More

TogTok

मुख्यविपणयः
right
देश अवलोकन
केप वर्डे, आधिकारिकतया केप वर्डे गणराज्यम् इति प्रसिद्धः, मध्य अटलाण्टिकमहासागरे स्थितः देशः अस्ति । अस्मिन् दशज्वालामुखीद्वीपानां समूहः, अनेकाः द्वीपाः च सन्ति, ये पश्चिमाफ्रिकादेशस्य तटतः ५७० किलोमीटर् दूरे स्थिताः सन्ति । कुलभूमिक्षेत्रं प्रायः ४,०३३ वर्गकिलोमीटर् अस्ति, केप वर्डे-नगरस्य जनसंख्या ५५०,००० जनाः सन्ति । पुर्तगालेन ऐतिहासिकस्य उपनिवेशस्य कारणेन पुर्तगालीभाषा देशे भाष्यते इति राजभाषा अस्ति । परन्तु स्थानीयनिवासिषु क्रियोल्भाषा बहुधा प्रचलति । केप वर्डे-नगरे उष्णकटिबंधीयजलवायुः अस्ति, यत्र वर्षे अत्यल्पवृष्टिः भवति । द्वीपेषु २३ तः २९ डिग्री सेल्सियस (७३ तः ८४ डिग्री फारेनहाइट्) यावत् औसतं तापमानं भवति, अतः उष्णमौसमं, सुन्दरं समुद्रतटं च इच्छन्तीनां पर्यटकानां कृते आकर्षकं गन्तव्यं भवति केप वर्डे-नगरस्य अर्थव्यवस्था पर्यटन-व्यापार-आदिषु सेवाउद्योगेषु बहुधा अवलम्बते । प्रत्येकस्मिन् द्वीपे दृश्यमानानां आश्चर्यजनकदृश्यानां, विविधसंस्कृतीनां च कारणेन देशस्य आयजनने पर्यटनस्य महत्त्वपूर्णा भूमिका अस्ति । तदतिरिक्तं केप वर्डे इत्यनेन नवीकरणीय ऊर्जा आधारभूतसंरचनायां निवेशेन आर्थिकविविधतायां महती प्रगतिः कृता अस्ति । केपवर्डे-नगरस्य सांस्कृतिकविरासतां तस्य आफ्रिका-पुर्तगाली-प्रभावं प्रतिबिम्बयति । मोर्ना इति लयात्मकसङ्गीतशैली तेषां लोकप्रियतमानां सांस्कृतिकनिर्यातानां मध्ये एकः इति मन्यते । मोर्ना इत्यस्याः प्रसिद्धिः केप वर्डेस्-नगरस्य अन्तर्राष्ट्रीयप्रसिद्धा गायिका सेसारिया एवोरा इत्यनेन "नग्नपददीवा" इति नाम्ना प्रसिद्धा अभवत् । १९७५ तमे वर्षे पुर्तगालदेशात् स्वातन्त्र्यं प्राप्तवान् ततः परं केप वर्डे वर्षेषु शान्तिपूर्णराजनैतिकसंक्रमणैः सह आफ्रिकादेशस्य स्थिरतमप्रजातन्त्रेषु अन्यतमः इति स्थापितः सारांशेन केप वर्डे-नगरं विश्वव्यापीरूपेण आगन्तुकान् आकर्षयति इति समृद्धसांस्कृतिकविरासतां च सह श्वासप्रश्वासयोः कृते प्राकृतिकसौन्दर्यं प्रददाति । अस्य स्थिरराजनैतिकव्यवस्था आर्थिकविविधीकरणस्य प्रयत्नैः सह मिलित्वा अग्रे अन्वेषणीयं रोचकं गन्तव्यं स्थानं ददाति
राष्ट्रीय मुद्रा
केप वर्डे, आधिकारिकतया काबो वर्डे गणराज्यम् इति नाम्ना प्रसिद्धम्, आफ्रिकादेशस्य पश्चिमतटस्य समीपे स्थितं लघुद्वीपराष्ट्रम् अस्ति । केप वर्डे-नगरे प्रयुक्ता मुद्रा केप वर्डे-एस्कुडो (CVE) इति उच्यते, यस्य चिह्नं "Esc" इति । केप वर्डे-नगरस्य मुद्रास्थितेः विषये केचन प्रमुखतथ्यानि अत्र सन्ति । 1. मुद्रा : केप वर्डी एस्कुडो १९१४ तमे वर्षात् केप वर्डे इत्यस्य आधिकारिकमुद्रा अस्ति यदा एतत् पुर्तगाली रियल इत्यस्य स्थाने आगतवान् । इदं काबो वर्डे-नगरस्य केन्द्रीयबैङ्केन निर्गतम् अस्ति । 2. विनिमयदरः : CVE तथा USD अथवा EUR इत्यादीनां प्रमुखमुद्राणां मध्ये विनिमयदरः आर्थिककारकाणां आधारेण नियमितरूपेण उतार-चढावः भवति । धनस्य आदानप्रदानात् पूर्वं वर्तमानदराणां जाँचः करणीयः । 3. संप्रदायः : केपवर्डी-देशस्य एस्कुडो-इत्येतत् नोटैः मुद्राभिः च आगच्छति । नोट्-पत्राणि २००००, १०००, ५००, २००,१००० एस्कुडो-संप्रदायेषु उपलभ्यन्ते; मुद्रासु २००, १०० एस्कुडो इत्यस्य सम्प्रदायः अपि च ५०,२५,१० एस्कुडो इत्यादीनि लघुमात्राः सन्ति । 4. सुलभता : यदा केप वर्डे-नगरस्य विभिन्नद्वीपेषु बङ्काः प्राप्यन्ते यत्र आगन्तुकानां निवासिनः च कृते मुद्राविनिमयसेवाः उपलभ्यन्ते; इदं ज्ञातव्यं यत् दूरस्थेषु अथवा न्यूनजनसंख्यायुक्तेषु क्षेत्रेषु एतादृशसेवासु सीमितप्रवेशः भवितुम् अर्हति । 5. मुद्रारूपान्तरणम् : केप वर्डे-नगरं गन्तुं वा अन्तः गन्तुं पूर्वं स्वस्य मुद्रा-आवश्यकतानां प्रबन्धनं अत्यावश्यकं यतः अन्तर्राष्ट्रीय-क्रेडिट्/डेबिट-कार्ड्-पत्राणि प्रमुखक्षेत्रेभ्यः अथवा पर्यटनस्थलेभ्यः बहिः सर्वदा स्वीक्रियन्ते न भवेयुः 6. एटीएम तथा क्रेडिट् कार्ड् : सालद्वीपे प्रायया अथवा सांता मारिया इत्यादिषु बृहत्तरेषु नगरेषु अथवा पर्यटनस्थलेषु एटीएम-स्थानानि प्राप्यन्ते ये स्थानीयमुद्रायां (CVE) नकदनिष्कासनार्थं अन्तर्राष्ट्रीयकार्डं स्वीकुर्वन्ति। होटेलेषु, भोजनालयेषु, बृहत्तरेषु भण्डारेषु च क्रेडिट् कार्ड् सामान्यतया स्वीक्रियते परन्तु अन्यत्र तस्य स्वीकारः सीमितः भवितुम् अर्हति । 7.Euro As Alternative: यद्यपि CVE इत्यस्य उपयोगः सम्पूर्णे देशे केवलं स्वसीमानां अन्तः दैनिकव्यवहारार्थं भवति; यूरोपीयदेशानां सामीप्यस्य पर्यटकानां लोकप्रियतायाः च कारणेन कदाचित् यूरो-नोट्-पत्राणि बहुधा प्रचलन्ति । तथापि लघुप्रतिष्ठानानां ग्राम्यक्षेत्राणां वा कृते स्थानीयमुद्रा हस्ते भवितुं अनुशंसितम्। 8. विनिमयबिन्दुः : बङ्कानां अतिरिक्तं विमानस्थानकेषु, होटेलेषु, केषुचित् वाणिज्यिकक्षेत्रेषु च अनुज्ञापत्रप्राप्तविनिमयस्थानानि उपलभ्यन्ते । ते भवतः मुद्रां केप वर्डीएस्कुडोस् इति परिवर्तनस्य सुविधाजनकं मार्गं प्रददति। उपसंहारः केप वर्डे केप वर्डे एस्कुडो इत्यस्य राष्ट्रियमुद्रारूपेण उपयोगं करोति । अस्य सुन्दरस्य द्वीपसमूहस्य भ्रमणकाले पूर्वमेव योजनां कृत्वा स्थानीयमुद्रायाः प्रवेशः सुनिश्चितः करणीयः ।
विनिमय दर
केप वर्डे इत्यस्य आधिकारिकमुद्रा केप वर्डे एस्कुडो (CVE) अस्ति । प्रमुखविश्वमुद्राभिः सह विनिमयदराणां विषये अत्र केचन अनुमानितानि आँकडानि सन्ति । 1 USD (संयुक्त राज्य अमेरिका डॉलर) ≈ 95 CVE १ यूरो (यूरो) ≈ ११० सीवीई १ जीबीपी (ब्रिटिश पौण्ड) ≈ १३० सीवीई 1 CAD (कनाडा डॉलर) ≈ 70 CVE कृपया ज्ञातव्यं यत् एते विनिमयदराः विपण्यस्थित्यानुसारं किञ्चित् भिन्नाः भवितुम् अर्हन्ति, तेषां उपयोगः सामान्यसन्दर्भरूपेण करणीयः । सटीकं अद्यतनसूचनार्थं अधिकृतवित्तीयसंस्थाभिः अथवा ऑनलाइनमुद्रापरिवर्तकैः सह जाँचं कर्तुं सर्वोत्तमम्।
महत्त्वपूर्ण अवकाश दिवस
पश्चिमाफ्रिकादेशस्य तटस्य समीपे स्थिते केप् वर्डे-नगरे वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । एते उत्सवाः केपवर्डी-संस्कृतेः अभिन्नः भागः सन्ति, राष्ट्रस्य समृद्धविरासतां परम्पराणां च प्रदर्शनं कुर्वन्ति । केप् वर्डे-नगरस्य एकः महत्त्वपूर्णः उत्सवः कार्निवलः अस्ति । लेन्ट्-मासस्य पूर्वमेव उत्सवः अयं सङ्गीतेन, नृत्येन, विस्तृतवेषभूषैः, परेडैः च परिपूर्णः जीवन्तं रङ्गिणं च आयोजनम् अस्ति । मोर्ना, कोलाडेरा इत्यादीनां पारम्परिकसङ्गीतस्य शब्दैः वीथीः सजीवाः भवन्ति । दिवसान् यावत् चलितस्य अस्मिन् सजीव-उत्सवे भागं ग्रहीतुं देशस्य सर्वेभ्यः जनाः एकत्रिताः भवन्ति । अन्यः महत्त्वपूर्णः उत्सवः जुलै-मासस्य ५ दिनाङ्के स्वातन्त्र्यदिवसः अस्ति । अस्मिन् दिने केप वर्डे-नगरस्य १९७५ तमे वर्षे पुर्तगाल-देशात् स्वतन्त्रता अभवत् ।अस्य उत्सवः सम्पूर्णे राष्ट्रे महता देशभक्तिना आचर्यते, यत्र परेडः, ध्वज-उत्थापन-समारोहाः, सांस्कृतिक-प्रदर्शनानि च सन्ति यत्र स्थानीय-सङ्गीतं, फुनाना-बटुक्-इत्यादीनां नृत्यरूपाणां च प्रदर्शनं भवति केप वर्डे-नगरे अपि क्रिसमस-उत्सवः बहुधा आचर्यते । "नाताल" इति नाम्ना प्रसिद्धः अयं द्वीपानां परितः सुन्दरं अलङ्कृतेषु चर्च-मन्दिरेषु अर्धरात्रे मिस्स-समारोहे भागं गृहीत्वा भोजनं साझां कर्तुं उपहारस्य आदान-प्रदानार्थं च परिवारान् एकत्र आनयति उत्सवस्य वातावरणं जनानां मध्ये एकतायाः भावः सृजति यतः ते एकत्र स्वविश्वासे आनन्दं कुर्वन्ति । साओ जोआओ बैप्टिस्ता अथवा जूनमासस्य २४ दिनाङ्के सेण्ट् जॉन् दिवसः अन्यः पारम्परिकः उत्सवः अस्ति यः धार्मिकविश्वासानाम् अथवा जातीयपृष्ठभूमिभेदानाम् अभावेऽपि सम्पूर्णे केपवर्डेयादेशे जनाः आचरन्ति।अस्मिन् "कोला सैन्जोन्" इत्यादीनां लोकनृत्यानां सङ्गमेन अस्मिन् ईसाईभोजदिवसेन सह सम्बद्धानां शुद्धिकरणसंस्कारस्य प्रतीकं अग्निकुण्डं भवति। एते उत्सवाः न केवलं उत्सवस्य अवसररूपेण कार्यं कुर्वन्ति अपितु सामुदायिकबन्धनं सुदृढं कुर्वन्ति, सांस्कृतिकविरासतां च रक्षन्ति । ते स्थानीयजनाः नृत्यप्रदर्शनस्य, संगीतसहकार्यस्य,पारम्परिकशिल्पप्रदर्शनस्य च माध्यमेन स्वप्रतिभां प्रदर्शयितुं समर्थयन्ति।इदं स्थानीयपर्यटकयोः कृते केपवर्डानगरस्य रोमाञ्चकारीसंस्कृतेः प्रथमतया अनुभवस्य अवसरं प्रदाति
विदेशव्यापारस्य स्थितिः
केप वर्डे, आधिकारिकतया काबो वर्डे गणराज्यम् इति नाम्ना प्रसिद्धम्, आफ्रिकादेशस्य वायव्यतटस्य समीपे स्थितं द्वीपराष्ट्रम् अस्ति । अस्य जनसंख्या अल्पा अस्ति तथा च अस्य अर्थव्यवस्था मुख्यतया विदेशेषु निवसतां केपवर्डी-जनानाम् सेवा, पर्यटनं, प्रेषणं च आधारितम् अस्ति । व्यापारस्य दृष्ट्या केप् वर्डे-देशः आन्तरिक-आवश्यकतानां पूर्तये आयातेषु बहुधा अवलम्बते । अस्मिन् देशे खाद्यपदार्थाः, पेट्रोलियमपदार्थाः, यन्त्राणि, उपकरणानि, रसायनानि, वस्त्राणि, परिधानं च इत्यादीनि विविधानि वस्तूनि आयातानि सन्ति । केपवर्डे-देशस्य मुख्यव्यापारसाझेदाराः पुर्तगाल-देशः, चीन-देशः, स्पेन्-देशः, नेदरलैण्ड्-देशः च सन्ति । देशस्य निर्यातः मुख्यतया मत्स्याः (टूना सहितं), कदलीफलं, काफीबीजं, फलानि च इत्यादीनि कृषिजन्यपदार्थानि सन्ति । केप वर्डे इत्यनेन मिण्डेलो-नगरे स्थिते निर्यात-प्रक्रिया-क्षेत्रे निर्मिताः केचन वस्त्र-सामग्री-उत्पादाः अपि निर्यातिताः । तदतिरिक्तं निर्यातस्य सम्भावनायुक्तं वायु-सौर-शक्ति-सदृशं नवीकरणीय-ऊर्जा-सम्पदां प्रवर्धयितुं वर्धमानं ध्यानं जातम् अस्ति । पारिस्थितिकीपर्यटनविकासः, नवीकरणीय ऊर्जापरियोजना इत्यादिभिः उपक्रमैः स्वस्य अर्थव्यवस्थायाः विविधतां कर्तुं प्रयत्नानाम् अभावे अपि केप वर्डे स्वस्य सीमितप्राकृतिकसंसाधनैः, बाह्य-आघातानां दुर्बलतायाः च सह सम्बद्धानां चुनौतीनां सामनां करोति परन्तु सरकारः आर्थिकविविधीकरणं प्रवर्धयति विदेशीयनिवेशं च आकर्षयति इति सुधारान् कार्यान्वयित्वा व्यावसायिकवातावरणं सुधारयितुम् पदानि गृह्णाति स्म। निष्कर्षतः केप वर्डे मुख्यतया मत्स्य फल इत्यादीनां कृषिवस्तूनाम् निर्यातं कुर्वन् घरेलुआवश्यकतानां पूर्तये आयातानां उपरि निर्भरं भवति। यद्यपि सीमितप्राकृतिकसंसाधनसम्बद्धानि आव्हानानि सन्ति, देशः स्वस्य अर्थव्यवस्थायाः विविधतां प्रति प्रयत्नाः कुर्वन् अस्ति पर्यटन नवीकरणीय ऊर्जा इत्यादीनां क्षेत्राणां माध्यमेन।      &nbs
बाजार विकास सम्भावना
पश्चिमाफ्रिकादेशस्य तटस्य समीपे स्थितस्य केप् वर्डे-नगरे विदेशव्यापारविपण्यविकासस्य महत्त्वपूर्णा अप्रयुक्ता सम्भावना अस्ति । अल्पपरिमाणस्य जनसंख्यायाः च अभावेऽपि अस्य द्वीपराष्ट्रस्य अनेकाः लाभाः सन्ति येन अन्तर्राष्ट्रीयव्यापारस्य आकर्षकं गन्तव्यं भवति । प्रथमं केप वर्डे यूरोप-आफ्रिका-अमेरिका-देशयोः सेतुरूपेण सामरिकभौगोलिकस्थानस्य लाभं प्राप्नोति । एतत् स्थानं बहुविधक्षेत्रीयविपण्येषु सुविधाजनकं प्रवेशं प्रदाति तथा च विभिन्नमहाद्वीपानां मध्ये व्यापारमार्गाणां सुविधां करोति । अपि च, देशस्य स्थितिः अस्य स्थानान्तरणक्रियाकलापानाम्, रसदसेवानां च आदर्शकेन्द्रं करोति । द्वितीयं केप वर्डे राजनैतिकस्थिरतां अनुकूलव्यापारवातावरणं च प्राप्नोति । १९७५ तमे वर्षे स्वातन्त्र्यं प्राप्तवान् ततः परं देशे लोकतान्त्रिकशासनं निर्वाहितम् अस्ति, येन विदेशीयनिवेशकानां कृते पूर्वानुमानीयं नियामकरूपरेखा सुनिश्चिता अस्ति । अपि च आर्थिकप्रतिस्पर्धां वर्धयितुं अन्तर्राष्ट्रीयव्यापारसाझेदारानाम् आकर्षणार्थं च सर्वकारेण सुधाराः कार्यान्विताः सन्ति । तृतीयम्, केप् वर्डे-नगरे प्रचुराणि प्राकृतिकानि संसाधनानि सन्ति, येषां उपयोगः विविध-उद्योगेषु कर्तुं शक्यते । देशः टूना, शंखमत्स्यादिभिः मत्स्यसंसाधनैः समृद्धः अस्ति येषां निर्यातः वैश्विकमागधां पूरयितुं शक्यते । तदतिरिक्तं पवन-सौर-शक्ति-इत्यादीनां नवीकरणीय-ऊर्जा-स्रोतानां ऊर्जा-क्षेत्रे विविधतां जनयितुं विकासस्य पर्याप्त-क्षमता वर्तते । अपि च केप वर्डे-नगरस्य पर्यटन-उद्योगः विदेशीय-विपण्य-विस्तारस्य अपार-अवकाशान् उपस्थापयति । प्राचीनसमुद्रतटाः, ज्वालामुखीपर्वताः च सहितं आश्चर्यजनकदृश्यानि सन्ति, तथैव जीवन्तं सांस्कृतिकविरासतां च; पर्यटकाः अस्मिन् विदेशीयस्थले अधिकाधिकं आकृष्टाः भवन्ति । होटेलेषु,रिसॉर्टेषु,परिवहनजालेषु च,बन्दरगाहतः विमानस्थानकपर्यन्तं आधारभूतसंरचनापरियोजनानां विकासेन अस्य क्षेत्रस्य वृद्धिः अधिका भविष्यति। अन्तिमे,केप वर्डी प्राधिकारिणः सक्रियरूपेण ECOWAS,ECCAS, तथा CPLP इत्यादिषु संस्थासु सदस्यतायाः माध्यमेन क्षेत्रीयएकीकरणस्य अन्वेषणं कृतवन्तः।राष्ट्रं तरजीहीव्यवहारात् लाभं प्राप्नोति,बाधां न्यूनीकरोति ,तथा च एतेषु बाजारेषु प्रवेशस्य विस्तारं करोति।एषा आन्तरिकसंलग्नता केप वर्डे इत्यस्य प्रतिबद्धतां सूचयति एतेषां व्यापारखण्डानां अन्तः प्रमुखः खिलाडी। समग्रतया,केप वर्डे विदेशव्यापारबाजारविकासस्य क्षमतायां आशाजनकसंभावनाः प्रदर्शयति।अस्य सामरिकस्थानं,स्थिरता,अनुकूलव्यापारवातावरणं,प्राकृतिकसंसाधनं,पर्यटनं,एकीकरणप्रयासाः च आकर्षकनिवेशगन्तव्ये योगदानं ददति।अप्रयुक्तबाजारान् इच्छन्तीनां निवेशकानां कृते महत्त्वपूर्णम् अस्ति केप वर्डे-नगरे ये लाभाः प्रस्ताविताः सन्ति, तेषां अन्वेषणं कुर्वन्तु, अन्तर्राष्ट्रीयसाझेदारी-पोषणं कुर्वन्तु, अस्य राष्ट्रस्य उदयमानानाम् अवसरानां लाभं च लभन्ते |.
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा केप वर्डे-नगरस्य विदेशव्यापार-विपण्यस्य कृते उष्ण-विक्रय-उत्पादानाम् चयनस्य विषयः आगच्छति तदा अनेके कारकाः सन्ति येषां विषये विचारः करणीयः । प्रथमं, विपण्यस्य विशिष्टानि माङ्गल्यानि, प्राधान्यानि च अनुसन्धानं कृत्वा पहिचानं कर्तुं महत्त्वपूर्णम् अस्ति । सर्वेक्षणं कुर्वन्तु, उपभोक्तृव्यवहारस्य विश्लेषणं कुर्वन्तु, केपवर्डीसमाजस्य नवीनतमप्रवृत्तीनां निरीक्षणं कुर्वन्तु च। एतेन केषां उत्पादानाम् उत्तमविक्रयणस्य सम्भावना वर्तते इति निर्धारयितुं साहाय्यं भविष्यति । द्वितीयं, केप वर्डे-नगरस्य संसाधन-उपलब्धतायाः सांस्कृतिक-परिचयस्य च सह सङ्गत-उत्पादानाम् उपरि ध्यानं दातुं विचारयन्तु । यथा - देशस्य उर्वरभूमिः, तटीयस्थानः च इति कारणेन काफीबीन्स्, फलानि, समुद्रीभोजनानि इत्यादीनां कृषिजन्यपदार्थानाम् महती सम्भावना वर्तते कृषिः अथवा मत्स्यपालनम् इत्यादिभिः प्राकृतिकसंसाधनैः सह प्रत्यक्षतया सम्बद्धानां वस्तूनाम् अतिरिक्तं मूल्यवर्धितानि उत्पादनानि केपवर्डे विदेशव्यापारस्य कृते अपि उत्तमः विकल्पः भवितुम् अर्हति डिब्बाबन्दफलानि वा जमेन समुद्रीभोजनानि इत्यादीनि संसाधितवस्तूनि उपभोक्तृभ्यः सुविधां दातुं शक्नुवन्ति स्म, तथा च लाभान्तरं अधिकतमं कर्तुं शक्नुवन्ति स्म । अपि च, येषां वस्तूनाम् आन्तरिकरूपेण व्यापकरूपेण उत्पादनं न भवति परन्तु तदपि स्थानीयजनसङ्ख्यायां महती माङ्गलिका भवति, तान् प्राथमिकताम् अददात् । अस्मिन् देशस्य सूर्य्यजलवायुकारणात् इलेक्ट्रॉनिक्स-गृह-उपकरणं, धूपचश्मा इत्यादीनि फैशन-उपकरणं वा पराबैंगनी-संरक्षणयुक्तानि टोप्यानि वा भवितुं शक्नुवन्ति । अन्तिमे, अन्तर्राष्ट्रीयमानकानां पूर्तये, व्यय-प्रभाविणः च भवितुं निर्यातार्थं एतान् उष्ण-विक्रय-वस्तूनाम् चयनं कुर्वन् सम्पूर्णे आपूर्ति-शृङ्खला-प्रक्रियायां उत्तम-गुणवत्ता-नियन्त्रणं सुनिश्चितं कर्तुं तथा च प्रतिस्पर्धात्मक-मूल्यनिर्धारण-रणनीतयः सुनिश्चितं कर्तुं महत्त्वपूर्णम् अस्ति ज्ञातव्यं यत् प्रत्येकं कतिपयवर्षेषु सम्यक् विपण्यसंशोधनेन केप वर्डे-नगरेण सह विदेशव्यापारे संलग्नाः व्यवसायाः –– आयातकाः निर्यातकाः च ––विकासशीलमागधानां विचारं कृत्वा अथवा नवीनप्रस्तावानां परिचयं कृत्वा तदनुसारं स्वस्य उत्पादचयनस्य अनुकूलनं कर्तुं शक्नुवन्ति।
ग्राहकलक्षणं वर्ज्यं च
केप वर्डे, आधिकारिकतया काबो वर्डे गणराज्यम् इति प्रसिद्धः देशः आफ्रिकादेशस्य वायव्यतटस्य समीपे अटलाण्टिकमहासागरे स्थितः देशः अस्ति । पर्यटनस्थलत्वेन केप वर्डे-नगरं आगन्तुकानां कृते अद्वितीयलक्षणं सांस्कृतिक-अनुभवं च प्रददाति । अत्र केचन ग्राहकगुणाः वर्जनाश्च सन्ति येषां विषये अस्मिन् देशे यात्रायां सावधानाः भवेयुः । 1. उष्णं मैत्रीपूर्णं च जनाः : केपवर्डी-नगरस्य जनाः उष्णसत्कारस्य, मैत्रीपूर्णस्वभावस्य च कृते प्रसिद्धाः सन्ति । ते पर्यटकानाम् स्वागतं मुक्तबाहुना कुर्वन्ति, स्वसंस्कृतेः साझेदारी कर्तुं उत्सुकाः च भवन्ति । 2. सांस्कृतिकवैविध्यम् : केपवर्डे-नगरस्य जनसंख्या विविधा अस्ति, यस्य परिणामः आफ्रिका-यूरोपीय-ब्राजील-संस्कृतीनां प्रभावः अस्ति । एतेन समागमेन आफ्रिका-सामग्रीभिः सह पुर्तगालीव्यञ्जनैः प्रभावितानां रीतिरिवाजानां, संगीतस्य, मोरना-कोलाडेरा-इत्यादीनां नृत्यरूपस्य च जीवन्तं मिश्रणं निर्मितम् अस्ति 3. जीवनस्य आरामदायकगतिः : केप वर्डे-नगरस्य जीवनशैली अन्येषां केषाञ्चन गन्तव्यस्थानानां तुलने विरक्तः, तुल्यकालिकरूपेण मन्दगतिः च भवति । आगन्तुकाः तदनुसारं स्वस्य अपेक्षां समायोजयित्वा द्वीपस्य शान्तिं आलिंगयन्तु । 4. जलक्रीडा-उत्साहिणः : स्पष्ट-फीरोजा-जलं व्याप्य आश्चर्यजनक-समुद्रतटैः सह केप-वर्डे-नगरं जलक्रीडा-उत्साहिनां यथा सर्फर-गोताखोर-विन्डसर्फर-आदीन् आकर्षयति, ये अप्रदूषित-वातावरणे रोमाञ्चकारी-साहसिक-कार्यक्रमं अन्वेष्य अत्र आगच्छन्ति 5. पारिस्थितिकीपर्यटनस्य अवसराः : केप वर्डे समृद्धा जैवविविधता अस्ति या प्रकृतिप्रेमिणां हृदयं स्वस्य हड़ताली परिदृश्यैः ,पदयात्रामार्गैः , मोंटे गोर्दो प्राकृतिकसंरक्षणम् इत्यादिभिः संरक्षितक्षेत्रैः मोहितं कर्तुं शक्नोति, यत्र पक्षिदर्शनम् अथवा पादचालनम् इत्यादीनां पारिस्थितिकीपर्यटनक्रियाकलापानाम् अवसराः प्राप्यन्ते। केप वर्डे-नगरस्य भ्रमणकाले स्थानीय-रीतिरिवाजानां सम्मानः महत्त्वपूर्णः अस्ति: 1.धार्मिकविश्वासानाम् आदरः- बहुसंख्यकजनसंख्या रोमनकैथोलिकधर्मस्य अनुसरणं करोति; अतः धार्मिकस्थलानां & परम्पराणां सम्मानः महत्त्वपूर्णः अस्ति 2.स्थानीयमान्यतानां प्रति सम्मानं प्रदर्शयन्तः धार्मिकस्थानानि अथवा रूढिवादीसमुदायेषु गच्छन्ते सति मामूलीवेषं धारयन्तु 3.संवेदनशीलविषयेषु विशेषतः राजनीतिषु धर्मेषु वा चर्चां कर्तुं परिहरन्तु, यावत् स्थानीयजनैः आरब्धं न भवति 4.अत्यन्तं जनस्नेहं प्रदर्शयितुं मनसि धारयन्तु यतः केषुचित् रूढिवादीसमुदायेषु तस्य स्वागतं न भवेत् . 5. पर्यावरणस्य रक्षणं कुर्वन्तु : केप वर्डे-नगरस्य दृश्यसौन्दर्यस्य, प्राचीनतटस्य च कृते प्रसिद्धम् अस्ति । एकः उत्तरदायी पर्यटकः इति नाम्ना प्राकृतिकनिवासस्थानानां कचराणां क्षतिं वा परिहरन् पर्यावरणस्य संरक्षणं महत्त्वपूर्णम् अस्ति । एतान् ग्राहकगुणान् अवगत्य केप वर्डी-सांस्कृतिकमान्यतानां सम्मानं कृत्वा अस्य सुन्दरस्य देशस्य भ्रमणकाले स्मरणीयं आनन्ददायकं च अनुभवं सुनिश्चित्य सहायकं भविष्यति।
सीमाशुल्क प्रबन्धन प्रणाली
केप वर्डे, आधिकारिकतया केप वर्डे गणराज्यम् इति प्रसिद्धः, आफ्रिकादेशस्य पश्चिमतटस्य समीपे स्थितः द्वीपदेशः अस्ति । यदा केप वर्डे-नगरे सीमाशुल्क-आप्रवासन-विनियमानाम् विषयः आगच्छति तदा कतिपयानि प्रबन्धन-व्यवस्थाः, महत्त्वपूर्णाः मार्गदर्शिकाः च सन्ति, येषां पालनम् यात्रिकाः कर्तव्याः । प्रथमं केप वर्डे-नगरस्य एकस्मिन् अन्तर्राष्ट्रीयविमानस्थानके अथवा समुद्रबन्दरे आगत्य सर्वेषां आगन्तुकानां न्यूनतमं षड्मासानां वैधतायुक्तं वैधं पासपोर्टं प्रस्तुतं कर्तव्यम् तदतिरिक्तं भवतः राष्ट्रियतायाः आधारेण देशे प्रवेशाय वीजा अपि आवश्यकी भवितुम् अर्हति । यात्रायाः पूर्वं समीपस्थे केप् वर्डे दूतावासेन वा वाणिज्यदूतावासेन वा पृच्छितुं शक्यते । एकदा भवन्तः आप्रवासननियन्त्रणं स्वच्छं कृत्वा स्वस्य सामानं संग्रहितवन्तः तदा भवन्तः सीमाशुल्कनिष्कासनद्वारा गमिष्यन्ति। इदं महत्त्वपूर्णं यत् केप वर्डे-देशे अवैधमादकद्रव्याणि, अग्निबाणं च इत्यादीनां कतिपयानां वस्तूनाम् आनेतुम् प्रतिबन्धाः सन्ति । यात्रायाः पूर्वं एतेषां नियमानाम् परिचयः सर्वदा सर्वोत्तमः । व्यक्तिगतप्रयोगमात्रायां अधिकवस्तूनि अथवा व्यावसायिकप्रयोजनार्थं देशे आनयमाणानां वाणिज्यिकवस्तूनाम् उपरि आयातशुल्कं प्रयोक्तुं शक्यते। सीमाशुल्कनिरीक्षणकाले यत्किमपि मालं शुल्कदेयताविषयं भवति तस्य सम्यक् घोषणं अनुशंसितम् अस्ति । अपि च केप वर्डे-नगरे प्राकृतिकसंसाधनानाम् रक्षणार्थं समुद्रसंरक्षणसम्बद्धाः कठोरविनियमाः सन्ति । यात्रिकाः द्वीपसमूहं गच्छन् प्रवाल-प्रस्तर-विनाशम्, विलुप्तप्रजातीनां मृगया इत्यादीनि कार्याणि न कुर्वन्तु । उल्लेखनीयं यत् केप वर्डेतः निर्गच्छन्तः आगन्तुकाः सर्वकारेण क्रियमाणानां पारिस्थितिकीसंरक्षणप्रयासानां कारणात् तस्य समुद्रतटात् २०० ग्रामात् अधिकं वालुका स्मृतिचिह्नरूपेण ग्रहीतुं न शक्नुवन्ति। निष्कर्षतः केप वर्डे-नगरस्य सीमानियन्त्रणबिन्दुभिः यात्रां कुर्वन् आगन्तुकानां कृते आवश्यके सति पासपोर्ट्, वीजा च सहितं सर्वाणि आवश्यकानि यात्रादस्तावेजानि सन्ति इति सुनिश्चितं कर्तुं अत्यावश्यकम् सीमाशुल्कविनियमानाम् अनुपालनं स्थानीयपर्यावरणकायदानानां सम्मानं च पश्चिमाफ्रिकादेशस्य अस्य सुरम्यद्वीपराष्ट्रस्य सह सामञ्जस्यपूर्णसम्बन्धं निर्वाहयितुम् योगदानं ददाति
आयातकरनीतयः
केप वर्डे, आधिकारिकतया काबो वर्डे गणराज्यम् इति प्रसिद्धः, मध्य अटलाण्टिकमहासागरे स्थितः द्वीपदेशः अस्ति । आयातकरनीतीनां विषये केप वर्डे आयातितवस्तूनाम् करस्य नियमनार्थं शुल्कव्यवस्थां प्रयोजयति । केप वर्डे-नगरे खाद्यपदार्थाः, कच्चामालः, यन्त्राणि, उपकरणानि च, उपभोक्तृवस्तूनि, वाहनानि च इत्यादिषु विविधवर्गेषु उत्पादेषु आयातकरः गृह्यते एतेषां करानाम् दराः आयातितस्य विशिष्टस्य उत्पादस्य आधारेण भिन्नाः भवितुम् अर्हन्ति । केप वर्डे-नगरे आयातशुल्कस्य गणना सामान्यतया एड् वैलोरेम् अथवा विशिष्टदरयोः आधारेण भवति । आयातितवस्तूनाम् सीमाशुल्कमूल्यानां प्रतिशतस्य आधारेण एड् वैलोरेम् दराः भवन्ति । आयातकरस्य निर्धारणाय विशिष्टदराणि प्रति यूनिटं वा भारं वा नियतराशिं प्रयोजयन्ति । केप वर्डे अपि अनेकक्षेत्रीय-आर्थिक-एकीकरण-सम्झौतानां भागः अस्ति, ये तस्य आयात-कर-नीतीः प्रभावितयन्ति । उदाहरणार्थं, Economic Community Of West African States (ECOWAS) इत्यस्य सदस्यत्वेन केप वर्डे सहकारिभ्यः इकोवास सदस्यदेशेभ्यः केषाञ्चन आयातानां कृते प्राधान्यं प्राप्नोति आयातकरविनियमानाम् अनुपालनं सुनिश्चित्य व्यापारस्य सुविधायै केपवर्डे सीमाशुल्कप्रक्रियाः स्थापिताः येषु आयातितवस्तूनाम् समुचितदस्तावेजीकरणस्य घोषणायाश्च आवश्यकता भवति आयातकानां कृते उत्पादविवरणं मूल्यं च सूचयन्तः चालानपत्राणि अन्ये समर्थनदस्तावेजाः वा प्रदातव्याः सन्ति । एतत् महत्त्वपूर्णं यत् अन्तर्राष्ट्रीयव्यापारसम्झौतेषु अद्यतनतायाः अथवा परिवर्तनशीलस्य घरेलु-आर्थिकस्थितेः कारणेन एताः आयातकरनीतिषु समये समये परिवर्तनं भवितुम् अर्हति अतः केप वर्डे-देशे मालस्य आयाते सम्बन्धित-अधिकारिभिः सह परामर्शं कर्तुं वा व्यावसायिक-परामर्शं प्राप्तुं वा सर्वदा अनुशंसितम् ।
निर्यातकरनीतयः
केप् वर्डे पश्चिमाफ्रिकादेशस्य तटे स्थितं द्वीपराष्ट्रम् अस्ति । विश्वव्यापारसङ्गठनस्य (WTO) तथा पश्चिमाफ्रिकाराज्यानां आर्थिकसमुदायस्य (ECOWAS) सदस्यत्वेन केपवर्डे मालवस्तूनाम् निर्यातशुल्कसम्बद्धानि कतिपयानि नीतयः कार्यान्विताः सन्ति केप वर्डे उदारव्यापारनीतिं अनुसरति, यस्य उद्देश्यं अन्तर्राष्ट्रीयव्यापारद्वारा आर्थिकवृद्धिं प्रवर्धयितुं भवति । देशः निर्यातकानां कृते विविधानि प्रोत्साहनं लाभं च प्रदातुं निर्यातं प्रोत्साहयति । एतेषु करमुक्तिः, सीमाशुल्कस्य न्यूनीकरणं, निर्यातसम्बद्धव्यवहारस्य सुव्यवस्थितप्रक्रिया च सन्ति । निर्यातकरस्य विषये केप वर्डे सामान्यतया अधिकांशवस्तूनाम् उपरि विशिष्टनिर्यातशुल्कं न आरोपयति । परन्तु रणनीतिकदृष्ट्या महत्त्वपूर्णाः अथवा राष्ट्रिय-अर्थव्यवस्थायाः प्रति संवेदनशीलाः इति मन्तव्यानां उत्पादानाम् केचन अपवादाः भवितुम् अर्हन्ति । एतादृशेषु सन्दर्भेषु देशस्य अन्तः आन्तरिक-उद्योगानाम् रक्षणं वा मूल्य-वर्धित-क्रियाकलापानाम् प्रवर्धनं वा उद्दिश्य विशिष्टानि उपायानि वा लेवी वा सर्वकारः प्रयोक्तुं शक्नोति ज्ञातव्यं यत् केप वर्डे-नगरस्य करनीतयः विकसित-आर्थिक-स्थितीनां, वैश्विक-व्यापार-गतिशीलतायाः च आधारेण परिवर्तनस्य अधीनाः सन्ति । अतः केप वर्डेतः निर्यातं कुर्वन्तः व्यवसायाः निर्यातकरसम्बद्धानां वर्तमानविनियमानाम् अवगताः भवितुं सल्लाहः। सारांशेन केप वर्डे सामान्यतया निर्यातकरनीतिषु उदारदृष्टिकोणं स्वीकुर्वति यत्र अधिकांशवस्तूनाम् उपरि प्रचलिताः विशिष्टशुल्कदराः न आरोपिताः तथापि केप वर्डे-नगरे कार्यं कुर्वतां निर्यातकानां कृते स्वस्य अनुपालनप्रयत्नस्य दीर्घकालीननियोजनरणनीत्याः च भागरूपेण निर्यातकरसम्बद्धविधाने यत्किमपि परिवर्तनं भवति तस्य विषये सूचितं भवितुं अत्यावश्यकम्।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
पश्चिमाफ्रिकादेशस्य तटस्य समीपे स्थितस्य केप् वर्डे इति लघुद्वीपराष्ट्रस्य निर्यातस्य श्रेणी वर्धमानं विविधं च अस्ति । अन्तर्राष्ट्रीयमानकानां गुणवत्तां अनुपालनं च सुनिश्चित्य केपवर्डे निर्यातप्रमाणीकरणप्रक्रिया स्थापिता अस्ति । केप वर्डी-सर्वकारेण प्रमाणीकरणप्रक्रियाणां निरीक्षणार्थं निर्यातप्रमाणीकरणप्राधिकरणं स्थापितं अस्ति । अयं प्राधिकरणः सीमाशुल्क, स्वास्थ्यनिरीक्षणविभागैः, व्यापारप्रवर्धनसङ्गठनैः इत्यादिभिः विविधैः एजेन्सीभिः सह मिलित्वा कार्यं करोति यत् सर्वे निर्यातिताः वस्तूनि आवश्यकानि आवश्यकतानि पूरयन्ति इति सुनिश्चितं करोति केप वर्डे-नगरस्य निर्यातकानां कृते स्व-उत्पादानाम् निर्यात-प्रमाणपत्रस्य आवेदनं करणीयम् । अस्मिन् उत्पादविनिर्देशाः, गुणवत्तानियन्त्रणप्रतिवेदनानि, अन्तर्राष्ट्रीयमानकानां अनुपालनस्य प्रमाणानि इत्यादीनां प्रासंगिकदस्तावेजानां प्रस्तुतीकरणं भवति । निर्यातप्रमाणपत्रं प्राप्तुं निर्यातकाः अवश्यमेव प्रदर्शयितुं शक्नुवन्ति यत् तेषां उत्पादाः सर्वान् प्रासंगिकसुरक्षाविनियमानाम् उत्पादगुणवत्तामानकानां च पूर्तिं कुर्वन्ति। अस्मिन् लेबलिंग-आवश्यकतानां पालनम्, अन्तर्राष्ट्रीय-मान्यतानुसारं मालस्य समुचित-पैकेजिंग्-करणं, लेबलिंग्-करणं च सुनिश्चितं भवति । तदतिरिक्तं, कतिपयानां उत्पादानाम् निर्यातस्य पूर्वं अतिरिक्तप्रमाणीकरणानां अथवा विशिष्टनिरीक्षणप्रक्रियाणां आवश्यकता भवितुम् अर्हति । यथा, कृषिजन्यपदार्थानाम् कीटैः वा रोगैः वा मुक्ताः इति सिद्ध्यर्थं पादपस्वच्छताप्रमाणपत्रस्य आवश्यकता भवितुम् अर्हति । एकदा निर्यातप्रमाणीकरणप्राधिकरणेन सर्वाणि आवश्यकानि दस्तावेजानि प्रस्तुतानि सत्यापितानि च भवन्ति तदा निर्यातकानां कृते प्रमाणपत्रं निर्गतं भविष्यति यत् तेषां मालः अन्तर्राष्ट्रीयविनियमानाम् अनुपालनं करोति निर्यातार्थं योग्यं च इति पुष्टिं करोति। निर्यातप्रमाणपत्रं प्राप्तुं केप वर्डे निर्यातकानां कृते महत्त्वपूर्णं यतः एतत् तेषां विदेशीयक्रेतृषु विश्वासं जनयित्वा वैश्विकबाजारेषु प्रवेशं प्राप्तुं साहाय्यं करोति ये गुणवत्तायाः सुरक्षायाश्च गारण्टीरूपेण प्रमाणपत्रेषु अवलम्बन्ते।
अनुशंसित रसद
आफ्रिकादेशस्य वायव्यतटस्य समीपे स्थितः केप् वर्डे-नगरं दशद्वीपैः युक्तः उष्णकटिबंधीयद्वीपसमूहः अस्ति । अपेक्षाकृतं लघु आकारस्य, दूरस्थस्थानस्य च अभावेऽपि केप वर्डे-नगरे स्वस्य आर्थिकविकासस्य पर्यटन-उद्योगस्य च समर्थनार्थं सुकार्यं कुर्वतीं रसद-व्यवस्था विकसिता अस्ति केप वर्डे-नगरस्य अन्तः परिवहनस्य विषयः आगच्छति चेत् मुख्याः मार्गाः वायु-समुद्री-मार्गाः सन्ति । साल्-नगरस्य अमिलकार् काब्राल्-अन्तर्राष्ट्रीयविमानस्थानकं देशस्य व्यस्ततमं विमानस्थानकम् अस्ति, अन्तर्राष्ट्रीयविमानयानानां महत्त्वपूर्णकेन्द्ररूपेण च कार्यं करोति । सैन्टियागो, बोआ विस्टा इत्यादिषु अन्येषु प्रमुखद्वीपेषु अपि विमानस्थानकानि सन्ति । द्वीपान्तरविमानयानानि TACV Cabo Verde विमानसेवाद्वारा प्रदत्तानि सन्ति, यत् सर्वान् निवसतां द्वीपान् संयोजयति । केप वर्डे-द्वीपानां संयोजनाय समुद्रीययानव्यवस्था महत्त्वपूर्णा अस्ति । Praia (Santiago) तथा Mindelo (São Vicente) इत्यादीनां प्रमुखगन्तव्यस्थानानां मध्ये CV Fast Ferry इत्यनेन नियमितरूपेण नौकायानसेवाः संचालिताः सन्ति । एतेषु नौकायानेषु यात्रिकाणां मालवाहनस्य च विकल्पाः प्राप्यन्ते । तदतिरिक्तं मुख्यभूमिः आफ्रिकादेशात् यूरोपदेशात् वा केपवर्डे-नगरस्य बन्दरगाहं प्रति मालवाहकजहाजाः सन्ति । मार्गसंरचनायाः दृष्ट्या केप् वर्डे-नगरे वर्षेषु महत्त्वपूर्णाः सुधाराः अभवन् । सैन्टियागोद्वीपे प्राइआ (राजधानी), अस्सोमाडा, तार्राफाल् इत्यादीन् प्रमुखनगरान् संयोजयन् सुसंरक्षितं मार्गजालम् अस्ति, येन द्वीपे मालस्य सुचारुपरिवहनं भवति परन्तु अन्येषु केषुचित् द्वीपेषु उष्ट्रभूभागयुक्तेषु अथवा अल्पविकसितेषु आधारभूतसंरचनासु यथा फोगो अथवा सैन्टो अन्टाओद्वीपेषु परिवहनं अधिकं चुनौतीपूर्णं भवितुम् अर्हति केप वर्डे मध्ये रसदसाझेदारान् इच्छन्तीनां व्यवसायानां कृते मालवाहनसेवाः प्रदातुं अनेकाः कम्पनयः सन्ति यथा CMA CGM Cabo Verde Line अथवा Portos de Cabo verde S.A.. एताः कम्पनयः सम्पूर्णे विभिन्नेषु बन्दरगाहेषु स्थितानां स्वटर्मिनलानां माध्यमेन आयात/निर्यातस्य मालवाहनस्य निबन्धने विशेषज्ञतां प्राप्नुवन्ति द्वीपसमूहः । केप वर्डे-नगरे रसद-सञ्चालनस्य योजनायां विचारणीयः अन्यः महत्त्वपूर्णः पक्षः सीमाशुल्क-निकासी-प्रक्रियाः अस्ति । स्थानीय सीमाशुल्क एजेण्टैः सह निकटतया कार्यं कर्तुं सल्लाहः भवति ये आयात/निर्यातविनियमानाम् माध्यमेन नेविगेट् कर्तुं शक्नुवन्ति तथा च मालस्य सुचारुतया निष्कासनं सुनिश्चितं कर्तुं शक्नुवन्ति। निष्कर्षतः केप वर्डे-नगरे तुल्यकालिकरूपेण सुविकसितः रसदव्यवस्था अस्ति या द्वीपानां मध्ये आन्तरिकयानस्य अन्तर्राष्ट्रीयव्यापारस्य च पूर्तिं करोति । विश्वसनीयवायुसमुद्रीसंयोजनैः, तथैव केषुचित् द्वीपेषु मार्गसंरचनायाः उन्नतिः च भवति चेत्, व्यापारिणः देशस्य अन्तः मालस्य कुशलपरिवहनस्य अपेक्षां कर्तुं शक्नुवन्ति सीमाशुल्कप्रक्रियासु प्रभावीरूपेण मार्गदर्शनार्थं अनुभविभिः स्थानीयरसदसाझेदारैः सह संलग्नतां कर्तुं अनुशंसितम् अस्ति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

केप वर्डे, आधिकारिकतया केप वर्डे गणराज्यम् इति प्रसिद्धः देशः पश्चिमाफ्रिकादेशे स्थितः देशः अस्ति । तुल्यकालिकरूपेण लघुद्वीपराष्ट्रत्वेन केपवर्डे-नगरे अनेके महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारप्रदर्शनानि च सन्ति । केप वर्डे-नगरस्य महत्त्वपूर्णेषु अन्तर्राष्ट्रीयक्रयणमार्गेषु अन्यतमः क्षेत्रीय-अन्तर्राष्ट्रीय-व्यापार-सम्झौतेषु तस्य सहभागिता अस्ति । अयं देशः पश्चिमाफ्रिकाराज्यानां आर्थिकसमुदायस्य (ECOWAS) सदस्यः अस्ति, यः स्वसदस्यराज्येषु आर्थिकसहकार्यं प्रवर्धयति । इकोवास् इत्यस्य माध्यमेन केप वर्डे-नगरस्य व्यवसायाः अन्यसदस्यदेशेभ्यः सम्भाव्यक्रेतृभ्यः आपूर्तिकर्ताभ्यः च प्रवेशं प्राप्नुवन्ति । केप वर्डे-नगरे अन्तर्राष्ट्रीयक्रेतृणां कृते अन्यः महत्त्वपूर्णः मार्गः स्थानीयवितरकैः एजेण्टैः च सह साझेदारीद्वारा अस्ति । एतेषां संस्थानां स्थानीयविपण्यस्य विस्तृतं ज्ञानं भवति, ते क्रेतारः उपयुक्तैः आपूर्तिकर्ताभिः सह सम्बद्धुं शक्नुवन्ति । ते प्रायः रसदव्यवस्थायां, सीमाशुल्कनिष्कासनेषु, कानूनीआवश्यकतानां मार्गदर्शने च सहायतां ददति । तदतिरिक्तं केप वर्डे-नगरे अनेके व्यापारप्रदर्शनानि आयोजितानि सन्ति ये अन्तर्राष्ट्रीयक्रेतृणां कृते व्यावसायिक-अवकाशानां अन्वेषणार्थं मञ्चरूपेण कार्यं कुर्वन्ति । अस्य प्रमुखः व्यापारप्रदर्शनः काबो वर्डे अन्तर्राष्ट्रीयमेला (FIC) अस्ति । एफआईसी कृषि, पर्यटन, निर्माण, नवीकरणीय ऊर्जा, इत्यादीन् विविधान् उद्योगान् प्रदर्शयति । एतत् विभिन्नदेशेभ्यः व्यापारिणां मध्ये संजालस्य मञ्चं प्रदाति । अन्येषु उल्लेखनीयप्रदर्शनेषु अन्तर्राष्ट्रीयपर्यटनमेला (RITE) यः पर्यटनसम्बद्धानां उत्पादानाम् सेवानां च प्रचारार्थं केन्द्रितः अस्ति; Expocrioula यत् स्थानीयहस्तशिल्पं प्रदर्शयति; Made In Cabo Verde यत् स्थानीयतया उत्पादितानां वस्तूनाम् प्रकाशनं करोति; साल लाइट् एक्स्पो नवीकरणीय ऊर्जा समाधानं प्रति केन्द्रितम् आसीत्; अन्येषां मध्ये । एते व्यापारप्रदर्शनानि सम्पूर्णे आफ्रिकादेशस्य व्यापारान् आकर्षयन्ति तथा च ततः परं साझेदारीस्थापनं कर्तुं वा केपवर्डीकम्पनीभ्यः उत्पादानाम् स्रोतः प्राप्तुं पश्यन्ति। ते स्थानीय उद्यमिनः अपि स्वप्रस्तावस्य प्रदर्शनस्य अवसरं प्रददति तथा च विदेशीयव्यापाराणां कृते नूतनानां आपूर्तिकर्तानां वा निवेशस्य अवसरानां वा आविष्कारस्य अवसरं प्रददति। उपसंहारः पश्चिमाफ्रिकादेशस्य तटस्य समीपे लघुद्वीपराष्ट्रत्वेन अपि केप वर्डे इत्यत्र अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः सन्ति यथा... इकोवास सदस्यता इत्यादीनां क्षेत्रीयव्यापारसम्झौतानां रूपेण तथा च साझेदारी with local distributors/agents.Furthermore,देशे काबो वर्डे सहितं विविधव्यापारप्रदर्शनानि अपि भवन्ति अन्तर्राष्ट्रीयमेला (FIC), अन्तर्राष्ट्रीयपर्यटनमेला (RITE), Expocrioula, 1999। काबो वर्डे इत्यत्र निर्मितम्, तथा च साल् लाइट् एक्स्पो। एतेषु आयोजनेषु मञ्चाः प्राप्यन्ते अन्तर्राष्ट्रीयव्यापाराणां स्थानीयआपूर्तिकर्तृभिः सह सम्बद्धतां प्राप्तुं केप वर्डेनगरे व्यापारस्य अवसरान् अन्वेष्टुं च।
केप वर्डे, काबो वर्डे इति अपि ज्ञायते, पश्चिमाफ्रिकादेशस्य तटस्य समीपे स्थितं लघुद्वीपराष्ट्रम् अस्ति । यद्यपि अस्य स्वकीयं लोकप्रियं अन्वेषणयन्त्रं गूगल-याहू-इत्येतत् न स्यात् तथापि केप-वर्डे-नगरस्य जनाः अन्तर्जाल-अन्वेषणार्थं येषां उपरि अवलम्बन्ते इति अनेके सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति अत्र केप वर्डे-नगरे प्रयुक्तानां केषाञ्चन लोकप्रियानाम् अन्वेषणयन्त्राणां सूची तेषां जालपुटैः सह अस्ति । 1. Bing (www.bing.com): Bing इति माइक्रोसॉफ्ट-संस्थायाः विकसितं बहुप्रयुक्तं अन्वेषणयन्त्रम् अस्ति । अस्मिन् जालसन्धानसेवाः प्रदाति, तत्र विडियो, इमेज्, नक्शा अन्वेषणविकल्पाः इत्यादीनि विशेषतानि सन्ति । 2. DuckDuckGo (www.duckduckgo.com): DuckDuckGo गोपनीयता-केन्द्रितं अन्वेषणयन्त्रं इति गर्वम् अनुभवति यत् उपयोक्तृदत्तांशं न निरीक्षते अथवा उपयोक्तृ-इतिहासस्य आधारेण अन्वेषणपरिणामान् व्यक्तिगतं न करोति। 3. स्टार्टपेज (www.startpage.com): स्टार्टपेज इत्येतत् अन्यत् गोपनीयता-उन्मुखं अन्वेषणयन्त्रं यत् गूगलस्य उच्चतमगुणवत्तायुक्तं परिणामं प्रदातुं दावान् करोति, तथा च उपयोक्तृणां गोपनीयतायाः रक्षणं कृत्वा कस्यापि व्यक्तिगतसूचनायाः निरीक्षणं वा संग्रहणं वा न करोति। 4. इकोसिया (www.ecosia.org): इकोसिया इति पर्यावरण-अनुकूलं अन्वेषणयन्त्रं यत् स्वस्य अर्जनस्य उपयोगं विश्वे वृक्षरोपणपरियोजनानां निधिं कर्तुं करोति। इकोसिया इत्यस्य उपयोगेन उपयोक्तारः पुनर्वनीकरणप्रयासेषु योगदानं दातुं शक्नुवन्ति । 5. Yahoo Search (search.yahoo.com): Yahoo Search विश्वव्यापीरूपेण जालसन्धानसेवाः प्रदाति तथा च समाचारस्य अद्यतनं, ईमेलसेवाः, अन्यविविधविशेषताः च प्रदाति। 6. विकिपीडिया (www.wikipedia.org): यद्यपि विशेषतया पारम्परिकं "अन्वेषणयन्त्रं" नास्ति तथापि विकिपीडिया विश्वव्यापी कोटिजनानाम् सूचनानां अत्यावश्यकस्रोतरूपेण कार्यं करोति। अत्र विभिन्नभाषासु विविधविषयान् आच्छादयन् उपयोक्तृजनितसामग्री प्रदाति । 7. Yandex (www.yandex.ru): प्रारम्भे रूसदेशे प्रारब्धः Yandex वैश्विकरूपेण विस्तारितः अस्ति अधुना नक्शाः, चित्राणि च इत्यादीनां अन्यसेवानां सह व्यापकजालसन्धानविकल्पाः समाविष्टाः सन्ति। इदं महत्त्वपूर्णं यत् यद्यपि एते केप वर्डे-नगरे सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति तथापि विश्वे बहवः जनाः अद्यापि गूगल-सदृशानां लोकप्रियानाम् अन्तर्राष्ट्रीय-मञ्चानां उपयोगं कुर्वन्ति, यतः तस्य विस्तृत-अन्वेषण-क्षमतायाः, उपयोक्तृ-अनुकूल-अन्तरफलकस्य च कारणतः स्वस्य प्राधान्य-सन्धान-इञ्जिनम् अस्ति

प्रमुख पीता पृष्ठ

केप वर्डे-नगरे मुख्यपीतपृष्ठनिर्देशिकासु विविधाः ऑनलाइन-मञ्चाः सन्ति ये देशे सर्वत्र व्यवसायानां सेवानां च सम्पर्कसूचनाः प्रदास्यन्ति । अत्र केचन प्रमुखाः पीतपृष्ठनिर्देशिकाः तेषां जालपुटसङ्केताभिः सह सन्ति । 1. Páginas Amarelas Cabo Verde (www.pacv.cv): इयं केप वर्डे इत्यस्मिन् आधिकारिकपीतपृष्ठनिर्देशिका अस्ति । देशस्य विभिन्नेषु प्रदेशेषु उपलब्धानां कम्पनीनां, व्यावसायिकानां, सेवानां च व्यापकं दत्तांशकोशं प्रददाति । 2. वैश्विकपीतपृष्ठानि (www.globalyellowpages.cv): अन्यत् उल्लेखनीयं ऑनलाइननिर्देशिका यत् आतिथ्यं, खुदरा, स्वास्थ्यसेवा, इत्यादीनां विभिन्नक्षेत्राणां व्यवसायानां सूचीं ददाति। 3. Yellow.co.cv (www.yellow.co.cv): एषा निर्देशिका केप वर्डे-नगरे उपस्थितानां स्थानीयव्यापाराणां विस्तृतसूचीं प्रददाति । अस्मिन् भोजनालयाः, होटलानि, शॉपिङ्ग् सेण्टर्, कारभाडा, इत्यादीनि विस्तृतानि श्रेणीनि सन्ति । 4. CVBizMarket.com (www.cvbizmarket.com): केप वर्डे-बाजारस्य अन्तः विशेषतया व्यावसायिकसूचीनां प्रचारार्थं समर्पितं ऑनलाइन-मञ्चम्। 5. अफ्रीका ऑनलाइन काबो वर्डे पीतपृष्ठानि (cv.africa-ww.com/en/yellowpages/cape-verde/): केप वर्डे सहित अफ्रीकादेशस्य अन्तः अनेकदेशान् कवरयति; एषा निर्देशिका देशे सर्वत्र अनेक-उद्योगेषु विस्तृतानां व्यवसायानां वर्गीकृतसूचीं प्रदाति । केप वर्डे-नगरे संचालितानाम् विभिन्नानां व्यवसायानां विषये सम्पर्कविवरणं अतिरिक्तसूचनाः च अन्वेष्टुं एतेषु वेबसाइट्-स्थानेषु प्रवेशः कर्तुं शक्यते । परन्तु एतत् ज्ञातव्यं यत् यद्यपि एतेषु मञ्चेषु सटीकता अद्यतनसूचनाः च सुनिश्चित्य प्रयत्नाः कृताः सन्ति; किमपि प्रतिबद्धतां वा लेनदेनं वा कर्तुं पूर्वं प्रत्यक्षतया तत्सम्बद्धव्यापारेण सह विवरणं सत्यापयितुं सर्वदा सर्वोत्तमः अभ्यासः भवति।

प्रमुख वाणिज्य मञ्च

केप वर्डे, काबो वर्डे इति अपि ज्ञायते, अटलाण्टिकमहासागरे स्थितः आफ्रिकादेशस्य एकः देशः अस्ति । यद्यपि तुल्यकालिकरूपेण लघुराष्ट्रम् अस्ति तथापि वर्षेषु ई-वाणिज्यमञ्चेषु महती वृद्धिः अभवत् । अत्र केप वर्डे-नगरस्य केचन मुख्याः ई-वाणिज्य-मञ्चाः स्वस्व-जालस्थलैः सह सन्ति- 1. Bazy - Bazy केप वर्डे-नगरस्य प्रमुखेषु ई-वाणिज्य-मञ्चेषु अन्यतमम् अस्ति, यत्र इलेक्ट्रॉनिक्स, फैशन, गृह-उपकरणम्, इत्यादीनि च सहितं विस्तृतं उत्पादं प्रदाति जालपुटम् : www.bazy.cv 2. सॉफ्टटेक् - सॉफ्टटेक् स्वस्य ऑनलाइन-मञ्चस्य माध्यमेन स्मार्टफोन्, लैपटॉप्, गेमिङ्ग्-कन्सोल्, सॉफ्टवेयर-समाधानं इत्यादीनां विविधानां उत्पादानाम् श्रेणीं प्रदाति । वेबसाइट् : www.softtech.cv 3. प्लाजा - प्लाजा फैशनतः आरभ्य इलेक्ट्रॉनिक्स-गृहसामग्रीपर्यन्तं उत्पादानाम् एकं व्यापकं चयनं प्रदाति। ते सुविधायै विश्वसनीयतायै च सुरक्षितानि भुक्तिविकल्पानि अपि प्रददति । वेबसाइट् : www.plazza.cv 4. एकबवेर्डे - एकब्वेर्डे केप वर्डेतः स्थानीयहस्तनिर्मितशिल्पस्य अद्वितीयपारम्परिकवस्तूनाञ्च ऑनलाइनविक्रये विशेषज्ञता अस्ति। जालपुटम् : www.ecabverde.com 5. काबुकोसा - काबुकोसा केप वर्डे इत्यस्य अन्तः स्थानीयकृषकाणां प्रत्यक्षतया स्रोतः प्राप्ताः ताजाः फलानि शाकानि च इत्यादीनि कृषिवस्तूनि प्रदातुं केन्द्रीक्रियते। वेबसाइटः www.kabukosa.cv 6.Hi-tech Store- Hi-tech Store इत्यत्र उच्चगुणवत्तायुक्तानां इलेक्ट्रॉनिकयन्त्राणां विस्तृतं संग्रहं भवति यत्र कैमरा, कम्प्यूटर्,स्पीकर,घटिका सह प्रतिस्पर्धात्मकमूल्येषु सहायकसामग्रीः . ते केप-वर्डे-नगरस्य अन्तः सर्वेषु द्वीपेषु कुशल-वितरण-सेवाः प्रदास्यन्ति वेबसाइटः।https://www.htsoft-store.com/ एतानि केचन उदाहरणानि एव; तथापि, केप वर्डे-विपण्यस्य अन्तः विशिष्टानां आवश्यकतानां वा आलम्बानां वा आधारेण अन्ये लघु-विशेष-ई-वाणिज्य-मञ्चाः उपलभ्यन्ते इदं महत्त्वपूर्णं यत् क्षेत्रस्य ग्राहकस्य प्राधान्यस्य च आधारेण उपलब्धता लोकप्रियता च भिन्ना भवितुम् अर्हति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

केप वर्डे, काबो वर्डे इति अपि ज्ञायते, आफ्रिकादेशस्य वायव्यतटस्य समीपे स्थितः लघुद्वीपदेशः अस्ति । तुल्यकालिकरूपेण अल्पजनसंख्यायाः भौगोलिकपरिमाणस्य च अभावेऽपि केपवर्डे-नगरे स्थानीयतया वैश्विकतया च स्वजनानाम् संयोजनाय सामाजिकमाध्यममञ्चान् आलिंगितम् अस्ति अत्र केप वर्डे-नगरे प्रयुक्ताः केचन लोकप्रियाः सामाजिक-माध्यम-मञ्चाः स्वस्व-URL-सहिताः सन्ति- 1. फेसबुक (www.facebook.com) - केप वर्डे-नगरे व्यक्तिगतसंजालस्य, अपडेट्, फोटो, विडियो च साझाकरणाय फेसबुकस्य व्यापकरूपेण उपयोगः भवति । 2. इन्स्टाग्राम (www.instagram.com) - सौन्दर्यदृष्ट्या प्रियं छायाचित्रं कथां च साझां कृत्वा केपवर्डी-नगरस्य जनानां मध्ये इन्स्टाग्रामस्य लोकप्रियता प्राप्ता अस्ति । 3. ट्विटर (www.twitter.com) - ट्विटरः समाचार-अद्यतन-अद्यतन-साझेदारी, विविध-विषयेषु चर्चा-करणाय च मञ्चरूपेण कार्यं करोति । 4. लिङ्क्डइन (www.linkedin.com) - केप वर्डे-नगरस्य व्यावसायिकैः लिङ्क्डइनस्य उपयोगः स्वस्व-उद्योगस्य सहकारिभिः सह सम्पर्कं कर्तुं वा कार्य-अवकाशान् अन्वेष्टुं वा भवति 5. यूट्यूब (www.youtube.com) - केप वर्डे इत्यत्र सामान्यतया संगीतं, मनोरञ्जनं, व्लॉग्, ट्यूटोरियल् इत्यादीन् विविधविषयान् आच्छादयन्तः विडियो द्रष्टुं वा अपलोड् कर्तुं वा यूट्यूबस्य उपयोगः भवति। 6. टिकटोक् (www.tiktok.com) - एतत् लघुरूपं विडियो-साझेदारी-एप् केप वर्डिया-नगरस्य युवानां पीढीनां मध्ये लोकप्रियतां प्राप्तवान् ये मनोरञ्जकसामग्रीनिर्माणे आनन्दं लभन्ते। 7. स्नैपचैट् (www.snapchat.com) - स्नैपचैट् मित्राणां कृते फोटो, विडियो च सहितं बहुमाध्यमसन्देशद्वारा संवादस्य मजेदारं मार्गं प्रदाति। 8. WhatsApp Messenger (www.whatsapp.com)- WhatsApp न केवलं केप वर्डे अपितु विश्वव्यापीरूपेण तत्क्षणसन्देशप्रसारणमञ्चरूपेण लोकप्रियं भवति यत् उपयोक्तारः पाठानाम् आदानप्रदानं, आवाज/वीडियो-कॉलं वा सञ्चिकाः सहजतया साझां कर्तुं वा शक्नुवन्ति। 9.Viber( www.viber .com)- Viber इति अन्यत् व्यापकरूपेण प्रयुक्तं संचार-अनुप्रयोगं स्थानीयजनानाम् मध्ये यत् ध्वनि/ विडियो-कॉल-विकल्पैः सह निःशुल्क-सन्देश-सेवाः सक्षमाः भवन्ति |. एते केप वर्डे-नगरे निवसन्तः अथवा ततः उत्पन्नाः जनाः सामान्यतया उपयुज्यमानानाम् सामाजिक-माध्यम-मञ्चानां कतिचन उदाहरणानि सन्ति; तथापि कतिपयसमुदायस्य वा हितसमूहस्य वा विशिष्टाः अन्ये अपि भवितुम् अर्हन्ति ।

प्रमुख उद्योग संघ

केप वर्डे, आधिकारिकतया काबो वर्डे गणराज्यम् इति प्रसिद्धः, मध्य अटलाण्टिकमहासागरे स्थितः द्वीपदेशः अस्ति । अल्पजनसंख्या, सीमितसम्पदां च अस्ति चेदपि केपवर्डे-नगरे अनेकाः महत्त्वपूर्णाः उद्योगसङ्घाः सन्ति ये अस्य आर्थिकविकासे योगदानं ददति । केप वर्डे-नगरस्य केचन मुख्याः उद्योगसङ्घाः सन्ति- १. 1. सोटावेन्टो-नगरस्य वाणिज्य-उद्योग-सेवा-सङ्घः (CCISS) - एषः संघः केप-वर्डे-नगरस्य दक्षिणद्वीपेषु स्थितानां व्यवसायानां उद्योगानां च प्रतिनिधित्वं करोति एतत् आर्थिकविकासपरिकल्पनानां समर्थनं करोति, क्षेत्रस्य अन्तः व्यापारक्रियाकलापानाम् प्रचारं च करोति । जालपुटम् : http://www.ccam-sotavento.com/ 2. वाणिज्यसङ्घः, उद्योगः, कृषिः, सेवाः च सैन्टो अण्टाओ (CCIASA) - CCIASA वाणिज्यिकक्रियाकलापानाम् प्रवर्धनं, निवेशं आकर्षयितुं, सैन्टो अण्टाओ द्वीपे कृषिविकासस्य समर्थनं च केन्द्रीक्रियते। जालस्थलम् : N/A 3. एसोसिएशन फ़ॉर होटेल एण्ड टूरिज्म डेवलपमेण्ट् (ADHT), साल द्वीप - एडीएचटी होटेलेषु पर्यटनमूलसंरचनेषु च निवेशं प्रवर्धयितुं अन्तर्राष्ट्रीयसंस्थाभिः सह साझेदारी निर्माय पर्यटनक्रियाकलापं वर्धयितुं महत्त्वपूर्णां भूमिकां निर्वहति। जालपुटम् : http://adht.cv/ 4. कृषिविकाससङ्घः (FDA) - FDA कृषिप्रविधिषु सुधारं, कृषिउत्पादकतां वर्धयितुं, कृषकाणां मध्ये सहकार्यं पोषयितुं, स्थायिकृषिप्रथानां प्रवर्धनार्थं च कार्यं करोति। जालस्थलम् : N/A 5. युवा उद्यमिनः राष्ट्रियसङ्घः (ANJE Cabo Verde) - ANJE युवा उद्यमिनः मार्गदर्शनकार्यक्रमं प्रदातुं, विभिन्नेभ्यः उद्योगेभ्यः अनुभविभिः व्यावसायिकैः/व्यापारस्वामिभिः सह संजालस्य अवसरान् प्रदातुं समर्थयति येन तेषां उद्यमानाम् सफलतापूर्वकं आरम्भे सहायता भवति। जालपुटम् : https://www.anje.pt/ 6. उपभोक्तृसंरक्षणार्थं केप-वर्डियन-आन्दोलनम् (MOV-CV) - MOV-CV इत्यस्य उद्देश्यं अनुचितव्यापारप्रथानां विरुद्धं वकालत-अभियानानां माध्यमेन उपभोक्तृणां अधिकारानां रक्षणं भवति, तथा च विभिन्न-बाजार-क्रीडकानां मध्ये निष्पक्ष-प्रतिस्पर्धा सुनिश्चिता भवति। जालस्थलम् : N/A 7.जेण्डर नेटवर्क काबो वर्डे- कार्यस्थले लैङ्गिकसमानतायाः विषये केन्द्रीकरणम्। कृपया ज्ञातव्यं यत् केषाञ्चन उद्योगसङ्घस्य जालपुटानि वा आधिकारिकं ऑनलाइन-उपस्थितिः वा न स्यात् । एतादृशेषु सन्दर्भेषु स्थानीयसरकारीसंस्थाभिः वा वाणिज्यसङ्घैः वा सम्पर्कं कृत्वा एतेषां संघानां विषये अधिका सूचना प्राप्यते ।

व्यापारिकव्यापारजालस्थलानि

केप वर्डे, आधिकारिकतया केप वर्डे गणराज्यम् इति प्रसिद्धः, मध्य अटलाण्टिकमहासागरे स्थितः देशः अस्ति । अत्र आफ्रिकादेशस्य पश्चिमतटस्य द्वीपसमूहः अस्ति । ५५०,००० जनानां जनसंख्यायुक्तः लघुदेशः अस्ति चेदपि केप वर्डे स्वस्य आर्थिकव्यापारक्षेत्रस्य विकासाय प्रयत्नाः कुर्वन् अस्ति । अत्र केप वर्डे-सम्बद्धाः केचन आर्थिक-व्यापार-जालपुटाः सन्ति । 1. TradeInvest: केप वर्डे-नगरे निवेशप्रवर्धनार्थं एषा आधिकारिकजालस्थलम् अस्ति । एतत् विदेशीयनिवेशकानां कृते निवेशस्य अवसरानां, व्यावसायिकपञ्जीकरणप्रक्रियाणां, नियमानाम्, प्रोत्साहनस्य च विषये सूचनां ददाति । जालपुटम् : https://www.tradeinvest.cv/ 2. ACICE – वाणिज्यसङ्घः : ACICE वेबसाइट् केप वर्डेनगरस्य वाणिज्यसङ्घस्य, उद्योगस्य, सेवायाः च प्रतिनिधित्वं करोति । अत्र व्यावसायिकसेवानां, व्यापारप्रवर्धनक्रियाकलापानाम्, आयोजनपञ्चाङ्गस्य, अर्थव्यवस्थायाः वाणिज्यस्य च विषये सूचनाः प्रदत्ताः सन्ति । जालपुटम् : http://www.aice.cv/ ३. जालपुटम् : https://www.opportunities-caboverde.com/ 4.Banco de CaboVerde (Bank of CaboVerde): इयं Bank Of CaboVerde इत्यस्य आधिकारिकजालस्थलम् अस्ति यत् केप वर्डे इत्यस्य अर्थव्यवस्थायाः अन्तः वित्तीयपरिवेक्षणार्थं केन्द्रीयबैङ्कस्य मौद्रिकप्राधिकरणस्य च रूपेण कार्यं करोति। वेबसाइट्:http://www.bcv.cv/ 5.Capeverdevirtualexpo.com :एतत् मञ्चं आभासीप्रदर्शनानि प्रदाति यत् स्थानीयव्यापारिणां उत्पादानाम् & सेवानां च प्रदर्शनं करोति।अस्मिन् साइटे आयात-निर्यात-लिङ्काः & क्रेता-विक्रेता-अन्तर्क्रिया-चैनलाः अपि सन्ति वेबसाइट्:http://capeverdevirtualexpo.com कृपया ज्ञातव्यं यत् एताः जालपुटाः देशस्य अन्तः आर्थिकक्रियाकलापानाम् प्रचारं कुर्वन् केप वर्डे-क्षेत्रेषु निवेशस्य विषये बहुमूल्यं सूचनां प्रददति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

केप वर्डे-नगरस्य कृते अनेकानि व्यापार-दत्तांश-प्रश्न-जालपुटानि उपलभ्यन्ते, येषु देशस्य व्यापार-क्रियाकलापानाम् विषये बहुमूल्यं सूचनां प्राप्यते । अत्र तेषु केचन स्वस्व-URL-सहितं सन्ति । 1. व्यापारनक्शा - अन्तर्राष्ट्रीयव्यापारकेन्द्रेण (ITC) विकसितः व्यापारनक्शा एकः ऑनलाइनदत्तांशकोशः अस्ति यः व्यापकव्यापारसांख्यिकीयं प्रासंगिकं बाजारविश्लेषणं च प्रदाति। केप वर्डे-नगरस्य व्यापार-दत्तांशं तेषां जालपुटे गत्वा प्राप्तुं शक्नुवन्ति: https://www.trademap.org/ 2. विश्व एकीकृतव्यापारसमाधानम् (WITS) - WITS अन्तर्राष्ट्रीयव्यापारप्रवाहस्य सम्बन्धितसूचकानां च अन्वेषणार्थं उपयोक्तृ-अनुकूलं अन्तरफलकं प्रदाति। केप वर्डे-नगरस्य विशिष्टव्यापारदत्तांशस्य आविष्कारार्थं भवान् तेषां जालपुटे गन्तुं शक्नोति: https://wits.worldbank.org/ 3. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः - एषः आँकडाकोषः संयुक्तराष्ट्रसङ्घस्य सांख्यिकीविभागेन परिपालितः भवति तथा च उपयोक्तृभ्यः केप वर्डेसहितस्य विभिन्नदेशानां विस्तृतवस्तूनि आधारितं अन्तर्राष्ट्रीयव्यापारसांख्यिकीयं पुनः प्राप्तुं शक्नोति केप वर्डे-नगरस्य आँकडान् भवान् अस्य लिङ्कस्य माध्यमेन ज्ञातुं शक्नोति: https://comtrade.un.org/data/ 4. अफ्रीकी निर्यात-आयातबैङ्क (Afreximbank) - Afreximbank आफ्रिकाव्यापाराणां आवश्यकतानां समर्थनं कुर्वन्तः विविधाः सेवाः प्रदाति, यत्र केप वर्डे इत्यादीनां व्यक्तिगतदेशानां कृते आयात/निर्यातसांख्यिकी इत्यादीनां क्षेत्रीयदेशविशिष्टव्यापारसूचनानाम् अभिगमः अपि अस्ति तेषां जालपुटम् अत्र पश्यन्तु: https://afreximbank.com/ 5. राष्ट्रीयसांख्यिकीयसंस्था - केप वर्डेनगरस्य राष्ट्रियसांख्यिकीयसंस्था स्वस्य ऑनलाइनमञ्चं वा आँकडाधारं वा प्रदातुं शक्नोति यत्र भवान् देशस्य व्यापारसम्बद्धानि आँकडानि सहितं विशिष्टानि राष्ट्रियआर्थिकसूचकानि प्राप्नुयात्। स्मर्यतां यत् एतेषु केषुचित् मञ्चेषु पञ्जीकरणस्य आवश्यकता भवितुम् अर्हति अथवा विस्तृतसूचनाः प्राप्तुं कतिपयानि सीमानि सन्ति किन्तु ते सामान्यतया देशस्य व्यापारिकक्रियाकलापानाम्, प्रतिमानां च बहुमूल्यं अन्वेषणं प्रददति।

B2b मञ्चाः

केप वर्डे आफ्रिकादेशस्य वायव्यतटस्य समीपे स्थितः देशः अस्ति, यः सुन्दरसमुद्रतटैः, जीवन्तैः सांस्कृतिकविरासतैः च प्रसिद्धः अस्ति । यद्यपि तुल्यकालिकरूपेण लघुद्वीपराष्ट्रम् अस्ति तथापि केपवर्डे-नगरस्य व्यवसायैः व्यापारस्य, संजालस्य च सुविधायै अनेकाः बी टू बी-मञ्चाः स्थापिताः । अत्र केप वर्डे-नगरस्य केचन प्रमुखाः B2B-मञ्चाः स्वस्व-जालस्थलैः सह सन्ति: 1. BizCape: अयं मञ्चः केप वर्डे-नगरे संचालितव्यापाराणां व्यापकनिर्देशिकां प्रदाति, यत्र कृषिः, पर्यटनं, विनिर्माणं च इत्यादयः विविधाः उद्योगाः सन्ति एतत् स्थानीय उद्यमिनः केप वर्डे-व्यापारक्षेत्रे सहकार्यं कर्तुं वा निवेशं कर्तुं वा रुचिं विद्यमानानाम् अन्तर्राष्ट्रीयसाझेदारैः सह सम्बध्दयति । वेबसाइट् : www.bizcape.cv 2. CVTradeHub: CVTradeHub एकस्य B2B मार्केटप्लेसस्य रूपेण कार्यं करोति यत् केप वर्डे स्थितानां कम्पनीनां कृते स्थानीयतया वैश्विकतया च सम्भाव्यक्रेतृभ्यः स्वस्य उत्पादानाम् सेवानां च प्रदर्शनं कर्तुं समर्थं करोति। एतत् व्यापारवार्तालापस्य, व्यापारसहकार्यस्य, संजालस्य अवसरानां च मञ्चं प्रदाति । वेबसाइटः www.cvtradehub.cv 3. Capverdeonline: Capverdeonline अन्तर्राष्ट्रीय आयातकैः, निर्यातकैः, निवेशकैः, व्यापारिकसाझेदारैः च सह स्थानीयव्यापारान् सम्बद्धं कुर्वन् एकस्य ऑनलाइनव्यापारपोर्टलस्य रूपेण कार्यं करोति। अत्र कृषिवस्तूनाम् आरभ्य केप वर्डेतः उत्पन्नस्य हस्तशिल्पपर्यन्तं विस्तृतं उत्पादसूचीं प्रददाति । जालपुटम् : www.capverdeonline.com 4. CaboVerdeExporta: CaboVerdeExporta वैश्विकरूपेण केप वर्डेतः निर्यातस्य प्रचारार्थं समर्पितं आधिकारिकं ऑनलाइन मञ्चम् अस्ति। अस्य उद्देश्यं देशस्य अन्तः निर्मितानाम् अथवा उत्पादितानां वस्तूनाम् आयाते रुचिं विद्यमानानाम् सम्भाव्यविदेशीयक्रेतृभिः अथवा वितरकैः सह सम्पर्कस्य सुविधां कृत्वा स्थानीयनिर्मातृणां समर्थनं कर्तुं वर्तते। वेबसाइटः www.caboverdeeexporta.gov.cv/en/ 5. WowCVe Marketplace: यद्यपि विशेषतया B2B लेनदेनं न अपितु B2C खण्डान् अपि समाविष्टं भवति, तथापि WowCVe Marketplace सम्पूर्णे केप वर्डे मध्ये विभिन्नक्षेत्रेभ्यः विविधविक्रेतृभ्यः एकस्मिन् मञ्चे एकत्र आनयति, स्थानीयग्राहकानाम् अन्तर्राष्ट्रीय आगन्तुकानां च कृते एकस्मिन् मञ्चे ये स्थानीयशिल्पिनां निर्मितानाम् अद्वितीयानाम् उत्पादानाम् अन्वेषणं कुर्वन्ति। जालपुटम् : www.wowcve.com एते मञ्चाः केपवर्डे-नगरस्य व्यवसायानां कृते बहुमूल्यं साधनं कार्यं कुर्वन्ति, येन ते स्वजालस्य विस्तारं कर्तुं, नूतनावकाशान् अन्वेष्टुं, आर्थिकवृद्धिं पोषयितुं च समर्थाः भवन्ति एतेषां B2B मञ्चानां लाभं गृहीत्वा केप वर्डे-नगरस्य कम्पनयः विश्वव्यापीभिः सम्भाव्यसाझेदारैः सह सम्बद्धाः भूत्वा वैश्विकविपण्ये स्वस्य उपस्थितिं वर्धयितुं शक्नुवन्ति ।
//