोजन उज्बेकिस्तान : १. वर्ल्डफूड् उज्बेकिस्तान् इति ताशकेन्ट्-नगरे प्रतिवर्षं आयोजिता बृहत्तमा खाद्यप्रदर्शनी अस्ति । अयं कार्यक्रमः विश्वस्य खाद्यपदार्थनिर्मातृणां, वितरकाणां, विक्रेतृणां, आयातकानां च एकत्र आनयति यत् ते उज्बेकिस्तानस्य वर्धमानस्य उपभोक्तृबाजारे स्वउत्पादानाम् प्रदर्शनं कुर्वन्ति। 3. उज्बिल्डः : १. उज्बिल्ड् इति अन्तर्राष्ट्रीयनिर्माणप्रदर्शनी अस्ति या उज्बेकिस्तानदेशे आधारभूतसंरचनाविकासे केन्द्रितः अस्ति । अस्मिन् भवनपरियोजनाभिः सम्बद्धानां निर्माणसामग्रीणां, उपकरणानां, प्रौद्योगिकीनां,सेवानां च विस्तृतश्रेणीं प्रदर्शयति । 4. वस्त्रप्रदर्शनम् उज्बेकिस्तानः : १. TextileExpo उज्बेकिस्तानः ताशकेन्ट्-नगरे प्रतिवर्षं आयोजितः प्रमुखः वस्त्र-उद्योग-मेला अस्ति । अस्मिन् तन्तुः, वस्त्राणि,वस्त्रसामग्री,फैशनडिजाइनउत्पादाः,देशस्य वर्धमानं वस्त्रक्षेत्रं प्रकाशयन्तः यन्त्राणि च समाविष्टाः वस्त्रस्य विविधाः खण्डाः सन्ति 5.मध्य एशियाई अन्तर्राष्ट्रीय प्रदर्शनी वस्त्र उपकरण एवं प्रौद्योगिकी- CAITME CAITME एकः अन्यः महत्त्वपूर्णः कार्यक्रमः अस्ति यः विशेषतया वस्त्रयन्त्राणां,उपकरणानाम्,तथा प्रौद्योगिकीनां कृते समर्पितः अस्ति।इदं अभिनवसमाधानं इच्छन्तीनां स्थानीयहितधारकाणां कृते अपि च उजबेकिस्तानस्य उल्लासपूर्णवस्त्रउद्योगे टैपं कर्तुम् इच्छन्तीनां विदेशीयनिवेशकानां कृते आदर्शमञ्चरूपेण कार्यं करोति। 6.Internationale Orlandiuzbaqe Internationale Orlandiuzbaqe (ITO)मध्य एशियायां पर्यटनस्य प्रचारार्थं प्रमुखेषु कार्यक्रमेषु अन्यतमम् अस्ति।मेले उज्बेकिस्तानस्य अन्तः पर्यटनस्थलानां परिचयं कर्तुं उद्दिश्यते... 注意:此处字数已超过600字,由于篇幅有限,后续内容将无法展开。
उज्बेकिस्तानदेशे सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति : 1. गूगल (www.google.com.uz) - उज्बेकिस्तानदेशे एतत् सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रम् अस्ति, यत् विभिन्नविषयेषु भाषासु च व्यापकं अन्वेषणं प्रदाति। 2. Yandex (www.yandex.uz) - Yandex इति रूसीदेशस्य लोकप्रियं अन्वेषणयन्त्रं यत् उज्बेकिस्तानदेशस्य सेवां अपि करोति । एतत् स्थानीयप्राथमिकतानां अनुरूपं अन्वेषणपरिणामान् प्रदाति । 3. Mail.ru (search.mail.ru) - यद्यपि मुख्यतया ईमेलसेवाप्रदाता अस्ति तथापि Mail.ru उज्बेकिस्तानदेशे स्थानीयप्रयोक्तृणां कृते अन्वेषणयन्त्रं अपि आयोजयति । 4. UZSearch (search.uz) - UZSearch उज्बेकिस्तानस्य कृते समर्पितं अन्वेषणयन्त्रम् अस्ति यत् स्थानीयकृतपरिणामान् प्रदाति तथा च देशस्य आधिकारिकभाषायां कार्यं करोति। 5. Oson Web Search (web.oson.com) - Oson Web Search इत्येतत् अन्यत् घरेलुसर्चइञ्जिनम् अस्ति यत् विशेषतया उज्बेकिस्तानस्य अन्तः द्रुततरं सुलभं च अन्वेषणं कर्तुं विनिर्मितम् अस्ति। 6. हकीकी सैत किदिरुव (haqiqiysayt.com/ru/search/) - एषा वेबसाइट् उज्बेकभाषायां उपयोक्तृणां सेवां कुर्वन् स्थानीयीकृतं जालसन्धान-अनुभवं प्रदाति यत् विशेषतया देशस्य अन्तः सामग्रीं प्रति केन्द्रितं भवति। 7. Rambler Alexa Mestniy poisk (poisk.rambler.ru) – Rambler Alexa Mestniy poisk इति रूसी-आधारितं अन्वेषणयन्त्रं यत् क्षेत्रविशिष्टपरिणामेन सह उज्बेकिस्तानसहितं बहुदेशं कवरं करोति यद्यपि गूगलः विश्वव्यापीरूपेण प्रबलः अस्ति तथापि एतत् ज्ञातव्यं यत् स्वस्वदेशेषु ब्राउजिंग् कर्तुं भाषाईरूपेण अनुकूलितं वा स्थानीयतया केन्द्रितं सामग्रीं इच्छन्तीनां व्यक्तिनां मध्ये याण्डेक्सः केचन स्थानीयविकल्पाः च लोकप्रियाः सन्ति

प्रमुख पीता पृष्ठ

मध्य एशियायां स्थिते उज्बेकिस्तानदेशे देशस्य व्यवसायानां सेवानां च सूचनायै अनेकाः मुख्याः पीताः पृष्ठाः सन्ति । तेषु केचन तेषां जालपुटसङ्केताभिः सह अत्र सन्ति- 1. व्यावसायिकपृष्ठानि उज्बेकिस्तानम् : एषा ऑनलाइननिर्देशिका उज्बेकिस्तानदेशस्य व्यवसायानां संस्थानां च व्यापकसूचीं प्रदाति। विभिन्नानां उद्योगानां क्षेत्राणां च सम्पर्कविवरणं, पता, विवरणं च प्राप्नुवन्ति । वेबसाइट् : www.businesspages.uz 2. पीतपृष्ठानि उजबेकिस्तान: पीतपृष्ठनिर्देशिका उजबेकिस्तानस्य विभिन्ननगरेषु कम्पनीनां कृते व्यावसायिकश्रेणीनां विस्तृतश्रेणीं सम्पर्कसूचनाञ्च प्रदाति। अस्मिन् यत्र प्रयोज्यम् तत्र दूरभाषसङ्ख्याः, पताः, जालपुटानि च समाविष्टानि सन्ति । वेबसाइटः www.yellowpages.tj 3. UZTrade - उजबेकिस्तानस्य व्यावसायिकनिर्देशिका: UZTrade एकः ऑनलाइन-बाजारः अस्ति यः उजबेकिस्तान-कम्पनीभ्यः क्रेतारः विक्रेतारः च संयोजयति वा तेषां सह व्यापारं कर्तुं रुचिं लभते। वेबसाइट् इत्यत्र विभिन्नानां उद्यमानाम् सम्पर्कविवरणं सूचीकृत्य व्यावसायिकनिर्देशिका अपि अस्ति । वेबसाइटः www.tradeuzbek.foundersintl.com इति 4. एजिलोन् - उजबेकिस्तानव्यापारनिर्देशिका : एजिलोन् एकः अन्तर्राष्ट्रीयनिर्देशिका अस्ति यस्मिन् उजबेकिस्तानस्य बाजारे संचालितानाम् अथवा सम्बद्धानां व्यवसायानां कृते विशेषतया समर्पितः विभागः अन्तर्भवति। वेबसाइटः www.ezilon.com/regional/uzbekis.htm 5.UZEXPO - प्रदर्शनीनां व्यापारप्रदर्शनानां च ऑनलाइननिर्देशिका: यदि भवान् देशस्य अन्तः आयोजितेषु प्रदर्शनीषु वा व्यापारप्रदर्शनेषु भागं ग्रहीतुं वा भ्रमणं कर्तुं वा रुचिं लभते तर्हि UZEXPO आगामिषु आयोजनेषु उपयोगीसूचनाः अपि च प्रदर्शकानां विषये विवरणं प्रदाति। वेबसाइट :www.expolist.ir/DetailList.aspx?CId=109955#P0.TreePage_0.List_DirectoryOfExpos_page_1स्तंभसूचना_पैनल_LHN_FormattedLabel_BASE_LABEL_DEL>> एते पीतपृष्ठानि आवश्यकसम्पर्कविवरणैः सह क्षेत्रस्य अन्तः व्यवसायान् अन्वेष्टुं बहुमूल्यं संसाधनं प्रददति ये विशिष्टसेवाः वा उत्पादाः वा अन्वेष्टुं भवतः सहायतां कर्तुं शक्नुवन्ति। कृपया ज्ञातव्यं यत् एतानि जालपुटानि एतस्य प्रतिक्रियायाः लेखनसमये समीचीनाः सन्ति परन्तु कालान्तरे परिवर्तनं भवितुम् अर्हन्ति; अतः किमपि अन्वेषणं कर्तुं पूर्वं वेबसाइट्-सङ्केतानां सत्यापनम् युक्तम् ।

प्रमुख वाणिज्य मञ्च

मध्य एशियायाः भूपरिवेष्टितः देशः उज्बेकिस्तानदेशे अन्तिमेषु वर्षेषु ई-वाणिज्यमञ्चेषु महती वृद्धिः अभवत् । अधः उज्बेकिस्तानदेशस्य केचन प्रमुखाः ई-वाणिज्यमञ्चाः स्वस्वजालस्थलैः सह सन्ति: 1. डेका: डेका (https://deka.uz/) उज्बेकिस्तानस्य प्रमुखेषु ई-वाणिज्यमञ्चेषु अन्यतमः अस्ति यः इलेक्ट्रॉनिक्स, फैशन, गृहसामग्री, इत्यादीनि च सहितं विस्तृतं उत्पादं प्रदाति। 2. ENTER: ENTER (https://enter.kg/uz/) अन्यत् प्रमुखं ई-वाणिज्यमञ्चं यत् इलेक्ट्रॉनिक्सतः किराणां वस्त्रं च यावत् उत्पादानाम् विस्तृतं चयनं प्रदाति। 3. तिल्किलिकः - तिल्किलिकः (https://www.tilkilik.com/) एकः ऑनलाइन-बाजारः अस्ति यः शिशु-उत्पादाः, गृहेषु आवश्यकवस्तूनि, सौन्दर्य-प्रसाधनानि, इत्यादीनि विविधानि वस्तूनि सेवाश्च प्रदाति 4. SOTILOQ.UZ: SOTILOQ.UZ (https://sotiloq.net/) इलेक्ट्रॉनिक्स, गृहउपकरणं, फर्निचरं, फैशनवस्तूनि इत्यादीनि बहु किमपि इच्छन्तीनां उपभोक्तृणां कृते लोकप्रियं ऑनलाइन-शॉपिङ्ग-गन्तव्यं वर्तते। 5. अयोला: अयोला (https://ayola.com.ua/uz) विभिन्नवर्गेभ्यः उत्पादानाम् विस्तृतश्रेणीं प्रदाति यथा पुरुषाणां महिलानां च वस्त्रं, सामानं, सौन्दर्यप्रसाधनं,गृहसामग्री च। 6.Timury Lion Market : Timury Lion Market( https://timurilionmarket.com/en ) ग्राहकानाम् उपभोक्तृवस्तूनाम् एकं विस्तृतं चयनं प्रदाति यत्र इलेक्ट्रॉनिक्स,फैशनवस्तूनि,खिलौनानि,तथा च क्रीडासामग्रीः सन्ति। 7.Sozlik E-Shop :Sozlik E-Shop( https://ishop.sozlik.org/ ) मुख्यतया इलेक्ट्रॉनिकशिक्षणसामग्रीणां पार्श्वे उजबेकभाषायाः सम्बद्धानां पुस्तकानां,सामग्री,प्रमाणपत्राणां विक्रयणं प्रति केन्द्रितं भवति। एते उज्बेकिस्तानदेशे उपलब्धानां प्रमुखानां ई-वाणिज्यमञ्चानां केचन उदाहरणानि एव सन्ति; अन्ये अपि विशिष्टानां उत्पादवर्गाणां ग्राहकानाम् आलम्बनानां वा पूर्तिं कुर्वन्ति। सर्वोत्तमसौदानां गुणवत्तापूर्णानां च उत्पादानाम् अन्वेषणं सुनिश्चित्य किमपि क्रयणनिर्णयं ऑनलाइन कर्तुं पूर्वं बहुविकल्पानां अन्वेषणं सर्वदा सल्लाहः भवति।

प्रमुखाः सामाजिकमाध्यममञ्चाः

उज्बेकिस्तानदेशः मध्य एशियायाः एकः देशः अस्ति यस्य अङ्कीयदृश्यं जीवन्तं वर्तते । अत्र उज्बेकिस्तानदेशे लोकप्रियाः केचन सामाजिकमाध्यममञ्चाः तेषां तत्सम्बद्धजालस्थलस्य URL-सहितं सन्ति: 1. Odnoklassniki (ok.ru): Odnoklassniki उज्बेकिस्तानदेशे फेसबुकस्य सदृशं बहुधा प्रयुक्तं सामाजिकसंजालमञ्चम् अस्ति । एतेन उपयोक्तारः मित्रैः सह सम्पर्कं कर्तुं, अपडेट्, फोटो, विडियो च साझां कर्तुं शक्नुवन्ति । 2. VKontakte (vk.com): VKontakte, सामान्यतया VK इति नाम्ना प्रसिद्धः, उज्बेक-देशस्य अन्यतमः लोकप्रियः सामाजिक-माध्यम-मञ्चः अस्ति । एतत् सन्देशप्रसारणं, भवतः भित्तिस्थाने पोस्ट् करणं, समूहनिर्माणं, सम्मिलितं च, सङ्गीतं श्रोतुं च इत्यादीनि विशेषतानि प्रदाति । 3. टेलिग्राम (telegram.org): टेलिग्रामः एकः सन्देशप्रसारण-अनुप्रयोगः अस्ति यस्य उपयोगः विश्वव्यापीरूपेण व्यापकरूपेण भवति परन्तु उज्बेकिस्तानदेशे अपि अत्यन्तं लोकप्रियः अस्ति । अन्त्यतः अन्तः एन्क्रिप्शनं कृत्वा समूहचैट्, सूचनासाझेदारीार्थं चॅनेल् इत्यादीनि विशेषताभिः सह टेलिग्रामः देशे लोकप्रियतां प्राप्तवान् 4. इन्स्टाग्राम (instagram.com): इन्स्टाग्रामः एकः इमेज-साझेदारी सामाजिक-माध्यम-मञ्चः अस्ति यस्य उज्बेक-उपयोक्तृषु अद्यतनकाले महत्त्वपूर्णं कर्षणं प्राप्तम् अस्ति । एतेन उपयोक्तारः स्वस्य फोटो फीड् क्यूरेट् कर्तुं, अनुयायिभिः सह दृश्य-अद्यतनं साझां कर्तुं च शक्नुवन्ति । 5. यूट्यूब (youtube.com): यूट्यूब न केवलं विडियो द्रष्टुं मञ्चरूपेण प्रसिद्धः अपितु अनेकेषां उज्बेकयुवानां सामग्रीनिर्माणार्थं अपि प्रसिद्धः ये मञ्चे vlogs अथवा अन्यविडियो सामग्रीं साझां कुर्वन्ति। 6. फेसबुक (facebook.com): यद्यपि पूर्वं उल्लिखितानां अन्येषां मञ्चानां इव प्रबलः नास्ति यतः भाषायाः बाधाः सन्ति यतः एतत् मुख्यतया आङ्ग्लभाषायां वा रूसीभाषायां वा उपलभ्यते - फेसबुकस्य अद्यापि उज्बेकिस्तानदेशे स्वस्य उपस्थितिः अस्ति यत् जनाः विचारान् & चित्राणि च ऑनलाइन साझां कुर्वन्तः वैश्विकरूपेण सम्बद्धुं शक्नुवन्ति। एते केवलं केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति येषां उपयोगं उज्बेकदेशिनः नियमितरूपेण संचारार्थं आत्मव्यञ्जनाय च ऑनलाइन-रूपेण कुर्वन्ति ।

प्रमुख उद्योग संघ

उज्बेकिस्तानदेशः मध्य एशियायां स्थितः देशः अस्ति । अस्य विविधक्षेत्रस्य प्रतिनिधित्वं कुर्वन्तः अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति । उज्बेकिस्तानदेशस्य केचन प्रमुखाः उद्योगसङ्घाः अत्र सन्ति । 1. उज्बेकिस्तानस्य वाणिज्य-उद्योगसङ्घः (CCI) . जालपुटम् : http://www.chamber.uz सीसीआई उज्बेकिस्तानदेशस्य बृहत्तमः व्यापारसङ्घः अस्ति, यः स्थानीयविदेशीयकम्पनीनां प्रतिनिधित्वं करोति । एतत् व्यापारविकासाय समर्थनं प्रदाति, व्यापारस्य निवेशस्य च अवसरान् प्रवर्धयति, व्यवसायानां सर्वकारीयाधिकारिणां च मध्ये सेतुरूपेण कार्यं करोति । 2. उज्बेकिस्तानस्य बैंकानां संघः जालपुटम् : http://www.abu.tj अयं संघः उज्बेकिस्तानदेशे कार्यं कुर्वतां वाणिज्यिकबैङ्कानां प्रतिनिधित्वं करोति, यः बैंकक्षेत्रस्य विकासे, वित्तीयस्थिरतां प्रवर्धयितुं, सदस्यानां मध्ये सहकार्यं वर्धयितुं, अन्तर्राष्ट्रीयउत्तमप्रथानां कार्यान्वयनस्य च विषये केन्द्रितः अस्ति 3. उद्योगिनः उद्यमिनः च संघः (UIE) . जालपुटम् : http://uiuz.org/en/home/ यूआईई एकः प्रभावशाली संघः अस्ति यः विनिर्माणं, कृषिः, निर्माणं, सेवाः इत्यादयः समाविष्टाः विविधक्षेत्रेषु औद्योगिक उद्यमानाम् उद्यमिनः च प्रतिनिधित्वं करोति।सदस्यानां हितस्य वकालतम् कृत्वा व्यावसायिकविकासाय अनुकूलपरिस्थितयः निर्मातुं तस्य उद्देश्यम् अस्ति। 4. संघ "उजसानोअत्कुरिलिशमटेरियललारी"। वेबसाइटः https://auqm.uz इदं संघं उज्बेकिस्तानदेशे निर्माणसामग्री-उद्योगस्य प्रतिनिधित्वं करोति यस्य प्राथमिकं ध्यानं नवीनतायाः प्रवर्धनं, निर्यातक्रियाकलापानाम् समर्थनं, सदस्येभ्यः क्षेत्रसम्बद्धानां आगामिनिविदानां वा प्रदर्शनीनां वा विषये विपण्यसूचनाः प्रदातुं भवति 5.संघ "स्वचालित व्यवसाय"। अयं संघः कारनिर्मातारः/आयातकाः/विक्रेतारः/विक्रयानन्तरं सेवाप्रदातारः इत्यादयः सहितं वाहन-उद्योग-कम्पनीः एकत्र आनयति, यस्य उद्देश्यं प्रदर्शनी-सम्मेलन-आदि-कार्यक्रमानाम् आयोजनेन वाहन-क्षेत्रस्य अन्तः सहकार्यं सुधारयितुम् अस्ति सदस्यानां प्रासंगिकसरकारीसंस्थाभिः प्रस्तावितं वित्तपोषणं/समर्थनं प्राप्तुं सहायतां करणं; सर्वकारीयाधिकारिणां प्रति स्वसामान्यहितस्य लॉबिंग् करणम्। एते उज्बेकिस्तानदेशे उपस्थितानां प्रमुखानां उद्योगसङ्घानाम् केचन उदाहरणानि सन्ति ये सदस्यानां हितस्य रक्षणं कुर्वन्तः स्वस्वक्षेत्रस्य विकासस्य समर्थने महत्त्वपूर्णां भूमिकां निर्वहन्ति। कृपया ज्ञातव्यं यत् एतानि जालपुटानि लेखनसमये सम्यक् आसन्, तेषां आधिकारिकजालस्थलेषु किमपि अद्यतनं परिवर्तनं वा पश्यन्तु इति सल्लाहः ।

व्यापारिकव्यापारजालस्थलानि

उज्बेकिस्तानदेशः मध्य एशियायां स्थितः भूपरिवेष्टितः देशः अस्ति । अस्य विविधा अर्थव्यवस्था अस्ति यत्र कृषिः, खननं, निर्माणं, सेवा च इत्यादीनां प्रमुखोद्योगानाम् अस्ति । यदि भवान् उज्बेकिस्तानदेशे आर्थिकव्यापारसम्बद्धानि जालपुटानि अन्विष्यति तर्हि अत्र केचन प्रमुखाः तेषां जालपतेः सह सन्ति: 1. निवेशविदेशव्यापारमन्त्रालयः : एषा आधिकारिकजालस्थलं उज्बेकिस्तानदेशे निवेशस्य अवसरानां, व्यापारनीतीनां, अन्तर्राष्ट्रीयव्यापारसाझेदारीणां सुविधायाः च विषये सूचनां प्रदाति। तेषां जालपुटं http://www.mininvest.gov.uz/en/ इत्यत्र पश्यन्तु। 2. उज्बेकिस्तानस्य वाणिज्य-उद्योग-सङ्घः : उज्बेकिस्तान-देशे स्थितानां व्यवसायानां कृते घरेलु-अन्तर्राष्ट्रीय-व्यापार-सम्बन्धानां प्रवर्धनार्थं सङ्घस्य महत्त्वपूर्णा भूमिका अस्ति व्यापारमेला, प्रदर्शनी, नियमाः इत्यादीनां विषये अतिरिक्तसूचनाः अन्वेष्टुं तेषां वेबसाइटं https://www.chamberofcommerceuzbekistan.com/ इत्यत्र प्रवेशं कुर्वन्तु। 3. UzTrade: UzTrade उज्बेकिस्तानस्य घरेलुबाजारस्य अन्तः अपि च अन्तर्राष्ट्रीयरूपेण क्रेतारः विक्रेतारश्च संयोजयति इति इलेक्ट्रॉनिकव्यापारमञ्चरूपेण कार्यं करोति। देशस्य सीमान्तरे विदेशे वा निर्यातस्य/आयातस्य अवसरानां कृते उपलब्धवस्तूनाम् विषये व्यापकसूचनाः https://uztrade.org/ इत्यत्र प्रदाति । 4. उज्बेकिस्तानस्य राष्ट्रियबैङ्कः : देशस्य केन्द्रीयबैङ्करूपेण आर्थिकवृद्धेः समर्थनं कुर्वन्ति आवश्यकानि वित्तीयनीतीनि कार्यान्वयित्वा मौद्रिकस्थिरतां सुनिश्चितं करोति। बैंकस्य आधिकारिकजालस्थले वित्तीयबाजारस्य, मुद्राविनिमयदराणां,अन्ये च स्थूल-आर्थिकसूचकानाम् उपयोगी आँकडा: सन्ति - तान् https://nbu.com इत्यत्र पश्यन्तु। 5.उजबेक वस्तुविनिमय (UZEX): UZEX कृषिजन्यपदार्थानाम् अथवा औद्योगिकवस्तूनाम् इत्यादीनां वस्तूनाम् क्रयण/विक्रयणस्य केन्द्रीकृतमञ्चं प्रदातुं देशस्य अन्तः वस्तुव्यापारस्य सुविधां करोति।Through this website , you can access essential informations related to available products on various trading platforms- https://uzex.io/en/ इत्यत्र एकवारं पश्यन्तु। ध्यानं कुर्वन्तु यत् एतेषु वेबसाइट्-स्थानेषु प्रदत्तानां कस्यापि सूचनायाः सत्यापनं सर्वदा सम्बन्धित-अधिकारिभिः सह प्रत्यक्षतया किमपि व्यावसायिक-निर्णयं कर्तुं वा व्यावसायिक-व्यवहारं कर्तुं वा अनुशंसितम् अस्ति

दत्तांशप्रश्नजालस्थलानां व्यापारः

उज्बेकिस्तानस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र केषाञ्चन अधिकतया प्रयुक्तानां सूची तेषां जालपुटसङ्केताभिः सह अस्ति । 1. उज्बेकिस्तानव्यापारपोर्टल् : विदेशव्यापारमन्त्रालयस्य आधिकारिकजालस्थले अस्य पोर्टलस्य आतिथ्यं भवति, यत्र उजबेकिस्तानस्य विषये व्यापकव्यापारनिवेशसूचना प्रदत्ता अस्ति। https://tradeportal.uz/en/ इत्यत्र जालपुटं द्रष्टुं शक्यते । 2. विश्व एकीकृतव्यापारसमाधानम् (WITS): WITS विश्वबैङ्केन प्रस्तावितं उत्पादं भवति यत् अन्तर्राष्ट्रीयवस्तूनाम् व्यापारं, शुल्कं, गैर-शुल्कबाधानां च आँकडानां प्रवेशं प्रदाति। WITS इत्यत्र उज्बेकिस्तानस्य व्यापारदत्तांशं प्राप्तुं https://wits.worldbank.org/CountryProfile/en/Country/UZB इति सञ्चिकां पश्यन्तु । 3. ITC Trademap : Trademap अन्तर्राष्ट्रीयव्यापारकेन्द्रेण (ITC) विकसितस्य अन्तर्राष्ट्रीयव्यापारसांख्यिकीयस्य मार्केटपरिवेशसूचनायाः च ऑनलाइनदत्तांशकोशः अस्ति । उज्बेकिस्तानस्य विस्तृतव्यापारसांख्यिकी भवन्तः https://www.trademap.org/Uzbekistan इत्यत्र प्राप्नुवन्ति । 4. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः : संयुक्तराष्ट्रसङ्घेन परिपालितः अयं आँकडाकोषः विश्वव्यापीदेशैः प्रतिवेदितानि आधिकारिकआयात/निर्यातसांख्यिकीनि एकत्रयति। उज्बेकिस्तानस्य व्यापारस्य विषये विशिष्टविवरणार्थं http://comtrade.un.org/data/ इत्यत्र गच्छन्तु । 5. अन्तर्राष्ट्रीयमुद्राकोषस्य आँकडामैपरः : IMF डाटामैपरः उपयोक्तृभ्यः विश्वस्य विभिन्नदेशानां कृते आर्थिकसूचकानाम् अन्यसम्बद्धानां च आँकडासमूहानां कल्पनां कर्तुं शक्नोति, यत्र उजबेकिस्तानदेशे मालस्य सेवानां च आयातनिर्यातस्य व्यापारदत्तांशः अपि अस्ति एतत् साधनं अन्वेष्टुं https://www.imf.org/external/datamapper/index.php इति सञ्चिकां पश्यन्तु । एताः वेबसाइट्-स्थानानि निर्यातस्य, आयातस्य, शुल्कस्य, बाजार-विश्लेषण-रिपोर्ट्-विषये अद्यतन-सूचनाः अपि च उज्बेकिस्तान-सम्बद्धानां राष्ट्रिय-अन्तर्राष्ट्रीय-व्यापार-क्रियाकलापैः सम्बद्धानां अन्य-प्रासंगिक-व्यापार-सूचनाः च प्रदास्यन्ति

B2b मञ्चाः

मध्य एशियायां स्थिते उज्बेकिस्तानदेशे अनेके बी टू बी मञ्चाः सन्ति ये देशस्य अन्तः व्यावसायिकव्यवहारं, संयोजनं च सुलभं कुर्वन्ति । अत्र उज्बेकिस्तानदेशस्य केचन लोकप्रियाः B2B मञ्चाः सन्ति, तेषां वेबसाइट् URL इत्यनेन सह: 1. UzTrade (www.uztrade.uz): इदं उज्बेकिस्तानस्य निवेशविदेशव्यापारमन्त्रालयेन समर्थितं व्यापकं B2B मञ्चम् अस्ति। एतत् व्यवसायानां कृते सम्भाव्यसाझेदारानाम् अन्वेषणाय, स्वउत्पादानाम्/सेवानां प्रदर्शनाय, व्यापारक्रियाकलापानाम् अन्तर्भावाय च मञ्चं प्रदाति । 2. कावकाज्टोर्ग् (www.kavkaztorg.com/en/uzbekistan): अयं मञ्चः स्वतन्त्रराज्यराष्ट्रमण्डलस्य (CIS) क्षेत्रस्य अन्तः उज्बेकिस्तानस्य अन्यदेशानां च व्यवसायानां मध्ये अन्तर्राष्ट्रीयव्यापारस्य सुविधां कर्तुं केन्द्रितः अस्ति। 3. उजाग्रोएक्सपो (www.facebook.com/uzagroexpo): कृषिजन्यपदार्थेषु तथा सम्बद्धेषु उद्योगेषु विशेषज्ञतां प्राप्य, उजाग्रोएक्सपो कृषकाणां, निर्मातानां, वितरकाणां, अन्येषां च हितधारकाणां कृते सम्भाव्यक्रेतृभिः अथवा आपूर्तिकर्ताभिः सह सम्बद्धतां प्राप्तुं B2B मञ्चं प्रदाति। 4. WebNamanga (namanga.tj): यद्यपि ताजिकिस्ताने आधारितः मुख्यतया उज्बेकिस्तानसहितं मध्य एशियाक्षेत्रस्य अन्तः व्यापारे केन्द्रितः आसीत्; WebNamanga विभिन्नदेशेभ्यः क्रेतारः विक्रेतारः च संयोजयति, यथा निर्माणसामग्री, यन्त्रसाधनम् इत्यादीनां विभिन्नानां उद्योगानां कृते मध्यस्थस्य ऑनलाइन-विपण्यस्थानस्य रूपेण कार्यं करोति 5. Tracemob (tracemob.com): अयं मञ्चः विशेषतया वस्त्र-उद्योगव्यावसायिकान् लक्ष्यं करोति, स्रोत-निर्णयेषु सहायतार्थं विस्तृत-उत्पाद-सूचनाभिः सह उज्बेकिस्तानस्य वस्त्रक्षेत्रस्य आपूर्तिकर्तानां विशालं आँकडाधारं प्रदातुं शक्नोति। 7.World Business Portal(https://woosmequick.xyz_UZ/en ): उजबेकिस्तानतः व्यावसायिकान् सहितं विश्वव्यापीरूपेण व्यवसायान् संयोजयति एकः वैश्विकः ऑनलाइन-बाजारः अन्तर्राष्ट्रीय-बाजारस्य अन्तः संभावनानां संजालस्य अनुमतिं ददाति , नवीन-सहकार्य-अवकाशानां अन्वेषणं करोति & सीमातः परं स्वस्य ग्राहक-आधारस्य विस्तारं करोति एते मञ्चाः व्यवसायान् आन्तरिकरूपेण अपि च अन्तर्राष्ट्रीयरूपेण साझेदारीस्थापनस्य अवसरान् प्रदास्यन्ति, तथा च प्रासंगिकदर्शकानां कृते स्वउत्पादानाम् अथवा सेवानां प्रभावीरूपेण प्रदर्शनं कुर्वन्ति। कृपया ज्ञातव्यं यत् एतेषां मञ्चानां उपलब्धता कार्यक्षमता च भिन्ना भवितुम् अर्हति, अतः अद्यतनसूचनार्थं तेषां स्वस्वजालस्थलेषु गन्तुं अनुशंसितम् ।
//