More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आर्मेनिया, आधिकारिकतया आर्मेनियागणराज्यम् इति प्रसिद्धः, यूरेशियादेशस्य दक्षिणकाकेशसक्षेत्रे स्थितः भूपरिवेष्टितः देशः अस्ति । अस्य सीमाः चतुर्भिः देशैः सह सन्ति यथा पश्चिमदिशि तुर्की, उत्तरदिशि जॉर्जिया, पूर्वदिशि अजरबैजान्, दक्षिणदिशि इरान् च । ३००० वर्षाणाम् अतीतानां समृद्धसांस्कृतिकविरासतां प्राप्य आर्मेनियादेशः विश्वस्य प्राचीनतमदेशेषु अन्यतमः इति मन्यते । ३०१ तमे वर्षे क्रिश्चियनधर्मं राज्यधर्मरूपेण स्वीकृत्य प्रथमं राष्ट्रं इति अपि प्रसिद्धम् अस्ति । अद्यत्वे क्रिश्चियनधर्मः आर्मेनिया-संस्कृतेः प्रभावशाली भागः अस्ति । येरेवान् आर्मेनियादेशस्य राजधानी अपि च बृहत्तमं नगरम् अस्ति । अस्मिन् नगरे प्राचीन-आधुनिक-वास्तुकलानां अद्वितीयः मिश्रणः अस्ति, आर्मेनिया-देशस्य जनानां कृते महत्त्वपूर्णं सांस्कृतिककेन्द्रं च कार्यं करोति । आर्मेनियादेशस्य परिचयेन सह सम्बद्धः अन्यः महत्त्वपूर्णः स्थलचिह्नः अरराट् पर्वतः अस्ति; तस्य महत् प्रतीकात्मकं मूल्यं वर्तते यतः बाइबिलस्य विवरणानुसारं महाजलप्रलयस्य अनन्तरं नूहस्य जहाजः यत्र विश्रामं प्राप्तवान् इति विश्वासः अस्ति। आर्मेनियादेशस्य अर्थव्यवस्था मुख्यतया खननम् (विशेषतः ताम्रं सुवर्णं च), कृषिः (विशेषतः फलशाकानि), वस्त्रं, पर्यटनं, सूचनाप्रौद्योगिकी च इत्यादिषु उद्योगेषु निर्भरं भवति विदेशीयनिवेशानां वर्धनं, आधारभूतसंरचनानां उन्नयनं च प्रति देशे अन्तिमेषु वर्षेषु प्रगतिः कृता अस्ति । आर्मेनियादेशे अपि इतिहासे अनेकानि आव्हानानि अभवन् । विशेषतः प्रथमविश्वयुद्धकाले ओटोमनसैनिकैः विनाशकारी नरसंहारः अभवत् यस्य परिणामेण सामूहिकहत्याः, बलात् निर्वासनं च अभवत् यत्र प्रायः १५ लक्षं आर्मेनियादेशस्य प्राणाः अभवन् आर्मेनिया-देशस्य इतिहासे नरसंहारः महत्त्वपूर्णा घटना अस्ति । आर्मेनियादेशः पारम्परिकसङ्गीतं, नृत्यं (कोचारी इत्यादीनां राष्ट्रियनृत्यानां सहितं), साहित्यस्य (परुयर् सेवक इत्यादीनां उल्लेखनीयव्यक्तिभिः सह), कला (अर्शिले गोर्की सहितप्रसिद्धाः चित्रकाराः) ,भोजनस्य (डोल्मा इत्यादीनां विशिष्टव्यञ्जनानां सहितं) इत्यादीनां विविधरूपेण स्वस्य सशक्तसांस्कृतिकविरासतां मूल्यं ददाति खोरोवत वा)। तदतिरिक्तं, विशेषतया विज्ञान-प्रौद्योगिकीक्षेत्रेषु विश्वव्यापीरूपेण महत्त्वपूर्णं योगदानं दत्तवन्तः आर्मेनिया-देशवासिनां कृते शिक्षायाः महत्त्वं वर्तते । आर्मेनियादेशस्य उल्लेखनीयाः जनाः सन्ति यथा होव्हानेस् शिराजः, प्रशंसितः कविः; अराम खचतुरियान्, प्रसिद्धः संगीतकारः; तथा शतरंजस्य भव्यमास्टरः लेवोन् एरोनियनः । समग्रतया आर्मेनियादेशः समृद्धः इतिहासः, जीवन्तसंस्कृतिः, लचीलजनाः च सन्ति । अस्य सम्पूर्णे अस्तित्वे आव्हानानां सामनां कृत्वा अपि आर्मेनियादेशिनः प्रगतिविकासं प्रति धक्कायन्ते सति स्वस्य अद्वितीयविरासतां उत्सवं कुर्वन्ति
राष्ट्रीय मुद्रा
आर्मेनिया यूरेशियादेशस्य दक्षिणकाकेशसप्रदेशे स्थितः देशः अस्ति । आर्मेनियादेशस्य आधिकारिकमुद्रा आर्मेनियादेशस्य ड्रम् (AMD) अस्ति । द्रमस्य प्रतीकं ֏ अस्ति, तस्य च लुमा इति लघुमात्रासु विभक्तम् अस्ति । सोवियतसङ्घतः स्वातन्त्र्यं प्राप्य १९९३ तमे वर्षे आर्मेनियादेशस्य ड्रमस्य आधिकारिकमुद्रारूपेण प्रवर्तनं कृतम् । सोवियत-रूबल-रूप्यकस्य स्थाने आर्मेनिया-देशस्य मुद्रा अभवत् । ततः परं नैमित्तिक उतार-चढावः अपि स्थिरः अस्ति । आर्मेनियागणराज्यस्य केन्द्रीयबैङ्कः (CBA) इति नाम्ना प्रसिद्धः आर्मेनियादेशस्य केन्द्रीयबैङ्कः १० तः ५०,००० ड्रमपर्यन्तं मूल्येषु नोट्स्, मुद्राः च नियन्त्रयति, निर्गच्छति च 1,000֏, 2,000֏, 5,000֏, 10,000֏ ,20,o00֏ ,रूपेषु मुद्राः उपलभ्यन्ते, मुद्राः च लुमातः पञ्चशतं ड्रमपर्यन्तं मूल्येषु उपलभ्यन्ते आर्मेनियादेशस्य अर्थव्यवस्था खननपर्यटनादिउद्योगैः सह कृषिक्षेत्रे बहुधा अवलम्बते । फलतः वस्तुमूल्यानां उतार-चढावस्य प्रभावः तस्य विनिमयदरे भवितुम् अर्हति । आर्मेनियादेशं गच्छन्तीनां वा तत्र व्यापारं कुर्वतां यात्रिकाणां कृते,स्थानीयवस्तूनाम् सेवानां च सुचारुतया प्रवेशाय स्वमुद्राणां आदानप्रदानं आर्मेनियादेशस्य ड्रम् इत्यत्र अत्यावश्यकम्। विदेशीयमुद्राणां आदानप्रदानं सम्पूर्णेषु प्रमुखनगरेषु दृश्यमानेषु बैंकेषु अथवा अधिकृतविनिमयकार्यालयेषु कर्तुं शक्यते।अधिकांशव्यापाराः क्रयणार्थं वीजा, मास्टरकार्ड इत्यादीनां क्रेडिट् कार्ड् अपि स्वीकुर्वन्ति। समग्रतया,देशस्य वित्तीयव्यवस्थायाः अन्तः आर्मेनियाई ड्रमः महत्त्वपूर्णां भूमिकां निर्वहति।आर्थिकस्थिरतां प्रवर्धयन् व्यापारव्यवहारस्य सुविधां दत्त्वा आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च वाणिज्यस्य पोषणं करोति।
विनिमय दर
आर्मेनियादेशस्य कानूनीमुद्रा आर्मेनियादेशस्य ड्रम् (AMD) अस्ति । प्रमुखविश्वमुद्राभिः सह अनुमानितविनिमयदराणां विषये अत्र केचन सामान्याः आँकडा: (अगस्त २०२१ यावत्) सन्ति । - १ USD मोटेन ४८१ एएमडी इत्यस्य बराबरम् अस्ति - १ यूरो प्रायः ५६४ एएमडी इत्यस्य बराबरम् अस्ति - १ जीबीपी प्रायः ६६५ एएमडी इत्यस्य बराबरम् अस्ति - १०० जेपीवाई ४.३७ एएमडी इत्यस्य परितः बराबरम् अस्ति कृपया ज्ञातव्यं यत् विनिमयदरेषु उतार-चढावः भवितुम् अर्हति, अतः किमपि व्यवहारं कर्तुं पूर्वं वर्तमानदराणां जाँचः सर्वदा सल्लाहः भवति ।
महत्त्वपूर्ण अवकाश दिवस
यूरेशियादेशस्य दक्षिणकाकेशसक्षेत्रे स्थितः भूपरिवेष्टितः देशः आर्मेनिया-देशः वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । एतेषु उत्सवेषु आर्मेनियादेशस्य समृद्धं सांस्कृतिकविरासतां ऐतिहासिकं महत्त्वं च प्रतिबिम्बितम् अस्ति । अत्र आर्मेनियादेशे आचरिताः केचन प्रमुखाः अवकाशदिनानि सन्ति । 1. स्वातन्त्र्यदिवसः (21 सितम्बर्) : अस्मिन् अवकाशे आर्मेनियादेशस्य सोवियतशासनात् स्वातन्त्र्यं 21 सितम्बर् 1991 दिनाङ्के आर्मेनियादेशिनः परेड, संगीतसङ्गीत, आतिशबाजी, अन्यैः सार्वजनिककार्यक्रमैः च स्वस्य संप्रभुतायाः उत्सवं कुर्वन्ति 2. क्रिसमस (6-7 जनवरी) : आर्मेनिया-देशस्य जनाः रूढिवादीनां ईसाई-परम्परायाः अनुसरणं कुर्वन्ति, 6-7 जनवरी-दिनाङ्केषु क्रिसमस-दिवसम् आचरन्ति च। उत्सवस्य आरम्भः सुन्दरैः स्तोत्रैः, प्रार्थनाभिः च परिपूर्णैः चर्चसेवाभिः भवति । 3. ईस्टर (प्रतिवर्षं तिथिः भिन्ना भवति): क्रिसमसस्य सदृशं ईस्टरः आर्मेनियादेशस्य कृते महत्त्वपूर्णः धार्मिकः उत्सवः अस्ति । उत्सवेषु विशेषचर्चसेवाः, मेषस्य व्यञ्जनानि, रञ्जितानि अण्डानि इत्यादीनि पारम्परिकभोजनानि, बालकानां कृते क्रीडाः च सन्ति । 4. वर्दावरजलमहोत्सवः (जुलाई/अगस्त): एषः प्राचीनः आर्मेनिया-उत्सवः ग्रीष्मकाले भवति यदा जनाः जलगुब्बारे परस्परं सिञ्चनं कृत्वा जलबन्दूकैः वा सिञ्चनं कृत्वा जलयुद्धं कुर्वन्ति - ग्रीष्मकालस्य तापं ताडयितुं मजेदारः उपायः! 5. सेनादिवसः (जनवरी-मासस्य २८ दिनाङ्कः) : अस्मिन् दिने आर्मेनिया-देशस्य जनाः स्वसशस्त्रसेनानां सम्मानं कुर्वन्ति, देशस्य रक्षणार्थं स्वप्राणान् बलिदानं कृतवन्तः च तेषां श्रद्धांजलिम् अयच्छन्ति 6. येरेवान्-उत्सवः : येरेवान् आर्मेनिया-देशस्य राजधानी-नगरम् अस्ति तथा च अक्टोबर्-मासस्य आरम्भे "येरेवान्-नगरदिवसः" अथवा "येरेवान्-बीयर-महोत्सवः" इत्यादीन् वर्षभरि जीवन्त-उत्सवः भवति यत्र स्थानीयजनाः विभिन्नप्रकारस्य बियर-स्वादनस्य सह लाइव-संगीत-प्रदर्शनस्य आनन्दं लभन्ते तदतिरिक्तं, आर्मेनिया-देशे सर्वत्र अनेकाः सांस्कृतिक-उत्सवाः भवन्ति, येषु आर्मेनिया-देशस्य मद्य-विरासतां आयोजयन् स्वतन्त्र-चलच्चित्र-महोत्सव-स्वर्ण-एप्रिकोट्-अथवा अरेनी-मद्य-महोत्सव-इत्यादीनां आयोजनानां समये तस्य पारम्परिक-सङ्गीतं, कोचारी-अथवा दुदुक्-प्रदर्शनानि इत्यादीनां नृत्यरूपानाम् प्रदर्शनं भवति एते अवकाशदिनानि धार्मिकभक्तिं राष्ट्रगौरवं च प्रकाशयन्ति तथा च आर्मेनियादेशवासिनां कृते समुदायरूपेण एकत्र आगत्य स्वसंस्कृतेः उत्सवस्य अवसरः प्राप्यते।
विदेशव्यापारस्य स्थितिः
आर्मेनिया यूरेशियादेशस्य दक्षिणकाकेशसप्रदेशे स्थितः भूपरिवेष्टितः देशः अस्ति । यद्यपि अत्र प्राकृतिकसंसाधनाः सीमिताः सन्ति तथापि आर्मेनियादेशः वर्षेषु मध्यमविकसितविविधतां विद्यमानं अर्थव्यवस्थां स्थापयितुं समर्थः अभवत् । व्यापारस्य दृष्ट्या आर्मेनियादेशः स्वस्य आन्तरिकावश्यकतानां पूर्तये आयातेषु बहुधा अवलम्बते । प्रमुखाः आयाताः यन्त्राणि उपकरणानि च, पेट्रोलियम-उत्पादाः, रसायनानि, खाद्यपदार्थानि, विविधानि उपभोक्तृवस्तूनि च सन्ति । आयातस्य मुख्यव्यापारसाझेदाराः रूस, जर्मनी, चीन, इरान् च सन्ति । अपरपक्षे आर्मेनियादेशस्य निर्यातेषु मुख्यतया वस्त्रं परिधानं च, संसाधितखाद्यपदार्थाः (डिब्बाबन्दफलशाकानि च सन्ति), यन्त्राणि उपकरणानि च (विशेषतः इलेक्ट्रॉनिक्सः), आधारधातुः (ताम्रस्य अयस्काः इत्यादयः), आभूषणं, ब्राण्डी च भवन्ति आर्मेनिया-वस्तूनाम् शीर्षनिर्यातगन्तव्यस्थानानि सन्ति रूस (यस्य महत्त्वपूर्णः भागः), जर्मनी, स्विट्ज़र्ल्याण्ड्, संयुक्त अरब अमीरात् (UAE), चीन, बुल्गारिया इत्यादयः २०१५ तमे वर्षे यूरेशियन-आर्थिक-सङ्घस्य (EAEU) सदस्यतायाः इत्यादिषु क्षेत्रीयसहकार-उपक्रमेषु संलग्नाः भूत्वा आर्मेनिया-देशस्य निर्यात-बाजारेषु विविधतां प्राप्तुं प्रयत्नाः कृताः सन्ति ।अस्मिन् व्यापार-खण्डे रूस-बेलारूस-कजाकिस्तान-किर्गिस्तान्, स्वयं आर्मेनिया-सहिताः सदस्यदेशाः सन्ति आर्मेनियादेशस्य समग्रव्यापारसन्तुलने कालान्तरे उतार-चढावः दृश्यते । आयातप्रधानस्य अर्थव्यवस्थायाः कारणेन देशे प्रायः व्यापारघातः भवति; तथापि केचन वर्षाणि विशिष्टकारकाणां आधारेण अधिशेषस्य साक्षिणः भवन्ति यथा कतिपयनिर्यातानां माङ्गं वर्धिता अथवा आयातानां आवश्यकता न्यूनीकृता। अन्तर्राष्ट्रीयव्यापारं प्रवर्धयितुं सूचनाप्रौद्योगिकीसेवाः आउटसोर्सिंग् पर्यटनकृषिखननम् नवीकरणीय ऊर्जा उत्पादन इत्यादिषु क्षेत्रेषु अग्रे विकासस्य अवसराः प्राप्यन्ते। निष्कर्षतः आर्मेनियादेशः स्वस्य घरेलु-आवश्यकतानां पूर्तिं कुर्वन्तः माल-आयातस्य उपरि निर्भरः अस्ति तथा च अधिकतया वस्त्र-इलेक्ट्रॉनिक्स-संसाधित-खाद्य-मद्यस्य निर्यातं करोति ।देशः सर्वेभ्यः अपि अधिकं व्यापार-मात्रायां वर्धनार्थं क्षेत्रीय-साझेदारैः सह सहकार्यं वर्धयन् स्वस्य निर्यात-बाजारेषु विविधीकरणस्य दिशि प्रयत्नाः कुर्वन् अस्ति।अयं आर्थिक-विकासं याचते पर्यटनकृषिं बहु अधिकं आउटसोर्सिंग् IT सेवा इत्यादीनां क्षेत्राणां माध्यमेन
बाजार विकास सम्भावना
पूर्वीय-यूरोप-पश्चिम-एशिया-योः मध्ये स्थितः भूपरिवेष्टितः देशः आर्मेनिया-देशः विदेशव्यापारे विपण्यविकासस्य आशाजनकः सम्भावना अस्ति । तुल्यकालिकरूपेण लघुपरिमाणस्य, सीमितसंसाधनस्य च अभावेऽपि आर्मेनियादेशः अनेके अद्वितीयलाभान् प्रददाति येन अन्तर्राष्ट्रीयव्यापारस्य आकर्षकं गन्तव्यं भवति प्रथमं आर्मेनियादेशे विशेषतया प्रौद्योगिक्याः सूचनाप्रौद्योगिकीक्षेत्रेषु च अत्यन्तं शिक्षिताः कुशलाः च कार्यबलाः सन्ति । देशः एकं जीवन्तं स्टार्टअप पारिस्थितिकीतन्त्रं पोषितवान् अस्ति तथा च "काकेशसस्य सिलिकन-उपत्यका" इति प्रसिद्धः अभवत् । एतेन आर्मेनियादेशः सॉफ्टवेयरविकासे, साइबरसुरक्षायां, रचनात्मकउद्योगेषु च उच्चगुणवत्तायुक्तानि सेवानि प्रदातुं समर्थः भवति । कुशलमानवपुञ्जस्य उपलब्धता आर्मेनियादेशं वैश्विक-IT-कम्पनीनां कृते आदर्श-आउटसोर्सिंग-गन्तव्यस्थानरूपेण स्थापयति । द्वितीयं, आर्मेनियादेशस्य निर्यातेन अन्तिमेषु वर्षेषु निरन्तरं वृद्धिः दृश्यते । खनन (ताम्र अयस्क), वस्त्र (कालीन), कृषि (मद्य), खाद्यप्रसंस्करण इत्यादीनां पारम्परिकनिर्यातक्षेत्राणां पूरकं इलेक्ट्रॉनिक्सघटकानाम् इत्यादीनां उच्चमूल्यवर्धितानां उत्पादानाम् वर्धमानेन प्रमुखतायाः कारणेन कृतम् अस्ति रूस इत्यादिभिः समीपस्थैः देशैः सह व्यापारसम्बन्धैः यूरेशियन-आर्थिक-सङ्घः इत्यादिषु प्राधान्य-सम्झौतेषु द्विपक्षीय-सहकार्यस्य अवसराः प्राप्यन्ते । तदतिरिक्तं आर्मेनियादेशस्य सामरिकं स्थानं विभिन्नक्षेत्रीयबाजाराणां मध्ये प्रवेशद्वाररूपेण कार्यं करोति - यूरोप, मध्य एशिया, इरान् - येन व्यवसायाः समीपस्थेषु विशालेषु उपभोक्तृ-आधारेषु प्रवेशं कर्तुं शक्नुवन्ति यूरोपीयसङ्घस्य सामान्यीकृत-प्राथमिकता-प्रणाली प्लस् इत्यादिषु अन्तर्राष्ट्रीय-आर्थिक-मञ्चेषु एकीकरणेन आर्मेनिया-देशात् यूरोपीय-सङ्घस्य देशेभ्यः निर्यातितानां बहूनां वस्तूनाम् शुल्क-मुक्त-प्रवेशः प्राप्यते अपि च, आर्मेनिया-सर्वकारः आयात-प्रतिस्थापन-उद्योगानाम् कर-प्रोत्साहनं वा नवीकरणीय-ऊर्जा-अथवा पर्यटन-मूलसंरचना-विकासः इत्यादिषु विशिष्ट-आर्थिक-क्षेत्रेषु निर्देशित-लक्षित-निवेश-कार्यक्रमेषु सहितं अनुकूल-व्यापार-नीतीः कार्यान्वितं कृत्वा विदेशीय-निवेशानां सक्रियरूपेण समर्थनं करोति परन्तु आर्मेनियादेशस्य विदेशव्यापारविपण्यस्य अधिकविकासस्य दृष्ट्या आव्हानानि अवश्यमेव सन्ति । एतेषु सीमापारस्य कुशल-रसद-प्रवाहस्य सुविधायै समीपस्थैः देशैः सह परिवहन-अन्तर्निर्मित-सम्बन्धेषु सुधारः; सशक्ततरसंस्थागतरूपरेखाणां निर्माणं; विशेषतः लघु-मध्यम-उद्यमानां मध्ये वित्तस्य उपलब्धतां वर्धयितुं; पारम्परिकगन्तव्यस्थानात् दूरं विश्वव्यापीरूपेण उदयमानविपण्यं प्रति निर्यातविपणानाम् विविधतां करणम्; विभिन्नेषु उद्योगेषु अनुसन्धानविकासव्ययस्य वर्धनेन नवीनतां पोषयितुं। उपसंहारः, भौगोलिकबाधायाः अभावेऽपि विदेशव्यापारविपण्यविकासे आर्मेनियादेशस्य क्षमता प्रबलम् अस्ति । कुशलकार्यबलेन, वर्धमानेन निर्यातेन, अनुकूलसरकारीनीतिभिः, सामरिकस्थानेन च देशः व्यवसायानां कृते स्वस्य उपस्थितिविस्तारस्य सफलेषु अन्तर्राष्ट्रीयव्यापारोद्यमेषु संलग्नतायाः च अनेकाः अवसराः प्रददाति
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा आर्मेनियादेशे निर्यातस्य सम्भाव्यविपण्यस्य अन्वेषणस्य विषयः आगच्छति तदा तेषां उत्पादानाम् चयनं कर्तुं महत्त्वपूर्णं भवति येषां उच्चमागधा अधिका सम्भावना भवति। आर्मेनियादेशस्य विदेशव्यापारे केषां उत्पादानाम् विपण्यक्षमता अस्ति इति चयनं कुर्वन् विचारणीयाः केचन कारकाः अत्र सन्ति । 1. वर्षपर्यन्तं आवश्यकवस्तूनि : ऋतुः आर्थिकस्थितिः वा न कृत्वा जनानां कृते आवश्यकानि वस्तूनि चिनुत। यथा - खाद्यपदार्थाः, औषधपदार्थाः, गृहे आवश्यकवस्तूनि यथा प्रसाधनसामग्री, सफाईसामग्री च सर्वदा माङ्गल्याः भवन्ति । 2. कृषिवस्तूनि : आर्मेनियादेशे अनुकूलजलवायुः, उर्वरभूमिः च इति कारणेन समृद्धः कृषिक्षेत्रः अस्ति । कृषिजन्यपदार्थानाम् निर्यातं कर्तुं विचारयन्तु यथा फलानि, शाकानि, अखरोटाः (विशेषतः अखरोटाः), मधु, मद्यं, जैविकपदार्थाः च। 3. पारम्परिकशिल्पम् : आर्मेनियादेशस्य हस्तशिल्पस्य अद्वितीया सांस्कृतिकपरिचयः पर्यटकानाम् अपि च अन्तर्राष्ट्रीयक्रेतृणां मध्ये आकर्षणं च अस्ति । कालीन/गलीचाः, कुम्भकाराः/सिरेमिकाः (विशेषतः खचकाराः - पाषाणात् नक्काशी), आभूषणाः (जटिलडिजाइनयुक्ताः) इत्यादयः उत्पादाः पारम्परिकशिल्पकलायां सापेक्षतया आलाबाजारान् पूरयितुं शक्नुवन्ति 4. वस्त्रं परिधानं च : आर्मेनियाई वस्त्रउद्योगस्य उच्चगुणवत्तायुक्तवस्त्रैः निर्मिताः फैशनवस्तूनि अद्वितीयडिजाइनं वा स्थायिवस्त्रविकल्पं वा अन्विष्यमाणानां अन्तर्राष्ट्रीयक्रेतृणां रुचिं आकर्षितुं शक्नुवन्ति। 5. सूचनाप्रौद्योगिकीसेवाः : आर्मेनियादेशः वर्धमानेन सॉफ्टवेयरविकास-उद्योगेन सह प्रौद्योगिकीकेन्द्ररूपेण उद्भूतः अस्ति तथा च प्रतिभाशालिनः सूचनाप्रौद्योगिकीव्यावसायिकाः वैश्विकरूपेण व्यय-प्रभाविणः समाधानं प्रदास्यन्ति। अतः सॉफ्टवेयर विकासः अथवा आउटसोर्सिंग् सहितं IT सेवानां निर्यातनं अन्वेषणीयः अवसरः भवितुम् अर्हति। 6. पर्यटनसम्बद्धाः स्मारिकाः : यथा आर्मेनियादेशे पर्यटनं तीव्रगत्या वर्धमानं भवति तथा देशस्य धरोहरं प्रतिबिम्बयन्तः स्मारिकाः यथा माउण्ट् अरराट् इत्यादीनां स्थलचिह्नानां चित्रणं कृत्वा कीचेन्/कीरिंग् अथवा गेघार्ड मठः अथवा गार्नी मन्दिर इत्यादीनां ऐतिहासिकस्थलानां चित्रणं कृत्वा मगः इत्यादीनां माङ्गल्यं वर्तते। 7.चिकित्सासाधनं / औषधानि : सुविकसितस्वास्थ्यसेवाव्यवस्थायाः सह , घरेलुरूपेण स्वास्थ्यसेवायाः आवश्यकतानां वर्धनस्य कारणेन आर्मेनियादेशे चिकित्सासाधनानाम्/उपकरणानाम् औषधानां च आयातस्य अवसराः भवितुम् अर्हन्ति। माङ्गं, प्रतिस्पर्धा, नियामकआवश्यकता, सांस्कृतिकसूक्ष्मता च आकलनाय सम्यक् विपण्यसंशोधनं विश्लेषणं च कर्तुं महत्त्वपूर्णम् अस्ति। स्थानीयव्यापारसङ्गठनैः सह सहकार्यं कृत्वा अथवा विपण्यसंशोधनसंस्थां नियुक्त्य बहुमूल्यं अन्वेषणं प्राप्स्यति। सशक्तवितरणमार्गाणां स्थापनां कृत्वा आर्मेनियादेशस्य उपभोक्तृणां प्राधान्यानि अवगत्य आर्मेनियादेशस्य विदेशव्यापारबाजारे सफलप्रवेशं सम्भवति।
ग्राहकलक्षणं वर्ज्यं च
यूरेशियादेशस्य दक्षिणकाकेशसक्षेत्रे स्थितः आर्मेनियादेशः ग्राहकलक्षणानाम्, वर्ज्यानां च स्वकीयः अद्वितीयः समुच्चयः अस्ति । एतेषां लक्षणानाम् अवगमनेन व्यवसायाः आर्मेनिया-ग्राहकानाम् प्रभावीरूपेण आवश्यकतां पूरयितुं सांस्कृतिक-दोष-पदार्थानाम् परिहाराय च सहायकाः भवितुम् अर्हन्ति । ग्राहकस्य लक्षणम् : १. 1. परिवारोन्मुखः : आर्मेनियादेशिनः पारिवारिकसम्बन्धेषु महत् महत्त्वं ददति, प्रायः सामूहिकनिर्णयं च कुर्वन्ति । ते क्रयणनिर्णयात् पूर्वं परिवारस्य सदस्यैः सह परामर्शं कर्तुं शक्नुवन्ति। 2. पारम्परिकमूल्यानि : आर्मेनियादेशिनः परम्परां, संस्कृतिं, इतिहासं च मूल्यं ददति। ते स्वस्य धरोहरं प्रतिबिम्बयन्तः उत्पादाः सेवाः वा प्रशंसन्ति । 3. आतिथ्यप्रकृतिः : आर्मेनियादेशिनः अतिथिभ्यः आगन्तुकानां च प्रति उष्णसत्कारस्य कृते प्रसिद्धाः सन्ति । ते व्यक्तिगतग्राहकसेवायाः, विस्तरेषु ध्यानस्य च प्रशंसाम् कुर्वन्ति । 4. सम्बन्ध-केन्द्रितः : आर्मेनिया-ग्राहकेन सह व्यापारं कुर्वन् विश्वासस्य निर्माणं महत्त्वपूर्णम् अस्ति। परस्परसम्मानमाधारितं ठोससम्बन्धं स्थापयितुं दीर्घकालीनसफलतायै महत्त्वपूर्णम् अस्ति। 5.बौद्धिकजिज्ञासा : आर्मेनियादेशस्य जनानां परितः जगतः विषये प्रबलं बौद्धिकजिज्ञासा भवति। तेभ्यः शैक्षिकसामग्रीप्रदानं वा वर्तमानघटनानां विषये चर्चायां संलग्नता वा प्रशंसनीया। वर्जनाः : १. 1.धार्मिकसंवेदनशीलता : आर्मेनिया-देशः मुख्यतया ईसाई-देशः अस्ति, विशेषतः आर्मेनिया-देशस्य अपोस्टोलिक-चर्चस्य अन्तर्गतः अस्ति । धार्मिकप्रतीकानाम् अनादरः, धार्मिकप्रत्ययानां विषये अपमानजनकं टिप्पणं वा न कर्तव्यम् इति महत्त्वपूर्णम् । 2.ऐतिहासिकसंवेदनशीलता: 1915 तमे वर्षे आर्मेनियाई नरसंहारः आर्मेनियानां मध्ये अत्यन्तं संवेदनशीलः विषयः अस्ति, यः व्यक्तिनां व्यक्तिगतजीवनं राष्ट्रियपरिचयं च गभीरं प्रभावितं करोति।एतत् अत्यन्तं सावधानीपूर्वकं नियन्त्रितव्यं वा सर्वथा परिहर्तव्यं यावत् शैक्षिकं वा स्मारकीयं वा इत्यादिषु उचितमञ्चेषु आदरपूर्वकं चर्चा न क्रियते घटनाः । 3.भोजनशिष्टाचारः:भोजनस्य समये अन्येभ्यः चॉपस्टिकं दर्शयितुं परिहरन्तु यतः एतत् अशिष्टं मन्यते।भोजनकाले अङ्गुलीनि दर्शयितुं अपि परिहारः करणीयः।सुरक्षाकायदाः भवतः निवासस्थानात् बहिः 10 सेमी. निष्कर्षतः, आर्मेनियाई ग्राहकानाम् अद्वितीयलक्षणानाम् अवगमनं यथा पारिवारिकमूल्यानां, परम्परावादः,आतिथ्यता,बौद्धिकजिज्ञासा च तेषां प्रबलं बलं व्यावसायिकानां सफलसम्बन्धं स्थापयितुं साहाय्यं करिष्यति तथा च आर्मेनियाग्राहकैः सह संलग्नाः सति खाद्यशिष्टाचारस्य पालनम्।
सीमाशुल्क प्रबन्धन प्रणाली
आर्मेनिया यूरेशियादेशस्य दक्षिणकाकेशसप्रदेशे स्थितः भूपरिवेष्टितः देशः अस्ति । भूपरिवेष्टितराष्ट्रत्वेन आर्मेनियादेशस्य समुद्रीयसीमाः, बन्दरगाहाः वा नास्ति । परन्तु अस्य स्थलसीमासु विमानस्थानकेषु च सुस्थापिता सीमाशुल्कनियन्त्रणव्यवस्था अस्ति । आर्मेनियागणराज्यस्य सीमाशुल्कसेवा देशे आयातनिर्यातक्रियाकलापानाम् अवलोकनस्य दायित्वं धारयति । अस्याः सेवायाः मुख्यं उद्देश्यं राष्ट्रियकायदानानां अनुपालनं सुनिश्चितं कर्तुं, व्यापारस्य सुविधां कर्तुं, तस्करीं अवैधक्रियाकलापं च निवारयितुं च अस्ति सीमानियन्त्रणस्य प्रभावीरूपेण प्रबन्धनं कृत्वा एतेषां उद्देश्यानां निर्वाहं सीमाशुल्कपदाधिकारिभ्यः न्यस्तं भवति। आर्मेनियादेशं गच्छन् व्यक्तिभिः सीमाशुल्कविनियमानाम् विषये कतिपयानां प्रमुखपक्षेषु अवगतं भवेत् : १. 1. सीमाशुल्कघोषणा : आर्मेनियादेशं प्रविशन्तः निर्गच्छन्ति वा सर्वेषां यात्रिकाणां सीमाशुल्कघोषणाप्रपत्रं भर्तव्यम्। अस्मिन् प्रपत्रे व्यक्तिगतसूचना, सहितसामानस्य विषये विवरणं, मुद्राघोषणा (यदि कतिपयसीमानां अतिक्रमणं भवति), तथा च प्रतिबन्धानां वा निषेधानां वा अधीनस्थस्य कस्यापि मालस्य घोषणाः च सन्ति 2. निषिद्धवस्तूनि : अधिकांशदेशानां इव आर्मेनियादेशे अपि मादकद्रव्याणि, अग्निबाणाः, विस्फोटकाः, नकलीवस्तूनि, अश्लीलसामग्री इत्यादीनां कतिपयानां वस्तूनाम् आयातं निषिद्धं भवति यात्रिकाः स्वभ्रमणात् पूर्वं एतैः प्रतिबन्धैः परिचिताः भवेयुः। 3. शुल्कमुक्त भत्ताः : आर्मेनियादेशे शुल्कमुक्तआयातस्य विशिष्टाः भत्ताः सन्ति ये व्यक्तिगतप्रयोगाय तम्बाकूजन्यपदार्थानाम्, मद्य-आधारितपेयानां सीमितमात्रायाः च इत्यादिषु विविधवस्तूनाम् उपरि प्रवर्तन्ते 4. मुद्राविनियमाः : यात्रिकाः आर्मेनियादेशात् प्रवेशे वा निर्गमने वा धनशोधनविरोधीविनियमानाम् अनुपालने 10,000 USD (अथवा समकक्षं) तः अधिकां नकदराशिं घोषयितुं अर्हन्ति। 5. कृषिजन्यपदार्थाः : रोगानाम् अथवा कीटानां प्रसारं निवारयितुं उद्दिश्य पादपस्वच्छतापरिपाटनानां कारणात् केषाञ्चन कृषिजन्यपदार्थानाम् आर्मेनियादेशे आयातार्थं विशेषानुज्ञापत्राणां प्रमाणपत्राणां वा आवश्यकता भवितुम् अर्हति 6.Successful use RED color channel's technology :सीमापारस्थानेषु दक्षतां वर्धयितुं ,आर्मेनियादेशेन एकं अभिनवं “Use Red Color” चैनलप्रणालीं प्रवर्तयति यत् यात्रिकाणां अनुमतिं ददाति येषां घोषणार्थं किमपि नास्ति ,किमपि सीमाशुल्कपदाधिकारिणः शारीरिकरूपेण स्वस्य सामानस्य जाँचं कर्तुं विना पारं कर्तुं . आर्मेनियादेशं गन्तुं पूर्वं यात्रिकाणां कृते विशिष्टविनियमानाम् आवश्यकतानां च परिचयः महत्त्वपूर्णः अस्ति । एतेन सुचारुप्रवेशः सुनिश्चितः भविष्यति तथा च सीमानियन्त्रणस्थानेषु अनावश्यककठिनता वा विलम्बः वा न भविष्यति।
आयातकरनीतयः
दक्षिणकाकेशसक्षेत्रे भूपरिवेष्टितः देशः आर्मेनियादेशेन स्वक्षेत्रे मालस्य प्रवाहस्य नियमनार्थं स्पष्टा आयातकरनीतिः कार्यान्विता अस्ति आर्मेनिया-देशस्य सर्वकारः विभिन्नेषु उत्पादेषु आयातकरं तेषां वर्गीकरणस्य, उत्पत्तिस्य च आधारेण आरोपयति । प्रथमं आर्मेनिया आयातितवस्तूनाम् उपरि मूल्यशुल्कं गृह्णाति, यस्य मूल्याङ्कनं सीमाशुल्कस्थाने उत्पादस्य मूल्यस्य प्रतिशतरूपेण भवति । एते शुल्कदराः आयातितस्य वस्तुनः प्रकारस्य आधारेण ०% तः १०% पर्यन्तं भिन्नाः भवितुम् अर्हन्ति । तदतिरिक्तं आर्मेनियादेशे कतिपयेषु उत्पादेषु विशिष्टशुल्कानि अपि आरोपितानि सन्ति । एते शुल्काः मूल्यस्य अपेक्षया परिमाणस्य वा भारस्य वा आधारेण नियतदरेषु निर्धारिताः भवन्ति । विभिन्नवर्गस्य मालस्य भिन्नाः विशिष्टशुल्कदराः भवितुम् अर्हन्ति । अपि च, आर्मेनियादेशः अनेकक्षेत्रीयव्यापारसम्झौतानां भागः अस्ति ये तस्य आयातकरनीतिषु प्रभावं कुर्वन्ति । यूरेशियन आर्थिकसङ्घस्य (EAEU) सदस्यत्वेन, यस्मिन् रूसः, कजाकिस्तानः इत्यादयः देशाः सन्ति, आर्मेनियादेशः स्वसीमायाः बहिः आयातितानां कतिपयानां वस्तूनाम् कृते संघेन स्थापितानां सामान्यबाह्यशुल्कदराणां पालनम् करोति एतत् ज्ञातव्यं यत् येषु देशेषु आर्मेनियादेशस्य द्विपक्षीयं बहुपक्षीयं वा व्यापारसम्झौताः सन्ति, तेभ्यः देशेभ्यः आयातेषु प्राधान्यशुल्काः प्रवर्तयितुं शक्यन्ते । एतेषां सम्झौतानां उद्देश्यं व्यापारबाधानां न्यूनीकरणं, सहभागिनां राष्ट्राणां मध्ये आर्थिकसहकार्यं प्रोत्साहयितुं च अस्ति । अपि च, नियमित सीमाशुल्कस्य अतिरिक्तं मद्यस्य अथवा तम्बाकू-आयातस्य इत्यादीनां चयनित-उत्पादानाम् उपरि आबकारी-करः आरोपितः भवितुम् अर्हति । राजस्वसृजनार्थं नियमनार्थं च अतिरिक्तपरिमाणरूपेण आबकारीकरः कार्यान्वितः भवति । समग्रतया आर्मेनियादेशस्य आयातकरनीतेः उद्देश्यं घरेलुउद्योगानाम् रक्षणं भवति तथा च उत्पादवर्गीकरणस्य, उत्पत्तिविशिष्टतायाः, एड वैल्यूमदरस्य वा प्रतियूनिट/भारमापस्य वा नियतराशिनां आधारेण आरोपितलेवीद्वारा सर्वकाराय राजस्वं जनयितुं च अस्ति। आर्मेनियादेशे सम्भाव्य आयातकानां कृते अस्मिन् राष्ट्रेण सह अन्तर्राष्ट्रीयव्यापारक्रियाकलापं कर्तुं पूर्वं स्वस्य अभिप्रेतवस्तूनाम् प्रयोज्यविशिष्टशुल्कदराणां शोधं कर्तुं सल्लाहः भवति
निर्यातकरनीतयः
आर्मेनियादेशस्य निर्यातवस्तूनाम् करनीतेः उद्देश्यं आर्थिकवृद्धिं प्रवर्धयितुं, विदेशीयनिवेशं आकर्षयितुं, अन्तर्राष्ट्रीयव्यापारं च वर्धयितुं वर्तते । निर्यातकानां समर्थनाय देशः विविधाः प्रोत्साहनाः, छूटाः च प्रदाति । आर्मेनियादेशः स्वस्य निर्यातवस्तूनाम् मूल्यवर्धितकरस्य (VAT) प्रणालीं अनुसरति । अन्तर्राष्ट्रीयविपण्येषु निर्यातितवस्तूनाम् सेवानां च प्रतिस्पर्धां सुनिश्चित्य सामान्यतया वैट् न आरोप्यते । एषा नीतिः आर्मेनियादेशस्य व्यवसायान् देशात् बहिः स्वस्य उत्पादानाम् प्रतिस्पर्धात्मकमूल्यानि प्रदातुं शक्नोति । तदतिरिक्तं आर्मेनियादेशः निर्यातकानां कृते विशेषरूपेण निर्मिताः अनेकाः करप्रोत्साहनाः प्रदाति । एतेषु निर्यातकरूपेण पञ्जीकरणस्य तिथ्याः आरभ्य पञ्चवर्षपर्यन्तं निर्यातक्रियाकलापैः उत्पन्नस्य आयस्य लाभकरस्य मुक्तिः अन्तर्भवति एतेन कम्पनीः निर्यातं कर्तुं, स्वलाभं पुनः उद्योगे पुनः निवेशयितुं च प्रोत्साहिताः भवन्ति । अपि च, आर्मेनियादेशस्य कतिपयेषु क्षेत्रेषु सर्वकारेण मुक्त-आर्थिकक्षेत्राणि (FEZs) स्थापितानि, यत्र कम्पनयः सरलीकृताः सीमाशुल्कप्रक्रियाः, प्राधान्यकरव्यवस्थाः, अन्यव्यापार-अनुकूलनीतीः इत्यादीन् अतिरिक्तलाभान् प्राप्नुवन्ति एतेषां एफईजेड्-संस्थानां उद्देश्यं विदेशीयनिवेशकान् आकर्षयितुं, विनिर्माणं, प्रौद्योगिकीविकासः, पर्यटनम् इत्यादीनां उद्योगानां प्रचारः भवति । निर्यातक्षेत्रस्य अधिकसमर्थनार्थं आर्मेनियादेशेन अन्यैः देशैः, संस्थाभिः च सह विविधाः व्यापारसम्झौताः कृताः । यथा, यूरेशियन आर्थिकसङ्घस्य (EAEU) सदस्यः अस्ति, यः सदस्यराज्येषु सीमाशुल्कं समाप्तं करोति, तथा च गैरसदस्यदेशानां कृते साधारणं बाह्यशुल्कं स्थापयति निष्कर्षतः आर्मेनियादेशस्य निर्यातवस्तुकरनीतिः मालवस्तूनाम् सेवानां च निर्यातं कर्तुं प्रवृत्तानां व्यवसायानां कृते अनुकूलपरिस्थितीनां निर्माणं प्राथमिकताम् अददात्। निर्यातित-उत्पादानाम् उपरि वैट्-मुक्तिं कृत्वा निर्यातकानां राजस्वस्य कृते लाभकर-मुक्तिः इत्यादीनि विविधानि प्रोत्साहनानि प्रदातुं वा प्राथमिकता-कर-व्यवस्थाभिः सह एफईजेड्-स्थापनं कृत्वा सर्वकारः अर्थव्यवस्थायां विदेशीयनिवेशं आकर्षयन् अन्तर्राष्ट्रीयबाजाराणां अन्वेषणार्थं कम्पनीभ्यः प्रोत्साहयितुं प्रयतते
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
आर्मेनिया यूरेशियादेशस्य दक्षिणकाकेशसप्रदेशे स्थितः देशः अस्ति । अस्य निर्यातविपण्ये विविधाः उद्योगाः योगदानं ददति इति विविध अर्थव्यवस्था अस्ति । निर्यातस्य गुणवत्तां प्रामाणिकतां च सुनिश्चित्य आर्मेनियादेशेन निर्यातप्रमाणीकरणव्यवस्था स्थापिता अस्ति । आर्मेनियादेशे निर्यातप्रमाणीकरणस्य उत्तरदायी मुख्यः प्राधिकरणः खाद्यसुरक्षाराज्यसेवा (SSFS) अस्ति । एषा एजेन्सी सुनिश्चितं करोति यत् आर्मेनियादेशात् निर्यातिताः सर्वे खाद्यपदार्थाः अन्तर्राष्ट्रीयमानकानां पूर्तिं कुर्वन्ति, प्रासंगिकविनियमानाम् अनुपालनं च कुर्वन्ति । निर्यातितवस्तूनाम् सुरक्षायाः अखण्डतायाः च गारण्टीं दातुं एसएसएफएस खाद्यप्रसंस्करणसुविधानां कृषिक्षेत्राणां च नियमितनिरीक्षणं करोति । आर्मेनियादेशे निर्यातप्रमाणीकरणस्य अन्यः महत्त्वपूर्णः पक्षः उत्पादप्रमाणीकरणम् अस्ति । एषा प्रक्रिया सुनिश्चितं करोति यत् उत्पादाः कतिपयान् गुणवत्तामानकान् पूरयन्ति, अन्तर्राष्ट्रीयविपण्यस्य योग्याः च सन्ति । आर्मेनियादेशस्य राष्ट्रियमानकसंस्था (ANIS) अन्तर्राष्ट्रीयमान्यताप्राप्तपरीक्षणविधिषु आधारितं उत्पादप्रमाणपत्रं निर्गन्तुं उत्तरदायी अस्ति । तदतिरिक्तं आर्मेनियादेशः इको-प्रमाणीकरणद्वारा स्थायिविकासप्रथानां प्रवर्धने अपि केन्द्रितः अस्ति । प्रकृतिसंरक्षणमन्त्रालयः पर्यावरणमैत्रीसम्बद्धप्रमाणीकरणानां निरीक्षणं करोति, यथा जैविककृषिः अथवा पर्यावरणसौहृदः उत्पादनप्रक्रियाः । आर्मेनियादेशः वैश्विकव्यापारे बौद्धिकसम्पत्त्याधिकारस्य (IPR) रक्षणस्य महत्त्वं स्वीकुर्वति । नकलीउत्पादानाम् अथवा प्रतिलिपिधर्मस्य उल्लङ्घनस्य विरुद्धं स्वनिर्यातस्य रक्षणार्थं आर्मेनियादेशस्य निर्यातकाः बौद्धिकसम्पत्त्याः एजेन्सी इत्यादिभ्यः उचितेभ्यः प्राधिकारिभ्यः बौद्धिकसम्पत्त्याः प्रमाणपत्राणि प्राप्तुं शक्नुवन्ति समग्रतया आर्मेनियादेशे निर्यातप्रमाणपत्राणि प्राप्तुं सुनिश्चितं भवति यत् मालाः अन्तर्राष्ट्रीयमानकानां पूर्तिं कुर्वन्ति, विदेशीयक्रेतृभ्यः तेषां गुणवत्तायाः उत्पत्तिस्य च विषये आश्वासनं ददाति अन्तर्राष्ट्रीयव्यापारसाझेदारानाम् मध्ये विश्वासं विश्वसनीयतां च स्थापयित्वा आर्मेनियानिर्यातकानां कृते विपण्यपरिवेषणं वर्धयितुं एते प्रमाणीकरणानि महत्त्वपूर्णां भूमिकां निर्वहन्ति।
अनुशंसित रसद
यूरेशियादेशस्य दक्षिणकाकेशसप्रदेशे स्थितः आर्मेनियादेशः भूपरिवेष्टितः देशः अस्ति । भौगोलिकचुनौत्यस्य अभावेऽपि आर्मेनियादेशेन स्वस्य रसदक्षेत्रस्य विकासे महती प्रगतिः अभवत् । अत्र आर्मेनियादेशस्य अन्तः व्यापारं वा परिवहनं वा कर्तुम् इच्छन्तीनां व्यवसायानां वा व्यक्तिनां वा कृते काश्चन अनुशंसिताः रसदसेवाः सूचनाः च सन्ति: 1. परिवहनस्य आधारभूतसंरचना : १. आर्मेनियादेशे मार्गाः, रेलमार्गाः, विमानस्थानकानि च सन्ति इति सुसम्बद्धं परिवहनजालम् अस्ति । प्राथमिकराष्ट्रीयराजमार्गाः येरेवान् (राजधानी), ग्युमरी, वनाद्जोर् इत्यादीनां प्रमुखनगरानां संयोजनं कुर्वन्ति । रेलमार्गव्यवस्थायाः कारणात् देशस्य अन्तः मालवाहनस्य परिवहनस्य अनुमतिः अस्ति तथा च जॉर्जिया, इरान् इत्यादिषु समीपस्थेषु देशेषु अपि । येरेवान्-नगरस्य ज़्वार्टनोट्स्-अन्तर्राष्ट्रीयविमानस्थानकं अधिकांशं अन्तर्राष्ट्रीयविमानमालवाहनकार्यक्रमं सम्पादयति । 2. मालवाहनकम्पनयः : १. सुचारुरूपेण शिपिङ्गं सीमाशुल्कनिष्कासनप्रक्रियाश्च सुनिश्चित्य आर्मेनियादेशे कार्यं कुर्वतीभिः अनुभविभिः मालवाहनकम्पनीभिः सह कार्यं कर्तुं सल्लाहः भवति विश्वसनीयप्रदातृषु DHL Global Forwarding, DB Schenker Logistics, Kuehne + Nagel International AG इत्यादयः सन्ति । 3. सीमाशुल्कविनियमाः : १. देशे/देशात् मालस्य आयातस्य निर्यातस्य वा समये आर्मेनियादेशस्य सीमाशुल्कविनियमानाम् अवगमनं महत्त्वपूर्णम् अस्ति । आर्मेनियागणराज्यस्य राज्यराजस्वसमितिः आयात/निर्यातस्य आवश्यकतानां विषये विस्तृतमार्गदर्शिकाः प्रदाति, येषां पालनं व्यवसायैः अवश्यं कर्तव्यम्। 4. गोदामसुविधाः : १. आर्मेनियादेशे अस्थायीभण्डारणार्थं वितरणार्थं वा विविधाः गोदामसुविधाः प्राप्यन्ते । Arlex Perfect Logistic Solutions इत्यादीनां कम्पनयः आधुनिकमूलसंरचनानां उन्नतसुरक्षाप्रणालीनां च सह व्यापकं गोदामसमाधानं प्रदास्यन्ति । 5.परिवहन प्रबन्धन प्रणाली (TMS): . TMS सॉफ्टवेयरस्य उपयोगेन आर्मेनियादेशस्य विभिन्नक्षेत्रेषु समये वितरणार्थं अनुसरणक्षमतायां वाहकचयनमापदण्डेषु च सुधारं कुर्वन् प्रेषणव्ययस्य न्यूनीकरणेन आपूर्तिशृङ्खलाप्रक्रियाणां अनुकूलनं कर्तुं शक्यते 6.अन्तिम-माइल-वितरण-सेवाः : १. आर्मेनियादेशस्य नगरेषु वा नगरेषु वा कुशलस्थानीयवितरणसेवानां कृते हेपोस्ट् कूरियर इत्यादिभिः कम्पनीभिः सह साझेदारी कृत्वा ३० किलोग्रामपर्यन्तं संकुलानाम् अन्तिममाइलपर्यन्तं शीघ्रं वितरणं सुनिश्चितं कर्तुं शक्यते। 7.व्यापारसङ्घः वाणिज्यसङ्घः च : १. आर्मेनियादेशस्य उद्योगिनां उद्यमिनां च संघः (UIEA) तथा आर्मेनियागणराज्यस्य वाणिज्य-उद्योगसङ्घः संजाल-अवकाशानां, व्यावसायिक-समर्थनस्य, विपण्य-सूचनायाः च बहुमूल्यं स्रोतः सन्ति 8.रसद शिक्षा : १. आर्मेनियादेशस्य प्रासंगिकाः शैक्षणिकसंस्थाः, यथा आर्मेनियाराज्यस्य अर्थशास्त्रविश्वविद्यालयः अथवा येरेवान्राज्यविश्वविद्यालयस्य अर्थशास्त्रप्रबन्धनसंकायः, क्षेत्रे कुशलव्यावसायिकानां पोषणार्थं रसदप्रबन्धनकार्यक्रमाः प्रदास्यन्ति यथा कस्यापि देशस्य रसदकार्यं कर्तुं पूर्वं सम्यक् शोधं कृत्वा विशेषज्ञैः सल्लाहं प्राप्तुं महत्त्वपूर्णम् अस्ति । प्रदत्ताः अनुशंसाः आर्मेनियादेशस्य विकसितस्य रसदक्षेत्रस्य अन्तः विश्वसनीयसाझेदारीम् इच्छन्तीनां व्यवसायानां सहायतां करिष्यन्ति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

यूरेशियादेशस्य दक्षिणकाकेशसक्षेत्रे स्थिते आर्मेनियादेशे अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदर्शनीश्च सन्ति ये तस्य आर्थिकविकासे योगदानं ददति एते मञ्चाः व्यवसायानां कृते विश्वस्य क्रेतृभिः सह सम्बद्धतां प्राप्तुं स्वस्य उत्पादानाम् अथवा सेवानां प्रदर्शनस्य अवसरान् प्रददति। अत्र आर्मेनियादेशे केचन महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदर्शनीश्च सन्ति । 1. आर्मेनिया-इटली व्यापारमञ्चः : एतत् मञ्चं आर्मेनिया-इटली-कम्पनीनां मध्ये आर्थिकसहकार्यं प्रवर्धयति । एतत् उभयदेशानां व्यवसायानां कृते सम्भाव्यसाझेदारैः सह मिलितुं, व्यापारस्य अवसरान् अन्वेष्टुं, व्यापारसम्बन्धं स्थापयितुं च स्थलं प्रदाति । 2. ArmProdExpo: येरेवान्नगरे प्रतिवर्षं आयोजितः ArmProdExpo आर्मेनियादेशस्य बृहत्तमेषु अन्तर्राष्ट्रीयमेलासु अन्यतमः अस्ति यः अन्तर्राष्ट्रीयक्रेतृभ्यः स्थानीयतया उत्पादितवस्तूनाम् प्रचारं कर्तुं केन्द्रितः अस्ति। अस्मिन् कृषिः, खाद्यप्रक्रियाकरणं, यन्त्रनिर्माणं, वस्त्रं, पर्यटनम् इत्यादयः विविधाः उद्योगाः प्रदर्शिताः सन्ति । 3. डिजिटेक एक्स्पो : आर्मेनियादेशे अग्रणीप्रौद्योगिकीप्रदर्शनीरूपेण डिजिटेक एक्स्पो दूरसञ्चारः, सॉफ्टवेयरविकासः, सूचनाप्रौद्योगिकीसेवाप्रदातारः (ITSPs), मोबाईलजालसञ्चालकाः (MNOs), हार्डवेयरनिर्मातारः इत्यादयः इत्यादीनां विभिन्नक्षेत्रेभ्यः प्रतिभागिनः आकर्षयति। 4. आर्मटेक् व्यावसायिकमञ्चः : अयं मञ्चः मुख्यतया आर्मेनियादेशस्य सूचनाप्रौद्योगिकीक्षेत्रस्य प्रचारार्थं केन्द्रितः अस्ति यत् स्थानीयसॉफ्टवेयरविकासकम्पनीभ्यः अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बद्धं भवति ये आउटसोर्सिंगसमाधानं वा साझेदारीअवकाशं वा इच्छन्ति। 5. BarCamp Yerevan: यद्यपि स्वतः पारम्परिकव्यापारमेला वा प्रदर्शनी वा नास्ति; BarCamp Yerevan एकः वार्षिकः कार्यक्रमः अस्ति यः सम्पूर्णे आर्मेनियादेशस्य उद्यमिनः, टेक्-उत्साहिनां च एकत्र आनयति, येन स्टार्टअप-संस्कृतेः विभिन्नपक्षेषु चर्चा भवति, तथा च विभिन्नेषु उद्योगेषु व्यावसायिकानां कृते संजालस्य अवसराः प्रदाति। 6. विश्वखाद्यमास्कोप्रदर्शनी : यदा आर्मेनियासीमानां अन्तः एव न भवति; रूसदेशे आयोजिता एषा वार्षिकखाद्यप्रदर्शनी आर्मेनियादेशस्य खाद्यनिर्मातृणां कृते रूसीक्रेतृभ्यः स्वउत्पादानाम् प्रदर्शनस्य महत्त्वपूर्णं अवसरं प्रदाति-समीपतायाः ऐतिहासिकव्यापारसम्बन्धानां च कारणेन प्रमुखं लक्ष्यविपण्यम्। 7. अन्तर्राष्ट्रीयपर्यटनमेला "आर्मेनिया": आर्मेनियादेशस्य अर्थव्यवस्थामन्त्रालयस्य पर्यटनसमित्या प्रतिवर्षं आयोजितः; अस्मिन् मेले विश्वस्य पर्यटनव्यावसायिकाः, यात्रासंस्थाः च आकर्षयन्ति । आर्मेनियादेशस्य समृद्धसांस्कृतिकविरासतां, ऐतिहासिकस्थलानि, प्राकृतिकसौन्दर्यं, आतिथ्यं च प्रचारयितुं मञ्चरूपेण कार्यं करोति । एते आर्मेनियादेशस्य महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रयणमार्गाणां प्रदर्शनीनां च कतिचन उदाहरणानि एव सन्ति । एते मञ्चाः अन्तर्राष्ट्रीयव्यापारस्य सुविधायां, विभिन्नक्षेत्रेभ्यः क्रेतृणां आकर्षणे, वैश्विकरूपेण आर्मेनियादेशस्य उत्पादानाम् अथवा सेवानां प्रचारार्थं महत्त्वपूर्णां भूमिकां निर्वहन्ति एतेषु आयोजनेषु भागं गृहीत्वा व्यवसायाः अन्तर्राष्ट्रीयरूपेण स्वस्य दृश्यतां वर्धयितुं शक्नुवन्ति तथा च बहुमूल्यं साझेदारीम् निर्मातुं शक्नुवन्ति ये आर्मेनियादेशे घरेलुनिर्यात-उन्मुखयोः उद्योगयोः विकासे योगदानं ददति।
यूरेशियादेशस्य दक्षिणकाकेशसक्षेत्रे स्थितः लघुदेशः आर्मेनियादेशे कतिपयानि सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति ये विशेषतया तस्य जनसंख्यां पूरयन्ति । एते अन्वेषणयन्त्राणि आर्मेनियाभाषायाः सामग्रीं प्रदास्यन्ति, स्थानीयवार्तासु, सूचनासु, सेवासु च केन्द्रीभवन्ति । अत्र आर्मेनियादेशे केचन लोकप्रियाः अन्वेषणयन्त्राणि तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. मेल.रु (https://www.mail.ru/) . Mail.ru न केवलं ईमेलसेवाप्रदाता अपितु आर्मेनियादेशे व्यापकरूपेण प्रयुक्तं अन्वेषणयन्त्रम् अपि अस्ति । एतत् जालसन्धानं, वार्ता-अद्यतनं, ईमेल-सेवाः इत्यादीनि विशेषतानि प्रदाति । 2. गूगल आर्मेनिया (https://www.google.am/) . यद्यपि गूगलः वैश्विकरूपेण प्रमुखः अन्वेषणयन्त्रः इति स्वीकृतः अस्ति तथापि प्रत्येकस्मिन् देशे उपयोक्तृणां कृते अनुरूपं क्षेत्रविशिष्टं परिणामं प्रदातुं विशिष्टदेशक्षेत्राणि अपि प्रदाति Google.am इति आर्मेनियादेशस्य डोमेन् अस्ति । 3. यण्डेक्स (https://www.yandex.am/) . आर्मेनियादेशस्य अन्तर्जालप्रयोक्तृभिः उपयुज्यमानं अन्यत् प्रमुखं अन्वेषणयन्त्रं याण्डेक्स् इति । एतत् अन्यसेवाभिः सह आर्मेनिया-जालस्थलानां स्थानीयतया अन्वेषणं यथा नक्शा, चित्राणि, भिडियो इत्यादीनि प्रदाति । 4. एयूए डिजिटल पुस्तकालय (http://dl.aua.am/aua/search) अमेरिकनविश्वविद्यालयः आर्मेनिया-विश्वविद्यालयः एकं डिजिटलपुस्तकालयं प्रदाति यत् उपयोक्तृभ्यः स्वपुस्तकालयस्य ऑनलाइन-अन्वेषण-उपकरणस्य उपयोगेन स्थानीयतया शैक्षणिक-संसाधनानाम् अन्वेषणं कर्तुं शक्नोति । 5. आर्मटाइम्स् डॉट कॉम (https://armtimes.com/en) Armtimes.com इति सम्यक् पारम्परिकं अन्वेषणयन्त्रं न अपितु आर्मेनियादेशस्य समाचारमञ्चः अस्ति यत् राजनीतिः, संस्कृतिः, जीवनशैली इत्यादीनि विविधवर्गैः सह अद्यतनवार्तालेखान् प्रदाति – येन उपयोक्तारः सहजतया यत् अन्वेषयन्ति तत् अन्वेष्टुं शक्नुवन्ति साइट् एव । 6.हेटक् ऑनलाइन( https://hetq.am/en/frontpage) Hetq Online अन्यत् लोकप्रियं आर्मेनिया-समाचार-माध्यमम् अस्ति यत् अन्वेषण-पत्रकारितायां केन्द्रितं भवति तथा च अर्थव्यवस्था , समाजः , भ्रष्टाचारः इत्यादिषु विविधविषयेषु विस्तृतं कवरेजं प्रदाति। While these are some commonly utilized sources for searching information online in Armenia , एतत् ज्ञातव्यं यत् बहवः जनाः अद्यापि Google, Bing, अथवा Yahoo इत्यादिषु अन्तर्राष्ट्रीयसन्धानयन्त्रेषु अपि अवलम्बन्ते।

प्रमुख पीता पृष्ठ

आर्मेनियादेशः यूरेशियादेशस्य दक्षिणकाकेशसप्रदेशे स्थितः सुन्दरः देशः अस्ति । अस्य मुख्यपीतपृष्ठानां विषये अत्र स्वस्वजालस्थलैः सह केचन उल्लेखनीयनिर्देशिकाः सन्ति । 1. पीतपृष्ठानि आर्मेनिया - आर्मेनियादेशे सर्वाधिकं प्रयुक्ता पीतपृष्ठनिर्देशिका, या विभिन्नेषु उद्योगेषु व्यवसायेषु सेवासु च व्यापकसूचनाः प्रदाति। जालपुटम् : https://www.yellowpages.am/ 2. MYP - My Yellow Page - अन्यत् लोकप्रियं मञ्चं यत् व्यावसायिकसूचीनां विस्तृतश्रेणीं सम्पर्कविवरणं च प्रदाति। जालस्थलः https://myp.am/ 3. 168.am - एकः प्रमुखः ऑनलाइन निर्देशिका यः उपयोक्तृभ्यः सम्पूर्णे आर्मेनियादेशे व्यवसायान्, सेवाः, संस्थाः च अन्वेष्टुं शक्नोति। जालस्थलः https://168.am/ 4. ArmenianYP.com - उद्योगक्षेत्रैः वर्गीकृतानां स्थानीयव्यापाराणां सेवानां च विस्तृतनिर्देशिका। जालपुटम् : http://www.armenianyp.com/ 5. OngoBook.com - एकः डिजिटल-मञ्चः यत्र उपयोक्तारः आर्मेनिया-देशस्य अन्तः श्रेणीयाः अथवा स्थानस्य आधारेण स्थानीयव्यापारान् अन्वेष्टुं शक्नुवन्ति । जालपुटम् : https://ongobook.com/ 6. BizMart.am - एतत् ऑनलाइन-विपण्यस्थानं न केवलं क्रेतारः विक्रेतारश्च संयोजयति अपितु आर्मेनियादेशे संचालितानाम् विभिन्नानां कम्पनीनां कृते सूचना-केन्द्ररूपेण अपि कार्यं करोति। जालपुटम् : https://bizmart.am/en 7. येरेवान् पृष्ठानि - विशेषतया येरेवान् राजधानीनगरे केन्द्रीकृता एषा निर्देशिका नक्शानां दिशानां च सह स्थानीयव्यापाराणां विषये सूचनां प्रदाति। जालपुटम् : http://yerevanpages.com/ सम्पूर्णे आर्मेनियादेशे विशिष्टव्यापाराणां सेवानां वा अन्वेषणकाले एताः पीतपृष्ठनिर्देशिकाः बहुमूल्यसंसाधनरूपेण कार्यं कर्तव्यम् । महत्त्वपूर्णं यत् एतानि जालपुटानि विश्वसनीयस्रोतानि सन्ति चेदपि किमपि निर्णयं वा व्यवहारं वा कर्तुं पूर्वं प्रदत्तानां सूचनानां पार-सन्दर्भः सर्वदा सल्लाहः भवति कृपया मनसि धारयन्तु यत् एतेषां जालपुटानां उपलब्धता सटीकता च कालान्तरे भिन्ना भवितुम् अर्हति, अतः आवश्यकतानुसारं अन्तर्जालसन्धानयन्त्राणां माध्यमेन तेषां वर्तमानस्थितिं सत्यापयितुं अनुशंसितम् स्मर्यतां यत् व्यक्तिगतसूचनाः ऑनलाइन साझां कुर्वन् सावधानतां स्वीकुर्वन्तु तथा च एतेषां पीतपृष्ठानां माध्यमेन भवन्तः सम्मुखीकृत्य व्यक्तिभिः वा संस्थाभिः सह यत्किमपि अपरिचितं अन्तरक्रियां वा व्यवस्थां वा अन्वेषयन्ति तदा स्वस्य सुरक्षां सुनिश्चितं कुर्वन्तु।

प्रमुख वाणिज्य मञ्च

आर्मेनिया यूरेशियादेशस्य दक्षिणकाकेशसप्रदेशे स्थितः देशः अस्ति । वर्षेषु अस्य ई-वाणिज्यक्षेत्रे महती वृद्धिः अभवत्, अनेके प्रमुखाः ऑनलाइन-विपण्यस्थानानि च उद्भूताः । अत्र आर्मेनियादेशस्य केचन मुख्याः ई-वाणिज्यमञ्चाः तेषां जालपुटपतेः सह सन्ति: 1. बेनिवो (www.benivo.am): बेनिवो आर्मेनियादेशस्य प्रमुखेषु ऑनलाइन-विपण्य-मञ्चेषु अन्यतमम् अस्ति । अत्र इलेक्ट्रॉनिक्स, फैशन, गृहसामग्री, इत्यादीनि विस्तृतानि उत्पादानि सेवाश्च प्राप्यन्ते । 2. एच् एल मार्केट् (www.hlmarket.am): एच् एल मार्केट् आर्मेनियादेशे अन्यत् लोकप्रियं ई-वाणिज्यमञ्चम् अस्ति । एतत् वस्त्रं, उपसाधनं, सौन्दर्यं उत्पादं, इलेक्ट्रॉनिक्सं, इत्यादीनि विविधवर्गेषु विस्तृतानि प्रस्तावानि प्रदाति । 3. ब्रावो ए एम (www.bravo.am): ब्रावो ए एम एकः स्थापितः आर्मेनिया-देशस्य ऑनलाइन-भण्डारः अस्ति यः वस्त्रात् आरभ्य गृहसामग्रीपर्यन्तं इलेक्ट्रॉनिक-उपकरणपर्यन्तं उत्पादानाम् एकं विस्तृतं चयनं प्रदाति 4. 24azArt (www.apresann.com): 24azArt मुख्यतया आर्मेनियाई कलाकारानां कलाकृतीनां ऑनलाइन विक्रयणं प्रति केन्द्रितं भवति। एतत् मञ्चं कलाकारानां कृते स्वकार्यं प्रदर्शयितुं मार्गं प्रदाति तथा च विश्वस्य ग्राहकाः प्रामाणिक-आर्मेनिया-कलाखण्डान् क्रेतुं शक्नुवन्ति । 5. ElMarket.am (www.elmarket.am): ElMarket.am आर्मेनियादेशस्य अन्तः इलेक्ट्रॉनिक्स-गृह-उपकरणानाम् खुदरा-विक्रयण-विशेषज्ञः ई-वाणिज्य-मञ्चः अस्ति । अत्र प्रतिस्पर्धात्मकमूल्येषु ब्राण्ड्-उत्पादानाम् विस्तृतश्रेणी प्राप्यते । 6.Amazon Armania(https://www.amazon.co.uk/Amazon-Armenia/b?ie=UTF8&node=5661209031):Amazon Armania पुस्तकानि, इलेक्ट्रॉनिक्स, फैशन परिधानं & अमेजन यूके अथवा अन्यैः अन्तर्राष्ट्रीयविक्रेतृभिः आर्मेनियादेशस्य अन्तः ग्राहकानाम् कृते प्रत्यक्षतया निर्यातिताः सहायकाः एते अद्यत्वे आर्मेनियादेशे संचालितानाम् प्रमुखानां ई-वाणिज्यमञ्चानां केचन उदाहरणानि सन्ति ये विभिन्नक्षेत्रेषु उपभोक्तृणां कृते विविधानि उत्पादचयनं प्रदास्यन्ति।

प्रमुखाः सामाजिकमाध्यममञ्चाः

आर्मेनियादेशे अनेके लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति येषां उपयोगेन जनाः परस्परं सम्पर्कं कर्तुं, अन्तरक्रियां च कुर्वन्ति । एते मञ्चाः वर्षेषु महत्त्वपूर्णं लोकप्रियतां प्राप्तवन्तः, संचारस्य, विचारसाझेदारीस्य, सम्बद्धतायाः च महत्त्वपूर्णसाधनरूपेण कार्यं कुर्वन्ति । अत्र आर्मेनियादेशस्य केचन प्रमुखाः सामाजिकमाध्यममञ्चाः स्वस्वजालस्थललिङ्कैः सह सन्ति: 1. फेसबुक (www.facebook.com): आर्मेनियादेशे फेसबुकः सर्वाधिकं प्रयुक्तः सामाजिकसंजालमञ्चः अस्ति, यः सर्वेषां वर्गानां जनान् सम्बद्धं करोति । एतत् उपयोक्तृभ्यः प्रोफाइल् निर्मातुं, अपडेट्, फोटो, विडियो च साझां कर्तुं, मित्रैः परिवारैः सह सम्बद्धं कर्तुं च शक्नोति । 2. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्राम आर्मेनियादेशस्य अन्यः लोकप्रियः मञ्चः अस्ति यः फोटो-लघु-वीडियो-साझेदारी-विषये केन्द्रितः अस्ति । उपयोक्तारः अन्येषां खातानां अनुसरणं कर्तुं शक्नुवन्ति, यथा पोस्ट्, टिप्पणीं त्यक्तुं वा प्रत्यक्षसन्देशं वा। 3. ट्विटर (www.twitter.com): ट्विट्टर् इत्यस्य आर्मेनियादेशे अपि पर्याप्तः उपयोक्तृ-आधारः अस्ति यतः सः वास्तविकसमये समाचार-अद्यतनस्य, माइक्रोब्लॉगिंग्-इत्यस्य च मञ्चं प्रदाति । उपयोक्तारः "ट्वीट्" इति २८० वर्णानाम् अन्तः विचारान् वा सूचनां वा साझां कर्तुं शक्नुवन्ति, अन्येषां खातानां अनुसरणं कर्तुं शक्नुवन्ति, हैशटैग् इत्यस्य उपयोगेन वार्तालापं कर्तुं च शक्नुवन्ति । 4. लिङ्क्डइन (www.linkedin.com): लिङ्क्डइन इत्यस्य व्यापकरूपेण उपयोगः आर्मेनियादेशे व्यावसायिकैः व्यावसायिकसम्बद्धानां संयोजनानां तथा करियरविकासस्य अवसरानां कृते संजालसाधनरूपेण भवति। 5. VKontakte/VK (vk.com): VKontakte अथवा VK आर्मेनियाई उपयोक्तृणां मध्ये अन्यत् लोकप्रियं सामाजिकमाध्यममञ्चम् अस्ति यत् मुख्यतया रूसीभाषिषु समुदायेषु केन्द्रितम् अस्ति परन्तु अद्यापि घरेलुरूपेण सक्रियरूपेण उपस्थितिः अस्ति। 6. Odnoklassniki (ok.ru): Odnoklassniki (आङ्ग्लभाषायां "Classmates") एकः सामाजिकसंजालसेवा अस्ति यस्याः उपयोगः आर्मेनियादेशिनः सामान्यतया विद्यालयात् वा महाविद्यालयात् वा पुरातनसहपाठिभिः सह पुनः सम्पर्कं कर्तुं प्रयुज्यन्ते 7. यूट्यूब (www.youtube.com):यूट्यूबः न केवलं मनोरञ्जनकेन्द्रस्य अपितु आर्मेनियादेशस्य व्यक्तिनां मध्ये सामग्रीनिर्माणस्य अत्यावश्यकमाध्यमरूपेण अपि कार्यं करोति यथा vlogging अथवा video-sharing क्रियाकलापाः। 8.Tiktok(www.tiktok.com)- TikTok इत्यस्य उपयोक्तृ-आधारः विश्वव्यापीरूपेण तीव्रगत्या वर्धितः अस्ति,यत्र आर्मेनिया-देशस्य बहवः उपयोक्तारः अपि सन्ति, यत्र जनाः रचनात्मक-लघु-वीडियो-निर्माणं कुर्वन्ति, साझां च कुर्वन्ति 9. टेलिग्राम (telegram.org): टेलिग्राम आर्मेनियादेशे व्यापकरूपेण प्रयुक्तः सन्देशप्रसारण-अनुप्रयोगः अस्ति यः व्यक्तिगत-समूह-चैट्-प्रदानं करोति, परन्तु एतत् सामाजिक-माध्यम-मञ्चरूपेण अपि कार्यं करोति यत्र उपयोक्तारः चैनल्-मध्ये सम्मिलितुं वा समाचार-अद्यतन-विमर्शानां च अनुसरणं कर्तुं शक्नुवन्ति कृपया ज्ञातव्यं यत् एतेषां सामाजिकमाध्यममञ्चानां लोकप्रियता, उपयोगः च कालान्तरेण परिवर्तयितुं शक्नोति, अतः अद्यतनतमानां सूचनानां कृते तेषां स्वस्वजालस्थलानि वा एप्-भण्डारं वा गन्तुं सर्वदा अनुशंसितम्

प्रमुख उद्योग संघ

आर्मेनियादेशे अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः उद्योगसङ्घस्य विविधाः श्रेणीः सन्ति । अत्र आर्मेनियादेशस्य केचन मुख्याः उद्योगसङ्घाः तेषां जालपुटैः सह सन्ति । 1. आर्मेनियादेशस्य निर्मातृणां व्यापारिणां च संघः (UMBA) - UMBA एकः संघः अस्ति यः आर्मेनियादेशस्य उद्यमिनः उद्योगिनां च हितस्य प्रतिनिधित्वं रक्षणं च करोति। जालपुटम् : http://www.umba.am/ 2. आर्मेनियागणराज्यस्य वाणिज्य-उद्योगसङ्घः (CCI RA) - CCI RA इत्यस्य उद्देश्यं स्थानीयव्यापाराणां समर्थनं, अन्तर्राष्ट्रीयसहकार्यं पोषयितुं, व्यापारसम्बद्धसेवाप्रदातुं च आर्थिकविकासं प्रवर्तयितुं वर्तते। जालपुटम् : https://www.armcci.am/ 3. सूचनाप्रौद्योगिकी उद्यमसङ्घः (ITEA) - ITEA सूचनाप्रौद्योगिकीक्षेत्रे संचालितकम्पनीनां प्रतिनिधित्वं करोति तथा च नवीनतायाः समर्थनं कृत्वा, अनुकूलनीतीनां वकालतया, संजालस्य अवसरान् प्रदातुं च सक्रियरूपेण तस्य विकासे योगदानं ददाति। जालपुटम् : http://itea.am/ 4. आर्मेनिया-ज्वेलरी-सङ्घः (AJA) - AJA आर्मेनिया-देशे गहना-उद्योगे सम्बद्धानां आभूषण-निर्मातृणां, डिजाइनर-विक्रेतृणां, रत्न-व्यापारिणां, अन्येषां च व्यावसायिकानां प्रतिनिधित्वं कुर्वन् एकः संघः अस्ति जालपुटम् : https://armeniajewelers.com/ 5. पर्यटनविकासप्रतिष्ठानम् (TDF) - TDF एकः संस्था अस्ति या विपणनपरिकल्पनाभिः, शोधक्रियाकलापैः, प्रशिक्षणकार्यक्रमैः, सामरिकसाझेदारीभिः च आर्मेनियादेशे पर्यटनविकासस्य प्रवर्धनं कर्तुं केन्द्रीक्रियते। जालपुटम् : https://tdf.org.am/ 6. नवीकरणीय संसाधनं ऊर्जादक्षताकोषः (R2E2) - R2E2 नवीकरणीयप्रौद्योगिकीनां कृते वित्तीयसमर्थनयोजनानि प्रदातुं तथा च विभिन्नेषु उद्योगेषु ऊर्जादक्षतापरिकल्पनानि प्रदातुं नवीकरणीय ऊर्जा उत्पादनपरियोजनानां प्रचारं करोति। जालपुटम् : http://r2e2.am/en कृपया ज्ञातव्यं यत् एषा सूची सम्पूर्णा नास्ति यतोहि कृषि/खाद्यनिर्माण, निर्माण/अचलसंपत्तिविकास, औषध/स्वास्थ्यसेवाप्रदाता इत्यादीनां क्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अन्ये असंख्याकाः उद्योगसङ्घाः सन्ति, येषां विषये भवान् अग्रे शोधस्य अथवा विशिष्टक्षेत्रसन्धानस्य माध्यमेन ज्ञातुं शक्नोति आर्मेनिया-उद्योगानाम् विषये भवतः रुचिः वा जिज्ञासा वा।

व्यापारिकव्यापारजालस्थलानि

यूरेशियादेशस्य दक्षिणकाकेशसक्षेत्रे स्थितः भूपरिवेष्टितः देशः आर्मेनियादेशे अनेकाः आर्थिकव्यापारकेन्द्रितजालस्थलानि सन्ति ये व्यवसायानां निवेशकानां च कृते सूचनां संसाधनं च प्रदास्यन्ति अत्र केचन प्रमुखाः आर्मेनियादेशस्य आर्थिकव्यापारजालस्थलानि तेषां URL-सहितं सन्ति । 1. अर्थव्यवस्थामन्त्रालयस्य आधिकारिकजालस्थलम् - एषा वेबसाइट् आर्मेनियादेशस्य अर्थव्यवस्थायाः, निवेशस्य अवसरानां, व्यावसायिकविनियमानाम्, व्यापारस्य आँकडानां च विषये व्यापकसूचनाः प्रदाति देशस्य आर्थिकविकाससम्बद्धानि विविधानि प्रतिवेदनानि प्रकाशनानि च अत्र प्राप्यन्ते । यूआरएलः http://mineconomy.am/ 2. आर्मेनियादेशस्य विकासमूलम् - अर्थव्यवस्थामन्त्रालयस्य अन्तर्गतं स्थापितं अस्य संस्थायाः उद्देश्यं आर्मेनियादेशस्य अर्थव्यवस्थायाः प्रमुखक्षेत्रेषु प्रत्यक्षविदेशीयनिवेशं प्रवर्धयितुं वर्तते। तेषां जालपुटे निवेशपरियोजनानां, व्यावसायिकप्रोत्साहनस्य, सम्भाव्यनिवेशकानां कृते सेवानां, देशस्य आर्थिकक्रियाकलापानाम् विषये समाचारस्य अद्यतनसूचनाः च विस्तृताः सूचनाः प्राप्यन्ते यूआरएलः https://investarmenia.org/ 3. आर्मेनियादेशस्य केन्द्रीयबैङ्कः - आर्मेनियादेशस्य मौद्रिकप्राधिकरणत्वेन अस्मिन् जालपुटे मौद्रिकनीतिनिर्णयाः, विनिमयदराः, बैंकविनियमनमार्गदर्शिकाः, महङ्गानि दरस्य सांख्यिकीयदत्तांशः, बाजारसूचकाः च समाविष्टाः देशस्य वित्तीयव्यवस्थायाः सम्बद्धाः बहुमूल्याः सूचनाः सन्ति यूआरएलः https://www.cba.am/ 4. आर्मेनियादेशस्य निर्यातप्रवर्धन एजेन्सी (ARMEPCO) - एषा सरकारी एजेन्सी निर्यातकानां कृते समर्थनं प्रदातुं अन्तर्राष्ट्रीयबाजारेषु आर्मेनियादेशस्य उत्पादानाम् प्रचारार्थं केन्द्रीक्रियते यथा बाजारसंशोधनसहायता, व्यापारमेला सहभागिता मार्गदर्शनं,वैश्विकरूपेण सम्भाव्यक्रेतृभिः सह मिलानसेवाः च। URL: http://www.armepco.am/en 5.आर्मेनिया निर्यात सूची - ARMEPCO (उपरि उल्लिखितः) द्वारा समर्थितः, एषः मञ्चः उद्योगक्षेत्रैः वर्गीकृतनिर्यातार्थं उपलब्धानां आर्मेनिया-उत्पादानाम् एकां विस्तृतां श्रेणीं प्रदर्शयति।इदं अन्तर्राष्ट्रीयक्रेतृभ्यः उच्चगुणवत्तायुक्तस्थानीय-उत्पादानाम् आविष्कारं कर्तुं सक्षमं करोति,तथा च व्यावसायिकसहकार्यार्थं आपूर्तिकर्ताभिः सह सम्बद्धं भवति URL: https://exportcatalogue.armepco.am/en 6.America Chamber Of Commerce In Georgia – यद्यपि आर्मेनिया कृते विशिष्टं नास्ति, तथापि एतत् सङ्घः द्वयोः देशयोः उद्यमिनः संयोजयितुं महत्त्वपूर्णमञ्चरूपेण कार्यं करोति।तत एव,आर्मेनियाव्यापाराः जॉर्जियादेशस्य बाजारे अन्वेषणं प्राप्तुं वा व्यावसायिकसाझेदारं अन्वेष्टुं स्वसंसाधनं प्राप्तुं शक्नुवन्ति। यूआरएलः https://amcham.ge/ एतानि जालपुटानि आर्मेनियादेशस्य अर्थव्यवस्थायां, व्यापारस्य अवसरेषु, निवेशसंभावनासु, सामान्यव्यापारसूचनासु च रुचिं विद्यमानानाम् कृते बहुमूल्यसंसाधनरूपेण कार्यं कुर्वन्ति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

आर्मेनियादेशस्य व्यापारसूचनाः पृच्छितुं अनेकाः व्यापारदत्तांशजालस्थलानि उपलभ्यन्ते । अत्र कतिपयानि सन्ति- १. 1. आर्मेनियागणराज्यस्य राष्ट्रियसांख्यिकीयसेवा (NSSRA) - राष्ट्रियसांख्यिकीयसेवायाः आधिकारिकजालस्थले व्यापारसांख्यिकीयदत्तांशसहिताः विविधाः सांख्यिकीयदत्तांशः प्रदत्तः अस्ति अस्मिन् जालपुटे व्यापकव्यापारदत्तांशः, प्रतिवेदनानि च प्राप्नुवन्ति । जालपुटम् : https://www.armstat.am/en/ 2. विश्व एकीकृतव्यापारसमाधानम् (WITS) - WITS इति विश्वबैङ्केन संचालितः एकः ऑनलाइन-दत्तांशकोशः अस्ति, यः आर्मेनिया-सहितस्य 200-तमेभ्यः अधिकेभ्यः देशेभ्यः विस्तृत-अन्तर्राष्ट्रीय-वस्तु-व्यापार-आँकडान् प्रदाति विशिष्टव्यापारसूचकान् पृच्छितुं अनुकूलनीयान् अन्वेषणविकल्पान् प्रदाति । वेबसाइट्: https://wits.worldbank.org/CountryProfile/en/देश/ARM 3. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC) - ITC संयुक्तराष्ट्रसङ्घस्य विश्वव्यापारसङ्गठनस्य च संयुक्तसंस्था अस्ति या विकासशीलदेशेषु लघुमध्यमाकारानाम् उद्यमानाम् अन्तर्राष्ट्रीयप्रतिस्पर्धां वर्धने समर्थनं करोति तेषां जालपुटे व्यापारस्य आँकडानि, विपण्यविश्लेषणसाधनं, आर्मेनियाव्यापारसम्बद्धानि अन्यसंसाधनाः च प्राप्यन्ते । जालपुटम् : https://www.intracen.org/ 4. व्यापार अर्थशास्त्र - व्यापार अर्थशास्त्र आर्मेनिया सहित विभिन्नदेशानां आर्थिकसूचकाः ऐतिहासिकव्यापारदत्तांशं च प्रदाति । अन्तर्राष्ट्रीयव्यापारस्य विभिन्नपक्षेभ्यः सम्बद्धानि दृश्यीकरणं, पूर्वानुमानं, चार्ट्स् च अत्र प्रदाति । जालपुटम् : https://tradingeconomics.com/armenia/exports इति एतेषु वेबसाइट्-स्थानेषु आर्मेनिया-देशस्य व्यापार-प्रतिमानस्य, निर्यातस्य, आयातस्य, अन्तर्राष्ट्रीय-वाणिज्यस्य दृष्ट्या तस्य अर्थव्यवस्थायाः विश्लेषणार्थं आवश्यकानां अन्येषां प्रासंगिकानां आँकडानां विषये व्यापकसूचनाः प्रदातव्याः

B2b मञ्चाः

यूरेशियादेशस्य दक्षिणकाकेशसक्षेत्रे भूपरिवेष्टितदेशस्य आर्मेनियादेशस्य व्यापार-व्यापारस्य (B2B) मञ्चः समृद्धः अस्ति । एते मञ्चाः आर्मेनियादेशस्य अन्तः व्यवसायानां कृते सम्बद्धतां, सहकार्यं, व्यापारं च कर्तुं अवसरान् प्रददति । अत्र आर्मेनियादेशे केचन लोकप्रियाः B2B मञ्चाः तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. Armeniab2b.com: इदं B2B मञ्चं एकस्य ऑनलाइन-बाजारस्य रूपेण कार्यं करोति यत्र आर्मेनिया-व्यापाराः भागिनान् अन्वेष्टुं शक्नुवन्ति, नूतनव्यापार-अवकाशान् च अन्वेष्टुं शक्नुवन्ति। वेबसाइट् URL https://www.armeniab2b.com/ अस्ति । 2. TradeFord.com: TradeFord एकः अन्तर्राष्ट्रीयः B2B मञ्चः अस्ति यस्मिन् आर्मेनियादेशस्य व्यवसायाः अपि सन्ति। अत्र कृषिः, यन्त्राणि, वस्त्राणि, इत्यादीनि उत्पादवर्गाणां विस्तृतश्रेणी प्रदत्ता अस्ति । TradeFord इत्यस्य आर्मेनिया-देशस्य विभागं https://armenia.tradeford.com/ इत्यस्य माध्यमेन प्राप्तुं शक्यते । 3. ArmProdExpo.am: ArmProdExpo एकः ऑनलाइन निर्देशिका अस्ति या आर्मेनियाई निर्मातारः निर्यातकाः च एकत्र आनयन्ति ये खाद्यप्रसंस्करणं, अभियांत्रिकी, गहनानिर्माणं, इत्यादिषु विभिन्नेषु उद्योगेषु विविधानि उत्पादनानि प्रदास्यन्ति। http://www.armprodexpo.am/en/ इत्यस्य माध्यमेन भवान् जालपुटे गन्तुं शक्नोति । 4. Noqart.am: Noqart विशेषतया आर्मेनियाई कलाकारानां शिल्पिनां च कलाकृतीनां क्रयणं विक्रेतुं वा रुचिं विद्यमानानाम् जनानां कृते एकस्य ऑनलाइन-बाजारस्य रूपेण कार्यं करोति। एतत् कलाप्रेमिणां कलाकारानां च कृते वैश्विकरूपेण स्वसृष्टीनां प्रदर्शनं कुर्वन्तः परस्परं वर्चुअल् रूपेण सम्बद्धतां प्राप्तुं सुविधाजनकं मञ्चं प्रदाति । https://noqart.com/am/ इत्यत्र जालपुटं पश्यन्तु। 5. Hrachya Asryan Business Community Network: अस्य संजालस्य उद्देश्यं आर्मेनिया-देशस्य अन्तः विभिन्न-उद्योगानाम् व्यावसायिकान् संजाल-उपकरणं संसाधनं च प्रदातुं वर्तते, येन तेभ्यः कम्पनीनां वा व्यक्तिनां वा विशिष्टक्षेत्रेषु यथा IT/technology अथवा creative industries/ व्यवसायों से सम्बद्ध सेवा क्षेत्र। कृपया ज्ञातव्यं यत् एते मञ्चाः कालान्तरे परिवर्तनं कर्तुं शक्नुवन्ति; अतः एतस्याः सूचनायाः पूर्णतया अवलम्बनात् पूर्वं तेषां उपलब्धतायाः सत्यापनम् सर्वदा अनुशंसितम् अस्ति
//