More

TogTok

मुख्यविपणयः
right
देश अवलोकन
"द रॉक् आफ् पोलिनेशिया" इति नाम्ना अपि प्रसिद्धं निउए दक्षिणप्रशान्तमहासागरे स्थितं लघु स्वशासितं द्वीपराष्ट्रम् अस्ति । केवलं २६० वर्गकिलोमीटर् भूमिक्षेत्रं कृत्वा अयं विश्वस्य लघुतमदेशेषु अन्यतमः अस्ति । न्यूजीलैण्ड्-देशस्य ईशान्यदिशि नियुए-नगरं प्रायः २४०० किलोमीटर्-दूरे स्थितम् अस्ति । अयं प्रवालचूनाशिलाप्रधानः अस्ति, सुन्दराः प्रस्तराः, उष्ट्रतटरेखाः च सन्ति । उष्णकटिबंधीयजलवायुः वर्षे पूर्णे उष्णतापमानं सुनिश्चितं करोति । अस्मिन् देशे प्रायः १६०० जनाः सन्ति, मुख्यतया जातीयनियुएन्-जनाः सन्ति ये वंशतः पोलिनेशियादेशीयाः सन्ति । यदा नियुएन् (पोलिनेशियाभाषा) आङ्ग्लभाषायाः सह आधिकारिकपदवीं धारयति, तदा आङ्ग्लभाषा संचारस्य प्राथमिकभाषारूपेण कार्यं करोति । संवैधानिकराजतन्त्रस्य संसदीयप्रजातन्त्रस्य च आधारेण शासनं कृत्वा न्यूजीलैण्ड्-देशेन सह निकटसम्बन्धं धारयति । न्यूजीलैण्ड्-देशेन सह स्वतन्त्रसङ्गति-अन्तर्गतं स्वशासितराज्यत्वेन मान्यतां प्राप्नोति, यत् रक्षा-शिक्षा-आदिक्षेत्रेषु सहायतां प्रदाति । आर्थिकदृष्ट्या, Niue न्यूजीलैण्ड्-देशस्य सहायतायाः, तस्य अन्तर्जाल-डोमेन-पञ्जीकरण-सेवाभ्यः उत्पन्नस्य राजस्वस्य च उपरि बहुधा निर्भरं भवति – .nu विश्वव्यापीरूपेण जाल-पतेः कृते अत्यन्तं लोकप्रियः अस्ति विदेशेभ्यः प्रदत्ताः मत्स्यपालन-अनुज्ञापत्राः अपि अस्य अर्थव्यवस्थायां योगदानं ददति । पर्यटनस्य अस्पृष्टप्राकृतिकसौन्दर्यस्य, आरामस्य साहसिकस्य च उत्साहीनां कृते आदर्शस्य शान्तवातावरणस्य कारणेन नियुए-नगरस्य आर्थिकविकासे महत्त्वपूर्णा भूमिका अस्ति आगन्तुकाः आश्चर्यजनकगुहानां अन्वेषणं कर्तुं, स्नोर्केल्-करणं वा समुद्रीजीवैः प्रचुर-जीवन्त-प्रवाल-प्रस्तरानाम् मध्ये गोतां कर्तुं वा रमणीय-वनेषु पादचारेण क्रियाकलापं कर्तुं वा शक्नुवन्ति दूरसञ्चार-स्वास्थ्यसेवा-सुविधाभिः सह आधारभूतसंरचनाविकासस्य दृष्ट्या अन्तिमेषु वर्षेषु प्रगतिः अभवत् किन्तु बृहत्तरराष्ट्रानां तुलने सीमितं वर्तते लघु आकारस्य अपि च प्रमुखानां अन्तर्राष्ट्रीयबाजाराणां पृथक्त्वस्य अभावेऽपि – ये सीमितकार्यावकाशाः इत्यादीनि चुनौतयः उपस्थापयन्ति – नियुए "हाका पेई इत्यादीनां पारम्परिकनृत्यानां पार्श्वे स्थानीयतया "तुफुङ्गा" इति नाम्ना प्रसिद्धानां जटिलकाष्ठ-उत्कीर्णनानां प्रदर्शनं कृत्वा कला-महोत्सवानां माध्यमेन पारम्परिकसंस्कृतेः संरक्षणस्य गर्वं करोति समग्रतया, नियुए अविनाशितदृश्यानि, उष्णपोलिनेशिया-आतिथ्यं, स्थायिपर्यटनं पोषयन् सांस्कृतिकविरासतां निर्वाहयितुम् प्रयत्नाः च सह अद्वितीयं शान्तं च अनुभवं प्रदाति
राष्ट्रीय मुद्रा
दक्षिणप्रशान्तमहासागरे स्थितः लघुद्वीपदेशः नियुए अस्ति । अस्य सुन्दरस्य परिदृश्यस्य, अद्वितीयसंस्कृतेः च कृते प्रसिद्धम् अस्ति । मुद्रास्थितेः दृष्ट्या नियुए-नगरं सम्प्रति न्यूजीलैण्ड-डॉलरस्य आधिकारिकमुद्रारूपेण उपयोगं करोति । न्यूजीलैण्ड्-देशेन सह स्वतन्त्रसङ्गतिः स्वशासितप्रदेशः इति कारणतः अस्य स्वकीया स्वतन्त्रमुद्रा नास्ति । न्यूजीलैण्ड्-डॉलर्-रूप्यकाणि नियू-देशस्य न्यूजीलैण्ड्-देशस्य अधिकारिणां मध्ये सम्झौतां कृत्वा नियु-देशस्य आधिकारिक-कानूनी-मुद्रा अभवत् । यतो हि न्यूजीलैण्ड-डॉलर् अन्तर्राष्ट्रीयमुद्रारूपेण व्यापकतया स्वीकृतः अस्ति, अतः नियुए-नगरस्य आगन्तुकानां कृते लेनदेनार्थं स्थानीयमुद्रां प्राप्तुं सुलभं भविष्यति । द्वीपे स्थानीयबैङ्केषु अथवा अधिकृतविनिमयकेन्द्रेषु अस्य आदानप्रदानं कर्तुं शक्यते । अपि च, नियुए-नगरस्य अधिकांशव्यापारेषु होटेलेषु च सामान्यतया क्रेडिट्-कार्ड्-पत्राणि भुक्ति-प्रयोजनार्थं स्वीक्रियन्ते । तथापि यदि भवान् लघुप्रतिष्ठानानि वा दूरस्थक्षेत्राणि वा गन्तुं योजनां करोति यत्र कार्ड-भुगतान-सुविधाः सीमिताः भवितुम् अर्हन्ति तर्हि किञ्चित् नगदं वहितुं सल्लाहः । एकं ज्ञातव्यं यत् यद्यपि न्यूजीलैण्ड्-डॉलर्-रूप्यकाणि नियु-देशे विनिमयस्य प्राथमिकसाधनरूपेण कार्यं करोति तथापि एतादृशाः प्रसङ्गा: भवितुम् अर्हन्ति यत्र केवलं नगद-व्यवहारः एव सम्भवति अतः अस्मिन् सुन्दरे द्वीपे भवतः वाससमये किञ्चित् नगदं स्वेन सह वहितुं बुद्धिमान् । उपसंहारः न्यूजीलैण्ड्-देशेन सह सम्बद्धतायाः कारणात् न्यूजीलैण्ड्-डॉलरस्य उपयोगं स्वस्य आधिकारिकमुद्रारूपेण करोति । आगन्तुकाः बङ्कानां माध्यमेन अथवा अधिकृतविनिमयस्थानानां माध्यमेन स्थानीयमुद्रां सुलभतया प्राप्तुं शक्नुवन्ति । क्रेडिट् कार्ड्स् व्यापकरूपेण स्वीकृताः सन्ति किन्तु किञ्चित् नगदं वहन् अस्मिन् आश्चर्यजनकप्रशान्तराष्ट्रे भवतः सम्पूर्णे भ्रमणकाले सुचारुव्यवहारः सुनिश्चितः भविष्यति।"
विनिमय दर
नियुए-नगरस्य कानूनीमुद्रा न्यूजीलैण्ड्-डॉलर् (NZD) अस्ति । यथा अधुना प्रमुखविश्वमुद्राभिः सह अनुमानितविनिमयदराणां विषये : १ NZD प्रायः समं भवति : १. - 0.71 USD (संयुक्त राज्य अमेरिका डॉलर) - ०.५९ यूरो (यूरो) २. - ०.५२ जीबीपी (ब्रिटिश पाउण्ड्) २. - ७७ जेपीवाई (जापानी येन) २. - ५.१० CNY (चीनी युआन) २. कृपया ज्ञातव्यं यत् विनिमयदरेषु निरन्तरं उतार-चढावः भवति, अतः किमपि मुद्रारूपान्तरणं वा लेनदेनं वा कर्तुं पूर्वं अत्यन्तं अद्यतनदराणां कृते विश्वसनीयस्रोतेन वा वित्तीयसंस्थायाः सह जाँचः सर्वदा सल्लाहः भवति
महत्त्वपूर्ण अवकाश दिवस
दक्षिणप्रशान्तसागरे स्थितं लघुद्वीपराष्ट्रं नियुए वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । एतेषु उत्सवेषु नियुए-जनानाम् समृद्धं सांस्कृतिकविरासतां परम्परा च प्रतिबिम्बितम् अस्ति । नियुए-नगरस्य एकः महत्त्वपूर्णः उत्सवः संविधानदिवसः अस्ति, यः अक्टोबर्-मासस्य १९ दिनाङ्के आचर्यते । अयं दिवसः न्यूजीलैण्ड्-देशेन सह स्वतन्त्रसङ्गतिं कृत्वा कदा नियुए स्वशासितं राष्ट्रं जातम् इति वार्षिकोत्सवस्य स्मरणं करोति । उत्सवेषु जीवन्तं परेडं, पारम्परिकनृत्यप्रदर्शनं, सङ्गीतप्रदर्शनं, क्रीडाप्रतियोगिता, सांस्कृतिकप्रदर्शनानि च सन्ति येषु तेषां अद्वितीयाः रीतिरिवाजाः इतिहासः च प्रदर्श्यन्ते अन्यः महत्त्वपूर्णः अवकाशः सुसमाचारदिवसः अथवा पेनियामिना सुसमाचारदिवसः अस्ति, यः प्रतिवर्षं अक्टोबर्-मासस्य २५ दिनाङ्के आयोजितः भवति । अस्मिन् दिने समोआदेशात् पेनियामिना (नियुएन्-देशस्य पादरी) इत्यस्य आगमनस्य सम्मानः भवति यः १८४६ तमे वर्षे नियु-नगरे ईसाईधर्मस्य परिचयं कृतवान् ।सुसमाचारदिवसस्य उत्सवेषु "उमु" इति पारम्परिकभोजानां पार्श्वे स्तोत्रगायनेन सह चर्चसेवाः, प्रार्थनासत्रं च सन्ति साझेन भोजनं कुर्वन्तः परिवाराः एकत्र आगत्य स्वविश्वासस्य चिन्तनस्य समयः अस्ति । अपि च, नियुएन् भाषायाः प्रचारार्थं संरक्षणार्थं च प्रतिवर्षं अक्टोबर् अथवा नवम्बरमासेषु वागहाउ निउए भाषासप्ताहः भवति । सप्ताहव्यापी अयं उत्सवः कथाकथनसत्रं, काव्यपाठं, गीतप्रदर्शनं, सांस्कृतिकविषयेषु वादविवादः, पारम्परिकशिल्पप्रदर्शनानि च इत्यादीनां विविधक्रियाकलापानाम् माध्यमेन भाषाशिक्षणं प्रोत्साहयति। भूयस्, the Flag Raising Ceremony प्रतिदिनं प्रातः मातानी मोतुआगाटा स्मारक उद्याने भवति यत्र आङ्ग्लभाषायां वागहौ निउए भाषायां राष्ट्रगीतानां गायनेन सह राष्ट्रध्वजः उत्थापितः भवति। एते उत्सवाः न केवलं स्थानीयजनाः स्वसंस्कृतेः उत्सवं कर्तुं समर्थाः भवन्ति अपितु विश्वस्य पर्यटकाः अपि आकर्षयन्ति ये अस्य सुन्दरस्य द्वीपराष्ट्रस्य नियुए-राष्ट्रस्य जनानां कृते प्रदत्तानां जीवन्तपरम्पराणां, उष्णसत्कारस्य च आकर्षणं कुर्वन्ति
विदेशव्यापारस्य स्थितिः
दक्षिणप्रशान्तमहासागरे स्थितः लघुद्वीपदेशः नियुए अस्ति । दूरस्थं एकान्तं च राष्ट्रं इति नाम्ना व्यापारस्य विषये अद्वितीयानाम् आव्हानानां सम्मुखीभवति । प्रायः १६०० जनानां जनसंख्यायाः, सीमितसम्पदां च सह नियुए-नगरं मुख्यतया दैनन्दिन-आवश्यकतानां कृते आयातस्य उपरि अवलम्बते । न्यूजीलैण्ड्-देशस्य मुख्यव्यापारसाझेदाराः न्यूजीलैण्ड्-देशः, आस्ट्रेलिया-देशः च सन्ति । एतयोः देशयोः अन्नं, इन्धनं, यन्त्राणि, उपभोक्तृवस्तूनि इत्यादीनि आवश्यकवस्तूनि प्राप्यन्ते । नियुए-नगरस्य निर्यातस्य अधिकांशः भागः तारो, वेनिलाबीन्स्, नोनी-रसः इत्यादयः कृषिजन्यपदार्थाः सन्ति । अल्पजनसंख्या, सीमितमूलसंरचना च दृष्ट्वा नियुए-नगरस्य व्यापारक्रियाकलापाः तुल्यकालिकरूपेण मामूलीः सन्ति । औद्योगिकीकरणस्य अभावेन देशस्य बृहत्प्रमाणेन निर्माणं कर्तुं वा निर्यातयोग्यवस्तूनाम् महत्त्वपूर्णमात्रायां उत्पादनं कर्तुं वा क्षमता प्रतिबन्धिता भवति । अन्तिमेषु वर्षेषु पर्यटनं नियुए-नगरे आर्थिकवृद्धेः सम्भाव्यस्रोतेषु अन्यतमम् इति उद्भूतम् । प्रवालपट्टिकाभिः, सुरम्यदृश्यैः च सह प्राचीनं प्राकृतिकं वातावरणं आगन्तुकान् आकर्षयति ये आवासस्य, भोजनसेवानां, परिवहनस्य इत्यादिषु व्ययस्य माध्यमेन स्थानीय-अर्थव्यवस्थायां योगदानं ददति प्रशान्तद्वीपदेशव्यापारसम्झौता (PICTA) तथा निकटतर आर्थिकसम्बन्धसम्झौता (PACER) Plus इत्यादीनां क्षेत्रीयसङ्गठनानां सदस्यत्वेन नियूए कृते प्रशान्तक्षेत्रस्य अन्तः स्वव्यापारसम्बन्धविस्तारस्य केचन अवसराः प्राप्यन्ते परन्तु ज्ञातव्यं यत् अस्य क्षेत्रे अन्यराष्ट्रानां तुलने अस्य दूरस्थतायाः, सीमितमूलसंरचनाविकासस्य च कारणात्; अन्तर्राष्ट्रीयव्यापारे प्रवृत्ते नियुए-नगरस्य महत्त्वपूर्णानि आव्हानानि सन्ति । उच्चपरिवहनव्ययः नियामकबाधाभिः सह मिलित्वा आयातनिर्यातयोः सुचारुप्रवाहं बाधितुं शक्नोति । उपसंहारः २. नियुए-नगरस्य एकान्तस्थानस्य कारणात् दैनन्दिन-आवश्यकतानां कृते न्यूजीलैण्ड्-ऑस्ट्रेलिया-आदिदेशेभ्यः आयातेषु बहुधा अवलम्बते । निर्याते मुख्यतया तारो वा नोनीरसः इत्यादयः कृषिजन्यपदार्थाः भवन्ति । आयसृजनार्थं पर्यटनस्य महती भूमिका वर्धते । परिवहनव्ययस्य अपि च दूरस्थतायाः कारणेन अन्तर्राष्ट्रीयव्यापारं प्रभावितं कुर्वन्तः नियामकबाधाः च आव्हानाः उत्पद्यन्ते एतासां सीमानां अभावेऽपि . नियुएन् प्राधिकारिणः विविधक्षेत्रीयसम्झौतानां माध्यमेन प्रशान्तक्षेत्रस्य अन्तः स्वव्यापारसम्बन्धं वर्धयितुं सक्रियरूपेण अवसरान् अन्विषन्ति ।
बाजार विकास सम्भावना
नियुए दक्षिणप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । प्रायः १६०० जनानां जनसंख्यायाः अस्य देशस्य अर्थव्यवस्था न्यूजीलैण्ड्-देशस्य साहाय्यस्य, विदेशेषु निवसतां नियुए-जनानाम् प्रेषणस्य च उपरि बहुधा अवलम्बते परन्तु नियुए-नगरस्य विदेशव्यापारविपण्यस्य विकासस्य दृष्ट्या अप्रयुक्ता क्षमता अस्ति । एकं क्षेत्रं यत्र नियुए स्वस्य क्षमताम् अन्वेष्टुं शक्नोति तत् पर्यटनम् । अस्मिन् देशे प्राचीनतटैः, निर्मलनीलजलेन, अद्वितीयप्रवालनिर्माणैः च सह श्वासप्रश्वासयोः कृते प्राकृतिकसौन्दर्यं वर्तते । प्राकृतिकसंसाधनानाम् पूंजीकरणं कृत्वा स्थायिपर्यटनप्रथानां प्रचारं कृत्वा नियुए-नगरं विश्वस्य अधिकान् आगन्तुकान् आकर्षयितुं शक्नोति । एतेन हस्तशिल्पं, स्थानीयभोजनं, पारम्परिककलाकृतयः इत्यादीनां स्थानीयपदार्थानाम् माङ्गल्यं वर्धयितुं शक्यते । विकासस्य अन्यः सम्भाव्यः क्षेत्रः कृषिः अस्ति । लघुपरिमाणस्य कारणेन सीमितकृषिभूमिः अस्ति चेदपि नियुए-नगरे उर्वरभूमिः अस्ति, या अनानास-कदली-इत्यादीनां उष्णकटिबंधीय-फलानाम् उत्पादनार्थं उपयुक्ता अस्ति आधुनिककृषिप्रविधिषु निवेशं कृत्वा निर्यातमार्गान् स्थापयित्वा नियुए जैविकपदार्थानाम् वैश्विकविपण्यं प्राप्तुं शक्नोति । अपि च, पर्यावरण-अनुकूल-उत्पाद-सेवा इत्यादिषु आलाप-उद्योगेषु अवसराः सन्ति । यथा यथा वर्धमानपर्यावरणचिन्तानां कारणेन विश्वव्यापीरूपेण स्थायित्वस्य महत्त्वं प्राप्नोति, तथैव पैकेजिंगसामग्री, नवीकरणीय ऊर्जासमाधानं,अपशिष्टप्रबन्धनप्रणाली च सहितं विविधक्षेत्रेषु पर्यावरण-अनुकूलविकल्पानां वर्धमानमागधा अस्ति प्रवृत्तयः। तदतिरिक्तं ई-वाणिज्यस्य उदयः विदेशीयव्यापारचुनौत्यस्य प्रतिक्रियां दातुं नियुएतस्य अवसरं प्रस्तुतं करोति।इदं विद्यमान-वाणिज्य-मञ्चैः सह सहकार्यं कर्तुं शक्नोति तथा च विश्वबाजारेषु विक्रयं वर्धयितुं सीमापार-वाणिज्य-रणनीतिषु अन्वेषणं कर्तुं शक्नोति।डिजिटाइजेशनस्य लाभं गृहीत्वा, नियुए भौगोलिक-अलिमिटेशन-अण्डेक्स-पैण्डिस-बन्दरगाह-क्षमतायाः उपरि आगमनं कर्तुं शक्नोति। यद्यपि नियुए बुनियादी ढांचाविकास,विविधीकरणस्य अभावः, तथा सीमितमानसंसाधनानाम् अनेकचुनौत्यस्य सामनां कर्तुं शक्नोति, तथापि तस्य स्वामित्वं त्रिंसिकेससेटेषु भवति, येषां निर्यातबाजारेषु एकैकसांस्कृतिकविरासतां प्राकृतिकसंसाधनं च चालयितुं क्षमता भवति।समुचितनियोजनेन,निवेशेन,रणनीतिकसाझेदारीभिः,नौकीयसाझेदारीभिः,विदेशानां विकासः कर्तुं शक्यते व्यापारबाजारऔरइसके आर्थिक विकास में सकारात्मक योगदान देते हैं।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा नियुए-नगरस्य विपण्यां लोकप्रियनिर्यात-उत्पादानाम् चयनस्य विषयः आगच्छति तदा कतिपयानि विषयाणि विचारणीयानि सन्ति । नियुए दक्षिणप्रशान्तसागरे स्थितं लघुद्वीपराष्ट्रं यस्य जनसंख्या प्रायः १६०० अस्ति । अर्थव्यवस्था कृषिः, मत्स्यपालनं, विदेशेषु नियुएन्-जनानाम् प्रेषणं च बहुधा अवलम्बते । परन्तु अद्यापि विदेशव्यापारस्य अवसराः सन्ति, केचन उत्पादाः सफलतायाः सम्भावनाः प्रदर्शिताः सन्ति । विचारणीयः एकः महत्त्वपूर्णः पक्षः अस्ति नियुए-नगरस्य उपभोक्तृणां स्थानीयमागधा, प्राधान्यानि च । यतो हि जनसंख्या तुल्यकालिकरूपेण अल्पा अस्ति, अतः तेषां विशिष्टानि आवश्यकतानि पूरयन्तः आलम्बनविपणयः चिन्तयितुं महत्त्वपूर्णम् अस्ति । एतेषु पर्यावरण-अनुकूलाः अथवा स्थायि-उत्पादाः समाविष्टाः भवितुम् अर्हन्ति यतः नियू-नगरस्य पर्यावरणसंरक्षणस्य प्रति दृढप्रतिबद्धता अस्ति । कृषि-खाद्य-उत्पादानाम् विषये जैविक-उत्पादानाम् उपरि ध्यानं दत्तुं उत्तम-रणनीतिः भवितुम् अर्हति । सीमितकृषिभूमिः, उष्णकटिबंधीयजलवायुः च इति कारणेन द्वीपे कृषिकार्यं तुल्यकालिकरूपेण लघुरूपेण भवति । जैविकफलानि, शाकानि, स्थानीयतया प्राप्तानि मधु च स्वास्थ्य-सचेतनानां उपभोक्तृणां मध्ये घरेलुरूपेण निर्यातार्थं सम्भाव्यतया च महतीं माङ्गं प्राप्तुं शक्नुवन्ति । तदतिरिक्तं स्थानीयशिल्पिभिः निर्मिताः हस्तशिल्पाः चयनस्य अन्यः सम्भाव्यक्षेत्रः भवितुम् अर्हन्ति यतः तेषु नियुए-संस्कृतेः अद्वितीयं पारम्परिकं शिल्पं प्रदर्श्यते एतानि देशीशिल्पानि बुना चटका, टोकरी, काष्ठकार्यवस्तूनि यथा उत्कीर्णानि वा पारम्परिकवस्त्राणि वा यावत् भवितुं शक्नुवन्ति । अपि च द्वीपे राजस्वं प्राप्तुं पर्यटनस्य अत्यावश्यकं भूमिका अस्ति । अतः पर्यटकानां कृते विशेषरूपेण पूरयन्तः वस्तूनि चयनं लाभप्रदं सिद्धं भवितुम् अर्हति स्म । एतेषु प्रतिष्ठितस्थलचिह्नानि अथवा नियुएन् परम्पराभिः सह सम्बद्धानि सांस्कृतिकचिह्नानि दर्शयन्ति कीचेन इत्यादीनि स्मृतिचिह्नानि सन्ति । अन्ते अद्यापि महत्त्वपूर्णं – अद्यत्वे विपण्येषु वैश्विकप्रवृत्तिषु विचार्य अपि प्रौद्योगिकीसम्बद्धानां मालवस्तुनां अवलोकनं न कर्तव्यम्।अस्मिन् स्मार्टफोन-उपकरणं वा इलेक्ट्रॉनिक-गैजेट् वा समाविष्टं भवितुम् अर्हति यत् न केवलं पर्यटकानाम् अपितु स्थानीय-निवासिनां अपि आकर्षणं करिष्यति येषां कृते डिजिटल-सञ्चार-उपकरणानाम् अभिगमः अस्ति.. सारांशतः,Nue इत्यस्य बाजारस्य कृते गरम-विक्रयणनिर्यातवस्तूनाम् चयनं कर्तुं क्रमेण,भवन्तः जैविकं,स्थायित्वं,तथा पर्यावरण-अनुकूलं उत्पादं इत्यादिषु आला-बाजारेषु ध्यानं दातव्यम्; अद्वितीयशिल्पं प्रदर्शयन्तः हस्तशिल्पाः; सांस्कृतिकसन्दर्भैः सह पर्यटन-उन्मुखाः स्मृतिचिह्नानि; तथा प्रौद्योगिकीसम्बद्धाः मालवस्तुः ये पर्यटकानाम् स्थानीयजनानाञ्च आकर्षणं कर्तुं शक्नुवन्ति। एतेषां कारकानाम् विचारेण भवन्तः नियुए-नगरस्य विदेशव्यापारविपण्ये सफलतायाः सम्भावनाः वर्धयितुं शक्नुवन्ति ।
ग्राहकलक्षणं वर्ज्यं च
नियुए दक्षिणप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । प्रायः १६०० जनानां जनसंख्यायुक्तं नियुए-नगरं मैत्रीपूर्णैः स्वागतयोग्यैः जनानां कृते प्रसिद्धम् अस्ति । नियुए-नगरस्य संस्कृतिः पारम्परिकपोलिनेशिया-देशस्य रीति-परम्परासु गभीररूपेण निहितः अस्ति । नियुए-नगरस्य एकं उल्लेखनीयं ग्राहकलक्षणं तेषां समुदायस्य प्रबलभावना अस्ति । द्वीपे जनाः प्रायः अतीव निकटसम्बद्धाः, परस्परं समर्थकाः च भवन्ति । ते सम्बन्धानां मूल्यं ददति, स्वसामाजिकपरस्परक्रियाणाम् अन्तः निष्ठायाः प्राथमिकता च ददति। अतः व्यावसायिकानां कृते किमपि व्यवहारं कर्तुं पूर्वं स्थानीयजनैः सह विश्वासस्य निर्माणं महत्त्वपूर्णं भविष्यति। नियुएन्-जनानाम् अन्यत् महत्त्वपूर्णं ग्राहक-लक्षणं डिजिटल-अथवा आभासी-साधनानाम् अपेक्षया साक्षात्कार-सञ्चारस्य प्राधान्यं भवति । व्यक्तिगतसम्बन्धानां मूल्यं बहु भवति, अतः व्यवसायाः यदा सम्भवं तदा प्रत्यक्षपरस्परक्रियाद्वारा ग्राहकैः सह व्यक्तिगतसम्बन्धनिर्माणे ध्यानं दातव्यम् । वर्जना अथवा सांस्कृतिकसंवेदनशीलतायाः दृष्ट्या एतत् अवगन्तुं महत्त्वपूर्णं यत् नियुएन्-जनाः स्वभूमिं प्राकृतिकसंसाधनं च प्रति महत् आदरं कुर्वन्ति । अतः नियुए-नगरे भ्रमणं कुर्वन् वा व्यापारं कुर्वन् वा किमपि प्रकारेण पर्यावरणस्य कचराणां क्षतिः वा अनादरः इति गण्यते । अपि च, नियुए-समाजस्य धार्मिक-मान्यतानां महत्त्वपूर्णा भूमिका अस्ति; अतः धर्मसम्बद्धानां स्थानीयरीतिरिवाजानां व्यवहारानां च आदरः करणीयः इति महत्त्वपूर्णम्। चर्च इत्यादिषु स्थानेषु धार्मिकसमारोहेषु वा गच्छन् समुचितवेषसंहिताः पालनं स्थानीयजनैः अतीव प्रशंसितं भवति । अन्तिमे, यद्यपि अनिवार्यतया वर्जितम् इति न मन्यते तथापि एतत् ज्ञातव्यं यत् अस्य लघु आकारस्य, सीमितमूलसंरचनाविकासस्य च कारणात् द्वीपे उपलब्धानां कतिपयानां सेवानां वा उत्पादानाम् विषये काश्चन सीमाः भवितुम् अर्हन्ति ग्राहकानाम् आवश्यकतानां पूर्तये एताः सीमाः अवगन्तुं तदनुसारं अनुकूलतां च व्यावसायिकानां कृते अत्यावश्यकम्। समग्रतया, एतानि ग्राहकलक्षणं अवगत्य सांस्कृतिकसंवेदनशीलतायाः सम्मानं कृत्वा स्थानीयनिवासिनः सह सकारात्मकसम्बन्धं पोषयितुं नियुए-नगरे सफलव्यापारप्रयासेषु महत् योगदानं भविष्यति।
सीमाशुल्क प्रबन्धन प्रणाली
दक्षिणप्रशान्तमहासागरे स्थितस्य पोलिनेशियादेशस्य लघुद्वीपराष्ट्रस्य निउए इत्यस्य स्वकीयाः रीतिरिवाजाः, आप्रवासनविनियमाः च सन्ति, येषां विषये आगन्तुकानां कृते तत्र गमनात् पूर्वं अवगन्तुं आवश्यकम् देशस्य सीमाशुल्कप्रबन्धनव्यवस्थायाः उद्देश्यं अन्तर्राष्ट्रीयव्यापारस्य यात्रायाः च सुविधां कृत्वा नियुए-संस्कृतेः पर्यावरणस्य च रक्षणं सुनिश्चितं कर्तुं वर्तते । नियुए-नगरे प्रवेशार्थं सर्वेषां यात्रिकाणां प्रवेशदिनात् न्यूनातिन्यूनं षड्मासानां वैधतायुक्तं वैधं पासपोर्टं भवितुमर्हति । आगन्तुकानां कृते नियुए-प्रवेश-अनुज्ञापत्रमपि प्राप्तव्यम्, यत् हानन्-अन्तर्राष्ट्रीयविमानस्थानकं प्राप्ते वा नियुए-आप्रवासनकार्यालयात् वा प्राप्तुं शक्यते । यात्रायाः योजनां कर्तुं पूर्वं स्वस्य विशिष्टराष्ट्रीयतायाः वीजा-आवश्यकतानां जाँचः अत्यावश्यकः । आगमनसमये आगन्तुकाः सीमाशुल्कं निर्मायन्ते सति यत्किमपि प्रतिबन्धितं निषिद्धं वा वस्तूनि घोषयितुं बाध्यन्ते । एतेषु अग्निबाणः, गोलाबारूदः, अवैधमादकद्रव्याणि, ताजाः फलानि शाकानि च इत्यादयः केचन खाद्यपदार्थाः च सन्ति । तदतिरिक्तं मत्स्यपालनसाधनानाम् आगमनसमये जैवसुरक्षाधिकारिभिः निरीक्षणं करणीयम्। नियुए अपि स्वस्य प्राकृतिकवातावरणे महतीं गर्वं करोति, तस्य सुकुमारपारिस्थितिकीतन्त्राय जोखिमं जनयितुं शक्नुवन्ति पशूनां वा वनस्पतयः वा आयातस्य सख्यं नियमनं करोति यात्रिकाः प्रासंगिकाधिकारिणां सम्यक् अनुज्ञापत्रं विना कस्यापि जीवितपशुं वनस्पतिं वा आनेतुं परिहरन्तु । नियुए-नगरात् निर्गच्छन्ति समये यात्रिकाः प्रस्थानकरस्य अधीनाः भवितुम् अर्हन्ति यत् तेषां विमानयानस्य प्रवेशात् पूर्वं हानन्-अन्तर्राष्ट्रीयविमानस्थानके देयः भवति । द्वीपे वाससमये आगन्तुकानां कृते स्थानीयपरम्पराणां सांस्कृतिकप्रथानां च आदरः महत्त्वपूर्णः अस्ति । विशेषतः : १. 1. स्थानीयरीतिरिवाजानां सम्मानात् ग्रामेषु सार्वजनिकक्षेत्रेषु वा गच्छन् विनयशीलवेषं धारयन्तु। 2. स्नोर्कलिंग् अथवा गोताखोरी कुर्वन् प्रवालपट्टिकानां क्षतिः न भवेत् इति सावधानतां कुर्वन्तु। 3. निजीभूमिषु प्रवेशात् पूर्वं अनुमतिं गृह्यताम्। 4.कोलाहलस्य स्तरस्य विषये ध्यानं कुर्वन्तु यतः अत्यधिकः कोलाहलः स्थानीयजनानाम् शान्तिं बाधितुं शक्नोति। 5.द्वीपे स्वच्छपरिवेशस्य महत् मूल्यं भवति इति कारणेन कचरान् न पातुं सावधानतां कुर्वन्तु। एतेषां सीमाशुल्कविनियमानाम् विषये पूर्वमेव सूचितं भवति चेत् तस्य जनानां पर्यावरणस्य च विशिष्टलक्षणानाम् आदरं कुर्वन् नियुए-देशे सुचारुप्रवेशं सुनिश्चित्य सहायकं भविष्यति
आयातकरनीतयः
दक्षिणप्रशान्तमहासागरे स्थितस्य लघुद्वीपराष्ट्रस्य निउए इत्यस्य आयातितवस्तूनाम् विषये अद्वितीयं करनीतिः अस्ति । देशः स्वस्य अर्थव्यवस्थायाः राजस्वं प्राप्तुं, घरेलु-उद्योगानाम् समर्थनाय च कतिपयेषु उत्पादेषु आयातशुल्कं आरोपयति । आयातितस्य उत्पादस्य प्रकारस्य आधारेण नियुए-नगरे आयातकरस्य दराः भिन्नाः भवन्ति । सामान्यतया खाद्यं, औषधं, शैक्षिकसामग्री इत्यादीनां आवश्यकवस्तूनि आयातशुल्कात् मुक्ताः भवन्ति यतः ते जनसंख्यायाः कल्याणाय आवश्यकाः इति मन्यन्ते परन्तु उच्चस्तरीयविद्युत्सामग्री, वाहनम्, मद्यपानं इत्यादीनां विलासपूर्णवस्तूनाम् आयातकरः अधिकः भवति । एतेषां करानाम् उद्देश्यं अनावश्यकपदार्थानाम् अत्यधिकं सेवनं निरुत्साहितं कर्तुं तथा च युगपत् सर्वकाराय राजस्वं जनयितुं शक्यते । ज्ञातव्यं यत् नियुए अनेकव्यापारसम्झौतानां भागः अस्ति येषु शुल्कमुक्तआयातस्य विशेषप्रावधानाः प्रदत्ताः सन्ति । क्षणिक: 1. निकटतर आर्थिकसम्बन्धविषये प्रशान्तसम्झौते (PACER) ऑस्ट्रेलिया, न्यूजीलैण्ड् इत्यादिभ्यः सदस्यदेशेभ्यः उत्पन्नवस्तूनाम् प्राधान्यव्यवहारस्य अनुमतिं ददाति। 2. दक्षिणप्रशान्तक्षेत्रीयव्यापार-आर्थिकसहकारसम्झौते (SPARTECA) अन्तर्गतं नियूए क्षेत्रस्य अन्तः विकासशीलदेशेषु निर्मितानाम् कतिपयानां उत्पादानाम् शुल्कमुक्तपरिवेषणं प्राप्नोति 3. तदतिरिक्तं, विदेशात् प्रत्यागच्छन्तीभिः पर्यटकैः वा निवासिनः वा नियुए-देशे आनिताः वस्तूनि विशिष्टशर्तैः व्यक्तिगतभत्तेः वा छूटाः वा भवितुं शक्नुवन्ति। एतेषां उपायानां उद्देश्यं आर्थिकविकासस्य स्थानीयोद्योगानाम् रक्षणेन सह सन्तुलनं कर्तुं क्षेत्रीयसहकार्यं प्रोत्साहयितुं च अस्ति । समग्रतया, नियुए इत्यस्य आयातकरनीतिः स्नातककरदरेण अनावश्यकविलासितावस्तूनाम् अत्यधिकं उपभोगं निरुत्साहितं कुर्वन् महत्त्वपूर्णक्षेत्राणां स्थापनं प्रति केन्द्रीभूता अस्ति। व्यापारसम्झौतानां, आवश्यकवस्तूनाम् छूटस्य च पार्श्वे एताः नीतयः कार्यान्वितुं नियुए आर्थिकस्थिरतां सुनिश्चितं करोति, तथैव स्वस्य सीमितसंसाधनानाम् अन्तः स्थायिवृद्धिं प्रति अपि समृद्धः भवति
निर्यातकरनीतयः
प्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रं नियुए इत्यनेन स्वस्य अर्थव्यवस्थायाः समर्थनार्थं अद्वितीयं निर्यातवस्तूनाम् करनीतिः कार्यान्विता अस्ति । देशः मुख्यतया कृषिजन्यपदार्थानाम्, हस्तशिल्पानां च मुख्यराजस्वस्रोतरूपेण निर्यातयति । नियुए-देशस्य निर्यातवस्तूनाम् करनीतिः स्थानीयउत्पादनं प्रोत्साहयितुं स्थायित्वं च प्रवर्धयितुं निर्मितम् अस्ति । स्थानीयतया उत्पादितवस्तूनाम् निर्यातं प्रति ध्यानं दत्तवन्तः निर्यातकाः सर्वकारः करप्रोत्साहनं प्रदाति । एतेन व्यवसायाः नियुए-नगरस्य घरेलु-उद्योगेषु निवेशं कर्तुं प्रोत्साहयन्ति, आर्थिकवृद्धिं च प्रवर्धयन्ति । निर्यातकरस्य दराः निर्यातितस्य उत्पादस्य प्रकारस्य आधारेण भिन्नाः भवन्ति । फलानि, शाकानि, समुद्रीभोजनानि इत्यादीनां कृषिजन्यपदार्थानाम् कृते एतेषां उद्योगानां विकासं प्रोत्साहयितुं करस्य दरः तुल्यकालिकरूपेण न्यूनः भवति । खनिजं वा जीवाश्म-इन्धनं वा इत्यादीनां नवीकरणीय-सम्पदानां नकारात्मक-पर्यावरण-प्रभावस्य कारणेन अधिकं करः भवति । तदतिरिक्तं नियुए-देशः कतिपयेषु विलासिनीवस्तूनाम् अथवा उच्चमूल्यनिर्यातेषु करं आरोपयति । एतेन देशस्य कृते अतिरिक्तराजस्वं जनयितुं साहाय्यं भवति तथा च उत्पादानाम् लक्ष्यीकरणं भवति ये तस्य स्थानीयजनसङ्ख्यायाः कृते अत्यावश्यकाः न सन्ति । ज्ञातव्यं यत् नियुए-नगरस्य निर्यात-उद्योगस्य अधिकं समर्थनं कुर्वन्तः विविध-क्षेत्रीय-व्यापार-सम्झौतानां अपि लाभः भवति । एते सम्झौताः भागीदारदेशैः अथवा क्षेत्रैः सह प्राधान्यव्यापारशर्ताः सुनिश्चित्य नियुए-उत्पादानाम् शुल्कं न्यूनीकरोति । समग्रतया नियुए-देशस्य निर्यातवस्तूनाम् करनीतेः उद्देश्यं स्वनिर्भरतां स्थायिविकासं च प्रवर्धयितुं राष्ट्रिय-अर्थव्यवस्थायाः कृते राजस्वं जनयितुं वर्तते स्थानीय उत्पादनं प्रोत्साहयित्वा विशिष्टक्षेत्राणि तेषां पर्यावरणीयप्रभावस्य अथवा विलासितायाः स्थितिः आधारीकृत्य अधिककरयुक्तानि लक्ष्यं कृत्वा, सर्वकारः स्थायित्वप्रति प्रतिबद्धतां विना आर्थिकवृद्धिं पोषयितुं सन्तुलितं दृष्टिकोणं सुनिश्चितं करोति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
नियुए दक्षिणप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । स्वतन्त्रप्रदेशत्वेन नियुए-नगरस्य स्वकीया अर्थव्यवस्था अस्ति, निर्यातस्य विविधकार्यं च करोति । निर्यातितवस्तूनाम् गुणवत्तां प्रामाणिकतां च सुनिश्चित्य नियुए-देशेन निर्यातप्रमाणीकरणप्रक्रिया स्थापिता अस्ति । नियुए-नगरे निर्यातप्रमाणीकरणस्य मुख्यतया कृषि-वानिकी-मत्स्यपालन-मन्त्रालयेन निरीक्षणं क्रियते । निर्यातितानां उत्पादानाम् कठोरमानकानां प्रवर्तनार्थं अन्यैः प्रासंगिकैः सर्वकारीयसंस्थाभिः सह अयं मन्त्रालयः निकटतया कार्यं करोति । निर्यातप्रमाणपत्रं प्राप्तुं नियुए-नगरस्य व्यवसायाः सर्वकारेण निर्धारिताः केचन मापदण्डाः पूर्यन्ते । एते मापदण्डाः उत्पादस्य गुणवत्ता, स्वास्थ्यसुरक्षाविनियमाः, पर्यावरणस्थायित्वप्रथाः, अन्तर्राष्ट्रीयव्यापारसम्झौतानां पालनम् इत्यादीनां कारकानाम् अवलोकनं कुर्वन्ति निर्यातप्रमाणीकरणप्रक्रियासु सामान्यतया अधिकृतकर्मचारिभिः क्रियमाणानि व्यापकनिरीक्षणानि लेखापरीक्षाश्च भवन्ति । एतेषु निरीक्षणेषु उत्पादनस्य सर्वाणि चरणानि - कच्चामालस्य स्रोतः करणात् आरभ्य समाप्तवस्तूनाम् पैकेजिंग्, लेबलिंग् च यावत् । तदतिरिक्तं निर्यातकानां कृते उत्पत्तिप्रमाणपत्राणि अथवा विशिष्टोत्पादविनियमानाम् अनुपालनस्य प्रमाणम् इत्यादीनि दस्तावेजानि प्रदातुं अपेक्षितानि भवितुमर्हन्ति। एकदा कश्चन व्यवसायः सर्वाणि आवश्यकानि आवश्यकतानि सफलतया पूरयति निरीक्षणं च उत्तीर्णं करोति तदा तेभ्यः आधिकारिकं निर्यातप्रमाणपत्रं प्रदत्तं भविष्यति। एतत् प्रमाणपत्रं प्रमाणरूपेण कार्यं करोति यत् तेषां उत्पादाः नियुए-देशस्य मानकानां आधारेण अन्तर्राष्ट्रीयव्यापाराय योग्याः इति मन्यन्ते । नियुएतः निर्यातप्रमाणपत्रं भवति चेत् न केवलं अन्तर्राष्ट्रीयक्रेतृभिः सह विश्वासस्य निर्माणे सहायता भवति अपितु गन्तव्यदेशैः आरोपितानां आयातविनियमानाम् अनुपालनं सुनिश्चितं भवति। निर्यातितवस्तूनि गुणवत्तामानकान् पूरयन्ति इति गारण्टीरूपेण कार्यं करोति, तथा च स्थायिप्रथानां प्रचारं करोति । एतेषां प्रमाणीकरणानां माध्यमेन निर्यातस्य अवसरान् इच्छन्तीनां व्यवसायानां कृते समर्थनं दातुं नियुए-सर्वकारः प्रयतते । निर्यातस्य कठोरमार्गदर्शिकाः निर्वाहयित्वा नियुए-देशस्य उद्देश्यं द्वीपराष्ट्रे आर्थिकवृद्धौ योगदानं दातुं विश्वसनीयनिर्यातकत्वेन स्वप्रतिष्ठायाः रक्षणं भवति
अनुशंसित रसद
दक्षिणप्रशान्तमहासागरे स्थितः लघुद्वीपदेशः नियुए अस्ति । यद्यपि एतत् दूरस्थं एकान्तं च राष्ट्रं तथापि रसदसेवानां, परिवहनसेवानां च अनेकाः विकल्पाः उपलभ्यन्ते । अन्तर्राष्ट्रीयनौकायानस्य कृते नियुए-नगरे मुख्यतया विमानमालवाहनेन सेवा भवति । नियुए-राजधानी-नगरस्य अलोफी-नगरस्य मातावाइ-रिसोर्ट्-इत्यत्र स्वकीयः निजी-विमानपट्टिका अस्ति, यत्र मालवाहक-विमानयानानि प्रत्यक्षतया द्वीपं प्रति माल-वाहनानि कर्तुं शक्नुवन्ति एषः परिवहनविधिः कुशलः अस्ति, आवश्यकवस्तूनाम् समये वितरणं सुनिश्चितं करोति । तदतिरिक्तं नियुए-नगरे डाकसेवा अस्ति या देशस्य अन्तः मेल-वितरणं अपि च अन्तर्राष्ट्रीय-मेल-सेवाः अपि प्रदाति । अलोफी-नगरस्य डाकघरं सर्वाणि डाक-कार्यं सम्पादयति, विश्वस्य विभिन्नेषु भागेषु संकुलं वा दस्तावेजं वा प्रेषयितुं सहायतां कर्तुं शक्नोति । तथापि, एतत् ज्ञातव्यं यत् गन्तव्यस्थानस्य, परिवहनसंयोजनानां उपलब्धतायाः च आधारेण शिपिङ्गसमयः भिन्नः भवितुम् अर्हति । नियुए-देशस्य अन्तः घरेलु-रसदस्य दृष्ट्या लघु-आकारस्य, उष्ट्रा-भूभागस्य च कारणेन परिवहनविकल्पाः सीमिताः सन्ति । परन्तु द्वीपे मालवाहनार्थं लघुट्रकाः वा वैनानि वा सामान्यतया उपयुज्यन्ते । अत्र स्थानीयव्यापाराः अपि सन्ति ये नियुए-देशस्य अन्तः लघु-वितरणस्य कृते कूरियर-सेवाः प्रदास्यन्ति । नियुए-नगरे रसदस्य योजनां कुर्वन् ऋतुत्वं, द्वीपे कतिपयानां उत्पादानाम् उपलब्धता च इत्यादीनां कारकानाम् विचारः महत्त्वपूर्णः भवति । दूरस्थस्थानस्य कारणात् केचन वस्तूनि केवलं कतिपयेषु समयेषु एव उपलभ्यन्ते अथवा विदेशेषु आपूर्तिकर्ताभ्यः पूर्वादेशं कर्तुं आवश्यकता भवितुम् अर्हति । समग्रतया, यद्यपि नियुए-देशे रसदविकल्पाः बृहत्तरेषु देशेषु अथवा अधिकविकसितमूलसंरचनाजालयुक्तेषु क्षेत्रेषु दृश्यमानानां इव विस्तृताः न भवेयुः तथापि वायुमालवाहनसेवाद्वारा अथवा स्थानीयडाकव्यवस्थायाः माध्यमेन मालस्य परिवहनार्थं घरेलु-अन्तर्राष्ट्रीययोः मध्ये अद्यापि व्यवहार्यसाधनाः सन्ति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

नियुए दक्षिणप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । आकारेण लघुः अपि अस्य अद्वितीयव्यापारस्य अवसरानां, अन्तर्राष्ट्रीयव्यापारस्य सम्भावनायाः च कृते मान्यता प्राप्ता अस्ति । महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रयणमार्गाणां व्यापारप्रदर्शनानां च दृष्ट्या नियुए-नगरं व्यवसायानां कृते अन्वेषणार्थं कतिपयानि प्रमुखमार्गाणि प्रदाति । नियुए-नगरस्य महत्त्वपूर्णेषु क्रयणमार्गेषु अन्यतमः पर्यटनमार्गः अस्ति । देशः पर्यटन-उद्योगस्य वर्धनार्थं कार्यं कुर्वन् अस्ति, यात्रा, आतिथ्यं, अवकाश-क्रियाकलापैः च सम्बद्धानां व्यवसायानां कृते विविधाः अवसराः प्रददाति होटेल्, रिसोर्ट्, रेस्टोरन्ट्, पर्यटनस्थलेषु च प्रायः अन्तर्राष्ट्रीय-आपूर्तिकानां उत्पादानाम्, सेवानां च आवश्यकता भवति । नियुए-नगरस्य अर्थव्यवस्थायां अन्यः महत्त्वपूर्णः क्षेत्रः कृषिः अस्ति । सीमितभूमिउपलब्धतायाः अभावेऽपि देशः जैविककृष्यादिषु स्थायिकृषिप्रथासु केन्द्रितः अस्ति । एतेन अन्तर्राष्ट्रीयकृषि-आपूर्तिकर्तानां कृते संभावनाः उद्घाटिताः भवन्ति ये उपकरणानि, प्रौद्योगिकी-समाधानं, बीज/बीज-आपूर्तिं प्रदातुं शक्नुवन्ति अथवा स्थानीयकृषकैः सह साझेदारी अपि स्थापयितुं शक्नुवन्ति। तदतिरिक्तं, भौगोलिकस्थानस्य कारणात्, द्वीपराष्ट्रस्य जलदृश्यानि परितः मत्स्यसञ्चयः इत्यादीनां प्राकृतिकसंसाधनानाम् कारणात्; स्थानीय अर्थव्यवस्थायां मत्स्यपालनस्य महती भूमिका अस्ति । अन्तर्राष्ट्रीयसमुद्रीभोजनप्रसंस्करणसाधननिर्मातारः अथवा मत्स्यपालनसामग्री/साहाय्यसामग्रीसप्लायराः Niuean मत्स्यपालनकम्पनीनां मध्ये सम्भाव्यग्राहकाः प्राप्नुवन्ति ये स्वनिर्माणक्षमतां वर्धयितुं इच्छन्ति। यदा नियुए इत्यनेन वार्षिकरूपेण वा समये समये वा आयोजितानां व्यापारप्रदर्शनानां प्रदर्शनीनां वा विषयः आगच्छति तदा बहवः अवसराः न सन्ति; तथापि "व्यापारपसिफिका" इत्यादीनि केचन क्षेत्रीयकार्यक्रमाः नियुए सहितं प्रशान्तद्वीपराष्ट्रेषु व्यावसायिकसम्बन्धं इच्छन्तीनां कृते उपयोगी मञ्चाः भवितुम् अर्हन्ति अन्यविकल्पेषु फिजी इत्यादिषु समीपस्थेषु देशेषु आयोजितानां बृहत्तरक्षेत्रीय-उद्योग-विशिष्ट-प्रदर्शनानां अन्वेषणं भवति (यथा फिजी-ऑस्ट्रेलिया-व्यापार-मञ्चः) यत् स्थानीयव्यापाराणां & क्षेत्रीय-हितधारकाणां च आकर्षणं करोति, एतादृशेषु कार्यक्रमेषु उपस्थितिम् आकर्षयति, साझेदारी-संभावनानां वा बहु-राष्ट्र-सहकार्यस्य वा इच्छुकानाम् लाभं दातुं शक्नोति ज्ञातव्यं यत् विशिष्टेषु आयोजनेषु सहभागितायाः विचारं कुर्वन् व्यक्तिगतव्यापारैः यथोचितपरिश्रमः करणीयः यत्र प्रासंगिकाः प्राधिकारिणः राष्ट्रियभागीदारीविनियमानाम्/आवश्यकतानां/प्राथमिकतानां वा व्यापारबाधानां/प्राथमिकतानां विषये अद्यतनं & सटीकं सूचनां प्रदातुं शक्नुवन्ति ये परिवर्तनशीलाः भवन्ति अतः नियमितरूपेण अद्यतनीकरणस्य सल्लाहः दीयते . समग्रतया, यद्यपि नियुए बृहत्तरदेशानां इव अन्तर्राष्ट्रीयक्रयणमार्गाः व्यापारप्रदर्शनानि च न प्रदातुं शक्नोति तथापि पर्यटन, कृषि, मत्स्यपालनक्षेत्रेषु व्यवसायानां कृते अद्वितीयावकाशान् प्रस्तुतं करोति एतेषां मार्गानाम् अन्वेषणं कृत्वा देशस्य समीपस्थेषु क्षेत्रीयकार्यक्रमेषु विचारं कृत्वा आकांक्षिणः अन्तर्राष्ट्रीयसप्लायराः सम्भाव्यतया नियुए-व्यापारैः सह फलप्रदं साझेदारी स्थापयितुं शक्नुवन्ति
नियुए-देशे कतिपयानि सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति येषां उपयोगेन निवासिनः आगन्तुकाः च प्रायः सूचनां अन्वेष्टुं शक्नुवन्ति । एतेषु अन्वेषणयन्त्रेषु विस्तृतश्रेणीजालस्थलानां, वार्तालेखानां, चित्राणां, अन्येषां च ऑनलाइनसामग्रीणां प्रवेशः प्राप्यते । अत्र नियू-नगरस्य केचन लोकप्रियाः अन्वेषणयन्त्राणि तेषां जालपुट-सङ्केताभिः सह सन्ति । 1. गूगल (www.google.com) - गूगलः सर्वाधिकं प्रयुक्तं वैश्विकरूपेण मान्यताप्राप्तं च अन्वेषणयन्त्रम् अस्ति । अत्र व्यापकं अन्वेषणपरिणामाः, नक्शाः, चित्राणि, भिडियो, अनुवादाः च इत्यादीनि विविधानि अतिरिक्तविशेषतानि च प्राप्यन्ते । 2. Bing (www.bing.com) - Bing इति अन्यत् लोकप्रियं अन्वेषणयन्त्रं Niue-नगरे प्रयुक्तम् अस्ति । एतत् चित्रस्य, भिडियो-अन्वेषणस्य च सह प्रासंगिकान् अन्वेषणपरिणामान् प्रदाति । 3. याहू (www.yahoo.com) - याहू अन्वेषणं Bing इत्यस्य एल्गोरिदम् इत्यनेन संचालितं जालसन्धानं तथा च स्वस्य अतिरिक्तविशेषताः यथा समाचार-अद्यतनं, ईमेल-सेवाः च प्रदाति 4. DuckDuckGo (duckduckgo.com) - DuckDuckGo एकं गोपनीयता-केन्द्रितं अन्वेषणयन्त्रं यत् उपयोक्तृक्रियाकलापं न निरीक्षते अथवा ब्राउजिंग् इतिहासस्य आधारेण अन्वेषणपरिणामान् व्यक्तिगतं न करोति। 5. Startpage (www.startpage.com) - Startpage इति अन्यत् गोपनीयता-उन्मुखं अन्वेषणयन्त्रं यत् उपयोक्तृदत्तांशं न अनुसृत्य गूगलस्य वास्तविकं अन्वेषणपरिणामं वितरति। 6. इकोसिया (www.ecosia.org) - इकोसिया एकं अद्वितीयं पर्यावरण-अनुकूलं अन्वेषण-इञ्जिनम् अस्ति यत् स्वस्य विज्ञापन-आयस्य महत्त्वपूर्णं भागं विश्वव्यापीरूपेण वृक्षरोपण-परियोजनानां प्रति दानं करोति। एते केवलं नियुए-देशे सामान्यतया प्रयुक्तानां जालपुटानां केचन उदाहरणानि सन्ति; तथापि, एतत् ज्ञातव्यं यत् व्यक्तिनां व्यक्तिगतप्राथमिकताः भवितुम् अर्हन्ति यदा सूचनाः ऑनलाइन अन्वेषणस्य विषयः आगच्छति।

प्रमुख पीता पृष्ठ

नियुए दक्षिणप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । आकारस्य अभावेऽपि अस्य अनेकाः उपयोगिनो पीतपृष्ठानि सन्ति ये विविधसेवानां आवश्यकतानां च पूर्तिं कुर्वन्ति । अत्र नियुए-नगरस्य केचन मुख्याः पीताः पृष्ठाः, तेषां जालपुटैः सह सन्ति । 1. Directory.nu: एषा वेबसाइट् Niue कृते आधिकारिक ऑनलाइन निर्देशिकारूपेण कार्यं करोति तथा च द्वीपे व्यवसायानां, संस्थानां, सेवानां, सर्वकारीयविभागानाम् च व्यापकसूचीं प्रदाति। https://www.directory.nu/ इत्यत्र भवन्तः तत् प्राप्तुं शक्नुवन्ति । 2. पीतपृष्ठानि Niue: अयं मञ्चः Niue मध्ये स्थानीयव्यापाराणां विस्तृतनिर्देशिकां प्रदाति यत् उद्योगेन वा सेवाप्रकारेण वा वर्गीकृतम् अस्ति। एतत् प्रत्येकस्य सूचीकरणस्य सम्पर्कविवरणं, पता, कदाचित् समीक्षा अपि प्रदाति । तेषां जालपुटं https://yellowpagesniue.com/ इत्यत्र द्रष्टुं शक्नुवन्ति । 3. व्यावसायिकसूचीविश्वः : यद्यपि Niue कृते विशिष्टं नास्ति तथापि अस्मिन् अन्तर्राष्ट्रीयव्यापारनिर्देशिकायां Niue सहित विश्वव्यापी विभिन्नदेशानां सूचीः समाविष्टाः सन्ति । एतत् भवन्तं विशिष्टव्यापाराणां अन्वेषणं कर्तुं वा देशे स्थानीयप्रतिष्ठानानां विषये प्रासंगिकसूचनाः अन्वेष्टुं श्रेणीषु ब्राउज् कर्तुं वा शक्नोति । तेषां जालपुटं https://www.businesslist.world/ इति । 4. Niuē Mail: यद्यपि मुख्यतया .nu डोमेननाम (Nue कृते देशसङ्केतः शीर्षस्तरीयः डोमेन्) युक्तानां जनानां कृते ईमेलसेवाप्रदाता अस्ति तथापि Niuē Mail इत्यत्र निवसतां जनानां आवश्यकतां विशेषतया पूरयति लघु परन्तु उपयोगी व्यावसायिकनिर्देशिका अपि अस्ति द्वीपं वा तत्र व्यापारं कर्तुम् इच्छन् वा। स्मर्यतां यत् अल्पजनसंख्यायाः आकारस्य दूरस्थस्थानस्य च कारणात् केषाञ्चन प्रतिष्ठानानां ऑनलाइन-उपस्थितिः न स्यात् अथवा एतेषु मञ्चेषु समीचीनतया सूचीकृता न स्यात् कृपया ज्ञातव्यं यत् एतानि जालपुटानि कालान्तरे परिवर्तनं कर्तुं शक्नुवन्ति; अतः केवलं तेषु अवलम्बितुं पूर्वं ते अद्यापि सक्रियरूपेण कार्यं कुर्वन्ति वा इति द्विवारं परीक्षितुं सर्वदा सल्लाहः भवति । तदतिरिक्तं, द्वीपे उपलब्धानां स्थानीयव्यापाराणां सेवानां च विषये अधिकविस्तृतसूचनार्थं नियूनगरस्य पर्यटनकार्यालयेन वा वाणिज्यसङ्घेन वा सम्पर्कं कर्तुं विचारयितुं शक्नुवन्ति।

प्रमुख वाणिज्य मञ्च

नियुए इति लघुप्रशान्तद्वीपराष्ट्रं यस्य जनसंख्या प्रायः १६०० अस्ति । आकारस्य दूरस्थस्थानस्य च कारणात् नियुए-नगरस्य ई-वाणिज्य-उद्योगः तुल्यरूपेण सीमितः अस्ति । परन्तु स्थानीयजनसङ्ख्यायाः आवश्यकतां पूरयन्तः कतिचन ऑनलाइन-मञ्चाः सन्ति । अत्र नियुए-नगरस्य केचन मुख्याः ई-वाणिज्य-मञ्चाः सन्ति । 1. ShopNiue: इदं Niue-नगरस्य प्राथमिक-ई-वाणिज्य-जालस्थलेषु अन्यतमम् अस्ति, यत्र वस्त्रं, सामानं, गृहसज्जा-वस्तूनि, इत्यादीनि उत्पादानाम् एकां श्रेणीं प्राप्यते वेबसाइट् मध्ये विभिन्नाः स्थानीयव्यापाराः विक्रेतारश्च समाविष्टाः सन्ति, येन स्थानीयतया शॉपिङ्गस्य अवसराः प्राप्यन्ते । तेषां जालपुटं www.shopniue.com इत्यत्र द्रष्टुं शक्नुवन्ति। 2. नियुटोप् : अयं मञ्चः द्वीपे स्थानीयकलाकारैः शिल्पिभिः निर्मितानाम् पारम्परिकहस्तशिल्पानां विक्रयणं प्रति केन्द्रितः अस्ति । अस्मिन् पारम्परिकवस्त्राणि (उदा. "tivaevae"), काष्ठानि उत्कीर्णानि, आभूषणं, बुनाशिल्पानि च इत्यादीनि अद्वितीयहस्तनिर्मितवस्तूनि प्रदर्श्यन्ते । तेषां संग्रहं ब्राउज् कर्तुं वा Niue-नगरस्य शिल्पिनां प्रत्यक्षतया क्रयणं कर्तुं www.niutop.com इति सञ्चिकां पश्यन्तु । 3. अलेकी : अलेकी नियुए-नगरस्य एकः ऑनलाइन-किराणां भण्डारः अस्ति यत्र ताजाः उत्पादाः आरभ्य गृहे आवश्यकवस्तूनि यथा भण्डारगृहस्य मुख्यानि, प्रसाधनसामग्री च विविधानि खाद्यवस्तूनि प्रदाति। ते निवासिनः द्वीपे भौतिकरूपेण भण्डारं न गन्तुं किराणां वस्तूनि आदेशयितुं सुलभमार्गं प्रददति । तेषां सूचीं अन्वेष्टुं वा नियुए-देशस्य अन्तः किराणां वितरणार्थं आदेशं दातुं वा, www.shopaleki.com इति सञ्चिकां पश्यन्तु। अस्य दूरस्थं स्थानं, अल्पजनसंख्यां च दृष्ट्वा 4.Niuenews.com/shop आवश्यकतावशात् व्यक्तिनां कृते वैकल्पिकं विपण्यस्थानं प्रदाति। यद्यपि केवलं ई-वाणिज्यमञ्चः नास्ति तथापि 5.Facebook Marketplace अपि स्थानीयजनानाम् मध्ये लोकप्रियम् अस्ति तथा क्रयणार्थं अनौपचारिकस्रोतरूपेण उपयोक्तुं शक्यते समुदायस्य अन्तः वस्तूनि विक्रयणं च। एते केचन प्रमुखाः ई-वाणिज्य-मञ्चाः उपलभ्यन्ते नियुए-नगरस्य निवासिनः कृते । इदं महत्त्वपूर्णं यत् सीमित-अन्तर्जाल-संपर्कस्य कारणात्, बृहत्तरराष्ट्रानां तुलने ऑनलाइन-शॉपिङ्ग्-विकल्पाः भिन्नाः भवितुम् अर्हन्ति । एतेषां मञ्चानां उपलब्धतां पश्यितुं वा... अद्यतनसूचनार्थं स्थानीयाधिकारिभिः सह सम्पर्कं कुर्वन्तु।

प्रमुखाः सामाजिकमाध्यममञ्चाः

दक्षिणप्रशान्तमहासागरे स्थितः लघुद्वीपदेशः नियुए अस्ति । अस्य जनसंख्या १६०० जनाः सन्ति, अस्य अद्भुतप्राकृतिकदृश्यानां, अद्वितीयसंस्कृतेः च कृते प्रसिद्धम् अस्ति । आकारस्य अभावेऽपि नियुए-नगरं प्रौद्योगिकीम् आलिंगितवान्, कतिपयानि सामाजिकमाध्यममञ्चानि च विकसितवान् ये अस्य निवासिनः लोकप्रियाः सन्ति । अत्र नियुए-नगरस्य केचन सामाजिकसंजालस्थानानि सन्ति । 1. AvateleNet (www.avatelenet.com): AvateleNet इति सामाजिकसंजालस्थलं यत् उपयोक्तृभ्यः प्रोफाइलं निर्मातुं, मित्रैः सह सम्बद्धं कर्तुं, छायाचित्रं विडियो च साझां कर्तुं, समूहेषु सम्मिलितुं, चर्चासु भागं ग्रहीतुं च अनुमतिं ददाति। स्थानीयसमुदायेन सम्बद्धतायै अस्य व्यापकरूपेण उपयोगः भवति । 2. AlofiBook (www.alofibook.nu): AlofBook इति नियुए-नगरस्य अन्यत् लोकप्रियं सामाजिकमाध्यममञ्चम् अस्ति । उपयोक्तारः प्रोफाइलं निर्मातुम्, अद्यतनं, छायाचित्रं च साझां कर्तुं, मित्रैः सह गपशपं कर्तुं, स्वरुचिम् आधारीकृत्य समुदायेषु सम्मिलितुं, स्थानीयघटनानां अन्वेषणं कर्तुं च शक्नुवन्ति । 3. Tafiti Social (www.tafitisocial.com): Tafiti Social इति नियुए-नगरस्य एकः वर्धमानः सामाजिकसंजालस्थलः अस्ति यः जनान् तेषां रुचिः अथवा शौकस्य आधारेण तेषां संयोजने केन्द्रितः अस्ति। उपयोक्तारः अन्यैः सह संलग्नाः सन्तः स्वकौशलं वा अनुरागं वा प्रकाशयन् प्रोफाइलं निर्मातुम् अर्हन्ति येषां समानरुचिः अस्ति । 4. MatavaiChat (www.matavaichat.org): MatavaiChat मुख्यतया Niue मध्ये उपयोक्तृभ्यः निजीचैट् अथवा समूहवार्तालापद्वारा परस्परं सम्बद्धं कर्तुं तत्क्षणसन्देशप्रसारणमञ्चरूपेण कार्यं करोति। उल्लेखनीयं यत् नियुए-नगरस्य सीमितजनसंख्यायाः कारणात्, देशस्य विशिष्टसंस्कृतेः परम्पराणां च संरक्षणाय केन्द्रीकरणस्य कारणात् एतेषु मञ्चेषु बृहत्तरदेशानां तुलने तावन्तः सक्रियप्रयोक्तारः न भवेयुः तथापि ते स्थानीयजनानाम् कृते स्वसांस्कृतिकविरासतां प्रति निष्ठावान् स्थातुं डिजिटलरूपेण परस्परं सम्बद्धतां प्राप्तुं अत्यावश्यकसाधनरूपेण कार्यं कुर्वन्ति । कृपया ज्ञातव्यं यत् एतेषु केषुचित् जालपुटेषु विद्यमानसदस्यानां माध्यमेन आमन्त्रणस्य वा प्रवेशस्य वा आवश्यकता भवितुम् अर्हति यतः ते विशेषतया नियुए-नगरस्य निवासिनः कृते निर्मिताः सन्ति ।

प्रमुख उद्योग संघ

दक्षिणप्रशान्तसागरे स्थितः लघुद्वीपदेशः निउए-देशः स्वस्य अर्थव्यवस्थां चालयितुं विविधैः उद्योगैः, संघैः च प्रसिद्धः अस्ति । अत्र नियू-नगरस्य केचन मुख्याः उद्योगसङ्घाः स्वस्वजालस्थलैः सह सन्ति । 1. Niue Chamber of Commerce (NCC) - NCC अर्थव्यवस्थायाः विभिन्नक्षेत्रेषु विभिन्नव्यापाराणां प्रतिनिधित्वं करोति तथा च Niue अन्तः निवेशं व्यापारं च प्रवर्धयितुं कार्यं करोति। वेबसाइटः ncc.nu 2. जैविक उत्पादकसङ्घः (OGA) - OGA नियुए जैविककृषेः समर्थने, स्थानीयजैविक उत्पादकानां कृते संसाधनं, प्रशिक्षणं, संजालस्य अवसरं च प्रदातुं केन्द्रीक्रियते। वेबसाइट्: oganiueni.org 3. नियुए पर्यटनकार्यालयः (एनटीओ) - नियूए-नगरस्य प्राथमिक-आर्थिकक्षेत्रेषु अन्यतमत्वेन पर्यटनस्य प्रचारार्थं एनटीओ महत्त्वपूर्णां भूमिकां निर्वहति । ते पर्यटन-उत्पादानाम्/सेवानां प्रभावीरूपेण विकासाय, विपणनाय च यात्रा-एजेण्टैः, भ्रमण-सञ्चालकैः, आवास-प्रदातृभिः, अन्यैः हितधारकैः च सह निकटतया कार्यं कुर्वन्ति । वेबसाइटः niuetourism.com 4. नियुए मत्स्यपालनसङ्घः (FAN) - FAN द्वीपे मत्स्यपालनउद्योगव्यावसायिकानां हितस्य प्रतिनिधित्वं करोति यत्र वाणिज्यिकमत्स्यजीविनः, नौकास्वामिनः/सञ्चालकाः, संसाधकाः/निर्यातकाः सन्ति येन स्थानीयमत्स्यपालनसंसाधनात् अधिकतमं लाभं प्राप्तुं स्थायिप्रथाः सुनिश्चिताः भवन्ति। 5. कृषिविभागः - यद्यपि सख्तीपूर्वकं स्वतः संघः नास्ति; तथापि, कृषिविभागः स्थायिकृषिप्रथानां वर्धनार्थं नीतयः निर्मातुं तकनीकीसहायता/प्रशिक्षणकार्यक्रमाः इत्यादीनि समर्थनसेवाः प्रदातुं कृषिविकासस्य पोषणार्थं महत्त्वपूर्णां भूमिकां निर्वहति। 6. सहकारीसङ्घप्राधिकरणम् (CSA) - सीएसए कृषि, खुदरा/व्यापारसहकारी इत्यादिषु विभिन्नक्षेत्रेषु सहकारीसमाजानाम् निरीक्षणं कुर्वन् छत्रसङ्गठनस्य रूपेण कार्यं करोति ये द्वीपे आर्थिकक्रियाकलापयोः महत्त्वपूर्णां भूमिकां निर्वहन्ति। 7.Niue Arts & Crafts Association(NACA)-NACA लकड़ी नक्काशी,कुम्भकार-हड्डी-शैल-उत्कीर्णन सहित पारम्परिककला-शिल्पेषु संलग्नानाम् स्थानीय-कारीगरानाम् प्रचारं करोति।इदं निष्पक्षव्यापार-प्रथानां सुनिश्चित्य एतासां अद्वितीय-सांस्कृतिक-परम्पराणां संरक्षणस्य दिशि कार्यं करोति।Website:naca. नु एते संघाः, संस्थाः च नियुए-देशस्य अनेकक्षेत्रेषु विकासं, स्थायित्वं, विकासं च प्रवर्धयितुं सक्रियरूपेण योगदानं ददति । मनसि धारयतु यत् सूची सम्पूर्णा न भवेत् यतः लघुतराः, क्षेत्रविशिष्टाः संघाः वा संस्थाः वा भवितुम् अर्हन्ति ।

व्यापारिकव्यापारजालस्थलानि

नियुए दक्षिणप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । यद्यपि अस्य जनसंख्या तुल्यकालिकरूपेण अल्पा अस्ति तथापि आर्थिकव्यापारसम्बद्धानां कार्याणां कृते अस्य ऑनलाइन-उपस्थितिः अस्ति । अत्र नियुए-सम्बद्धाः केचन आर्थिकव्यापारजालस्थलानि स्वस्व-URL-सहितं सन्ति । 1. नियुए वाणिज्य संघ - https://www.niuechamber.com/index.php नियुए वाणिज्यसङ्घस्य आधिकारिकजालस्थले द्वीपे व्यापारस्य अवसरानां, निवेशस्य वातावरणस्य, वाणिज्यसम्बद्धानां वार्तानां च सूचनाः प्राप्यन्ते । 2. व्यापारसूचनाजालप्रणाली (TINs) - http://niuetrade.info/ TINs इति एकं इलेक्ट्रॉनिकं मञ्चं यत् व्यवसायान् व्यापारसम्बद्धसूचनाः यथा सीमाशुल्कनियमाः, शुल्काः, विनियमाः, नियुए-विशिष्टानि निर्यात-आयातसम्पदां च प्राप्तुं समर्थयति 3. नियू-सर्वकारः - आर्थिकविकासमन्त्रालयः (MED) - http://www.gov.nu/wb/pages/structure/ministries.php एमईडी इत्यस्य जालपुटे नियुए-नगरस्य आर्थिकविकाससम्बद्धानां सर्वकारीयनीतीनां विषये अन्वेषणं प्राप्यते । अस्मिन् द्वीपे उद्यमशीलतायाः प्रवर्धनार्थं सर्वकारेण कृतानां निवेशावसरानाम्, उपक्रमानाञ्च अद्यतनसूचनाः समाविष्टाः सन्ति । 4. नियुए मध्ये निवेशं कुर्वन्तु - https://investinniuenz.com/ एषा वेबसाइट् नियूए-देशस्य अन्तः पर्यटनम्, कृषिः, नवीकरणीय-ऊर्जा, मत्स्यपालनम् इत्यादिषु विविधक्षेत्रेषु व्यावसायिक-अवकाशानां अन्वेषणं कर्तुं रुचिं विद्यमानानाम् सम्भाव्य-निवेशकानां कृते सूचनां प्रदाति 5. राष्ट्रीय विकास योजना 2019-2023 (एनडीपी) - http://niuedcl.gov.nu/documents/policies-strategies/245-national-development-plan-ndp-2019-2023.html एनडीपी चतुर्वर्षीयकालखण्डे समावेशीवृद्ध्यर्थं स्थायिविकासाय च सर्वकारेण निर्धारितानां सामरिकप्राथमिकतानां रूपरेखां ददाति। अस्मिन् दस्तावेजे निवेशप्रवर्धनार्थं लक्षितानां प्रमुखक्षेत्राणां अन्वेषणं प्रदत्तम् अस्ति । कृपया ज्ञातव्यं यत् कालान्तरे जालपुटेषु परिवर्तनं वा अद्यतनीकरणं वा भवति; अतः एतेषु URL-स्थानेषु प्रवेशात् पूर्वं तेषां अस्तित्वस्य सत्यापनम् अनुशंसितम् ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

दक्षिणप्रशान्तमहासागरे स्थितस्य लघुद्वीपराष्ट्रस्य निउए इत्यस्य व्यापारदत्तांशः अनेकजालस्थलेषु उपलभ्यते । अत्र केचन जालपुटाः सन्ति यत्र भवान् Niue -नगरस्य व्यापारदत्तांशं प्राप्नुयात्: 1. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC): ITC नियूसहितस्य विभिन्नदेशानां व्यापकव्यापारसांख्यिकी, बाजारविश्लेषणं च प्रदाति। भवान् Niue इत्यस्य व्यापारदत्तांशं तेषां जालपुटस्य माध्यमेन प्राप्तुं शक्नोति: https://www.intracen.org/ 2. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः : संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः Niue सहितं विश्वव्यापीरूपेण अनेकदेशानां विस्तृतं अद्यतनं वार्षिकं अन्तर्राष्ट्रीयव्यापारसांख्यिकीयं प्राप्तुं प्रदाति। भवान् तेषां जालपुटं गत्वा निम्नलिखितलिङ्कस्य उपयोगेन Niue इत्यस्य व्यापारदत्तांशं अन्वेष्टुं शक्नोति: https://comtrade.un.org/ 3. विश्व एकीकृतव्यापारसमाधानम् (WITS): WITS एकः ऑनलाइन मञ्चः अस्ति यः अन्तर्राष्ट्रीयवस्तूनाम् व्यापारस्य शुल्कस्य च आँकडानां प्रवेशं प्रदाति। अत्र नियुए-सहितानाम् विभिन्नदेशानां व्यापार-प्रतिमानानाम् विश्लेषणं, दृश्यीकरणं च कर्तुं विविधानि साधनानि प्रदत्तानि सन्ति । भवान् Niue-नगरस्य व्यापार-आँकडानां अन्वेषणं तेषां जालपुटस्य माध्यमेन कर्तुं शक्नोति: https://wits.worldbank.org/ 4. वैश्विकव्यापार एटलस् : वैश्विकव्यापार एटलसः अन्यः स्रोतः अस्ति यः बहुदेशानां सीमाशुल्कसेवाभ्यः व्यापकं वैश्विकं आयातनिर्यातदत्तांशं प्रदाति। अस्मिन् नियुए-देशस्य अन्तर्राष्ट्रीयव्यापारक्रियाकलापानाम् विषये सूचनाः अपि च तस्य वाणिज्यसम्बद्धाः अन्ये आर्थिकसूचकाः आयाताः/निर्यातसंरचना च समाविष्टाः सन्ति । तेषां जालपुटं पश्यन्तु: https://www.gtis.com/gta 5.व्यापारनक्शा: व्यापारनक्शा एकः विश्वसनीयः स्रोतः अस्ति यः देशैः अथवा उत्पादवर्गैः वैश्विकनिर्यात-आयातप्रवाहस्य सूचनां प्रदाति यत्र नियूए-आधारितैः सह विश्वव्यापीभिः व्यवसायैः आरोपितशुल्कं वा निर्यातबाजारं वा इत्यादिभिः जटिलविवरणैः सह। विश्व-अर्थव्यवस्थाभिः सह अस्य देशस्य व्यापार-समागमस्य विषये अधिकं अन्वेष्टुं अत्र गच्छन्तु – https://trademap.org/Country_SelProductCountry_TS.aspx?nvpm=1|||||||2519&cmp_=CountryReporter&pt=&prt=783&yr=2019&evoCC=true कृपया ज्ञातव्यं यत् एतेषु जालपुटेषु तेषां व्यापारदत्तांशस्य पूर्णप्रवेशार्थं पञ्जीकरणस्य अथवा भुक्तिः आवश्यकी भवितुम् अर्हति ।

B2b मञ्चाः

न्यूजीलैण्ड्-देशस्य ईशानदिशि स्थितं लघु-प्रशान्तद्वीप-राष्ट्रं नियुए-नगरम् अस्ति । अस्य आकारं जनसंख्यां च दृष्ट्वा बृहत्तरदेशवत् B2B मञ्चानां विस्तृतपरिधिः न स्यात् । तथापि अत्र केचन सम्भाव्य B2B मञ्चाः सन्ति ये Niue-नगरस्य व्यवसायान् पूरयन्ति: 1. Niue Chamber of Commerce and Industry (NCCI) - NCCI इत्यस्य वेबसाइट् स्थानीयव्यापाराणां संयोजनाय द्वीपे उद्यमिनः कृते संसाधनं प्रदातुं च केन्द्ररूपेण कार्यं करोति। यद्यपि एतत् विशेषतया ई-वाणिज्यमञ्चरूपेण कार्यं न कर्तुं शक्नोति तथापि संजालस्य सम्भाव्यव्यापारसाझेदारानाम् अन्वेषणाय च बहुमूल्यं संसाधनं भवितुम् अर्हति । जालपुटम् : www.niuechamber.com 2. प्रशांतद्वीपव्यापारः निवेशः (PTI) - PTI Niue सहित विभिन्नेषु प्रशान्तद्वीपराष्ट्रेषु सेवां प्रदाति। तेषां उद्देश्यं भवति यत् सम्पूर्णे प्रशान्तक्षेत्रे विविध-उद्योगानाम् व्यापारिणः, निर्यातकाः, आयातकाः, निवेशकाः च स्वस्य ऑनलाइन-मञ्चस्य माध्यमेन सम्बद्धाः भवेयुः । वेबसाइट् : www.pacifictradeinvest.com 3. अलीबाबा - यद्यपि नियुए अथवा प्रशान्तक्षेत्रस्य विशिष्टं नास्ति तथापि अलीबाबा एकः वैश्विकः B2B विपण्यस्थानः अस्ति यः विश्वव्यापीरूपेण क्रेतारः आपूर्तिकर्ताश्च संयोजयति। विश्वस्य आपूर्तिकर्तानां विस्तृतजालेन सह विविध-उद्योगानाम् सेवां कुर्वन् अन्तर्राष्ट्रीयरूपेण उत्पादानाम् स्रोतांशस्य वा व्यापार-साझेदारानाम् अन्वेषणस्य विकल्परूपेण गणयितुं शक्यते 4. TradeKey - अलीबाबा इत्यस्य सदृशं TradeKey इत्येतत् अन्यत् अन्तर्राष्ट्रीयं B2B मञ्चं वर्तते यत् विभिन्नेषु उद्योगेषु वैश्विकरूपेण क्रेतारः विक्रेतारश्च संयोजयति। 5.SeafoodTrade.net - SeafoodTrade.net विभिन्नानां आपूर्तिकर्तानां समुद्रीभोजनस्य उत्पादसूचीनां प्रवेशं प्रदातुं विश्वव्यापीरूपेण विभिन्नेषु देशेषु समुद्रीभोजन-उद्योगस्य अन्तः व्यापारस्य सुविधायां विशेषज्ञतां प्राप्नोति। इदं ज्ञातव्यं यत् एते उल्लिखिताः मञ्चाः देशविशिष्टाः अथवा केवलं नियुए-सङ्घस्य समर्पिताः न भवेयुः यतः ते अन्तर्राष्ट्रीयविपण्यं लक्ष्यं कुर्वन्ति; तथापि, ते सम्भाव्यतया नियुए आधारितव्यापाराणां सेवां कर्तुं शक्नुवन्ति ये स्वस्थानीयबाजारात् परं B2B अवसरान् अन्विष्यन्ति। कृपया स्मर्यतां यत् उपरि उल्लिखिते कस्यापि ऑनलाइन-मञ्चस्य सह संलग्नतायां यथायोग्यं परिश्रमं करणीयम्, यत्किमपि व्यावसायिकव्यवहारं कर्तुं पूर्वं आपूर्तिकर्तानां योग्यतायाः सावधानीपूर्वकं सत्यापनम् करणीयम्।
//