More

TogTok

मुख्यविपणयः
right
देश अवलोकन
अजरबैजान-देशः, आधिकारिकतया अजरबैजानगणराज्यम् इति प्रसिद्धः, पूर्वीय-यूरोपस्य, पश्चिम-एशिया-देशस्य च चौराहे स्थितः देशः अस्ति । पूर्वदिशि कैस्पियनसागरः, उत्तरदिशि रूसदेशः, वायव्यदिशि जॉर्जियादेशः, पश्चिमदिशि आर्मेनियादेशः, दक्षिणदिशि इरान्देशः च सन्ति, अजरबैजानदेशः भौगोलिकभूराजनीतिकदृष्ट्या रणनीतिकरूपेण स्थितः अस्ति प्रायः ८६,६०० वर्गकिलोमीटर् (३३,४०० वर्गमाइल) क्षेत्रफलं व्याप्य अजरबैजानदेशे प्रायः एककोटिजनसंख्या निवसति । राजधानी बाकु अस्ति यत् अस्य आर्थिकं सांस्कृतिकं च केन्द्रं भवति । अस्मिन् देशे सहस्रवर्षपूर्वस्य समृद्धा ऐतिहासिकविरासतां वर्तते यत्र फारसी, अरब इस्लामिकखलीफाट्, रूसीजार इत्यादीनां विविधसाम्राज्यानां प्रभावः अस्ति अजरबैजानदेशः पूर्वं सोवियतसङ्घस्य भागः आसीत् किन्तु १९९१ तमे वर्षे स्वातन्त्र्यं प्राप्तवान् ।ततः परं महत्त्वपूर्णराजनैतिक-आर्थिकपरिवर्तनं जातम् । सर्वकारः अर्धराष्ट्रपतिव्यवस्थां अनुसरति यत्र निर्वाचितः राष्ट्रपतिः प्रधानमन्त्री च भवति । कैस्पियनसागरस्य अधः स्थितेषु अपतटीयक्षेत्रेषु विशालभण्डारस्य कारणात् देशस्य अर्थव्यवस्था तैलस्य उत्पादनस्य निर्यातस्य च उपरि बहुधा निर्भरं भवति । अन्तिमेषु वर्षेषु पर्यटन, कृषि इत्यादीनां क्षेत्राणां प्रचारं कृत्वा अर्थव्यवस्थायाः विविधतां कर्तुं प्रयत्नाः कृताः सन्ति । अजरबैजानदेशस्य समाजे संस्कृतिः महत्त्वपूर्णां भूमिकां निर्वहति । पारम्परिकं अजरबैजानीसङ्गीतं मुघम् इति नाम्ना प्रसिद्धानां विशिष्टानां धुनानां सह टार (तारयुक्तं वाद्यम्) इत्यादीनां अद्वितीयवाद्यानां प्रयोगं करोति । जटिल-डिजाइन-कार्यस्य कृते अपि कालीनस्य महत् मूल्यं भवति – अजरबैजानी-कालीनस्य यूनेस्को-संस्थायाः अमूर्त-विरासतां कृतित्वेन मान्यता अस्ति । अस्मिन् विविधराष्ट्रे पर्यटनस्य अवसराः प्रचुराः सन्ति : बाकुनगरे मेडेन् टॉवर इत्यादिभिः ऐतिहासिकभवनैः सह मिश्रितं आधुनिकवास्तुकला अस्ति; गोबुस्तान् राष्ट्रियनिकुञ्जे प्रागैतिहासिकशिलाकलाप्रदर्शयन्तः प्राचीनाः शिलालेखाः प्राप्यन्ते; यदा तु गबाला प्रदेशः सुन्दरपर्वतदृश्यानां मध्ये स्कीइंग् रिसोर्टैः आगन्तुकान् आकर्षयति । निष्कर्षतः,अजरबैजानदेशः यूरोप-एशिया-देशयोः सेतुबन्धं कृत्वा स्वस्य सामरिकस्थानस्य कृते विशिष्टः अस्ति, तस्य समृद्धा ऐतिहासिकविरासतां, ऊर्जाक्षेत्रेण चालिता वर्धमानायाः अर्थव्यवस्थायाः, जीवन्तसंस्कृतेः च कृते विशिष्टः अस्ति अस्य अद्वितीयपरम्पराणां संरक्षणं कुर्वन् आधुनिकीकरणस्य दिशि प्रयत्नः कुर्वन् अन्तर्राष्ट्रीयं ध्यानं आकर्षयति च ।
राष्ट्रीय मुद्रा
अजरबैजानदेशः यूरेशियादेशस्य दक्षिणकाकेशसप्रदेशे स्थितः देशः अस्ति । अजरबैजानदेशे प्रयुक्ता मुद्रा अजरबैजानी मनात् (AZN) इति कथ्यते । सोवियतसङ्घतः स्वातन्त्र्यं प्राप्य १९९२ तमे वर्षे अजरबैजानदेशस्य आधिकारिकमुद्रारूपेण मानाट्-प्रवर्तनं कृतम् । अजरबैजानी-मानतस्य प्रतीकं 100 qəpik इति विभक्तम् अस्ति । नोट् १, ५, १०, २०, ५०, १०० मनट् इति मूल्येषु उपलभ्यन्ते । मुद्राः १, ३, ५,१०,२० तथा qəpik इति मूल्येषु आगच्छन्ति । अजरबैजानगणराज्यस्य केन्द्रीयबैङ्कः (CBA) इति केन्द्रीयबैङ्कः अस्ति यः तस्य मुद्रायाः प्रबन्धनं करोति । मानाट् इत्यस्य आपूर्तिं नियन्त्र्य महङ्गानि नियन्त्र्य च स्थिरतां निर्वाहयितुम् सीबीए महत्त्वपूर्णां भूमिकां निर्वहति । अजरबैजानी-मानात्-देशस्य विनिमयदरः अन्येषां प्रमुखमुद्राणां विरुद्धम् यथा अमेरिकी-डॉलर् अथवा यूरो-रूप्यकाणां विरुद्धं उतार-चढावम् अनुभवति । कस्यापि विदेशीयमुद्रायाः परिवर्तनात् पूर्वं वर्तमानदराणां जाँचः महत्त्वपूर्णः अस्ति अथवा तद्विपरीतम्। अन्तिमेषु वर्षेषु अजरबैजानदेशे तैलभण्डारस्य कारणेन आर्थिकवृद्धिः अभवत्, पर्यटनं कृषिं च इत्यादिषु विविधेषु उद्योगेषु निवेशः च अभवत् एतेन तेषां स्थानीयमुद्रायां अपि स्थिरतायां विश्वासः च अभवत् । समग्रतया अजरबैजानदेशस्य मुद्रास्थितिः अजरबैजानी-मानतस्य उपयोगेन सह देशस्य आर्थिकविकासं प्रतिबिम्बयति, तस्य वित्तीयबाजारेषु स्थिरतां स्थापयितुं प्रयत्नाः च प्रतिबिम्बयति
विनिमय दर
अजरबैजानदेशे कानूनी मुद्रा अजरबैजानी-मानाट् (चिह्नम्: 1, मुद्रासङ्केतः: एजेएन) अस्ति । प्रमुखविश्वमुद्राणां विरुद्धं अजरबैजानी-मानतस्य अनुमानितविनिमयदराणां विषये अत्र केचन उदाहरणानि सन्ति । १ अजरबैजानी-मानाट् (AZN) प्रायः समानम् अस्ति : १. - 0.59 संयुक्त राज्य अमेरिका डॉलर (USD) - ०.५१ यूरो (यूरो) २. - ४५.४० रूसी रूबल (RUB) २. - 6.26 चीनी युआन रेनमिन्बी (CNY) कृपया ज्ञातव्यं यत् एते विनिमयदराः भिन्नाः भवितुम् अर्हन्ति तथा च किमपि रूपान्तरणं वा लेनदेनं वा कर्तुं पूर्वं सर्वाधिकं अद्यतनदराणां कृते विश्वसनीयस्रोतेन अथवा वित्तीयसंस्थायाः सह जाँचं कर्तुं सर्वदा अनुशंसितम् अस्ति।
महत्त्वपूर्ण अवकाश दिवस
दक्षिणकाकेशसक्षेत्रे स्थितः अजरबैजानदेशे वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । एकः महत्त्वपूर्णः कार्यक्रमः फारसी-नववर्षस्य उत्सवः नोव्रुज् बायरामी इति । नोव्रुज् वसन्तस्य आरम्भं भवति, नवीकरणस्य पुनर्जन्मस्य च प्रतीकं भवति । जनाः पूर्वपापात् शुद्ध्यर्थं अग्निकुण्डं कूर्दनं, उपहारविनिमयार्थं प्रियजनानाम् आदानप्रदानं च इत्यादीनि विविधपरम्परासु प्रवर्तन्ते अयं अवकाशः एकतायाः उपरि बलं ददाति, समुदायानाम् एकत्रीकरणं च करोति । अन्यः महत्त्वपूर्णः उत्सवः राष्ट्रियस्वतन्त्रतादिवसः अस्ति, यः अक्टोबर्-मासस्य १८ दिनाङ्के आचर्यते । अयं दिवसः १९९१ तमे वर्षे अजरबैजानदेशस्य सोवियतशासनात् मुक्तिं स्मर्यते ।जनाः स्वदेशस्य स्वातन्त्र्यस्य सम्मानार्थं परेड-सङ्गीतसमारोहेषु, सांस्कृतिकप्रदर्शनेषु च भागं गृह्णन्ति मे ९ दिनाङ्के अजरबैजानदेशे विजयदिवसः अस्ति यदा द्वितीयविश्वयुद्धकाले नाजीजर्मनीविरुद्धं युद्धं कृतवन्तः जनाः श्रद्धांजलिम् अयच्छन्ति । देशे सर्वत्र दिग्गजानां सम्मानः समारोहैः क्रियते, जनाः च पतितसैनिकानाम् स्मरणार्थं स्मारकस्थानेषु माल्यार्पणं कुर्वन्ति । मे २८ दिनाङ्के गणराज्यदिवसः १९१८ तमे वर्षे अजरबैजान-गणराज्यस्य स्थापनायाः उत्सवः भवति – सोवियत-विलयात् पूर्वं एशिया-देशस्य प्रथमेषु लोकतान्त्रिकगणराज्येषु अन्यतमः राष्ट्रव्यापीरूपेण परेड, आतिशबाजी, संगीतसङ्गीतं, अन्येषां उत्सवकार्यक्रमानाम् आयोजनं कृत्वा श्रद्धांजलिम् अयच्छति । गुर्बन बायरामी अथवा ईद-अल्-आधा अन्यः महत्त्वपूर्णः अवकाशः अस्ति यः विश्वे अजरबैजानी-मुसलमानैः आचर्यते । अस्मिन् पैगम्बर इब्राहिमस्य ईश्वरस्य प्रति आज्ञापालनस्य कार्यरूपेण स्वपुत्रस्य बलिदानस्य इच्छायाः स्मरणं भवति। परिवाराः पशुधनस्य बलिदानं कुर्वन्ति anԁ करुणा аnԁ उदारतायाः इशारारूपेण ज्ञातिजनानाम् аnԁ कमभाग्यशालिनां व्यक्तिनां मध्ये मांसं वितरन्ति। एतेषु उत्सव-अवसरेषु अजरबैजान-देशस्य समृद्धं सांस्कृतिकविरासतां अपि च स्वातन्त्र्यस्य ऐतिहासिकयात्रायाः प्रदर्शनं भवति ।
विदेशव्यापारस्य स्थितिः
अजरबैजानदेशः दक्षिणकाकेशसप्रदेशे स्थितः देशः अस्ति, यस्य पूर्वदिशि कैस्पियनसागरस्य सीमा अस्ति । अस्य अर्थव्यवस्था समृद्धा अस्ति, मुख्यतया तैलस्य, गैसस्य च निर्यातेन चालिता अस्ति । अजरबैजानदेशस्य अर्थव्यवस्थायां व्यापारस्य महत्त्वपूर्णा भूमिका अस्ति । विश्वे विभिन्नैः देशैः सह अस्य देशस्य विस्तृतव्यापारसम्बन्धः अस्ति । अस्य मुख्यव्यापारसाझेदाराः रूस, तुर्की, इटली, जर्मनी, चीन, नेदरलैण्ड्, स्विट्ज़र्ल्याण्ड्, युक्रेन च सन्ति । निर्यातक्षेत्रे पेट्रोलियम-पेट्रोलियम-उत्पादानाम् आधिपत्यं वर्तते येषु अजरबैजान-देशस्य निर्यातस्य बहुभागः भवति । अस्य क्षेत्रे कच्चे तैलस्य महत्त्वपूर्णः भागः अस्ति । अन्येषु प्रमुखेषु निर्यातेषु प्राकृतिकवायुः, कपासवस्त्राणि, कृषिजन्यपदार्थानि च इत्यादयः विविधाः अतैलवस्तूनि च सन्ति । अन्तिमेषु वर्षेषु अजरबैजानदेशेन कृषिः, पर्यटनं, सूचनाप्रौद्योगिकी (IT), लघुउद्योगः इत्यादीनां गैर-तैलक्षेत्राणां प्रचारं कृत्वा तैलस्य गैसस्य च परं निर्यातस्य विविधतां कर्तुं प्रयत्नाः कृताः अस्याः विविधीकरणरणनीत्याः उद्देश्यं पारम्परिक-उद्योगेषु निर्भरतां न्यूनीकर्तुं अधिकस्थायि-राजस्व-स्रोतानां निर्माणं च भवति । अजरबैजानदेशे आयातेषु औद्योगिकविकासपरियोजनानां कृते यन्त्राणां उपकरणानां च उपयोगः इलेक्ट्रॉनिक्सउपकरणानाम् अथवा वाहनानां इत्यादीनां उपभोक्तृवस्तूनाम् सह भवति कृषिउत्पादने केषाञ्चन घरेलुसीमानां कारणात् खाद्यपदार्थानाम् अपि आयातः भवति । अजरबैजानदेशः अनेकक्षेत्रीयव्यापारसम्झौतानां भागः अस्ति यथा GUAM (लोकतन्त्रस्य आर्थिकविकासस्य च संगठनम्), ECO (आर्थिकसहकारसङ्गठनम्), TRACECA (परिवहनगलियारा यूरोप-काकेशस-एशिया), इत्यादीनां, ये पड़ोसीदेशैः सह व्यापारविस्तारस्य अधिकमार्गान् प्रददति देशाः । Additionally , अजरबैजान सक्रियरूपेण विश्वव्यापारसङ्गठनम् (WTO) इत्यादिषु वैश्विकव्यापारसङ्गठनेषु भागं गृह्णाति यत् सः स्वस्य अन्तर्राष्ट्रीयव्यापारसम्बन्धान् सुदृढं करोति तथा च राष्ट्रियरूपेण विश्वव्यापारसंस्थायाः नियमानाम् अङ्गीकारं कर्तुं कार्यं करोति। समग्रतया अजरबैजानदेशः स्वस्य गैर - तेलक्षेत्राणां वर्धनार्थं कार्यं निरन्तरं कुर्वन् अस्ति तथा च विदेशीयनिवेशं आकर्षयितुं उद्दिश्य सुधाराणां माध्यमेन स्वस्य व्यावसायिकवातावरणं सुधारयति |. आर्थिकविविधीकरणाय सर्वकारस्य प्रतिबद्धता अजरबैजान-अर्थव्यवस्थायाः अन्तः निरन्तरवृद्धिक्षमतानां पार्श्वे दीर्घकालीनस्थिरतां पोषयितुं शुभसूचकं भवति।
बाजार विकास सम्भावना
अजरबैजानदेशः दक्षिणकाकेशसक्षेत्रे स्थितः देशः अस्ति, यत्र समृद्धाः सांस्कृतिकविरासतां विविधाः प्राकृतिकसंसाधनाः च सन्ति । यूरोप-एशिया-योः मध्ये सेतुरूपेण देशस्य सामरिकं स्थानं तस्य विदेशव्यापारविपण्यस्य विकासाय महत्त्वपूर्णां सम्भावनां प्रस्तुतं करोति । अजरबैजानदेशस्य एकं प्रमुखं बलं तत्र तैलस्य, गैसस्य च प्रचुरभण्डारः अस्ति । देशेन स्वस्य ऊर्जाक्षेत्रस्य सक्रियरूपेण विकासः कृतः, यत् तस्य अर्थव्यवस्थायां प्रमुखं योगदानं दत्तवान् अस्ति । ऊर्जासंसाधननिर्यातकत्वेन अजरबैजानदेशः विश्वस्य देशैः सह दृढव्यापारसम्बन्धं स्थापयितुं समर्थः अभवत्, येन तस्य विदेशव्यापारविपण्यस्य विकासे योगदानं दत्तम् अस्ति तैलस्य, गैसस्य च अतिरिक्तं अजरबैजानदेशे खनिजाः, कृषिजन्यपदार्थाः इत्यादयः अन्ये बहुमूल्याः प्राकृतिकाः संसाधनाः अपि सन्ति । खनन-उद्योगः तीव्रगत्या वर्धमानः अस्ति, विदेशीयनिवेशं आकर्षयति, निर्यातविविधीकरणस्य अवसरान् च सृजति । अपि च, अजरबैजानस्य अर्थव्यवस्थायां कृषिः महत्त्वपूर्णां भूमिकां निर्वहति, फलानां, शाकानां, दुग्धजन्यपदार्थानाम्, अन्येषां कृषिवस्तूनाम् निर्यातस्य विस्तारस्य सम्भावनां प्रददाति यूरोपं मध्य एशिया सह सम्बध्दयन्तः प्रमुखपरिवहनमार्गेषु अजरबैजानस्य सामरिकस्थानं अपि तस्य व्यापारसंभावनाः वर्धयति । राजमार्गः, रेलमार्गः, बन्दरगाहः, विमानस्थानकं च इत्यादिषु आधारभूतसंरचनापरियोजनासु महत्त्वपूर्णं निवेशं कृतवान् यत् देशस्य अन्तः परिवहनस्य सुविधां करोति तथा च अन्तर्राष्ट्रीयव्यापारस्य सुविधां करोति यूरोपीयविपण्यं पूर्वदिशि स्थितानां च द्वयोः विपण्ययोः प्रवेशं कर्तुम् इच्छन्तीनां व्यवसायानां कृते एतत् संयोजनं लाभं प्रदाति । अजरबैजान-सर्वकारः व्यावसायिकवातावरणं सुधारयितुम् उद्दिश्य आर्थिकसुधारद्वारा विदेशीयनिवेशस्य आकर्षणस्य महत्त्वं स्वीकुर्वति वस्त्रादिविनिर्माणउद्योगसहितविविधक्षेत्रेषु व्यावसायिकक्रियाकलापानाम् अनुकूलपरिस्थितयः निर्मातुं निवेशकानां कृते करप्रोत्साहनादिकाः उपक्रमाः कार्यान्विताः सन्ति। भूयस्, पर्यटनक्षेत्रे अजरबैजानस्य समृद्धसांस्कृतिकविरासतां तथा च विविधपरिदृश्यानां कारणेन प्रचण्डा क्षमता वर्तते यत्र शेखसफी अल-दीनखानेगाह परिसर इत्यादीनि ऐतिहासिकस्थलानि अथवा गोबुस्तानराष्ट्रियनिकुञ्जम् इत्यादीनि प्राकृतिकचमत्काराणि सन्ति पर्यटनात् विदेशीयविनिमयस्य अर्जनं अन्तिमेषु वर्षेषु निरन्तरं वर्धमानं वर्तते यतः अधिकाः पर्यटकाः अस्य अद्वितीयस्य गन्तव्यस्य अन्वेषणार्थं रुचिं दर्शयन्ति उपसंहारः २. अजरबैजानदेशः स्वस्य बहुमूल्यं प्राकृतिकसंसाधनं, सामरिकस्थानं, निवेश-अनुकूलनीतिः च इति कारणेन स्वस्य विदेशीयव्यापारविपण्यस्य विकासाय पर्याप्तक्षमताम् प्रदर्शयति एतासां सामर्थ्यानां लाभं गृहीत्वा, निर्यात-उत्पादानाम्, बाजारानां च विविधतां कृत्वा, अन्तर्राष्ट्रीय-निवेशकैः सह साझेदारीम् पोषयित्वा, अजरबैजान्-देशः विदेश-व्यापार-माध्यमेन आर्थिक-वृद्धेः सम्भावनां अधिकं उद्घाटयितुं शक्नोति
विपण्यां उष्णविक्रयणानि उत्पादानि
अजरबैजानदेशे विदेशव्यापारविपण्यस्य कृते लोकप्रियपदार्थानाम् चयनार्थं विविधकारकाणां सावधानीपूर्वकं विचारः आवश्यकः भवति । निर्यातार्थं उष्णविक्रयवस्तूनाम् चयनं कुर्वन् मनसि स्थापयितुं केचन प्रमुखबिन्दवः निम्नलिखितरूपेण सन्ति: 1. मार्केट् इत्यस्य शोधं कुर्वन्तु : अजरबैजानी मार्केट् इत्यस्य सम्यक् अवगमनेन आरभत, यत्र तस्य प्राधान्यानि, माङ्गल्याः, प्रवृत्तयः च सन्ति। केषां उद्योगानां विकासस्य उच्चक्षमता अस्ति इति विश्लेषणं कृत्वा लक्षितग्राहकखण्डानां पहिचानं कुर्वन्तु। 2. सांस्कृतिककारकाणां विचारः : उत्पादानाम् चयनं कुर्वन् अजरबैजानदेशस्य सांस्कृतिकसंवेदनशीलतां परम्पराश्च ध्यानं कुर्वन्तु। सुनिश्चितं कुर्वन्तु यत् भवतः चयनितवस्तूनि समुचितानि सन्ति तथा च स्थानीयरीतिरिवाजानां पूर्तिं कुर्वन्ति। 3. आलाबाजारस्य पहिचानम् : अजरबैजानस्य अर्थव्यवस्थायाः अन्तः अप्रयुक्तानि अथवा न्यूनसेवायुक्तानि आलाबाजाराणि पश्यन्तु यत्र माङ्गलिका अधिका अस्ति परन्तु आपूर्तिः सीमितः अस्ति। एतेन भवन्तः स्वं अद्वितीयप्रदातृरूपेण स्थापयितुं प्रतिस्पर्धात्मकं लाभं च सुरक्षितुं शक्नुवन्ति । 4. प्रतिस्पर्धात्मकलाभस्य लाभं लभत: स्वस्य कम्पनीयाः सामर्थ्यानां मूल्याङ्कनं कुर्वन्तु, यथा भवतः उत्पादानाम् मूल्य-प्रभावशीलता, गुणवत्ता, अथवा अद्वितीय-विशेषताः ये विद्यमान-बाजार-प्रस्तावेषु प्रतिस्पर्धात्मकं धारं दातुं शक्नुवन्ति। 5. प्रतियोगिनां विश्लेषणं कुर्वन्तु : प्रतियोगिनां उत्पादपरिधिं रणनीतयश्च अध्ययनं कुर्वन्तु यत् विपण्यां पूर्वमेव यत् उपलब्धं तस्मात् भिन्नं वा उत्तमं वा किमपि प्रस्तावयित्वा स्वस्य प्रभावीरूपेण भेदं कर्तुं शक्यते। 6.स्थानीय-उत्पाद-प्राथमिकताः समाविष्टाः: अजरबैजानी-स्वाद-प्राथमिकता-विशेषतः पूर्तये स्वस्य उत्पाद-श्रेण्यां स्थानीय-प्राथमिक-वस्तूनाम् समावेशं कुर्वन्तु - भवेत् तत् खाद्य-वस्तूनि, फैशन-उपकरण-विशिष्ट-सामग्री वा डिजाइनं यत् स्थानीय-उपभोक्तृभिः सह प्रतिध्वनितम् अस्ति। 7.गुणवत्तानियन्त्रणं प्रमाणीकरणं च ध्यानं कुर्वन्तु: सुनिश्चितं कुर्वन्तु यत् भवन्तः यत्किमपि उत्पादं चयनं कुर्वन्ति तत् प्रासंगिकगुणवत्तामानकानां पूर्तिं करोति तथा च अजरबैजानदेशे स्वीकृतानि आवश्यकप्रमाणपत्राणि सन्ति। नियमानाम् कठोरपालनं न केवलं विश्वासं स्थापयितुं साहाय्यं करिष्यति अपितु आयातस्य समये कस्यापि कानूनीजटिलतायाः निवारणं करिष्यति। 8.मूल्यनिर्धारणरणनीतिं अनुकूलितं कुर्वन्तु: स्थानीयमुद्राविनिमयदराणि, क्रयशक्तिसमतां विचार्य मूल्यनिर्धारणरणनीतिं विकसितुं; एतेन भवन्तः प्रतिस्पर्धात्मकमूल्यानि निर्धारयितुं शक्नुवन्ति तथा च लाभप्रदतायाः मार्जिनं अपि निर्वाहयितुं शक्नुवन्ति 9.विपणन-प्रचारप्रयासाः: तदनुसारं विपणनप्रयासानां योजनां कुर्वन्तु - ऑनलाइनचैनल (सामाजिकमाध्यमाः) टेक्-सवी अजरबैजानी-उपभोक्तृषु अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहन्ति। अजरबैजानीबाजारे सुपरिचितैः स्थानीयवितरकैः वा एजेण्टैः सह सहकार्यं कुर्वन्तु येन स्वस्य उत्पादानाम् प्रभावी प्रचारः सुनिश्चितः भवति। 10.लचीला दृष्टिकोणः : अन्ते अनुकूलतां परिवर्तनार्थं मुक्तं च तिष्ठन्तु। नियमितरूपेण विपण्यमागधानां, प्रवृत्तीनां, ग्राहकप्रतिक्रियाणां च पुनर्मूल्यांकनं कुर्वन्तु; एतेन आवश्यकतानुसारं स्वस्य उत्पादपरिधिं tweak कर्तुं प्रतियोगिभ्यः अग्रे स्थातुं च सहायकं भविष्यति। एतासां मार्गदर्शिकानां अनुसरणं कृत्वा भवान् अजरबैजानदेशस्य विदेशव्यापारविपण्यस्य कृते लोकप्रियानाम् उत्पादानाम् चयनस्य विषये सूचितनिर्णयं कर्तुं शक्नोति येषां सफलतायाः सम्भावना अधिका भवति।
ग्राहकलक्षणं वर्ज्यं च
पूर्वीय-यूरोप-पश्चिम-एशिया-देशयोः चौराहे स्थितः अजरबैजान-देशः संस्कृति-परम्पराणां च अद्वितीय-मिश्रणेन प्रसिद्धः अस्ति । एककोटिभ्यः अधिकजनसंख्यायुक्तस्य देशस्य ग्राहकलक्षणं तस्य विविधविरासतां प्रतिबिम्बयति । अजरबैजानदेशे एकं प्रमुखं ग्राहकलक्षणं आतिथ्यम् अस्ति । अजरबैजानदेशीयाः अतिथिनां प्रति उष्णस्वभावेन, स्वागतयोग्यत्वेन च प्रसिद्धाः सन्ति । तेषां कृते आदरस्य, उदारतायाः च चिह्नरूपेण आगन्तुकानां कृते भोजनं, पेयं, निवासस्थानं च अर्पयितुं सामान्यम् अस्ति । अजरबैजानदेशे संचालितव्यापाराणां कृते ग्राहकानाम् आवश्यकतासु ध्यानं दत्त्वा सकारात्मकग्राहकअनुभवं सुनिश्चित्य एतस्य आतिथ्यस्य प्रतिकारं कर्तुं महत्त्वपूर्णम् अस्ति। अन्यत् महत्त्वपूर्णं लक्षणं व्यक्तिगतसम्बन्धेषु बलं दत्तम् । अजरबैजानीसंस्कृतौ साक्षात्कारस्य माध्यमेन विश्वासस्य निर्माणं महत्त्वपूर्णम् अस्ति, यस्य अर्थः अस्ति यत् व्यावसायिकव्यवहारः प्रायः ग्राहकैः सह दृढसम्बन्धेषु निर्भरं भवति प्रारम्भे एतेषां सम्बन्धानां स्थापनायै समयः भवितुं शक्नोति, अतः अजरबैजानदेशे व्यापारं कुर्वन् धैर्यस्य, दृढतायाः च आवश्यकता भवति । यदा वर्जना अथवा सांस्कृतिकसंवेदनशीलतायाः विषयः आगच्छति तदा अजरबैजानीग्राहकैः सह व्यवहारं कुर्वन् व्यापारैः कतिपयानि वस्तूनि मनसि स्थापयितव्यानि। प्रथमं, पारम्परिक-इस्लामिक-मान्यतानां अधिकं सख्तीपूर्वकं पालनम् कुर्वन्तः ग्राहकाः वा ग्राहकाः वा मिलित्वा वेष-संहितायां ध्यानं स्थापयितुं महत्त्वपूर्णम् अस्ति। स्थानीयरीतिरिवाजानां सम्मानात् प्रकाशकवस्त्रं वा अनुचितं वा धारणं परिहरन्तु। तदतिरिक्तं मद्यस्य सेवनस्य सावधानीपूर्वकं सम्पर्कः करणीयः यतः अजरबैजानदेशे मुस्लिमप्रधानजनसंख्या अस्ति यत्र केचन व्यक्तिः मद्यपानस्य विरुद्धं धार्मिकप्रतिबन्धान् पालयितुम् अर्हन्ति अन्तिमे, व्यावसायिकसभासु प्रादेशिकविवादाः अथवा ऐतिहासिकसङ्घर्षाः इत्यादिभिः संवेदनशीलराजनैतिकविषयैः सम्बद्धाः चर्चाः परिहर्तव्याः यतः एते विषयाः भावनात्मकरूपेण आभारिताः विषयाः भवितुम् अर्हन्ति ये सम्भाव्यतया व्यक्तिभ्यः आक्षेपं कर्तुं शक्नुवन्ति। निष्कर्षतः,अजरबैजानस्य ग्राहकलक्षणं आतिथ्यस्य इर्द गिर्द परिभ्रमति,व्यक्तिगतसम्बन्धानां प्रति उच्चमूल्यं प्रदर्शयति।अतिरिक्तं,वेषसंहिताविचारः,आदरपूर्णमद्यव्यवहारः,तथा राजनैतिकरूपेण संवेदनशीलविमर्शात् परिहारः इत्यादीनां कतिपयानां सांस्कृतिकसंवेदनानां सावधानीपूर्वकं ध्यानस्य आवश्यकता वर्तते।एतेषां पक्षानाम् अवगमनेन सह सफलपरस्परक्रियाणां प्रति महत् योगदानं दातुं शक्यते अजरबैजानी ग्राहकाः।
सीमाशुल्क प्रबन्धन प्रणाली
अजरबैजानदेशः दक्षिणकाकेशसप्रदेशे स्थितः देशः अस्ति, यस्य पूर्वदिशि कैस्पियनसागरस्य सीमाः सन्ति । अजरबैजान-सर्वकारेण कुशलं सीमाशुल्क-प्रबन्धनं सुनिश्चित्य व्यापार-प्रवाहस्य सुविधां च कर्तुं अनेकाः उपायाः कार्यान्विताः सन्ति । अजरबैजानदेशे सीमाशुल्कप्रबन्धनव्यवस्था राज्यस्य सीमाशुल्कसमित्या (SCC) निरीक्षणं करोति । अस्य प्राथमिकभूमिका सीमाशुल्कविधानस्य प्रवर्तनं, आयातनिर्यातयोः शुल्कं करं च संग्रहयितुं, तस्करीक्रियाकलापं निवारयितुं, व्यापारसुविधां प्रवर्धयितुं च अस्ति एससीसी विमानस्थानकानि, समुद्रबन्दरगाहाः, स्थलसीमाः, मुक्त-आर्थिकक्षेत्राणि च समाविष्टानि विविधानि प्रवेशबन्दराणि संचालयति । अजरबैजानदेशं प्रविशन्तः निर्गच्छन्ति वा यात्रिकाणां कृते अनेके महत्त्वपूर्णाः विचाराः सन्ति । 1. आप्रवासननियन्त्रणम् : सर्वेषां आगन्तुकानां कृते प्रवेशदिनात् न्यूनातिन्यूनं षड्मासानां वैधतायुक्तं वैधं पासपोर्टं भवितुमर्हति। सीमानिरीक्षणस्थानेषु आगमनात् पूर्वं भवतः यात्रादस्तावेजाः क्रमेण सन्ति इति सुनिश्चितं कर्तुं महत्त्वपूर्णम्। 2. मालस्य घोषणा : यात्रिकाः स्वस्य व्यक्तिगतसामग्रीः यथा बहुमूल्यवस्तूनि वा नगदस्य बृहत् राशिं अजरबैजान-कानूनेन निर्धारितानि कतिपयानि सीमानि अतिक्रम्य घोषयितुं अर्हन्ति। वस्तुनः सम्यक् घोषणं न कृत्वा दण्डः अथवा जब्धः भवितुम् अर्हति । 3. निषिद्धवस्तूनि : अजरबैजानदेशे प्रवेशं वा निर्गमनं वा निषिद्धवस्तूनाम् विषये विशिष्टविनियमाः सन्ति, येषु शस्त्राणि, गोलाबारूदः, मादकद्रव्याणि, नकलीपदार्थाः, खतरनाकसामग्रीः इत्यादयः सन्ति। यात्रायाः पूर्वं एतेषां प्रतिबन्धानां परिचयः अत्यावश्यकः । 4. शुल्कं करं च : कतिपयानां सीमां अतिक्रम्य कतिपयानां मालानाम् अजरबैजानदेशे आगमनसमये आयातशुल्कं करं च भवितुं शक्नोति। तथैव निर्दिष्टसीमातः परं मालस्य निर्यातार्थं यत्र निर्यातशुल्कं अपि प्रवर्तयितुं शक्यते। 5.क्वारेन्टाइनविनियमाः : कृषिं वा मानवस्वास्थ्यं वा हानिकारकं कीटं वा रोगं वा रक्षितुं; तत्र क्वारेन्टाइन नियमाः सन्ति ये अजरबैजानदेशे पशूनां वा वनस्पतयः आयातं नियन्त्रयन्ति।पशुचिकित्साप्रमाणपत्राणि इत्यादीनां औपचारिकतानां तदनुसारं आवश्यकता भवेत् 6.Customs Procedures & Documentation: घोषणापत्रं सटीकरूपेण पूर्णं करणं इव मूलभूत सीमाशुल्क प्रक्रियाभिः सह परिचिताः भवन्तु।समुचितदस्तावेजानां समुचितदस्तावेजानां,यथा चालानानां मूल्यं सिद्धं कुर्वन्ति & मालस्य उत्पत्तिः , भवन्तः सुचारुतरं सीमाशुल्कनिष्कासनं प्राप्नुयुः। यात्रायाः पूर्वं अद्यतनतमानां सूचनानां आवश्यकतानां च कृते स्वनिवासदेशे अजरबैजानदेशस्य दूतावासेन वा वाणिज्यदूतावासेन वा पृच्छितुं सर्वदा सल्लाहः भवति। सीमाशुल्कविनियमानाम् प्रक्रियाणां च अनुपालनेन अजरबैजानदेशात् निर्विघ्नप्रवेशं निर्गमनं वा सुनिश्चित्य साहाय्यं भविष्यति, येन भवान् अस्मिन् आकर्षकदेशस्य भ्रमणस्य आनन्दं लभते
आयातकरनीतयः
अजरबैजानदेशः दक्षिणकाकेशसक्षेत्रे स्थितः देशः अस्ति, यः समृद्धप्राकृतिकसम्पदां कृते प्रसिद्धः अस्ति, विशेषतः तैल-गैस-उद्योगेषु । तैल-उत्पादक-राष्ट्रत्वेन अजरबैजान-देशः स्वस्य घरेलु-उपभोग-आवश्यकतानां पूर्तये आयातेषु बहुधा अवलम्बते । आयातशुल्कस्य करनीतीनां च दृष्ट्या अजरबैजानदेशेन एतादृशी व्यवस्था कार्यान्विता अस्ति या अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनं कुर्वन् स्वस्य स्थानीयउद्योगानाम् रक्षणं कर्तुं प्रयतते अजरबैजानसर्वकारः आयातितवस्तूनाम् सीमाशुल्कं करं च गृह्णाति यत् तेषां वर्गीकरणस्य आधारेण सामञ्जस्यपूर्णप्रणाली (HS) संहितायां भवति । अधिकांशस्य उत्पादानाम् सामान्यशुल्कदराणि ५% तः १५% पर्यन्तं भवन्ति, यत् ते यस्मिन् वर्गे पतन्ति तस्य आधारेण । परन्तु औषधानि चिकित्सासाधनं च इत्यादीनां कतिपयानां आवश्यकवस्तूनाम् सस्तीमूल्येषु उपलब्धतां सुनिश्चित्य न्यूनतया शून्यतया वा शुल्कस्य दरं भोक्तुं शक्यते इदानीं मद्यपानं, तम्बाकूजन्यपदार्थाः इत्यादीनां विलासपूर्णवस्तूनाम् अधिकशुल्कस्य सामना प्रायः भवति । तदतिरिक्तं अजरबैजानदेशेन क्षेत्रीयव्यापारैकीकरणस्य प्रवर्धनार्थं विभिन्नैः देशैः आर्थिकसङ्घैः च यथा रूस, तुर्की, जॉर्जिया, बेलारूस, कजाकिस्तान, युक्रेन इत्यादिभिः सह व्यापारसम्झौताः स्थापिताः सन्ति एतेषां सम्झौतानां फलस्वरूपं एतेभ्यः भागीदारदेशेभ्यः आयाताः शुल्कदरेषु न्यूनीकृत्य लाभं प्राप्नुवन्ति अथवा केषुचित् सन्दर्भेषु शुल्कमुक्ताः अपि भवितुम् अर्हन्ति । उल्लेखनीयं यत् अजरबैजानदेशेन विश्वव्यापारसङ्गठनम् (WTO) इत्यादिषु अन्तर्राष्ट्रीयसङ्गठनेषु सम्मिलितं कृत्वा स्वस्य निवेशवातावरणं वर्धयितुं पदानि स्वीकृतानि सन्ति। इयं सदस्यता आयातप्रतिबन्धान् अधिकं न्यूनीकर्तुं मालवस्तूनाम् सेवानां च कृते अधिकं उदारव्यापारवातावरणं पोषयितुं च सहायकं भवति । निष्कर्षतः अजरबैजानदेशः एच् एस कोडव्यवस्थायाः अन्तः आयातितवस्तूनाम् वर्गीकरणस्य आधारेण भिन्नशुल्कं कार्यान्वयति । यद्यपि नागरिकानां कृते किफायतीत्वं सुनिश्चित्य आवश्यकवस्तूनि न्यूनानि वा शून्यशुल्कदराणि प्राप्नुवन्ति; विलासितावस्तूनि अधिकशुल्कस्य सामनां कुर्वन्ति। देशः क्षेत्रीयव्यापारसम्झौतेषु अपि सक्रियरूपेण भागं गृह्णाति, तथा च विश्वव्यापारसंस्थायाः सदस्यतायाः स्थितिद्वारा वैश्विकव्यापारजालैः सह अधिकं एकीकरणं इच्छति ।
निर्यातकरनीतयः
यूरेशियादेशस्य दक्षिणकाकेशसक्षेत्रे स्थितः देशः अजरबैजानदेशः निर्यातवस्तूनाम् क्षेत्रस्य नियमनार्थं विविधाः करनीतीः कार्यान्वयति । आर्थिकवृद्धिं प्रवर्धयितुं, तैल-गैस-निर्यातेषु निर्भरतां न्यूनीकर्तुं, देशस्य अर्थव्यवस्थायां विविधतां कर्तुं च सर्वकारस्य उद्देश्यम् अस्ति । अजरबैजानदेशे निर्यातवस्तूनाम् प्रभावं कुर्वतीषु प्रमुखेषु करनीतिषु एकः मूल्यवर्धितकरः (VAT) अस्ति । सामान्यतया निर्यातितवस्तूनि वैट्-देयतायां मुक्ताः भवन्ति । अस्य अर्थः अस्ति यत् निर्यातकानां विदेशेषु स्वस्य उत्पादानाम् विक्रये वैट्-शुल्कं समावेशयितुं आवश्यकता नास्ति । परन्तु निर्यातकानां कृते महत्त्वपूर्णं यत् ते एतत् छूटं भोक्तुं तेषां मालस्य निर्यातः खलु इति सिद्धयितुं मालवाहनस्य वा परिवहनस्य वा समुचितदस्तावेजानि प्रमाणानि च प्रदातुं शक्नुवन्ति निर्यातवस्तूनाम् अन्यत् महत्त्वपूर्णं करनीतिं सीमाशुल्कं वा शुल्कं वा अस्ति । निर्यात क्रियमाणानां विभिन्नप्रकारस्य मालस्य कृते अजरबैजानदेशे विशिष्टशुल्कदराणि सन्ति । एते दराः उत्पादानाम् श्रेणीयाः आधारेण भिन्नाः भवन्ति तथा च अन्तर्राष्ट्रीयमानकानां आधारेण यथा सामञ्जस्यपूर्णप्रणालीसङ्केताः (HS कोडाः) इति । निर्यातकाः सम्बद्धैः प्राधिकारिभिः सह परामर्शं कर्तुं वा सर्वकारेण प्रदत्तानां ऑनलाइन-मञ्चानां उपयोगं कृत्वा स्वविशिष्ट-उत्पादानाम् कृते प्रयोज्य-सटीकशुल्क-दराः निर्धारयितुं अर्हन्ति । तदतिरिक्तं अजरबैजानदेशः स्वस्य निवेशविधानस्य अन्तर्गतं निर्यातकानां कृते कतिपयानि प्रोत्साहनं छूटं च प्रदाति । सर्वकारेण प्राधान्यकरनीतयः कार्यान्विताः यत्र गैर-तैलनिर्यातेषु संलग्नाः कम्पनयः निगम-आयकर-दरेषु न्यूनीकृत्य अथवा लाभकरात् सर्वथा मुक्तिं प्राप्य लाभं प्राप्नुवन्ति एतेषां प्रोत्साहनानाम् उद्देश्यं गैर-तैलक्षेत्रेषु प्रत्यक्षविदेशीयनिवेशं आकर्षयितुं निर्यात-उन्मुख-उद्योगानाम् उन्नयनं च अस्ति । अजरबैजानदेशात् मालस्य निर्यातं कर्तुं सम्बद्धानां व्यक्तिनां वा कम्पनीनां कृते करनीतिसम्बद्धेषु सर्वकारेण कृतानां परिवर्तनानां वा संशोधनानाम् अद्यतनं भवितुं महत्त्वपूर्णम् अस्ति। स्थानीयवाणिज्यसङ्घैः, व्यापारसङ्घैः सह परामर्शः, व्यावसायिकपरामर्शं वा प्राप्तुं वा एतेषां करविनियमानाम् अवगमनेन, तेषां कुशलतापूर्वकं अनुपालनेन च सम्बद्धानां सम्भाव्यचुनौत्यानां माध्यमेन मार्गदर्शने सहायकं भवितुम् अर्हति
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
पूर्वीय-यूरोप-पश्चिम-एशिया-देशयोः चौराहे स्थितः अजरबैजान-देशः समृद्ध-सांस्कृतिक-विरासतां, विशाल-प्राकृतिक-सम्पदां च कृते प्रसिद्धः देशः अस्ति । अन्तर्राष्ट्रीयव्यापारस्य सुविधायै निर्यातस्य गुणवत्तामानकानि सुनिश्चित्य अजरबैजानदेशे निर्यातप्रमाणीकरणस्य प्रणाली स्थापिता अस्ति । अजरबैजानदेशे निर्यातप्रमाणीकरणस्य निरीक्षणं आयातितवस्तूनाम् पशुचिकित्सानियन्त्रणस्य राज्यनिरीक्षणेन (SIVCIG), राज्यशुल्कसमित्या (SCC), कृषिमन्त्रालयेन च क्रियते एते निकायाः ​​मिलित्वा एतत् सुनिश्चितं कुर्वन्ति यत् सर्वे निर्यातिताः वस्तूनि आवश्यकानि कानूनी आवश्यकतानि, तकनीकीविनियमाः, गुणवत्तामानकानि च पूरयन्ति । अजरबैजानदेशे निर्यातप्रमाणपत्रं प्राप्तुं निर्यातकानां निर्यातितवस्तूनाम् प्रकारस्य आधारेण विशिष्टप्रक्रियाणां अनुपालनं करणीयम् । प्रक्रियायां सामान्यतया अन्तर्राष्ट्रीयमानकानां अनुपालनं सिद्धयितुं चालान, पैकिंगसूची, उत्पत्तिप्रमाणपत्रं, उत्पादविनिर्देशाः, परीक्षणप्रतिवेदनानि यदि प्रयोज्यम् अस्ति तर्हि परीक्षणप्रतिवेदनानि इत्यादीनां दस्तावेजानां प्रस्तुतीकरणं भवति तदतिरिक्तं सीमाशुल्कप्राधिकारिणः निर्यातितवस्तूनाम् निरीक्षणं परीक्षणं च कृत्वा स्थापितविनियमानाम् अनुरूपतां सत्यापयितुं शक्नुवन्ति। एतेषु परीक्षासु मान्यताप्राप्तसंस्थाभिः कृताः शारीरिकपरीक्षाः प्रयोगशालापरीक्षा वा भवितुं शक्नुवन्ति । अपि च, कतिपयेषु उत्पादेषु कृषिनिर्यातानां कृते पादपस्वच्छताप्रमाणपत्राणि अथवा पशुसामग्रीभिः सह सम्बद्धानां खाद्यपदार्थानाम् स्वास्थ्यप्रमाणपत्राणि इत्यादीनां अतिरिक्तप्रमाणीकरणानां आवश्यकता भवति निर्यातकाः विदेशीयविपण्येषु प्रवेशस्य अनुमतिं प्राप्तुं पूर्वं एतासां आवश्यकतानां सख्यं पालनम् अवश्यं कुर्वन्ति । निर्यातप्रमाणपत्रं प्राप्तुं दर्शयति यत् अजरबैजानी-उत्पादाः अन्तर्राष्ट्रीय-मान्यता-गुणवत्ता-मानकानां पूर्तिं कुर्वन्ति तथा च गन्तव्य-देशैः निर्धारित-आयात-विनियमानाम् अनुपालनं कुर्वन्ति अजरबैजानीव्यापाराणां कृते सीमापारव्यापारस्य अवसरान् प्रवर्धयति च विदेशेषु क्रेतृषु विश्वासं वर्धयति । अतः,अहम् आशासे यत् एषा सूचना भवन्तं अवगन्तुं साहाय्यं करोति यत् अजरबैजानदेशः स्वस्य अन्तर्राष्ट्रीयव्यापारप्रयासानां सुविधायै निर्यातप्रमाणपत्राणि प्राप्तुं कथं गच्छति।
अनुशंसित रसद
पश्चिम एशिया-पूर्व-यूरोपयोः चौराहे स्थितः अजरबैजान-देशः रसदस्य परिवहनस्य च अनुकूलं वातावरणं प्रददाति । सामरिकस्थानस्य, सुविकसितस्य आधारभूतसंरचनायाः च कृते प्रसिद्धः अजरबैजानदेशः रसदक्षेत्रे अनेकाः अवसराः प्रस्तुतं करोति । देशस्य रसदक्षेत्रस्य विषये काश्चन अनुशंसिताः सूचनाः अत्र सन्ति । 1. आधारभूतसंरचना : अजरबैजानदेशे मार्गमार्गाः, रेलमार्गाः, वायुमार्गाः, समुद्रबन्दरगाहाः च सन्ति इति सशक्तं परिवहनजालम् अस्ति । बाकु-अन्तर्राष्ट्रीयसमुद्रव्यापारबन्दरगाहः यूरोप-एशिया-देशयोः सह क्षेत्रीयव्यापारप्रवाहस्य प्रमुखकेन्द्ररूपेण कार्यं करोति । अपि च, अजरबैजान-देशस्य अन्तः ततः परं च मालस्य निर्बाध-गति-सुविधायै देशेन स्वस्य परिवहन-अन्तर्निर्मित-संरचनायाः आधुनिकीकरणे महत्त्वपूर्णं निवेशः कृतः 2. ट्रांस-कैस्पियन-अन्तर्राष्ट्रीयपरिवहनमार्गः (TITR): TITR मध्य एशियायाः कैस्पियनसागरक्षेत्रस्य च माध्यमेन चीनं यूरोपेन सह सम्बद्धं कृत्वा बेल्ट् एण्ड् रोड् इनिशिएटिव् (BRI) इत्यस्य अत्यावश्यकघटकरूपेण कार्यं करोति अजरबैजानदेशः अस्मिन् मार्गे कैस्पियनसागरस्य पारं रोल-ऑन्/रोल्-ऑफ् (Ro-Ro) जहाजाः इत्यादीन् कुशलपरिवहनविकल्पान् प्रदातुं महत्त्वपूर्णां भूमिकां निर्वहति 3. मुक्त आर्थिकक्षेत्राणि (FEZ): अजरबैजानदेशे रसदसहितविविधक्षेत्रेषु विदेशीयनिवेशान् आकर्षयितुं अनेकाः FEZ स्थापिताः सन्ति। एतेषु क्षेत्रेषु करप्रोत्साहनं, सुव्यवस्थिताः सीमाशुल्कप्रक्रियाः, विकसितमूलसंरचनानां, औद्योगिकनिकुञ्जानां, गोदामानां च प्रवेशः सरलप्रशासनिकप्रक्रियाः च प्राप्यन्ते 4. ई-सरकार-उपक्रमाः : अजरबैजान-देशः एएसएन-सेवाकेन्द्रादिभिः अनेकैः ई-सरकार-उपक्रमैः स्वस्य रसद-क्षमतां वर्धयितुं प्रौद्योगिकीम् आलिंगितवान् यत् सीमाशुल्क-निकासी-प्रक्रियाभिः सह सम्बद्धानि ऑनलाइन-सेवानि प्रदाति येन समय-ग्राहक-पुस्तिका-कागज-कार्यं न्यूनीकरोति 5.रसदकम्पनयः : अनेकाः स्थानीयकम्पनयः बाकु इत्यादिषु नगरीयक्षेत्रेषु तथा च सम्पूर्णे अजरबैजानदेशे ग्रामीणक्षेत्रेषु मालवाहनप्रवाहात् आरभ्य गोदामसमाधानपर्यन्तं व्यावसायिकरसदसेवाः प्रदास्यन्ति। 6.व्यापारसमझौताः: तुर्की & जॉर्जिया इत्यादिभिः समीपस्थदेशैः सह द्विपक्षीयव्यापारसमझौतानां सह GUAM Organization for Democracy and Economic Development इत्यादीनां विविधक्षेत्रीयसङ्गठनानां सदस्यत्वेन,अजरबैजानः महत्त्वपूर्णबाजारेषु तरजीहीप्रवेशं प्रदाति यत् रसदकेन्द्रस्य रूपेण स्वस्य क्षमताम् अधिकं वर्धयति। 7. बहुविधपरिवहनम् : अजरबैजानदेशः सक्रियरूपेण बहुविधपरिवहनस्य प्रचारं करोति यत् मार्गः, रेलः, समुद्रः, वायुः च इत्यादीनां परिवहनस्य विभिन्नविधानाम् संयोजनेन व्यवसायानां विशिष्टापेक्षानुसारं कुशलं आपूर्तिशृङ्खलासमाधानं निर्माति। 8.कस्टम्स प्रक्रियाः : अजरबैजानदेशेन व्यापारसुविधां वर्धयितुं सरलीकृताः सीमाशुल्कप्रक्रियाः आधुनिकीकृताः सीमाशुल्कमूलसंरचना च कार्यान्विताः सन्ति। ASYCUDA मार्गेण इलेक्ट्रॉनिकदस्तावेजप्रस्तुतिः, जोखिमाधारितनिरीक्षणं च सीमायां निकासीप्रक्रियासु त्वरिततां जनयति। निष्कर्षतः,अजरबैजानस्य सामरिकस्थानं,मूलसंरचनायां निवेशः,विविधाः उत्तेजकाः उपक्रमाः च रसदक्रियाकलापानाम् आकर्षकं गन्तव्यं कुर्वन्ति।देशस्य डिजिटलीकरणस्य प्रतिबद्धता,अनुकूलव्यापारसमझौताः,सुस्थापिताः परिवहनजालाः च अस्य रसदक्षेत्रस्य विकासे अधिकं योगदानं ददति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

पूर्वीय-यूरोपस्य पश्चिम-एशिया-देशस्य च चौराहे स्थिते अजरबैजान-देशे व्यावसायिकविकासाय विविधाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, प्रदर्शनीः च सन्ति एते मञ्चाः स्थानीयविदेशीयव्यापाराणां कृते स्वउत्पादानाम् प्रदर्शनस्य, साझेदारीनिर्माणस्य, नूतनानां विपणानाम् अन्वेषणस्य च अवसरान् प्रददति । अजरबैजानदेशे अन्तर्राष्ट्रीयक्रयणस्य एकः महत्त्वपूर्णः मार्गः सर्वकारीयनिविदानां माध्यमेन अस्ति । अजरबैजान-सर्वकारः बहुधा निर्माणं, आधारभूतसंरचनाविकासः, ऊर्जा, स्वास्थ्यसेवा, शिक्षा, पर्यटनम् इत्यादिषु विभिन्नक्षेत्रेषु निविदां प्रसारयति एताः निविदाः अन्तर्राष्ट्रीयआपूर्तिकर्तारः ठेकेदाराः च आकर्षयन्ति ये देशस्य प्रमुखपरियोजनासु भागं ग्रहीतुं रुचिं लभन्ते। अजरबैजानदेशे अन्यः महत्त्वपूर्णः क्रयणमार्गः अस्य तैल-गैस-उद्योगस्य माध्यमेन अस्ति । तैलभण्डारैः समृद्धः, सुविकसित ऊर्जाक्षेत्रस्य च गर्वं कुर्वन् देशः इति नाम्ना अजरबैजानदेशः तैलस्य, गैसस्य च अन्वेषणं, उत्पादनं, परिवहनं, परिष्कारं च कर्तुं सम्बद्धानां वैश्विककम्पनीनां आकर्षणं करोति अन्तर्राष्ट्रीय आपूर्तिकर्ताः प्रायः स्थानीयसमकक्षैः सह सहकार्यं कृत्वा अस्मिन् उद्योगे सम्बद्धवस्तूनि सेवाश्च प्रदातुं शक्नुवन्ति । अजरबैजानदेशे व्यावसायिकविकासं प्रोत्साहयितुं विशेषतया सज्जीकृतानां प्रदर्शनीनां दृष्ट्या : १. 1. BakuBuild: एषा प्रदर्शनी निर्माणक्षेत्रे केन्द्रीभूता अस्ति यत्र वास्तुविदः सहितं प्रदर्शकाणां विस्तृतश्रेणी अस्ति; भवनसामग्रीनिर्मातारः; अचलसम्पत्विकासकाः; एच् वी एसी व्यावसायिकाः; आन्तरिकविन्यासकाः; विद्युत् अभियंताः; प्लम्बिंग विशेषज्ञ आदि। 2. कैस्पियन-तैल-गैस-प्रदर्शनी: एकः प्रमुखः कार्यक्रमः यः विश्वव्यापीरूपेण तेल-गैस-उद्योगस्य प्रमुख-क्रीडकान् एकत्र आनयति। एतत् अजरबैजानी-अधिकारिभिः सह संजालस्य अवसरान् प्रदाति, तथैव अपस्ट्रीम-अन्वेषण-क्रियाकलापैः सह सम्बद्धानि अत्याधुनिक-प्रौद्योगिकीनि अपि च अधः-प्रसंस्करण-सुविधाः प्रदर्शयति 3. WorldFood Azerbaijan: एषा प्रदर्शनी अन्तर्राष्ट्रीयखाद्यनिर्मातृणां कृते एकं मञ्चं प्रस्तुतं करोति ये अजरबैजानीबाजारे प्रवेशं कर्तुं वा विस्तारं कर्तुं वा इच्छन्ति, तेषां स्थानीयवितरकैः/आयातकैः/खुदराविक्रेतृभिः सह सम्बद्धं कृत्वा नूतनसाझेदारीम् इच्छन्। 4. ADEX (अजरबैजान अन्तर्राष्ट्रीय रक्षा प्रदर्शनी): मुख्यतया रक्षानिर्मातृणां/आपूर्तिकर्तानां वैश्विकरूपेण भोजनं करणीयम् यतः रक्षाव्ययः भूराजनीतिककारणानां कारणेन अजरबैजानस्य राष्ट्रियकार्यक्रमस्य अभिन्नभागः भवति ये नागोर्नो-काराबाखक्षेत्रस्य परितः सीमाविवादैः प्रभाविताः सन्ति। 5. BakuTel: दूरसञ्चार-सूचना-प्रौद्योगिकी-क्षेत्रेषु केन्द्रीकृता एषा प्रदर्शनी दूरसञ्चार-उद्योगे सम्बद्धानां अन्तर्राष्ट्रीय-कम्पनीनां आतिथ्यं करोति यत्र मोबाईल-सञ्चालकाः, सॉफ्टवेयर-विकासकाः, हार्डवेयर-निर्मातारः, सिस्टम्-इण्टीग्रेटर् इत्यादयः सन्ति 6. शिक्षा तथा करियर प्रदर्शनी : अजरबैजानी विश्वविद्यालयैः सह साझेदारी स्थापयितुम् इच्छन्तीनां विदेशीयविश्वविद्यालयानाम् शैक्षिकसंस्थानां च आकर्षणं कर्तुं तथा च अन्तर्राष्ट्रीयअध्ययनस्य अवसरान् इच्छन्तीनां स्थानीयछात्राणां आकर्षणं कर्तुं उद्दिश्यते। एतेषु आयोजनेषु अजरबैजानदेशे सम्भाव्यक्रेतृभिः सह भागिनैः सह संजालस्य, उत्पादानाम् प्रदर्शनस्य, व्यावसायिकसम्बन्धस्थापनस्य च अवसराः प्राप्यन्ते । सामरिकभौगोलिकस्थानेन विविधउद्योगैः च अजरबैजानदेशः अन्तर्राष्ट्रीयक्रयणस्य व्यावसायिकविकासस्य च अनेकमार्गान् प्रददाति ।
अजरबैजानदेशे सामान्यतया प्रयुक्ताः अनेकाः अन्वेषणयन्त्राणि सन्ति येषां उपयोगं जनाः अन्तर्जालं ब्राउज् कर्तुं कुर्वन्ति । अत्र तेषु कतिचन स्वस्वजालसङ्केताभिः सह सन्ति । 1. Yandex (https://www.yandex.az/) – Yandex इति अजरबैजानदेशे लोकप्रियं अन्वेषणयन्त्रम् अस्ति, यस्य व्यापकरूपेण सूचनानां अन्वेषणाय, वेबसाइट्-अन्वेषणाय च उपयोगः भवति । 2. गूगल (https://www.google.com.az/) – यद्यपि अजरबैजानदेशस्य विशिष्टं नास्ति तथापि गूगलस्य व्यापकसन्धानपरिणामानां कृते अजरबैजानदेशे सहितं विश्वे व्यापकरूपेण उपयोगः भवति 3. याहू! (https://www.yahoo.com/) – याहू! अन्यत् प्रसिद्धं अन्वेषणयन्त्रम् अस्ति यत् अजरबैजानदेशस्य जनाः अन्वेषणार्थं ब्राउजिंग्-प्रयोजनार्थं च बहुधा उपयुञ्जते । 4. Mail.ru (https://go.mail.ru/) – Mail.ru इति रूसी-आधारितं अन्वेषणयन्त्रं यत् ईमेल, नक्शा, वार्ता, इत्यादीनि सेवानां श्रेणीं प्रदाति । 5. Bing (https://www.bing.com/?cc=az) – Microsoft द्वारा Bing इत्येतत् वैकल्पिकसर्चइञ्जिनविकल्परूपेण अन्तिमेषु वर्षेषु लोकप्रियतां प्राप्तवान् अस्ति तथा च अजरबैजानदेशे स्थितैः उपयोक्तृभिः अपि तस्य प्रवेशः कर्तुं शक्यते। 6. Axtar.Az (http://axtar.co.ac/az/index.php) - Axtar.Az इति अजरबैजानीभाषायाः अन्वेषणयन्त्रं यत् स्थानीयपरिणामान् प्रदाति, देशस्य अन्तः वेबसाइट्-स्थानेषु केन्द्रितं च भवति 7. Rambler (http://search.rambler.ru/main?query=&btnG=Search&form_last=requests) - Rambler इति अन्यत् रूसी-आधारितं अन्वेषणयन्त्रं यस्य उपयोगः अजरबैजानदेशे उपयोक्तृभिः भाषापरिचिततायाः कारणात् यदा कदा उपयुज्यते इदं ज्ञातव्यं यत् यद्यपि एते अजरबैजानदेशे केचन सामान्यतया प्रयुक्ताः विकल्पाः सन्ति तथापि बहवः व्यक्तिः फेसबुक् अथवा इन्स्टाग्राम इत्यादीनां अन्तर्राष्ट्रीयमान्यतानां मञ्चानां अपि उपयोगं कुर्वन्ति यतः सामाजिकमाध्यमाः अन्तर्जालसन्धानेन सह अधिकाधिकं एकीकृताः अभवन्

प्रमुख पीता पृष्ठ

अजरबैजान-देशः, आधिकारिकतया अजरबैजानगणराज्यम् इति प्रसिद्धः, पूर्वीय-यूरोपस्य, पश्चिम-एशिया-देशस्य च चौराहे स्थितः देशः अस्ति । अस्य विविध अर्थव्यवस्था, सजीवव्यापारवातावरणं च अस्ति । अत्र अजरबैजानदेशस्य केचन प्रमुखाः पीतपृष्ठानि तेषां जालपुटैः सह सन्ति । 1. पीले पृष्ठ अजरबैजान : १. जालपुटम् : https://www.yellowpages.az/ पीतपृष्ठानि अजरबैजानदेशः देशस्य प्रमुखनिर्देशिकासु अन्यतमः अस्ति, यत्र आतिथ्यं, वित्तं, स्वास्थ्यसेवा, इत्यादिषु विभिन्नक्षेत्रेषु व्यवसायानां विषये सूचनाः प्राप्यन्ते 2. एजनेट् : १. जालपुटम् : https://www.aznet.com/ AzNet अजरबैजानदेशस्य अन्यत् प्रमुखं पीतपृष्ठमञ्चम् अस्ति यत् उपयोक्तृभ्यः व्यवसायान् सेवां च सुलभतया अन्वेष्टुं साहाय्यं करोति। अत्र सम्पर्कसूचना सह विस्तृतसूचीः प्रदत्ताः सन्ति । 3. 101 पीतपृष्ठानि : १. वेबसाइटः https://www.yellowpages101.com/azerbaijan/ 101 Yellow Pages अजरबैजानदेशस्य व्यवसायानां कृते उद्योगप्रकारस्य अथवा स्थानस्य अनुसारं वर्गीकृतानां व्यापकसूचीं प्रदाति । 4. बजार.अज़् जालपुटम् : https://bazar.is BAZAR.AZ एकः ऑनलाइन-बाजारः अस्ति यः अजरबैजान-देशस्य अन्तः संचालितानाम् व्यवसायानां कृते वर्गीकृत-जालस्थलस्य पीत-पृष्ठ-निर्देशिकायाः ​​च रूपेण कार्यं करोति । 5. YP.जीवनम् जालपुटम् : http://yp.life/ YP.Life सम्पूर्णे अजरबैजानदेशे सेवाप्रदातारः, भोजनालयाः, दुकानानि, होटलानि, वैद्यकार्यालयाः, इत्यादीनि च समाविष्टानि स्थानीयव्यापाराणां विस्तृतनिर्देशिकां प्रदाति। एतेषु जालपुटेषु उपयोक्तारः देशस्य अन्तः विभिन्नेषु स्थानेषु आवश्यकानि विशिष्टानि सेवानि वा उत्पादानि वा सुलभतया अन्वेष्टुं शक्नुवन्ति । उपयोक्तारः एतेषां मञ्चानां माध्यमेन व्यावसायिकसम्पर्कं यथा दूरभाषसङ्ख्याः, पता च प्राप्तुं शक्नुवन्ति । कृपया ज्ञातव्यं यत् तत्र सूचीकृतानां कस्यापि व्यवसायस्य सेवायाः वा सह संलग्नतायाः पूर्वं एतासां जालपुटानां सावधानीपूर्वकं उपयोगः सर्वदा अनुशंसितः भवति तथा च सूचनानां स्वतन्त्रतया सत्यापनम्।

प्रमुख वाणिज्य मञ्च

पूर्वीय-यूरोप-पश्चिम-एशिया-देशयोः चौराहे स्थितः अजरबैजान-देशे अन्तिमेषु वर्षेषु ई-वाणिज्यक्षेत्रे तीव्रविकासः अभवत् । अस्य अनेकाः प्रमुखाः ई-वाणिज्य-मञ्चाः सन्ति ये उपभोक्तृणां विविधान् आवश्यकतान् पूरयन्ति । अधः अजरबैजानदेशस्य केचन प्रमुखाः ई-वाणिज्यमञ्चाः तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. अलीएक्सप्रेस् अजरबैजान (www.aliexpress.com.tr): अलीबाबा समूहस्य भागत्वेन अलीएक्सप्रेस् प्रमुखवैश्विक-ऑनलाइन-खुदरा-मञ्चेषु अन्यतमम् अस्ति । इदं इलेक्ट्रॉनिक्सतः फैशनपर्यन्तं विस्तृतं उत्पादं प्रदाति, अजरबैजानदेशं प्रति शिपिङ्गसेवाः च प्रदाति । 2. Olx (www.olx.com): Olx एकः लोकप्रियः ऑनलाइन वर्गीकृतमञ्चः अस्ति यत्र उपयोक्तारः विविधवस्तूनि यथा कार, फर्निचर, इलेक्ट्रॉनिक्स, अचलसम्पत् इत्यादीनि क्रेतुं वा विक्रेतुं वा शक्नुवन्ति एतत् व्यक्तिं विना कस्यापि मध्यस्थस्य प्रत्यक्षतया सम्बद्धतां कर्तुं समर्थयति। 3. YeniAzerbaycan.com (www.yeniazarb.com): YeniAzerbaycan.com अजरबैजानदेशे नूतनानां वा प्रयुक्तानां वा वस्तूनाम् क्रयणविक्रयणार्थं ऑनलाइन-विपण्यस्थानम् अस्ति । एतत् इलेक्ट्रॉनिक्स, फैशन-उपकरणं, गृह-उपकरणं, इत्यादीनि च सहितं उत्पाद-वर्गस्य विस्तृत-श्रेणीं कवरं करोति । 4. BakuShop (www.bakushop.qlobal.net): BakuShop इति ई-वाणिज्य-जालस्थलं यत् बाकु-नगरे अजरबैजान-देशस्य अन्येषु क्षेत्रेषु च कारीगरैः शिल्पिभिः निर्मितैः स्थानीय-उत्पादानाम् प्रस्तावने केन्द्रीक्रियते अस्मिन् पारम्परिकवस्त्रस्य डिजाइनं, स्थानीयकलाकृतिः इत्यादीनि अद्वितीयहस्तनिर्मितवस्तूनि प्रदर्शितानि सन्ति । 5. Arazel MMC Online Store (arazel.mycashflow.shop): Arazel MMC Online Store अन्येषां IT-सम्बद्धानां सहायकसामग्रीणां सह मदरबोर्ड, प्रोसेसर, मेमोरी मॉड्यूल, ग्राफिककार्ड इत्यादीनां कम्प्यूटरहार्डवेयरघटकानाम् विक्रयणं कर्तुं विशेषज्ञः अस्ति। 6.Posuda.Az (posuda.ax/about/contacts-eng.html): Posuda.Az एकः ऑनलाइन किचनवेयर स्टोरः अस्ति यः पाककपात्रस्य विस्तृतविविधतां प्रदाति यत्र बर्तनं & पैन सेट्स् चाकू & कटिंग बोर्ड्स bakeware barware flatware etc.It सम्पूर्णे अजरबैजानदेशे वितरणं प्रदाति एतानि अजरबैजानदेशस्य प्रमुखानां ई-वाणिज्यमञ्चानां कतिचन उदाहरणानि एव सन्ति । परन्तु ई-वाणिज्यस्य परिदृश्यं निरन्तरं विकसितं भवति, कालान्तरे नूतनाः मञ्चाः उद्भवितुं शक्नुवन्ति इति मनसि स्थापयितुं महत्त्वपूर्णम् अस्ति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

यूरेशियादेशस्य दक्षिणकाकेशसक्षेत्रे स्थितस्य अजरबैजानदेशस्य जीवन्तं ऑनलाइन-उपस्थितिः, अनेके लोकप्रियाः सामाजिक-माध्यम-मञ्चाः च सन्ति । अत्र अजरबैजानदेशस्य केचन प्रमुखाः सामाजिकमाध्यममञ्चाः स्वस्वजालस्थलपतेः सह सन्ति: 1. फेसबुक (www.facebook.com) - अजरबैजानदेशे फेसबुकः सर्वाधिकं प्रयुक्तेषु सामाजिकमाध्यममञ्चेषु अन्यतमः अस्ति । एतत् जनान् पोस्ट्, फोटो, विडियो च माध्यमेन सम्बद्धं कर्तुं, सामग्रीं साझां कर्तुं, अन्यैः सह संलग्नं कर्तुं च शक्नोति । 2. इन्स्टाग्राम (www.instagram.com) - इन्स्टाग्रामः एकः लोकप्रियः फोटो-वीडियो-साझेदारी-मञ्चः अस्ति यत्र उपयोक्तारः स्वमित्राणां वा प्रिय-सेलिब्रिटीनां वा अनुसरणं कर्तुं शक्नुवन्ति तथा च स्वस्य प्रोफाइल-माध्यमेन दृश्य-सामग्री साझां कर्तुं शक्नुवन्ति। 3. लिङ्क्डइन (www.linkedin.com) - लिङ्क्डइन एकं व्यावसायिकं संजालमञ्चं वर्तते यत् व्यक्तिभ्यः करियरविकासप्रयोजनार्थं विभिन्नक्षेत्रेभ्यः सहकारिभिः व्यावसायिकैः च सह सम्बद्धं कर्तुं शक्नोति। 4. ट्विटर (www.twitter.com) - ट्विटर इत्यस्य लघुरूपस्य माइक्रोब्लॉगिंग्-विशेषतायाः कृते प्रसिद्धम् अस्ति यत्र उपयोक्तारः "ट्वीट्" इति पाठ-आधारित-पोस्ट्-इत्यस्य उपयोगेन विभिन्नेषु विषयेषु वार्ता-अद्यतनं, विचारं वा मतं वा साझां कर्तुं शक्नुवन्ति 5. VKontakte/VK (vk.com) - VKontakte अथवा VK इति रूसी-आधारितं सामाजिकजालम् अस्ति यस्य अजरबैजानदेशे अपि महत्त्वपूर्णः उपयोक्तृ-आधारः अस्ति । एतत् फेसबुक् इत्यस्य सदृशानि विशेषतानि प्रदाति यथा अपडेट्-स्थापनं, मीडिया-सञ्चिकानां साझेदारी, समुदायस्य अथवा समूहस्य निर्माणं । 6. Odnoklassniki/OK.ru (ok.ru) - Odnoklassniki इति अन्यत् रूसी-आधारितं सामाजिकजालम् अस्ति यत् जनाः विद्यालयात् सहपाठिनः वा पुरातनमित्रान् वा अन्वेष्टुं शक्नुवन्ति तथा च क्रीडां क्रीडितुं, ऑनलाइन गपशपं कर्तुं च शक्नुवन्ति। 7. टिकटोक (www.tiktok.com) - टिकटोक् लघुरूपस्य मोबाईल-वीडियो-कृते एकः एप् अस्ति यत्र उपयोक्तारः ओष्ठ-सिंकिङ्ग-गीतानि वा वायरल्-चुनौत्येषु भागं ग्रहीतुं वा अद्वितीय-सामग्री-निर्माणं कर्तुं शक्नुवन्ति। 8. टेलिग्राम (telegram.org) - टेलिग्रामः एकः तत्क्षणसन्देशप्रसारण-अनुप्रयोगः अस्ति यः गति-सुरक्षा-विषये केन्द्रितः भवति तथा च समूह-चैट्, वॉयस्-कॉल, सञ्चिका-साझेदारी-विकल्पाः इत्यादीनि सुविधानि प्रदाति यत्र प्रत्येकं 2GB पर्यन्तं दस्तावेजाः सन्ति ९ . WhatsApp(whatsapp.com)- WhatsApp इति लोकप्रियं सन्देशप्रसारण-अनुप्रयोगं भवति यत् उपयोक्तारः पाठसन्देशं प्रेषयितुं, स्वर-विडियो-कॉलं कर्तुं, तथैव विविधाः मीडिया-सञ्चिकाः साझां कर्तुं च समर्थाः भवन्ति । 10. यूट्यूब (www.youtube.com) - यूट्यूब एकः वैश्विकः विडियो-साझेदारी-मञ्चः अस्ति यत्र जनाः स्वस्य विडियो द्रष्टुं, पसन्दं कर्तुं, टिप्पणीं कर्तुं, अपलोड् कर्तुं च शक्नुवन्ति। अजरबैजानदेशे सामान्यतया प्रयुक्तानां सामाजिकमाध्यममञ्चानां एतानि कतिचन उदाहरणानि एव सन्ति । उल्लेखनीयं यत् एषा सूची सम्पूर्णा नास्ति तथा च अजरबैजानदेशे महत्त्वपूर्णप्रयोगयुक्तानां देशस्य वा क्षेत्रस्य वा विशिष्टाः अन्ये मञ्चाः अपि भवितुम् अर्हन्ति।

प्रमुख उद्योग संघ

अजरबैजान-देशः, आधिकारिकतया अजरबैजानगणराज्यम् इति प्रसिद्धः, पूर्वीय-यूरोपस्य, पश्चिम-एशिया-देशस्य च चौराहे स्थितः देशः अस्ति । अस्य सीमायां कैस्पियनसागरः, रूसः, जॉर्जिया, आर्मेनिया, इरान् च देशाः सन्ति । अजरबैजानदेशस्य विविधा अर्थव्यवस्था अस्ति यत्र तेलं गैसं च, कृषिः, पर्यटनं, निर्माणं, सूचनाप्रौद्योगिकी च इत्यादीनां विविधक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अनेकाः मुख्याः उद्योगाः सन्ति देशे अनेके प्रमुखाः उद्योगसङ्घाः सन्ति ये एतेषां क्षेत्राणां समर्थने, प्रवर्धने च महत्त्वपूर्णां भूमिकां निर्वहन्ति । तेषु केचन अवलोकयामः : १. 1. अजरबैजानस्य बैंकानां संघः - अजरबैजानदेशस्य बैंकक्षेत्रस्य प्रतिनिधित्वं कुर्वन् मुख्यः व्यावसायिकः संघः। जालपुटम् : http://www.abank.az/en/ 2. अजरबैजानगणराज्यस्य राज्यतैलकम्पनी (SOCAR) - एषा राष्ट्रियतैलकम्पनी पेट्रोलियमस्य अन्वेषणं, उत्पादनं, परिष्कारं, परिवहनं, विपणनं च अजरबैजानस्य हितस्य प्रतिनिधित्वं करोति जालपुटम् : http://www.socar.az/ 3. अजरबैजान होटेल एसोसिएशन - एकः गैरसरकारी संस्था यः होटेलव्यापाराणां समर्थनं कृत्वा अजरबैजानदेशे पर्यटनविकासस्य प्रवर्धनं कर्तुं केन्द्रीक्रियते। जालपुटम् : https://aha.bakuhotels-az.com/ 4. लघुमध्यमव्यापारविकासाय एजेन्सी - उद्यमशीलताविकासस्य समर्थनाय तथा विभिन्नेषु उद्योगेषु लघुमध्यमउद्यमानां सेवां प्रदातुं निर्मितवती एजेन्सी। वेबसाइटः http://asmida.gov.az/?lang=en 5. सूचनाप्रौद्योगिकी उद्योगसङ्घः (AzITA) - सॉफ्टवेयरविकासः, प्रणालीसमायोजनहार्डवेयरनिर्माणं वा व्यापारः इत्यादिषु सूचनाप्रौद्योगिकीसेवासु सम्बद्धानां कम्पनीनां प्रतिनिधित्वं कुर्वन् एकः गैर-लाभकारीसंस्था। जालपुटम् : https://itik.mkm.ee/en/about-us 6.Construction Products Manufacturers Association- भवनसामग्रीनिर्माण उद्योगे संलग्ननिर्मातृणां प्रतिनिधित्वं करोति website:http://acmaonline.org/data/urunfirmalar? एतानि कतिचन उदाहरणानि एव; अजरबैजानस्य अर्थव्यवस्थायाः अन्तः विभिन्नक्षेत्रैः सह सम्बद्धाः अन्ये बहवः संघाः सन्ति । कृपया ज्ञातव्यं यत् कालान्तरे वेबसाइट्-सङ्केताः परिवर्तयितुं शक्नुवन्ति; अन्वेषणयन्त्राणां अथवा प्रासंगिकस्थानीयस्रोतानां उपयोगेन एतेषां संघानां विषये नवीनतमसूचनाः सत्यापयितुं सर्वदा बुद्धिमान् भवति।

व्यापारिकव्यापारजालस्थलानि

अत्र अजरबैजान-देशेन सह सम्बद्धानां केषाञ्चन आर्थिकव्यापारजालस्थलानां सूची अस्ति । 1. अजरबैजानगणराज्यस्य अर्थव्यवस्थामन्त्रालयः - आर्थिकनीतीनां विकासस्य च उत्तरदायी अर्थमन्त्रालयस्य आधिकारिकजालस्थलम् : http://www.economy.gov.az/en 2. अजरबैजान निर्यातनिवेशप्रवर्धनप्रतिष्ठानम् (AZPROMO) - विश्वव्यापीरूपेण अजरबैजान-उत्पादानाम्, सेवानां, निवेश-अवकाशानां च प्रचारं करोति: https://www.azpromo.az/en 3. अजरबैजानगणराज्यस्य राज्य सीमाशुल्कसमितिः - सीमाशुल्कप्रक्रियाणां, नियमानाम्, शुल्कानां च विषये सूचनां प्रदाति: https://customs.gov.az/?language=en-US 4.अजरबैजान निर्यात सूचीपत्रम् - अजरबैजान निर्यातकान् तेषां उत्पादान्/सेवान् च प्रदर्शयन् ऑनलाइन मञ्चः: http://exportcatalogue.Az/ 5. अजरबैजान गणराज्यस्य वाणिज्य-उद्योग-सङ्घः - घरेलु-अन्तर्राष्ट्रीय-व्यापार-कार्येषु व्यावसायिक-हितानाम् प्रतिनिधित्वं करोति: https://chamberofcommerce.Az/eng/ 6.Azerbaijan National Confederation Of The Entrepreneurs (Employers') Organizations – उद्यमशीलताविकासं प्रवर्धयन्तः देशे नियोक्तृसङ्गठनानां प्रतिनिधित्वं करोति: http://eceb.org/ 7.बाकु स्टॉक एक्सचेंज – अजरबैजानदेशे प्रतिभूतिव्यापारस्य सूचनां प्रदातुं राष्ट्रिय स्टॉक एक्सचेंजः:http”//www.bfb-bourse.com/usr/documents/bfb_BSE_AZ_INS_201606.pdf 8.कैस्पियन यूरोपीय क्लब – अजरबैजान सहित कैस्पियन-कालासागरक्षेत्रे निवेशस्य आकर्षणं प्रवर्धयति एकः अन्तर्राष्ट्रीयव्यापारमञ्चः।:http"//www.caspianenergy.net/index.php?lay=boardshow&ac=webboard_show&mots_no=8140 9.विश्वबैङ्कसमूहः – विश्वबैङ्कस्य आधिकारिकजालस्थले देशपृष्ठं यत्र अजरबैजानस्य विषये कृतानां प्रमुखानां आर्थिकसूचकानाम्, प्रतिवेदनानां, परियोजनानां च रूपरेखा अस्ति:http"//data.worldbank.org/country/AZ कृपया ज्ञातव्यं यत् केषुचित् जालपुटेषु कालान्तरे परिवर्तनं परिवर्तनं वा भवितुम् अर्हति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

There are several trade data query websites available for Azerbaijan. Here is a list of some popular ones along with their corresponding website addresses: 1. Azerbaijan State Customs Committee: www.customs.gov.az This official website provides trade statistics and information on customs procedures, regulations, and tariffs. 2. Azerbaijan Export Promotion Foundation (AZPROMO): www.azpromo.az AZPROMO aims to promote Azerbaijani products and services internationally. Their website offers trade statistics, export opportunities, and market analysis. 3. Ministry of Economy of the Republic of Azerbaijan: www.economy.gov.az The Ministry of Economy's website provides comprehensive information on foreign trade policies, agreements, investments, and export-import data. 4. Trading Economics - Azerbaijan Trade Data: tradingeconomics.com/azerbaijan/trade-partners Trading Economics offers an extensive range of economic indicators including import/export data for Azerbaijan along with its trade partners. 5. International Trade Centre (ITC) - Trade Map: www.trademap.org Trade Map by ITC is a user-friendly platform that allows users to access detailed international trade statistics by country or product groupings based on the Harmonized System (HS) codes. 6.World Integrated Trade Solution (WITS) - World Bank: wits.worldbank.org/CountryProfile/Country/AZE/ WITS provides access to worldwide bilateral trade flows illustrated through interactive maps and charts based on various datasets including COMTRADE. Please note that these websites may require registration or have usage restrictions depending on the level of detail you require from the available data sources.

B2b मञ्चाः

अजरबैजानदेशः यूरेशियादेशस्य दक्षिणकाकेशसप्रदेशे स्थितः देशः अस्ति । अस्य समृद्धसंस्कृतेः, ऐतिहासिकधरोहरस्य, तैलसञ्चयस्य च कृते प्रसिद्धम् अस्ति । B2B मञ्चानां दृष्ट्या अजरबैजानदेशे कतिपयानि प्रमुखाणि सन्ति ये देशस्य अन्तः व्यापारान् अन्तर्राष्ट्रीयसाझेदारैः सह च सम्बध्दयन्ति । अत्र अजरबैजानदेशे केचन B2B मञ्चाः सन्ति: 1. AZEXPORT: एषः मञ्चः अजरबैजानव्यापाराणां कृते अन्तर्राष्ट्रीयबाजारेषु स्वस्य उत्पादानाम् निर्यातं कर्तुं साहाय्यं करोति। एतत् विविध-उद्योगानाम् सूचनां ददाति, निर्यातकान् सम्भाव्यक्रेतृभिः सह सम्बद्धं करोति, व्यापार-वार्तालापं च सुलभं करोति । AZEXPORT इत्यस्य जालपुटं www.export.gov.az इति अस्ति । 2. Azexportal: अन्यत् मञ्चं यत् अन्तर्राष्ट्रीयरूपेण अजरबैजानी-उत्पादानाम् प्रचारं करोति तथा च वैश्विकक्रेतृणां अन्वेषणे स्थानीयव्यापाराणां सहायतां करोति सः Azexportal अस्ति । अजरबैजानदेशात् निर्यातं वर्धयितुं उद्देश्यं कृत्वा कृषिः, यन्त्राणि, वस्त्राणि, निर्माणसामग्री इत्यादीनां विभिन्नक्षेत्राणां मालस्य सेवानां च विस्तृतश्रेणीं प्रदाति तेषां जालपुटं www.aliandco.com इत्यत्र द्रष्टुं शक्नुवन्ति। 3. ExportGateway: एषः B2B मञ्चः उत्पादपृच्छा, वार्ता, अनुबन्धहस्ताक्षरप्रक्रिया इत्यादिषु व्यापारव्यवहारेषु सम्बद्धानां पक्षेषु संचारस्य सुविधां कृत्वा विश्वस्य आयातकैः सह अजरबैजानीनिर्यातकान् संयोजयितुं केन्द्रितः अस्ति – एतत् सर्वं तेषां पोर्टल www.exportgateway.com इत्यस्य माध्यमेन ऑनलाइन क्रियते . 4.Azpromo: Azpromo अजरबैजानदेशे व्यावसायिकसंपर्कं स्थापयितुं इच्छन्तीनां विदेशीयकम्पनीनां तथा विदेशेषु सम्भाव्यसाझेदारीम् अथवा सहकार्यं इच्छन्तीनां स्थानीयव्यापाराणां मध्ये मध्यस्थरूपेण कार्यं करोति। इदं मञ्चं विशिष्टानां आवश्यकतानां वा उद्योगप्राथमिकतानां आधारेण उपयुक्तसाझेदारानाम् अभिज्ञानं कृत्वा व्यावसायिकमेलनसेवाः प्रदाति।सभानां स्थापना , व्यापारमिशनस्य आयोजनं वा प्रदर्शनीनां भागं ग्रहीतुं वा तेषां माध्यमेन प्राप्तुं शक्यते .अस्य B2B पोर्टलस्य लिङ्कः www.promo.gov.AZ अस्ति 5.Baku-Expo Center : यद्यपि सम्यक् B2B मञ्चः स्वतः न अपितु स्थानीय उद्योगव्यापारप्रदर्शनानां कृते महत्त्वपूर्णं केन्द्रम्।एक्सपो केन्द्रे वर्षे पूर्णे अनेकाः अन्तर्राष्ट्रीयप्रदर्शनानि आयोजयन्ति यत् नवीनसाझेदारीस्थापनं कर्तुं इच्छन्तीनां व्यवसायानां कृते उत्तमसंजालस्य अवसरस्य रूपेण कार्यं करोति वा find potential clients.बाकु-एक्सपो केन्द्रस्य आधिकारिकजालस्थलं www.bakuexpo.az अस्ति। एते अजरबैजानदेशस्य केचन B2B मञ्चाः सन्ति ये स्थानीयव्यापाराणां विदेशीयसाझेदारानाञ्च कृते व्यापारस्य व्यावसायिकसम्बन्धस्य च सुविधां कुर्वन्ति। उपरि उल्लिखितानि वेबसाइट्-स्थानानि अजरबैजान-देशे B2B-क्रियाकलापानाम् आरम्भार्थं प्रस्तावितानां सेवानां, आच्छादित-उद्योग-क्षेत्राणां, सम्पर्क-सूचनायाः च विषये अधिकविवरणं प्रददति
//