More

TogTok

मुख्यविपणयः
right
देश अवलोकन
संयुक्त अरब अमीरात् (UAE) अरबद्वीपसमूहे अरबखातेः पूर्वदिशि स्थितः देशः अस्ति । अस्य दक्षिणे पश्चिमे च सऊदी अरबदेशः, पूर्वदिशि ओमानदेशः च अस्ति । अस्मिन् देशे अबुधाबी, दुबई, शारजाह, अजमान, फुजैरा, रास अल खैमा, उम्म अल कुवैन् च इति सप्त अमीरातराज्यानि सन्ति । यूएई-देशस्य सहस्रवर्षपूर्वस्य समृद्धः इतिहासः, धरोहरं च अस्ति । एशिया-देशं यूरोप-देशेन सह सम्बद्धं कृत्वा मोती-गोताखोरी-व्यापार-मार्गाणां कृते अयं प्रदेशः प्रसिद्धः आसीत् । १९७१ तमे वर्षे एव सप्तअमीरात्-सङ्घः एकत्र आगत्य आधुनिककालस्य यूएई-सङ्घस्य निर्माणं कृतवान् । अबुधाबी राजधानीनगरम् अस्ति, यूएई-देशस्य राजनैतिककेन्द्रत्वेन अपि कार्यं करोति । दुबई अन्यत् प्रमुखं नगरं अविश्वसनीयगगनचुंबीभवनानां, विलासपूर्णजीवनशैल्याः, समृद्धव्यापारकेन्द्रस्य च कृते प्रसिद्धम् अस्ति । एतयोः नगरयोः अतिरिक्तं प्रत्येकस्य अमीरातस्य ऐतिहासिकस्थलचिह्नात् आरभ्य प्राकृतिकसौन्दर्यपर्यन्तं स्वकीयं विशिष्टं आकर्षणं वर्तते । यूएई-देशस्य अर्थव्यवस्था बहुधा तैलनिर्यासस्य उपरि निर्भरं भवति; अस्य विश्वस्य बृहत्तमेषु भण्डारेषु अन्यतमम् अस्ति । परन्तु कालान्तरे वित्तपर्यटनम्, अचलसम्पत्विकासमनोरञ्जनउद्योगः इत्यादिषु विविधक्षेत्रेषु स्वस्य अर्थव्यवस्थायाः विविधतां कृतवती,सौरविद्युत्संस्थानस्य उपक्रमाः इत्यादयः नवीकरणीय ऊर्जास्रोताः आक्रामकरूपेण गृहीताः सन्ति। यूएई-देशस्य जनसंख्यायां स्थानीयजनाः (अमीराट्-जनाः) अपि च विश्वस्य विभिन्नभागेभ्यः प्रवासिनः अपि सन्ति । अरबीभाषा सम्पूर्णे व्यापकरूपेण भाष्यते किन्तु आङ्ग्लभाषा सामान्यतया व्यावसायिकव्यवहाराय विविधपृष्ठभूमिकानां व्यक्तिनां मध्ये संचारार्थं च प्रयुक्ता भवति । आधारभूतसंरचनाविकासस्य दृष्ट्या,देशः बुर्जखलीफा -विश्वस्य सर्वाधिक-उच्चभवनं- इत्यादीनां उल्लेखनीयवास्तुशिल्प-उपार्जनानां सङ्गमेन अनेक-विलासपूर्ण-रिसॉर्ट्,पर्यटन-स्थल-, मनोरञ्जन-केन्द्राणां च गर्वं करोति यत् प्रतिवर्षं कोटि-कोटि-पर्यटकानाम् आकर्षणं करोति।सरकारेण नागरिकानां निवासिनः च कृते शिक्षा-स्वास्थ्यसेवा-सुविधासु सुधारं कर्तुं ध्यानं दत्तम् अस्ति .सांस्कृतिकवैविध्यस्य उत्सवस्य सङ्गमेन वर्षभरि भवन्ति विविधाः उत्सवाः विश्वस्य विभिन्नानां रीतिरिवाजानां,व्यञ्जनानां,कलानां च अनुभवस्य अवसरं ददति। निष्कर्षतः संयुक्त अरब अमीरातदेशः द्रुतविकासस्य, समृद्धसांस्कृतिकविरासतस्य, असाधारणवास्तुचमत्कारस्य, आर्थिकविविधतायाः च कृते प्रसिद्धः सजीवः प्रगतिशीलः च देशः अस्ति
राष्ट्रीय मुद्रा
संयुक्त अरब अमीरातस्य मुद्रा यूएई दिर्हम् (AED) इति उच्यते । १९७३ तमे वर्षे कतार-दुबई-रियालस्य स्थाने एतत् देशस्य आधिकारिकमुद्रा अस्ति । दिर्हम् इत्यस्य संक्षिप्तरूपेण एईडी इति भवति, यस्य अर्थः अरब अमीरात् दिर्हम् इति भवति । यूएई-दिरहम् संयुक्त अरब अमीरातस्य केन्द्रीयबैङ्केन निर्गतं भवति, यत् मौद्रिकनीते मुद्रावितरणे च महत्त्वपूर्णां भूमिकां निर्वहति । मूल्यस्य स्थिरतां निर्वाहयित्वा सार्वजनिकमागधां पूरयितुं नोट्-मुद्राणां पर्याप्तं आपूर्तिः उपलब्धा इति बैंकः सुनिश्चितं करोति । सम्प्रति षट् संप्रदायाः प्रचलन्ति : ५ फिल्स, १० फिल्स, २५ फिल्स, ५० फिल्स, १ दिरहम मुद्रा, तथा च ५ दिरहम, १० दिरहम्, २० दिरहम, ५० दिरहम्;१०० दिरहम्;२००दिर्हाम्;५००दिरहम्;तथा१००० द्रहम्, संप्रदायेषु नोट्स् च । यूएई-देशः प्लवमानविनिमयदरव्यवस्थां आलिंगयति यत्र तस्याः मुद्रायाः मूल्यं विपण्यबलानाम् आधारेण उतार-चढावः भवति । वैश्विक आर्थिकस्थितिः, सर्वकारीयनीतिः इत्यादिभिः विविधैः कारकैः प्रभावितः भवितुम् अर्हति इति तात्पर्यम् । परन्तु सऊदी अरबस्य रियालस्य अपि सऊदी अरबदेशेन सह ऐतिहासिकसम्बन्धस्य कारणेन व्यापकरूपेण उपयोगः भवति । अबुधाबी अथवा दुबई इत्यादिषु यूएई-नगरेषु दुकानेषु अथवा व्यवसायेषु दैनिकव्यवहारेषु,, क्रेडिट् कार्ड् इत्यादीनां इलेक्ट्रॉनिक-भुगतान-विधिषु वर्धमानस्य उपयोगस्य अभावे अपि नकद-भुगतानस्य वर्चस्वम् अस्ति अन्तर्राष्ट्रीययात्रिकाः मॉल-अथवा व्यापार-जिल्हेषु अन्तः अनेकस्थानेषु विमानस्थानकेषु अथवा अधिकृत-विनिमय-कार्यालयेषु अमीराती-दिरहम्-इत्यनेन स्वस्य विदेशीय-मुद्राणां आदान-प्रदानं सहजतया कर्तुं शक्नुवन्ति समग्रतया,संयुक्त अरब अमीरात् एकां स्थिरं मौद्रिकव्यवस्थां निर्वाहयति यत्र यूएई दिरहमः देशस्य सीमान्तरे दैनन्दिनव्यवहारस्य संचालनार्थं महत्त्वपूर्णमाध्यमरूपेण कार्यं करोति तथा च अन्तर्राष्ट्रीयरूपेण ज्ञायते यतः आगन्तुकानां वित्तीयआवश्यकतानां सहायार्थं परितः विभिन्नभागेषु यात्रां करोति तेषां वाससमये
विनिमय दर
संयुक्त अरब अमीरातस्य कानूनी मुद्रा यूएई दिर्हम् (AED) अस्ति । प्रमुखविश्वमुद्राभिः सह अनुमानितविनिमयदराणां विषये कृपया ज्ञातव्यं यत् एते दराः नियमितरूपेण उतार-चढावः भवन्ति तथा च भवन्तः स्वधनस्य आदानप्रदानं कुत्र कथं च इति अवलम्ब्य भिन्नाः भवितुम् अर्हन्ति अत्र २०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य केचन सामान्यानुमानाः सन्ति । १ अमरीकी डालर ≈ ३.६७ ई.डी १ यूरो ≈ ४.२८ ई.डी १ जीबीपी ≈ ५.०६ एईडी 1 CNY (चीनी युआन) ≈ 0.57 AED 1 जेपीवाई (जापानी येन) ≈ 0.033 एईडी कृपया मनसि धारयन्तु यत् एते दराः परिवर्तनस्य अधीनाः सन्ति तथा च किमपि लेनदेनं कर्तुं पूर्वं अद्यतनतमानां विनिमयदराणां कृते विश्वसनीयस्रोतेन अथवा वित्तीयसंस्थायाः समीपे सर्वदा जाँचं कर्तुं अनुशंसितम्।
महत्त्वपूर्ण अवकाश दिवस
संयुक्त अरब अमीरात् (UAE) वर्षे वर्षे अनेकाः महत्त्वपूर्णाः उत्सवाः आचरन्ति ये तेषां समृद्धसांस्कृतिकविरासतां गभीररूपेण जडिताः सन्ति । अत्र यूएई-देशे आचरिताः केचन महत्त्वपूर्णाः अवकाशाः सन्ति । 1. राष्ट्रियदिवसः : दिसम्बर्-मासस्य द्वितीये दिने आचरितः राष्ट्रियदिवसः १९७१ तमे वर्षे यूएई-देशस्य ब्रिटिशशासनात् स्वातन्त्र्यं भवति ।अयं उच्चतरराष्ट्रीयगौरवस्य दिवसः अस्ति, उत्सवेषु च परेडः, आतिशबाजीप्रदर्शनानि, सांस्कृतिकप्रदर्शनानि, पारम्परिकाः अमीरातीभोजनाः च सन्ति 2. यूएई-ध्वजदिवसः : प्रतिवर्षं नवम्बर्-मासस्य तृतीये दिने आचर्यते अयं दिवसः परममहिम-शेख-खलीफा बिन् जायद-अल-नह्यान्-महोदयस्य यूएई-राष्ट्रपतित्वेन राज्याभिषेकस्य वार्षिकोत्सवस्य स्मरणं करोति। नागरिकाः भवनेषु वीथिषु च देशभक्तिं एकतां च प्रदर्शयितुं ध्वजान् उत्थापयन्ति। 3. ईद-अल्-फितर : इस्लामस्य महत्त्वपूर्णेषु अवकाशेषु अन्यतमः अस्ति यः रमजानस्य अन्ते -उपवासस्य पवित्रमासस्य अन्ते विश्वव्यापी मुसलमानैः आचर्यते। साम्प्रदायिकभोजनं, उपहारस्य आदानप्रदानं, मित्राणां परिवारस्य च दर्शनं, प्राप्तानां आशीर्वादानां कृतज्ञतां प्रकटयन् इत्यादिभिः विविधैः रीतिरिवाजैः उपवासं कृत्वा सामाजिकसौहार्दं पोषयितुं च सूचयति 4. ईद-अल्-आधा : "बलिदानस्य उत्सवः" इति अपि ज्ञायते, एतत् पैगम्बर इब्राहिमस्य ईश्वरस्य आज्ञापालनस्य कार्यरूपेण स्वपुत्रस्य बलिदानस्य इच्छायाः स्मरणं करोति। मुसलमाना: एतत् अवकाशं पशुं (प्रायः मेषं वा बकं वा) बलिदानं कृत्वा तस्य मांसं परिवारजनैः, प्रतिवेशिभिः, आवश्यकतावशात् च सह साझां कृत्वा आचरन्ति 5.समाप्तः दासव्यापारस्मरणदिवसस्य उत्सवः : संयुक्त अरब अमीरात् प्रतिवर्षं अक्टोबर् 16 दिनाङ्के एतत् विशेषं उत्सवं आचरति | इयं उपक्रमः २०१६ तमे वर्षे शेख मोहम्मद बिन् रशीद अल मक्तूम-दुबई-नगरस्य शासकेन-दुबई-नगरं एकं अभयारण्यं भवितुं चिह्नितुं आरब्धा यत् शताब्दपूर्वं दासतायाः समाप्तिम् अकरोत्, तदनन्तरं प्रवर्तनकायदानानि कृत्वा तस्य सीमायाः अन्तः पूर्णतया प्रतिबन्धं कृतवन्तः एते उत्सवाः अमीरात-देशवासिनां मध्ये एकतायाः प्रतीकं भवन्ति, तथा च भिन्न-भिन्न-संस्कृतीनां व्यक्तिनां स्वागतं कुर्वन्ति, येन ते वैश्विक-समावेशस्य पार्श्वे परम्पराणां निर्वाहार्थं तेषां प्रतिबद्धतां प्रतिबिम्बयन्ति |.
विदेशव्यापारस्य स्थितिः
संयुक्त अरब अमीरात् (UAE) वैश्विकव्यापारे प्रमुखः खिलाडी अस्ति । अस्य सामरिकं भौगोलिकस्थानं, सुविकसितं आधारभूतसंरचना च अन्तर्राष्ट्रीयव्यापाराणां कृते आकर्षकं केन्द्रं भवति । यूएई-देशः तैलस्य, पेट्रोलियम-उत्पादानाम् प्रमुखनिर्यातकत्वेन स्थापितः अस्ति, यस्य कुलनिर्यातस्य महत्त्वपूर्णः भागः अस्ति । परन्तु अन्तिमेषु वर्षेषु देशः तैलनिर्भरतां न्यूनीकर्तुं स्वस्य अर्थव्यवस्थायाः सक्रियरूपेण विविधतां कुर्वन् अस्ति । फलतः विनिर्माणं, निर्माणं, पर्यटनं, सेवा च इत्यादिषु अतैलक्षेत्रेषु पर्याप्तवृद्धिः अभवत् । आयातस्य दृष्ट्या यूएई-देशः आन्तरिकमागधां पूरयितुं विदेशीयवस्तूनाम् उपरि बहुधा अवलम्बते । अत्र यन्त्राणि, विद्युत्साधनं, वाहनानि, उपभोक्तृवस्तूनि च समाविष्टानि विस्तृतानि उत्पादनानि आयातानि सन्ति । अनेकदेशैः सह देशस्य मुक्तव्यापारसम्झौताभिः आयातस्य परिमाणं वर्धयितुं सुविधा अभवत् । यूएई-देशस्य शीर्षव्यापारसाझेदाराः चीन, भारतं, अमेरिका, जापान,जर्मनी च सन्ति।देशः आर्थिकसहकार्यं प्रवर्धयति इति द्विपक्षीयसम्झौतानां माध्यमेन एतैः राष्ट्रैः सह दृढव्यापारसम्बन्धं निर्वाहयति। तदतिरिक्तं,यूएई खाड़ीसहकारपरिषदः (GCC) तथा अरबलीग इत्यादिषु विभिन्नेषु क्षेत्रीयव्यापारखण्डेषु गहनतया एकीकृतः अस्ति येन तस्य अन्तर्राष्ट्रीयव्यापारसम्बन्धाः अधिकं वर्धन्ते। दुबई पोर्ट्स् वर्ल्ड क्षेत्रे केचन बृहत्तमाः बन्दरगाहाः संचालयति – जेबेल् अली तेषु अन्यतमः अस्ति – यत् देशे बहिः च मालस्य सुचारुप्रवाहं सुलभं करोति।दुबई अन्तर्राष्ट्रीयविमानस्थानकद्वारा वायुसंपर्कस्य अतिरिक्तं,यूएई उन्नतरसदसंरचनायाः गर्वं करोति विस्तृतमार्गजालं,विश्वसनीयसमुद्रबन्दरगाहाः,तथा कुशलाः सीमाशुल्कप्रक्रियाः च समाविष्टाः। अपि च,यूएई-देशेन विभिन्नेषु अमीरातेषु अनेकाः मुक्तक्षेत्राणि स्थापितानि,यथा दुबई-नगरस्य जेबेल-अली-मुक्तक्षेत्रम् (JAFZA),शार्जाह-विमानस्थानक-अन्तर्राष्ट्रीय-मुक्तक्षेत्रम् (SAIF-क्षेत्रम्),अबुधाबी-वैश्विक-बाजारं च,अनुकूलव्यापार-स्थितीनां कारणात् विश्वस्य निवेशकान् आकर्षयति।एते मुक्त-क्षेत्राणि कर प्रोत्साहनं,व्यापारं कर्तुं सहजतां, तथा च सरलीकृत सीमाशुल्कविनियमानाम् प्रस्तावः, विदेशीयव्यापारिणः न केवलं घरेलूबाजारं किन्तु देशस्य वैश्विकव्यापारं प्रभावितं कुर्वन्तः पड़ोसीसमूहान् अधिकप्रभावितेण पूरयितुं सक्षमं कुर्वन्ति। निष्कर्षतः,संयुक्त अरब अमीरात् वैश्विकव्यापारे महत्त्वपूर्णः खिलाडी अस्ति यस्याः सुविविध अर्थव्यवस्था, विस्तृतव्यापारजालः, उन्नतरसदसंरचना च अस्ति देशस्य गैर-तैलक्षेत्रेषु केन्द्रीकरणं, सामरिकं भौगोलिकस्थानं च अन्तर्राष्ट्रीयव्यापाराणां प्रमुखं वाणिज्यिककेन्द्रं भवति ।
बाजार विकास सम्भावना
संयुक्त अरब अमीरात् (UAE) विदेशव्यापारबाजारविकासाय महत्त्वपूर्णा सम्भावना वर्तते । यूरोप-एशिया-आफ्रिका-देशयोः चौराहे रणनीतिकरूपेण अयं देशः स्थितः अस्ति, अतः वैश्विकव्यापारस्य वाणिज्यस्य च आदर्शकेन्द्रं भवति । यूएई-देशे अत्यन्तं विकसितं आधारभूतसंरचना अस्ति यत् कुशल-रसद-परिवहन-जालस्य समर्थनं करोति । अस्य विश्वस्तरीयाः बन्दरगाहाः, विमानस्थानकानि, मुक्तक्षेत्राणि च मालस्य सेवानां च निर्विघ्नगतिः सुलभं कुर्वन्ति । एषः आधारभूतसंरचनालाभः विदेशीयव्यापारिणः यूएई-देशे कार्याणि स्थापयितुं आकर्षयति, येन अनेके व्यापारस्य अवसराः सृज्यन्ते । तदतिरिक्तं यूएई-देशे विविधा अर्थव्यवस्था अस्ति या तैलनिर्यातात् परं गच्छति । देशे पर्यटनं, अचलसम्पत्, विनिर्माणं, वित्तसेवा, नवीकरणीय ऊर्जा इत्यादीनि सशक्तक्षेत्राणि सफलतया निर्मिताः सन्ति । एतत् विविधीकरणं तैलराजस्वस्य उपरि निर्भरतां न्यूनीकरोति तथा च अन्तर्राष्ट्रीयकम्पनीनां कृते विभिन्नव्यापारक्षेत्राणां अन्वेषणार्थं द्वारं उद्घाटयति । यूएई-देशस्य सर्वकारः अनुकूलविनियमानाम्, करप्रोत्साहनस्य च माध्यमेन विदेशीयनिवेशं सक्रियरूपेण प्रोत्साहयति । विदेशीयव्यापारक्रियाकलापात् अर्जितलाभानां पूंजीप्रवाहस्य वा प्रत्यागमनस्य वा न्यूनतमप्रतिबन्धैः सह स्थिरव्यापारवातावरणं अपि प्रदाति अपि च, यूएई-देशे खाड़ीप्रदेशस्य सर्वोच्चजनसंख्याघनत्वं वर्तते यत्र विश्वस्य निवासिनः सन्ति । अयं बहुसांस्कृतिकः समाजः एकं जीवन्तं उपभोक्तृविपण्यं निर्माति यत् विभिन्नेषु उद्योगेषु निर्यातकानां कृते अपारं सम्भावनां प्रदाति। अपि च देशे व्यावसायिकवृद्धिं चालयितुं प्रौद्योगिकीप्रगतेः महती भूमिका अस्ति । यूएई-देशेन Souq.com (अधुना Amazon इत्यस्य स्वामित्वं) इत्यादिषु ई-वाणिज्य-मञ्चेषु, दुबई-इण्टरनेट्-नगरस्य, अबुधाबी-ग्लोबल-मार्केटस्य नियामक-प्रयोगशाला (RegLab) इत्यादिषु टेक्-केन्द्रेषु इत्यादिषु क्षेत्रेषु डिजिटल-परिवर्तन-उपक्रमाः आलिंगिताः, येन सह नवीनता-सञ्चालित-स्टार्टअप-प्रवर्तनं कृतम् अस्ति स्मार्ट सिटी उपक्रमाः विदेशीयव्यापारिणां विकासस्य सम्भावनाः अधिकं गुलेलं कुर्वन्ति। सारांशतः,\ १. संयुक्त अरब अमीरात् सामरिकस्थानस्य कारणेन स्वस्य समृद्धबाह्यव्यापारबाजारविकासे विस्तृतान् अवसरान् प्रस्तुतं करोति, शीर्ष-स्तरीयाः आधारभूतसंरचना, २. विविध अर्थव्यवस्था, २. सर्वकारसमर्थनम्, २. बहुसांस्कृतिक समाज, २. तथा प्रौद्योगिकी उन्नतिः। अन्तर्राष्ट्रीयव्यापाराः स्थानीयमागधानुसारं स्वस्य अद्वितीयवस्तूनि वा सेवां वा प्रदातुं एतेषां कारकानाम् उपयोगं कृत्वा अस्मिन् वैश्विकव्यापारकेन्द्रेण सह फलप्रदसम्बन्धं स्थापयितुं शक्नुवन्ति।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा संयुक्त अरब अमीरातस्य (UAE) समृद्धस्य अन्तर्राष्ट्रीयव्यापारविपण्यस्य कृते योग्यानां उत्पादानाम् चयनस्य विषयः आगच्छति तदा विचारणीयाः कतिचन कारकाः सन्ति। निर्यातार्थं उष्णविक्रयवस्तूनाम् चयनस्य विषये केचन प्रमुखबिन्दवः अत्र सन्ति । 1. सांस्कृतिकधार्मिकसंवेदनशीलता : यूएई इस्लामिकदेशः अस्ति यस्य सांस्कृतिकधार्मिकविश्वासाः प्रबलाः सन्ति। तेषां मूल्यैः परम्परैः च सह सङ्गतानि उत्पादनानि चयनं अत्यावश्यकम् । तेषां धार्मिकभावनाः आक्षेपं कर्तुं शक्नुवन्ति अथवा स्थानीयरीतिरिवाजानां विरुद्धं गच्छन्ति तानि वस्तूनि परिहरन्तु। 2. उच्चस्तरीयफैशन-विलासिता-वस्तूनाम् : यूएई-बाजारे विलासिता-ब्राण्ड्-उच्च-स्तरीय-फैशन-उत्पादानाम् प्रशंसा भवति । डिजाइनरवस्त्रं, उपसाधनं, सौन्दर्यप्रसाधनं, इत्रं, घडिकाः, आभूषणं च स्वस्य उत्पादचयनस्य मध्ये समावेशयितुं विचारयन्तु। 3. इलेक्ट्रॉनिक्स तथा प्रौद्योगिकी : यूएई-देशे नवीनतम-गैजेट्-इत्यस्य महती माङ्गलिकायां टेक्-सेवी जनसंख्या अस्ति । स्मार्टफोन्, लैपटॉप्, टैब्लेट्, गेमिङ्ग् कन्सोल्, स्मार्ट होम डिवाइस इत्यादीन् स्वस्य उत्पादश्रेण्यां समावेशयितुं विचारयन्तु। 4. स्वास्थ्यं सौन्दर्यं च उत्पादाः : यूएई-देशे निवासिनः उच्चप्रयोज्य-आयस्य कारणेन सौन्दर्य-उद्योगः प्रफुल्लितः अस्ति । त्वचा-संरक्षण-उत्पादाः (विशेषतः उष्ण-जलवायु-कृते उपयुक्ताः), प्रतिष्ठित-ब्राण्ड्-मेकअप-वस्तूनि, विविध-केश-प्रकारस्य (सीधेतः घुंघ्र-पर्यन्तं), आहार-पूरक-उपकरणं इत्यादीनि समाविष्टानि सन्ति 5. खाद्यपदार्थाः : यूएईदेशे निवसन्तः विश्वस्य विविधप्रवासीसमुदायस्य कारणात् आयातितानां खाद्यपदार्थानाम् अत्यधिकमागधा वर्तते। अस्मिन् जातीयमसालाः, सॉस् च अपि च लोकप्रियाः अन्तर्राष्ट्रीयजलपानाः यथा चॉकलेट् अथवा आलूचिप्स् इत्यादीनि सन्ति । 6. गृहसज्जा तथा साजसज्जा: यथा यूएई-देशस्य बहवः निवासी दुबई अथवा अबूधाबी इत्यादिषु नगरेषु महत्त्वपूर्णनगरविकासपरियोजनानां कारणेन स्वगृहं बहुधा उन्नयनं कुर्वन्ति वा नवीनसम्पत्तौ गच्छन्ति - समकालीनविन्यासद्वयेन प्रभाविताः फर्निचरस्य टुकडयः इत्यादीन् स्टाइलिशगृहसज्जावस्तूनि प्रदातुं शक्नुवन्ति प्रवृत्तिः अथवा पारम्परिकाः अरबीतत्त्वानि आकर्षकवर्गः भवितुम् अर्हन्ति । 7) स्थायित्व-पारिस्थितिकी-अनुकूल-उत्पादाः : विश्वव्यापीरूपेण स्थायित्व-विषयेषु & पर्यावरण-संरक्षणस्य विषये वैश्विक-जागरूकतायाः वर्धनेन सह – नवीकरणीय-ऊर्जा-समाधानं, जैविक-उत्पादाः, पुनःप्रयोगयोग्य-पैकेजिंग-विकल्पाः इत्यादीनां विभिन्न-उद्योगानाम् अन्तः पर्यावरण-अनुकूल-विकल्पानां परिचयः सम्भाव्य-विक्रय-बिन्दुः भवितुम् अर्हति |. यूएई-देशस्य विदेशव्यापारबाजारस्य कृते उत्पादानाम् चयनं कुर्वन् सम्यक् विपण्यसंशोधनं कृत्वा स्थानीयप्राथमिकतानां अन्तर्राष्ट्रीयप्रवृत्तीनां च विचारः महत्त्वपूर्णः भवति तदतिरिक्तं आयातविनियमानाम् अवगमनं विश्वसनीयवितरणजालस्य च भवितुं अस्मिन् प्रतिस्पर्धीबाजारे सफलतां सुनिश्चित्य सहायकं भविष्यति।
ग्राहकलक्षणं वर्ज्यं च
संयुक्त अरब अमीरात् (UAE) मध्यपूर्वे स्थितः देशः अस्ति, यः आधुनिकमूलसंरचनायाः, विलासपूर्णपर्यटन-उद्योगस्य, समृद्धसांस्कृतिकविरासतस्य च कृते प्रसिद्धः अस्ति अमीरात-ग्राहकैः सह सफलसम्बन्धं स्थापयितुं इच्छन्तीनां व्यवसायानां कृते यूएई-देशे ग्राहक-लक्षणं वर्जनाश्च अवगन्तुं महत्त्वपूर्णम् अस्ति । ग्राहकस्य लक्षणम् : १. 1. आतिथ्यं : अमीरातदेशिनः अतिथिभ्यः ग्राहकेभ्यः वा उष्णसत्कारस्य उदारतायाः च कृते प्रसिद्धाः सन्ति । ते सद्शिष्टाचारस्य मूल्यं ददति, आदरपूर्णव्यवहारस्य च प्रशंसाम् कुर्वन्ति । 2. स्थिति-सचेतनः : अमीराती-समाजस्य स्थितिः महत्त्वपूर्णां भूमिकां निर्वहति, अतः बहवः ग्राहकाः सामाजिक-स्थितेः प्रतीकरूपेण विलासिता-ब्राण्ड्-अथवा उच्च-स्तरीय-सेवानां प्राधान्यं प्रदर्शयन्ति 3. व्यक्तिगतसम्बन्धाः : यूएईदेशे सफलतया व्यापारं कर्तुं व्यक्तिगतसम्बन्धनिर्माणं अत्यावश्यकम्। ग्राहकाः प्रायः स्वपरिचितैः विश्वासैः च जनानां सह कार्यं कर्तुं रोचन्ते । 4. परिवारोन्मुखः : अमीरातीसंस्कृतौ परिवारस्य महत् महत्त्वं वर्तते, अनेके क्रयणनिर्णयाः च परिवारस्य सदस्यानां मतैः अथवा अनुशंसैः प्रभाविताः भवन्ति। वर्जनाः : १. 1. इस्लामस्य अनादरः : यूएई इस्लामिकसिद्धान्तानां अनुसरणं करोति, अतः इस्लामस्य अथवा तस्य परम्परायाः प्रति कोऽपि अनादरः व्यवहारः अमीरातदेशीयानां मध्ये अपराधं जनयितुं शक्नोति। 2. सार्वजनिकरूपेण स्नेहस्य प्रदर्शनम् : सार्वजनिकस्थानेषु विपरीतलिंगस्य असम्बद्धानां व्यक्तिनां शारीरिकसंपर्कः अनुचितः आक्षेपार्हः च इति गणयितुं शक्यते। 3. निर्दिष्टक्षेत्रेभ्यः बहिः मद्यस्य सेवनम् : यद्यपि अनुज्ञापत्रप्राप्तप्रतिष्ठानेषु मद्यपानं उपलभ्यते तथापि तेषु परिसरेषु बहिः मुक्ततया तस्य सेवनं अनादरपूर्णं स्थानीयकायदानानां विरुद्धं च मन्यते। 4. सार्वजनिकरूपेण सर्वकारस्य अथवा शासकपरिवारस्य आलोचना : राजनैतिकनेतृणां वा शासकपरिवारस्य सदस्यानां वा आलोचना परिहर्तव्या यतः एतत् अनादरं गणयितुं शक्यते। निष्कर्षतः ग्राहकानाम् आतिथ्यं, स्थिति-चेतना, व्यक्तिगतसम्बन्धेषु बलं, दृढपारिवारिकसम्बन्धः इत्यादीनां ग्राहकानाम् लक्षणानाम् अवगमनेन व्यवसायाः यूएई-बाजारे प्रभावीग्राहकसम्बन्धनिर्माणे सहायकाः भवन्ति, तथा च सांस्कृतिकविचारं विना इस्लामस्य अनादरं वा सार्वजनिकस्नेहप्रदर्शनेषु संलग्नतां वा इत्यादीनां वर्जनां परिहारं कुर्वन्ति मद्यपानस्य विषये संवेदनशीलताः राजनैतिकसमालोचना च अमीरातग्राहकैः सह सुचारुरूपेण अन्तरक्रियाः सुनिश्चित्य सहायकाः भवितुम् अर्हन्ति
सीमाशुल्क प्रबन्धन प्रणाली
संयुक्त अरब अमीरात् (UAE) मध्ये सुसंरचिता कुशलं च सीमाशुल्कप्रबन्धनव्यवस्था अस्ति । देशस्य सीमाशुल्कविनियमानाम् उद्देश्यं राष्ट्रस्य सुरक्षां सुरक्षां च सुनिश्चित्य वैधव्यापारस्य सुविधां कर्तुं भवति। यूएई-देशे प्रवेशार्थं आगन्तुकानां सीमाशुल्कघोषणाप्रपत्रं पूर्णं कर्तव्यं यस्मिन् तेषां व्यक्तिगतसामग्रीणां, इलेक्ट्रॉनिकयन्त्राणां, मुद्रायाः च विवरणं भवति । किमपि दण्डं वा कानूनी कार्यवाही वा न भवतु इति सर्वाणि वहितवस्तूनि सम्यक् घोषयितुं अत्यावश्यकम् । यूएई-देशे देशे आनेतुं शक्यमाणानां कतिपयानां वस्तूनाम् विषये विशिष्टाः नियमाः प्रतिबन्धाः च सन्ति । मादकद्रव्याणि अथवा अवैधमादकद्रव्याणि, अश्लीलसामग्री, अग्निबाणं वा शस्त्राणि, नकलीमुद्रा, धार्मिका आक्षेपार्हसामग्री, हस्तिदन्तादिविलुप्तप्रजातीभिः निर्मितं किमपि उत्पादं वा आनेतुं निषिद्धम् अस्ति यात्रिकाणां यूएई-देशं प्रति औषधानि वहन् सावधानता आवश्यकी यतः समुचितदस्तावेजं विना कतिपयानि औषधानि अपि प्रतिबन्धितानि भवितुम् अर्हन्ति । यात्रायां तेषां औषधेन सह वैद्यस्य विहितं वहितुं प्रशस्तम् । प्रायः यात्रिकैः व्यक्तिगतप्रयोगाय आनयितवस्त्रप्रसाधनसामग्री इत्यादिषु व्यक्तिगतसामग्रीषु सीमाशुल्कं न प्रयुक्तम् । परन्तु यदि आभूषणं, इलेक्ट्रॉनिक्स इत्यादीनां बहुमूल्यं वस्तूनि वा 10000 AED (लगभग $2700 USD) अधिकं नकदं धनं आनयति तर्हि प्रस्थानकाले किमपि सम्भाव्यं समस्यां परिहरितुं आगमनसमये तानि घोषयितुं अनुशंसितम्। यूएई-देशस्य विमानस्थानकेषु अथवा स्थलसीमासु सामान-परीक्षण-प्रक्रियासु यात्रिकाणां कृते सीमाशुल्क-अधिकारिभिः दत्तानां निर्देशानां शीघ्रमेव अनुसरणं करणीयम्, घोषित-वस्तूनाम् विषये तेषां यत्किमपि प्रश्नं भवति तस्य उत्तरं प्रामाणिकतया च दातुं महत्त्वपूर्णम् अस्ति इदमपि ज्ञातव्यं यत् पशुरोगप्रकोपेण प्रभावितदेशेभ्यः मांसपदार्थाः इत्यादीनि स्वास्थ्यचिन्तानां कारणात् केचन खाद्यपदार्थाः यूएईदेशे वाहयितुम् प्रतिबन्धिताः सन्ति। अतः सर्वदा श्रेयस्करं यत् ये यात्रिकाः स्वसामानस्य अन्तः खाद्यपदार्थान् वहितुं इच्छन्ति ते पूर्वमेव यूएई सीमाशुल्केन सह पृच्छन्तु यत् एतादृशाः वस्तूनि अनुमताः सन्ति वा इति। सारांशेन संयुक्त अरब अमीरातदेशं गच्छन्तः यात्रिकाः आगमनात् पूर्वं तस्य रूढिगतविनियमैः परिचिताः भवेयुः येन प्रवेशप्रक्रिया सुचारुरूपेण भवति निषिद्धवस्तूनाम् विषये सूचितं भवति चेत् कानूनीपरिणामानां कारणं भवितुम् अर्हति इति अनभिप्रेतस्य उल्लङ्घनस्य निवारणे सहायकं भवति ।
आयातकरनीतयः
आयातशुल्कस्य विषये संयुक्त अरब अमीरात् (UAE) तुल्यकालिकरूपेण उदारनीतिम् अनुसरति । देशः आन्तरिकउद्योगानाम् रक्षणाय, व्यापारस्य नियमनार्थं च प्रयत्नस्य भागरूपेण कतिपयेषु वस्तूषु सीमाशुल्कं आरोपयति । परन्तु विदेशनिवेशस्य प्रोत्साहनार्थं अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं च सर्वकारेण विविधाः उपायाः कृताः सन्ति । सामान्यतया आयातितवस्तूनाम् प्रकारस्य आधारेण यूएई-देशस्य आयातशुल्कस्य दराः भिन्नाः भवितुम् अर्हन्ति । केचन आवश्यकवस्तूनि यथा खाद्यानि, औषधानि, शैक्षिकसामग्री च छूटं वा न्यूनशुल्कदराणि वा प्राप्नुवन्ति । अपरपक्षे तम्बाकू-उत्पादाः, मद्यं, उच्चस्तरीय-इलेक्ट्रॉनिक्स-इत्यादीनि विलासिनीवस्तूनि प्रायः अधिककर-दरस्य सामनां कुर्वन्ति । यूएई-देशः खाड़ीसहकारपरिषदः (GCC) सदस्यः अस्ति, यः सदस्यदेशानां मध्ये आर्थिकसमायोजनाय प्रयतते । अस्य क्षेत्रीयसहकार्यस्य माध्यमेन जीसीसी राज्येभ्यः उत्पन्नाः बहवः मालाः प्राधान्यव्यवहारं प्राप्नुवन्ति, यत्र यूएई-देशे प्रवेशे न्यूनतमं सीमाशुल्कं वा न वा गृह्यते अन्यः महत्त्वपूर्णः पक्षः अस्ति यत् यूएई-देशे अनेके मुक्तक्षेत्राणि सन्ति ये स्वपरिसरस्य अन्तः संचालितव्यापाराणां कृते विशिष्टानि प्रोत्साहनं ददति । एतेषु क्षेत्रेषु स्थापिताः कम्पनयः तेषु क्षेत्रेषु आयातस्य पुनः निर्यातस्य च समये शून्यस्य अथवा महत्त्वपूर्णतया न्यूनीकृतस्य सीमाशुल्कस्य लाभं प्राप्नुवन्ति इदं महत्त्वपूर्णं यत् यूएई-देशस्य अन्तः व्यक्तिगत-अमीरात्-सङ्घस्य कर-व्यापार-नीति-सम्बद्धेषु स्वकीयः नियमानाम् समुच्चयः भवितुम् अर्हन्ति । अतः मालस्य आयाते संलग्नानाम् व्यवसायानां कृते देशस्य अन्तः स्वस्थानं वा उद्योगक्षेत्रं वा सम्बद्धानां विशिष्टविनियमानाम् सावधानीपूर्वकं समीक्षां कर्तुं सल्लाहः भवति समग्रतया, यद्यपि आयातशुल्कदराणि यूएईदेशे राजस्वसंग्रहणप्रयोजनार्थं अन्तर्राष्ट्रीयप्रथानां अनुसारं विद्यन्ते तथा च तेषां विपण्यप्रवेशेषु कतिपयेषु वस्तूषु नियमननियन्त्रणं कुर्वन्ति; तथापि वैश्विकरूपेण अन्येषां केषाञ्चन देशानाम् तुलने; क्षेत्रीय आर्थिकसहकार्यं प्रवर्धयन्तः जीसीसी सम्झौतानां अन्तर्गतं समीपस्थराष्ट्रैः सह सामरिकसाझेदारीद्वारा आंशिकरूपेण एते शुल्काः तुल्यकालिकरूपेण न्यूनाः इति गणयितुं शक्यन्ते स्म
निर्यातकरनीतयः
संयुक्त अरब अमीरातस्य (UAE) मालनिर्यातस्य अनुकूलकरनीतिः अस्ति । देशे मूल्यवर्धितकर (VAT) प्रणाली कार्यान्विता अस्ति, या २०१८ तमस्य वर्षस्य जनवरी-मासस्य प्रथमे दिने आरब्धा ।यूएई-देशे मानक-वैट्-दरः ५% इति निर्धारितः अस्ति अस्याः करव्यवस्थायाः अन्तर्गतं खाड़ीसहकारपरिषदः (GCC) बहिः मालस्य निर्यातं कर्तुं प्रवृत्ताः व्यवसायाः सामान्यतया शून्य-रेटेड् भवन्ति । निर्यातस्य उपरि वैट् न भवति इति तात्पर्यम्, अतः निर्यातकानां कृते व्ययभारः न्यूनीकरोति, अन्तर्राष्ट्रीयविपण्ये तेषां प्रतिस्पर्धां वर्धते च । परन्तु शून्य-रेटेड्-स्थितिः प्रवर्तयितुं कतिपयानि शर्ताः पूर्तव्याः इति महत्त्वपूर्णम् । निर्यातकैः शून्य-रेटिंग्-योग्यतां प्राप्तुं पूर्वं पर्याप्तं दस्तावेजं प्रमाणं च प्रदातव्यं यत् मालस्य भौतिकरूपेण जीसीसी-तः बहिः निर्यातः कृतः अस्ति । तदतिरिक्तं वैट्-मुक्तिं वा न्यूनीकृत-दरं वा विषये विशिष्टप्रकारस्य मालस्य उद्योगस्य वा विशेषप्रावधानाः भवितुम् अर्हन्ति । यथा, केचन स्वास्थ्यसेवासेवाः, आपूर्तिः च वैट्-मुक्ताः भवितुम् अर्हन्ति । अपि च, वैट्-विनियमानाम् अतिरिक्तं अन्तर्राष्ट्रीयव्यापार-सम्झौतानां सीमाशुल्क-विनियमानाञ्च अनुरूपं आयातित-पुनर्निर्यात-वस्तूनाम् अन्ये कराः यथा सीमाशुल्कं प्रवर्तयितुं शक्यन्ते एते कराः उत्पादानाम् स्वरूपस्य आधारेण तेषां उत्पत्तिदेशस्य च आधारेण भिन्नाः भवन्ति । समग्रतया यूएई-देशस्य निर्यातकरनीतेः उद्देश्यं जीसीसी-देशेभ्यः बहिः मालस्य निर्यातने सम्बद्धानां व्यवसायानां कृते अनुकूलानि परिस्थितयः प्रदातुं अन्तर्राष्ट्रीयव्यापारं प्रवर्धयितुं वर्तते एतेन यूएई-अर्थव्यवस्थायाः अन्तः आर्थिकवृद्धिं विविधीकरणप्रयत्नाः च वर्धयन् वैश्विकबाजाराणां पूंजीकरणाय व्यवसायाः प्रोत्साहयन्ति ।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
संयुक्त अरब अमीरात् (UAE) देशः सुदृढा अर्थव्यवस्थायाः विविधनिर्यात-उद्योगस्य च कृते प्रसिद्धः अस्ति । तेषां निर्यातस्य गुणवत्तां मानकं च निर्वाहयितुम् यूएई-देशेन निर्यातप्रमाणीकरणप्रक्रिया कार्यान्विता अस्ति । यूएई-देशे निर्यातप्रमाणीकरणेन निर्यातिताः उत्पादाः अन्तर्राष्ट्रीयमानकानां नियमानाञ्च अनुपालनं कुर्वन्ति इति सुनिश्चितं भवति, येन सुरक्षा, गुणवत्ता, व्यापारनीतीनां पालनं च सुनिश्चितं भवति अस्मिन् प्रक्रियायां देशात् बहिः मालस्य निर्यातं कर्तुं पूर्वं प्रासंगिकाधिकारिभ्यः आवश्यकदस्तावेजानि अनुमोदनानि च प्राप्तुं भवति । यूएई-देशात् कस्यापि उत्पादस्य निर्यातात् पूर्वं निर्यातकानां उत्पत्तिप्रमाणपत्रं (COO) अवश्यं प्राप्तव्यम्, यत् उत्पादस्य उत्पत्तिः यूएई-देशे अभवत् इति प्रमाणरूपेण कार्यं करोति । सीओओ प्रमाणयति यत् यूएई-सीमासु मालस्य निर्माणं वा पर्याप्तरूपेण परिवर्तनं वा कृतम् । तदतिरिक्तं कतिपयेषु उत्पादेषु तेषां प्रकृतेः आधारेण विशिष्टप्रमाणीकरणस्य आवश्यकता भवति । यथा, नाशवन्तखाद्यवस्तूनाम् खाद्यसुरक्षायाः उत्तरदायीभिः सर्वकारीयसंस्थाभिः निर्गतस्वास्थ्यप्रमाणपत्राणां आवश्यकता भवितुम् अर्हति । रसायनानां वा खतरनाकसामग्रीणां वा सुरक्षाविनियमानाम् अनुपालनं सुनिश्चित्य सम्बन्धितप्रधिकारिभ्यः विशेषानुज्ञापत्रस्य आवश्यकता भवितुम् अर्हति । सुचारुतरव्यापारसञ्चालनस्य सुविधायै यूएई-देशेन अनेकाः व्यापारक्षेत्राणि अथवा मुक्त-आर्थिकक्षेत्राणि स्थापितानि यत्र व्यवसायाः कर-मुक्तिः, सरलीकृत-सीमाशुल्क-प्रक्रियाः इत्यादीनां लाभानाम् आनन्दं लब्धुं शक्नुवन्ति एतेषु क्षेत्रेषु कार्यं कुर्वन्तः कम्पनयः अद्यापि सुचारुनिर्यातसञ्चालनार्थं तत्तत् मुक्तक्षेत्राधिकारिभिः निर्धारितानाम् अनिवार्यअनुज्ञापत्रापेक्षाणां पालनम् कुर्वन्तु। ज्ञातव्यं यत् भवतः विशिष्ट-उद्योगस्य विषये अन्तर्राष्ट्रीय-विनियमानाम् उत्तम-अवगतिः अपि लाभप्रदः भवितुम् अर्हति यतः सीमाशुल्क-निरीक्षण-स्थानेषु न्यूनतम-व्यवधानेन सह निर्बाध-निर्यात-क्रियाकलापाः सुनिश्चित्य साहाय्यं करोति |. समग्रतया निर्यातप्रमाणीकरणं प्राप्तुं संयुक्त अरब अमीरातस्य निर्यातेषु नियामकउत्तमप्रथानां पालनस्य गारण्टी भवति तथा च अन्तर्राष्ट्रीयस्तरस्य उपभोक्तृविश्वासस्य रक्षणं भवति। एतस्याः सावधानीपूर्वकं प्रक्रियायाः माध्यमेन कम्पनयः विश्वसनीयनिर्यातकरूपेण स्वप्रतिष्ठां स्थापयितुं योगदानं ददति, तथा च आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च आर्थिकवृद्धिं प्रवर्धयन्ति
अनुशंसित रसद
संयुक्त अरब अमीरात् (UAE) अस्य प्रफुल्लित-अर्थव्यवस्थायाः, चञ्चल-व्यापारक्षेत्रस्य च कृते प्रसिद्धः अस्ति, येन व्यवसायानां कृते स्वस्य रसद-सञ्चालनस्य स्थापनार्थं आदर्शस्थानं भवति यूएई-देशे रसद-अनुशंसानाम् विषये केचन प्रमुखाः बिन्दवः अत्र सन्ति । 1. सामरिकस्थानं : यूएई एशिया, यूरोप, आफ्रिका, अमेरिकादेशान् च सम्बद्धं प्रमुखवैश्विककेन्द्ररूपेण कार्यं करोति । अन्तर्राष्ट्रीयव्यापारमार्गाणां चौराहे स्थितं विश्वव्यापीषु विविधविपण्येषु सुलभं प्रवेशं प्राप्यते । 2. बन्दरगाहाः : देशे दुबईनगरस्य जेबेल् अली-बन्दरगाहः, अबुधाबीनगरस्य खलीफा-बन्दरगाहः च सन्ति । एतेषु बन्दरगाहेषु उन्नतसुविधाभिः सुसज्जिताः सन्ति, प्रतिवर्षं कोटिकोटिटनमालवाहनानि च सम्पादयन्ति । ते द्रुतपरिवर्तनसमयैः सह कुशलपात्रनियन्त्रणसेवाः प्रदास्यन्ति । 3. विमानस्थानकानि : दुबई-अन्तर्राष्ट्रीयविमानस्थानकं वैश्विकरूपेण व्यस्ततमेषु विमानस्थानकेषु अन्यतमम् अस्ति तथा च विमानमालवाहनपरिवहनस्य महत्त्वपूर्णां भूमिकां निर्वहति । इदं विश्वे २०० तः अधिकेषु गन्तव्यस्थानेषु उत्तमं संयोजनं प्रदाति, येन द्रुतविश्वसनीयं रसदसमाधानं अन्विष्यमाणानां कम्पनीनां कृते इदं आकर्षकं विकल्पं भवति 4. मुक्तव्यापारक्षेत्राणि : यूएई-देशेन जेबेल् अली-मुक्तक्षेत्रम् (JAFZA) तथा दुबई-दक्षिणमुक्तक्षेत्रम् (DWC) इत्यादिषु विभिन्नेषु अमीरातेषु अनेकाः मुक्तव्यापारक्षेत्राणि स्थापितानि सन्ति एते क्षेत्राः करमुक्तिः, शतप्रतिशतम् विदेशीयस्वामित्वं, सरलीकृताः सीमाशुल्कप्रक्रियाः, उन्नतमूलसंरचना इत्यादीनि विशेषप्रोत्साहनानि प्रदास्यन्ति, अतः गोदामस्य अथवा वितरणकेन्द्रस्य स्थापनां कर्तुम् इच्छन्तः व्यवसायाः आकर्षयन्ति 5. आधारभूतसंरचना : यूएई-देशेन स्वस्य रसद-उद्योगस्य समर्थनार्थं विश्वस्तरीय-अन्तर्गत-संरचनायाः विकासे बहु निवेशः कृतः अस्ति । अस्मिन् देशस्य अन्तः सर्वाणि प्रमुखनगराणि संयोजयितुं आधुनिकमार्गजालानि अपि च ओमान-सऊदी-अरब-इत्यादीनां समीपस्थदेशानां संयोजनं च अन्तर्भवति । 6.गोदामसुविधाः: यूएई-देशे गोदामाः स्वचालित-प्रणालीभिः सह परिष्कृत-प्रौद्योगिकीभिः सुसज्जिताः सन्ति ये कुशल-भण्डारणं पुनर्प्राप्ति-प्रक्रियाः च सुनिश्चितं कुर्वन्ति ।ते इन्वेण्ट्री-प्रबन्धन,पुनःपैकेजिंग्,क्रॉस-डॉकिंग्,तथा वितरणम् इत्यादीनां व्यापकसेवानां प्रस्तावः कुर्वन्ति ।एते आधुनिकगोदामाः अन्तर्राष्ट्रीयं पूरयितुं प्रयतन्ते विशिष्टग्राहकआवश्यकतानां आधारेण अनुकूलनीयसमाधानं प्रदातुं सख्तसुरक्षापरिपाटान् कार्यान्वयित्वा मानकानि। 7.प्रौद्योगिकी उन्नतिः : यूएई रसदसञ्चालनं वर्धयितुं उन्नतप्रौद्योगिकीम् आलिंगयति। अस्मिन् ब्लॉकचेन्, इन्टरनेट् आफ् थिङ्ग्स् (IoT), तथा च आर्टिफिशियल इन्टेलिजेन्स (AI) समाधानस्य कार्यान्वयनम् अन्तर्भवति, येन वास्तविकसमये अनुसरणं, मालवाहनस्य दृश्यतां च सुलभं भवति, आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं भवति 8.कस्टम प्रक्रियाः : यूएई इत्यनेन दुबई ट्रेड् तथा अबू धाबी इत्यस्य मक्ता गेटवे इत्यादिभिः इलेक्ट्रॉनिकप्रणालीभिः सीमाशुल्कप्रक्रियाः सरलीकृताः, येन कागदपत्राणि न्यूनीकृतानि, आयात/निर्यातस्य मालस्य शीघ्रं निकासी च सुविधा अभवत्। एषा कार्यक्षमता बन्दरगाहेषु सुचारुप्रवाहं सुनिश्चितं करोति तथा च समग्रपरिवहनसमयं न्यूनीकरोति । निष्कर्षतः संयुक्त अरब अमीरातदेशः स्वस्य सामरिकस्थानस्य, उच्चस्तरीयमूलसंरचनासुविधानां, बन्दरगाहैः, विमानस्थानकैः च अन्तर्राष्ट्रीयसंपर्कस्य कारणेन उत्तमरसदस्य अवसरान् प्रदाति मुक्तव्यापारक्षेत्राणि क्षेत्रे उन्नतप्रौद्योगिकीएकीकरणेन सह संयुक्तं परिचालनस्थापनार्थं व्यवसायानां कृते आकर्षकप्रोत्साहनं प्रदास्यन्ति,देशस्य रसद-उद्योगः विकासाय सुस्थितः अस्ति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

मध्यपूर्वे स्थितः देशः संयुक्त अरब अमीरात् (UAE) अन्तर्राष्ट्रीयव्यापारस्य व्यापारस्य च प्रमुखकेन्द्रत्वेन प्रमुखतां प्राप्तवान् अस्ति । एतत् असंख्यानि महत्त्वपूर्णानि अन्तर्राष्ट्रीयक्रेतारः आकर्षयति, तेषां सोर्सिंग-आवश्यकतानां कृते विविधानि मार्गाणि प्रदाति, अनेकानि प्रमुखाणि प्रदर्शनानि च आयोजयति । यूएई-देशे अन्तर्राष्ट्रीयक्रयणस्य एकः प्रमुखः मार्गः मुक्तक्षेत्राणां माध्यमेन अस्ति । एते विदेशीयनिवेशं व्यापारं च प्रोत्साहयितुं शिथिलविनियमयुक्ताः निर्दिष्टक्षेत्राणि सन्ति । विद्यमानाः मुक्तक्षेत्राणि, यथा दुबईनगरे जेबेल् अली मुक्तक्षेत्रं (JAFZA) तथा खलीफा औद्योगिकक्षेत्रं अबुधाबी (KIZAD) इत्यादीनि, व्यवसायानां कृते स्वसञ्चालनस्थापनार्थं, मालस्य निर्माणार्थं, आयात/निर्यातक्रियाकलापानाम् आचरणार्थं च आदर्शवातावरणं प्रददति एते मुक्तक्षेत्राणि विनिर्माणं, रसदं, इलेक्ट्रॉनिक्सं, औषधं, इत्यादीनि विविधक्षेत्रेभ्यः बहुराष्ट्रीयकम्पनयः आकर्षयन्ति । यूएई-देशे स्रोतांशस्य अन्यः महत्त्वपूर्णः पक्षः विशेषप्रदर्शनेषु व्यापारप्रदर्शनेषु च सहभागिता अस्ति । दुबई-नगरे वर्षे पूर्णे अनेके प्रसिद्धाः कार्यक्रमाः भवन्ति ये अन्तर्राष्ट्रीयक्रेतृणां कृते विश्वस्य सर्वेभ्यः आपूर्तिकर्ताभिः सह सम्पर्कं कर्तुं मञ्चरूपेण कार्यं कुर्वन्ति । एतेषु बृहत्तमं गल्फूड् प्रदर्शनी अस्ति या ताजानां उत्पादनात् आरभ्य प्रसंस्कृताहारपर्यन्तं खाद्यपदार्थेषु केन्द्रीभूता अस्ति । दुबई अन्तर्राष्ट्रीयनौकाप्रदर्शनं विशेषतया समुद्रीय-उद्योगव्यावसायिकानां कृते भवति ये नौकाः अथवा तत्सम्बद्धानि उपकरणानि क्रयणं पश्यन्ति । Big 5 Exhibition & Conference इति निर्माण-उद्योग-व्यावसायिकान् आकर्षयति ये भवनसामग्रीक्रयणे रुचिं लभन्ते यदा ब्यूटीवर्ल्ड-मध्यपूर्वः सौन्दर्य-सामग्री-सौन्दर्य-उत्पाद-क्रेतृणां कृते मञ्चरूपेण कार्यं करोति उद्योगेषु अथवा उत्पादवर्गेषु आधारितानां एतेषां लक्षितकार्यक्रमानाम् अतिरिक्तं GITEX प्रौद्योगिकीसप्ताहः इत्यादयः अधिकव्यापकाः मेलाः अपि सन्ति ये प्रौद्योगिकीनवाचाराः प्रदर्शयन्ति येन आईटीसमाधानं इच्छन्तीनां व्यवसायानां सह गैजेट् अथवा सॉफ्टवेयरविकासेषु रुचिं विद्यमानानाम् व्यक्तिगतग्राहकानाम् आकर्षणं भवति – येन अन्तर्राष्ट्रीयस्य कृते उत्तमं मञ्चं भवति प्रौद्योगिकी क्रय। दुबई-नगरे अपि प्रसिद्धेषु शुल्क-मुक्त-शॉपिङ्ग्-स्थलेषु अन्यतमम् अस्ति : दुबई-अन्तर्राष्ट्रीय-विमानस्थानके दुबई-ड्यूटी-फ्री-नगरं प्रतिवर्षं कोटि-कोटि-यात्रिकान् आकर्षयति ये लेवी-शुल्कं विना प्रतिस्पर्धात्मक-मूल्येन वैश्विक-ब्राण्ड्-इत्येतत् अन्वेषयन्ति येन एतत् व्यक्तिगत-शॉपिङ्ग्-इच्छाभ्यां अपि पूरयति इति असाधारणं विपण्यं भवति यूरोप, एशिया, आफ्रिका च प्रतिच्छेदनं कृत्वा तस्य सामरिकस्थानस्य लाभं प्राप्य विदेशेषु पुनर्विक्रयणस्य अभिप्राययुक्तैः व्यापारिभिः थोकक्रयणम्। अन्यत् प्रमुखं व्यापारिकं आयोजनं अबुधाबी अन्तर्राष्ट्रीयपेट्रोलियमप्रदर्शनीसम्मेलनम् (ADIPEC) अस्ति । विश्वस्य बृहत्तमेषु तैल-गैस-एक्सपोषु अन्यतमः इति नाम्ना एडिपेक् वैश्विक-आपूर्तिकर्ताभ्यः ऊर्जा-सम्बद्धानां उपकरणानां, प्रौद्योगिकीनां, सेवानां च स्रोतः प्राप्तुं इच्छन्तः असंख्य-अन्तर्राष्ट्रीय-क्रेतारः आकर्षयति समग्रतया संयुक्त अरब अमीरात् अन्तर्राष्ट्रीयक्रयणार्थं अनेकाः महत्त्वपूर्णाः मार्गाः प्रददाति । देशस्य मुक्तक्षेत्राणि लाभप्रदव्यापारवातावरणं प्रदास्यन्ति यदा तस्य विस्तृतप्रदर्शनीः क्रेतृणां कृते विभिन्नेषु उद्योगेषु विविधसप्लायरैः सह सम्बद्धतां प्राप्तुं मञ्चरूपेण कार्यं कुर्वन्ति सामरिकभौगोलिकस्थितिनिर्धारणेन अनुकूलविनियमैः च सह मुक्तबाजारं प्रदातुं यूएई अन्तर्राष्ट्रीयव्यापारस्य स्रोतनिर्धारणस्य च अवसरानां वैश्विकं हॉटस्पॉट् अभवत्।
संयुक्त अरब अमीरात्-देशे अन्तर्जालः बहुधा सुलभः अस्ति, जनाः च दैनन्दिन-अनलाईन-अन्वेषणार्थं विविधानि अन्वेषणयन्त्राणि उपयुञ्जते । अत्र यूएई-देशे स्वस्वजालस्थलैः सह केचन सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति । 1. गूगल - अनिर्वचनीयरूपेण विश्वव्यापी सर्वाधिकं लोकप्रियं व्यापकतया च प्रयुक्तं अन्वेषणयन्त्रम्। एतत् केवलं जालसन्धानात् परं विशालं विशेषतां सेवां च प्रदाति । जालपुटम् : www.google.com 2. Bing - Microsoft इत्यस्य अन्वेषणयन्त्रं यत् Google इत्यस्य समानकार्यक्षमतां प्रदाति परन्तु भिन्नं उपयोक्तृ-अन्तरफलकं एल्गोरिदम् च सह । जालपुटम् : www.bing.com 3. याहू - एकं स्थापितं अन्वेषणयन्त्रं यत् समाचार-अद्यतनं, ईमेल-सेवाः, मौसम-पूर्वसूचना, वित्त-सूचना, इत्यादीनि असंख्यानि विशेषतानि प्रदाति। जालपुटम् : www.yahoo.com 4. इकोसिया - पर्यावरण-अनुकूलं अन्वेषण-इञ्जिनं यत् विज्ञापन-आयस्य लाभस्य उपयोगं कृत्वा पर्यावरण-पुनर्स्थापनार्थं वैश्विकरूपेण वृक्षान् रोपयति। जालपुटम् : www.ecosia.org 5. DuckDuckGo - गोपनीयता-केन्द्रितं अन्वेषणयन्त्रं यत् उपयोक्तृदत्तांशं न निरीक्षते अथवा ब्राउजिंग् इतिहासाधारितं व्यक्तिगतं परिणामं न प्रदाति। वेबसाइटः www.duckduckgo.com इति 6. Yandex - रूसी-आधारितं अन्वेषणयन्त्रं यत् यूएई सहितं अनेकेषु देशेषु स्थानीयसन्धानं प्रदाति। 7. बैडु - चीनस्य प्रमुखं अन्वेषणयन्त्रम् इति प्रसिद्धम्; इदं अधिकतया चीनीभाषाप्रश्नानां पूर्तिं करोति परन्तु सीमितं आङ्ग्लभाषायाः परिणामान् अपि प्रदाति । 8. Ask.com (पूर्वं Ask Jeeves) – प्रश्नोत्तरशैल्याः विशेषः अन्वेषणयन्त्रः यः पारम्परिककीवर्ड-आधारितपरिणामानां अपेक्षया विशिष्टप्रश्नानां उत्तराणि प्रदाति। ज्ञातव्यं यत् यूएई-देशस्य बहवः निवासिनः यदा उपरि उल्लिखितानि एतानि वैश्विक-क्षेत्रीय-सन्धान-यन्त्राणि उपयुञ्जते, तदा याहू! Maktoob (www.maktoob.yahoo.com) ये स्थानीयसामग्रीम् प्रदास्यन्ति तथा च अमीरात-उपयोक्तृषु लोकप्रियविकल्पाः इति गणयितुं शक्यन्ते । कृपया ज्ञातव्यं यत् कस्मिन् अपि समये व्यक्तिगतप्राथमिकतानां वा विशिष्टानां आवश्यकतानां आधारेण व्यक्तिनां मध्ये अन्तर्जालस्य सुलभता प्राधान्यानि च भिन्नानि भवितुम् अर्हन्ति; एवं च, एषा सूची संयुक्त अरब अमीरात्-देशे जनाः यत् प्रत्येकं अन्वेषणयन्त्रं उपयुञ्जते तत् न आच्छादयितुं शक्नोति ।

प्रमुख पीता पृष्ठ

संयुक्त अरब अमीरात् (UAE) मध्ये अनेकाः प्रमुखाः पीतपृष्ठनिर्देशिकाः सन्ति ये जनानां विविधव्यापाराणां सेवानां च अन्वेषणे सहायतां कुर्वन्ति । अत्र यूएई-देशस्य केचन प्रमुखाः पीतपृष्ठनिर्देशिकाः तेषां तत्सम्बद्धजालस्थलैः सह सन्ति । 1. Etisalat Yellow Pages - इदं यूएई-देशे सर्वाधिकं प्रयुक्तेषु पीतपृष्ठनिर्देशिकासु अन्यतमम् अस्ति, यत्र व्यावसायिकवर्गाणां विस्तृतश्रेणी अस्ति www.yellowpages.ae इत्यत्र भवन्तः तत् प्राप्तुं शक्नुवन्ति । 2. Du Yellow Pages - Du telecom द्वारा प्रदत्ता अन्यत् लोकप्रियनिर्देशिका, यत्र विभिन्नक्षेत्रेषु व्यवसायानां कृते सूचीः प्रदत्ता अस्ति । वेबसाइट् लिङ्क् www.du.ae/en/yellow-pages इति अस्ति । 3. मकानी - दुबई नगरपालिकायाः ​​एकः ऑनलाइन मञ्चः अस्ति यः दुबईनगरे स्थितानां सर्वकारीयविभागानाम्, सेवाप्रदातृणां, व्यवसायानां च विषये सूचनां प्रदाति। अधिकविवरणार्थं www.makani.ae इति सञ्चिकां द्रष्टुं शक्नुवन्ति । 4. 800पीला (तशील) - तशीलः एकः सर्वकारीयः उपक्रमः अस्ति यः यूएई-देशे श्रम-आप्रवासन-विषयेषु सम्बद्धेषु विविध-सेवासु सहायतां करोति। तेषां ऑनलाइन निर्देशिका 800Yellow इत्यत्र तेषां वेबसाइट्: www.tasheel.ppguae.com/en/branches/branch-locator/ इत्यस्य माध्यमेन प्रासंगिकसेवाः समाधानं च प्रदातुं विविधकम्पनीनां सम्पर्कविवरणं समाविष्टम् अस्ति। 5. ServiceMarket - यद्यपि केवलं पीतपृष्ठनिर्देशिका नास्ति, तथापि ServiceMarket यूएई-देशस्य सप्तसु अमीरातेषु संचालितानाम् सफाई, अनुरक्षणं, स्थानान्तरणकम्पनीनां इत्यादीनां गृहसेवानां सूचीं प्रदाति एताः सेवाः अधिकं अन्वेष्टुं वा एकत्रैव बहुविधविक्रेतृभ्यः उद्धरणं प्राप्तुं www.servicemarket.com इति सञ्चिकां पश्यन्तु । 6. पीतपृष्ठानि दुबई - दुबई अमीरातस्य अन्तः स्थानीयव्यापारेषु केन्द्रीकृत्य परन्तु राष्ट्रव्यापी कवरेजम् अपि अस्ति, एषा निर्देशिका स्वास्थ्यसेवातः आतिथ्यउद्योगप्रतिष्ठानपर्यन्तं सेवाप्रदातृणां विस्तृतसूचीं प्रदाति: dubaiyellowpagesonline.com/. एते केचन उदाहरणानि एव आसन्; अबुधाबी अथवा शारजाह इत्यादिषु यूएई क्षेत्रेषु भवतः आवश्यकतानां वा भौगोलिककेन्द्रीकरणस्य वा आधारेण अन्याः क्षेत्रीयाः अथवा विशिष्टाः आला-आधारिताः निर्देशिकाः उपलभ्यन्ते। कृपया ज्ञातव्यं यत् एतानि जालपुटानि निर्देशिकाश्च परिवर्तनस्य अधीनाः सन्ति, अतः भवतः अन्वेषणसमये तेषां सटीकता, सुलभता च सत्यापयितुं शक्यते ।

प्रमुख वाणिज्य मञ्च

संयुक्त अरब अमीरात् (UAE) इत्यत्र अनेके प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति ये तस्य जनसंख्यायाः आवश्यकतां पूरयन्ति । अत्र यूएई-देशस्य केचन मुख्याः ई-वाणिज्य-मञ्चाः तेषां वेबसाइट्-URL-सहिताः सन्ति । 1. मध्याह्न : 2017 तमे वर्षे आरब्धं नून यूएई-देशस्य प्रमुखेषु ऑनलाइन-शॉपिङ्ग्-स्थलेषु अन्यतमं जातम् अस्ति । इदं इलेक्ट्रॉनिक्स, फैशन, सौन्दर्यं, गृहोपकरणं च इत्यादिषु विविधवर्गेषु उत्पादानाम् विस्तृतश्रेणीं प्रदाति । जालपुटम् : www.noon.com 2. Souq.com (अधुना Amazon.ae): Souq.com इत्यस्य अधिग्रहणं Amazon इत्यनेन कृतम् अस्ति तथा च 2019 तमे वर्षे Amazon.ae इति पुनर्ब्राण्ड् कृतम् अस्ति।इदं यूएई-देशस्य बृहत्तमेषु ऑनलाइन-बाजारेषु अन्यतमम् अस्ति यत्र इलेक्ट्रॉनिक्स-तः किराणां यावत् कोटिकोटि-उत्पादाः प्राप्यन्ते जालपुटम् : www.amazon.ae 3. नमशी : नामशी एकः लोकप्रियः फैशन ई-वाणिज्य-मञ्चः अस्ति यः पुरुषाणां महिलानां च कृते वस्त्रस्य, जूतानां, सामानस्य, सौन्दर्य-उत्पादानाम् च विस्तृतं चयनं प्रदाति। अस्मिन् विभिन्नशैल्याः प्राधान्यानि च पूरयन्तः स्थानीयाः अन्तर्राष्ट्रीयाः च ब्राण्ड्-आदयः सन्ति । जालपुटम् : www.namshi.com 4. दुबई अर्थव्यवस्थाद्वारा दुबईस्टोर : दुबईस्टोरस्य आरम्भः दुबई अर्थव्यवस्थाद्वारा स्थानीयव्यापाराणां प्रचारार्थं यूएई-देशस्य अन्तः ऑनलाइन-शॉपिङ्गं प्रोत्साहयितुं च एकस्याः उपक्रमस्य रूपेण कृतः। मञ्चे फैशन, इलेक्ट्रॉनिक्स, गृहे आवश्यकवस्तूनि इत्यादीनि विविध-उद्योगानाम् उत्पादानाम् एकां विविध-श्रेणीं प्रदर्श्यते, ये सर्वे स्थानीय-विक्रेतृभ्यः/ब्राण्ड्-भ्यः/उद्यमीभ्यः एव स्रोतः प्राप्ताः सन्ति 5.Jumbo Electronics: Jumbo Electronics यूएई-देशे स्थितः एकः प्रसिद्धः इलेक्ट्रॉनिक-विक्रेता अस्ति यः स्मार्टफोन, लैपटॉप/टैबलेट-सामग्री,कैमरा इत्यादीन् इलेक्ट्रॉनिक-वस्तूनाम् विस्तृत-विविधतां प्रदातुं ऑनलाइन-भण्डारं अपि संचालयति। जालस्थलम् : https://www.jumbo.ae/ 6.Wadi.com - Wadi एकः अन्यः लोकप्रियः ई-वाणिज्य-मञ्चः अस्ति यः सम्पूर्णे यूएई-देशे ग्राहकानाम् सेवां करोति यत् इलेक्ट्रॉनिक्स,फैशन ,सौन्दर्य,रसोई-उपकरणं & अधिकं इत्यादीनां विविध-उत्पाद-श्रेणीनां प्रदातुं शक्नोति जालस्थलम् : https://www.wadi.com/ संयुक्त अरब अमीरात्-देशस्य अन्तः उपलभ्यमानानां अन्येषां लघु-ई-वाणिज्य-मञ्चानां मध्ये एते केचन उदाहरणानि एव सन्ति । इदं महत्त्वपूर्णं यत् यूएई-देशे ई-वाणिज्य-उद्योगः निरन्तरं विकसितः अस्ति, नूतनाः मञ्चाः च निरन्तरं उद्भवन्ति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

संयुक्त अरब अमीरात्-देशे एकः जीवन्तः सामाजिक-माध्यम-दृश्यः अस्ति, यत्र तस्य निवासिनः विविध-मञ्चानां व्यापकरूपेण उपयोगं कुर्वन्ति । अत्र देशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः तेषां जालपुटैः सह सन्ति- 1. फेसबुकः : विश्वे सर्वाधिकं प्रयुक्तेषु सामाजिकमाध्यममञ्चेषु अन्यतमः इति नाम्ना संयुक्त अरब अमीरात्-देशे अपि फेसबुकः लोकप्रियः अस्ति । अनेकेषां व्यक्तिनां व्यवसायानां च सूचनां संयोजयितुं साझां कर्तुं च सक्रिय-फेसबुक-पृष्ठानि सन्ति । जालपुटं www.facebook.com इति अस्ति । 2. इन्स्टाग्रामः : दृश्यसामग्रीषु बलं दत्त्वा प्रसिद्धः इन्स्टाग्रामः यूएई-देशे युवानां वयस्कानाम् मध्ये विशेषतया लोकप्रियः अस्ति । जनाः छायाचित्रं, भिडियो च साझां कुर्वन्ति तथा च टिप्पणीनां, पसन्दस्य च माध्यमेन अन्यैः सह संलग्नाः भवन्ति। जालपुटं www.instagram.com इति अस्ति । 3. ट्विट्टर् : संयुक्त अरब अमीरातदेशे लघुसन्देशान्, वार्ता अपडेट्, मतं च साझां कर्तुं, हैशटैग् (#) इत्यस्य उपयोगेन वार्तालापं कर्तुं च अन्यत् व्यापकरूपेण प्रयुक्तं मञ्चं ट्विटर अस्ति जालपुटं www.twitter.com इति अस्ति । 4. लिङ्क्डइन : मुख्यतया व्यावसायिकसंजालप्रयोजनार्थं उपयुज्यमानं लिङ्क्डइनं यूएई-देशे करियर-अवकाशान् इच्छन्तः अथवा व्यावसायिक-सम्बन्धं निर्माय व्यावसायिकानां मध्ये लोकप्रियतां प्राप्तवान् अस्ति उपयोक्तारः स्वस्य कार्यानुभवं, कौशलं, रुचिं च प्रकाशयित्वा व्यावसायिकप्रोफाइलं निर्मातुम् अर्हन्ति । जालपुटं www.linkedin.com इति अस्ति । 5. स्नैपचैट् : "स्नैप्स्" इति नाम्ना प्रसिद्धस्य साझासामग्रीणां अस्थायीप्रकृतेः कृते प्रसिद्धः बहुमाध्यमसन्देशप्रसारणः, स्नैपचैट् इत्यस्य अमीरात-युवानां मध्ये महत्त्वपूर्णः उपयोक्तृ-आधारः अस्ति, ये चित्राणां वा लघु-वीडियो-माध्यमेन विश्वव्यापीभिः मित्रैः अनुयायिभिः च सह स्वस्य दैनन्दिनजीवनस्य त्वरित-क्षणं साझां कर्तुं आनन्दं लभन्ते यत् एकवारं दृष्ट्वा विलुप्तं भवति यावत् प्रेषकेन प्रेषणात् पूर्वं रक्षितं न भवति अथवा प्रत्यक्षस्नैप इव उद्घाटने तत्क्षणमेव अन्तर्धानस्य स्थाने २४ घण्टाः यावत् भवति इति उपयोक्तुः कथायां योजितं न भवति। 6.YouTube: वैश्विकरूपेण लोकप्रियः एकस्य विडियो-साझेदारी-मञ्चस्य रूपेण यत्र उपयोक्तारः मनोरञ्जनम्, शिक्षाLifestyle इत्यादिषु विविधवर्गेषु पोस्ट् कृतानां विडियोषु अपलोड्, द्रष्टुं, टिप्पणीं कर्तुं शक्नुवन्ति।Youtube इत्यनेन सम्पूर्णविश्वस्य जनानां कृते एतावतान् रचनात्मकनिष्कर्षान् प्रभावीरूपेण द्रष्टुं Youtube इत्यत्र प्रवेशः भवति represents international eBay.Website लिङ्क् विश्वव्यापी सृष्टीनां प्रवेशं प्रदाति अर्थात् www.youtube.com एते संयुक्त अरब अमीरातस्य लोकप्रियसामाजिकमाध्यममञ्चानां केचन उदाहरणानि एव सन्ति । ज्ञातव्यं यत् व्हाट्सएप् सन्देशप्रसारणमञ्चः अस्ति चेदपि देशे सामाजिकसम्बन्धानां कृते अपि बहुधा उपयुज्यते। तदतिरिक्तं दुबई टॉक्, यूएई चैनल्स् इत्यादीनि स्थानीयमञ्चानि क्षेत्रविशिष्टसामग्रीम्, संयोजनानि च अन्विष्यमाणानां अमीरातदेशीयानां मध्ये लोकप्रियतां प्राप्तवन्तः ।

प्रमुख उद्योग संघ

संयुक्त अरब अमीरात् (UAE) इत्यत्र विविधाः उद्योगाः क्षेत्राणि च सन्ति । अधः यूएई-देशस्य केचन मुख्याः उद्योगसङ्घाः तेषां जालपुटैः सह सन्ति । 1. अमीरात-एरोस्पेस् एण्ड् एविएशन-सङ्घः : अयं संघः यूएई-देशे एरोस्पेस्-विमाननक्षेत्रस्य प्रतिनिधित्वं प्रवर्धनं च करोति । जालपुटम् : https://www.eaaa.aero/ 2. दुबई वाणिज्यसङ्घः उद्योगश्च : क्षेत्रे प्रमुखेषु वाणिज्यसङ्घेषु अन्यतमः इति नाम्ना व्यावसायिकसमर्थनसेवाः, संजालस्य अवसराः, अनुसन्धानं, वकालतम् च प्रदातुं विविध-उद्योगानाम् समर्थनं करोति जालपुटम् : https://www.dubaichamber.com/ 3. अमीरात् पर्यावरणसमूहः : एतत् गैरसरकारीसंस्था शिक्षा, जागरूकता-अभियानैः, कार्यक्रमैः च विभिन्नक्षेत्रेषु पर्यावरणसंरक्षणपरिकल्पनानां प्रवर्धनं कर्तुं केन्द्रीक्रियते। जालपुटम् : http://www.eeg-uae.org/ 4. दुबई मेटल्स एण्ड कमोडिटीज सेण्टर (DMCC): DMCC इत्येतत् स्वर्ण, हीरा, चाय, कपास इत्यादीनां वस्तुव्यापारस्य वैश्विकं केन्द्रम् अस्ति, यत् एतेषु क्षेत्रेषु कार्यं कुर्वतीभ्यः कम्पनीभ्यः व्यापारसुविधासेवाः प्रदाति। जालपुटम् : https://www.dmcc.ae/ 5. दुबई अन्तर्जालनगरम् (DIC): DIC सूचनाप्रौद्योगिकी (IT) व्यवसायानां आधारभूतसुविधाभिः सह समर्थनं कृत्वा क्षेत्रे साझेदारीम् पोषयित्वा प्रौद्योगिकीकम्पनीनां कृते सामरिकं स्थानं प्रदाति। जालपुटम् : https://www.dubaiinternetcity.com/ 6. अबुधाबी वाणिज्य-उद्योगसङ्घः (ADCCI): एडीसीसीआई अबुधाबी-नगरे संचालितानाम् विभिन्नक्षेत्रेषु सहस्राणां कम्पनीनां प्रतिनिधित्वं करोति; आर्थिकवृद्धेः सुविधां कर्तुं उद्दिश्य विविधाः सेवाः प्रदाति । वेबसाइटः http://www.abudhabichamber.ae/en 7. यूएईबैङ्कसङ्घः (यूबीएफ): यूबीएफ एकः व्यावसायिकप्रतिनिधिसंस्था अस्ति यस्य उद्देश्यं यूएई-बैङ्कक्षेत्रस्य अन्तः संचालितसदस्यबैङ्कानां मध्ये सहकार्यं प्रवर्धयितुं बैंकिंगसम्बद्धानां विषयाणां कुशलतापूर्वकं सम्बोधनं कर्तुं वर्तते। जालपुटम् : https://bankfederation.org/eng/home.aspx 8. अमीरात् पाकसङ्घः (ECG): ईसीजी यूएई-देशस्य आतिथ्य-खाद्य-उद्योगस्य अन्तः पाक-व्यावसायिकानां कृते एकस्य संघस्य रूपेण कार्यं करोति, शैक्षिक-कार्यक्रमं प्रदाति, पाक-प्रतियोगितानां आयोजनं च करोति जालपुटम् : https://www.emiratesculinaryguild.net/ यूएई-देशे विभिन्नक्षेत्राणां विकासं विकासं च सुनिश्चित्य एते संघाः महत्त्वपूर्णां भूमिकां निर्वहन्ति । अद्यतनसूचनार्थं वा अन्येषां उद्योगसङ्घानाम् अन्वेषणार्थं तेषां स्वस्वजालस्थलेषु प्रत्यक्षतया गन्तुं अनुशंसितम् ।

व्यापारिकव्यापारजालस्थलानि

संयुक्त अरब अमीरात् (UAE) अस्य प्रफुल्लित-अर्थव्यवस्थायाः, जीवन्तः व्यापारक्षेत्रस्य च कृते प्रसिद्धः अस्ति । अत्र देशस्य केचन प्रमुखाः आर्थिकव्यापारजालस्थलानि तेषां URL-सहितं सन्ति । 1. अमीरात् एनबीडी : एषः यूएई-देशस्य बृहत्तमेषु बैंकसमूहेषु अन्यतमः अस्ति, यः व्यवसायेभ्यः व्यक्तिभ्यः च वित्तीयसेवानां विस्तृतश्रेणीं प्रदाति जालपुटम् : https://www.emiratesnbd.com/ 2. दुबई वाणिज्यसङ्घः उद्योगश्च : दुबईनगरे व्यावसायिकक्रियाकलापानाम् एकं केन्द्रकेन्द्रं, वाणिज्यस्य प्रवर्धनं, उपक्रमाः प्रदातुं, संजालस्य अवसरानां सुविधां च। जालपुटम् : https://www.dubaichamber.com/ 3. आर्थिकविकासविभागः - अबूधाबी (ADDED): निवेशं पोषयति अर्थव्यवस्थायां विविधतां च जनयति इति नीतयः कार्यान्वयित्वा अबुधाबीनगरे स्थायिआर्थिकवृद्धिं चालयितुं उत्तरदायी। जालपुटम् : https://added.gov.ae/en 4. दुबई विश्वव्यापारकेन्द्र (DWTC): विभिन्नक्षेत्रेषु संजालस्य वैश्विकवाणिज्यस्य च सुविधायै प्रदर्शनीनां, सम्मेलनानां, व्यापारप्रदर्शनानां, अन्येषां च आयोजनानां आयोजनं कुर्वन् अन्तर्राष्ट्रीयव्यापारकेन्द्रम्। जालपुटम् : https://www.dwtc.com/ 5. मोहम्मद बिन् रशीद अल मकतूम वैश्विकपरिकल्पना (MBRGI): वैश्विकरूपेण सततविकासस्य प्रवर्धनस्य उद्देश्यं कृत्वा विविधपरोपकारीपरियोजनानां माध्यमेन समुदायानाम् सशक्तिकरणाय समर्पिता संस्था। जालपुटम् : http://www.mbrglobalinitiatives.org/en 6. जेबेल् अली मुक्तक्षेत्रप्राधिकरणम् (JAFZA): दुबईनगरे उपस्थितिं स्थापयितुं वा वैश्विकरूपेण स्वसञ्चालनस्य विस्तारं कर्तुं वा इच्छन्तीनां कम्पनीनां कृते अत्याधुनिकसंरचनायुक्तं व्यापार-अनुकूलं वातावरणं प्रदातुं विश्वस्य बृहत्तमेषु मुक्तक्षेत्रेषु अन्यतमम् अस्ति। वेबसाइटःhttps://jafza.ae/ 7.दुबई सिलिकॉन ओएसिस प्राधिकरण(DSOA ): नवीनतां पोषयन्तः टेक्-आधारित-उद्योगानाम् कृते विशेषतया डिजाइनं कृतं एकीकृतपारिस्थितिकीतन्त्रं युक्तं प्रौद्योगिकीपार्कम्। वेबसाइट :http://dsoa.ae/. 8.The Federal Competitiveness And Statistics Authority( FCSA ) :प्रतिस्पर्धायाः सुविधां कृत्वा विभिन्नक्षेत्रेषु विस्तृतं यूएई अर्थव्यवस्थायाः विषये सटीकदत्तांशं प्रदाति |. जालपुटम् : https://fcsa.gov.ae/en/home एतानि जालपुटानि यूएई-देशस्य अर्थव्यवस्थायाः, व्यापारस्य अवसरानां, निवेशविकल्पानां विषये अधिकं ज्ञातुं इच्छन्तीनां व्यक्तिनां व्यवसायानां च बहुमूल्यं सूचनां संसाधनं च प्रदास्यन्ति, अपि च कम्पनीपञ्जीकरणं, अनुज्ञापत्रं च इत्यादीनां विविधसेवानां सुविधां कुर्वन्ति

दत्तांशप्रश्नजालस्थलानां व्यापारः

संयुक्त अरब अमीरात् (UAE) कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र स्वस्व-URL-सहितं कतिचन उदाहरणानि सन्ति । 1. दुबई व्यापारः https://www.dubaitrade.ae/ . दुबई व्यापारः एकः ऑनलाइन-मञ्चः अस्ति यः विभिन्नव्यापारसेवानां सूचनानां च प्रवेशं प्रदाति, यत्र व्यापारस्य आँकडानि, सीमाशुल्कप्रक्रियाः, आयात/निर्यातविनियमाः च सन्ति 2. यूएई अर्थव्यवस्थामन्त्रालयः https://www.economy.gov.ae/ यूएई-अर्थमन्त्रालयस्य आधिकारिकजालस्थले व्यापारदत्तांशजाँचार्थं बहुसंसाधनं प्रददाति । अत्र आर्थिकसूचकानाम्, विदेशव्यापारप्रतिवेदनानां, देशे निवेशस्य अवसरानां च सूचनाः प्राप्यन्ते । 3. संघीयप्रतिस्पर्धा तथा सांख्यिकी प्राधिकरण (FCSA): https://fcsa.gov.ae/en एफसीएसए यूएई-देशे विविधसांख्यिकीयदत्तांशसङ्ग्रहणं, विश्लेषणं, प्रकाशनं च कर्तुं उत्तरदायी अस्ति । तेषां जालपुटे विदेशव्यापारसम्बद्धानां आर्थिकसांख्यिकीनां विस्तृतपरिधिः प्राप्यते । 4. अबुधाबी कक्षः https://www.abudhabichamber.ae/ . अबुधाबी-चैम्बरः अबुधाबी-अमीरात्-देशे व्यापार-विकासं प्रवर्धयति इति संस्था अस्ति । तेषां वेबसाइट् आयात/निर्यातस्य आँकडा, बाजारविश्लेषणप्रतिवेदनानि, व्यापारनिर्देशिका च सहितं व्यापारसम्बद्धसूचनानाम् विषये बहुमूल्यं संसाधनं प्रदाति। 5. रास अल खैमाह आर्थिक क्षेत्र (RAKEZ): http://rakez.com/ . RAKEZ रास अल खैमाह इत्यस्मिन् मुक्तक्षेत्रप्राधिकरणम् अस्ति यत् अमीराते परिचालनं स्थापयितुं व्यवसायेभ्यः आकर्षकप्रोत्साहनं प्रदाति। तेषां जालपुटे रेकेज्-अन्तर्गत-अन्तर्राष्ट्रीयव्यापार-अवकाशानां व्यावसायिक-क्रियाकलापानाञ्च उपयोगी-सूचनाः समाविष्टाः सन्ति । एतानि वेबसाइट्-स्थानानि विशिष्टव्यापार-दत्तांशं अन्वेष्टुं वा संयुक्त-अरब-अमीरातस्य क्षेत्रे आयात-निर्यात-शुल्क-विनियम-सम्बद्धेषु व्यवसायेषु वा उद्योगेषु वा विषये शोधं कुर्वन् बहुमूल्य-संसाधनरूपेण कार्यं कर्तुं शक्नुवन्ति कृपया ज्ञातव्यं यत् एते URLs कालान्तरे परिवर्तयितुं शक्नुवन्ति; यदि अत्र प्रदत्ताः केचन लिङ्काः अप्रचलिताः भवन्ति तर्हि "United Arab Emirates Trade Data" इत्यादीनां कीवर्डानाम् उपयोगेन अन्वेषणं करणीयम् ।

B2b मञ्चाः

संयुक्त अरब अमीरात्, सामान्यतया यूएई इति नाम्ना प्रसिद्धे, अनेके B2B मञ्चाः सन्ति ये व्यापार-व्यापार-व्यवहारस्य सुविधां कुर्वन्ति । अत्र तेषां जालपुटैः सह केचन प्रमुखाः मञ्चाः सन्ति- 1. Alibaba.com (https://www.alibaba.com/): B2B ई-वाणिज्यस्य वैश्विकनेतृत्वेन अलीबाबा यूएई-आधारितव्यापाराणां उत्पादानाम् सेवानां च विस्तृतश्रेणीं प्रदाति, विश्वव्यापीरूपेण क्रेतारः विक्रेतारश्च संयोजयति। 2. Tradekey.com (https://uae.tradekey.com/): एतत् मञ्चं व्यवसायान् वैश्विकरूपेण व्यापारे सम्बद्धं कर्तुं, संलग्नं कर्तुं च समर्थयति। एतत् विभिन्नेषु उद्योगेषु यूएई-आपूर्तिकर्तानां, निर्मातृणां, व्यापारिणां, निर्यातकानां च विस्तृतां निर्देशिकां प्रदाति । 3. ExportersIndia.com (https://uae.exportersindia.com/): एतत् एकं ऑनलाइन B2B मार्केटप्लेस् अस्ति यत् यूएई निर्यातकान् अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बध्दयति। व्यावसायिकाः इलेक्ट्रॉनिक्स, निर्माणसामग्री, वस्त्रं, यन्त्राणि इत्यादीनि क्षेत्रेषु विविधानि उत्पादानि प्राप्नुवन्ति । 4. Go4WorldBusiness (https://www.go4worldbusiness.com/): अस्य मञ्चस्य उद्देश्यं यूएई-देशे स्थितानां लघु-मध्यम-उद्यमानां वैश्विक-आयातकानां सह सम्बद्ध्य तेषां अन्तर्राष्ट्रीय-उपस्थिति-विस्तारार्थं सहायतां कर्तुं वर्तते 5. ईजी (https://www.eezee.sg/): यद्यपि मुख्यतया सिङ्गापुरे कार्यं करोति परन्तु यूएई-बाजारान् सहितं मध्यपूर्वक्षेत्रे क्रमेण विस्तारं करोति; सत्यापितानां आपूर्तिकर्तानां थोकक्रयणार्थं उत्पादानाम् एकां विशालां सरणीं प्रदाति । 6. Jazp.com (https://www.jazp.com/ae-en/): यूएई-देशे एकः लोकप्रियः ई-वाणिज्य-जालस्थलः यः गुणवत्ता-मानकानां पूर्तिः सुनिश्चित्य प्रतिस्पर्धात्मक-मूल्येषु निगम-क्रयणार्थं उत्पादानाम् प्रदातुं केन्द्रितः अस्ति कृपया ज्ञातव्यं यत् एते मञ्चाः गतिशीलाः सन्ति; अतः संयुक्त अरब अमीरातस्य अन्तः अपि भिन्न-भिन्न-उद्योगानाम् अथवा क्षेत्राणां कृते विशेषरूपेण अन्ये प्रासंगिकाः B2B-पोर्टल्-उपलब्धाः भवितुम् अर्हन्ति ।
//