More

TogTok

मुख्यविपणयः
right
देश अवलोकन
बोस्निया-हर्जेगोविना-देशः, यः प्रायः केवलं बोस्निया इति उच्यते, दक्षिणपूर्व-यूरोपे बाल्कन-द्वीपसमूहे स्थितः देशः अस्ति । उत्तरे, पश्चिमे, दक्षिणे च क्रोएशियादेशेन, पूर्वदिशि सर्बियादेशेन, दक्षिणपूर्वदिशि मोंटेनेग्रोदेशेन च अस्य सीमाः सन्ति । अस्य राष्ट्रस्य प्राचीनकालस्य समृद्धः इतिहासः अस्ति । रोमनसाम्राज्यस्य पतनस्य अनन्तरं बोस्नियादेशः १५ शताब्द्यां अन्ततः ओटोमनसाम्राज्ये समावेशात् पूर्वं विभिन्नमध्ययुगीनराज्यानां भागः अभवत् तदनन्तरं १९ शताब्द्याः अन्ते आस्ट्रिया-हङ्गरी-शासनेन तस्य सांस्कृतिकवैविध्यस्य अधिकं स्वरूपं प्राप्तम् । वर्षत्रयं यावत् चलितस्य विनाशकारी गृहयुद्धस्य अनन्तरं १९९२ तमे वर्षे युगोस्लावियादेशात् स्वातन्त्र्यं प्राप्तवान् । अधुना इदं लोकतान्त्रिकं गणराज्यम् अस्ति यस्य जटिलराजनैतिकव्यवस्था अस्ति यत्र पृथक् पृथक् संस्थाद्वयं भवति : रिपब्लिका स्र्प्स्का तथा बोस्निया-हर्जेगोविना-सङ्घः । राजधानी-नगरं साराजेवो-नगरम् अस्ति । बोस्निया-हर्जेगोविना-देशयोः आश्चर्यजनकाः प्राकृतिकाः परिदृश्याः सन्ति, येषु रसीलाः पर्वताः, उना-नेरेत्वा-इत्यादीनां स्फटिक-स्पष्ट-नद्यः, बोराच्को-सरोवरः, जाब्लानिका-सरोवरः इत्यादयः सुरम्य-सरोवराः च सन्ति, येन एतत् पादचारेण वा राफ्टिंग्-इत्यादीनां बहिः क्रियाकलापानाम् आदर्शं गन्तव्यं भवति यदा सांस्कृतिकविरासतां विषयः आगच्छति तदा एतत् विविधं राष्ट्रं बाइजान्टिन-वास्तुकलातः आरभ्य ओटोमन-शैल्याः मस्जिदः, आस्ट्रिया-हङ्गरी-भवनानि च प्रभावान् प्रदर्शयति साराजेवो-नगरस्य प्रसिद्धं पुरातनं नगरं स्वस्य संकीर्णमार्गेषु एतत् मिश्रणं प्रदर्शयति यत्र स्थानीयशिल्पं प्रदातुं पारम्परिकविपणयः प्राप्यन्ते । जनसंख्या मुख्यतया त्रयः मुख्याः जातीयसमूहाः सन्ति : बोस्नियाक (बोस्निया-मुस्लिम), सर्ब (रूढिवादी ईसाई), क्रोएट् (कैथोलिक-ईसाई) च एतेषां अद्वितीयपृष्ठभूमिभिः सह सेवडालिन्का अथवा टम्बुरित्जा आर्केस्ट्रा इत्यादीनां संगीतानां सहितं विविधाः परम्पराः आगच्छन्ति ये पॉपविधाभिः सह लोकधुनानि वादयन्ति। बोस्नियादेशस्य भोजने अपि एतत् बहुसंस्कृतित्वं प्रतिबिम्बितम् अस्ति; लोकप्रियव्यञ्जनेषु सेवापी (ग्रिल-कृतं कीटा), बुरेक् (मांसेन वा पनीरेण वा पूरितं पेस्ट्री), ओटोमन-भूमध्यसागरीय-स्वादैः प्रभावितं डोल्मा (भरणं शाकं) च सन्ति पूर्वसङ्घर्षेषु अपि बोस्निया-हर्जेगोविना-देशः स्थिरतायाः विकासस्य च दिशि प्रगतिम् करोति । यूरोपीयसङ्घस्य सदस्यतां प्राप्तुं आकांक्षति यद्यपि पूर्णसमायोजनमार्गे अद्यापि आव्हानानि सन्ति । देशस्य वृद्धेः सम्भावना अस्य प्राकृतिकसंसाधनेषु, पर्यटनक्षेत्रेषु, कृषिक्षेत्रेषु, निर्माणक्षेत्रेषु च अस्ति । समग्रतया बोस्निया-हर्जेगोविना-देशः इतिहासस्य, प्रकृतेः, सांस्कृतिकवैविध्यस्य, उष्णसत्कारस्य च अद्वितीयं मिश्रणं प्रददाति यत् विश्वस्य सर्वेभ्यः कोणेभ्यः आगन्तुकान् लोभयति
राष्ट्रीय मुद्रा
दक्षिणपूर्वीययूरोपे स्थितस्य बोस्निया-हर्जेगोविना-देशस्य मुद्रायाः स्थितिः अद्वितीया अस्ति । बोस्निया-हर्जेगोविना-देशस्य आधिकारिकमुद्रा परिवर्तनीयचिह्नम् (BAM) अस्ति । बोस्निया-युद्धस्य अनन्तरं अर्थव्यवस्थायाः स्थिरीकरणाय १९९८ तमे वर्षे अस्य प्रवर्तनं कृतम् । परिवर्तनीयचिह्नं यूरो प्रति 1 BAM = 0.5113 EUR इत्यस्य नियतविनिमयदरेण सम्बद्धम् अस्ति । अस्य अर्थः अस्ति यत् प्रत्येकं Convertible Mark कृते भवान् प्रायः अर्ध यूरो प्राप्तुं शक्नोति । मुद्रा बोस्निया-हर्जेगोविना-देशस्य केन्द्रीयबैङ्केन निर्गतं भवति, यत् तस्य स्थिरतां विश्वसनीयतां च सुनिश्चितं करोति । अयं बैंकः मौद्रिकनीतिं प्रबन्धयति, वाणिज्यिकबैङ्कानां नियमनं करोति, देशस्य अन्तः मूल्यस्थिरतां स्थापयितुं च लक्ष्यं करोति । मुद्रा विविधरूपेण उपलभ्यते यथा नोट् - १०, २०, ५०, १०० बीएएम - तथा मुद्राः - १ मार्का (केएम), २ केएम, तथा च पञ्च लघुसंप्रदायेषु उपलभ्यते ये फेनिङ्ग् इति नाम्ना प्रसिद्धाः सन्ति यद्यपि केचन स्थानानि यूरो-रूप्यकाणि अथवा अमेरिकी-डॉलर-इत्यादीनि अन्य-प्रमुख-मुद्राः पर्यटन-प्रयोजनार्थं वा अन्तर्राष्ट्रीय-व्यवहारस्य वा भुक्ति-विधिरूपेण स्वीकुर्वन्ति, यत्र साराजेवो-अथवा मोस्तार्-इत्यादिषु उच्च-पर्यटन-क्रियाकलाप-युक्तेषु कतिपयेषु क्षेत्रेषु अद्यापि भवतः क्रयणानां कृते उत्तममूल्येन बोस्निया-हर्जेगोविना-देशयोः भ्रमणकाले भवतः धनं परिवर्तनीय-चिह्नेषु आदान-प्रदानं कर्तुं अनुशंसितम् अस्ति । देशे सर्वत्र एटीएम-इत्येतत् व्यापकरूपेण उपलभ्यते यत्र भवान् स्वस्य डेबिट् अथवा क्रेडिट् कार्ड् इत्यस्य उपयोगेन स्थानीयमुद्रां निष्कासयितुं शक्नोति । विदेशेषु एटीएम-निष्कासनस्य समये किमपि असुविधा न भवेत् इति यात्रायाः पूर्वं स्वस्य बैंकं सूचयितुं सल्लाहः। विदेशीयमुद्राणां आदानप्रदानं बङ्कानां अन्तः स्थितेषु अधिकृतविनिमयकार्यालयेषु अथवा सम्पूर्णेषु प्रमुखनगरेषु विभिन्नेषु बिन्दुषु कर्तुं शक्यते । एतेषां अधिकृतस्थानानां बहिः अनौपचारिकविपण्येषु धनस्य आदानप्रदानस्य विषये सावधानाः भवन्तु यतः तस्मिन् नकलीनोट् अथवा प्रतिकूलदराणि इत्यादीनि जोखिमानि सन्ति समग्रतया, बोस्निया-हर्जेगोविना-देशयोः भ्रमणकाले सुनिश्चितं कुर्वन्तु यत् भवतः हस्ते पर्याप्तं स्थानीयमुद्रा अस्ति यतः बहवः लघुप्रतिष्ठानाः विदेशीयमुद्राः वा कार्डं वा न स्वीकुर्वन्ति
विनिमय दर
बोस्निया-हर्जेगोविना-देशस्य कानूनीमुद्रा परिवर्तनीयचिह्नम् (BAM) अस्ति । मे २०२१ तमे वर्षे प्रमुखमुद्राणां अनुमानितविनिमयदराः सन्ति : १. - १ BAM ०.६१ USD इत्यस्य बराबरम् अस्ति - १ BAM ०.५२ यूरो इत्यस्य बराबरम् अस्ति - १ BAM ०.४५ GBP इत्यस्य बराबरम् अस्ति - १ BAM ६.९७ CNY इत्यस्य बराबरम् अस्ति कृपया ज्ञातव्यं यत् एते विनिमयदराः अनुमानिताः सन्ति, विपण्यस्य उतार-चढावस्य कारणेन किञ्चित् भिन्नाः भवितुम् अर्हन्ति ।
महत्त्वपूर्ण अवकाश दिवस
बोस्निया-हर्जेगोविना-देशः दक्षिणपूर्वीय-यूरोपे स्थितः देशः अस्ति, यः समृद्ध-सांस्कृतिक-जातीय-वैविध्यैः प्रसिद्धः अस्ति । अस्मिन् देशे अस्य जनानां अद्वितीयविरासतां प्रतिबिम्बयन्ति अनेकानि अवकाशदिनानि आचर्यन्ते । बोस्निया-हर्जेगोविना-देशयोः महत्त्वपूर्णेषु अवकाशदिनेषु अन्यतमः स्वातन्त्र्यदिवसः अस्ति, यः प्रतिवर्षं मार्चमासस्य प्रथमे दिने आचर्यते । अयं दिवसः १९९२ तमे वर्षे युगोस्लावियादेशात् देशस्य स्वातन्त्र्यघोषणायाः स्मरणं करोति ।अयं स्वतन्त्रराज्यरूपेण राष्ट्रस्य स्वतन्त्रतायाः, सार्वभौमत्वस्य च प्रतीकम् अस्ति अन्यः महत्त्वपूर्णः अवकाशः राष्ट्रियदिवसः अस्ति, यः नवम्बर्-मासस्य २५ दिनाङ्के आचर्यते । एषा तिथिः द्वितीयविश्वयुद्धकाले १९४३ तमे वर्षे बोस्निया-हर्जेगोविना-देशयोः औपचारिकरूपेण युगोस्लाविया-देशस्य अन्तः घटकगणराज्यत्वेन भवितुं वार्षिकोत्सवः अस्ति । राष्ट्रदिवसः चुनौतीपूर्णसमये विभिन्नजातीयसमूहानां मध्ये एकतायाः ऐतिहासिकं महत्त्वं आचरति । ईद-अल्-फितरः, यः रमजान-बयरामः अथवा बजरामः इति अपि ज्ञायते, सः अन्यः प्रमुखः उत्सवः अस्ति यः सम्पूर्णे बोस्निया-हर्जेगोविना-देशे मुसलमानैः आचर्यते । अस्मिन् विश्वे मुसलमानानां कृते मासपर्यन्तं उपवासकालः रमजानस्य समाप्तिः भवति । परिवाराः मिलित्वा भोजैः, उपहारविनिमयैः, मस्जिदेषु प्रार्थनाभिः, अल्पभाग्यानां प्रति दानकार्यैः च उत्सवं कुर्वन्ति । बोस्निया-हर्जेगोविना-देशेषु पूर्वीय-रूढिवादी-परम्पराणां पालनम् कुर्वन्तः ईसाई-जनाः रूढिवादी-क्रिसमस-अथवा बोजिच् (उच्चारणं बोझिच्) इति बहुधा आचरन्ति जूलियन-पञ्चाङ्गानुसारं प्रतिवर्षं जनवरी-मासस्य ७ दिनाङ्के (यत् पाश्चात्य-ग्रेगोरियन-पञ्चाङ्गस्य आधारेण २५ दिसम्बर्-दिनाङ्कस्य अनुरूपं भवति) आयोज्यते, आर्थोडॉक्स-क्रिसमसः परिवारस्य सदस्यैः सह उत्सव-समागमैः सह चर्च-मध्ये धार्मिकसेवाभिः येशुमसीहस्य जन्मनः सम्मानं करोति तदतिरिक्तं बोस्नियादेशिनः अपि आतिशबाजीप्रदर्शनैः विविधैः उत्सवैः च पूर्णं नववर्षस्य पूर्वसंध्यायाः उत्सवं हर्षेण आचरन्ति यतः ते प्रत्येकं आगच्छन्तं वर्षं अग्रे समृद्धेः आशां कृत्वा स्वागतं कुर्वन्ति। एते केवलं कतिचन उदाहरणानि सन्ति ये बोस्निया-हर्जेगोविना-देशेषु तेषां विविधसमुदायेषु आचरितानां केषाञ्चन महत्त्वपूर्णानां अवकाशानां प्रकाशनं कुर्वन्ति तथा च तेषां सांस्कृतिकवैशिष्ट्यं प्रदर्शयन्ति यत् अस्य सुन्दरस्य देशस्य परिभाषां कृत्वा जीवन्तं टेपेस्ट्री-मध्ये योगदानं ददाति |.
विदेशव्यापारस्य स्थितिः
बोस्निया-हर्जेगोविना-देशः दक्षिणपूर्वीय-यूरोपस्य बाल्कन-द्वीपसमूहे स्थितः देशः अस्ति । २०२१ तमे वर्षे अस्य जनसंख्या प्रायः ३३ लक्षं जनाः सन्ति । अस्य देशस्य अर्थव्यवस्था अन्तर्राष्ट्रीयव्यापारस्य उपरि बहुधा आश्रिता अस्ति । निर्यातस्य दृष्ट्या बोस्निया-हर्जेगोविना-देशः मुख्यतया कच्चामालस्य, मध्यवर्तीवस्तूनाम्, निर्मितानाम् उत्पादानाम् च विक्रयं करोति । निर्यातस्य प्रमुखोद्योगेषु धातुप्रक्रियाकरणं, वाहनभागाः, वस्त्राणि, रसायनानि, खाद्यप्रक्रियाकरणं, काष्ठोत्पादाः च सन्ति । निर्यातार्थं देशस्य मुख्यव्यापारसाझेदाराः यूरोपीयसङ्घस्य (EU) अन्तः देशाः सन्ति, यथा जर्मनी, क्रोएशिया, इटली, सर्बिया, स्लोवेनिया च । बोस्निया-हर्जेगोविना-देशयोः कुलनिर्यातस्य महत्त्वपूर्णः भागः एतेषां देशानाम् अस्ति । अपरपक्षे बोस्निया-हर्जेगोविना-देशः विविधवस्तूनाम् सेवानां च आन्तरिकमागधां पूरयितुं आयातानां उपरि अवलम्बते । मुख्यतया आयातितानां उत्पादानाम् अन्तर्गतं यन्त्राणि उपकरणानि च (विशेषतः निर्माणप्रयोजनार्थं), ईंधनम् (यथा पेट्रोलियम), रसायनानि, खाद्यपदार्थानि (संसाधितानि खाद्यानि सहितम्), औषधानि, वाहनानि (काराः च), विद्युत् उत्पादाः/उपकरणाः सन्ति आयातस्य प्राथमिकस्रोताः अपि सर्बिया अथवा तुर्की इत्यादिभिः समीपस्थैः देशैः सह यूरोपीयसङ्घस्य देशाः सन्ति; तथापि, ज्ञातव्यं यत् बोस्निया-देशस्य सङ्गठने सदस्यत्वात् यूरोपीयसङ्घस्य विपण्यां स्वतन्त्रप्रवेशः नास्ति । निर्यातस्य तुलने आयातस्य अधिकमात्रायाः कारणेन बोस्नियादेशे निर्यातस्य आयातस्य च व्यापारसन्तुलनं प्रायः नकारात्मकं भवति । तथापि, विदेशीयनिवेशान् प्रोत्साहयित्वा देशस्य आर्थिकस्थितौ सुधारं कर्तुं सर्वकारः प्रयत्नाः कुर्वन् आसीत्, कर-विच्छेदादि-विविध-प्रोत्साहन-द्वारा निर्यात-उन्मुख-उद्योगानाम् प्रचारः तथा शुल्कनिवृत्तिः।एतेषां उपायानां उद्देश्यं आयातेषु निर्भरतां न्यूनीकर्तुं तथा च घरेलुउत्पादनक्षमतां वर्धयितुं। समग्रतया,बोस्निया दक्षिणपूर्वीययूरोपस्य अन्तः क्षेत्रीयव्यापारयोः ध्यानं दत्त्वा मुक्तबाजार-अर्थव्यवस्थां निर्वाहयति तथा वैश्विकसाझेदारैः सह अन्तर्राष्ट्रीयव्यापारः।बोस्नियादेशेन तदनन्तरं काश्चन आर्थिकचुनौत्यः अभवत् the dissolutionof Yugoslaviain 1992-1995 यस्य परिणामेण युद्धप्रेरितः विनाशः आर्थिकक्षयः च अभवत् .किन्तु, देशः अन्तिमेषु वर्षेषु प्रगतिम् अकरोत्, यूरोपीयसङ्घस्य एकीकरणस्य लक्ष्यं कृत्वा क्रमेण स्वस्य अर्थव्यवस्थायाः परिवर्तनं कुर्वन् अस्ति।
बाजार विकास सम्भावना
बोस्निया-हर्जेगोविना-देशयोः विदेशव्यापारविपण्यस्य विकासाय महत्त्वपूर्णा सम्भावना अस्ति । देशः सामरिकरूपेण स्थितः अस्ति, पश्चिम-यूरोप-बाल्कन-देशयोः मध्ये प्रवेशद्वाररूपेण कार्यं करोति, यत् व्यापारक्रियाकलापानाम् कृते लाभप्रदं स्थानं प्रस्तुतं करोति बोस्निया-हर्जेगोविना-देशयोः बाह्यव्यापारस्य प्रमुखक्षेत्रेषु अन्यतमः कृषिः अस्ति । देशे उर्वरभूमिः अस्ति, या फलानि, शाकानि, धान्यानि, पशुपालनानि च इत्यादीनां विविधकृषिपदार्थानाम् उत्पादनं समर्थयति । तदतिरिक्तं वैश्विकरूपेण जैविकपदार्थानाम् आग्रहः वर्धमानः अस्ति । अतः कृषिप्रविधिषु समुचितनिवेशेन आधुनिकीकरणेन च कृषिक्षेत्रस्य विस्तारः कृत्वा घरेलु-अन्तर्राष्ट्रीय-माङ्गल्याः पूर्तये कर्तुं शक्यते । विदेशव्यापारस्य अन्यः सम्भाव्यः क्षेत्रः बोस्निया-हर्जेगोविना-देशयोः निर्माण-उद्योगे अस्ति । देशे कुशलकार्यबलं वर्तते यत् वस्त्रं, फर्निचरं, धातुप्रक्रियाकरणं, यन्त्रभागाः, विद्युत्साधनम् इत्यादीनां वस्तूनाम् उत्पादनार्थं योगदानं दातुं शक्नुवन्ति।निर्माणसुविधानां आधुनिकीकरणाय, उत्पादस्य गुणवत्तायां सुधारं कर्तुं च प्रयत्नाः अन्तर्राष्ट्रीयबाजारेषु प्रतिस्पर्धां वर्धयितुं शक्नुवन्ति। भूयस्, पर्यटनक्षेत्रे विदेशव्यापारवृद्धेः आशाजनकाः अवसराः अपि सन्ति । बोस्निया-हर्जेगोविना-देशस्य समृद्धा सांस्कृतिकविरासतां मोस्टार-सेतु-सदृशानि ऐतिहासिकस्थलानि अथवा प्लिट्विस्-सरोवर-राष्ट्रिय-उद्यानम् इत्यादीनि प्राकृतिक-चमत्काराणि इच्छन्तीनां पर्यटकानां कृते अद्वितीय-अनुभवं प्रददाति सुलभतां सुधारयितुम् अन्तर्राष्ट्रीयरूपेण पर्यटनस्य प्रवर्धनं च उद्दिश्य आधारभूतसंरचनाविकासे निवेशं कृत्वा, देशः विश्वस्य विभिन्नेभ्यः भागेभ्यः अधिकान् आगन्तुकान् आकर्षयितुं शक्नोति । एतेन होटेलैः प्रदत्तानां विविधानां सेवानां माध्यमेन अन्तर्राष्ट्रीयपर्यटकानाम् राजस्वस्य वृद्धिः भविष्यति, भोजनालयाः, २. तथा भ्रमणसञ्चालकाः। अतिरिक्ते, बोस्निया 【तथा】हर्जेगोविना मध्ययूरोपीयमुक्तव्यापारसम्झौता (CEFTA) इत्यादिभिः क्षेत्रीयपरिकल्पनाभिः समीपस्थैः देशैः सह अनुकूलव्यापारसाझेदारी पूर्वमेव निर्मितवती अस्ति । एतेषां विद्यमानसम्बन्धानां सुदृढीकरणं तथा च एकत्रैव स्वक्षेत्रात् परं नूतनानां विपणानाम् अन्वेषणं निर्यातगन्तव्यस्थानानां विविधतां कर्तुं साहाय्यं करिष्यति। सकलं, नौकरशाहीप्रक्रिया इत्यादीनां कतिपयानां आव्हानानां अभावेऽपि, भ्रष्टाचारस्य चिन्ता, २. तथा वित्तस्य सीमितपरिचयः,बोस्निया【Icc2】तथा【Icc3】हर्जेगोविना【Icc4】कृषि, विनिर्माण, पर्यटन इत्यादीनां क्षेत्राणां विकासेन स्वस्य विदेशीयव्यापारबाजारं वर्धयितुं क्षमता अस्ति। निवेशार्थं अनुकूलं वातावरणं निर्मातुं सर्वकारस्य सम्बन्धितहितधारकाणां च कृते अत्यावश्यकं भवति तथा च आधारभूतसंरचनासुधारं, आधुनिकीकरणम्, २. तथा वैश्विकरूपेण तेषां उत्पादानाम् सेवानां च प्रचारः।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा बोस्निया-हर्जेगोविना-देशे (BiH) विदेशव्यापार-विपण्यस्य कृते उष्ण-विक्रय-उत्पादानाम् चयनस्य विषयः आगच्छति तदा विचारणीयाः अनेकाः कारकाः सन्ति बिएच् इत्यत्र कृषिः, विनिर्माणं, पर्यटनं, सूचनाप्रौद्योगिकी इत्यादिषु विभिन्नेषु उद्योगेषु अवसराः सन्ति इति विविधं विपण्यम् अस्ति । 1. खाद्य-पेयम् : बिएच्-इत्येतत् समृद्ध-पाक-विरासतां कृते प्रसिद्धम् अस्ति, येन खाद्य-पेय-क्षेत्रं आशाजनकं क्षेत्रं भवति । मधु, मद्यं, पारम्परिकं दुग्धजन्यपदार्थाः, जैविकफलशाकानि च इत्यादीनि स्थानीयानि उत्पादनानि स्थानीयजनानाम् पर्यटकानां च मध्ये लोकप्रियाः सन्ति । विदेशीय आपूर्तिकर्ताः स्थानीयबाजारस्य पूरकत्वेन अद्वितीयं वा उच्चगुणवत्तायुक्तं आयातितं मालं प्रदातुं केन्द्रीक्रियितुं शक्नुवन्ति। 2. विनिर्माणम् : बीएच्-संस्थायां स्थापितः विनिर्माण-उद्योगः अस्ति यस्य सामर्थ्यं फर्निचर-उत्पादनम्, वाहन-भागाः, वस्त्राणि, काष्ठ-प्रसंस्करणं, धातु-कार्यम् इत्यादिषु अस्य क्षेत्रस्य आयातित-वस्तूनाम् अथवा कच्चामालस्य सम्भाव्य-माङ्गं लाभप्रदं भविष्यति यन्त्रसाधनम् अथवा प्रौद्योगिकीनवाचाराः इत्यादयः उत्पादाः ये स्वदेशीयरूपेण सहजतया उपलब्धाः न सन्ति, ते ग्रहणशीलं प्रेक्षकं प्राप्तुं शक्नुवन्ति स्म । 3. पर्यटनसम्बद्धाः वस्तूनि : सुन्दरदृश्यानि (यथा राष्ट्रियनिकुञ्जानि) ऐतिहासिकस्थलानि (उदा. मोस्तारस्य पुरातनसेतुः) च सन्ति, पर्यटनं बीएच्-नगरे महत्त्वपूर्णः आर्थिकचालकः अस्ति पादचारीसाधनं/वस्त्रं/सामग्री इत्यादीनां बहिः क्रियाकलापैः सम्बद्धाः वस्तूनि विदेशव्यापारस्य अवसरानां कृते आकर्षकविकल्पाः इति गणयितुं शक्यन्ते। 4. सूचनाप्रौद्योगिकी: समीपस्थेषु पश्चिम-यूरोपीयदेशेषु अनुकूलव्ययेषु कुशलकार्यबलस्य कारणेन BiH-नगरे सूचनाप्रौद्योगिकीक्षेत्रं तीव्रगत्या वर्धमानं वर्तते।हार्डवेयरघटकानाम् अथवा सॉफ्टवेयर-अनुप्रयोगानाम् इत्यादीनां सूचनाप्रौद्योगिकी-सम्बद्धानां उत्पादानाम् चयनं अस्य उदयमानस्य विपण्यस्य सम्यक् पूर्तिं करिष्यति। 5.तेल एवं गैस संसाधन - बोस्निया में महत्त्वपूर्ण अप्रयुक्त तेल एवं गैस संसाधन है जो विदेशीय निवेशकानां कृते एतत् क्षेत्रं अत्यन्तं आकर्षकं करोति।तेल एवं गैस अन्वेषण उद्योग द्वारा आवश्यक उपकरण/उपकरणानाम् आपूर्ति लाभप्रद उद्यमाः भवितुम् अर्हन्ति। बोस्निया-विदेश-व्यापार-बाजारस्य कृते उष्ण-विक्रय-उत्पादानाम् सफलतापूर्वकं चयनं कर्तुं : - वर्तमान उपभोक्तृप्रवृत्तीनां विषये विपण्यसंशोधनं कुर्वन्तु। - समानवस्तूनाम् स्थानीयप्रतिस्पर्धायाः/मूल्यनिर्धारणस्य आकलनं कुर्वन्तु। - सांस्कृतिकप्राथमिकता/आवश्यकता अवगन्तु। - स्थानीयसाझेदारैः अथवा वितरणजालैः सह सहकार्यं कुर्वन्तु। - आयातविनियमानाम् मानकानां च अनुपालनं कुर्वन्तु। - प्रभावी विपणनप्रचारकार्यक्रमेषु संलग्नाः भवन्तु। स्मर्यतां यत् तदनुसारं उत्पादचयनरणनीतिं अनुकूलितुं विपण्यगतिशीलतायाः नियमितनिरीक्षणं अत्यावश्यकम्।
ग्राहकलक्षणं वर्ज्यं च
दक्षिणपूर्वीययूरोपे स्थितस्य बोस्निया-हर्जेगोविना-देशस्य सांस्कृतिकग्राहक-लक्षणानाम् एकः अद्वितीयः समुच्चयः अस्ति । एतेषां लक्षणानाम् अवगमनेन व्यवसायाः अस्मिन् विपण्ये उपभोक्तृभिः सह प्रभावीरूपेण संलग्नाः भवितुम् अर्हन्ति । बोस्निया-ग्राहकानाम् एकः प्रमुखः पक्षः तेषां साम्प्रदायिकपरिचयस्य प्रबलः भावः अस्ति । बोस्निया-हर्जेगोविना-देशयोः समाजः पारम्परिकमूल्येषु, पारिवारिकसम्बन्धेषु, निकटसम्बद्धसमुदायेषु च गभीररूपेण निहितः अस्ति । फलतः औपचारिकव्यापारपरस्परक्रियाणाम् अपेक्षया व्यक्तिगतसम्बन्धानां प्राधान्यं भवति । सम्मुखसमागमद्वारा विश्वासस्य निर्माणं दीर्घकालीनसम्बन्धस्थापनं च सफलव्यापारसम्बन्धस्थापनार्थं महत्त्वपूर्णम् अस्ति। बोस्निया-देशस्य जनाः व्यावसायिकव्यवहारस्य विषये ईमानदारी-पारदर्शितायाः मूल्यं ददति । कम्पनीनां कृते स्वप्रतिज्ञां पूरयितुं, स्वसञ्चारस्य ऋजुत्वं च महत्त्वपूर्णम् अस्ति। ग्राहकैः सह विश्वसनीयतायाः निर्माणे अखण्डतायाः महती भूमिका भवति । बोस्निया-ग्राहकानाम् अन्यत् उल्लेखनीयं लक्षणं मूल्यात् अपेक्षया गुणवत्तायाः उपरि तेषां बलं दत्तम् अस्ति । यद्यपि मूल्यं भूमिकां निर्वहति तथापि उपभोक्तारः प्रायः उच्चस्तरं पूरयन्तः अथवा उत्तमगुणवत्तां प्रदातुं शक्नुवन्ति उत्पादानाम् अथवा सेवानां कृते अधिकं दातुं इच्छन्ति । कम्पनीभिः केवलं मूल्याधारितप्रतिस्पर्धायां प्रवृत्तेः अपेक्षया मूल्यप्रस्तावे बलं दातुं ध्यानं दातव्यम्। वर्जितविषयाणां वा निषिद्धविषयाणां दृष्ट्या बोस्नियादेशस्य ग्राहकैः सह संवादं कुर्वन् धार्मिकराजनैतिकविषयेषु चर्चां कर्तुं व्यवसायानां कृते संवेदनशीलता अत्यावश्यकम्। अनेकेषां बोस्निया-देशवासिनां दैनन्दिनजीवने धर्मस्य अभिन्नं भागं वर्तते; अतः धार्मिकप्रत्ययानां परितः चर्चाः परिहर्तव्याः यावत् ग्राहकेन एव न आरब्धाः। तथैव पूर्वविग्रहसम्बद्धराजनैतिकविषयेषु अपि सावधानीपूर्वकं समीपं गन्तव्यं यतः ते प्रबलभावनाः उत्तेजितुं शक्नुवन्ति । समग्रतया, बोस्निया-ग्राहकैः सह संलग्नतां प्राप्तुं इच्छन्तीनां व्यवसायानां कृते धर्मः अथवा राजनीतिः इत्यादिसामाजिक-वर्जनानां प्रति संवेदनशीलतायाः सम्झौतां विना उच्चगुणवत्तायुक्तानि उत्पादानि वा सेवानि वा प्रदातुं विश्वासस्य अखण्डतायाः च आधारेण व्यक्तिगतसम्बन्धनिर्माणं प्राथमिकताम् अदातुम् आवश्यकम् अस्ति
सीमाशुल्क प्रबन्धन प्रणाली
बोस्निया-हर्जेगोविना-देशः दक्षिणपूर्वीय-यूरोपे स्थितः देशः अस्ति, यत्र अद्वितीयः सीमाशुल्क-सीमा-नियन्त्रण-व्यवस्था अस्ति । देशस्य सीमापारं जनानां, मालस्य, वाहनानां च गमनम् इति विशिष्टाः नियमाः सन्ति । आप्रवासननियन्त्रणस्य दृष्ट्या बोस्निया-हर्जेगोविना-देशयोः आगन्तुकानां कृते न्यूनातिन्यूनं षड्मासानां वैधतायाः अवशिष्टं वैधं पासपोर्टं भवितुमर्हति । केषाञ्चन राष्ट्रियानाम् अपि देशे प्रवेशाय वीजा आवश्यकी भवितुम् अर्हति । यात्रायाः पूर्वं नवीनतम-वीजा-आवश्यकतानां जाँचः करणीयः । सीमानिरीक्षणस्थानेषु यात्रिकाः सीमाशुल्काधिकारिभिः निरीक्षणार्थं स्वयात्रादस्तावेजान् प्रस्तुतुं सज्जाः भवेयुः। देशे प्रवेशं कुर्वन्तः वा निर्गच्छन्ति वा सर्वेषां व्यक्तिनां सामानस्य जाँचः अथवा सीमाधिकारिभिः प्रश्नः भवितुं शक्नोति। एतेषां अधिकारिणां सहकार्यं कृत्वा यत्किमपि प्रश्नस्य सत्यं उत्तरं दातुं महत्त्वपूर्णम् अस्ति। बोस्निया-हर्जेगोविना-देशेषु आनीतानां वा बहिः नीतानां वा वस्तूनाम् कृते अवैधमादकद्रव्याणि, अग्निबाणं, विस्फोटकं, नकलीमुद्रा, समुद्री-चोरी-वस्तूनाम् इत्यादीनां निषिद्धवस्तूनाम् उपरि केचन प्रतिबन्धाः सन्ति यात्रिकाः स्वसामानस्य निषिद्धवस्तूनि न वहन्ति इति सुनिश्चितं कुर्वन्तु । मद्यं, तम्बाकू-उत्पादं, इत्रं, इलेक्ट्रॉनिक्स-आदि-विविध-वस्तूनाम् अपि शुल्क-मुक्त-भत्तेः सीमाः सन्ति, ये व्यक्तिगत-उपभोग-आवश्यकतानुसारं वा व्यक्तिभिः वहित-उपहार-अनुसारं भिद्यन्ते एतेषां भत्तानां अतिक्रमणस्य परिणामः अतिरिक्तं सीमाशुल्कं वा मालस्य जब्धं वा भवितुम् अर्हति । ज्ञातव्यं यत् बोस्निया-हर्जेगोविना-देशे भिन्नाः स्थलसीमापारस्थानानि सन्ति, तथैव अन्तर्राष्ट्रीयविमानस्थानकानि अपि सन्ति यत्र सीमाशुल्कप्रक्रियाः कर्तुं शक्यन्ते । प्रत्येकं पारस्थानस्य स्वकीयाः नियमाः विनियमाः च भवितुम् अर्हन्ति; अतः यात्रिकाणां कृते तेषां विशिष्टप्रवेशस्थानानां परिचयः अत्यावश्यकः यस्य उपयोगं तेषां योजना अस्ति । सारांशेन बोस्निया-हर्जेगोविना-देशयोः भ्रमणकाले सर्वदा आप्रवासनकानूनानां नियमानाञ्च पालनम् महत्त्वपूर्णम् अस्ति । यात्रिकाणां आगमन/प्रस्थानसमये निरीक्षणार्थं सर्वाणि आवश्यकानि यात्रादस्तावेजानि सज्जानि भवेयुः; निषिद्धवस्तूनाम् सीमाशुल्कप्रतिबन्धानां अनुपालनं कुर्वन्तु; मालस्य आयातस्य/निर्यातस्य शुल्कमुक्तसीमानां सम्मानं कुर्वन्ति; सीमाधिकारिभिः निरीक्षणकाले सहकार्यं निर्वाहयितुम्; विभिन्नसीमाप्रवेश/निर्गमस्थानानां विशिष्टनियमानां विषये स्वयमेव शिक्षयन्ति। एतेषां मार्गदर्शिकानां पालनेन यात्रिकाः बोस्निया-हर्जेगोविना-देशे सुचारु-रीति-रिवाज-अनुभवं सुनिश्चितं कर्तुं शक्नुवन्ति ।
आयातकरनीतयः
दक्षिणपूर्वीययूरोपदेशे स्थितस्य बोस्निया-हर्जेगोविना-देशस्य विशिष्टानि आयातकरनीतीनि सन्ति, येषु आयातितवस्तूनाम् करं नियन्त्रितम् अस्ति । बोस्निया-हर्जेगोविना-देशेषु आयातकरस्य उद्देश्यं व्यापारस्य नियमनं, घरेलु-उद्योगानाम् रक्षणं च भवति । बोस्निया-हर्जेगोविना-देशयोः आयातकरसंरचना सामञ्जस्यपूर्णप्रणाली (HS)-सङ्केतेषु आधारिता अस्ति, येषु उत्पादानाम् वर्गीकरणं भिन्न-भिन्न-वर्गेषु भवति । प्रत्येकं वर्गस्य स्वकीयः तत्सम्बद्धः करदरः भवति । करनीतिः सर्वकाराय राजस्वं जनयितुं, घरेलु उत्पादकानां कृते समं क्रीडाक्षेत्रं निर्मातुं च निर्मितम् अस्ति । आयातितवस्तूनाम् मूल्यवर्धनकरः (VAT) सीमाशुल्कं च भवति । अधिकांश आयातितवस्तूनाम् उपरि प्रयुक्तः वैट्-दरः सम्प्रति १७% इति निर्धारितः अस्ति । अस्य करस्य गणना उत्पादस्य सीमाशुल्कमूल्याधारितं भवति, यस्मिन् द्रव्यस्य व्ययः, बीमाशुल्कं, परिवहनव्ययः, कोऽपि प्रयोज्यः सीमाशुल्कः च समाविष्टाः सन्ति बोस्निया-हर्जेगोविना-देशेषु आयातेषु विशिष्टेषु उत्पादेषु सीमाशुल्कं गृह्यते । आयातितस्य उत्पादस्य प्रकारस्य आधारेण एते दराः भिन्नाः भवितुम् अर्हन्ति । यथा, विलासिनीवस्तूनाम् अथवा अत्यावश्यकवस्तूनाम् अपेक्षया भोजनं वा औषधं वा इत्यादीनां केषाञ्चन आवश्यकवस्तूनाम् सीमाशुल्कदराणां न्यूनतायाः अथवा शून्यस्य अपि लाभः भवितुम् अर्हति वैटस्य सीमाशुल्कस्य च अतिरिक्तं सीमाशुल्कनिष्कासनप्रक्रियायाः समये अधिकारिभिः आरोपिताः प्रशासनिकशुल्काः अथवा निरीक्षणशुल्काः इत्यादयः अतिरिक्तशुल्काः भवितुम् अर्हन्ति आयातकानां कृते महत्त्वपूर्णं यत् बोस्निया-हर्जेगोविना-देशैः सह व्यापार-क्रियाकलापं कुर्वन्तः एतेषां करानाम् विचारः करणीयः । आयातकाः देशे स्वस्य मालस्य आयातात् पूर्वं प्रासंगिकविनियमानाम् सावधानीपूर्वकं समीक्षां कुर्वन्तु येन शुल्कवर्गीकरणस्य विषये स्थानीयकायदानानां अनुपालनं सुनिश्चितं भवति तथा च देयकरस्य सटीकगणना भवति। समग्रतया बोस्निया-हर्जेगोविना-देशयोः आयातकरनीतीनां अवगमनेन व्यवसायाः अस्मिन् देशेन सह अन्तर्राष्ट्रीयव्यापारं कुर्वन्तः सूचितनिर्णयान् कर्तुं साहाय्यं कर्तुं शक्नुवन्ति
निर्यातकरनीतयः
दक्षिणपूर्वीय-यूरोपे स्थितः बोस्निया-हर्जेगोविना-देशः विविध-अर्थव्यवस्था अस्ति, यत्र निर्यात-उद्योगे विविधाः क्षेत्राः योगदानं ददति निर्यातितवस्तूनाम् करनीतेः विषये यदा बोस्निया-हर्जेगोविना-देशः कतिपयान् नियमान् अनुसरति । प्रथमं, एतत् महत्त्वपूर्णं यत् बोस्निया-हर्जेगोविना-देशः यूरोपीयसङ्घस्य (EU) भागः नास्ति, क्रोएशिया इत्यादीनां केषाञ्चन समीपस्थदेशानां विपरीतम् । अतः तस्य व्यापारनीतयः यूरोपीयसङ्घस्य नियमैः सह न सङ्गताः सन्ति । बोस्निया-हर्जेगोविना-देशयोः निर्यातितवस्तूनाम् करनीतिः अनेके तत्त्वानि समाविष्टानि सन्ति । निर्यातस्य करनिर्धारणं कुर्वन्तः एकः महत्त्वपूर्णः कारकः उत्पादानाम् वर्गीकरणं तेषां सामञ्जस्यपूर्णप्रणाली (HS) कोडानाम् आधारेण अस्ति । एते कोडाः विश्वव्यापीरूपेण आयात-निर्यात-प्रयोजनार्थं मालस्य वर्गीकरणं कुर्वन्ति, तेभ्यः विशिष्टसङ्ख्याः अथवा कोडाः नियुक्त्य । एतेषु उत्पादेषु करदराणि तेषां HS कोडवर्गीकरणस्य आधारेण भिन्नानि भवन्ति । केचन वस्तूनि करमुक्ताः भवेयुः अथवा कतिपयैः देशैः अथवा प्रदेशैः सह प्राधान्यव्यापारसम्झौतानां कारणेन न्यूनीकृतदराणि भोक्तुं शक्नुवन्ति । तदतिरिक्तं एतत् विचारयितुं अत्यावश्यकं यत् बोस्निया-हर्जेगोविना-देशयोः द्वौ संस्थाः सन्ति : बोस्निया-हर्जेगोविना-सङ्घः (FBiH) तथा च रिपब्लिका-स्र्र्स्प्स्का (RS) प्रत्येकस्य सत्तायाः स्वकीयाः करनियमाः सन्ति; अतः तयोः मध्ये करदराणि भिन्नानि भवेयुः । अपि च, बोस्निया-हर्जेगोविना-देशयोः निर्यातकानां कृते उभयोः संस्थायोः सर्वकारेण प्रदत्तानां भिन्नानां प्रोत्साहनानाम् अपि प्रवेशः भवितुम् अर्हति । एतेषां प्रोत्साहनानाम् उद्देश्यं वित्तीयसमर्थनम्, अनुदानं, अनुदानं, अथवा कतिपयेभ्यः करेभ्यः शुल्केभ्यः वा मुक्तिः इत्यादिभिः विविधैः साधनैः निर्यातक्रियाकलापानाम् प्रचारः भवति ज्ञातव्यं यत् एतत् संक्षिप्तव्याख्यानं केवलं बोस्निया-हर्जेगोविना-देशयोः निर्यातकरनीतेः सामान्यं अवलोकनं प्रददाति । व्यक्तिगतउत्पादवर्गाणां विशिष्टकरदराणां विषये विस्तृतसूचना आधिकारिकसरकारीस्रोतेभ्यः यथा सीमाशुल्कप्राधिकारिभ्यः अथवा द्वयोः संस्थास्तरयोः व्यापारकार्याणां उत्तरदायी प्रासंगिकमन्त्रालयात् प्राप्तुं शक्यते। निष्कर्षतः, अन्तर्राष्ट्रीयव्यापारक्रियाकलापैः सम्बद्धानां अन्येषां देशानाम् इव बोस्निया-हर्जेगोविना-देशः निर्यातकरनीतिं कार्यान्वयति यत् एचएस-सङ्केतानां आधारेण उत्पादवर्गीकरणं, एतेषां वर्गीकरणानां आधारेण भिन्नकरदराणि, निर्यातकानां कृते उपलब्धानि सम्भाव्यप्रोत्साहनानि वा छूटाः च विचारयति
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
बोस्निया-हर्जेगोविना-देशः दक्षिणपूर्वीय-यूरोपे स्थितः देशः अस्ति, तस्य निर्याते बहुक्षेत्राणि योगदानं ददति, विविध-अर्थव्यवस्था अस्ति अन्तर्राष्ट्रीयव्यापारस्य सुविधायै देशे विविधानि निर्यातप्रमाणपत्राणि, नियमाः च कार्यान्विताः सन्ति । बोस्निया-हर्जेगोविना-देशयोः प्राथमिकनिर्यातप्रमाणपत्रेषु अन्यतमं उत्पत्तिप्रमाणपत्रम् अस्ति । एतत् दस्तावेजं देशात् निर्यातितवस्तूनि तस्य सीमान्तरे एव उत्पादितानि वा संसाधितानि वा इति पुष्टिं करोति । एतत् उत्पत्तिप्रमाणं ददाति तथा च धोखाधड़ीनिवारणे सहायकं भवति, येन उत्पादानाम् कानूनीरूपेण निर्यातः भवति इति सुनिश्चितं भवति । अन्यत् महत्त्वपूर्णं प्रमाणीकरणं गुणवत्तामानकैः सह सम्बद्धम् अस्ति । विशिष्टगुणवत्ता आवश्यकतां पूरयन्तः उत्पादाः ISO (मानकीकरणस्य अन्तर्राष्ट्रीयसङ्गठनम्) अथवा CE (Conformité Européene) इत्यादीनि प्रमाणपत्राणि प्राप्तुं शक्नुवन्ति । एते प्रमाणपत्राणि अन्तर्राष्ट्रीयमानकानां अनुपालनं प्रदर्शयन्ति, येन वैश्विकबाजारेषु बोस्नियानिर्यातस्य प्रतिस्पर्धा वर्धते । सामान्यनिर्यातप्रमाणीकरणानां अतिरिक्तं कतिपयेषु उद्योगेषु तेषां प्रकृतेः आधारेण विशिष्टदस्तावेजानां आवश्यकता भवितुम् अर्हति । यथा बोस्निया-हर्जेगोविना-देशः फलानि, शाकानि, दुग्धजन्यपदार्थानि, मांसानि च इत्यादीनां कृषिजन्यपदार्थानाम् उत्पादनार्थं प्रसिद्धम् अस्ति । अस्मिन् क्षेत्रे निर्यातस्य कृते अन्तर्राष्ट्रीयविनियमानाम् अनुपालनं सुनिश्चित्य खाद्यसुरक्षासम्बद्धानि अतिरिक्तप्रमाणपत्राणि आवश्यकानि भवेयुः । निर्यातं कुर्वन्तः बोस्निया-व्यापाराः अपि भिन्न-भिन्न-गन्तव्य-देशानां सीमाशुल्क-प्रक्रियाः अवश्यं अवगन्तुं अर्हन्ति । अस्मिन् निर्यात क्रियमाणानां विशिष्टानां वस्तूनाम् अथवा सेवानां कृते तेषां देशानाम् अपेक्षितानां आयातानुज्ञापत्राणां वा अनुज्ञापत्राणां वा विषये ज्ञानं समावेशितम् अस्ति । एतासां जटिलतानां मार्गदर्शने निर्यातकानां सहायतायै बोस्निया-हर्जेगोविना-देशेन विदेशव्यापार-सङ्घः (FTC) इत्यादीनि संस्थानि स्थापितानि ये वित्तीय-सहायता-कार्यक्रम-सहित-निर्यातकानां कृते उपलब्ध-संसाधन-सम्बद्ध-सूचनाभिः सह निर्यात-प्रक्रियाणां विषये मार्गदर्शनं प्रदास्यन्ति समग्रतया निर्यातप्रमाणीकरणानां अनुपालनेन सुनिश्चितं भवति यत् बोस्निया-उत्पादाः वैश्विक-मानकानां पूर्तिं कुर्वन्ति तथा च विश्वव्यापीरूपेण बोस्निया-हर्जेगोविना-देशयोः निर्यातकानां आयातकानां च मध्ये सुचारुव्यापारसम्बन्धानां सुविधां ददाति
अनुशंसित रसद
दक्षिणपूर्वीययूरोपे स्थितं बोस्निया-हर्जेगोविना-देशे अस्मिन् क्षेत्रे रसदसेवानां कृते अनेके विश्वसनीयाः विकल्पाः प्राप्यन्ते । भवतः परिवहनस्य, गोदामस्य, वितरणसमाधानस्य वा आवश्यकता अस्ति वा, भवतः आवश्यकतां पूरयितुं शक्नुवन्ति अनेकाः कम्पनयः सन्ति । परिवहन: 1. Poste Srpske: बोस्निया-हर्जेगोविना-देशस्य राष्ट्रियडाकसेवाप्रदाता इति नाम्ना Poste Srpske घरेलु-अन्तर्राष्ट्रीय-शिपिङ्ग-सेवाः प्रदाति । तेषां देशे सर्वत्र डाकघरानाम् एकं सुस्थापितं जालम् अस्ति । 2. बी एच् पोष्टा : अन्यः उल्लेखनीयः डाकसेवाप्रदाता बी एच् पोष्टा अस्ति । ते पार्सल्-वितरणम्, एक्स्प्रेस्-मेल-सेवाः, स्थानीय-अन्तर्राष्ट्रीय-स्तरयोः माल-अग्रेषणं च सहितं व्यापकं रसद-समाधानं प्रदास्यन्ति 3. डीएचएल बोस्निया हर्जेगोविना : डीएचएल रसदसमाधानस्य वैश्विकः अग्रणी अस्ति यस्य उपस्थितिः बोस्निया हर्जेगोविनादेशे अपि अस्ति। ते द्रुतवितरणं, विमानमालवाहनं, मार्गपरिवहनं, सीमाशुल्कनिष्कासनं च इत्यादीनां परिवहनसेवानां विस्तृतश्रेणीं प्रदास्यन्ति । गोदाम : १. 1. यूरो वेस्ट् गोदामसेवाः : यूरो वेस्ट् आधुनिकसूचीप्रबन्धनप्रणालीभिः सुसज्जिताः भण्डारणसुविधाः सहितव्यावसायिकगोदामसमाधानं प्रदाति। तेषां विशेषज्ञता विविध-उत्पादानाम् निबन्धने निहितं भवति तथा च इष्टतम-सुरक्षा-उपायाः स्थापिताः इति सुनिश्चितं भवति । 2. विस् लॉजिस्टिका : विस् लॉजिस्टिका विभिन्नेषु उद्योगेषु कुशलगोदामसेवाः प्रदातुं विशेषज्ञतां प्राप्नोति यथा खाद्य-पेयम्, मोटरवाहन-स्पेयर-पार्ट्स्-वितरणं, औषध-वस्तूनि इत्यादयः। आवंटन: 1. इरोनेट् वितरणसेवाः : एरोनेट् सम्पूर्णे बोस्निया-हर्जेगोविना-देशे उपभोक्तृ-इलेक्ट्रॉनिक्स-उत्पादानाम् प्रमुखवितरकेषु अन्यतमः अस्ति ।तेषां राष्ट्रव्यापीरूपेण समये वितरणं सुनिश्चित्य अनेकवैश्विकब्राण्डैः सह सशक्तसाझेदारी स्थापिता अस्ति 2.Seka Logistics Ltd.: Seka Logistics व्यक्तिगतग्राहक आवश्यकतानां पूर्तये अनुरूपं व्यापकं आपूर्तिश्रृङ्खलाप्रबन्धनसमाधानं प्रदाति।ते देशस्य अन्तः वा तस्य सीमातः परं कुशलबाजारपरिधिं इच्छन्तीनां लघुमध्यमआकारस्य व्यवसायानां कृते अनुकूलितवितरणयोजनासु विशेषज्ञतां प्राप्नुवन्ति। एते केवलं केचन अनुशंसिताः रसदसेवाप्रदातारः सन्ति ये बोस्निया-हर्जेगोविना-देशे उपलभ्यन्ते।विशिष्ट-आवश्यकतानां आधारेण विस्तृतं विश्लेषणं भवतः रसद-आवश्यकतानां कृते सर्वाधिक-उपयुक्त-साझेदारस्य चयनं सुनिश्चितं करिष्यति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

बोस्निया-हर्जेगोविना-देशः दक्षिणपूर्वयुरोपदेशे स्थितः देशः अस्ति । तुल्यकालिकरूपेण लघु आकारस्य अभावेऽपि देशः स्वसञ्चालनस्य विस्तारं कर्तुम् इच्छन्तीनां व्यवसायानां कृते अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारप्रदर्शनानि च प्रदाति अस्मिन् लेखे वयं बोस्निया-हर्जेगोविना-देशयोः विपण्यविकासस्य केचन प्रमुखमार्गाः अन्वेषयिष्यामः । १०. ते व्यावसायिकमञ्चाः, सम्मेलनानि, B2B सभाः, संजालसत्रं च इत्यादीनि विविधानि आयोजनानि आयोजयन्ति । एतेषु आयोजनेषु स्थानीय-आपूर्तिकर्तानां कृते सम्भाव्य-अन्तर्राष्ट्रीय-क्रेतृभिः सह सम्बद्धतायाः अवसराः प्राप्यन्ते । 2. अन्तर्राष्ट्रीयव्यापारमेलाः : साराजेवोमेला बोस्निया-हर्जेगोविना-देशयोः महत्त्वपूर्णेषु व्यापारमेला-आयोजकेषु अन्यतमः अस्ति । अत्र निर्माणं, फर्निचरनिर्माणं, कृषिः, पर्यटनं, ऊर्जादक्षता इत्यादिषु विभिन्नक्षेत्रेषु केन्द्रितानि असंख्यानि अन्तर्राष्ट्रीयमेलानि आयोजयन्ति एतेषु मेलासु भागं गृहीत्वा व्यवसायाः विश्वस्य विविधश्रेणीनां क्रेतृणां समक्षं स्वस्य उत्पादानाम् अथवा सेवानां प्रदर्शने सहायतां कर्तुं शक्नुवन्ति 3. ई-वाणिज्य-मञ्चाः : बोस्निया-हर्जेगोविना-देशेषु प्रौद्योगिक्याः उन्नतिः अन्तर्जाल-प्रवेशः च अधिकतया प्रचलति इति कारणेन ई-वाणिज्य-मञ्चाः व्यावसायिकविकास-रणनीतयः अभिन्नः भागः अभवन् अमेजन अथवा ईबे इत्यादीनां लोकप्रियमञ्चानां उपयोगः स्थानीयसप्लायरैः अपि च अन्तर्राष्ट्रीयक्रेतृभिः कर्तुं शक्यते ये देशात् उत्पादानाम् स्रोतः प्राप्तुं इच्छन्ति। 4. विदेशीयदूतावासाः/व्यापारकार्यालयाः : अनेकविदेशीयदूतावासानाम् व्यावसायिकविभागाः अथवा व्यापारकार्यालयाः सन्ति ये स्वस्वदेशानां बोस्निया-हर्जेगोविना-देशयोः द्विपक्षीयव्यापारस्य प्रवर्धनं कर्तुं केन्द्रीकृताः सन्ति। एते कार्यालयाः विशिष्ट-उद्योगानाम् अथवा क्षेत्राणां अन्तः विपण्य-अवकाशानां विषये बहुमूल्यं अन्वेषणं प्रदातुं शक्नुवन्ति तथा च स्थानीय-आपूर्तिकर्तानां विदेशीय-क्रेतृणां च मध्ये मेल-निर्माणे कम्पनीनां सहायतां कर्तुं शक्नुवन्ति |. 5.निर्यातप्रवर्धन एजेन्सी'समर्थनम्: विदेशव्यापारसङ्घः (FTCs) अन्यस्य आवश्यकपक्षस्य प्रतिनिधित्वं करोति यदा बोस्नियाव्यापाराणां कृते अन्तर्राष्ट्रीयक्रयणचैनलस्य विषयः आगच्छति। ते अन्तर्राष्ट्रीयक्रेतृणां अन्वेषणार्थं घरेलुकम्पनीभ्यः समर्थनं मार्गदर्शनं च ददति । यथा, बोस्निया-हर्जेगोविना-देशयोः विदेशव्यापारसङ्घः निर्यातकानां कृते तेषां वस्तूनाम् अथवा सेवानां सम्भाव्यसाझेदारानाम्, विपणानाम् च स्थानं ज्ञातुं सहायतां प्रदाति 6. अन्तर्राष्ट्रीयप्रदर्शनेषु भागग्रहणम् : बोस्निया-हर्जेगोविना-देशः अपि स्व-उत्पादानाम् प्रचारार्थं विदेशीय-क्रेतृणां आकर्षणार्थं च विदेशेषु आयोजितेषु अन्तर्राष्ट्रीय-प्रदर्शनेषु भागं गृह्णाति एते कार्यक्रमाः व्यवसायानां कृते स्वक्षमतां प्रदर्शयितुं, सम्भाव्यक्रेतृभिः सह सम्पर्कं कर्तुं, व्यावसायिकसम्बन्धं स्थापयितुं, साझेदारी-अवकाशानां अन्वेषणार्थं च मञ्चं प्रददति निष्कर्षतः बोस्निया-हर्जेगोविना-देशयोः अन्तर्राष्ट्रीयक्रयणविकासाय विविधाः महत्त्वपूर्णाः मार्गाः प्रदत्ताः सन्ति । वाणिज्यसङ्घस्य, व्यापारमेला, ई-वाणिज्यमञ्चानां, दूतावासजालसमर्थनस्य, निर्यातप्रवर्धनसंस्थानां सहायता- विशेषतः विदेशव्यापारसङ्घस्य- तथा च विदेशेषु अन्तर्राष्ट्रीयप्रदर्शनेषु भागग्रहणस्य माध्यमेन बोस्निया-व्यापाराः विभिन्नेषु उद्योगेषु क्षेत्रेषु च सम्भाव्य-अन्तर्राष्ट्रीय-क्रेतृभिः सह सम्बद्ध्य वैश्विक-विपण्यं प्राप्तुं शक्नुवन्ति ।
बोस्निया-हर्जेगोविना-देशे सामान्यतया प्रयुक्ताः अनेकाः अन्वेषणयन्त्राणि सन्ति येषां उपयोगं जनाः स्वस्य ऑनलाइन-अन्वेषणार्थं कुर्वन्ति । अत्र देशस्य केचन लोकप्रियाः अन्वेषणयन्त्राणि स्वस्वजालस्थल-URL-सहितं सन्ति- 1. गूगल-अन्वेषणम् : १. - जालपुटम् : www.google.ba 2. बिङ्गः : १. - जालपुटम् : www.bing.com 3. याहू : १. - जालपुटम् : www.yahoo.com 4. यण्डेक्सः : १. - वेबसाइटः www.yandex.com 5. बकबकगो : १. - वेबसाइटः duckduckgo.com एतेषां अन्वेषणयन्त्राणां व्यापकरूपेण उपयोगः बोस्निया-हर्जेगोविना-देशेषु भवति, येषु उपयोक्तृभ्यः समाचाराः, चित्राणि, विडियो, इत्यादीनि च सहितं विविध-रुचिविषयेषु सूचनां प्राप्तुं सहायतार्थं अन्वेषण-कार्यक्षमतानां श्रेणी प्रदाति तदतिरिक्तं ते स्थानीयसामग्रीणां तथा वैश्विकसामग्रीणां प्रवेशं प्रदास्यन्ति येन उपयोक्तृभ्यः देशस्य अन्तः अथवा विश्वव्यापीरूपेण स्वआवश्यकतानां विशिष्टा प्रासंगिकसूचनाः सुलभाः भवन्ति कृपया ज्ञातव्यं यत् यद्यपि एते बोस्निया-हर्जेगोविना-देशेषु केचन सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति तथापि व्यक्तिनां स्वकीयाः प्राधान्यानि व्यक्तिगत-चयनस्य आधारेण वा विशिष्ट-आवश्यकतानां आधारेण वा ऑनलाइन-अन्वेषणं कुर्वन्तः भवितुम् अर्हन्ति

प्रमुख पीता पृष्ठ

बोस्निया-हर्जेगोविना-देशयोः मुख्यपीतपृष्ठेषु अन्तर्भवति : १. 1. पीतपृष्ठानि बोस्निया-हर्जेगोविना: एषा ऑनलाइननिर्देशिका बोस्निया-हर्जेगोविना-देशे व्यवसायानां, सेवानां, सम्पर्कसूचनायाः च व्यापकसूचीं प्रदाति। www.yellowpages.ba इत्यत्र भवन्तः तत् प्राप्तुं शक्नुवन्ति। 2. BH Yellow Pages : देशस्य अन्यः प्रमुखः निर्देशिका BH Yellow Pages इति कम्पनीनां, वर्गीकृतानां, व्यावसायिकविज्ञापनानाम् च विस्तृतं आँकडाधारं प्रदाति www.bhyellowpages.com इत्यत्र जालपुटं प्राप्यते । 3. बोस्निया-हर्जेगोविना-देशस्य व्यावसायिकनिर्देशिका (Poslovni imenik BiH): एषा निर्देशिका स्थानीयव्यापाराणां कृते स्वस्य सम्पर्कविवरणेन सह स्वस्य उत्पादानाम् अथवा सेवानां प्रदर्शनार्थं मञ्चरूपेण कार्यं करोति। वेबसाइट् लिङ्क् www.poslovniimenikbih.com इति अस्ति । 4. Moja Firma BiH: एतत् लोकप्रियं पीतपृष्ठमञ्चं उपयोक्तृभ्यः बोस्निया-हर्जेगोविना-देशे श्रेणीनुसारं वा स्थानेन वा व्यवसायान् अन्वेष्टुं शक्नोति। अन्तर्जालद्वारा स्वदृश्यतां वर्धयितुम् इच्छन्तीनां कम्पनीनां कृते विज्ञापनस्य अवसराः अपि अत्र प्राप्यन्ते । www.mf.ba इत्यत्र जालपुटं पश्यन्तु। 5. साराजेवो365: यद्यपि मुख्यतया बोस्निया-हर्जेगोविना-राजधानी-नगरे साराजेवो-नगरे केन्द्रितः अस्ति तथापि साराजेवो365-नगरे रेस्टोरन्ट्-तः होटेल्-पर्यन्तं क्षेत्रस्य अन्तः दुकानानि यावत् स्थानीयप्रतिष्ठानानां व्यापकसूची दृश्यते www.sarajevo365.com/yellow-pages इत्यत्र सूचीनां अन्वेषणं कुर्वन्तु। ६ . मोस्टार पीतपृष्ठानि : मोस्तार-नगरस्य विशेषतया भोजनं प्रदातुं मोस्टार-पीतपृष्ठानि नगरे अन्या आवश्यकसेवानां पार्श्वे पर्यटनसम्बद्धानि क्रियाकलापाः यथा होटलानि, यात्रासंस्थाः इत्यादयः विविधाः प्रकाराः व्यावसायिकाः सन्ति इति इलेक्ट्रॉनिकसूचीं प्रदाति तेषां जालपुटं पश्यन्तु - mostaryellowpages.ba. कृपया ज्ञातव्यं यत् एतानि जालपुटानि परिवर्तनस्य अधीनाः भवितुम् अर्हन्ति अथवा अद्यतनसंस्करणं उपलब्धं भवितुम् अर्हति; अतः यदि भवान् प्रत्यक्षतया तान् प्राप्तुं किमपि कष्टं प्राप्नोति तर्हि प्रासंगिककीवर्डस्य उपयोगेन अन्वेषणयन्त्राणां उपयोगः अनुशंसितः ।

प्रमुख वाणिज्य मञ्च

बोस्निया-हर्जेगोविना-देशे वर्धमानस्य ऑनलाइन-शॉपिङ्ग्-प्रवृत्तेः पूर्तिं कुर्वन्तः अनेके प्रमुखाः ई-वाणिज्य-मञ्चाः सन्ति । अत्र केचन प्रमुखाः स्वस्वजालस्थललिङ्कैः सह सन्ति- 1. KupujemProdajem.ba - एतत् मञ्चं बोस्निया-हर्जेगोविना-देशयोः बृहत्तमेषु ऑनलाइन-विपण्यस्थानेषु अन्यतमम् अस्ति । इदं इलेक्ट्रॉनिक्स, फैशन, गृहउपकरणं, इत्यादीनि विविधवर्गेषु उत्पादानाम् विस्तृतश्रेणीं प्रदाति । वेबसाइटः www.kupujemprodajem.ba 2. OLX.ba - OLX इति वैश्विकरूपेण मान्यताप्राप्तः वर्गीकृतविज्ञापनमञ्चः अस्ति यः बोस्निया-हर्जेगोविना-सहिताः अनेकेषु देशेषु कार्यं करोति । उपयोक्तारः अस्याः जालपुटस्य माध्यमेन नूतनानि प्रयुक्तानि च वस्तूनि क्रीतुम् विक्रेतुं वा शक्नुवन्ति । जालपुटम् : www.olx.ba 3. B.LIVE - B.LIVE बोस्निया-हर्जेगोविना-देशयोः विभिन्नविक्रेतृणां उत्पादानाम् एकं विस्तृतं चयनं प्रदाति। ते फैशनवस्तूनि, इलेक्ट्रॉनिक्सः, गृहसज्जा, सौन्दर्यसामग्री इत्यादयः विविधाः वर्गाः प्रददति । जालपुटम् : www.b-live.ba 4. WinWinShop.ba - WinWinShop एकः ऑनलाइन खुदरा भण्डारः अस्ति यः प्रतिस्पर्धात्मकमूल्येषु स्मार्टफोन, लैपटॉप, गेमिंग कन्सोल् इत्यादीनां इलेक्ट्रॉनिकयन्त्राणां विस्तृतश्रेणीं प्रदाति। जालपुटम् : www.winwinshop.ba 5. तेहनोमानिजा.बा - तेहनोमानिजा मुख्यतया इलेक्ट्रॉनिक्स तथा प्रौद्योगिकी-सम्बद्धेषु उत्पादेषु केन्द्रितः अस्ति परन्तु अत्र अन्यवर्गाः अपि सन्ति यथा गृहोपकरणाः व्यक्तिगतपरिचर्यावस्तूनि च। जालपुटम् : www.tehnomanija.com/ba/ 6. कोन्जुम ऑनलाइन शॉप – कोन्जुम बोस्निया-हर्जेगोविना-देशस्य बृहत्तमेषु सुपरमार्केट-शृङ्खलासु अन्यतमम् अस्ति यत् एकं ऑनलाइन-दुकानं प्रारभ्य स्वसेवानां विस्तारं कृतवान् यत्र ग्राहकाः स्वद्वारे वितरणार्थं किराणां वस्तूनि आदेशयितुं शक्नुवन्ति। वेबसाइट्: www.konzumaplikacija-kopas.com/konzumbih/ (मोबाइल एप्लिकेशन-आधारित) इदं महत्त्वपूर्णं यत् एते केवलं बोस्निया-हर्जेगोविना-देशयोः लोकप्रियानाम् ई-वाणिज्य-मञ्चानां केचन उदाहरणानि सन्ति; तथापि, विशिष्टानि उत्पादानि वा सेवानि वा पूरयन्तः अतिरिक्ताः स्थानीयाः अथवा आलाप-विशिष्टाः जालपुटाः भवितुम् अर्हन्ति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

बोस्निया-हर्जेगोविना-देशः दक्षिणपूर्व-यूरोपे स्थितः देशः अस्ति यः सुन्दर-प्रदेशैः, समृद्धैः सांस्कृतिक-विरासतैः च प्रसिद्धः अस्ति । अन्येषां बहूनां देशानाम् इव बोस्निया-हर्जेगोविना-देशयोः अपि स्वकीयाः सामाजिक-माध्यम-मञ्चाः सन्ति यत्र जनाः सम्बद्धाः भवितुम् अर्हन्ति, विचारान् साझां कर्तुं, रुचि-विविध-विषयेषु अपडेट्-रूपेण च स्थातुं शक्नुवन्ति अत्र बोस्निया-हर्जेगोविना-देशयोः केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति । 1. Klix.ba (https://www.klix.ba) - Klix.ba देशस्य एकः प्रमुखः समाचारपोर्टल् अस्ति यः सामाजिकसंजालमञ्चं अपि प्रदाति यत्र उपयोक्तारः प्रोफाइलं निर्मातुं, अन्यैः सह संवादं कर्तुं, सामग्रीं साझां कर्तुं, भागं ग्रहीतुं च शक्नुवन्ति चर्चासु । 2. Fokus.ba (https://www.fokus.ba) - Fokus.ba अन्यत् प्रमुखं समाचार-पोर्टल् अस्ति यत् उपयोक्तृभ्यः प्रोफाइल-निर्माणं कृत्वा, मित्रैः वा अन्यैः सह सम्बद्धं कृत्वा, समानरुचिं साझां कृत्वा, लेखाः साझां कृत्वा सामाजिकरूपेण संलग्नतां प्राप्तुं स्थानं प्रदाति मतादि वा । 3. Cafe.ba (https://www.cafe.ba) - Cafe.ba इति समाचारजालस्थलस्य सामाजिकमाध्यममञ्चस्य च तत्त्वानि संयोजयति यत्र उपयोक्तारः प्रोफाइलं निर्मातुं, स्वस्य प्रियविषयान् वा व्यक्तिं वा अनुसरणं कर्तुं शक्नुवन्ति तथा च अन्यैः उपयोक्तृभिः सह चर्चां कर्तुं शक्नुवन्ति . 4. Crovibe.com (http://crovibe.com/) - यद्यपि मुख्यतया क्रोएशियादेशे केन्द्रितं किन्तु बोस्निया-हर्जेगोविना-सहितक्षेत्रीयवार्तानां कवरं अपि करोति, तथापि Crovibe.com सामाजिकसङ्गतिस्य अवसरान् प्रदाति यथा लेखानाम् टिप्पणीं कर्तुं वा प्रोफाइलं निर्मातुं वा सह सम्बद्धतां प्राप्तुं अन्ये । 5. LiveJournal (https://livejournal.com) - LiveJournal एकः अन्तर्राष्ट्रीयः ब्लोग्गिंग-मञ्चः अस्ति यस्य उपयोगः अनेके बोस्निया-जनाः समुदायस्य माध्यमेन समानविचारधारिभिः व्यक्तिभिः सह सम्बद्धतां कुर्वन्तः सृजनात्मकरूपेण वा व्यक्तिगतलेखनद्वारा वा स्वस्य अभिव्यक्तिं कर्तुं प्रयुञ्जते। 6. MrezaHercegovina.org (http://mrezahercegovina.org/) – एषा जालपुटं संस्कृति, तथापि कृपया ज्ञातव्यं यत् विशिष्टसामाजिकमाध्यममञ्चानां लोकप्रियता वा उपयोगः व्यक्तिगतप्राथमिकतानां जनसांख्यिकीयविवरणानां वा आधारेण भिन्नः भवितुम् अर्हति । एतेषां मञ्चानां सामान्यतया उपयोगः भवति, परन्तु अन्ये स्थानीयाः अन्तर्राष्ट्रीयाः वा सामाजिकमाध्यममञ्चाः अपि भवितुम् अर्हन्ति येषां उपयोगं बोस्नियादेशिनः परस्परं सम्बद्धं कर्तुं सामाजिकरूपेण संलग्नाः स्थातुं च कुर्वन्ति

प्रमुख उद्योग संघ

बोस्निया-हर्जेगोविना-देशः दक्षिणपूर्वीय-यूरोपस्य बाल्कन-प्रदेशे स्थितः देशः अस्ति । अस्य समग्रविकासे विविधक्षेत्राणां योगदानं विविधा अर्थव्यवस्था अस्ति । अत्र बोस्निया-हर्जेगोविना-देशयोः केचन मुख्याः उद्योगसङ्घाः स्वस्वजालस्थलैः सह सन्ति । 1. बोस्निया-हर्जेगोविना-देशस्य नियोक्तृसङ्घः (UPBiH) . जालपुटम् : http://www.upbih.ba/ 2. बोस्निया-हर्जेगोविना-सङ्घस्य (FBIH) वाणिज्य-उद्योग-सङ्घः जालस्थलः https://komorafbih.ba/ 3. वाणिज्य-उद्योग-सङ्घः Republika Srpska (PKSRS) . जालपुटम् : https://www.pkrs.org/ 4. सूचनाप्रौद्योगिक्याः संघः ZEPTER IT Cluster जालपुटम् : http://zepteritcluster.com/ 5. बोस्निया हर्जेगोविनादेशे पर्यावरणव्यापारसङ्घः - EBA BiH जालपुटम् : https://en.eba-bih.com/ 6. आतिथ्य एसोसिएशन ऑफ रिपब्लिक Srpska - HOTRES RS जालपुटम् : https://hederal.org.rs/index.php/hotres इति 7. वस्त्र, पादपरिधान, चर्म, रबर उद्योग, मुद्रण उद्योग, 1999। परिधान डिजाइन ATOK - Sarajevo जालपुटम् : http://atok.ba/en/home-2/euro-modex-2018 एते संघाः नियोक्तृसङ्गठनानि, वाणिज्यम् उद्योगश्च, सूचनाप्रौद्योगिकी, पर्यावरणव्यापारः, आतिथ्य-उद्योगः, वस्त्र-वस्त्र-उद्योगाः इत्यादीनां विविधक्षेत्राणां प्रतिनिधित्वं कुर्वन्ति कृपया ज्ञातव्यं यत् एतानि जालपुटानि स्वस्वसंस्थानां अद्यतनीकरणानुसारं वा अनुरक्षणक्रियाकलापानाम् अनुसारं कालान्तरे परिवर्तनं कर्तुं शक्नुवन्ति। विश्वसनीयस्रोतानां माध्यमेन सूचनानां सत्यापनम् अथवा एतेषां संघानां क्रियाकलापानाम् अथवा प्रस्तावितानां सेवानां विषये भवद्भिः यत्किमपि विशिष्टविवरणं वा पृच्छा वा भवति तदर्थं प्रत्यक्षतया सम्पर्कं कर्तुं सर्वदा अनुशंसितं भवति।

व्यापारिकव्यापारजालस्थलानि

दक्षिणपूर्व-यूरोप-देशे स्थितस्य बोस्निया-हर्जेगोविना-देशस्य अनेकाः आर्थिक-व्यापार-जालपुटाः सन्ति, येषु देशस्य व्यापार-वातावरणस्य निवेश-अवकाशानां च विषये बहुमूल्यं सूचनां प्राप्यते बोस्निया-हर्जेगोविना-देशयोः केचन प्रमुखाः आर्थिकव्यापारजालस्थलानि सन्ति- 1. बोस्निया-हर्जेगोविना-देशस्य विदेशीयनिवेश-प्रवर्धन-एजेन्सी (FIPA): बोस्निया-हर्जेगोविना-देशेषु प्रत्यक्षविदेशीयनिवेशं आकर्षयितुं FIPA उत्तरदायी अस्ति तेषां जालपुटे निवेशस्य अवसराः, प्रोत्साहनं, विपण्यविश्लेषणं, व्यावसायिकपञ्जीकरणप्रक्रिया इत्यादीनां विषये व्यापकसूचनाः प्राप्यन्ते । जालपुटम् : https://www.fipa.gov.ba/ 2. बोस्निया-हर्जेगोविना-सङ्घस्य अर्थव्यवस्था-सङ्घः : अयं कक्षः बोस्निया-हर्जेगोविना-सङ्घस्य क्षेत्रे संचालितव्यापाराणां प्रतिनिधित्वं करोति तेषां जालपुटे वार्ता, प्रकाशनानि, आर्थिकसूचकानाम् प्रतिवेदनानि, तथैव कम्पनीपञ्जीकरणप्रक्रियाणां विषये विवरणानि च प्राप्यन्ते । जालपुटम् : http://www.kfbih-sarajevo.org/ 3. Chamber of Economy Of Republika Srpska: अयं कक्षः Republika Srpska क्षेत्रे संचालितव्यापाराणां प्रतिनिधित्वं करोति। तेषां जालपुटे व्यवसायान् प्रभावितं कुर्वन्तः नियमाः सह रिपब्लिकः स्र्प्स्का क्षेत्रे निवेशस्य अवसरानां विषये सूचनाः प्राप्यन्ते । जालपुटम् : http://www.pk-vl.de/ 4. विदेशव्यापारस्य आर्थिकसम्बन्धस्य च मन्त्रालयः : मन्त्रालयस्य आधिकारिकजालस्थले विदेशव्यापारनीतिषु, निर्यातप्रवर्धनकार्यक्रमेषु, बोस्नियाहर्जेगोविनादेशेन हस्ताक्षरितव्यापारसम्झौतैः सम्बद्धानां अन्तर्राष्ट्रीयसन्धिषु प्रासंगिकसूचनाः सन्ति। जालपुटम् : http://www.mvteo.gov.ba/ 5. Central Bank Of Bosnia And Herzegovina (CBBH): CBBH इत्यस्य आधिकारिकजालस्थले देशस्य मौद्रिकनीतिरूपरेखायाः आँकडानां सह विनिमयदराः, ब्याजदराणां संग्रहणं निवेशकानां कृते सार्थकं विश्लेषणं कर्तुं आवश्यकानि आँकडानि इत्यादीनि विविधानि वित्तीयसूचकानि प्रदाति जालपुटम् : https://www.cbbh.ba/default.aspx एतानि वेबसाइट्-स्थानानि व्यावसायिक-अवकाशानां अन्वेषणं कर्तुं वा बोस्निया-हर्जेगोविना-देशे निवेशं कर्तुं वा रुचिं विद्यमानानाम् व्यक्तिनां वा कम्पनीनां वा सूचनानां धनं प्रददति । देशस्य नवीनतम-आर्थिक-व्यापार-विकासानां विषये अपडेट् भवितुं नियमितरूपेण एतेषु जालपुटेषु गन्तुं सल्लाहः भवति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

बोस्निया-हर्जेगोविना-देशयोः कृते अनेकानि व्यापारदत्तांशसन्धानजालस्थलानि उपलभ्यन्ते । अत्र स्वस्व-URL-सहितं कतिपयानि जालपुटानि सन्ति । 1. बाजारविश्लेषणसूचनाप्रणाली (MAIS) - बोस्निया-हर्जेगोविनादेशे व्यापारदत्तांशसङ्ग्रहणस्य, संसाधनस्य, वितरणस्य च आधिकारिकं मञ्चम्। यूआरएलः https://www.mis.gov.ba/ 2. बोस्निया-हर्जेगोविना-देशस्य केन्द्रीयबैङ्कः - भुक्ति-सन्तुलनं, बाह्य-ऋणं, विदेशीय-व्यापार-आँकडानि च समाविष्टानि विविध-आर्थिक-सूचकानाम् अभिगमनं प्रदाति URL: https://www.cbbh.ba/Default.aspx?langTag=en-US 3. बोस्निया-हर्जेगोविना-देशस्य सांख्यिकी-संस्थायाः कृते - देश-वस्तु-समूहेषु आयात-निर्यात-व्यापार-सन्तुलनस्य विषये विदेश-व्यापार-आँकडानां सहितं व्यापक-सांख्यिकीय-सूचनाः प्रदाति यूआरएलः http://www.bhas.ba/ 4. बोस्निया-हर्जेगोविना-देशयोः विदेशव्यापारसङ्घः - एकः व्यावसायिकसङ्घः यः निर्यात-आयात-दत्तांशकोशान् सहितं अन्तर्राष्ट्रीयव्यापारक्रियाकलापैः सम्बद्धानि सेवानि प्रदाति URL: https://komorabih.ba/रिपोर्ट्स-एण्ड-प्रकाशन/ 5. विश्व एकीकृतव्यापारसमाधानम् (WITS) - विश्वबैङ्कसमूहेन विकसितः वैश्विकव्यापारदत्तांशकोशः यः उपयोक्तृभ्यः विभिन्नदेशानां विस्तृतआयातनिर्यातसांख्यिकी सहितं अन्तर्राष्ट्रीयव्यापारस्य विविधपक्षेषु अन्वेषणं कर्तुं शक्नोति। यूआरएलः https://wits.worldbank.org/ कृपया ज्ञातव्यं यत् एतेषु केषुचित् जालपुटेषु कतिपयविवरणानि वा प्रीमियमविशेषतानि वा प्राप्तुं पञ्जीकरणस्य वा भुक्तिः वा आवश्यकी भवितुम् अर्हति ।

B2b मञ्चाः

दक्षिणपूर्वीययूरोपे स्थितः देशे बोस्निया-हर्जेगोविना-देशः अस्मिन् क्षेत्रे अवसरान् अन्विष्यमाणानां व्यवसायानां कृते अनेकैः मञ्चैः सह B2B-विपण्यं वर्धमानं वर्तते अत्र बोस्निया-हर्जेगोविना-देशयोः केचन B2B-मञ्चाः तेषां जालपुट-पताभिः सह सन्ति । 1. Market.ba (www.market.ba): Market.ba बोस्निया-हर्जेगोविना-देशे एकः प्रमुखः B2B-मञ्चः अस्ति यः विभिन्न-उद्योगेभ्यः क्रेतारः विक्रेतारः च संयोजयति । एतत् एकं ऑनलाइन-विपण्यस्थानं प्रदाति यत्र व्यवसायाः स्व-उत्पादानाम् अथवा सेवानां प्रदर्शनं कर्तुं, सौदान् कर्तुं, सहकार्यं कर्तुं च शक्नुवन्ति । 2. EDC.ba (www.edc.ba): EDC एकः ई-वाणिज्य-मञ्चः अस्ति यः बोस्निया-हर्जेगोविना-देशयोः अन्तः व्यापार-व्यापार-व्यवहारयोः केन्द्रितः अस्ति । औद्योगिकयन्त्राणि, निर्माणसामग्री, कृषिसाधनं, इलेक्ट्रॉनिक्सं, इत्यादीनि च समाविष्टानि विभिन्नक्षेत्रेषु उत्पादानाम् विस्तृतश्रेणीं प्रदाति 3. ParuSolu.com (www.parusolu.com): ParuSolu.com एकः ऑनलाइन-बाजारः अस्ति यः विशेषतया बोस्निया-हर्जेगोविना-देशयोः अन्तः थोकव्यापारार्थं विनिर्मितः अस्ति । एतत् निर्मातारः, आपूर्तिकर्ताः, थोकविक्रेतारः, विक्रेतारः, अन्यव्यापाराः च एकत्र आनयति येन B2B लेनदेनस्य सुविधा भवति । 4. BiH Business Hub (bihbusineshub.com): BiH Business Hub एकस्य व्यावसायिकनिर्देशिकायाः ​​तथा ई-वाणिज्यमञ्चस्य रूपेण कार्यं करोति यत् स्थानीयबोस्नियाईकम्पनीः B2B सम्बन्धं निर्मातुं रुचिं विद्यमानानाम् अन्तर्राष्ट्रीयसाझेदारैः सह संयोजयति। जालपुटे बोस्निया-विपण्यस्य विषये उपयोगिनो सूचनाः सहकार्यस्य अवसराः च प्राप्यन्ते । 5. Bizbook.ba (bizbook.ba): Bizbook अन्यत् B2B मञ्चम् अस्ति यत् उत्पादसूचीनां व्यावसायिकप्रोफाइलस्य च माध्यमेन बोस्निया-बाजारस्य अन्तः व्यवसायान् परस्परं सम्बद्धं कर्तुं समर्थयति। 6. उद्योग-स्टॉक-विनिमय-जालम् – ISEN-BIH (isen-bih.org): ISEN-BIH एकः ऑनलाइन-जालः अस्ति यः मुख्यतया बोस्निया-हर्जेगोविना-देशस्य अन्तः निर्माण-निर्माण-इत्यादीनां उद्योगानां लक्ष्यं कृत्वा अधिशेष-सूची अथवा उत्पादन-उपकरणम् इत्यादीनां औद्योगिक-सञ्चयानां प्रवेशं प्रदाति एते मञ्चाः व्यावसायिकानां कृते बोस्निया-हर्जेगोविना-देशयोः अन्तः B2B-व्यवहारयोः सम्पर्कं, सहकार्यं, संलग्नं च कर्तुं विविधाः मार्गाः प्रददति । एतानि मञ्चानि तेषां विशिष्टानि च प्रस्तावानि अन्वेष्टुं सल्लाहः यत् भवतः व्यवसायस्य आवश्यकतानां अनुकूलं मञ्चं अन्वेष्टुं शक्यते।
//