More

TogTok

मुख्यविपणयः
right
देश अवलोकन
बहामा-देशः, आधिकारिकतया बहामा-राष्ट्रमण्डलम् इति प्रसिद्धः, अटलाण्टिक-महासागरस्य लुकायन्-द्वीपसमूहे स्थितः देशः अस्ति । ७०० तः अधिकाः द्वीपाः, २००० केयः च सन्ति, राष्ट्रमण्डलक्षेत्रेषु स्वतन्त्रराज्यं निर्माति । राजधानी, बृहत्तमं नगरं च नासाउ अस्ति । बहामा-देशे स्पष्टं फीरोजा-जलं, सुन्दरं श्वेतवालुकायुक्तं समुद्रतटं, प्रचुरं समुद्रीजीवनं च अस्ति । अस्य अर्थव्यवस्थायां पर्यटनस्य महत्त्वपूर्णा भूमिका अस्ति, यतः आगन्तुकाः स्नोर्केलिंग्, स्कूबा डाइविंग्, मत्स्यपालनम् इत्यादीनां जलक्रियाकलापानाम् आनन्दं प्राप्तुं समुपस्थिताः भवन्ति । देशस्य उष्णजलवायुः सूर्यप्रकाशं, आरामं च इच्छन्तीनां अवकाशयात्रिकाणां कृते आदर्शं गन्तव्यं करोति । २०२१ तमे वर्षे विश्वबैङ्कस्य अनुमानानुसारं बहामादेशस्य जनसंख्या ३९३,२४८ जनाः सन्ति ।आफ्रिकादेशस्य दासव्यापारेण सह अस्य इतिहासस्य कारणात् अस्य अधिकांशजनसंख्या आफ्रिका-बहामी-धरोहरस्य अस्ति आङ्ग्लभाषा स्थानीयजनानाम् आधिकारिकभाषा अस्ति । बहामादेशस्य राजनैतिकव्यवस्था लोकतान्त्रिकसिद्धान्तेषु आधारिता अस्ति यत्र राज्ञी एलिजाबेथद्वितीयः तस्याः राजकुमारी अस्ति यस्य प्रतिनिधित्वं गवर्नर् जनरल् करोति । परन्तु जनमतेन निर्वाचितस्य प्रधानमन्त्रिणः नेतृत्वे संसदीयप्रजातन्त्रस्य अन्तर्गतं कार्यं करोति । पर्यटनस्य अतिरिक्तं अस्य द्वीपसमूहस्य राष्ट्रस्य अन्ये प्रमुखाः आयस्रोताः वित्तीयसेवाउद्योगः अपतटीयबैङ्कक्षेत्राणि च सन्ति येन अन्तर्राष्ट्रीयनिवेशकान् आकर्षयन् विश्वस्य शीर्षस्थानेषु अपतटीयवित्तीयकेन्द्रेषु अन्यतमं जातम् पर्यटनार्थं विलासपूर्णैः रिसोर्टैः, प्राचीनसमुद्रतटैः च प्रसिद्धः सन् अपि अस्य द्वीपराष्ट्रस्य अन्तः केषाञ्चन समुदायानाम् कृते दारिद्र्यः एकः विषयः एव अस्ति समुचितस्वास्थ्यसेवासेवासु उपलब्धिः दूरस्थक्षेत्रेषु अपि आव्हानानि जनयति । निष्कर्षतः,बहामासः आगन्तुकानां कृते स्वस्य श्वासप्रश्वासयोः कृते प्राकृतिकसौन्दर्येन सह स्वर्गं प्रति पलायनं प्रदाति, तथा च कैरिबियनक्षेत्रस्य अन्तः अपतटीयवित्तीयकेन्द्ररूपेण स्वं निर्वाहयति।वैश्वीकरणेन बहामीसंस्कृतेः बहुधा प्रभावः कृतः यत् विभिन्नक्षेत्रेभ्यः प्रभावैः युक्तं कृत्वा अस्य देशस्य रोचकं द्रवणं अधिकं भवति घटसदृशः समाजः
राष्ट्रीय मुद्रा
बहामादेशस्य मुद्रा बहामियन-डॉलर् (B$) अस्ति, सामान्यतया च BSD इति सूचितं भवति । बहामी-डॉलर् अमेरिकी-डॉलरेण सह १:१ अनुपातेन सम्बद्धः अस्ति, अर्थात् तेषां मूल्यं समानम् अस्ति । एषः विनिमयदरः १९७३ तमे वर्षात् निर्धारितः अस्ति । प्रचलिताः मुद्राः १ सेण्ट् (पेनी), ५ सेण्ट् (निकेल्), १० सेण्ट् (डाइम्), २५ सेण्ट् (चतुर्थांश) च मूल्येषु सन्ति । $१, $५, $१०, $२०, $५०, $१०० इत्यादिषु विविधसंप्रदायेषु कागदपत्राणि अपि उपलभ्यन्ते । देशे सर्वत्र अनेकस्थानेषु यथा बैंकेषु, होटलेषु, विमानस्थानकेषु, पर्यटनक्षेत्रेषु च मुद्राविनिमयसुविधाः प्राप्यन्ते । इदं महत्त्वपूर्णं यत् सम्पूर्णे बहामादेशे अधिकांशप्रतिष्ठानेषु क्रेडिट् कार्ड् व्यापकरूपेण स्वीकृतम् अस्ति । अनेकाः रिसोर्ट्-स्थानानि, आकर्षणानि च सन्ति इति लोकप्रियं पर्यटनस्थलत्वेन अनेके व्यापाराः अमेरिकी-डॉलर्-रूप्यकाणि अपि स्वीकुर्वन्ति । तथापि खुदरामूल्यानि सामान्यतया बहामी-डॉलरेषु उद्धृतानि निश्चिन्तानि च भवन्ति । यदि भवान् अमेरिकी-डॉलरस्य उपयोगं लेनदेनस्य कृते करोति यस्य कृते पुनः परिवर्तनस्य आवश्यकता भवति तर्हि भवान् सामान्यतया बहामी-डॉलरेषु प्रयोज्यविनिमयदरेण प्राप्स्यति अथवा भवान् परिवर्तनं आंशिकरूपेण वा पूर्णतया वा मिश्रितमुद्राभिः प्रति भुक्तं प्राप्नुयात्। आगन्तुकानां कृते बहामासस्य विशिष्टक्षेत्रेषु मुद्राविनिमयदराणां वा विदेशीयमुद्रास्वीकारनीतीनां विषये किमपि विशिष्टविवरणं विषये स्थानीयस्रोतैः अथवा तेषां निवासप्रदातृभिः सह जाँचं कर्तुं सल्लाहः भवति यत् तेषां भ्रमणं कर्तुं अभिप्रायः अस्ति। समग्रतया पर्यटकाः बहामादेशे व्यतीतसमये मुद्राविषयेषु निबद्धे सति सुविधां प्राप्नुयुः यतोहि USD इत्यनेन सह नियतविनिमयदरेण स्थानीयजनानाम् अन्तर्राष्ट्रीयानाञ्च आगन्तुकानां कृते व्यवहारः सुलभः भवति
विनिमय दर
बहामा-देशस्य कानूनीमुद्रा बहामियन-डॉलर् (B$) अस्ति । बहामी-डॉलरस्य नियतविनिमयदरः १ USD = १ B$ अस्ति ।
महत्त्वपूर्ण अवकाश दिवस
बहामासः कैरिबियनक्षेत्रे स्थितः देशः अस्ति, यः स्फटिकनिर्मलजलेन, प्राचीनसमुद्रतटैः, जीवन्तसंस्कृतेः च कृते प्रसिद्धः अस्ति । बहामादेशे वर्षे पूर्णे अनेके महत्त्वपूर्णाः अवकाशाः आचर्यन्ते । अत्र महत्त्वपूर्णेषु अवकाशदिनेषु अन्यतमः स्वातन्त्र्यदिवसः अस्ति, यः जुलै-मासस्य १० दिनाङ्के आचर्यते । अस्मिन् अवकाशे १९७३ तमे वर्षे देशस्य ब्रिटिशशासनात् स्वातन्त्र्यं भवति ।अयं दिवसः परेड, संगीतसङ्गीत, आतिशबाजी इत्यादिभिः विविधैः कार्यक्रमैः उत्सवैः च परिपूर्णः अस्ति येन स्थानीयजनाः पर्यटकाः च आकर्षयन्ति बहामादेशे अन्यः महत्त्वपूर्णः अवकाशः २६ दिसम्बर् दिनाङ्के मुक्केबाजीदिवसः अस्ति । अस्य ऐतिहासिकमूलानि सन्ति यदा दासानाम् क्रिसमसदिवसस्य अनन्तरं स्वस्य उत्सवस्य आनन्दं प्राप्तुं अवकाशदिवसः दत्तः आसीत् । अद्यत्वे एतत् पारिवारिकसमागमस्य, जुङ्कानो (पारम्परिकबहामादेशस्य वीथिपरेड) इत्यादीनां क्रीडाकार्यक्रमानाम्, समुदायानाम् मध्ये मैत्रीपूर्णप्रतियोगितानां च समयं सूचयति ईस्टरसप्ताहे गुडफ्राइडे आचर्यते, देशे सर्वत्र ईसाईजनानाम् कृते महत् महत्त्वं वर्तते। अस्मिन् दिने स्थानीयजनाः धार्मिकशोभायात्रासु संलग्नाः भवन्ति, येशुमसीहस्य क्रूसे स्थापनस्य स्मरणार्थं चर्चसेवासु गच्छन्ति च । एतेषां राष्ट्रिय-अवकाशानां अतिरिक्तं क्षेत्रीय-उत्सवः सन्ति येषु बहामा-देशस्य विभिन्नद्वीपेषु स्थानीयसंस्कृतेः प्रदर्शनं भवति: 1. जुङ्कनू महोत्सवः : अयं रङ्गिणी उत्सवः मुक्केबाजीदिने (26 दिसम्बर्) भवति यत्र सम्पूर्णे नासाउ-नगरे अन्येषु च प्रमुखनगरेषु ऊर्जावानसङ्गीतनृत्यप्रदर्शनैः सह परेडः भवति 2.बहामी संगीत एवं धरोहर महोत्सव: मे मासे प्रतिवर्षं नासाउ परितः विभिन्नस्थलेषु कलाप्रदर्शनानां माध्यमेन बहामीविरासतां प्रदर्शयति, rake 'n scrape संगीतम् (वाद्यरूपेण आराम् उपयुज्यमानः पारम्परिकविधा), मौखिकपरम्पराणां & द्वीपलोककथानां विषये कथाकथनसत्रम् इत्यादीनां सांस्कृतिकप्रदर्शनानां माध्यमेन उत्सवः भवति . 3.रेगाटा समयः: सम्पूर्णे ग्रीष्मर्तौ बहुद्वीपेषु आयोजितः यत्र नौकादौडः दृश्यते यत्र प्रतिभागिनः लाइवसङ्गीतप्रदर्शनेन सह समुद्रतटपार्टिषु आनन्दं लभन्तः प्रेक्षकैः सह स्वस्य नौकायानकौशलं प्रदर्शयन्तः परस्परं स्पर्धां कुर्वन्ति। एतेषु अवकाशदिनेषु स्थानीयजनानाम् आगन्तुकानां च कृते पारम्परिकभोजनविस्वादानाम्, संगीतस्य, समुदायस्य च भावस्य आनन्दं लभन्ते सति बहामा-संस्कृतौ विसर्जनस्य अवसरः प्राप्यते
विदेशव्यापारस्य स्थितिः
कैरिबियनक्षेत्रे स्थितः उष्णकटिबंधीयः स्वर्गः बहामा-देशस्य विविधः, तीव्रगत्या वर्धमानः च अर्थव्यवस्था अस्ति । देशः स्वस्य आर्थिकवृद्ध्यर्थं अन्तर्राष्ट्रीयव्यापारस्य उपरि बहुधा अवलम्बते । बहामा-देशः मुख्यतया अमेरिका-युरोप-देशैः सह कैरिबियन-देशस्य अन्यैः देशैः सह व्यापारं करोति । बहामा-देशस्य अर्थव्यवस्थायाः प्रमुखेषु योगदानेषु अन्यतमं पर्यटनम् अस्ति । द्वीपसमूहस्य सुन्दराः श्वेतवालुकायुक्ताः समुद्रतटाः, स्फटिकसदृशं जलं, जीवन्तं समुद्रीजीवनं च प्रतिवर्षं कोटिकोटि आगन्तुकान् आकर्षयति । अयं उद्योगः न केवलं विदेशीयविनिमयस्य अर्जनं आनयति अपितु रोजगारसृजनं, आधारभूतसंरचनानां विकासे च योगदानं ददाति । पर्यटनस्य अतिरिक्तं बहामा-देशस्य अर्थव्यवस्थायां वित्तीयसेवाक्षेत्रस्य महती भूमिका अस्ति । सुविनियमितव्यवस्थायाः, अन्तर्राष्ट्रीयव्यापारक्रियाकलापानाम् अनुकूलकरनीतीनां च कारणेन बहामास्-नगरं आकर्षकं अपतटीयवित्तीयकेन्द्रं जातम् अस्मिन् देशे बहवः वैश्विकबैङ्काः कार्याणि स्थापितवन्तः । बहामादेशस्य प्रमुखव्यापारसाझेदाराः संयुक्तराज्यसंस्था, यूरोपदेशः च सन्ति । तेषां आयातेषु मुख्यतया यन्त्राणि उपकरणानि च, खाद्यपदार्थाः, इन्धनं, रसायनानि, औद्योगिकनिर्माणार्थं कच्चामालाः अपि च उपभोक्तृवस्तूनि सन्ति । निर्यातपक्षे,बहामादेशः मुख्यतया रसायनानि (यथा उर्वरकानि), औषधपदार्थानि (मुख्यतया टीकाः), समुद्रीभोजनं (लॉबस्टरपुच्छं सहितम्), लवणजलस्य मत्स्यं(उदा., ग्रुपर), कदलीफलं वा द्राक्षाफलं वा(इदमपि खट्टरतैलानि) वस्त्रं( especially knit sweaters) etc.द्वीपेषु Tourism & travel assistance,Banking assistance इत्यादीनि सेवानि अपि विक्रयन्ति अपि च,भौगोलिकसमीपतायाः कारणात्,देशः CARICOM सदस्यराज्येषु अन्तर्क्षेत्रीयव्यापारे महत्त्वपूर्णतया संलग्नः भवति।उदाहरणार्थं,जमैका & त्रिनिदाद टोबैगो तेभ्यः ईंधनतैल,ब्राउनशर्करा ,मद्यपेयम् इत्यादीनां बृहत्मात्रायां उत्पादानाम् आयातं करोति।While export domain expand over construction material like sands,island's well reputed rum,पर्यटन -सम्बद्धसेवा आकर्षकराजस्वस्रोतानां गारण्टी व्यापारे अग्रे वृद्धिं प्रवर्धयितुं,कृषिउत्पादसहितं निर्यातविविधीकरणं,निवेशशासनं सशक्ततया उदारीकरणं,वित्तीयनीतिं स्थिरीकरणं &निरन्तरं सुधारणं ,समर्थनं ध्वनिस्थूलआर्थिकप्रबन्धनं सक्रियरूपेण कार्यान्वितं क्रियते।Regioanl Framework अन्तः वर्धमाननिर्यातस्य अवसरानां पार्श्वे।
बाजार विकास सम्भावना
कैरिबियनक्षेत्रे स्थितस्य बहामादेशस्य विदेशव्यापारविपण्यस्य विकासाय महती सम्भावना अस्ति । देशस्य भौगोलिकस्थानं उत्तरदक्षिण-अमेरिकायोः प्रवेशद्वाररूपेण सामरिकं लाभं प्रदाति । प्रमुखबाजाराणां एतत् सामीप्यम् बहामादेशस्य व्यवसायेभ्यः आयातनिर्यातक्रियाकलापयोः निवेशं आकर्षयितुं च अवसरं प्रदाति । बहामासस्य विदेशव्यापारक्षमतायां योगदानं दत्तवन्तः प्रमुखकारकेषु अन्यतमं तस्य स्थिरराजनैतिकवातावरणं अनुकूलव्यापारवातावरणं च अस्ति । देशे बौद्धिकसम्पत्त्याधिकारस्य रक्षणं, करप्रोत्साहनं, व्यापारं कर्तुं सुगमतां च प्रदातुं कानूनीरूपरेखाः स्थापिताः सन्ति । तदतिरिक्तं आर्थिकवृद्धेः समर्थनं कुर्वन्ति विविधनीतिभिः सर्वकारः प्रत्यक्षविदेशीयनिवेशं प्रोत्साहयति । बहामासस्य अर्थव्यवस्था पर्यटनस्य उपरि अत्यन्तं निर्भरं वर्तते, यत् तस्य सकलराष्ट्रीयउत्पादस्य महत्त्वपूर्णं भागं गृह्णाति । परन्तु अप्रयुक्तक्षमतायुक्ताः अन्ये क्षेत्राणि सन्ति ये विदेशव्यापारविकासे योगदानं दातुं शक्नुवन्ति । यथा, अनुकूलजलवायुस्थितेः, उपलब्धस्य विशालस्य कृषियोग्यभूमिस्य च कारणेन कृषिः बहु प्रतिज्ञां धारयति । कृषिप्रथानां आधुनिकीकरणे, आधारभूतसंरचनाविकासे च समुचितनिवेशेन फलानि, शाकानि, समुद्रीभोजनानि, विशेषसस्यानि च इत्यादीनि कृषिजन्यपदार्थानि निर्यातयितुं शक्यन्ते अपि च, विनिर्माण-उद्योगाः अन्तिमेषु वर्षेषु गतिं प्राप्तुं आरब्धाः सन्ति । विदेशीयाः कम्पनयः स्वशिल्पकलायां प्रसिद्धानां स्थानीयआपूर्तिकर्तानां स्रोतांशं प्राप्य न्यूनश्रमव्ययस्य लाभं ग्रहीतुं शक्नुवन्ति । परिधानं/वस्त्रं वा हस्तशिल्पं वा इत्यादीनि उत्पादानि स्थानीयतया निर्माय वैश्विकरूपेण निर्यातयितुं शक्यन्ते स्म । स्थायि ऊर्जालक्ष्याणां प्रति सर्वकारस्य प्रतिबद्धता नवीकरणीय ऊर्जाकम्पनीनां कृते अवसरान् प्रस्तुतं करोति ये बहामादेशस्य समकक्षैः सह निवेशसंभावनाः अथवा प्रौद्योगिकीसाझेदारीम् इच्छन्ति। सारांशतः,प्रमुखबाजारानां समीपता राजनैतिकस्थिरता,अनुकूलव्यापारवातावरणं,कृषिविनिर्माणादिकं अप्रयुक्तक्षेत्रं च बहामादेशं अन्तर्राष्ट्रीयव्यापारिणां कृते आकर्षकं गन्तव्यं करोति।व्यापकं विपण्यसंशोधनं कर्तुं महत्त्वपूर्णं वर्तते,तथा स्थानीयसाझेदारैः सह सहकार्यं कर्तुं, data analysis,and examination,क्रमेण एतेषां अवसरानां सफलतापूर्वकं पूंजीकरणं करणीयम्
विपण्यां उष्णविक्रयणानि उत्पादानि
बहामादेशे विदेशीयव्यापारविपण्यस्य कृते विपण्ययोग्यपदार्थानाम् चयनस्य विषयः आगच्छति तदा देशस्य विशिष्टलक्षणानाम्, माङ्गल्याः च विचारः महत्त्वपूर्णः भवति बहामादेशः पर्यटनस्य उपरि बहुधा अवलम्बते, उष्णकटिबंधीयं, विरक्तजीवनशैलीं च प्रवर्धयति । अतः पर्यटकानाम् आवश्यकतां पूरयन्ति, तेषां अवकाशस्य अनुभवं वर्धयन्ति च उत्पादाः प्रायः अस्मिन् विपण्यां लोकप्रियाः भवन्ति । एकः सम्भाव्यः वर्गः यः चयनार्थं विचारणीयः आसीत् सः समुद्रतटवस्त्रं, उपसाधनं च अस्ति । अस्मिन् स्विमसूट्, कवर-अप, सूर्यस्य टोप्याः, धूपचक्षुः, फ्लिप् फ्लॉप्स्, समुद्रतटस्य पुटं च सन्ति । एतानि वस्तूनि बहामादेशेन प्रवर्धितायाः तटीयजीवनशैल्या सह सङ्गच्छन्ति, स्थानीयनिवासिनां पर्यटकानां च आवश्यकतां पूरयन्ति । अन्यः लोकप्रियः विकल्पः स्मारिकावस्तूनि सन्ति ये बहामीसंस्कृतेः अथवा स्थलचिह्नानां प्रतिनिधित्वं कुर्वन्ति । इदं फ्लेमिंगो अथवा शंखशैल इत्यादीनां प्रतिष्ठितचिह्नानां विशेषतायुक्तानां कीचेनतः आरभ्य नासाउ-नगरस्य सुरम्यसमुद्रतटानां बोल्ड-प्रिण्ट्-युक्तानां टी-शर्ट्-पर्यन्तं भवितुं शक्नोति । एते उत्पादाः आगन्तुकाः स्वस्य बहामा-अनुभवस्य एकं भागं गृहं प्रति आनेतुं शक्नुवन्ति । तदतिरिक्तं बहामा-देशे सहितं विश्वव्यापीरूपेण पर्यावरण-अनुकूल-उत्पादानाम् प्रमुखता प्राप्यते । विपण्यप्रवृत्तयः वेणुः अथवा पुनःप्रयुक्तप्लास्टिकादिषु स्थायिसामग्रीषु वर्धमानं रुचिं दर्शयन्ति । अतः एतेभ्यः सामग्रीभ्यः निर्मिताः पुनःप्रयोगयोग्याः जलपुटाः इत्यादीन् पर्यावरण-अनुकूलविकल्पान् प्रदातुं पर्यावरण-चेतनायाः सह सङ्गतिं कुर्वन् एतस्याः वर्धमानस्य माङ्गल्याः उपयोगं करिष्यति |. अपि च, स्थानीयकृषिसंसाधनानाम् विचारेण खाद्य-उद्योगस्य अन्तः निर्यातस्य वा सहकार्यस्य वा अवसराः प्राप्यन्ते । बहामादेशे शङ्खमत्स्यम् अथवा समूहमत्स्यम् इत्यादीनां ताजानां समुद्रीभोजनानां प्रचुरता अस्ति येषां निर्यातार्थं जमेन समुद्रीभोजनस्य उत्पादेषु संसाधितुं शक्यते । निष्कर्षतः, बहामादेशे विदेशीयव्यापारार्थं विपण्यवस्तूनाम् चयनं कुर्वन् पर्यटन-उद्योगे अपि च सांस्कृतिकपरिचयस्य उपरि तस्य निर्भरतां अवगन्तुं महत्त्वपूर्णं भवति, तथा च अवकाश-अनुभव-वर्धनार्थं सज्जीकृत-समुद्रतट-वस्त्र-उपकरण-इत्यादिषु उत्पाद-वर्गेषु ध्यानं दत्तं भवति बहामीसंस्कृतेः प्रतिनिधित्वं कुर्वन्तः स्मारिकावस्तूनि; पर्यावरण-अनुकूल-विकल्पाः; तथा स्थानीयकृषिक्षेत्रस्य अन्तः प्रसंस्कृतसमुद्रीभोजननिर्यात इत्यादीनां अवसरानां सहकारेण अन्वेषणम्।
ग्राहकलक्षणं वर्ज्यं च
बहामास्-देशः कैरिबियन-प्रदेशे स्थितः सुन्दरः देशः अस्ति । अद्भुतसमुद्रतटैः, स्फटिकविमलजलेन, जीवन्तसंस्कृत्या च प्रसिद्धः अयं स्थलः प्रतिवर्षं कोटिकोटिपर्यटकानाम् आकर्षणं करोति । ग्राहकस्य लक्षणं वर्जना च अवगत्य बहामा-देशस्य भ्रमणकाले आनन्ददायकम् अनुभवं निर्मातुं साहाय्यं कर्तुं शक्यते । ग्राहकस्य लक्षणम् : १. 1. आरामदायकः : बहामादेशस्य ग्राहकाः सामान्यतया विरक्ताः भवन्ति, जीवनस्य आरामदायकं गतिं च प्राधान्यं ददति। ते व्यक्तिगतसम्बन्धानां मूल्यं ददति, व्यापारिकविषयेषु प्रवृत्तेः पूर्वं मैत्रीपूर्णं वार्तालापं च स्वीकुर्वन्ति । 2. शिष्टता : बहामीसंस्कृतौ शिष्टतायाः महत् मूल्यं वर्तते। ग्राहकाः सामान्यतया अन्येषां प्रति शिष्टाः, विचारशीलाः, आदरपूर्णाः च भवन्ति । 3. आतिथ्यप्रधानाः : बहामादेशस्य जनाः आगन्तुकानां प्रति उष्णसत्कारस्य कृते प्रसिद्धाः सन्ति । ग्राहकाः स्वागतयोग्यतां अनुभवितुं उपरि गच्छति मैत्रीपूर्णसेवा अपेक्षितुं शक्नुवन्ति। 4. बहिर्निवासी : बहामीजनाः मिलनसाराः व्यक्तिः भवन्ति ये व्यक्तिगतव्यावसायिकपरिवेशेषु मित्रैः, परिवारैः, नूतनपरिचितैः वा सह सामाजिकसम्बन्धं कर्तुं आनन्दं लभन्ते। वर्जनाः : १. 1. धर्मस्य अथवा सांस्कृतिकप्रथानां आलोचना : बहामासमाजस्य धर्मस्य अत्यावश्यकी भूमिका अस्ति; अतः ग्राहकाः सम्मानं स्थापयितुं धार्मिकप्रत्ययानां सांस्कृतिकप्रथानां वा आलोचनां परिहरन्तु। 2. अधिकारिणां अनादरः : बहामादेशस्य भ्रमणकाले कानूनप्रवर्तनपदाधिकारिणां वा कस्यापि प्राधिकारिव्यक्तिनां वा अनादरः न कर्तव्यः यतः तस्य कानूनीपरिणामाः भवितुम् अर्हन्ति। 3.स्थानीय रीतिरिवाजानां सम्मानः:स्थानीयसन्दर्भे कतिपयानि हावभावाः वा व्यवहाराः आक्षेपार्हाः इति गण्यन्ते; अतः ग्राहकानाम् कृते पूर्वमेव स्थानीयरीतिरिवाजैः परिचितः भवितुं अत्यावश्यकम्। 4.आक्रामकरूपेण सौदाः : यद्यपि विश्वस्य केषुचित् स्थानेषु सौदाः सामान्यः भवितुम् अर्हति तथापि बहामादेशस्य अन्तः अधिकांशव्यापारेषु आक्रामक सौदाः व्यापकरूपेण स्वीकृताः न सन्ति। बहामास इत्यादिषु कस्यापि विदेशीयदेशं गच्छन्तीनां ग्राहकानाम् कृते सामाजिकमान्यतानां मूल्यानां च विषये पूर्वमेव शोधं कर्तुं सदैव सल्लाहः भवति यत् तेषां कृते अनजानेन किमपि सांस्कृतिकं दोषं न कृत्वा सुखदं वासः भवति इति सुनिश्चितं भवति
सीमाशुल्क प्रबन्धन प्रणाली
बहामास् अटलाण्टिकमहासागरे स्थितं द्वीपसमूहराष्ट्रम् अस्ति । लोकप्रियपर्यटनस्थलत्वेन अत्र आगन्तुकानां कृते सुचारुयात्रानुभवं सुनिश्चित्य सुस्थापिताः सीमाशुल्काः, आप्रवासनव्यवस्थाः च स्थापिताः सन्ति । बहामासस्य सीमाशुल्कविनियमानाम् विषये केचन प्रमुखाः बिन्दवः महत्त्वपूर्णविचाराः च अत्र सन्ति । सीमाशुल्क नियमाः : १. 1. आप्रवासनप्रक्रियाः : आगमनसमये सर्वेषां आगन्तुकानां वैधं पासपोर्टं, पूर्णं आप्रवासनप्रपत्रं च प्रस्तुतं कर्तव्यम्। कतिपयदेशेभ्यः आगन्तुकानां कृते वीजायाः आवश्यकता अपि भवितुम् अर्हति, अतः पूर्वमेव विशिष्टानि आवश्यकतानि पश्यन्तु इति महत्त्वपूर्णम् । २०. 3. शुल्कमुक्त भत्ताः : वस्त्रं, उपसाधनं च इत्यादिषु व्यक्तिगतसामग्रीषु शुल्कमुक्तभत्ताः सन्ति; तथापि अन्येषां वस्तूनाम् यथा मद्यं, तम्बाकूजन्यपदार्थाः च सीमाः प्रवर्तन्ते । 4. मुद्राप्रतिबन्धाः : बहामा-मुद्रायाः आयातः $100 (USD) यावत् प्रतिबन्धितः अस्ति । विदेशीयमुद्राणां स्वतन्त्रतया आयातः कर्तुं शक्यते परन्तु यदि $१०,००० (USD) अधिकं भवति तर्हि घोषितं भवति । 5. निषिद्धवस्तूनि : बहामादेशे कतिपयवस्तूनि सख्यं निषिद्धानि सन्ति यत्र अवैधमादकद्रव्याणि/पदार्थाः अश्लीलचित्रम् इत्यादीनि आक्षेपार्हसामग्री च सन्ति। महत्त्वपूर्णविचाराः : १. 1. मत्स्यपालनस्य अनुज्ञापत्रम् : बहामासजलस्य भ्रमणकाले मत्स्यपालनक्रियाकलापं कर्तुं पर्यटकानां स्थानीयाधिकारिभ्यः अथवा तेषां चार्टर्कम्पनीतः मत्स्यपालनस्य अनुज्ञापत्रं प्राप्तुं आवश्यकम्। 2. संरक्षिताः प्रजातयः : बहामादेशस्य जलस्य अन्वेषणकाले संरक्षितसमुद्रीजातीनां विषये अवगताः भवितुम् अत्यावश्यकम्; एतेषां पशूनां हानिः कृत्वा कानूनी परिणामः भवितुम् अर्हति । 3. प्रस्थानसमये शुल्कमुक्तशॉपिंगसीमाः : बहामादेशे 48 घण्टाभ्यः अधिकं कालपर्यन्तं स्थातुं विमानेन वा समुद्रयानमार्गेण वा देशात् निर्गत्य; भवन्तः आभूषणघटिका इत्यादीनां विलासपूर्णवस्तूनाम् कतिपयानां सीमानां यावत् शुल्करहितं शॉपिङ्गं कर्तुं अर्हन्ति। 4.प्रवालपट्टिकानां रक्षणम् : बहामादेशे प्रवालपट्टिकानां संरक्षणस्य महत् मूल्यं वर्तते; अतः रीफसमीपे लंगरपात्राणां नियन्त्रणं महत्त्वपूर्णम् अस्ति । कृपया ज्ञातव्यं यत् यद्यपि एतानि मार्गदर्शिकाः बहामासस्य सीमाशुल्कविनियमानाम् अवलोकनं प्रददति तथापि यात्रायाः पूर्वं अद्यतनतमसूचनार्थं आधिकारिकस्रोतानां प्रासंगिकाधिकारिणां च परामर्शं सर्वदा सल्लाहः भवति
आयातकरनीतयः
कैरिबियन-देशे स्थितस्य बहामा-देशस्य आयातितवस्तूनाम् विषये विशिष्टा करनीतिः अस्ति । बहामा-देशस्य सर्वकारः विभिन्नेषु आयातित-उत्पादानाम् उपरि सीमाशुल्कं आरोपयति, यत् मालस्य प्रकारस्य मूल्यस्य च आधारेण भिन्न-भिन्न-दरैः गृह्यते बहामादेशे सीमाशुल्कं वस्तुवर्गानुसारं १०% तः ४५% पर्यन्तं भवितुम् अर्हति । खाद्यपदार्थाः, औषधानि च इत्यादीनां आवश्यकवस्तूनाम् सामान्यतया न्यूनशुल्कदराणि भवन्ति, यदा तु मद्यं, तम्बाकू, सौन्दर्यप्रसाधनम् इत्यादीनां विलासपूर्णवस्तूनाम् सामान्यतया अधिकं करं आकर्षयन्ति वाहनानि इलेक्ट्रॉनिक्स च अधिकशुल्ककोष्ठकेषु पतन्ति । सीमाशुल्कस्य अतिरिक्तं अन्ये कराः अपि कतिपयेषु आयातेषु प्रयोज्यः भवितुम् अर्हन्ति । यथा, बैटरी वा प्लास्टिकपुट इत्यादिषु पर्यावरणं नकारात्मकरूपेण प्रभावितुं शक्नुवन्ति इति वस्तूनाम् उपरि पर्यावरणलेवी आरोप्यते । बहामादेशस्य करविनियमानाम् अनुपालनाय आयातकानां कृते आगमनसमये स्वस्य मालस्य सम्यक् घोषणं महत्त्वपूर्णम् अस्ति । तत् न कृत्वा दण्डः वा मालस्य जब्धः अपि भवितुम् अर्हति । परन्तु कतिपयेषु उत्पादेषु केचन छूटाः सन्ति इति ज्ञातव्यम् । विदेशयात्रायाः अनन्तरं बहामादेशे प्रवेशं कुर्वन्तः वा प्रत्यागच्छन्तः वा व्यक्तिभिः आनयितानां व्यक्तिगतसामग्रीणां कृते शुल्कमुक्तभत्ताः प्रदत्ताः सन्ति । एताः छूटाः निवासस्य स्थितिः, देशात् बहिः वासस्य दीर्घकालं इत्यादीनां कारकानाम् आधारेण भिन्नाः भवन्ति । समग्रतया, बहामादेशे मालस्य आयातेन सह सम्बद्धानां सीमाशुल्कानां करानाञ्च अवगमनं अन्तर्राष्ट्रीयव्यापारं कर्तुं वा देशे व्यक्तिगतवस्तूनि आनेतुं वा इच्छन्तीनां व्यवसायानां व्यक्तिनां च कृते महत्त्वपूर्णम् अस्ति। आयातकार्यं कर्तुं पूर्वं बहामादेशस्य सीमाशुल्कविनियमैः परिचितैः प्रासंगिकैः प्राधिकारिभिः वा व्यावसायिकैः सह परामर्शं कर्तुं सल्लाहः भवति ।
निर्यातकरनीतयः
बहामास् अटलाण्टिकमहासागरे स्थितं द्वीपसमूहराष्ट्रम् अस्ति । निर्यातवस्तूनाम् विषये देशे एकः अद्वितीयः करव्यवस्था अस्ति, यस्य उद्देश्यं आर्थिकवृद्धिं प्रवर्धयितुं विदेशीयनिवेशान् आकर्षयितुं च अस्ति । बहामादेशे निर्यातस्य प्रत्यक्षकरः नास्ति । निर्यातवस्तूनाम् देशात् निर्गत्य विशिष्टकरः शुल्कः वा न भवति इति तात्पर्यम् । एषा नीतिः व्यापारान् अन्तर्राष्ट्रीयव्यापारं कर्तुं प्रोत्साहयति, यतः ते अतिरिक्तवित्तीयभारस्य सामनां विना विदेशेषु स्वस्य मालस्य उत्पादनं विक्रयं च कर्तुं शक्नुवन्ति । तदतिरिक्तं निर्यातकानां कृते विभिन्नकार्यक्रमैः उपक्रमैः च प्रोत्साहनं सर्वकारः प्रदाति । एतेषु निर्यातउत्पादानाम् निर्माणे प्रयुक्तानां आयातितकच्चामालानाम् शुल्कमुक्तिः तथा च शुल्कमुक्तक्षेत्राणि सन्ति यत्र व्यवसायाः आयातशुल्कं वा पूंजीसाधनानाम् उपरि करं वा न दत्त्वा कार्यं कर्तुं शक्नुवन्ति अपि च, कृषिः, मत्स्यपालनं च इत्यादीनां कतिपयानां उद्योगानां विकासाय समर्थनार्थं सर्वकारः विशिष्टमापदण्डान् पूरयन्तः चयनित-उत्पादानाम् कर-राहतं प्रदाति एतेन स्थानीयनिर्मातारः स्वकरभारं न्यूनीकृत्य एतेषु क्षेत्रेषु निवेशं कर्तुं प्रोत्साहयन्ति । ज्ञातव्यं यत् बहामास-विपण्यस्य अन्तः स्थानीय-उपभोगार्थं अभिप्रेतानां आयातित-वस्तूनाम् अपि सीमाशुल्कं प्रवर्तयितुं शक्यते । एते शुल्काः आयातितस्य उत्पादस्य प्रकारस्य आधारेण भिन्नाः भवन्ति, ते देशे प्रवेशस्य विभिन्नेषु बिन्दुषु एकत्रिताः भवन्ति । समग्रतया निर्यातसम्बद्धं बहामासस्य करनीतिः अन्तर्राष्ट्रीयव्यापारे संलग्नव्यापाराणां कृते मैत्रीपूर्णं वातावरणं निर्मातुं उद्दिश्यते तथा च विभिन्नेषु उद्योगेषु विदेशीयनिवेशं स्थानीयं उत्पादनं च प्रोत्साहयित्वा आर्थिकवृद्धिं प्रोत्साहयितुं वर्तते।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
अटलाण्टिकमहासागरे स्थितं द्वीपसमूहराष्ट्रं बहामास्-देशे निर्यातप्रमाणीकरणप्रक्रियायाः विशिष्टा नास्ति । परन्तु निर्यातितवस्तूनि अन्तर्राष्ट्रीयमानकानां अनुरूपाः उच्चगुणवत्तायुक्ताः च भवेयुः इति सुनिश्चित्य द बहामास्-सर्वकारेण विविधाः उपायाः कार्यान्विताः सन्ति । निर्यातस्य सुविधायै बहामास्-देशः अनेकेषु क्षेत्रीय-अन्तर्राष्ट्रीय-व्यापार-सम्झौतेषु सम्मिलितः अस्ति । एतेषां सम्झौतानां उद्देश्यं व्यापारबाधानां निराकरणं, राष्ट्रेषु आर्थिकसहकार्यस्य प्रवर्धनं च भवति । उल्लेखनीयं यत् बहामादेशः कैरिबियनसमुदायस्य (CARICOM) सदस्यः अस्ति, यः कैरिबियनक्षेत्रस्य अन्तः आर्थिकसमायोजनं पोषयति । गुणवत्तानियन्त्रणं अन्तर्राष्ट्रीयविनियमानाम् अनुपालनं च सुनिश्चित्य बहामादेशः अन्तर्राष्ट्रीयमानकीकरणसङ्गठनम् (ISO) इत्यादिभिः संस्थाभिः निर्धारितमानकीकरणप्रक्रियाणां पालनम् करोति अस्मिन् समुचितपरीक्षणपद्धतीनां कार्यान्वयनम्, निर्यातात् पूर्वं उत्पादानाम् निरीक्षणं, उत्पादविनिर्देशैः सम्बद्धदस्तावेजानां निर्वाहः च अन्तर्भवति तदतिरिक्तं बहामास्-देशस्य कृषि-समुद्री-संसाधन-मन्त्रालयः उत्तम-कृषि-प्रथाः (GAP) इत्यादिभिः उपक्रमैः कृषि-निर्यातस्य प्रचारं करोति GAP प्रमाणीकरणं स्थायिकृषिप्रथानां मार्गदर्शिकाः प्रदाति ये उपभोक्तृस्वास्थ्यस्य रक्षणाय प्राकृतिकसंसाधनानाम् संरक्षणाय च सहायकाः भवन्ति । अपि च, द बहामास्-देशस्य अन्तः कतिपयेषु उद्योगेषु उद्योग-विशिष्ट-प्रमाणीकरणस्य आवश्यकता भवितुम् अर्हति । क्षणिक: 1. समुद्रीभोजननिर्यातः : मत्स्यपालनसम्बद्धानां उत्पादानाम् अमेरिकीखाद्यऔषधप्रशासनम् (FDA) अथवा यूरोपीयसङ्घस्य खाद्यसुरक्षामानकानां इत्यादिभिः संस्थाभिः निर्धारितविनियमनआवश्यकतानां पालनम् अवश्यं करणीयम्। 2. वित्तीयसेवाः : वित्तीयसेवासु संलग्नकम्पनीनां वित्तीयकार्याणि कार्यदल (FATF) इत्यादिभिः संस्थाभिः उल्लिखितानां उद्योगविनियमानाम् अनुपालनं करणीयम्। बहामादेशस्य अन्तः विभिन्नक्षेत्रेषु कार्यं कुर्वतां व्यवसायानां कृते महत्त्वपूर्णं यत् तेषां लक्ष्यनिर्यातबाजारैः आरोपितानां कस्यापि प्रयोज्यप्रमाणीकरणस्य आवश्यकतानां सम्यक् अवगमनं यतः प्रत्येकस्य गन्तव्यस्य विशिष्टाः मापदण्डाः भवितुमर्हन्ति। यद्यपि बहामासस्य एव विशिष्टा आधिकारिकनिर्यातप्रमाणीकरणप्रक्रिया न स्यात् तथापि व्यवसायाः अस्मात् राष्ट्रात् निर्यातं कुर्वन्तः स्वस्व-उद्योगैः आवश्यकं किमपि क्षेत्रविशिष्टं प्रमाणीकरणं ISO-विनियमानाम् इत्यादीनां अन्तर्राष्ट्रीय-मानकानां पालनं प्राथमिकताम् अदातुम् अर्हति
अनुशंसित रसद
कैरिबियन-प्रदेशे स्थितः बहामा-देशः ७०० तः अधिकैः द्वीपैः, केय-द्वीपैः च युक्तः द्वीपसमूहः अस्ति । तुल्यकालिकरूपेण लघुप्रमाणस्य, विकीर्णभूमिद्रव्यस्य च अभावेऽपि बहामादेशस्य अर्थव्यवस्थायाः पर्यटन-उद्योगस्य च समर्थनाय सुविकसितं रसदजालम् अस्ति अन्तर्राष्ट्रीययानस्य कृते नासाउ-नगरस्य लिण्डेन् पिण्ड्लिङ्ग्-अन्तर्राष्ट्रीयविमानस्थानकं मुख्यद्वारम् अस्ति । एतत् विमानस्थानकं बहामा-देशं विश्वस्य प्रमुखनगरैः सह सम्बध्दयति, यात्रिक-मालवाहक-विमानयोः केन्द्रत्वेन च कार्यं करोति । तदतिरिक्तं विभिन्नद्वीपेषु अन्येषु कतिपयेषु विमानस्थानकेषु आन्तरिकविमानयानसेवाः प्रदत्ताः सन्ति । समुद्रीयरसदस्य दृष्ट्या व्यापारस्य पर्यटनस्य च सुविधायै सम्पूर्णे देशे विविधाः बन्दरगाहाः रणनीतिकरूपेण स्थापिताः सन्ति । ग्राण्ड् बहामाद्वीपे स्थितं फ्रीपोर्ट् कंटेनर पोर्ट् अस्य क्षेत्रे बृहत्तमेषु ट्रांसशिपमेण्ट् केन्द्रेषु अन्यतमम् अस्ति । एतत् कुशल-भार-अवरोहण-सञ्चालनार्थं आधुनिक-सुविधाभिः सह कंटेनर-युक्त-माल-नियन्त्रण-सेवाः प्रदाति । नासाउ-नगरे क्रूज-जहाजानां, मालवाहक-पोतानां च संचालनं कर्तुं समर्थं बन्दरगाह-सुविधा अपि अस्ति । आर्थिकवृद्ध्यर्थं कुशलपरिवहनमूलसंरचना महत्त्वपूर्णा इति सर्वकारः स्वीकुर्वति, अतः नगराणि, नगराणि, औद्योगिकक्षेत्राणि, पर्यटनस्थलानि च संयोजयितुं बहुद्वीपेषु मार्गजालं विकसितम् अस्ति प्रमुखराजमार्गाः सामान्यतया सुसंरक्षिताः सन्ति, येन देशस्य अन्तः मालस्य सुचारुगतिः भवति । द्वीपशृङ्खलायाम् एव अन्तः अथवा विशिष्टद्वीपानां मध्ये रसदक्षमतां अधिकं वर्धयितुं तेषां दूरस्थस्थानानां कारणेन अथवा मार्गेण वा विमानमार्गेण वा संपर्कस्य अभावात् वा सीमितपरिवहनविकल्पानां कारणेन केचन कम्पनयः निर्धारितनौकासेवानां माध्यमेन अथवा निजीचार्टर्डनौकानां माध्यमेन द्वीपान्तर-नौकायानसमाधानं प्रदास्यन्ति /यात्रिकाः Ịमालवाहनं च वहितुं शक्नुवन्ति ये नौकाः । पारम्परिकपरिवहनपद्धतीनां अतिरिक्तं यथा वायुमार्गः, समुद्रीमार्गाः/बन्दरगाहाः/प्रकाराः-परिवहनविकल्पाः सेवाकृताः राष्ट्रव्यापीमार्गाः/विशेष-उद्देश्यजलयानानि- पार्सल/चिकित्साआपूर्ति/सूची इत्यादीनां वितरणार्थं ड्रोनस्य उपयोगः इत्यादीनां अभिनवपद्धतीनां अन्वेषणस्य विषये चर्चाः वर्धन्ते, विशेषतः कृते ते लघुभागाः/द्वीपाः येषां अन्यथा प्रत्यक्षप्रवेशः न भवितुम् अर्हति (यतः भूभागस्य बाधा)/संपर्कस्य समस्याः/। रसदजालस्य अन्तः सुचारुसञ्चालनं सुनिश्चित्य बहामादेशे विश्वसनीयरसदसेवाप्रदातृभिः सह संलग्नता सल्लाहः भवति येषां स्थानीयविनियमानाम् सीमाशुल्कप्रक्रियाणां च अनुभवः ज्ञानं च भवति एते विशेषज्ञाः आयात/निर्यातदस्तावेजं, मालवाहननियन्त्रणं, सीमाशुल्कनिष्कासनं, अन्तिममाइलवितरणं च निर्विघ्नरूपेण सम्भालितुं शक्नुवन्ति । सारांशेन बहामादेशः प्रमुखविमानस्थानकद्वारा विमानयानं, प्रवेशबन्दरगाहेषु समुद्रीयसेवाः, ट्रांसशिपमेण्टकेन्द्रेषु च, द्वीपान्तर्गतं कुशलमार्गसंपर्कं च अन्तरद्वीपनौकायानस्य वा विमानस्थानांतरणस्य वा विकल्पैः सह सुविकसितं रसदजालं प्रदाति अस्मिन् द्वीपसमूहराष्ट्रे मालस्य सुचारुप्रवाहं सुनिश्चित्य स्थानीयजटिलतां अवगन्तुं विश्वसनीयसाझेदारानाम् आकर्षणे ध्यानं भवितुमर्हति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

बहामास् अटलाण्टिकमहासागरे स्थितः देशः अस्ति, यः श्वासप्रश्वासयोः कृते समुद्रतटैः, स्फटिकवत् निर्मलजलेन च प्रसिद्धः अस्ति । लोकप्रियं पर्यटनस्थलं भवितुं अतिरिक्तं अन्तर्राष्ट्रीयव्यापारस्य वाणिज्यस्य च महत्त्वपूर्णाः अवसराः अपि अत्र प्राप्यन्ते । बहामादेशे व्यापारविकासस्य व्यापारप्रदर्शनस्य च केचन महत्त्वपूर्णमार्गाः अन्वेषयामः। 1. नासाउ अन्तर्राष्ट्रीयव्यापारप्रदर्शनम् : बहामासस्य राजधानीनगरे नासाउनगरे आयोजितः अयं वार्षिकव्यापारप्रदर्शनः अनेके अन्तर्राष्ट्रीयक्रेतारः प्रदर्शकाः च आकर्षयन्ति पर्यटन, प्रौद्योगिकी, कृषिः, स्वास्थ्यसेवा इत्यादिषु उद्योगेषु विविधानि उत्पादानि सेवाश्च प्रदर्शयितुं मञ्चं प्रदाति । 2. मुक्तबन्दरपात्रबन्दरगाहः : कैरिबियनक्षेत्रे बृहत्तमेषु कंटेनरबन्दरेषु अन्यतमः इति नाम्ना मुक्तबन्दरपात्रबन्दरगाहः बहामासदेशं प्रति आयातनिर्यातयोः अत्यावश्यकद्वाररूपेण कार्यं करोति एतत् कुशलमालनियन्त्रणसुविधानां माध्यमेन अनेकवैश्विकक्रीडकैः सह व्यापारस्य सुविधां करोति । 3. बहामा-वाणिज्यसङ्घः : बहामा-वाणिज्यसङ्घः विभिन्नैः संजाल-कार्यक्रमैः व्यावसायिक-मेलन-सत्रैः च अन्तर्राष्ट्रीय-क्रेतृभिः सह व्यवसायान् संयोजयितुं महत्त्वपूर्णां भूमिकां निर्वहति एतत् स्थानीय उद्यमिनः आवश्यकसम्पदां मार्गदर्शनं च प्रदातुं वैश्विकविपण्येषु टैपं कर्तुं साहाय्यं करोति । 4. वैश्विकस्रोतव्यापारप्रदर्शनम् : एषः प्रसिद्धः सोर्सिंग-कार्यक्रमः प्रतिवर्षं समीपस्थे मियामी-नगरे, फ्लोरिडा-नगरे भवति परन्तु बहामा-देशस्य ये अपि विश्वस्य सर्वेभ्यः प्रतिभागिभ्यः स्वागतं करोति ये स्वव्यापारस्य विस्तारार्थं अन्तर्राष्ट्रीय-आपूर्तिकर्तारः अथवा सम्भाव्य-क्रेतारः इच्छन्ति |. 5. विदेशव्यापारक्षेत्राणि (FTZs): बहामादेशे अनेके निर्दिष्टाः FTZs सन्ति ये आयातितकच्चामालस्य अथवा पुनः निर्यातार्थं उद्दिष्टानां समाप्तवस्तूनाम् शुल्कमुक्तिम् इत्यादीनि आकर्षकप्रोत्साहनं प्रदास्यन्ति। एते एफटीजेड् अन्तर्राष्ट्रीयक्रयणस्य अवसरान् प्रदास्यन्ति तथा च अनुकूलव्यापारस्थितयः निर्माय विदेशीयनिवेशं प्रोत्साहयन्ति। 6. ई-वाणिज्यमञ्चाः : वैश्विकरूपेण ई-वाणिज्यस्य उदयेन सह अन्तर्राष्ट्रीयक्रयणक्रियाकलापानाम् कृते ऑनलाइनमञ्चाः महत्त्वपूर्णं मार्गं जातम्। अनेकाः बहामा-व्यापाराः अमेजन अथवा ईबे इत्यादिभिः लोकप्रियैः ऑनलाइन-विपण्यस्थानैः सह संलग्नाः भवन्ति येन विश्वव्यापीग्राहकानाम् अभिगमनं भवति तथा च विश्वस्य प्रतिष्ठितविक्रेतृभ्यः उत्पादानाम् स्रोतः अपि भवति ७ . होटल/रिसॉर्ट् क्रयणविभागाः : बहामासस्य अर्थव्यवस्थायां पर्यटन-उद्योगः महत्त्वपूर्णः योगदानं ददाति । अनेकेषु उच्चस्तरीयहोटेलेषु रिसोर्टेषु च सुदृढाः क्रयणविभागाः सन्ति ये अन्तर्राष्ट्रीयआपूर्तिकर्ताभ्यः विविधानि उत्पादनानि सेवाश्च प्राप्नुवन्ति । एतेन निर्यातकानां कृते एतैः प्रतिष्ठानैः सह साझेदारीस्थापनस्य अवसरः प्राप्यते । 8. पोर्ट लुकाया मार्केटप्लेस् : फ्रीपोर्ट्-नगरे स्थितं पोर्ट् लुकाया मार्केटप्लेस् एकं जीवन्तं शॉपिंग-सङ्कुलम् अस्ति यत् स्थानीय-अन्तर्राष्ट्रीय-क्रेतारः आकर्षयति । अत्र खुदरा-दुकानानि, बुटीक्, भोजनालयाः, सांस्कृतिक-आकर्षणानि च सन्ति, येन स्व-उत्पादानाम् प्रदर्शनं कर्तुम् इच्छन्तीनां व्यवसायानां कृते एतत् आकर्षकं स्थानं भवति निष्कर्षतः बहामादेशः अन्तर्राष्ट्रीयक्रेतृणां कृते व्यापारविकासस्य अवसरान् अन्वेष्टुं व्यापारप्रदर्शनेषु भागं ग्रहीतुं च अनेकाः मार्गाः प्रददाति । एतेषु चैनलेषु नासाउ अन्तर्राष्ट्रीयव्यापारप्रदर्शनम् इत्यादीनि व्यापारप्रदर्शनानि, फ्रीपोर्ट् कंटेनरबन्दरम् इत्यादीनि महत्त्वपूर्णानि बन्दरगाहानि, बहामा-वाणिज्यसङ्घेन सुविधाकृताः संजाल-कार्यक्रमाः, ऑनलाइन-मञ्चाः, विदेशीयव्यापारक्षेत्राणि (FTZs), होटल/रिसॉर्ट-क्रयणविभागाः, पोर्ट् लुकाया इत्यादीनि स्थानीयबाजारस्थानानि च सन्ति विपण्यस्थानम् । एते मञ्चाः बहामासस्य जीवन्तव्यापारसमुदायस्य अन्तः वैश्विकसम्बन्धानां सुविधां कुर्वन् आर्थिकवृद्धिं पोषयितुं साहाय्यं कुर्वन्ति ।
बहामादेशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति : 1. गूगल - विश्वे सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रं गूगलस्य बहामादेशे अपि बहुधा उपयोगः भवति । www.google.com इत्यत्र अस्य दर्शनं कर्तुं शक्यते । 2. Bing - अन्यत् लोकप्रियं अन्वेषणयन्त्रं Bing इति दृग्गतरूपेण आकर्षकं मुखपृष्ठस्य कृते प्रसिद्धम् अस्ति तथा च व्यापकं अन्वेषणपरिणामं प्रदाति । अस्य जालपुटं www.bing.com इति । 3. याहू - याहू स्वस्य अन्वेषणयन्त्रस्य कार्यक्षमतायाः सह ईमेल-समाचार-अद्यतन-सहितं सेवानां श्रेणीं प्रदाति । www.yahoo.com इत्यत्र प्राप्यते । 4. DuckDuckGo - एतत् अन्वेषणयन्त्रं प्रासंगिकपरिणामान् प्रदातुं स्वस्य उपयोक्तृणां विषये व्यक्तिगतसूचनाः न संग्रहयति वा संग्रहीतुं वा गोपनीयतायाः उपरि बलं ददाति। अधिकविवरणार्थं www.duckduckgo.com इति सञ्चिकां पश्यन्तु। 5. इकोसिया - पर्यावरण-सचेतनः विकल्पः, इकोसिया अन्वेषणात् प्राप्तस्य राजस्वस्य उपयोगं विश्वे वृक्षान् रोपयितुं करोति । अस्य जालपुटं www.ecosia.org इति । 6. Yandex - रूसी-आधारितं लोकप्रियं अन्वेषणयन्त्रं यस्मिन् ईमेल-क्लाउड्-भण्डारण-सदृशाः जाल-पोर्टल्-सेवाः अपि समाविष्टाः सन्ति, तत् www.yandex.ru/en/ इत्यत्र प्राप्तुं शक्यते । 7.Baidu- यद्यपि मुख्यतया चीनदेशे उपयुज्यते तथापि Baidu international.baidu.com इत्यत्र सुलभस्य वैश्विकसंस्करणस्य अन्तर्गतं देशे जीवनस्य विभिन्नपक्षेभ्यः सम्बद्धाः केचन विशिष्टाः बहामी-उन्मुखाः परिणामाः अपि प्रदातुं शक्नोति। इदं ज्ञातव्यं यत् बहामादेशे अथवा अन्यस्मिन् देशे ऑनलाइन ब्राउज् करणसमये व्यक्तिः कस्य अन्वेषणयन्त्रस्य उपयोगं कर्तुं रोचते इति न कृत्वा, अन्तर्जालप्रयोक्तृभिः व्यक्तिगतसूचनाः साझां कुर्वन् अथवा सम्भाव्यतया असुरक्षितजालस्थलानि ब्राउज् करणसमये सावधानी भवितव्या यत् तेषां गोपनीयतायाः सुरक्षायाश्च ऑनलाइन रक्षणं करणीयम्।

प्रमुख पीता पृष्ठ

बहामादेशे मुख्यानि पीतपृष्ठानि सन्ति- १. 1. BahamasLocal.com - एषा ऑनलाइन निर्देशिका विभिन्नेषु उद्योगेषु व्यवसायानां, सेवानां, व्यावसायिकानां च सूचीं प्रदाति। बहामादेशे कम्पनीनां सम्पर्कविवरणं स्थानानि च तेषां जालपुटस्य माध्यमेन ज्ञातुं शक्नुवन्ति: https://www.bahamaslocal.com/ 2. आधिकारिकपीतपृष्ठानि - एषा आधिकारिकमुद्रितपीतपृष्ठनिर्देशिका अस्ति यस्मिन् उद्योगानुसारं वर्गीकृतव्यापाराणां व्यापकसूची दृश्यते। भवान् तेषां ऑनलाइन संस्करणं प्राप्तुं शक्नोति तथा च तेषां जालपुटात् PDF प्रतिलिपिं डाउनलोड् कर्तुं शक्नोति: https://yellowpages-bahamas.com/ 3. BahamasYP.com - एषा ऑनलाइन निर्देशिका बहामादेशे व्यवसायानां, संस्थानां, व्यावसायिकानां च विस्तृतां सूचीं प्रदाति। एतत् उपयोक्तृभ्यः स्वस्य सम्पर्कसूचनायाः स्थानविवरणानां च सह विशिष्टानि उत्पादानि वा सेवानि वा अन्वेष्टुं शक्नोति: http://www.bahamasyellowpages.com/ 4. LocateBahamas.com - एषा वेबसाइट् बहामासद्वीपानां अन्तः श्रेणीयाः अथवा स्थानस्य आधारेण व्यवसायान् अन्वेष्टुं उपयोक्तृ-अनुकूलं मञ्चं प्रदाति। अस्मिन् उपयोक्तृभ्यः सूचितनिर्णयेषु सहायतार्थं व्यावसायिकघण्टाः ग्राहकसमीक्षा इत्यादीनि विवरणानि समाविष्टानि सन्ति: https://locatebahamas.com/ 5. FindYello - FindYello इत्येतत् अन्यत् लोकप्रियं ऑनलाइन निर्देशिका अस्ति यत् कैरिबियन-देशस्य अन्तः बहामा-सहितानाम् विभिन्नान् क्षेत्रान् आच्छादयति । इदं स्थानीयव्यापाराणां कृते सम्पर्कसूचना, उद्घाटनसमयः, ग्राहकसमीक्षा च सहितं सूचीनां विस्तृतश्रेणीं प्रदाति: https://www.findyello.com/Bahamas एतानि पीतपृष्ठनिर्देशिकाः बहामासस्य सुन्दरद्वीपराष्ट्रस्य अन्तः विभिन्नेषु उद्योगेषु प्रासंगिकसम्पर्कस्थानानि च अन्वेष्टुं भवतः सहायतां कर्तुं शक्नुवन्ति।

प्रमुख वाणिज्य मञ्च

बहामास् कैरिबियनप्रदेशे स्थितं द्वीपराष्ट्रम् अस्ति । यद्यपि एषः लघुदेशः अस्ति तथापि अस्मिन् क्षेत्रे अनेके ई-वाणिज्यमञ्चाः प्रचलन्ति : १. 1. द्वीप-दुकानम् : द्वीप-दुकानम् बहामा-देशस्य प्रमुखेषु ई-वाणिज्य-मञ्चेषु अन्यतमम् अस्ति । अत्र वस्त्रं, इलेक्ट्रॉनिक्सं, गृहसामग्री, इत्यादीनि विस्तृतानि उत्पादनानि प्राप्यन्ते । जालपुटम् : www.islandshopbahamas.com 2. टिटो-मॉलः : टीटो-मॉल-इत्येतत् बहामा-देशस्य अन्यत् लोकप्रियं ऑनलाइन-विपण्यस्थानम् अस्ति । अत्र फैशन, सौन्दर्य, स्वास्थ्य, इलेक्ट्रॉनिक्स, इत्यादीनि विभिन्नवर्गाणां विविधानि उत्पादनानि प्रदाति । जालपुटम् : www.titosmall.com 3. OneClick Shopping: OneClick Shopping बहामादेशे एकः उदयमानः ई-वाणिज्यमञ्चः अस्ति यः विभिन्नवर्गेषु विभिन्नविक्रेतृभ्यः उत्पादानाम् विविधं चयनं प्रदाति। वेबसाइट् : www.oneclickshoppingbahamas.com इति 4. BuySmartly बहामासः : १. BuySmartly Bahamas इति एकः ऑनलाइन-भण्डारः अस्ति यः ग्राहकानाम् कृते प्रतिस्पर्धात्मकमूल्येषु उत्पादानाम् विस्तृतश्रेणीं प्रदाति। ते इलेक्ट्रॉनिक्स, उपकरणानि, फैशन सामान आदि। जालपुटम् : www.buysmartlybahamas.com 5.फास्टट्रैकड्रोन : १. FastTrackDrone The बहामासः । वेबसाइट :https://www.fasttrackdronebhamas.com/ 6.बहामासौदाः : १. बहामासौदामे अधिकतया वस्त्र ,सामग्री, . तथा गृहसज्जा उत्पादः सम्पूर्णे बहामाद्वीपेषु निःशुल्कशिपिङ्गेन सह website:http://www.bahamabargainsstoreonline.info/ . एते द बहामासस्य अन्तः संचालिताः केचन प्रमुखाः ई-वाणिज्य-मञ्चाः सन्ति ये तस्य द्वीपेषु निवसतां ग्राहकानाम् कृते विविधानि उत्पादानि सेवाश्च प्रदास्यन्ति।अनुरोधं कुर्वन्तु यत् अधिकसूचनार्थं कृपया स्वस्वजालस्थलानां माध्यमेन गच्छन्तु

प्रमुखाः सामाजिकमाध्यममञ्चाः

कैरिबियनदेशे स्थितं सुन्दरं द्वीपराष्ट्रं बहामास्-देशे अनेकैः लोकप्रियैः मञ्चैः सह सामाजिकमाध्यमेषु जीवन्तं उपस्थितिः अस्ति । अत्र बहामादेशे सामान्यतया प्रयुक्ताः केचन सामाजिकमाध्यममञ्चाः सन्ति । 1. फेसबुकः : अधिकांशदेशेषु इव फेसबुक् बहामादेशे बहुप्रयुक्तं सामाजिकसंजालमञ्चम् अस्ति । फेसबुकस्य माध्यमेन बहामीजनाः मित्रैः परिवारैः सह सम्बद्धाः भवन्ति, स्थानीयसमूहेषु, आयोजनेषु च सम्मिलिताः भवन्ति, स्वस्य दैनन्दिनानुभवाः च साझां कुर्वन्ति । बहामीजनाः फेसबुक् मध्ये www.facebook.com इत्यत्र द्रष्टुं शक्नुवन्ति। 2. इन्स्टाग्रामः : आश्चर्यजनकपरिदृश्यानां जीवन्तसंस्कृतेः च कृते प्रसिद्धः बहामासस्य प्राकृतिकसौन्दर्यं प्रायः इन्स्टाग्रामे प्रदर्शितं भवति। अनेकाः बहामादेशिनः स्वस्य सुरम्यपरिवेशं प्रकाशयितुं तथैव विश्वस्य अन्यैः सह व्यक्तिगतक्षणान् साझां कर्तुं च एतस्य छायाकेन्द्रितस्य मञ्चस्य उपयोगं कुर्वन्ति । # bahamas इति अन्वेषणं कृत्वा अथवा www.instagram.com इत्यत्र गत्वा तेषां दृश्य-उपचारानाम् अन्वेषणं कर्तुं शक्नुवन्ति। 3. ट्विटर : बहामा-देशस्य अन्तर्जाल-उपयोक्तृणां मध्ये ट्विटर-इत्यस्य लोकप्रियता अपि प्राप्यते ये संकटस्य समये अथवा राष्ट्रिय-गौरवस्य समये #बहामा-अथवा #BahamaStrong इत्यादीनां हैशटैग्-इत्यस्य उपयोगेन वर्तमान-घटना-राजनीति-क्रीडा, मनोरञ्जन-सम्बद्धेषु चर्चासु सक्रियरूपेण संलग्नाः भवन्ति ट्विट्टरे बहामादेशस्य स्वराणां अनुसरणं कर्तुं www.twitter.com इति सञ्चिकां पश्यन्तु । 4. स्नैपचैट् : बहामादेशस्य युवानां पीढीनां मध्ये स्नैपचैट् अत्यन्तं लोकप्रियः अस्ति ये 24 घण्टानां अनन्तरं अन्तर्धानं भवन्ति फोटोभिः, विडियोभिः च स्वस्य दैनन्दिनजीवनस्य क्षणं साझां कर्तुं आनन्दं लभन्ते। स्नैपचैट्-कथानां माध्यमेन एतेषु सुन्दरेषु द्वीपेषु जीवनस्य विषये अधिकं ज्ञातुं वा स्थानीयतया मित्रैः सह संलग्नतां प्राप्तुं भवान् स्वस्य एप्-भण्डारतः एप् डाउनलोड् कर्तुं शक्नोति। 5. लिङ्क्डइन: वैश्विकरूपेण करियर-अवकाशान् इच्छन्तीनां वा स्थानीयतया स्व-उद्योगस्य अन्तः सहकारिभिः सह सम्बद्धानां वा बहामा-देशे निवसतां व्यावसायिकानां कृते अपि लिङ्क्डइन-अवश्य-व्यावसायिक-संजाल-उपकरणरूपेण कार्यं करोति 6 .आधिकारिकसरकारीजालस्थलानि : यद्यपि पारम्परिकसामाजिकमाध्यममञ्चाः स्वतः न सन्ति; विभिन्नाः सर्वकारीयविभागाः शिक्षाव्यवस्थाः (www.moe.edu.bs), स्वास्थ्यसेवा (www.bahamas.gov.bs) इत्यादिषु बहुषु डोमेनेषु महत्त्वपूर्ण-अद्यतन-विषये नागरिकान् सूचितुं न्यूजलेटर् (www.bahamas.gov.bs) इत्यादीनां अन्तरक्रियाशील-जालस्थलानां उपयोगं कुर्वन्ति /nhi), आप्रवासनम् (www.immigration.gov.bs), वार्ता (www.bahamaspress.com) च । इदं महत्त्वपूर्णं यत् सामाजिकमाध्यममञ्चाः तेषां लोकप्रियता च नित्यं परिवर्तमानाः सन्ति, अतः बहामादेशे लोकप्रियानाम् मञ्चानां अद्यतनतमसूचीं अन्वेष्टुं अन्वेषणं कर्तुं अनुशंसितम्।

प्रमुख उद्योग संघ

बहामादेशे अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रतिनिधित्वं प्रवर्धनं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति अनेके प्रमुखाः उद्योगसङ्घाः सन्ति । एते संघाः व्यवसायानां मध्ये सहकार्यस्य, उत्तमप्रथानां साझेदारी, स्वसदस्यानां हितस्य वकालतस्य, आर्थिकवृद्धेः पोषणस्य च मञ्चरूपेण कार्यं कुर्वन्ति । अधः बहामादेशस्य केचन प्रमुखाः उद्योगसङ्घाः स्वस्वजालस्थलैः सह सन्ति: 1. बहामासस्य वाणिज्यसङ्घः नियोक्तृसङ्घः (BCCEC) - एषः संघः बहामासस्य विभिन्नक्षेत्रेषु बृहत्निगमानाम् लघुव्यापाराणां च प्रतिनिधित्वं करोति। व्यापार-अनुकूल-विनियमानाम् आकारं निर्मातुं नीतिनिर्मातृभिः सह संलग्नः सन् स्वसदस्यानां कृते समर्थनसेवानां श्रेणीं प्रदाति । जालपुटम् : https://thebahamaschamber.com/ 2. बहामास् होटेल् एण्ड् टूरिज्म एसोसिएशन (BHTA) - यतो हि पर्यटन बहामासस्य आधारशिला उद्योगेषु अन्यतमः अस्ति, BHTA एकः अत्यावश्यकः संघः अस्ति यः पर्यटनक्षेत्रस्य अन्तः होटेल्, रिसोर्ट्, आकर्षणस्थानानि, भ्रमणसञ्चालकान्, विमानसेवाः, अन्येषां हितधारकाणां प्रतिनिधित्वं करोति जालपुटम् : https://www.bhahotels.com/ 3. वित्तीयसेवाविकासप्रवर्धनमण्डलम् (FSDPB) - एषः संघः वैश्विकरूपेण प्रतिस्पर्धां वर्धयन्तः नीतिपरिकल्पनानां वकालतम् कृत्वा बहामादेशस्य अन्तः वित्तीयसेवानां प्रचारं विकासं च केन्द्रीक्रियते। जालपुटम् : http://www.fsdpb.bs/ 4. नेशनल एसोसिएशन आफ् द बहामियन पोटकेक डॉग क्लब्स (NABPDC) - NABPDC "पोटकेक" इति नाम्ना प्रसिद्धानां परित्यक्तानाम् आवारानां च कुक्कुरानाम् विषयाणां सम्बोधनाय समर्पितानां स्थानीयकुक्कुरक्लबानां समर्थनं कृत्वा बहामीसमाजस्य एकस्य अद्वितीयपक्षस्य प्रतिनिधित्वं करोति। जालपुटम् : http://www.potcake.org/nabpdc 5. द बहामास् इत्यस्मिन् अन्तर्राष्ट्रीयबैङ्कानां न्यासकम्पनीनां संघः (AIBT) - AIBT देशस्य अन्तः संचालितानाम् अन्तर्राष्ट्रीयबैङ्कानां अधिवक्तारूपेण कार्यं करोति तथा च स्वसदस्यानां मध्ये नियामक-अनुपालनं पोषयति। जालपुटम् : https://www.aibt-bahamas.com/ 6. Insurance Association Of The Caribbean Inc., Life And Health Insurance Organization Of The Bahamas (LHIOB) - LHIOB बहामास् मध्ये जीवनस्य स्वास्थ्यबीमाउद्योगस्य प्रतिनिधित्वं कर्तुं केन्द्रीक्रियते, उच्चस्तरं सुनिश्चित्य जनविश्वासं प्रवर्धयति। जालपुटम् : कोऽपि विशिष्टः जालपुटः न प्राप्तः; सम्पर्कसूचना Insurance Association of the Caribbean Inc.जालस्थलेन उपलभ्यते। एतानि बहामादेशस्य मुख्योद्योगसङ्घस्य कतिचन उदाहरणानि एव सन्ति । अन्ये विविधाः क्षेत्रविशिष्टाः संघाः सन्ति ये कृषिः, निर्माणं, निर्माणं, प्रौद्योगिकी, इत्यादीनां विषयान् पूरयन्ति ।

व्यापारिकव्यापारजालस्थलानि

बहामादेशेन सह सम्बद्धाः अनेकाः आर्थिकव्यापारजालस्थलानि सन्ति । अत्र तेषु कतिचन स्वस्वजालसङ्केताभिः सह सन्ति । 1. बहामासनिवेशप्राधिकरणम् : एषा वेबसाइट् बहामादेशे निवेशस्य अवसरानां, उद्योगानां, प्रोत्साहनस्य च विषये सूचनां ददाति। वेबसाइटः www.bahamasinvestmentauthority.bs 2. वित्तमन्त्रालयः : अस्मिन् स्थले बहामादेशस्य राजकोषनीतीनां, सर्वकारीयबजटस्य, करकायदानानां, आर्थिकप्रतिवेदनानां च विषये व्यापकसूचनाः प्राप्यन्ते वेबसाइट् : www.mof.gov.bs 3. बहामास वाणिज्यसङ्घः नियोक्तृसङ्घः (BCCEC): एषा संस्था व्यावसायिकविकासस्य प्रवर्धनं प्रतिस्पर्धां वर्धयितुं च निजीक्षेत्रस्य प्रतिनिधित्वं करोति। वेबसाइटः www.thebahamaschamber.com इति 4. पर्यटन-विमाननमन्त्रालयः : एषा वेबसाइट् पर्यटनसञ्चालकानां कृते मार्गदर्शिकाः, अनुज्ञापत्रस्य आवश्यकताः, विपणनपरिकल्पनाः, सांख्यिकीयदत्तांशः च प्रदातुं देशे पर्यटनसम्बद्धव्यापाराणां प्रचारार्थं केन्द्रीभूता अस्ति वेबसाइटः www.bahamas.com/tourism-investment इति 5. निर्यातबहामासः : एषः एकः ऑनलाइन-मञ्चः अस्ति यस्य उद्देश्यं विश्वव्यापीरूपेण निर्यातकान् सम्भाव्यक्रेतृभिः सह सम्बद्ध्य बहामा-देशस्य वस्तूनाम् सेवानां च प्रचारः अन्तर्राष्ट्रीय-बाजारेषु भवति वेबसाइट् : www.exportbahamas.gov.bs 6. बहामासस्य केन्द्रीयबैङ्कः (CBB): अस्य आधिकारिकबैङ्कस्य वेबसाइट् आर्थिकसूचकानाम्, मौद्रिकनीतीनां, वित्तीयविनियमानाम्, विनिमयदराणां आँकडानां च तथा च बैंकक्षेत्रस्य विकासैः सम्बद्धानां प्रकाशनानां प्रवेशं प्रदाति। जालपुटम् : www.centralbankbahamas.com एतानि वेबसाइट्-स्थानानि निवेश-अवकाशानां विषये अधिकं ज्ञातुं वा बहामा-देशेन सह व्यापार-क्रियाकलापं कर्तुं वा इच्छुकानां व्यक्तिनां वा व्यवसायानां वा कृते बहुमूल्य-संसाधनरूपेण कार्यं कर्तुं शक्नुवन्ति

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र बहामासदेशस्य केचन व्यापारदत्तांशप्रश्नजालस्थलानि सन्ति: 1. सांख्यिकीविभागः बहामास् : एषा जालपुटं सर्वकारस्य सांख्यिकीविभागेन परिपालिता अस्ति तथा च देशस्य व्यापकव्यापारदत्तांशः प्रदत्तः अस्ति। आयातस्य, निर्यातस्य, व्यापारसन्तुलनस्य, अन्येषां प्रासंगिकानां आँकडानां च सूचनां प्राप्तुं शक्नुवन्ति । जालपुटम् : http://statistics.bahamas.gov.bs/ 2. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC): ITC विश्वव्यापारसङ्गठनस्य संयुक्तराष्ट्रसङ्घस्य च संयुक्तसंस्था अस्ति, या बहामाससहितविभिन्नदेशानां कृते व्यापकव्यापारसम्बद्धसूचनाः प्रदाति तेषां जालपुटे उपयोक्तृभ्यः विस्तृतं आयात/निर्यातसांख्यिकीयं तथा च विपण्यविश्लेषणप्रतिवेदनं प्राप्तुं शक्यते । जालपुटम् : https://www.intracen.org/ 3. संयुक्तराष्ट्रसङ्घस्य सहव्यापारदत्तांशकोशः : संयुक्तराष्ट्रसङ्घस्य सहव्यापारदत्तांशकोशः विश्वव्यापीरूपेण अन्तर्राष्ट्रीयव्यापारदत्तांशसङ्ग्रहस्य विशालसङ्ग्रहस्य प्रवेशं प्रदाति, यत्र विशेषतया बहामास-सम्बद्धः अपि अस्ति उपयोक्तारः विशिष्टानि उत्पादानि अथवा उद्योगानि अन्वेष्टुं शक्नुवन्ति तथा च देशान्तरेषु ऐतिहासिकव्यापारप्रतिमानस्य विश्लेषणं कर्तुं शक्नुवन्ति । जालपुटम् : https://comtrade.un.org/ 4. व्यापार अर्थशास्त्रम् : व्यापार अर्थशास्त्रं बहामाससहितस्य विभिन्नदेशानां कृते आर्थिकसूचकाः, शेयरबजारसूचकाङ्काः, विनिमयदराः, सरकारीबाण्ड्-उपजः, अन्ये च स्थूल-आर्थिक-आँकडाः प्रदाति अस्मिन् व्यापारदत्तांशः अपि अन्तर्भवति यत् तेषां वेबसाइट् अथवा सदस्यता-आधारित-सेवानां माध्यमेन प्राप्तुं शक्यते । जालपुटम् : https://tradingeconomics.com/bahamas/exports 5.विश्वबैङ्कः - विश्वएकीकृतव्यापारसमाधानम् (WITS): WITS उपयोक्तृभ्यः विश्वबैङ्केन अनेकानाम् अन्तर्राष्ट्रीयसङ्गठनानां सहकारेण विकसितस्य स्वस्य व्यापकदत्तांशकोशस्य माध्यमेन विभिन्नशुल्करेखानां उत्पादवर्गाणां च उपयोगेन देशयोः मध्ये अन्तर्राष्ट्रीयव्यापारप्रवाहस्य विश्लेषणं कर्तुं शक्नोति।Website:https: //wits.worldbank.org/देशप्रोफाइल/hi/XX-BHS

B2b मञ्चाः

बहामादेशे अनेके B2B मञ्चाः सन्ति ये अन्यैः संस्थाभिः सह सम्बद्धतां प्राप्तुं इच्छन्तः व्यवसायान् पूरयन्ति । तेषु केचन तेषां जालपुटसङ्केताभिः सह अत्र सन्ति- 1. बहामास वाणिज्यसङ्घः नियोक्तृसङ्घः (BCCEC) - अस्य मञ्चस्य उद्देश्यं बहामादेशे व्यावसायिकवृद्धिं, व्यापारस्य अवसरान्, आर्थिकविकासं च प्रवर्धयितुं वर्तते। तेषां जालपुटं www.thebahamaschamber.com इति । 2. Investopedia Bahamas - अयं ऑनलाइन-मञ्चः उद्योगानुसारं वर्गीकृतानां बहामा-व्यापाराणां निर्देशिकायाः ​​प्रवेशं प्रदाति । निवेशकानां उद्यमिणां च कृते अतिरिक्तसम्पदां अपि अत्र प्रदाति । अधिकविवरणार्थं www.investopedia.bs इति सञ्चिकां पश्यन्तु। 3. बहामासव्यापारआयोगः - बहामादेशस्य व्यवसायानां कृते अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनं कर्तुं केन्द्रितः अयं मञ्चः स्थानीय उद्यमिनः विदेशीयक्रेतृभिः, वितरकैः, निवेशकैः च सह सम्बध्दयति। www.bahamastrade.com इत्यत्र अधिकविवरणं भवन्तः प्राप्नुवन्ति। 4. कैरेबियन निर्यातविकास एजेन्सी (CEDA) - यद्यपि बहामादेशाय विशिष्टा नास्ति तथापि CEDA बहामासहितविविधकैरिबियनदेशेषु निर्यातकानां समर्थनं करोति ते स्वस्य वेबसाइट् www.carib-export.com इत्यस्य माध्यमेन संसाधनानाम्, संजालस्य च अवसरान् प्रददति। 5. TradeKey - अन्तर्राष्ट्रीय B2B मार्केटप्लेसरूपेण TradeKey बहामासहितविभिन्नदेशेभ्यः कम्पनीभ्यः वैश्विकपरिमाणे व्यापारक्रियाकलापयोः संयोजनं कर्तुं प्रवृत्तुं च अनुमतिं ददाति। वेबसाइट्-सङ्केतः www.tradekey.com इति अस्ति । स्मर्यतां यत् एते मञ्चाः भिन्नाः सेवाः प्रदास्यन्ति तथा च बहामादेशे व्यापारसमुदायस्य अन्तः विविधान् उद्योगान् वा क्षेत्रान् वा पूरयन्ति।मनसि धारयन्तु यत् कस्यापि B2B मञ्चस्य वा कम्पनीयाः वा सह संलग्नतायाः पूर्वं सुरक्षितव्यापारस्य कृते तेषां विश्वसनीयतायाः प्रतिष्ठायाश्च विषये सम्यक् शोधं कर्तुं अनुशंसितम् अस्ति व्यवहाराः ।
//