More

TogTok

मुख्यविपणयः
right
देश अवलोकन
ताजिकिस्तानदेशः मध्य एशियायां स्थितः भूपरिवेष्टितः देशः अस्ति, यस्य दक्षिणदिशि अफगानिस्तानदेशः, पश्चिमदिशि उज्बेकिस्तानदेशः, उत्तरदिशि किर्गिस्तानदेशः, पूर्वदिशि चीनदेशः च अस्ति अस्य क्षेत्रफलं प्रायः १४३,१०० वर्गकिलोमीटर् अस्ति । प्रायः ९६ लक्षजनसंख्यायुक्तं ताजिकिस्तानं बहुजातीयं राष्ट्रं यत्र ताजिकदेशस्य बहुमतं वर्तते । राजभाषा ताजिकभाषा अस्ति किन्तु रूसीभाषा बहुधा भाषिता अस्ति । ताजिकिस्तानस्य राजधानी दुशान्बे अस्ति यत् तस्य राजनैतिक-आर्थिक-केन्द्रत्वेन कार्यं करोति । अन्येषु प्रमुखनगरेषु खुजन्द्, कुलोब् च सन्ति । ताजिकिस्तानस्य विविधः परिदृश्यः अस्ति यः पामीर् पर्वत इत्यादीनां उच्चपर्वतशृङ्खलानां समावेशं करोति यस्मिन् विश्वस्य केचन उच्छ्रिताः शिखराः सन्ति । एतानि प्राकृतिकविशेषतानि पर्यटकानां साहसिकसाधकानां च मध्ये पर्वतारोहणस्य, पदयात्रायाः च कृते अस्य लोकप्रियतां जनयन्ति । अर्थव्यवस्था कृषिविषये बहुधा अवलम्बते, तस्य प्रमुखनिर्यातेषु कपासः अन्यतमः अस्ति । अन्ये क्षेत्राणि यथा खननम् (सुवर्णसहितम्), एल्युमिनियमस्य उत्पादनं, वस्त्रनिर्माणं, जलविद्युत्शक्तिः च देशस्य सकलराष्ट्रीयउत्पादस्य महत्त्वपूर्णं योगदानं ददति १९९१ तमे वर्षे सोवियतसङ्घतः स्वातन्त्र्यं प्राप्तवान् ताजिकिस्तानदेशः अनेकानां आव्हानानां सामनां कृतवान् ।१९९२-१९९७ तमे वर्षे गृहयुद्धं सहितवान् यत् आधारभूतसंरचनायाः अर्थव्यवस्थायाः च महतीं क्षतिं कृतवान् परन्तु ततः परं स्थिरतायाः विकासस्य च कृते प्रयत्नाः कृताः । राष्ट्रपतिगणराज्यव्यवस्थायाः अन्तर्गतं सर्वकारः कार्यं करोति यत्र इमोमाली रहमोनः १९९४ तमे वर्षात् तस्य राष्ट्रपतित्वेन कार्यं करोति ।राजनैतिकस्थिरता ताजिकसमाजस्य निरन्तरं गतिशीलता वर्तते एतेषां आव्हानानां अभावेऽपि ताजिकसंस्कृतिः सोवियतयुगस्य प्रभावैः सह विलीनैः फारसीपरम्पराभिः प्रभाविता समृद्धविरासतां माध्यमेन समृद्धा भवति । शशमकाम इत्यादीनि पारम्परिकसङ्गीतं, कशीदाकारादि हस्तशिल्पं च अस्य सांस्कृतिकसमागमस्य प्रतिनिधित्वं कुर्वन्ति । अन्तिमेषु वर्षेषु पर्यटनं निरन्तरं वर्धमानं वर्तते यत्र आगन्तुकाः हिस्सोर्-दुर्गम् इत्यादिषु ऐतिहासिकस्थलेषु अथवा सरज्म् सहितं यूनेस्को-विश्वविरासतां स्थलेषु आकृष्टाः भवन्ति – मध्य-एशियायाः प्राचीनतमेषु मानव-बस्तीषु अन्यतमम्
राष्ट्रीय मुद्रा
ताजिकिस्तानदेशः मध्य एशियायां स्थितः भूपरिवेष्टितः देशः अस्ति । ताजिकिस्तानस्य आधिकारिकमुद्रा ताजिकिस्तानी सोमोनी अस्ति, यस्य संक्षिप्तरूपेण टीजेएस इति । २००० तमे वर्षे अक्टोबर्-मासे प्रवर्तितः सोमोनी पूर्वमुद्रायाः स्थाने स्थापितः, यस्य नाम ताजिकिस्तान-रूबलम् इति । एकः सोमोनी १०० दिरम् इति उपविभक्तः अस्ति । महत्त्वपूर्णं यत् दिरमानां मुद्राः प्रचलन्ति; तस्य स्थाने कागदपत्राणां उपयोगः भवति । अमेरिकीडॉलर-यूरो इत्यादीनां प्रमुखानां अन्तर्राष्ट्रीयमुद्राणां विरुद्धं सोमोनी-विनिमय-दरः उतार-चढावम् अनुभवितुं शक्नोति । परन्तु सामान्यतया १ USD = प्रायः १० TJS (सितम्बर २०२१ यावत्) परितः भ्रमति । ताजिकिस्तानदेशं गच्छन् स्थानीयमुद्रां प्राप्तुं वा आदानप्रदानं वा कर्तुं मुख्यतया दुशान्बे अथवा खुजण्ड् इत्यादिषु बृहत्तरेषु नगरेषु दृश्यमानेषु अधिकृतबैङ्केषु विनिमयकार्यालयेषु च तत् कर्तुं शक्यते अन्तर्राष्ट्रीयडेबिट् अथवा क्रेडिट् कार्ड् इत्यस्य उपयोगेन निष्कासनार्थं एटीएम अपि उपलभ्यन्ते । नगदव्यवहारस्य व्यवहारे लघुमूल्यानां वहनं प्रशस्तं यतः नगरक्षेत्रेभ्यः बहिः विक्रेतृभिः लघुप्रतिष्ठानैः वा बृहत् बिलानि सर्वदा न स्वीकृतानि भवेयुः समग्रतया, स्वकीया अद्वितीयमुद्राव्यवस्थायुक्तस्य अन्येषां देशानाम् इव ताजिकिस्तान-देशस्य भ्रमणकाले किञ्चित् स्थानीयधनेन सह अवगमनं, सज्जता च अस्मिन् सुन्दरे राष्ट्रे भवतः प्रवासकाले सुचारुतरवित्तीयव्यवहारं सुनिश्चितं करिष्यति |.
विनिमय दर
ताजिकिस्तानस्य आधिकारिकमुद्रा ताजिकिस्तानी सोमोनी (TJS) अस्ति । प्रमुखविश्वमुद्राणां विनिमयदराणां विषये कृपया ज्ञातव्यं यत् एते दराः नियमितरूपेण उतार-चढावः भवन्ति । परन्तु २०२१ तमस्य वर्षस्य सितम्बरमासपर्यन्तं अनुमानतः विनिमयदराः निम्नलिखितरूपेण सन्ति । १ अमरीकी डालर = ११.३० टी.जे.एस १ यूरो = १३.२५ टीजेएस १ जीबीपी = १५.४५ टीजेएस १ सीएनवाई = १.७५ टीजेएस कृपया मनसि धारयन्तु यत् एते दराः परिवर्तनस्य अधीनाः सन्ति तथा च किमपि लेनदेनं कर्तुं पूर्वं अत्यन्तं अद्यतनविनिमयदराणां कृते विश्वसनीयस्रोतेन वा वित्तीयसंस्थायाः सह जाँचः सर्वदा सल्लाहः भवति।
महत्त्वपूर्ण अवकाश दिवस
ताजिकिस्तानदेशे वर्षे पूर्णे अनेके महत्त्वपूर्णाः उत्सवाः आचर्यन्ते । ताजिकिस्तानदेशस्य एकः महत्त्वपूर्णः उत्सवः नवरुज् इति अस्ति, यत्र फारसी-नववर्षं वसन्तस्य आरम्भः च भवति । अयं मार्च-मासस्य २१ दिनाङ्के पतति, राष्ट्रिय-अवकाशः इति मन्यते । नवरुजः महता उत्साहेन, ताजिकसंस्कृतौ गभीररूपेण निहिताः परम्पराः च आचर्यन्ते । जनाः आगामिवर्षस्य स्वागतार्थं स्वगृहाणां शोधनं कुर्वन्ति, नूतनानि वस्त्राणि क्रीणन्ति, उत्सवभोजनं च कुर्वन्ति । वीथीः परेडैः, संगीतेन, नृत्यप्रदर्शनैः, कोक् बोरु (अश्वक्रीडा) इत्यादिभिः पारम्परिकक्रीडाभिः च पूरिताः सन्ति । परिवाराः मित्राणि च सुमालक (गोधूमात् निर्मितं मधुरं दलिया), पिलाफ्, कबाब, पेस्ट्री, फलं, नट्स् इत्यादीनां स्वादिष्टानां व्यञ्जनानां आनन्दं लब्धुं समागच्छन्ति ताजिकिस्तानदेशस्य अन्यः महत्त्वपूर्णः उत्सवः ९ सेप्टेम्बर् दिनाङ्के स्वातन्त्र्यदिवसः अस्ति । अस्मिन् दिने १९९१ तमे वर्षे ताजिकिस्तानस्य सोवियतसङ्घतः स्वातन्त्र्यघोषणायाः स्मरणं भवति ।प्रायः उत्सवेषु राष्ट्रियशक्तिं एकतां च प्रदर्शयन्तः सैन्यपरेडाः भवन्ति अन्येषु उल्लेखनीयपर्वषु ईद-अल्-फितर, ईद-अल्-अधा च सन्ति ये ताजिकिस्तानस्य मुसलमानानां कृते धार्मिकं महत्त्वं चिह्नितवन्तः । एते इस्लामिक-अवकाशाः चन्द्र-पञ्चाङ्गानाम् अनुसरणं कुर्वन्ति अतः तेषां सटीकतिथयः प्रतिवर्षं भिन्नाः भवन्ति परन्तु मुस्लिम-समुदायेन महता भक्त्या आचरन्ति । एतेषां प्रमुखपर्वणां अतिरिक्तं ताजिकिस्तानस्य विभिन्नेषु भागेषु विशिष्टपरम्पराः अथवा स्थानीयरीतिरिवाजान् आयोजयन्ति इति प्रादेशिकमहोत्सवः सन्ति । एतेषु आयोजनेषु बदाखशानी-समूहः अथवा खोरोग-महोत्सवः इत्यादीनां पारम्परिकसङ्गीतप्रदर्शनानां सहितं विविधाः सांस्कृतिकाः प्रथाः प्रदर्शिताः सन्ति । समग्रतया, एते उत्सवाः ताजिकविरासतां संरक्षणे जीवन्तं उत्सवानां माध्यमेन महत्त्वपूर्णां भूमिकां निर्वहन्ति ये जनान् एकत्र आनयन्ति तथा च तेषां इतिहासस्य, धर्मस्य,मूल्यानां च सम्मानं कुर्वन्ति।
विदेशव्यापारस्य स्थितिः
ताजिकिस्तानदेशः मध्य एशियायां स्थितः भूपरिवेष्टितः देशः अस्ति । अफगानिस्तान, चीन, किर्गिस्तान, उज्बेकिस्तान च देशैः सह अस्य सीमाः साझाः सन्ति । देशस्य अर्थव्यवस्था कृषि-खनिज-वस्तूनाम् निर्यातयोः उपरि बहुधा अवलम्बते । ताजिकिस्तानदेशे निर्यात-उन्मुख-उद्योगेषु यथा कपास-उत्पादनं, एल्युमिनियम-शुद्धिकरणं, जलविद्युत्-उत्पादनं च केन्द्रीकृत्य मुक्तव्यापारव्यवस्था अस्ति । अस्य मुख्यव्यापारसाझेदाराः चीनदेशः, रूसः, अफगानिस्तानः, कजाकिस्तानः, उज्बेकिस्तानः च सन्ति । ताजिकिस्तानस्य प्रमुखनिर्यातः एल्युमिनियममिश्रधातुः, सिल्लिकाः च समाविष्टाः एल्युमिनियम-उत्पादाः सन्ति । बॉक्साइट् इत्यादीनां समृद्धानां खनिजसम्पदानां कारणात् अस्मिन् प्रदेशे एल्युमिनियमस्य बृहत्तमेषु उत्पादकेषु अन्यतमम् अस्ति । अन्येषु महत्त्वपूर्णेषु निर्यातेषु कपासतन्तुः, स्थानीयतया उत्पादितकर्पासात् उत्पादिताः वस्त्राणि च सन्ति । अन्तिमेषु वर्षेषु ताजिकिस्तानदेशः अपि स्वस्य व्यापारक्षमतां वर्धयितुं ऊर्जाक्षेत्रे अवसरान् अन्वेषयति । अमु दर्या, वख्श नदी प्रणाली इत्यादिभ्यः नद्यः प्रचुरं जलसम्पदां प्राप्य ताजिकिस्तानस्य लक्ष्यं जलविद्युत्संस्थानानां माध्यमेन समीपस्थदेशेभ्यः विद्युत्निर्यातकः भवितुम् अस्ति परन्तु ताजिकिस्तानदेशः स्वस्य व्यापारसन्तुलनं सुधारयितुम् आव्हानानां सामनां करोति यतः सः औद्योगिकप्रयोजनार्थं यन्त्रसाधनानाम् अथवा परिवहनमूलसंरचनाविकासाय वाहनानां इत्यादीनां उपभोक्तृवस्तूनाम् आयातस्य उपरि बहुधा निर्भरः अस्ति तस्य व्यापारप्रदर्शनं अधिकं वर्धयितुं : १. १) मार्गाः, रेलजालम् इत्यादीनां आधारभूतसंरचनानां सुविधानां विकासः येन सीमापारव्यापारक्रियाकलापानाम् सुविधा भविष्यति। २) प्राथमिकवस्तूनाम् अतिरिक्तक्षेत्राणां प्रचारं कृत्वा स्वस्य निर्यात आधारस्य विविधतां करणम्। ३) मानवपुञ्जविकासकार्यक्रमेषु निवेशद्वारा घरेलुउत्पादनक्षमतासु सुदृढीकरणम्। ४) अन्तर्राष्ट्रीयव्यापारक्रियाकलापेषु प्रवृत्तेषु व्यवसायेषु नौकरशाहीबाधानां न्यूनीकरणं। ५) यूरेशियन आर्थिकसङ्घः (EAEU) इत्यादिषु संस्थासु सहभागितायाः माध्यमेन क्षेत्रीय-आर्थिक-एकीकरणस्य अवसरानां अन्वेषणम् । समग्रतया,ताजिकिस्तानदेशः विभिन्नैः देशैः सह स्वव्यापारसम्बन्धसुधारार्थं कार्यं कुर्वन् अस्ति तथा च स्थायिआर्थिकवृद्धिं सुनिश्चित्य निर्यातबाजारमूलस्य विविधतां करोति।
बाजार विकास सम्भावना
मध्य एशियायां स्थितः भूपरिवेष्टितः देशः ताजिकिस्तानस्य विदेशव्यापारविपण्यस्य विकासाय महत्त्वपूर्णा सम्भावना वर्तते । अल्प अर्थव्यवस्था, सीमितसम्पदां च अस्ति चेदपि ताजिकिस्तानदेशे अनेके लाभप्रदकारकाः सन्ति येन विदेशीयनिवेशकानां व्यापारिणां च कृते आकर्षकं गन्तव्यं भवति प्रथमं ताजिकिस्तानस्य सामरिकस्थानं यूरोप-एशिया-देशयोः मध्ये एकं प्रमुखं पारगमनकेन्द्रं करोति । प्राचीनरेशममार्गमार्गे स्थितः अयं देशः चीन, रूस, इरान्, अफगानिस्तान, तुर्की इत्यादीनां प्रमुखविपणानाम् संयोजनं करोति । एषः भौगोलिकलाभः सीमापारव्यापारस्य प्रचुरान् अवसरान् प्रदाति तथा च विभिन्नेषु प्रदेशेषु मालस्य आवागमनस्य सुविधां करोति । द्वितीयं, ताजिकिस्तानदेशे प्रचुराः प्राकृतिकसंसाधनाः सन्ति, येषां उपयोगः अन्तर्राष्ट्रीयव्यापारे कर्तुं शक्यते । सुवर्णरजत-यूरेनियम-अङ्गार-माणिक्य-स्पिनेल-इत्यादीनां खनिजैः राष्ट्रं समृद्धम् अस्ति । तदतिरिक्तं,मलेशियादेशस्य पर्यटन-उद्योगस्य विकासस्य महती क्षमता अस्ति, यतः तस्य अद्वितीय-संस्कृति-वैविध्यस्य कारणेन अपि च पेट्रोनास्-गोपुराणि,सुन्दर-समुद्रतटानि च इत्यादीनि विश्वस्तरीय-पर्यटन-आकर्षणानि सन्ति . अपि च,ताजिकस्तानस्य जलविद्युत्शक्तिक्षमता वैश्विकरूपेण समृद्धतमेषु देशेषु अन्यतमः अस्ति,ऊर्जानिर्यातस्य साकारं कर्तुं महत् सम्भवं प्रदाति।उचितमूलसंरचनानिवेशस्य अन्तर्गतं,राष्ट्रं अधिकजलबन्धनिर्माणं कृत्वा अथवा नवीकरणीय ऊर्जास्रोतेषु निवेशं कृत्वा विद्युत् उत्पादनं वर्धयितुं शक्नोति।एतस्य ऊर्जाक्षमतायाः उपयोगेन न केवलं स्थानीयोद्योगानाम् विकासाय अपितु समीपस्थदेशेभ्यः अतिरिक्तविद्युत्निर्यातस्य आशाजनकमार्गं प्रस्तुतं करोति यत्र ऊर्जामागधा आपूर्तितः अधिका भवति। तथापि,ताजिकिस्तानं अद्यापि विदेशव्यापारबाजारविकासस्य विषये कतिपयानां चुनौतीनां सामनां करोति।तस्य संस्थागतरूपरेखायां निवेशक-अनुकूलनीतीभिः,नौकरशाही-लालफीतायां न्यूनीकृत्य,पारदर्शितायाः च वर्धितायाः माध्यमेन अधिकसुधारस्य आवश्यकता वर्तते।अतिरिक्तं,देशे परिवहनजालम्,बन्दरगाहसुविधाः सहितं आधुनिकमूलसंरचनानां अभावः अस्ति ,तथा रसदसेवाः ये कुशलनिर्यात-आयातक्रियाकलापानाम् कृते महत्त्वपूर्णाः सन्ति।निवेशं शिक्षाप्रवासं,श्रमबलप्रशिक्षणमपि करणीयम् येन योग्यकार्यबलस्य उपलब्धतां सुनिश्चितं भवति येन व्यवसायान् अन्तर्राष्ट्रीयस्तरेन अधिकप्रतिस्पर्धां करोति। निष्कर्षतः,ताजिकिस्तानः स्वस्य सामरिकस्थानं,समृद्धप्राकृतिकसंसाधनं,जलविद्युत्शक्तिप्रचुरता च दृष्ट्वा विदेशीयव्यापारबाजारविकासाय उल्लेखनीयक्षमतां दर्शयति।अतः, विद्यमानचुनौत्यं सम्बोधयित्वा सुधारान् कार्यान्वयित्वा,ताजिकिस्तानवैश्विकबाजारे स्वस्य प्रतिस्पर्धां वर्धयितुं विदेशीयनिवेशं आकर्षयितुं च शक्नोति आर्थिकवृद्धिं त्वरयति।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा ताजिकिस्तानदेशे विदेशव्यापारविपण्यस्य कृते उत्पादानाम् चयनस्य विषयः आगच्छति तदा विचारणीयाः कतिपयानि प्रमुखकारकाणि सन्ति । ताजिकिस्तानदेशः मध्य एशियायां स्थितः अस्ति, कृषिः, उद्योगः, खननक्षेत्रैः सह विविधा अर्थव्यवस्था अस्ति । अत्र केचन लोकप्रियाः उत्पादवर्गाः सन्ति ये ताजिकिस्तानस्य विदेशव्यापारविपण्ये सफलाः अभवन् । 1. कृषिः : ताजिकिस्तानदेशे समृद्धाः उर्वरभूमिः अस्ति येन तस्य कृषिक्षेत्रं अत्यन्तं महत्त्वपूर्णं भवति । फलानि (विशेषतः सेबं), शाकं, अण्डानि, कपासः, मधु इत्यादीनां उत्पादानाम् अन्तर्राष्ट्रीयविपण्येषु महती सम्भावना वर्तते । 2. वस्त्रं वस्त्रं च : ताजिकिस्तानस्य घरेलुविपण्ये अपि च समीपस्थेषु देशेषु वस्त्रपदार्थानाम् आग्रहः वर्धमानः अस्ति। उच्चगुणवत्तायुक्तानि वस्त्राणि, पारम्परिकवेषाः इत्यादीनि वस्त्रवस्तूनि वा पुरुष/महिला/बालानां कृते आधुनिकपरिधानं निर्यातार्थं लोकप्रियविकल्पाः भवितुम् अर्हन्ति। 3. यन्त्राणि उपकरणानि च : यथा यथा देशस्य आधारभूतसंरचनायाः विकासः भवति तथा तथा निर्माणयन्त्राणां, कृषियन्त्राणां (ट्रैक्टर्/कृषिसाधनानाम्), औद्योगिकसाधनानाम् (जेनरेटर् इत्यादीनां), वाहनानां च आवश्यकता वर्धते 4. खनिजसंसाधनम् : ताजिकिस्तानदेशः माणिक्यः, नीलमणि इत्यादीनां बहुमूल्यपाषाणानां सहितं प्रचुरखनिजसम्पदां कृते प्रसिद्धः अस्ति । अन्ये खनिजाः यथा सुवर्णं, रजतं, सीसजस्ताधातुः इत्यादयः अपि निर्यातस्य सम्भावनाः सन्ति । 5. खाद्यपदार्थाः : दुग्धजन्यपदार्थाः (पनीर/दधि/मक्खन), मांसपदार्थाः (गोमांस/मेषः/कुक्कुटः) पैकेज्ड् खाद्यपदार्थाः (डिब्बाबन्द/जारयुक्ताः फलाः/शाकानि) इत्यादीनि संसाधितानि खाद्यपदार्थानि घरेलु-उपभोगे अपि च क्षेत्रीय-उपभोगे अपि विपण्यं प्राप्नुवन्ति निर्यातं करोति। 6. औषधनिर्माणम् : स्वास्थ्यसम्बद्धविषयेषु जागरूकतायाः वर्धमानस्य कारणेन ताजिकिस्तानदेशे स्वास्थ्यसेवा-उद्योगस्य वृद्धिः दृश्यते; एवं औषधानि चिकित्सासामग्री च अन्विष्यमाणानि वस्तूनि इति गणयितुं शक्यन्ते । विशिष्टानि उत्पादवर्गाणि चयनं कर्तुं वा प्रत्यक्षतया विपण्यसंशोधनं कर्तुं वा, सम्भाव्यग्राहकैः वा स्थानीयएजेण्टैः सह संलग्नतायाः माध्यमेन स्थानीयप्राथमिकतानां विश्लेषणं महत्त्वपूर्णं भवति ये स्थानीयबाजारगतिशीलतां अन्येभ्यः अपेक्षया अधिकतया अवगच्छन्ति।
ग्राहकलक्षणं वर्ज्यं च
ताजिकिस्तान्, आधिकारिकतया ताजिकिस्तानगणराज्यम् इति प्रसिद्धः, मध्य एशियायां स्थितः भूपरिवेष्टितः देशः अस्ति । फारसी-तुर्की-रूसी-परम्पराभिः गभीररूपेण प्रभाविता समृद्धा सांस्कृतिकविरासतां कृत्वा ताजिकिस्तान-देशे एतादृशी जनसंख्या वर्तते, या कतिपयान् ग्राहकलक्षणं प्रदर्शयति, विशिष्टानि वर्जनानि च अवलोकयति ताजिकिस्तानदेशे ग्राहकलक्षणस्य विषयः आगच्छति चेत् एकः प्रमुखः लक्षणः तेषां प्रबलः आतिथ्यभावना अस्ति । ताजिकजनाः अतिथिभ्यः ग्राहकं वा प्रति उष्णं स्वागतं च कुर्वन्तः स्वभावेन प्रसिद्धाः सन्ति । ते प्रायः आगन्तुकानां सहजतां, सम्मानं च अनुभवितुं स्वमार्गात् बहिः गच्छन्ति । एषा प्रथा व्यावसायिकसम्बन्धेषु अपि विस्तृता भवति यत्र व्यक्तिगतसम्बन्धस्थापनस्य महत् मूल्यं भवति । ताजिकिस्तानदेशे अन्यत् महत्त्वपूर्णं ग्राहकलक्षणं पारम्परिकशिष्टाचारस्य सामाजिकरीतिरिवाजानां च उपरि बलं दत्तम् अस्ति । यथा - विनयः, वृद्धानां प्रति आदरः च अत्यन्तं मूल्यवान् गुणाः सन्ति । व्यावसायिकसमागमेषु वा वार्तायां वा व्यापारं कर्तुं पूर्वं सुखानाम् आदानप्रदानार्थं समयं स्वीकृत्य सम्भाव्यग्राहकैः सह सम्बन्धनिर्माणे सहायकं भवितुम् अर्हति । ताजिकिस्तानदेशे ग्राहकैः आगन्तुकैः वा अवलोकनीयानां वर्ज्यानां वा सांस्कृतिकसंवेदनानां वा विचारं कुर्वन् अनेके पक्षाः मनसि स्थापयितव्याः सन्ति प्रथमं समाजस्य रूढिवादीस्वभावस्य सम्मानः महत्त्वपूर्णः अस्ति। न्यूनतमत्वक्प्रसङ्गेन विनयशीलं परिधानं सांस्कृतिकसंवेदनशीलतां प्रदर्शयति । द्वितीयं, इस्लामधर्मस्य अनुसरणं कुर्वतां जनसङ्ख्यायाः बृहत्भागे प्रचलितानां धार्मिकाणां विश्वासानां कारणेन सामान्यतया मद्यपानं निरुत्साहितं भवति । अतः, यद्यपि विदेशीयानां कृते विशेषतया भोजनं कुर्वतां होटेलेषु वा भोजनालयेषु वा निजीपरिवेशेषु अमुस्लिमजनानाम् मद्यपानं स्पष्टतया निषिद्धं नास्ति विशेषतः बहिः सार्वजनिकस्थानेषु वा मद्यपानस्य सेवनं कुर्वन् विवेकं कुर्यात् । ताजिकिस्तानदेशे व्यापारं कुर्वन् लैङ्गिकपरस्परक्रियायाः परितः स्थानीयरीतिरिवाजानां सम्मानः अपि महत्त्वपूर्णः अस्ति । परस्परं पर्याप्तं निकटतया परिचिताः न पुरुषाः (सहकारिणः/मित्राः) स्त्रियाः सह प्रत्यक्षतया हस्तं न पातयन्ति यावत् प्रथमं तस्याः हस्तः न प्रसारितः तावत् सल्लाहः। निष्कर्षतः,ताजिकिस्तानी ग्राहकाः आतिथ्यं पारम्परिकरीतिरिवाजानां च मूल्यं ददति यथा विनयम्,आदरः,व्यक्तिगतसम्बन्धं च निर्वाहयति। सफलसम्बन्धं स्थापयितुं ताजिकिस्तानदेशे ग्राहकाः स्वव्यवहारस्य परिधानस्य च विषये मनः स्थापयितव्याः, मद्यसेवनस्य विषये सचेतनाः भवेयुः, पारम्परिकलिङ्गमान्यतानां पालनम् अपि कुर्वन्तु
सीमाशुल्क प्रबन्धन प्रणाली
ताजिकिस्तानदेशः मध्यएशियादेशस्य भूपरिवेष्टितः देशः अस्ति, यत्र अद्वितीयरीतिरिवाजव्यवस्था, आप्रवासनव्यवस्था च अस्ति । ताजिकिस्तानदेशे प्रवेशे तेषां सीमाशुल्कविनियमानाम्, मार्गदर्शिकानां च विषये अवगतं भवितुं महत्त्वपूर्णम् अस्ति । ताजिकिस्तानस्य सीमाशुल्कसेवा देशस्य सीमानियन्त्रणस्य, अन्तर्राष्ट्रीयव्यापारस्य च प्रबन्धनस्य दायित्वं धारयति । ते सीमाशुल्ककायदानानां अनुपालनं सुनिश्चितयन्ति, आयातशुल्कं संग्रहयन्ति, तस्करीं च निवारयन्ति । विमानस्थानकं वा अन्यस्मिन् प्रवेशस्थाने वा आगत्य यात्रिकाः वीजा वा अनुज्ञापत्रादिभिः आवश्यकैः यात्रादस्तावेजैः सह वैधं पासपोर्टं प्रस्तुतं कुर्वन्तु । ताजिकिस्तानदेशे प्रवेशे निषिद्धवस्तूनाम् विषये अवगतं भवितुं महत्त्वपूर्णम् अस्ति। शस्त्राणि, मादकद्रव्याणि, विस्फोटकसामग्री, अश्लीलचित्रं, नकलीमुद्रा इत्यादीनि कतिपयानि वस्तूनि कठोररूपेण निषिद्धानि सन्ति । तदतिरिक्तं ऐतिहासिककलाकृतयः अथवा प्राचीनवस्तूनि इत्यादीनां सांस्कृतिकवस्तूनाम् निर्यातप्रयोजनार्थं समुचितदस्तावेजीकरणस्य आवश्यकता भवति । यात्रिकाः ताजिकिस्तानदेशे प्रवेशे सर्वाणि बहुमूल्यवस्तूनि घोषयन्तु येन प्रस्थानकाले जटिलताः न भवन्ति । देशात् निर्गत्य स्वस्वामित्वं सिद्धयितुं विदेशेषु क्रीतानां महत्वस्तूनाम् रसीदानां स्थापनं प्रशस्तम् । ताजिकिस्तानतः निर्गच्छन् पर्यटकानाम् विकल्पः भवति यत् यदि ते कतिपयानि आवश्यकतानि पूरयन्ति तर्हि शुल्कमुक्तं धनवापसीं प्राप्तुं शक्नुवन्ति । प्रायः अस्मिन् योजनायां भागं गृह्णन्तः अधिकृतदुकानाम् क्रीतवस्तूनाम् कृते धनवापसी प्रवर्तते; तथापि, एतानि वस्तूनि क्रयणकाले विशिष्टसमयसीमेषु रसीदानि प्रतिबन्धितानि स्थापयितुं अत्यावश्यकम्। यात्रिकाः एतदपि मनसि स्थापयितव्याः यत् ताजिकिस्तानस्य समीपस्थदेशानां च सीमां लङ्घने विशिष्टविनियमाः सम्मिलिताः भवितुम् अर्हन्ति । सीमापारयात्रायाः योजनां कर्तुं पूर्वं प्रत्येकस्मिन् राष्ट्रे वीजा-आवश्यकतानां, अनुमत-वास-कालस्य च परिचयः अनुशंसितः अस्ति यथा नियमाः समये समये परिवर्तयितुं शक्नुवन्ति अथवा व्यक्तिगतपरिस्थित्यानुसारं भिन्नाः भवितुम् अर्हन्ति; ताजिकिस्तानस्य सीमाशुल्कप्रबन्धनव्यवस्थायाः अथवा विशिष्टप्रवेश/निर्गमनस्य आवश्यकतानां विषये अधिकविस्तृतसूचनाः इच्छन्तः आगन्तुकानां कृते यात्रापूर्वं आधिकारिकसरकारीस्रोतानां परामर्शं कुर्वन्तु अथवा स्थानीयदूतावासैः सह सम्पर्कं कुर्वन्तु इति विवेकपूर्णं भविष्यति।
आयातकरनीतयः
मध्य एशियायां स्थितस्य ताजिकिस्तानस्य आयातितवस्तूनाम् कृते विशिष्टा करनीतिः अस्ति । देशः सीमाशुल्कस्य शुल्कस्य च विषये विश्वव्यापारसङ्गठनस्य (WTO) मार्गदर्शिकानां अनुसरणं करोति । ताजिकिस्तानदेशे एकीकृतं सीमाशुल्कं भवति यत् सामान्यशुल्कशुल्कं (CCT) इति नाम्ना प्रसिद्धम् अस्ति । एषा शुल्कव्यवस्था आयातितवस्तूनाम् प्रकृतेः आधारेण भिन्नवर्गेषु वर्गीकृत्य कच्चा मालः, मध्यवर्तीउत्पादाः, समाप्तवस्तूनि च ततः प्रत्येकं वर्गं विशिष्टकरदराणां अधीनं भवति । ताजिकिस्तानदेशे आयातशुल्कस्य गणना सामान्यतया मूल्यकररूपेण भवति, यस्य अर्थः अस्ति यत् ते आयातितस्य उत्पादस्य मूल्यस्य प्रतिशतस्य आधारेण भवन्ति कतिपयवस्तूनाम् अतिरिक्तं आबकारीकरः मूल्यवर्धितकरः वा अपि आरोपितः भवितुम् अर्हति । इदं महत्त्वपूर्णं यत् ताजिकिस्तानदेशः येषां देशैः सह द्विपक्षीयः अथवा क्षेत्रीयव्यापारसम्झौताः सन्ति, तेभ्यः देशेभ्यः उत्पन्नस्य आयातानां कृते किञ्चित् प्राधान्यं प्रदाति एतेषां सम्झौतानां परिणामः प्रायः विशिष्टोत्पादानाम् शुल्कं न्यूनीकृतं वा छूटं वा भवति । तदतिरिक्तं चिकित्सासाधनं औषधं च इत्यादीनां कतिपयानां आवश्यकवस्तूनाम् छूटं प्राप्नुयात् अथवा देशस्य अन्तः सुलभतां किफायतीत्वं च सुनिश्चित्य करदराणि न्यूनानि भवितुम् अर्हन्ति अपि च, ताजिकिस्तानदेशः विदेशीयनिवेशं प्रोत्साहयति तथा च उत्पादनप्रयोजनार्थं प्रयुक्तेषु यन्त्रेषु उपकरणेषु च करविरामं वा आयातशुल्कं न्यूनीकृतं वा इत्यादीनि प्रोत्साहनं प्रदातुं अन्तर्राष्ट्रीयकम्पनीनां आकर्षणं कर्तुं प्रयतते। एतेषां उपायानां उद्देश्यं देशस्य अन्तः आर्थिकवृद्धिं विविधीकरणं च प्रवर्तयितुं वर्तते । समग्रतया ताजिकिस्तानस्य आयातकरनीतेः उद्देश्यं करद्वारा राजस्वं जनयितुं तथा च घरेलुउद्योगानाम् समर्थनं कर्तुं अन्तर्राष्ट्रीयव्यापारसम्बन्धानां प्रवर्धनस्य च मध्ये संतुलनं स्थापयितुं वर्तते।
निर्यातकरनीतयः
ताजिकिस्तानस्य निर्यातकरनीतेः उद्देश्यं आर्थिकविविधीकरणं प्रवर्धयितुं घरेलुउद्योगानाम् समर्थनं च अस्ति । ताजिकिस्तानसर्वकारः विभिन्ननिर्यातवस्तूनाम् उपरि भिन्नानि करदराणि आरोपयति, यद्यपि देशस्य समग्रनिर्यातकरव्यवस्था तुल्यकालिकरूपेण सरलः अस्ति सामान्यतया ताजिकिस्तानदेशः कच्चामालस्य अर्धसमाप्तस्य च उत्पादानाम् निर्यातं प्रोत्साहयितुं न्यूनतमं वा शून्यं वा निर्यातशुल्कं आरोपयति । अस्य उपायस्य उद्देश्यं देशस्य अन्तः एतासां सामग्रीनां प्रसंस्करणार्थं विदेशीयनिवेशं आकर्षयितुं वर्तते । परन्तु कपास, एल्युमिनियम, सुवर्ण इत्यादीनां कतिपयानां वस्तूनाम्-ताजिकिस्तानस्य अर्थव्यवस्थायाः प्रमुखक्षेत्राणां कृते-सर्वकारः निर्यातकरं राजस्वं जनयितुं, घरेलुबाजारस्य रक्षणार्थं च साधनरूपेण गृह्णाति एते निर्यातकराः प्रायः निर्यातितवस्तूनाम् आयतनस्य वा भारस्य वा आधारेण भवन्ति तथा च अन्तर्राष्ट्रीयविपण्यस्थितेः अथवा व्यापारिकसहभागिभिः सह विशिष्टसम्झौतानां आधारेण भिन्नाः भवन्ति यथा, यतः कपासः ताजिकिस्तानस्य महत्त्वपूर्णेषु कृषिनिर्यातेषु अन्यतमः अस्ति, अतः तस्य आन्तरिककोटाव्यवस्थायाः सम्मुखीभवति, या घरेलु उपभोगस्य निर्यातस्य च उत्पादनस्तरं नियन्त्रयति कपासतन्तुः निर्यातः भवति वा वस्त्रनिर्माणार्थं स्वदेशीयरूपेण उपयुज्यते वा इति आधारेण भिन्नाः करदराः आरोपिताः सन्ति । तथैव महत्त्वपूर्णस्य एल्युमिनियम-उद्योगस्य कारणात् ताजिकिस्तान-देशः एल्युमिनियम-निर्यातेषु भिन्न-भिन्नशुल्कदराणि प्रयोजयति । वैश्विकविपण्यमूल्यानि अथवा प्रमुखव्यापारसाझेदारैः सह द्विपक्षीयसम्झौताः इत्यादीनां कारकानाम् प्रतिक्रियारूपेण एतानि दराः परिवर्तनस्य अधीनाः भवितुम् अर्हन्ति । अपि च, ताजिकिस्तानदेशेन यूरेशियन-आर्थिकसङ्घः (EAEU) इत्यादिभिः क्षेत्रीय-एकीकरण-उपक्रमैः च प्राधान्य-व्यापार-शासनैः, समीपस्थैः देशैः सह व्यापारसम्बन्धं प्रोत्साहयितुं उद्दिश्य उपायाः कार्यान्विताः सन्ति एतानि उपक्रमाः सदस्येभ्यः अस्मिन् आर्थिकखण्डे व्यापारितानां कतिपयानां वस्तूनाम् कृते न्यूनीकृतशुल्कं वा छूटं वा प्रयच्छन्ति । समग्रतया निर्यातकरस्य प्रति ताजिकिस्तानस्य दृष्टिकोणं तेषां सम्भाव्यराजस्वजननस्य लाभं गृहीत्वा प्रमुखक्षेत्राणां समर्थनस्य मध्ये संतुलनं स्थापयितुं परिभ्रमति, तथा च आन्तरिकरूपेण मूल्यवर्धितावकाशैः सह कच्चामालस्य न्यूनतमशुल्कद्वारा आर्थिकविविधीकरणं प्रोत्साहयति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
मध्य एशियायां स्थितः भूपरिवेष्टितः देशः ताजिकिस्तानः निर्यातस्य गुणवत्तां अनुपालनं च सुनिश्चित्य निर्यातप्रमाणीकरणप्रक्रियाः विविधाः सन्ति एतानि प्रमाणपत्राणि ताजिकिस्तानस्य कृते वैश्विकरूपेण स्वविपण्यविस्तारार्थं विश्वसनीयव्यापारसाझेदारत्वेन सकारात्मकप्रतिष्ठां निर्मातुं च महत्त्वपूर्णाः सन्ति। ताजिकिस्तानदेशे आवश्यकेषु निर्यातप्रमाणपत्रेषु अन्यतमं उत्पत्तिप्रमाणपत्रम् अस्ति । एतत् दस्तावेजं प्रमाणयति यत् ताजिकिस्तानदेशात् निर्यातिताः मालाः देशस्य सीमान्तरे एव उत्पाद्यन्ते, निर्मिताः, संसाधिताः च भवन्ति । एतत् उत्पादानाम् उत्पत्तिं प्रमाणं ददाति, अन्यराष्ट्रैः सह प्राधान्यव्यापारसम्झौतानां वा शुल्ककमीकरणाय वा योग्यतां ददाति । तदतिरिक्तं कतिपयानां उत्पादानाम् अन्तर्राष्ट्रीयरूपेण विक्रयणं कर्तुं पूर्वं विशेषनिर्यातप्रमाणपत्रस्य आवश्यकता भवति । यथा, कपासः अथवा शुष्कफलम् इत्यादीनां कृषिवस्तूनाम् पादपस्वच्छताप्रमाणपत्रस्य आवश्यकता भवितुम् अर्हति । एते दस्तावेजाः पुष्टिं कुर्वन्ति यत् एते मालाः वनस्पतिस्वास्थ्यसुरक्षामानकैः सम्बद्धानां अन्तर्राष्ट्रीयविनियमानाम् अनुपालनं कुर्वन्ति । अपि च, खाद्यप्रक्रियाकरणम् अथवा वस्त्रनिर्माणम् इत्यादिषु उद्योगेषु ISO प्रमाणीकरणम् इत्यादीनां अनुरूपतामूल्यांकनस्य आवश्यकता भवितुम् अर्हति । एतेन एते उत्पादाः वैश्विकरूपेण मान्यताप्राप्तविशिष्टगुणवत्ताप्रबन्धनप्रणालीमानकान् पूरयन्ति इति सुनिश्चितं भवति । अपि च, केषाञ्चन देशानाम् स्वकीयाः मानकाः सन्ति येषां पूर्तिः ताजिकिस्तानदेशात् आयातस्य अनुमतिं दातुं पूर्वं आवश्यकम् अस्ति । एतेषु विपण्येषु प्रभावीरूपेण प्रवेशाय एतेषां आवश्यकतानां अनुपालनं अत्यावश्यकम् अस्ति । उदाहरणानि यूरोपीयसङ्घस्य CE चिह्नं (यूरोपीयसङ्घस्य कानूनानुसारं उत्पादस्य अनुरूपतां सूचयति) अथवा FDA अनुमोदनं (संयुक्तराज्यस्य खाद्य-औषध-प्रशासनेन आवश्यकम्) अस्ति समग्रतया ताजिकिस्तानदेशः न केवलं गुणवत्तां सुनिश्चित्य अपितु वैश्विकव्यापारजालेषु स्वस्य व्याप्तिविस्तारार्थं निर्यातप्रमाणीकरणस्य महत्त्वं स्वीकुर्वति अन्तर्राष्ट्रीयमानकानां पालनम् कृत्वा विभिन्नोद्योगविशिष्टानि प्रासंगिकनिर्यातप्रमाणपत्राणि प्राप्य ताजिकिस्ताननिर्यातारः विश्वव्यापीरूपेण नूतनबाजारेषु प्रवेशं कुर्वन्तः एतानि प्रमाणपत्राणि प्रतिस्पर्धात्मकलाभरूपेण उपयोक्तुं शक्नुवन्ति।
अनुशंसित रसद
ताजिकिस्तानः मध्य एशियायां स्थितः भूपरिवेष्टितः देशः अस्ति, अफगानिस्तान, उज्बेकिस्तान, किर्गिस्तान, चीनदेशैः सह सीमाः साझाः सन्ति । चुनौतीपूर्णभूगोलस्य, सीमितमूलसंरचनायाः च अभावेऽपि ताजिकिस्तानदेशेन अन्तिमेषु वर्षेषु स्वस्य रसदक्षेत्रस्य विकासे महती प्रगतिः अभवत् । परिवहनस्य विषये देशस्य अन्तः मालवाहनस्य प्राथमिकः मार्गजालम् अस्ति । दुशान्बे (राजधानीनगरं) अन्यैः प्रदेशैः सह सम्बद्धाः प्रमुखाः राजमार्गाः मालस्य आवागमनस्य सुविधां कुर्वन्ति । तथापि एतत् महत्त्वपूर्णं यत् मार्गस्य स्थितिः भिन्ना भवितुम् अर्हति तथा च केचन मार्गाः कतिपयेषु मौसमेषु दुर्गमाः भवितुम् अर्हन्ति । मालवाहनस्य वैकल्पिकः विकल्पः रेलमार्गेण भवति । ताजिकिस्तानदेशे रेलमार्गजालम् अस्ति यत् देशं उज्बेकिस्तान, चीन इत्यादिभिः समीपस्थैः देशैः सह सम्बध्दयति । एषः परिवहनविधिः विशेषतया बल्कवस्तूनाम् अथवा गुरुयन्त्राणां कृते उपयुक्तः अस्ति । यदि भवान् ताजिकिस्तानदेशे विमानयानसेवाः अन्विष्यति तर्हि दुशान्बे अन्तर्राष्ट्रीयविमानस्थानकं मुख्यकेन्द्ररूपेण कार्यं करोति । अत्र घरेलु-अन्तर्राष्ट्रीय-विमानयानानि प्रदत्तानि सन्ति, येन यदि भवान् कुशल-समय-संवेदनशील-वितरण-विकल्पानां आवश्यकता अस्ति तर्हि एतत् उत्तमं विकल्पं भवति । समुद्रीमालवाहनविकल्पानां कृते, ताजिकिस्तानस्य भूपरिवेष्टितप्रकृतिं दृष्ट्वा, यत्र कस्यापि प्रमुखजलनिकायानां प्रत्यक्षप्रवेशः नास्ति, सामान्यतया मालस्य परिवहनं विदेशेषु निर्यातयितुं पूर्वं समीपस्थेषु बन्दरगाहेषु यथा इरान्देशस्य बन्दर अब्बासः अथवा अजरबैजानदेशस्य आलाट् इत्यादिषु भवति ताजिकिस्तानदेशे/ततः आयातनिर्यातस्य सीमाशुल्कप्रक्रियाणां नियमानाञ्च दृष्ट्या अनुभविनां रसदप्रदातृभिः सह निकटतया कार्यं कर्तुं सल्लाहः भवति ये नौकरशाहीप्रक्रियासु सुचारुतया नेविगेट् कर्तुं शक्नुवन्ति। एते व्यावसायिकाः सीमापारेषु अथवा निरीक्षणकाले विलम्बं न्यूनीकर्तुं कानूनी आवश्यकतानां अनुपालनं सुनिश्चितं कर्तुं शक्नुवन्ति। अपि च, ताजिकिस्तानस्य अन्तः कार्यं कुर्वन्तः अनेकाः प्रतिष्ठिताः रसदकम्पनयः सन्ति ये कृषिउत्पादाः (उदा., कपासः), निर्माणसामग्रीः (उदा., सीमेण्ट्), औषधानि (उदा., औषधं), तथा च विभिन्नेषु उद्योगेषु मालवाहनविशेषज्ञतां सहितं सेवानां श्रेणीं प्रदास्यन्ति वस्त्रम् । समग्रतया, यद्यपि भौगोलिकसीमानां कारणात् अन्येषां केषाञ्चन राष्ट्रानां तुलने रसदसञ्चालनं यथा विकसितं न भवितुमर्हति तथापि ताजिकिस्तानस्य मार्गजालं, रेलसंयोजनानि, विमानयानविकल्पाः, अनुभविनां रसदप्रदातृणां उपस्थितिः च तस्य सीमायाः अन्तः बहिः च मालस्य कुशलतापूर्वकं परिवहनं सम्भवं करोति .
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

मध्य एशियायां स्थिते ताजिकिस्तानदेशे अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदर्शनीश्च सन्ति ये विभिन्नानां उद्योगानां आवश्यकतां पूरयन्ति । एते मञ्चाः देशं वैश्विकक्रेतृभिः सह सम्बद्धं कर्तुं, स्वस्य उत्पादानाम् सेवानां च प्रदर्शनं कर्तुं समर्थयन्ति । ताजिकिस्तानदेशे अन्तर्राष्ट्रीयक्रयणस्य प्रदर्शनीनां च केचन महत्त्वपूर्णाः मार्गाः अत्र सन्ति: 1. दुशान्बे अन्तर्राष्ट्रीयविमानस्थानकं : ताजिकिस्तानस्य मुख्यवायुद्वारत्वेन दुशानबे अन्तर्राष्ट्रीयविमानस्थानकं विदेशीयानां आगन्तुकानां कृते महत्त्वपूर्णकेन्द्ररूपेण कार्यं करोति, यत्र देशे व्यापारस्य अवसरान् अन्विष्यमाणाः अन्तर्राष्ट्रीयक्रेतारः अपि सन्ति 2. व्यापारमेला प्रदर्शनी च : ताजिकिस्तानदेशः आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च विभिन्नेषु व्यापारमेलासु प्रदर्शनीषु च भागं गृह्णाति। उल्लेखनीयघटनासु अन्तर्भवन्ति : १. - चीन-यूरेशिया एक्स्पो : चीनस्य उरुम्की-नगरे प्रतिवर्षं आयोजितः अयं एक्स्पो चीनस्य मध्य-एशिया-देशानां च मध्ये आर्थिक-सहकार्यस्य प्रवर्धनं कर्तुं केन्द्रितः अस्ति, येन अनेके वैश्विक-क्रेतारः आकर्षयन्ति - दुशान्बे अन्तर्राष्ट्रीयप्रदर्शनी : ताजिकिस्तानस्य वाणिज्य-उद्योगसङ्घस्य (CCI) आयोजिता एषा प्रदर्शनी घरेलुनिर्मातृणां औद्योगिक-उत्पादानाम् विस्तृत-श्रेणीं प्रदर्शयति - खननविश्वः ताजिकिस्तानः : अस्मिन् वार्षिककार्यक्रमे ताजिकिस्तानस्य खननक्षेत्रस्य अन्तः व्यापारस्य अवसरानां अन्वेषणं कर्तुं रुचिं विद्यमानानाम् अन्तर्राष्ट्रीयखननविशेषज्ञानाम् व्यावसायिकानां च एकत्रीकरणं भवति। 3. व्यावसायिकमञ्चाः : व्यावसायिकमञ्चाः विश्वस्य सम्भाव्यसाझेदारैः वा ग्राहकैः सह संजालस्य मञ्चं प्रदास्यन्ति तथा च विपण्यप्रवृत्तीनां अन्वेषणं अपि प्रदास्यन्ति। केचन प्रमुखाः मञ्चाः सन्ति- १. - निवेशमञ्चः "दुशानबे-1": ऊर्जा, परिवहन, पर्यटन इत्यादिषु क्षेत्रेषु आधारभूतसंरचनाविकासपरियोजनासु रुचिं विद्यमानविदेशीयनिवेशकान् आकर्षयितुं उद्दिश्य सीसीआईद्वारा आयोजितः कार्यक्रमः। - कपासमेला "Made In Tadzhikiston": कपासस्य उत्पादनाय समर्पिता प्रदर्शनी विभिन्नराष्ट्रेभ्यः उद्योगविशेषज्ञान् एकत्र आनयति ये स्थानीयकपासनिर्मातृभिः सह सहकार्यं याचन्ते। 4. ऑनलाइन बी 2 बी मञ्चाः : वैश्विकरूपेण वर्धमानेन डिजिटायजेशनेन सह अन्तर्राष्ट्रीयक्रयणचैनलान् इच्छन्तीनां व्यवसायानां कृते ऑनलाइन बी 2 बी मञ्चाः महत्त्वपूर्णाः अभवन्। ताजिकिस्तानतः बहिः स्थिताः कम्पनयः एतेषां मञ्चानां लाभं गृहीत्वा सम्पूर्णविश्वस्य सम्भाव्यक्रेतृभ्यः, यथा अलीबाबा, ग्लोबल सोर्स्स्, ट्रेडकी च इत्यादीन् प्राप्तुं शक्नुवन्ति 5. अन्तर्राष्ट्रीयवाणिज्यसङ्घः : ताजिकिस्तानदेशे अनेके अन्तर्राष्ट्रीयवाणिज्यसङ्घाः सन्ति ये विदेशीयव्यापारैः सह संजालस्य सुविधां कुर्वन्ति तथा च बहुमूल्यं विपण्यसूचनाः प्रदास्यन्ति। उदाहरणानि सन्ति- १. - ताजिकिस्तानदेशे यूरोपीयव्यापारसङ्घः (EUROBA): ताजिकिस्तानदेशे संचालितैः यूरोपीयसंस्थाभिः सह सम्पर्कं स्थापयितुं साहाय्यं करोति। - ताजिकिस्तानदेशे अमेरिकनवाणिज्यसङ्घः (AmCham): अमेरिकनकम्पनीनां स्थानीयबाजारस्य च मध्ये व्यापारक्रियाकलापानाम् समर्थनं करोति । निष्कर्षतः ताजिकिस्तानदेशः प्रमुखव्यापारमेलाः प्रदर्शनीश्च, व्यापारमञ्चाः, ऑनलाइन बी टू बी मञ्चाः, अन्तर्राष्ट्रीयवाणिज्यसङ्घः इत्यादीनां महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रयणमार्गाणां श्रेणीं प्रदाति एते मञ्चाः वैश्विकक्रेतृभ्यः ताजिकिस्तानदेशे स्थितैः व्यवसायैः सह सम्बद्धं कर्तुं देशस्य व्यापकविश्वस्य च आर्थिकसहकार्यं प्रवर्धयितुं च कार्यं कुर्वन्ति ।
ताजिकिस्तानदेशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति : 1. Yandex - Yandex इति ताजिकिस्तानदेशस्य लोकप्रियं अन्वेषणयन्त्रम् अस्ति । एतत् व्यापकं जालसन्धानपरिणामं प्रदाति तथा च अन्यसेवाः अपि प्रदाति यथा नक्शाः, वार्ता, ईमेल च । याण्डेक्सस्य जालपुटं www.yandex.com इति अस्ति । 2. गूगल - गूगलस्य उपयोगः विश्वव्यापीरूपेण अन्वेषणयन्त्ररूपेण भवति, यत्र ताजिकिस्तानदेशः अपि अस्ति । एतत् चित्राणि, वार्ता, विडियो इत्यादीनि विविधविशेषताभिः सह सटीकं प्रासंगिकं च अन्वेषणपरिणामं प्रदाति गूगलस्य जालपुटं www.google.com अस्ति । 3. याहू! - याहू! अन्वेषणयन्त्रस्य कार्यं करोति तथा च ताजिकिस्तानसहितेषु अनेकेषु देशेषु ईमेल, समाचारसमुच्चयः, मौसमस्य अद्यतनीकरणं इत्यादीनां विविधानां सेवानां प्रदाति । याहू इत्यस्य कृते जालपुटम्! इति www.yahoo.com इति । 4. Bing - Bing इति अन्यत् लोकप्रियं अन्वेषणयन्त्रं ताजिकिस्तानदेशे उपयुज्यमानं यत् व्यापकजालपरिणामान् प्रदाति तथा च चित्रसन्धानं अनुवादविकल्पाः इत्यादीनि विशेषतानि सन्ति। बिङ्ग् इत्यस्य जालपुटं www.bing.com इति अस्ति । 5. Sputnik - Sputnik Search Engine विशेषतया ताजिकिस्तान इत्यादिषु मध्य एशियाक्षेत्रेषु रूसीभाषाभाषिणां प्रेक्षकाणां आवश्यकतां पूरयति यत् सम्पूर्णे अन्तर्जालद्वारा रूसीभाषास्रोताभ्यां स्थानीयसामग्री प्रदाति। Sputnik Search Engine इत्यस्य वेबसाइट् sputnik.tj/search/ इति अस्ति । 6. Avesta.tj - Avesta.tj न केवलं सर्चइञ्जिनरूपेण अपितु रूसी-ताजिकी-भाषाभ्यां क्षेत्रीयसमाचार-लेखान् विशेषतया ताजिकिस्तान & मध्य-एशिया-क्षेत्रे स्थितान् प्रेक्षकान् लक्ष्यं कृत्वा विस्तृतरूपेण लक्ष्यं कृत्वा एकस्य ऑनलाइन-पोर्टलस्य रूपेण अपि कार्यं करोति। Avesta.tj इत्यस्य अन्वेषणकार्यस्य वेबसाइट् avesta.tj/en/portal/search/ इत्यत्र प्राप्यते । कृपया ज्ञातव्यं यत् यद्यपि एते ताजिकिस्तानदेशे केचन सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति; ताजिकिस्तानदेशस्य अन्तः अन्तर्जालस्य अन्वेषणस्य विषये व्यक्तिषु तेषां प्राधान्यानां विशिष्टानां आवश्यकतानां वा आधारेण लोकप्रियता भिन्ना भवितुम् अर्हति

प्रमुख पीता पृष्ठ

ताजिकिस्तान्, आधिकारिकतया ताजिकिस्तानगणराज्यम् इति प्रसिद्धः, मध्य एशियायां स्थितः भूपरिवेष्टितः देशः अस्ति । अत्र ताजिकिस्तानदेशस्य केचन मुख्याः पीतपृष्ठाः स्वस्वजालस्थलैः सह सन्ति: 1. Dunyo Yellow Pages: Dunyo Yellow Pages ताजिकिस्तानस्य प्रमुखव्यापारनिर्देशिकासु अन्यतमम् अस्ति । अस्मिन् देशे प्रचलितानां विविधानां उद्योगानां, व्यवसायानां च विषये सूचनाः प्राप्यन्ते । तेषां जालपुटं https://dunyo.tj/en/ अस्ति। 2. Tilda Yellow Pages: Tilda Yellow Pages ताजिकिस्तानस्य विभिन्नक्षेत्रेषु व्यवसायानां व्यापकसूचीं प्रदाति, यत्र होटलानि, भोजनालयाः, परिवहनसेवाः, इत्यादीनि सन्ति। तेषां जालपुटं http://www.tildayellowpages.com/ इत्यत्र द्रष्टुं शक्नुवन्ति । 3. ओपन एशिया : ओपन एशिया एकः ऑनलाइन निर्देशिका अस्ति या ताजिकिस्तानस्य व्यवसायान् ग्राहकं च संयोजयति। अस्मिन् चिकित्सासेवाः, शैक्षिकसंस्थाः, निर्माणकम्पनयः, अन्ये च बहवः वर्गाः समाविष्टाः सन्ति । तेषां जालपुटं https://taj.openasia.org/en/ अस्ति । 4. अद्रेसोक् : अद्रेसोक् ताजिकिस्तानस्य सीमान्तर्गतं संचालितानाम् विभिन्नप्रकारस्य व्यवसायानां कृते ऑनलाइन-मञ्चरूपेण कार्यं करोति । एतत् उपयोक्तृभ्यः स्थानम् अथवा उद्योगप्रकारम् इत्यादिविशिष्टमापदण्डानाम् आधारेण स्थानानि अन्वेष्टुं शक्नोति । जालपुटं http://adresok.com/tj इत्यत्र द्रष्टुं शक्यते । 5.TAJINFO व्यावसायिकनिर्देशिका: TAJINFO व्यावसायिकनिर्देशिका ताजिकिस्तानस्य अर्थव्यवस्थायाः अन्तः विभिन्नक्षेत्रेषु कार्यं कुर्वतीनां कम्पनीनां व्यापकसूचीं प्रदाति यथा कृषिः, विनिर्माणं, खुदरासेवाः इत्यादयः।भवन्तः तेषां वेबसाइटं http://www.tajinfo.com/business इत्यत्र प्राप्तुं शक्नुवन्ति -निर्देशिका। एतानि पीतपृष्ठनिर्देशिकाः ताजिकिस्तानदेशे स्थितानां व्यवसायानां संस्थानां च विषये सूचनानां धनं प्रदातव्याः ।

प्रमुख वाणिज्य मञ्च

मध्य एशियायाः ताजिकिस्तानदेशः अन्तिमेषु वर्षेषु विभिन्नानां ई-वाणिज्यमञ्चानां विकासं दृष्टवान् अस्ति । अत्र ताजिकिस्तानदेशस्य केचन मुख्याः ई-वाणिज्यमञ्चाः तेषां जालपुटपतेः सह सन्ति: 1. EF Market (www.ef-market.tj): EF Market ताजिकिस्तानस्य प्रमुखेषु ऑनलाइन मार्केटप्लेसेषु अन्यतमम् अस्ति। अत्र इलेक्ट्रॉनिक्स, फैशन, गृहोपकरणं, किराणां च इत्यादीनां उत्पादानाम् विस्तृतश्रेणी प्राप्यते । 2. ZetStore (www.zetstore.tj): ZetStore ताजिकिस्तानदेशस्य अन्यत् लोकप्रियं ऑनलाइन-शॉपिङ्ग्-मञ्चम् अस्ति । अत्र वस्त्रं, उपसाधनं, सौन्दर्यसामग्री, गृहसामग्री इत्यादीनां विविधानां चयनं प्रदत्तं भवति । 3. Chaos D (www.chaosd.tj): Chaos D इति एकः ऑनलाइन-मञ्चः अस्ति यः इलेक्ट्रॉनिक्स-उपकरणानाम्, गैजेट्-विक्रयणस्य च विशेषज्ञः अस्ति । अत्र स्मार्टफोन्, लैपटॉप्, गेमिङ्ग् उपकरणानि इत्यादीनि विविधानि इलेक्ट्रॉनिकयन्त्राणि प्राप्यन्ते । 4. Moda24 (www.moda24.tj): Moda24 ताजिकिस्तानदेशे ट्रेण्डी वस्त्रविकल्पान् इच्छन्तीनां व्यक्तिनां कृते एकं ऑनलाइन फैशन मार्केटप्लेस् अस्ति। उपयोक्तारः पुरुषाणां महिलानां च वस्त्राणि अपि च उपसाधनं च सहितं श्रेणीनां श्रेणीं ब्राउज् कर्तुं शक्नुवन्ति । ५. 6. PchelkaPro.kg/ru/tg/shop/4: Pchelka Pro एकः ऑनलाइन स्टोरः अस्ति यः मुख्यतया ताजिकिस्तानस्य अन्तः स्थितानां ग्राहकानाम् कृते फर्निचरं गृहसामग्री च सस्तीमूल्येन विक्रयति। कृपया ज्ञातव्यं यत् एतानि ताजिकिस्तानदेशे संचालितानाम् प्रमुखानां ई-वाणिज्यमञ्चानां केचन उदाहरणानि एव सन्ति; देशस्य अन्तः विशिष्टानि आवश्यकतानि वा भौगोलिकक्षेत्राणि वा पूरयन्तः अन्ये क्षेत्रीयाः अथवा आलापविशिष्टाः मञ्चाः उपलभ्यन्ते ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

मध्य एशियायां स्थितः भूपरिवेष्टितः देशः ताजिकिस्तानस्य स्वकीयः अद्वितीयः सामाजिकमाध्यमस्य परिदृश्यः अस्ति । अत्र ताजिकिस्तानदेशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः स्वस्वजालस्थलैः सह सन्ति: 1. Facenama (www.facenama.com): Facenama इति ताजिकिस्तानदेशस्य लोकप्रियं सामाजिकसंजालस्थलं यत् उपयोक्तृभ्यः प्रोफाइलं निर्मातुं, मित्रैः परिवारजनैः सह सम्बद्धं कर्तुं, अपडेट्, फोटो, विडियो च साझां कर्तुं च शक्नोति। 2. VKontakte (vk.com): VKontakte फेसबुकस्य रूसी समकक्षः अस्ति तथा च ताजिकिस्तानदेशे महत्त्वपूर्णः उपयोक्तृवर्गः अस्ति । मित्रैः सह सम्बद्धता, समुदायैः वा समूहैः वा सम्मिलितुं, सन्देशप्रसारणक्षमता, बहुमाध्यमसामग्रीसाझेदारी इत्यादीनि विशेषतानि अत्र प्रदत्तानि सन्ति । 3. टेलिग्राम (telegram.org): टेलिग्रामः ताजिकिस्तानदेशे व्यक्तिगतसञ्चारस्य सार्वजनिकसमूहेषु वा चैनलेषु वा सम्मिलितुं च व्यापकरूपेण उपयुज्यमानः तत्क्षणसन्देशप्रसारण-अनुप्रयोगः अस्ति उपयोक्तारः निजीचैट् अथवा समूहवार्तालापं निर्मातुं विकल्पाः सन्ति चेत् सुरक्षितरूपेण सन्देशान्, फोटो, विडियो, दस्तावेजान् प्रेषयितुं शक्नुवन्ति । 4. ओडनोक्लास्निकी (ok.ru): ओड्नोक्लास्निकि रूसी-आधारितं सामाजिकजालं प्रायः "OK" इति उच्यते तथा च ताजिकानां मध्ये अपि एतत् लोकप्रियं वर्तते। मञ्चः मुख्यतया विभिन्नशैक्षिकसंस्थानां सहपाठिनां पुनः संयोजने केन्द्रितः अस्ति परन्तु प्रोफाइलनिर्माणं सन्देशप्रसारणविकल्पाः इत्यादीनि मानकविशेषतानि अपि प्रदाति। 5. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्राम ताजिकिस्तानदेशस्य युवानां व्यक्तिनां मध्ये लोकप्रियतां प्राप्नोति ये अस्मिन् दृश्य-उन्मुख-मञ्चे फ़िल्टर अथवा कैप्शनस्य उपयोगेन रचनात्मकरूपेण फोटो-लघु-वीडियो-साझेदारी कर्तुं प्राधान्यं ददति। 6. फेसबुक (www.facebook.com): यद्यपि पूर्वं उल्लिखितानां अन्येषां मञ्चानां तुलने यथा व्यापकं उपयोगः न भवति तथापि कदाचित् सर्वकारेण स्थापितानां कतिपयानां प्रतिबन्धानां कारणात्; तथापि अन्तर्राष्ट्रीयस्तरस्य सम्पर्कं इच्छन्तः नगरनिवासिनः अपि च वैश्विकवार्तानां, अद्यतनसूचनानां च प्रवेशं इच्छन्ति, तेषां मध्ये अद्यापि महत्त्वं वर्तते । ज्ञातव्यं यत् एतेषां मञ्चानां लोकप्रियता देशस्य अन्तः प्रदेशानुसारं वा तत्र निवसतां व्यक्तिनां व्यक्तिगतप्राथमिकतानां आधारेण भिन्ना भवितुम् अर्हति

प्रमुख उद्योग संघ

ताजिकिस्तानदेशः मध्य एशियायाः एकः देशः अस्ति, विविध-अर्थव्यवस्थायाः कृते प्रसिद्धः अस्ति । ताजिकिस्तानदेशस्य केचन मुख्याः उद्योगाः व्यावसायिकसङ्घाः च सन्ति : १. 1. ताजिकिस्तान वाणिज्य-उद्योगसङ्घः (ТСПП) - सङ्घः ताजिकिस्ताने आर्थिकविकासं, व्यापारं, निवेशं च प्रवर्धयति । एतत् व्यावसायिकसमर्थनसेवाः प्रदाति, व्यापारमेलाः आयोजयति, अन्तर्राष्ट्रीयमञ्चेषु व्यवसायानां हितस्य प्रतिनिधित्वं करोति च । जालपुटम् : http://www.tpp.tj/eng/ 2. ताजिकिस्तानस्य उद्यमिनः उद्योगिनां च संघः (СПпТ) - एषः संघः ताजिकिस्तानस्य उद्यमिनः उद्योगिनां च हितस्य प्रतिनिधित्वं करोति। एतत् संजालस्य अवसरान् प्रदाति, व्यावसायिकवृद्धेः समर्थनं करोति, अनुकूलव्यापारस्थितीनां वकालतम् करोति, सर्वकारीयसंस्थाभिः सह अन्तरक्रियाणां सुविधां च करोति । जालपुटम् : सम्प्रति उपलब्धं नास्ति। 3. एसोसिएशन आफ् कन्स्ट्रक्टर्स् (ASR) - एएसआर ताजिकिस्तानदेशस्य निर्माणकम्पनीनां एकत्रीकरणं कृत्वा सहकार्यं, ज्ञानसाझेदारी, उद्योगविकासं च प्रवर्तयति। व्यावसायिकस्तरं वर्धयन् निर्माणक्षेत्रे प्रौद्योगिकी उन्नतिं प्रदर्शयितुं सम्मेलनानि, संगोष्ठीः, प्रदर्शनीः च आयोजयति । जालपुटम् : सम्प्रति उपलब्धं नास्ति। 4.राष्ट्रीयसङ्घः खाद्यउद्योग उद्यमाः (НА ПИУ РТ) - एषः संघः ताजिकिस्तानदेशे उत्पादकाः/निर्मातारः अपि च थोकविक्रेतारः/खुदराविक्रेतारः सहितं खाद्यउद्योगोद्यमानां प्रतिनिधित्वं करोति। जालपुटम् : सम्प्रति उपलब्धं नास्ति। 5.The Union of Light Industry Enterprises (СО легкой промышленности Таджикистана)- अयं संघः लघु उद्योग उद्यमानाम् प्रतिनिधित्वं करोति यथा कपड़ा & परिधाननिर्मातारः/परिधाननिर्मातारः इत्यादयः। जालपुटम् : सम्प्रति उपलब्धं नास्ति। इदं महत्त्वपूर्णं यत् यद्यपि एते संघाः देशस्य अर्थव्यवस्थायाः अन्तः महत्त्वपूर्णक्षेत्राणां प्रतिनिधित्वं कुर्वन्ति तथापि; तथापि सीमित-अनलाईन-उपस्थितेः अथवा आङ्ग्लभाषा-सुलभतायाः कारणात् केषाञ्चन संघानां विषये सूचनाः ऑनलाइन-रूपेण प्राप्तुं कठिनाः भवितुम् अर्हन्ति ।

व्यापारिकव्यापारजालस्थलानि

ताजिकिस्तानदेशः मध्य एशियायां स्थितः देशः अस्ति, यः समृद्धसांस्कृतिकविरासतां विशालप्राकृतिकसम्पदां च कृते प्रसिद्धः अस्ति । ताजिकिस्तान-देशेन सह सम्बद्धाः केचन आर्थिक-व्यापार-जालस्थलानि अत्र सन्ति । 1. आर्थिकविकासव्यापारमन्त्रालयः (http://www.medt.tj/en/) - एषा वेबसाइट् ताजिकिस्तानदेशस्य आर्थिकनीतीनां, योजनानां, विकासपरियोजनानां च सूचनां ददाति। व्यापारदत्तांशस्य, निवेशस्य अवसरस्य, निर्यात-आयातविनियमस्य च प्रवेशं प्रदाति । 2. ताजिकिस्तानस्य वाणिज्य-उद्योग-सङ्घः (https://cci.tj/en/) - सङ्घस्य वेबसाइट्-मध्ये बाजार-अनुसन्धानं, व्यापार-मेला/प्रदर्शनी, व्यावसायिक-मेलन-क्रियाकलापाः, व्यावसायिक-निर्देशिकासु प्रवेशः च समाविष्टाः व्यावसायिक-समर्थन-सेवाः प्रदाति अस्य उद्देश्यं स्थानीयव्यापाराणां प्रचारः विदेशीयनिवेशानां आकर्षणं च अस्ति । 3. निवेशस्य राज्यसम्पत्प्रबन्धनस्य च राज्यसमितिः (http://gki.tj/en) - एषा सरकारीजालस्थलं ताजिकिस्तानदेशे निवेशस्य अवसरेषु केन्द्रितम् अस्ति। एतत् विदेशीयनिवेशकानां कृते प्रासंगिककायदानानि/विनियमैः सह निवेशार्थं आकर्षकक्षेत्राणां सूचनां ददाति। ४ यथा विपण्यविश्लेषणं, प्रशिक्षणकार्यक्रमाः, निर्यातप्रवर्धनकार्यक्रमाः इत्यादयः। 5. ताजिकिस्तानस्य राष्ट्रियबैङ्कः (http://www.nbt.tj/?l=en&p=en) - केन्द्रीयबैङ्कस्य वेबसाइट् ताजिकिस्तानस्य मुद्राविनिमयदराणां विषये वित्तीय/आर्थिकदत्तांशं प्रदाति तथा च बैंकेन कार्यान्वितानां मौद्रिकनीतीनां सह। 6. खाटलोनक्षेत्रे निवेशं कुर्वन्तु (http://investinkhatlon.com) - एषा वेबसाइट् विशेषतया ताजिकिस्तानस्य खाटलोनक्षेत्रे निवेशं आकर्षयितुं समर्पिता अस्ति, यत्र विद्यमानमूलसंरचनासुविधाभिः सह निवेशार्थं उद्घाटितक्षेत्राणां विषये विस्तृतसूचनाः प्रदत्ताः सन्ति। 7.TajInvest Business Portal(http://tajinvest.com)-एषः मञ्चः अन्तर्राष्ट्रीयनिवेशकानां ताजिकिस्तानदेशे निवेशस्य अवसरान् अन्वेष्टुं साहाय्यं करोति। एतत् सम्भाव्यपरियोजनानां, कानूनी आवश्यकतानां, निवेशप्रोत्साहनस्य च विषये सूचनां ददाति । कृपया ज्ञातव्यं यत् उपरि उल्लिखितानि वेबसाइट्-स्थानानि परिवर्तनस्य अधीनाः सन्ति, तथा च ताजिकिस्तान-सम्बद्धानां कस्यापि व्यापारस्य वा व्यापारस्य वा प्रयोजनार्थं तेषां उपयोगात् पूर्वं तेषां नवीनतम-स्थिति-सामग्री-सत्यापनं करणीयम्

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र ताजिकिस्तानस्य कृते केचन व्यापारदत्तांशप्रश्नजालस्थलानि सन्ति: 1. ताजिकिस्तानव्यापारसूचनापोर्टल् : ताजिकिस्तानस्य आर्थिकविकासव्यापारमन्त्रालयस्य आधिकारिकजालस्थलम् अस्ति। अत्र आयातः, निर्यातः, व्यापारस्य संतुलनं च समाविष्टाः व्यापकव्यापारसांख्यिकयः प्रदत्ताः सन्ति । वेबसाइट् इत्यत्र प्रवेशः कर्तुं शक्यते: http://stat.komidei.tj/?cid=2 2. विश्व एकीकृतव्यापारसमाधानम् (WITS): WITS इति विश्वबैङ्केन प्रदत्तं मञ्चं यत् विश्वव्यापीदेशानां विस्तृतव्यापारदत्तांशं प्रदाति। ताजिकिस्तानस्य व्यापारदत्तांशं तेषां दत्तांशकोशद्वारा प्राप्तुं शक्नुवन्ति । वेबसाइट् लिङ्क् अस्ति : https://wits.worldbank.org/CountryProfile/en/TJK 3. अन्तर्राष्ट्रीयव्यापारकेन्द्रस्य (ITC) व्यापारनक्शा : ITC व्यापारनक्शा अन्तर्राष्ट्रीयव्यापारसांख्यिकीयानाम्, बाजारविश्लेषणस्य च प्रवेशं प्रदाति, यत्र आयातकानां, निर्यातकानां, व्यापारितानां उत्पादानाम्, इत्यादीनां विषये सूचनाः सन्ति ताजिकिस्तानस्य व्यापारदत्तांशं तेषां जालपुटे अत्र द्रष्टुं शक्नुवन्ति: https://www.trademap.org/Country_SelProductCountry_TS.aspx?nvpm=1|||||010|||6|1|1|2|1|1#010 4. संयुक्तराष्ट्रसङ्घस्य सहव्यापारदत्तांशकोशः : संयुक्तराष्ट्रसङ्घस्य सहव्यापारदत्तांशकोशः ताजिकिस्तानसहितस्य विश्वस्य 200 तः अधिकेभ्यः देशेभ्यः अथवा क्षेत्रेभ्यः विस्तृतान् अन्तर्राष्ट्रीयवस्तुव्यापारसांख्यिकान् निर्वाहयति भवान् विशिष्टानि उत्पादानि अन्वेष्टुं शक्नोति अथवा समग्रव्यापारप्रतिमानं द्रष्टुं शक्नोति एतस्य लिङ्कस्य उपयोगेन: https://comtrade.un.org/data/ एतानि वेबसाइट्-स्थानानि ताजिकिस्तानस्य अर्थव्यवस्थायाः आयात-निर्यात-शुल्क-आदि-सम्बद्ध-सूचनाभिः सह सम्बद्धव्यापार-दत्तांशं प्राप्तुं विश्वसनीय-स्रोतान् प्रददति

B2b मञ्चाः

ताजिकिस्तानदेशः मध्य एशियायाः भूपरिवेष्टितः देशः अस्ति यस्य अर्थव्यवस्था विकासशीलः अस्ति । यद्यपि B2B मञ्चस्य परिदृश्यं अन्येषां केषाञ्चन देशानाम् इव विस्तृतं न भवेत् तथापि ताजिकिस्तानदेशे व्यवसायानां कृते सम्पर्कं कर्तुं सहकार्यं कर्तुं च अद्यापि अल्पाः मञ्चाः उपलभ्यन्ते अत्र केचन B2B मञ्चाः सन्ति ये ताजिकिस्तानदेशे कार्यं कुर्वन्ति: 1. ताजिकिस्तानव्यापारपोर्टल (ttp.tj) - एतत् आधिकारिकं पोर्टल् ताजिकिस्तानदेशे व्यापारसम्बद्धक्रियाकलापानाम्, निर्यातस्य अवसरानां, निवेशसंभावनानां च सूचनां प्रदाति। 2. SMARTtillCashMonitoring.com - एतत् मञ्चं स्मार्टनगदप्रबन्धनसमाधानस्य माध्यमेन व्यवसायान् स्वस्य नकदप्रवाहस्य कुशलतापूर्वकं प्रबन्धने सहायकं भवति। एतत् अनुकूलनसाधनं, सूचीनियन्त्रणप्रणालीं, विक्रयपूर्वसूचनाविशेषतां च प्रदाति । 3. वैश्विकस्रोताः (globalsources.com) - यद्यपि ताजिकिस्तानस्य विशिष्टं न भवति तथापि वैश्विकस्रोतः एकः सुप्रसिद्धः अन्तर्राष्ट्रीयः B2B मञ्चः अस्ति यः विश्वस्य क्रेतारः आपूर्तिकर्ताश्च संयोजयति। ताजिकिस्तानदेशस्य व्यवसायाः वैश्विकरूपेण सम्भाव्यव्यापारसाझेदारैः सह सम्बद्धतां प्राप्तुं एतत् मञ्चं अन्वेष्टुं शक्नुवन्ति। 4. Alibaba.com - Global Sources इत्यस्य सदृशं Alibaba.com विश्वव्यापीं क्रेतारः विक्रेतारश्च संयोजयति एकः प्रमुखः ऑनलाइन मार्केटप्लेसः अस्ति। एतत् ताजिकिस्तानदेशस्य व्यवसायान् उत्पादानाम् स्रोतः प्राप्तुं वा राष्ट्रियसीमातः परं सम्भाव्यग्राहकपर्यन्तं गन्तुं वा अनुमतिं ददाति । 5.अस्माकं मार्केट् (ourmarket.tj) – इदं स्थानीयं ऑनलाइन मार्केटप्लेस् ताजिकिस्तानस्य घरेलुबाजारस्य अन्तः लघुमध्यम-आकारस्य उद्यमानाम् संयोजने विशेषज्ञतां प्राप्नोति। 6.Bonagifts (bonagifts.com) – विशेषतया ताजिकसंस्कृतौ दृश्यमानानां सहितं मध्य एशियायाः पारम्परिकहस्तशिल्पेषु ध्यानं दत्त्वा उपहार-उद्योगस्य प्रति भोजनं करणम् 7.TradeKey(Tajanktradingcompany.tradenkey.com): TradeKey वस्त्र, रसायन & रंजक सहित विभिन्न उत्पादों के लिए एक ऑनलाइन व्यापार मञ्च प्रदाति; कपासवस्त्रादिनिर्मातारः इदं महत्त्वपूर्णं यत् एतेषां मञ्चानां उपलब्धता लोकप्रियता च कालान्तरे नूतनानां उद्भवेन अथवा विद्यमानानाम् विकासेन भिन्ना भवितुम् अर्हति ।
//