More

TogTok

मुख्यविपणयः
right
देश अवलोकन
मेडागास्कर, आधिकारिकतया मेडागास्करगणराज्यम् इति प्रसिद्धः, आफ्रिकादेशस्य दक्षिणपूर्वतटस्य समीपे स्थितः द्वीपदेशः अस्ति । प्रायः ५८७,०४१ वर्गकिलोमीटर् व्याप्तः अयं विश्वस्य चतुर्थः बृहत्तमः द्वीपः अस्ति । अस्मिन् देशे २६ मिलियनं जनाः निवसन्ति, तस्य राजधानी अन्तानानारिवो च अस्ति । मेडागास्करस्य भूगोलः विविधः अस्ति यत्र पर्वतशृङ्खला, वर्षावनानि, मरुभूमिः, तटीयमैदानानि च सन्ति । अत्र अनेकाः अद्वितीयाः पारिस्थितिकीतन्त्राः, उच्चस्तरस्य जैवविविधता च सन्ति । अस्य ९०% अधिकाः वन्यजीवजातयः पृथिव्यां अन्यत्र न दृश्यन्ते । एतेषु लेमुर्, गिरगिटः, विविधाः पक्षिजातयः च सन्ति । अर्थव्यवस्था कृषिक्षेत्रे बहुधा अवलम्बते यत्र बहुसंख्यकाः जीवनयापनकृषौ प्रवृत्ताः सन्ति । मुख्यकृषिपदार्थेषु वेनिला (विश्वस्य प्रमुखः उत्पादकः), काफीबीजः, लवङ्गः, इक्षुः, तण्डुलः च सन्ति । तदतिरिक्तं ग्रेफाइट्, क्रोमाइट् इत्यादीनि महत्त्वपूर्णानि खनिजसम्पदानि सन्ति । प्राकृतिकसंसाधनानाम् पर्यटनस्य च सम्भावनायाः अभावेऽपि अस्य आश्चर्यजनकदृश्यानां, वन्यजीवसंरक्षणस्य च कारणतः यथा इसालो राष्ट्रियनिकुञ्जः, त्सिङ्गी डी बेमाराहा कठोरप्रकृतिसंरक्षणं च मेडागास्कर-देशः राजनैतिक-अस्थिरता इत्यादीनां आव्हानानां सामनां करोति येन आर्थिकविकासः प्रभावितः अस्ति । औपनिवेशिककाले यदा १८९७ तमे वर्षात् १९६० तमे वर्षे स्वातन्त्र्यं प्राप्तुं यावत् फ्रांसदेशस्य उपनिवेशः आसीत् तदा फ्रान्सदेशेन सह ऐतिहासिकसम्बन्धस्य कारणेन फ्रेंचभाषा बहुधा भाष्यते ।मालागासीभाषा आधिकारिकभाषारूपेण अपि कार्यं करोति सांस्कृतिकरूपेण समृद्धाः परम्पराः मालागासी-समाजस्य अभिन्नः भागः भवन्ति । हिरागासी इत्यादीनां पारम्परिकसङ्गीतशैल्याः लोककथानां मूर्तरूपं भवति यदा नृत्ये वलिहा (बेंसस्य नली ज़िथर) अथवा कबोसी (चतुर्तारयुक्तः गिटारः) इत्यादिभिः वाद्यैः सह लयात्मकगतिषु प्रयोगः भवति निष्कर्षतः,मेडागास्करः अद्वितीयवनस्पतिजन्तुभिः सह अविश्वसनीयजैवविविधतायाः कृते विशिष्टः अस्ति यत् विश्वव्यापीरूपेण प्रकृति-उत्साहिनां आकर्षयति।समृद्धसांस्कृतिकविरासतां सह मिलित्वा अस्य रसीला परिदृश्यानि दरिद्रतास्तरेन राजनैतिक-अस्थिरतायाः च सह सम्बद्धानां चुनौतीनां सामना कृत्वा अपि एतत् आकर्षकं गन्तव्यं करोति
राष्ट्रीय मुद्रा
मेडागास्करदेशस्य मुद्रास्थितिः अत्यन्तं रोचकः अस्ति । मेडागास्करस्य आधिकारिकमुद्रा मालागासी एरिअरी (MGA) अस्ति । पूर्वमुद्रायाः स्थाने २००५ तमे वर्षे मलागासी-फ्रैङ्क् इति स्थानं गृहीतवान् । मेडागास्करदेशस्य मौद्रिकव्यवस्थायाः एकः उल्लेखनीयः पक्षः अस्ति यत् मुद्राणां प्रयोगः दुर्लभः भवति । तस्य स्थाने कागदपत्राणां उपयोगः मुख्यतया व्यवहाराय भवति । अत्र १०० अरियरी, २०० एरियरी, ५०० एरियरी, १,००० एरियरी, २,००० एरियरी, ५,००० एरियरी नोट्स् इत्यादीनि विविधानि मूल्यानि उपलभ्यन्ते आर्थिकस्थितिः, अन्तर्राष्ट्रीयव्यापारसम्बन्धः इत्यादिभिः विविधैः कारकैः मालागासी-अरिअरी-यानस्य विनिमय-दरः उतार-चढावः भवितुम् अर्हति । आगन्तुकानां वा व्यक्तिनां वा कृते महत्त्वपूर्णं यत् स्वमुद्राणां आदानप्रदानं कर्तुं योजनां कुर्वन्ति यत् ते मेडागास्कादेशस्य धनेन सह व्यवहारं कुर्वन् एतस्य अस्थिरतायाः विषये अवगताः भवेयुः। इदमपि उल्लेखनीयं यत् मेडागास्करतः एव बहिः मालागासी-मुद्रायाः आदान-प्रदानस्य सीमाः भवितुम् अर्हन्ति । अतः मेडागास्कर-नगरं गच्छन्तः यात्रिकाः तदनुसारं स्वस्य आर्थिक-आवश्यकतानां योजनां कर्तुं सल्लाहः । अन्तिमेषु वर्षेषु स्थानीयमुद्राणां उपयोगं प्रवर्धयित्वा, लेनदेनार्थं अमेरिकीडॉलर् अथवा यूरो इत्यादीनां विदेशीयमुद्राणां उपरि निर्भरतां न्यूनीकर्तुं देशस्य अन्तः वित्तीयस्थिरतां वर्धयितुं सर्वकारेण, बैंकाधिकारिभिः च प्रयत्नाः कृताः समग्रतया, मेडागास्करदेशस्य मुद्रास्थितेः अवगमनं निवासिनः आगन्तुकानां च कृते वित्तीयव्यवहारस्य प्रभावीरूपेण नेविगेट् कर्तुं देशस्य अन्तः प्रचलितानां आर्थिकस्थितीनां आधारेण सूचितनिर्णयान् कर्तुं च महत्त्वपूर्णम् अस्ति
विनिमय दर
मेडागास्करदेशस्य कानूनीमुद्रा मालागासी एरिअरी (MGA) इति । प्रमुखविश्वमुद्राभिः सह विनिमयदराणां विषये कृपया ज्ञातव्यं यत् तेषु उतार-चढावः भवति, बहुधा परिवर्तनं च भवितुम् अर्हति । अतः किमपि मुद्राविनिमयं कर्तुं पूर्वं अद्यतनतमानां दरानाम् अवलोकनं करणीयम् ।
महत्त्वपूर्ण अवकाश दिवस
आफ्रिकादेशस्य पूर्वतटस्य समीपे स्थितं सुन्दरं द्वीपराष्ट्रं मेडागास्कर-नगरे वर्षे वर्षे अनेकाः महत्त्वपूर्णाः उत्सवाः आचरन्ति । एते उत्सवाः देशस्य समृद्धसांस्कृतिकविरासतां मूलभूताः सन्ति, मेडागास्करस्य परिचयस्य परम्परायाः च अभिन्नः भागाः सन्ति । मेडागास्करदेशस्य महत्त्वपूर्णेषु उत्सवेषु अन्यतमः स्वातन्त्र्यदिवसः अस्ति, यः जूनमासस्य २६ दिनाङ्के आचर्यते । अस्मिन् दिने मेडागास्करस्य फ्रांसीसी औपनिवेशिकशासनात् स्वातन्त्र्यस्य स्मरणं भवति, यत् १९६० तमे वर्षे प्राप्तम् ।अस्मिन् उत्सवे रङ्गिणः परेडाः, पारम्परिकसङ्गीतनृत्यप्रदर्शनानि, आतिशबाजीप्रदर्शनानि, राष्ट्रस्य इतिहासं एकतां च प्रदर्शयन्तः विविधाः सांस्कृतिकाः क्रियाकलापाः च सन्ति अन्यः प्रमुखः उत्सवः फामादिहाना अथवा "अस्थीनां परिवर्तनम्" इति । जुलै-सेप्टेम्बर-मासयोः मध्ये (क्षेत्रीय-रीतिरिवाजानां आधारेण) शिशिरे मालागासी-जनैः आचर्यते, अयं संस्कारः मृत-बन्धुजनानाम् अवशेषान् तेषां समाधिस्थानात् उत्खननं कृत्वा पुनः दफनपूर्वं ताजासु श्वेत-कफनेषु वेष्टयितुं प्रवृत्तः भवति फामादिहाना जीवन्तं परिवारस्य सदस्यान् पूर्वजैः सह सम्बध्दयति, तथैव गतजन्मनां भविष्यत्पुस्तकानां च मध्ये सामञ्जस्यं प्रवर्धयति इति विश्वासः अस्ति । मेडागास्करस्य संस्कृतिषु तण्डुलस्य कृषिः महत्त्वपूर्णां भूमिकां निर्वहति; एवं अस्य मुख्यसस्यस्य परितः अनेके धार्मिकोत्सवाः परिभ्रमन्ति । अलहामाडी बे शोभायात्रा जनवरीमासे फेब्रुवरीमासे वा समृद्धतण्डुलफलनस्य आशीर्वादस्य आह्वानार्थं भवति । प्रतिभागिनः पारम्परिकवस्त्रधारिणः प्रचुरसस्यानां प्रार्थनां च कुर्वन्तः स्थानीयपैतृकसमाधिस्थानेषु अर्पणं वहन्ति। अपि च, म्पञ्जका-दिने मेडागास्कर-देशस्य विभिन्नेषु प्रदेशेषु कदाचित् शासनं कृतवन्तः राजपूर्वजानां सम्मानः भवति । २००५ तमे वर्षात् प्रतिवर्षं नवम्बर् १२ दिनाङ्के अन्तानानारिवो (राजधानी) समीपे अम्बोहिमाङ्गा यूनेस्को विश्वविरासतां स्थले आचरितस्य अस्मिन् उत्सवे एतेषां प्रभावशालिनां नेतारणाम् स्मरणार्थं ऐतिहासिकपुनरावृत्तीनां पार्श्वे शोभायात्राः, हिरा गैसी प्रदर्शनम् इत्यादीनि पारम्परिकनृत्यानि च भवन्ति अन्तिमे,बोटरी महोत्सवः मेडागास्कान्-देशस्य प्रकृतेः प्रति सम्मानस्य प्रतिरूपं भवति यतः ते प्रतिवर्षं मे-मासे यावत् लेमुर्-देशस्य स्थानिक-प्राइमेट्-इत्येतयोः श्रद्धांजलिम् अयच्छन्ति ।कतिपयेषु प्रदेशेषु लेमुर्-वेषधारिणां परेडः भवति, तथैव एतेषां विलुप्तप्रायाणां पशूनां तेषां निवासस्थानानां च रक्षणार्थं संरक्षण-प्रयत्नानाम् महत्त्वं प्रदर्शयन्ति . समग्रतया मेडागास्करस्य रङ्गिणः उत्सवाः अस्य अविश्वसनीयराष्ट्रस्य परिभाषां कुर्वतां जीवन्तं सांस्कृतिकवस्त्रं परम्परां च खिडकीरूपेण कार्यं कुर्वन्ति । प्रत्येकं उत्सवे मालागासी-जनानाम् इतिहासस्य, विश्वासस्य, तेषां भूमिना सह गहनसम्बन्धस्य च अद्वितीयं दर्शनं प्राप्यते ।
विदेशव्यापारस्य स्थितिः
मेडागास्कर-देशः आफ्रिकादेशस्य दक्षिणपूर्वतटस्य समीपे स्थितं द्वीपराष्ट्रम् अस्ति । २७ मिलियनतः अधिकजनसंख्यायुक्तं प्राकृतिकसंसाधनैः समृद्धं, विविध अर्थव्यवस्था च अस्ति । मेडागास्करस्य व्यापारक्षेत्रं तस्य अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहति, यत् तस्य सकलराष्ट्रीयउत्पादं, रोजगारस्य अवसरेषु च योगदानं ददाति । देशस्य मुख्यनिर्यासेषु काफी, वेनिला, लवङ्गः, कोकोबीन्स् इत्यादीनि कृषिजन्यपदार्थानि सन्ति । एतानि वस्तूनि वैश्विकरूपेण अत्यन्तं प्रार्थितानि सन्ति । अन्तिमेषु वर्षेषु मेडागास्करदेशे वस्त्रस्य, परिधानस्य च उत्पादनं निर्यातं च वर्धितम् अस्ति । वस्त्र-उद्योगे अनेकेषां मालागासी-श्रमिकाणां कृते कार्य-अवकाशाः प्राप्यन्ते । तदतिरिक्तं देशः निकेल, कोबाल्ट्, इल्मेनाइट्, क्रोमाइट् अयस्क, ग्रेफाइट् अयस्क इत्यादीनां खनिजानाम् निर्यातं करोति ये औद्योगिकप्रक्रियाणां कृते महत्त्वपूर्णाः सन्ति । तथापि,राजनैतिक-अस्थिरता ,दुर्बल-मूलसंरचना,अन्तर्राष्ट्रीयबाजारेषु सीमितप्रवेशः इत्यादयः कारकाः मेडागास्करस्य व्यापारक्षेत्रस्य विकासक्षमतायां बाधां जनयन्ति।देशः अवैधकाष्ठकटनात् अनियमितमत्स्यपालनप्रथानां च चुनौतीनां सामनां करोति येन तेषां वनसंसाधनानाम् नकारात्मकः प्रभावः भवति। व्यापारवृद्धिं प्रवर्धयितुं मेडागास्करसर्वकारेण अनेकाः उपक्रमाः कार्यान्विताः सन्ति।आयातनिर्यातयोः सुविधायै शुल्कबाधाः न्यूनीकृताः सन्ति।कृषिनीतीनां उद्देश्यं कृषिप्रथासु सुधारः,फसलहानिः न्यूनीकर्तुं,उत्पादस्य गुणवत्तां च वर्धयितुं वर्तते।मूलसंरचनापरियोजनानि सुधारयितुम् प्रचलन्ति देशस्य अन्तः परिवहनसम्बद्धाः सन्ति।कार्यन्वयनार्थं निजीक्षेत्रस्य प्रतिभागिभ्यः अपि सर्वकारीयसंस्थाभ्यः निरन्तरं प्रयत्नस्य आवश्यकता वर्तते। निष्कर्षतः,मेडागास्करस्य अन्तर्राष्ट्रीयव्यापारस्य माध्यमेन आर्थिकवृद्धेः महती क्षमता अस्ति।अस्य प्राकृतिकसंसाधनानाम् प्रचुरता,प्रमुखः कृषिउद्योगः,उदयमानः वस्त्रक्षेत्रः च बहुमूल्यव्यापारस्य अवसरान् प्रदाति।तथापि,राजनैतिकस्थिरता,वनसंसाधनानाम् स्थायिप्रबन्धनम् इत्यादीनां कतिपयानां बाधानां निवारणस्य आवश्यकता वर्तते ,तथा च उन्नतसंरचना,एतस्याः क्षमतायाः पूर्णतया सदुपयोगाय।सरकारस्य नीतयः कार्यान्वितुं ध्यानं दातव्यं यत् न केवलं व्यापारं वर्धयति अपितु जनानां कृते स्थायिविकासं पोषयति
बाजार विकास सम्भावना
हिन्दमहासागरे स्थितस्य द्वीपराष्ट्रस्य मेडागास्करस्य विदेशव्यापारविपण्यस्य विकासस्य दृष्ट्या महत्त्वपूर्णा अप्रयुक्ता क्षमता अस्ति । प्रथमं मेडागास्कर-देशः खनिजाः, बहुमूल्याः पाषाणाः, वेनिला, लवङ्गः, काफी इत्यादीनां कृषिजन्यपदार्थानाम् इत्यादीनां प्रचुरप्राकृतिकसम्पदां धन्यः अस्ति एते संसाधनाः अन्तर्राष्ट्रीयविपण्येषु निर्यातस्य महत् अवसरं प्रददति । देशस्य अद्वितीयपारिस्थितिकीतन्त्राणि पारिस्थितिकीपर्यटनस्य विकासाय, स्थायिकृषिप्रथानां च सम्भावनाः प्रददति । अपि च, मेडागास्कर-देशः आफ्रिका-वृद्धि-अवसर-अधिनियमस्य (AGOA) अन्तर्गतं विभिन्नैः देशैः, अमेरिका-सदृशैः व्यापार-खण्डैः च सह प्राधान्य-व्यापार-सम्झौतां प्राप्नोति, यत् मेडागास्कर-देशात् निर्यातितानां कतिपयानां उत्पादानाम् शुल्कमुक्त-प्रवेशं प्रदाति एतेन एतेषु विपण्येषु मालागासी-वस्तूनाम् प्रतिस्पर्धात्मकं लाभं उत्पद्यते । तदतिरिक्तं मेडागास्कर-सर्वकारेण बन्दरगाह-विमानस्थानक-इत्यादीनां आधारभूतसंरचनानां सुविधासु सुधारं कृत्वा विदेशीयनिवेशं आकर्षयितुं सुधाराः कार्यान्विताः सन्ति एतेन वैश्विकविपण्यैः सह सम्पर्कः वर्धते, व्यापारस्य बाधाः न्यूनीभवन्ति च । अपि च २०१४ तमे वर्षे यदा लोकतान्त्रिकनिर्वाचनं जातम् तदा आरभ्य राजनैतिकस्थिरतायाः क्रमेण सुधारः अभवत् । एतत् अनुकूलं राजनैतिकवातावरणं देशस्य व्यापारिकवातावरणे निवेशकानां विश्वासे योगदानं ददाति । परन्तु एतेषां लाभानाम् अभावेऽपि मेडागास्करस्य पूर्णविदेशव्यापारक्षमतां उद्घाटयितुं अद्यापि एतादृशाः आव्हानाः सन्ति येषां सम्बोधनं करणीयम्। एतेषु देशस्य अन्तः एव रसद-अन्तर्गत-संरचनायाः सुधारः अपि च नौकरशाही-सम्बद्धानां विषयाणां सम्बोधनं च अन्तर्भवति ये कुशलव्यापार-प्रक्रियासु बाधां जनयितुं शक्नुवन्ति समुचितशासनप्रथाः सुनिश्चित्य अधिकान् विदेशीयनिवेशकान् आकर्षयितुं अपि सहायकं भवितुम् अर्हति । निष्कर्षतः, मेडागास्करस्य विदेशीयव्यापारबाजारक्षमतायाः विकासाय अनुकूलाः अनेकाः कारकाः सन्ति यथा प्रचुरप्राकृतिकसंसाधनाः, संयुक्तराज्यसंस्था इत्यादिभिः प्रमुखैः अर्थव्यवस्थाभिः सह प्राधान्यव्यापारसमझौताः , उत्तममूलसंरचनासुविधानां प्रति प्रयत्नाः , उन्नतराजनैतिकस्थिरता,सुशासनप्रथानां कार्यान्वयनञ्च।तथापि प्रचलति सम्बोधनम् challenges will be essential.to fully unlock its capabilities.मेडागास्करस्य अपार अवसराः सन्ति किन्तु घरेलुरूपेण सुसंगतनीतिसमर्थनस्य सह सर्वकारेभ्यः निरन्तरप्रयत्नानाम् आवश्यकता वर्तते। कृषि,खनन,पर्यटन इत्यादिषु प्रमुखक्षेत्रेषु निवेशं कृत्वा मेडागास्करः अन्तर्राष्ट्रीयमञ्चे स्वस्य अप्रयुक्तक्षमतां साक्षात्कर्तुं शक्नोति।
विपण्यां उष्णविक्रयणानि उत्पादानि
मेडागास्करस्य विदेशव्यापारविपण्ये उष्णविक्रयितपदार्थानाम् अभिज्ञानार्थं अनेककारकाणां विचारः महत्त्वपूर्णः अस्ति । 1. स्थानीयमागधा : स्थानीयबाजारस्य विषये शोधं कुर्वन्तु तथा च मेडागास्करदेशे उपभोक्तृषु केषां उत्पादानाम् अधिका माङ्गलिका वर्तते इति अवगच्छन्तु। उपभोक्तृप्रवृत्तीनां विश्लेषणं कृत्वा, सर्वेक्षणं कृत्वा, स्थानीयव्यापारसङ्घैः परामर्शं कृत्वा वा एतत् कर्तुं शक्यते । 2. सांस्कृतिकसान्दर्भिकता : विक्रयणार्थं उत्पादानाम् चयनं कुर्वन् मेडागास्करस्य सांस्कृतिकपक्षेषु विचारं कुर्वन्तु। देशस्य परम्पराभिः, रीतिरिवाजैः, प्राधान्यैः च सह सङ्गताः उत्पादाः उपभोक्तृभिः सह अधिकं प्रतिध्वनितुं शक्नुवन्ति । 3. प्राकृतिकसंसाधनम् : मेडागास्करदेशः समृद्धजैवविविधतायाः अद्वितीयप्राकृतिकसम्पदां च कृते प्रसिद्धः अस्ति यथा वेनिला, मसालाः, कॉफीबीन्स्, रत्नाः, रफिया अथवा सिसलतन्तु इत्यादिभ्यः देशीसामग्रीभ्यः निर्मिताः वस्त्राणि च एतेषां उत्पादानाम् विशिष्टतायाः कारणात् प्रायः निर्यातस्य क्षमता अधिका भवति । 4. कृषिजन्यपदार्थाः : मेडागास्करदेशे कृषिउत्पादनार्थं अनुकूलजलवायुस्थितिः अस्ति । अतः काफीबीन्स्, कोकोबीन्स्, लवङ्गः अथवा उष्णकटिबंधीयफलानि इत्यादीनां कृषिजन्यपदार्थानाम् निर्यातः लाभप्रदः भवितुम् अर्हति । 5. हस्तशिल्पम् : स्थानीयशिल्पिनां कुशलशिल्पकला द्वीपराष्ट्रस्य विशिष्टानि शीशमकाष्ठानि वा आबनूसकाष्ठानि वा उपयुज्य काष्ठमूर्तयः वा नक्काशी इत्यादीनि सुन्दराणि हस्तशिल्पानि निर्मातुं शक्नुवन्ति येषां पर्यटकानाम् अपि च अन्तर्राष्ट्रीयक्रेतृणां च प्रबलमागधा वर्तते। 6. परिधानं वस्त्रं च : स्थानीयस्रोतसामग्रीभ्यः निर्मिताः पारम्परिकाः मालागासीवस्त्राः प्रामाणिकजातीयपरिधानं वा हस्तनिर्मितवस्त्रं वा पृष्ठतः कथायुक्तं क्रेतारः आकर्षयितुं शक्नुवन्ति स्म। 7.आयातितवस्तूनाम् : यत्र आयातितवस्तूनि लोकप्रियाः सन्ति परन्तु रसदचुनौत्यस्य कारणेन स्थानीयरूपेण व्यापकरूपेण उपलब्धाः न सन्ति इति विपण्यां अन्तरालस्य पहिचानं कुर्वन्तु अथवा इलेक्ट्रॉनिकयन्त्राणां/उपकरणानाम् इत्यादीनां घरेलुनिर्माणक्षमतायाः अभावः आयातकानां कृते अवसरान् प्रस्तुतुं शक्नोति। 8.मूल्यवर्धितप्रक्रियाकरणम् : स्थानीयरूपेण उत्पादितानां कच्चामालस्य पहिचानं प्रसंस्करणद्वारा मूल्यवर्धनं च प्रतियोगिनां अपेक्षया लाभं दातुं शक्नोति; यथा - केवलं वेनिलाफलानां अपेक्षया वेनिलासारस्य निर्यातः 9.स्थायि/ पर्यावरण-अनुकूल उत्पाद- पर्यावरण-अनुकूल-वस्तूनाम् विश्वव्यापी रुचिः वर्धमाना अस्ति; नैतिकरूपेण उत्पादितानां वस्तूनाम् प्रचारः विशेषतः जैविकमसालानां वा स्थायिरूपेण कटितकाष्ठानां इत्यादीनां उत्पादानाम् उत्तमप्रतिक्रियां प्राप्नुयात्। अन्ततः, विपण्यसंशोधनं करणं, स्थानीयमागधां प्राधान्यं च विचार्य, प्राकृतिकसंसाधनानाम् पूंजीकरणं, अद्वितीयं सांस्कृतिकरूपेण च प्रासंगिकं उत्पादं च पहिचानं च मेडागास्करस्य विदेशीयव्यापारबाजारे विक्रयणार्थं समीचीनवस्तूनाम् चयनं कर्तुं सहायकं भविष्यति।
ग्राहकलक्षणं वर्ज्यं च
मेडागास्कर-देशः आफ्रिकादेशस्य दक्षिणपूर्वतटस्य समीपे स्थितः देशः अस्ति, यः अद्वितीयवन्यजीवैः, प्राकृतिकसौन्दर्येन, जीवन्तसंस्कृत्या च प्रसिद्धः अस्ति । यदा मेडागास्करदेशे ग्राहकलक्षणानाम् अवगमनस्य विषयः आगच्छति तदा अनेकाः प्रमुखाः बिन्दवः विचारणीयाः । मेडागास्करदेशस्य एकः उल्लेखनीयः ग्राहकलक्षणः अस्ति यत् तेषां सामुदायिक-पारिवारिक-मूल्यानां विषये प्रबलं बलं दत्तम् अस्ति । दैनन्दिनजीवने पारिवारिकसम्बन्धानां महत्त्वपूर्णा भूमिका भवति, मालस्य वा सेवानां वा क्रयणसम्बद्धनिर्णयेषु प्रायः परिवारस्य अनेकाः सदस्याः सम्मिलिताः भवन्ति । अतः ग्राहकैः सह सम्बन्धनिर्माणे विस्तारितानां परिवारानां प्रभावं, संलग्नतां च गृह्णीयात् । अन्यः पक्षः विचारणीयः अस्ति यत् व्यक्तिगतपरस्परक्रियाणां अभिवादनस्य च महत्त्वं दत्तम् अस्ति । मेडागास्करदेशे जनाः साक्षात्कारं वार्तालापस्य मूल्यं ददति, व्यापारव्यवहारं कुर्वन् हस्तं पातुं वा उष्णं अभिवादनं वा इत्यादीनां विनयशीलानाम् इशाराणां प्रशंसाम् कुर्वन्ति एतेन केवलं व्यापारव्यवहारात् परं व्यक्तिगतसम्बन्धानां इच्छा प्रतिबिम्बिता भवति । तदतिरिक्तं, एतत् ज्ञातव्यं यत् मेडागास्करदेशस्य ग्राहकाः सस्तीमूल्येषु गुणवत्तापूर्णेषु उत्पादेषु महत् महत्त्वं ददति। ते स्थायिवस्तूनि प्रशंसन्ति ये डिस्पोजेबल अथवा अल्पायुषः वस्तूनि न अपितु दीर्घकालं यावत् नियमितरूपेण उपयोगं सहितुं शक्नुवन्ति । मेडागास्करदेशे ग्राहकैः सह संवादं कुर्वन् परिहाराय सांस्कृतिकनिषेधानां वा वर्जनानां वा विषये (禁忌): 1. संवेदनशीलराजनैतिकविषयेषु चर्चां परिहरन्तु : राजनीतिः संवेदनशीलः विषयः भवितुम् अर्हति यतः शासनसम्बद्धचर्चासु भिन्नमताः अथवा सम्भाव्यविग्रहाः भवितुं शक्नुवन्ति अतः व्यापारिकपरस्परक्रियाणां समये एतत् परिहर्तुं सर्वोत्तमम्। ३. 3. धर्मस्य चर्चां कुर्वन् सावधानाः भवन्तु : अनेकेषां मालागासी-जनानाम् कृते धर्मस्य महत्त्वपूर्णं महत्त्वं वर्तते; तथापि धर्मविषये चर्चाः संवेदनशीलतापूर्वकं, आदरपूर्वकं च उपसर्गः करणीयः । 4. पैतृकप्रत्ययानां अनादरं परिहरन्तु : पैतृकपरम्पराः मालागासीसंस्कृतौ गभीररूपेण जडाः सन्ति; अतः एतेषां प्रत्ययानां प्रति आदरः भवतः ग्राहकानाम् विश्वासं अर्जयिष्यति। 5.प्रकृतेः प्रति सम्मानं दर्शयतु : मेडागास्करस्य संस्कृतिषु पर्यावरणसंरक्षणस्य महत्त्वपूर्णा भूमिका अस्ति, यतः देशः अद्वितीयजैवविविधतायाः कृते प्रसिद्धः अस्ति। प्रकृतेः प्रति आदरं दर्शयन्तु, व्यापारं कुर्वन् पर्यावरणस्य हानिकारककार्यं परिहरन्तु। एतानि ग्राहकविशेषतानि अवगत्य सांस्कृतिकनिषेधानां परिहारः मेडागास्करदेशे ग्राहकैः सह सकारात्मकसम्बन्धं पोषयितुं सफलव्यापारपरस्परक्रियाः सुनिश्चित्य च सहायकः भविष्यति।
सीमाशुल्क प्रबन्धन प्रणाली
मेडागास्कर-देशः आफ्रिकादेशस्य दक्षिणपूर्वतटस्य समीपे स्थितः द्वीपराष्ट्रः अस्ति, यः अद्वितीयजैवविविधतायाः, आश्चर्यजनकदृश्यानां च कृते प्रसिद्धः अस्ति । यदि भवान् मेडागास्कर-नगरं गन्तुं योजनां करोति तर्हि तेषां रीतिरिवाजान्, आप्रवासन-विनियमानाम् अवगमनं अत्यावश्यकम् । मेडागास्करस्य सीमाशुल्कप्रबन्धनव्यवस्था देशस्य पर्यावरणस्य अर्थव्यवस्थायाश्च रक्षणार्थं आयातनिर्यातनियन्त्रणे केन्द्रीभूता अस्ति । कस्मिन् अपि प्रवेशबन्दरे आगमनसमये यात्रिकाः वैधयात्रादस्तावेजाः प्रस्तुताः भवेयुः, यत्र न्यूनातिन्यूनं षड्मासानां वैधता अवशिष्टा राहत्यपत्राणि अपि सन्ति । वीजा-आवश्यकता राष्ट्रियतायाः आधारेण भिन्ना भवति, अतः यात्रायाः पूर्वं समीपस्थेन मालागासी-दूतावासेन वा वाणिज्यदूतावासेन वा पृच्छितुं महत्त्वपूर्णम् अस्ति । आप्रवासनद्वारा गच्छन् सीमाशुल्काधिकारिभिः सम्यक् सामाननिरीक्षणार्थं सज्जाः भवन्तु। सम्भाव्यविषयाणां परिहाराय मेडागास्करदेशे अवैधरूपेण प्रतिबन्धितानि वा वस्तूनि यथा अग्निबाणं, मादकद्रव्याणि, हस्तिदन्तस्य अथवा कच्छपस्य गोलानि, नकलीवस्तूनि, अश्लीलचित्रं च इत्यादीनि विलुप्तप्रजातीनां उत्पादानाम् वहनात् निवृत्ताः भवन्तु देशः समृद्धजैवविविधतायाः कारणात् वन्यजीवसम्बद्धानां उत्पादानाम् कठोरनिरीक्षणं करोति । अतः प्राकृतिकसामग्रीभिः पशुजन्यपदार्थैः वा निर्मितैः स्मृतिचिह्नैः सह यात्रां कर्तुं योजनां करोति चेत् आवश्यकानि अनुज्ञापत्राणि प्राप्नुवन्तु । स्थानीयविनियमानाम् अनुपालनं कुर्वन्तः कानूनीवस्तूनि प्रदातुं पञ्जीकृतविक्रेतृभ्यः वस्तूनि क्रेतुं सर्वदा सल्लाहः भवति। इदमपि महत्त्वपूर्णं यत् मेडागास्करदेशे मुद्रायाः आयातनिर्यातसम्बद्धाः विशिष्टाः नियमाः सन्ति । आगन्तुकाः देशे विदेशीयमुद्राः आनेतुं शक्नुवन्ति परन्तु आगमनसमये अथवा प्रस्थानसमये एककोटि एरियरी (लगभग $२'५००) अधिकराशिं घोषयितुं कानूनानुसारं बाध्यते उल्लेखनीयं यत् मेडागास्करदेशः स्वस्य कृषिक्षेत्रस्य कीटरोगाणां रक्षणं कर्तुं प्रयतते इति कारणतः कठोरजैवसुरक्षापरिपाटाः अपि विद्यन्ते। देशे प्रवेशे निर्गमने वा वनस्पतिच्छेदनबीजादिनिषिद्धवस्तूनाम् विषये अवगताः भवन्तु । मेडागास्करदेशे सुचारुप्रवेशं सुनिश्चित्य विमानस्थानकं वा समुद्रबन्दरं वा इत्यादिषु प्रवेशबन्दरेषु सीमाशुल्काधिकारिभिः सह किमपि जटिलतां परिहरितुं,, स्वयात्रायाः पूर्वं एतैः मार्गदर्शिकैः परिचितं भवितुं विचारयन्तु।मालागासी सीमाशुल्कप्रशासनस्य आधिकारिकजालस्थलं विशिष्टविनियमानाम् विषये अधिकसूचनाः प्रदातुं शक्नोति प्रत्येकं प्रकारस्य उत्पादस्य विषये।
आयातकरनीतयः
मेडागास्कर-देशः आफ्रिकादेशस्य दक्षिणपूर्वतटस्य समीपे स्थितः द्वीपदेशः अस्ति । देशस्य अर्थव्यवस्था विविधा अस्ति यत्र कृषिः, खननं, वस्त्रं च प्रमुखक्षेत्राणि सन्ति । यदा मालस्य आयातस्य विषयः आगच्छति तदा मेडागास्करदेशे विशिष्टा करनीतिः स्थापिता अस्ति । मेडागास्करदेशः आयातितवस्तूनाम् शुल्काधारितकरव्यवस्थां अनुसरति । घरेलु-उद्योगानाम् रक्षणार्थं, सर्वकारस्य राजस्वं जनयितुं, अन्यराष्ट्रैः सह व्यापारस्य नियमनार्थं च विविध-उत्पादानाम् उपरि शुल्कं स्थापितं भवति । मालवर्गानुसारं शुल्कदराणि भिन्नानि भवन्ति । मेडागास्करदेशे आयातशुल्काः मुख्यतया त्रयः स्तराः विभक्ताः सन्ति: मूलभूतशुल्कदराः, येषां देशैः सह मेडागास्करस्य व्यापारसम्झौताः अथवा विशेषसम्बन्धाः सन्ति, तेषां देशानाम् प्राधान्यशुल्कदराः, तथा च मद्यपानम् अथवा तम्बाकू इत्यादिषु कतिपयेषु उत्पादेषु आधारितं विशिष्टं सीमाशुल्कं आयातितवस्तूनाम् प्रकारस्य आधारेण मूलभूतशुल्कदराणि ०% तः ३०% पर्यन्तं भवन्ति । तत्र छूटितानां उत्पादानाम् एकः सूची अस्ति येषां शुल्कं न भवति यथा कतिपयानि कच्चामालानि मानवीयसाहाय्यवस्तूनि वा। मेडागास्कर-देशेन सह सम्झौतां हस्ताक्षरितवन्तः अथवा प्राधान्यव्यापारसम्बन्धं स्थापितवन्तः देशाः अथवा व्यापारिक-खण्डाः तेषु प्राधान्यशुल्कदराणि प्रवर्तन्ते । एतेषां न्यूनीकृतशुल्कानां उद्देश्यं राष्ट्राणां मध्ये आर्थिकसहकार्यं प्रवर्धयितुं व्यापारं प्रोत्साहयितुं च अस्ति । मद्यपानं, तम्बाकू-उत्पादं च इत्यादिषु विशेषवस्तूनाम् उपरि विशिष्टं सीमाशुल्कं गृह्यते । तदतिरिक्तं पर्यावरणस्य उपरि नकारात्मकप्रभावं जनयन्तः वस्तूनि पर्यावरणकरः आरोपितः भवितुम् अर्हति । मेडागास्कर-देशेन सह अन्तर्राष्ट्रीयव्यापारं कुर्वतां व्यवसायानां कृते एताः करनीतिः अवगन्तुं महत्त्वपूर्णं यतः एतेन व्ययस्य लाभप्रदतायाः च महत्त्वपूर्णः प्रभावः भवितुम् अर्हति आयातकाः व्यावसायिकव्यवहारं कर्तुं पूर्वं प्रयोज्यउत्पादवर्गैः तदनुरूपशुल्कदरैः च परिचिताः भवेयुः। निष्कर्षतः मेडागास्करदेशः उत्पादवर्गः, राष्ट्राणां मध्ये व्यापारसम्बन्धः इत्यादीनां विविधकारकाणां आधारेण विभिन्नस्तरयोः शुल्करूपेण आयातकरं आरोपयति अधिकांश आयातानां कृते मूलभूतशुल्कदराणि स्थापयति परन्तु विशेषार्थिकसम्झौतेषु सम्बद्धानां देशानाम् कृते प्राधान्यशुल्कानि अपि प्रदाति । तदतिरिक्तं पर्यावरणस्य हानिकारकपदार्थानाम् लक्ष्यं कृत्वा पर्यावरणकरस्य पार्श्वे कतिपयेषु मालेषु विशिष्टानि सीमाशुल्कानि प्रयोक्तुं शक्यन्ते
निर्यातकरनीतयः
पूर्वाफ्रिकादेशे स्थितः देशः इति नाम्ना मेडागास्करदेशः स्वस्य निर्यातवस्तूनाम् उपरि विशिष्टा करनीतिं कार्यान्वयति । मेडागास्कर-सर्वकारेण निर्यातकररूपरेखा स्थापिता यस्य उद्देश्यं आर्थिकवृद्धिं नियन्त्रयितुं प्रवर्धयितुं च भवति तथा च कतिपयेषु वस्तूषु निर्भरतां न्यूनीकर्तुं शक्यते सामान्यतया मेडागास्करदेशः विभिन्नेषु उत्पादेषु निर्यातकरं तेषां श्रेणीनां मूल्यानां च आधारेण गृह्णाति । देशः निर्यातस्य वर्गीकरणं कृषिजन्यपदार्थाः, मत्स्यपालनं, खनिजपदार्थाः, निर्माणवस्तूनि च इत्यादिषु विभिन्नक्षेत्रेषु करोति । कृषिक्षेत्रस्य कृते, यस्मिन् वेनिलाबीजः, लवङ्गः, कॉफी, कोकोबीन्स्, मसालाः च इत्यादीनि उत्पादनानि सन्ति; मेडागास्करदेशे उत्पादमूल्यानुसारं ५% तः २०% पर्यन्तं निर्यातकरः भवति । मत्स्यक्षेत्रे निर्यातकरस्य सीमा २% तः ५% पर्यन्तं दृश्यते । अस्मिन् झींगा, मत्स्यपट्टिका इत्यादीनि समुद्रीभोजनानि सन्ति । निकेल-कोबाल्टसान्द्राणि अथवा नीलमणि, माणिक्यं च सहितं अपरिष्कृतं बहुमूल्यं पाषाणं इत्यादीनां खनिजानाम् विषये; निर्यातकरस्य अपेक्षया नियतं रॉयल्टीशुल्कं भवति । यथा स्थानीयसम्पदां निर्मितं वस्त्रं हस्तशिल्पं वा इत्यादीनि निर्मितवस्तूनाम्; मेडागास्करदेशः तेषां निर्यातस्य कृते कोऽपि विशिष्टः करः न आरोपयति । तथापि आयातकदेशैः सह व्यापारसम्झौतानां आधारेण अन्ये शुल्काः नियमाः वा प्रवर्तयितुं शक्यन्ते । इदं महत्त्वपूर्णं यत् एतेषु करदरेषु आर्थिकस्थितीनां अथवा अधिकारिभिः निर्धारितस्य सामरिकलक्ष्यस्य आधारेण सर्वकारेण परिवर्तनं कर्तुं शक्यते। तदतिरिक्तं निर्यातकाः विदेशेषु स्ववस्तूनि निर्यातयन्ते सति सीमाशुल्कनिकासीप्रक्रियासम्बद्धानां प्रयोज्यकायदानानां अनुपालनं कुर्वन्तु । समग्रतया, एतस्याः करनीतेः उद्देश्यं घरेलुआवश्यकतानां सन्तुलनं करणीयम्, तथा च मालागासी-अर्थव्यवस्थायाः प्रमुखक्षेत्रेषु स्थायिवृद्धिं प्रोत्साहयितुं वर्तते।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
आफ्रिकादेशस्य दक्षिणपूर्वतटस्य समीपे हिन्दमहासागरे स्थितस्य मेडागास्करस्य द्वीपराष्ट्रस्य अनेकाः निर्यातप्रमाणपत्राणि सन्ति ये व्यापाराय उत्पादस्य गुणवत्तां सुनिश्चित्य च आवश्यकानि सन्ति एकं प्रमुखं प्रमाणपत्रं "जैविकप्रमाणीकरणम्" अस्ति, यत् मेडागास्करदेशात् निर्यातितानां कृषिजन्यपदार्थानाम् उत्पादनं कृत्रिमकीटनाशकानां उर्वरकस्य वा विना एव कृतम् इति गारण्टीं ददाति एतत् प्रमाणीकरणं सुनिश्चितं करोति यत् वेनिला, कोको, कॉफी, आवश्यकतैलानि च इत्यादयः उत्पादाः अन्तर्राष्ट्रीयजैविकमानकानां पूर्तिं कुर्वन्ति । एतत् स्थायिकृषिप्रथानां प्रवर्धनार्थं उपभोक्तृणां स्वास्थ्यस्य रक्षणाय च सहायकं भवति । अन्यत् महत्त्वपूर्णं प्रमाणीकरणं "निष्पक्षव्यापारप्रमाणीकरणम्" अस्ति । एतेन वेनिला, काफी, कोकोबीन्स्, मसालाः इत्यादीनां वस्तूनाम् उत्पादनं न्याय्यव्यापारस्थितौ भवति इति सुनिश्चितं करोति । निष्पक्षव्यापारस्य सिद्धान्तेषु श्रमिकानाम् उचितवेतनं, बालश्रमं वा बलात् श्रमप्रथाः वा न, सुरक्षितकार्यस्थितयः, पर्यावरणस्य स्थायित्वं च अन्तर्भवति एतत् प्रमाणीकरणेन मेडागास्करदेशस्य कृषकाः निष्पक्षव्यापारशर्तैः वैश्विकविपण्यं प्राप्तुं समर्थाः भवन्ति । तदतिरिक्तं "वर्षावनगठबन्धनप्रमाणीकरणं" कृषिक्षेत्रे पर्यावरणसंरक्षणं स्थायित्वं च प्रवर्धयितुं केन्द्रितम् अस्ति । एतत् सत्यापयति यत् स्थानीयसमुदायस्य समर्थनं कुर्वन्तः फलानि (उदा. लीची), तण्डुलानि (उदा. चमेली तण्डुलानि), चायः (उदा. कृष्णचायः), मसालाः च इत्यादीनां उत्पादानाम् उत्पादनं पर्यावरण-अनुकूल-पद्धतीनां उपयोगेन कृतम् अस्ति अपि च, "UTZ प्रमाणीकरणम्" कोकोबीन इत्यादीनां विविधसस्यानां उत्तरदायीकृषिस्य गारण्टीं ददाति ये सामाजिकपर्यावरणमापदण्डान् पूरयन्ति। इदं प्रमाणीकरणं रासायनिकप्रयोगं न्यूनीकृत्य उत्तमकृषिविधिषु ध्यानं दत्त्वा स्थायिनिर्माणं सुनिश्चित्य उत्तमकृषिप्रथानां प्रवर्धनं करोति। अन्तिमे,"ISO 9001:2015 प्रमाणीकरणं" वस्त्र/परिधाननिर्माणउद्योगसहितक्षेत्रेषु विस्तृतश्रेण्यां अन्तर्राष्ट्रीयगुणवत्ताप्रबन्धनप्रणालीमानकानां अनुपालनस्य पुष्टिं करोति यत्र मेड-इन-मेडागास्करवस्त्राणि प्राप्यन्ते। एते निर्यातप्रमाणपत्राणि मेडागास्करस्य अद्वितीयकृषिउत्पादानाम् प्रचारार्थं महत्त्वपूर्णां भूमिकां निर्वहन्ति तथा च स्थायिविकासलक्ष्याणां प्रति तस्य प्रतिबद्धतां प्रकाशयन्ति। ते विश्वे उपभोक्तृभ्यः तेषां गुणवत्तामानकानां विषये आश्वासनं दत्त्वा तस्य निर्यातस्य विश्वसनीयतां प्रदास्यन्ति – भवेत् तत् जैविकरूपेण उत्पादितं उत्पादं वा नैतिकरूपेण स्रोतः वस्तूनि वा, तथा च वर्धितव्यापारावकाशानां माध्यमेन आर्थिकविकासे सहायतां कुर्वन्ति।
अनुशंसित रसद
मेडागास्कर-देशः "लालद्वीपः" इति अपि प्रसिद्धः आफ्रिकादेशस्य पूर्वतटस्य समीपे स्थितः सुन्दरः देशः अस्ति । अद्वितीयजैवविविधतायाः, आश्चर्यजनकदृश्यानां च कारणेन मेडागास्करदेशः विश्वस्य यात्रिकाणां कृते लोकप्रियं गन्तव्यं जातम् । परन्तु यदा अस्मिन् देशे रसद-अनुशंसानाम् विषयः आगच्छति तदा मनसि स्थापयितुं कतिपयानि प्रमुखाणि बिन्दवः सन्ति । प्रथमं, भौगोलिकपृथक्त्वस्य, चुनौतीपूर्णभूभागस्य च कारणात् मेडागास्करदेशस्य परिवहनसंरचना अन्यदेशानां तुलने तुल्यकालिकरूपेण अविकसितानि भवितुम् अर्हन्ति अतः स्वस्य रसदस्य सावधानीपूर्वकं योजनां कर्तुं, क्षेत्रेण परिचितैः अनुभविभिः स्थानीयसाझेदारैः सह कार्यं कर्तुं विचारयितुं च महत्त्वपूर्णम् अस्ति । मेडागास्करदेशं प्रति वा ततः वा मालवाहनानि वा उत्पादानि वा निर्यातयन्ते सति सामान्यतया विमानमालवाहनं सर्वाधिकं कार्यक्षमः विकल्पः इति मन्यते । अण्टानानारिवो-नगरस्य समीपे इवाटो-अन्तर्राष्ट्रीयविमानस्थानकं अन्तर्राष्ट्रीयमालवाहकविमानयानानां मुख्यकेन्द्रत्वेन कार्यं करोति । अनुशंसितं यत् भवान् सुस्थापितैः मालवाहनकम्पनीभिः सह कार्यं करोति येषां मेडागास्करदेशे दृढं उपस्थितिः अस्ति तथा च सीमाशुल्कनिष्कासनप्रक्रियाः कुशलतया सम्भालितुं शक्नुवन्ति। मेडागास्करस्य अन्तः एव अन्तर्देशीययानस्य कृते अण्टानानारिवो इत्यादिभ्यः प्रमुखनगरेभ्यः बहिः मार्गजालं सीमितं कर्तुं शक्यते । अतः सफलप्रसवस्य कृते एतेषु क्षेत्रेषु कार्यानुभवं विद्यमानानाम् विश्वसनीयानाम् घरेलुट्रककम्पनीनां चयनं महत्त्वपूर्णम् अस्ति । तदतिरिक्तं, सम्पूर्णे द्वीपराष्ट्रे (यथा तोआमासिना-बन्दरगाहः) बहुविध-प्रवेश-निर्गम-बन्दरगाह-प्रदानस्य विशाल-तटरेखायाः कारणात्, समुद्री-माल-वाहनं अपि भवतः विशिष्ट-रसद-आवश्यकतानां आधारेण व्यवहार्य-विकल्पः भवितुम् अर्हति प्रतिष्ठित-शिपिङ्ग-रेखाभिः सह साझेदारी अथवा अनुभविनां स्थानीय-एजेण्ट्-नियुक्तिः ये स्थानीय-विनियमानाम् सीमाशुल्क-प्रक्रियाणां च अवगच्छन्ति, तेषां कृते बन्दरगाह-सम्बद्धेषु क्रियाकलापेषु सुचारु-सञ्चालनं सुनिश्चित्य सहायकं भविष्यति |. इदं ज्ञातव्यं यत् यद्यपि मेडागास्करस्य अद्वितीयभूगोलस्य कारणेन तथा च नद्यः पर्वताः इत्यादीनां प्राकृतिकबाधानां कारणेन रसदस्य आधारभूतसंरचना कतिपयानि आव्हानानि उपस्थापयितुं शक्नोति तथापि, एतासां चुनौतीनां मार्गदर्शने विशेषज्ञतां धारयन्तः ज्ञातैः स्थानीयसाझेदारैः सह निकटतया सहकार्यं कृत्वा अस्मिन् देशे अधिकप्रभाविणः आपूर्तिशृङ्खलाप्रबन्धनसमाधानस्य गारण्टीं ददाति। अपि च , शुल्कं व्यापारविनियमं च सहितं आयात/निर्यातनीतिषु परिवर्तनस्य विषये अवगतं भवितुं लेखान् दातव्यम् | एतां सूचनां दूतावासं वा व्यापारायोगं वा सहितं प्रासंगिकसरकारीसंस्थाभ्यः प्राप्तुं शक्यते स्म । निष्कर्षतः मेडागास्कर-देशस्य रसद-अनुशंसानाम् विषये विचारं कुर्वन् अग्रे योजनां कर्तुं, अनुभविनां स्थानीय-साझेदारैः सह कार्यं कर्तुं, देशस्य परिवहन-अन्तर्निर्मितस्य सम्यक् अवगमनं च अत्यावश्यकम् एवं कृत्वा भवान् अस्मिन् श्वासप्रश्वासयोः कृते द्वीपराष्ट्रे सुचारुतया कुशलतया च आपूर्तिशृङ्खलासञ्चालनं सुनिश्चितं कर्तुं शक्नोति ।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

आफ्रिकादेशस्य दक्षिणपूर्वतटस्य समीपे स्थितं द्वीपराष्ट्रं मेडागास्करं देशे नूतनान् अवसरान् अन्वेष्टुं इच्छन्तीनां व्यवसायानां कृते अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारप्रदर्शनानि च प्रदाति 1. आयातकाः वितरकाः च : मेडागास्कर-देशे कृषिः, वस्त्रं, यन्त्राणि, उपभोक्तृवस्तूनि इत्यादीनां विविध-उद्योगानाम् आहारं ददति अनेके आयातकाः वितरकाः च सन्ति एताः कम्पनयः अन्तर्राष्ट्रीय-आपूर्तिकर्तानां स्थानीय-विपण्यस्य च मध्ये मध्यस्थरूपेण कार्यं कुर्वन्ति, येन ग्राहकानाम् अभिगमनस्य सुविधाजनकः मार्गः प्राप्यते । 2. व्यापारमेलाः : देशे अनेकाः प्रमुखाः व्यापारप्रदर्शनानि भवन्ति ये विभिन्नक्षेत्रेभ्यः अन्तर्राष्ट्रीयक्रेतारः विक्रेतारश्च आकर्षयन्ति । मुख्यव्यापारमेला "Foire Internationale de Madagascar" (मेडागास्करस्य अन्तर्राष्ट्रीयमेला) अस्ति, यत्र राष्ट्रिय-अन्तर्राष्ट्रीय-प्रतिभागिनां विस्तृत-उत्पादानाम् प्रदर्शनं भवति 3. कृषिक्षेत्रम् : कृषि-आधारित-अर्थव्यवस्थारूपेण मेडागास्कर-देशः अस्मिन् क्षेत्रे अन्तर्राष्ट्रीयक्रयणस्य महत्त्वपूर्णान् अवसरान् प्रददाति । वेनिलाबीन्स्, कोकोबीन्स्, कॉफीबीन्स्, तम्बाकू, मसालाः वा दुर्लभकाष्ठानि इत्यादिषु कृषिवस्तूनाम् रुचिं विद्यमानाः क्रेतारः "कृषि एक्स्पो" इत्यादिभिः विशेषकार्यक्रमैः स्थानीयकृषकैः सह सहकारीभिः सह सम्बद्धाः भवितुम् अर्हन्ति 4. शिल्पविपणनम्: काष्ठाकारः, टोकरीनिर्माणं, कशीदाकारः,आभूषणनिर्माणं च इत्यादीनां शिल्पशिल्पानां कृते प्रसिद्धेन समृद्धेन सांस्कृतिकविरासतेन सह; मेडागास्करस्य शिल्पविपण्यं स्थानीयशिल्पिनां प्रत्यक्षतया स्रोतः प्राप्ताः अद्वितीयहस्तनिर्मितपदार्थाः इच्छन्तः क्रेतारः आकर्षयति । 5.पेट्रोलियम उद्योग:पेट्रोलियम उद्योगः मेडागास्करस्य अन्यः महत्त्वपूर्णः क्षेत्रः अस्ति यः काफी विदेशीयनिवेशरुचिं जनयति।तेल एवं गैस अफ्रीका प्रदर्शनी& सम्मेलनं अन्वेषणं & उत्पादनं,मशीनरी,उपकरणं,सेवाः,& प्रौद्योगिकीक्षेत्रेषु सम्बद्धान् तेलव्यावसायिकान् एकत्र आनयति,तस्य प्रदर्शनार्थं expertise & आफ्रिकादेशस्य उदयमानतैलसमृद्धदेशेषु एकस्मिन् नूतनसहकार्यस्य अवसरान् अन्वेष्टुम्। 6.Textile Industry: उच्चगुणवत्तायुक्तवस्त्रनिर्माणस्य कृते वैश्विकरूपेण प्रसिद्धः,मेडागास्करः activelyin वस्त्रमेले worldwide.Furthermore,the निर्यात प्रसंस्करण क्षेत्रं (EPZ)अन्तानारिवो परितः स्थितं वस्त्रं,कपड़े,& सामानस्य उत्पादनं कुर्वन्तः अनेकाः वस्त्रकारखानानां गृहं भवन्ति — ita मालागासी-वस्त्रस्य स्रोतः प्राप्तुं रुचिं विद्यमानानाम् क्रेतृणां कृते आकर्षकः विकल्पः। 7.खनन उद्योगः: मेडागास्कर प्राकृतिकसंसाधनानाम् एकं धनं गर्वति, यत्र निकेल,कोबाल्ट,ग्रेफाइट्,इल्मेनाइट् इत्यादीनि खनिजानि सन्ति। "मेडागास्कर अन्तर्राष्ट्रीयखननसम्मेलनम् & प्रदर्शनी" इत्यादिषु व्यापारप्रदर्शनेषु प्रदर्शनेषु च भागं ग्रहणं अन्तर्राष्ट्रीयक्रेतृभ्यः साझेदारीम् अन्वेष्टुं मार्गं प्रदाति तथा च खननक्षेत्रे क्रयणसौदानां वार्तालापं कुर्वन्ति। 8.पर्यटनक्षेत्रम्: अन्तिमे,मेडागास्करस्य अद्वितीयजैवविविधता, राष्ट्रियनिकुञ्जाः,& वन्यजीवाः पारिस्थितिकीपर्यटनस्य कृते आकर्षकं गन्तव्यं कुर्वन्ति।यात्रासम्बद्धानां उत्पादानाम् स्रोतः प्राप्तुं वा पर्यटनसंस्थाभिः सह सहकार्यं कर्तुं रुचिं विद्यमानाः क्रेतारः "मेडागास्करपर्यटनमेला" इत्यादिषु कार्यक्रमेषु भागं ग्रहीतुं शक्नुवन्ति-एकः मञ्चः सम्बद्धः आपूर्तिकर्ताः,वितरकाः,& पर्यटनव्यावसायिकाः एकस्मिन् स्थाने। निष्कर्षतः मेडागास्करदेशः विभिन्नक्षेत्रेषु महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रयणमार्गाणां, व्यापारप्रदर्शनानां च श्रेणीं प्रदाति । एते अवसराः व्यवसायान् स्थानीय आयातकैः, वितरकैः, कृषकैः, खनकानां, शिल्पिनां वा भ्रमणसञ्चालकानां वा सह सम्बद्धतां प्राप्तुं समर्थाः भवन्ति । व्यापारमेलाद्वारा वा विशिष्टोद्योगान् लक्ष्यं कृत्वा समर्पितानां कार्यक्रमानां माध्यमेन वा,देशः नूतनान् उद्यमान् इच्छन्तीनां अन्तर्राष्ट्रीयक्रेतृणां कृते प्रचुरं सम्भावनां प्रदाति।
विश्वस्य चतुर्थः बृहत्तमः द्वीपः मेडागास्कर-द्वीपः आफ्रिकादेशस्य पूर्वतटस्य समीपे स्थितः, अत्र निवासिनः सामान्यतया उपयुज्यमानाः अनेके लोकप्रियाः अन्वेषणयन्त्राणि सन्ति अत्र तेषु कतिचन तेषां जालपुटस्य URL-सहितं सन्ति । 1. मेडागास्कर-सर्चइञ्जिन् (MadaSearch): एतत् गृहे उत्पादितं अन्वेषणयन्त्रं विशेषतया मेडागास्कर-देशस्य अन्तर्जाल-उपयोक्तृणां कृते निर्मितम् अस्ति । अत्र स्थानीयसामग्री, वार्ता, देशे घटमानानां घटनानां विषये सूचनाः, इत्यादीनि च प्राप्यन्ते । जालपुटम् : www.madasearch.mg 2. गूगल मेडागास्कर : वैश्विकविशालकायस्य गूगलस्य मेडागास्करस्य कृते अपि स्थानीयकृतसंस्करणम् अस्ति । देशस्य अन्तः अन्तर्राष्ट्रीयसामग्रीणां तथा च स्थानीयसामग्रीणां प्रवेशं प्रदाति । जालपुटम् : www.google.mg 3. Bing Madagascar: Microsoft इत्यस्य अन्वेषणयन्त्रे Bing इत्यस्य अपि मेडागास्कादेशस्य जनानां कृते अनुकूलितं संस्करणं अस्ति यत् वैश्विकं राष्ट्रियं च वेबसाइट् सहजतया ब्राउज् कर्तुं शक्नुवन्ति। जालपुटम् : www.bing.com/?cc=mg 4. याहू! मेडागास्कर (Yaninao): बहुराष्ट्रीयं अन्तर्जाल-पोर्टल् याहू! मालागासी-उपयोक्तृणां कृते "Yaninao" इति विशिष्टं पोर्टल् प्रदाति । उपयोक्तारः अस्य पोर्टल् मार्गेण वार्ता, ईमेल, मौसमस्य अद्यतनं, वित्तसूचना, इत्यादीनि विविधानि सेवानि प्राप्तुं शक्नुवन्ति । वेबसाइट्: mg.yahoo.com 5. DuckDuckGo: Google अथवा Bing अन्वेषणयन्त्राणां विकल्परूपेण ये व्यक्तिगतपरिचयसूचनाः न संग्रहीतुं वा उपयोक्तृसन्धानं वा क्रियाकलापं वा अनुसरणं न कृत्वा उपयोक्तृगोपनीयतासंरक्षणं प्राथमिकताम् अददात्। वेबसाइटः duckduckgo.com कृपया ज्ञातव्यं यत् एतानि मेडागास्करदेशे सामान्यतया प्रयुक्तानां बहूनां अन्वेषणयन्त्राणां मध्ये केचन एव सन्ति; व्यक्तिनां स्वप्राथमिकता गतिः, स्थानीयभाषासु उपलब्धता अथवा विशिष्टा आवश्यकता इत्यादीनां कारकानाम् आधारेण भवितुम् अर्हति ।

प्रमुख पीता पृष्ठ

मेडागास्कर, आधिकारिकतया मेडागास्करगणराज्यम् इति प्रसिद्धः, आफ्रिकादेशस्य पूर्वतटस्य समीपे स्थितः द्वीपदेशः अस्ति । अत्र मेडागास्करदेशस्य केचन मुख्याः पीतपृष्ठनिर्देशिकाः तेषां जालपुटस्य URL-सहिताः सन्ति । 1. PAGES JAUNES MADAGASCAR - मेडागास्करस्य व्यवसायानां कृते आधिकारिकं पीतपृष्ठनिर्देशिका। जालपुटम् : https://www.pj-malgache.com 2. YELLOPAGES.MG - मेडागास्करदेशस्य विभिन्नव्यापारवर्गाणां सूचनां प्रदातुं व्यापकः ऑनलाइननिर्देशिका। जालपुटम् : https://www.yellowpages.mg 3. MADA-PUB.COM - एकः लोकप्रियः ऑनलाइनविज्ञापनमञ्चः यः मेडागास्करदेशस्य विभिन्नक्षेत्राणां कृते व्यावसायिकनिर्देशिकां अपि प्रदाति। जालपुटम् : http://www.mada-pub.com 4. ANNUAIRE PROFESSIONNEL DE MADAGASCAR - मेडागास्करदेशे व्यावसायिकसेवानां व्यवसायानां च सूचीं कृत्वा एकः विस्तृतः आँकडाकोषः। जालपुटम् : http://madagopro.pagesperso-orange.fr/ 5. ALLYPO.COM/MG - मेडागास्करस्य अन्तः विभिन्नेषु उद्योगेषु व्यवसायान् अन्वेष्टुं अन्यः विश्वसनीयः स्रोतः। जालपुटम् : https://allypo.com/mg देशस्य अन्तः विशिष्टानि उत्पादानि सेवा वा अन्वेष्टुं एताः निर्देशिकाः सहायकाः भवितुम् अर्हन्ति । इदं महत्त्वपूर्णं यत् यद्यपि एते मञ्चाः सूचीनां विस्तृतश्रेणीं प्रदास्यन्ति तथापि सर्वे व्यवसायाः समाविष्टाः न भवेयुः, अतः भिन्नस्रोतानां उपयोगेन सूचनानां पार-सन्दर्भं कर्तुं आवश्यकतानुसारं अतिरिक्तं शोधं कर्तुं च सर्वदा अनुशंसितम् अस्ति कृपया ज्ञातव्यं यत् कालान्तरे वेबसाइट्-स्थानानि उपलब्धता च परिवर्तयितुं शक्नोति; अतः, अन्वेषणयन्त्राणां उपयोगेन अथवा प्रत्यक्षतया तेषां स्वस्वजालस्थलेषु गत्वा एतेषु मञ्चेषु अद्यतनतमानि सूचनानि अन्वेष्टुं सल्लाहः भवति।

प्रमुख वाणिज्य मञ्च

मेडागास्करदेशः आफ्रिकादेशस्य पूर्वतटस्य समीपे हिन्दमहासागरे स्थितः विकासशीलः देशः अस्ति । अधुना मेडागास्करदेशे अनेके प्रमुखाः ई-वाणिज्यमञ्चाः प्रचलन्ति: 1. जुमिया मेडागास्कर : आफ्रिकादेशस्य प्रमुखेषु ई-वाणिज्यमञ्चेषु अन्यतमः जुमिया मेडागास्करसहितं बहुषु देशेषु कार्यं करोति । मेडागास्करदेशस्य कृते तेषां जालपुटं www.jumia.mg इति अस्ति । 2. पिकिट मेडागास्कर: एषः स्थानीयः ई-वाणिज्य-मञ्चः एकस्य ऑनलाइन-बाजारस्य रूपेण कार्यं करोति यत्र उपभोक्तारः इलेक्ट्रॉनिक्स, फैशन-वस्तूनि, गृह-उपकरणं, इत्यादीनि च सहितं विविधानि उत्पादानि क्रेतुं शक्नुवन्ति। तेषां जालपुटं www.pikit.mg इति । 3. आरोह ऑनलाइन : आरोह ऑनलाइन सम्पूर्णे मेडागास्करदेशे उपभोक्तृभ्यः उत्पादानाम् सेवानां च विस्तृतां श्रेणीं प्रदाति। ते इलेक्ट्रॉनिक्स, गृहसामग्री, स्वास्थ्योत्पादाः, इत्यादीनि विविधानि वर्गाणि प्रदास्यन्ति । तेषां जालपुटं www.aroh.mg इत्यत्र द्रष्टुं शक्नुवन्ति। 4. टेल्मा मोरा भण्डारः : टेल्मा मोरा भण्डारः टेल्मा दूरसंचारकम्पनीद्वारा संचालितः ऑनलाइनभण्डारः अस्ति – मेडागास्करदेशस्य प्रमुखदूरसञ्चारप्रदातृषु अन्यतमः ते स्वस्य जालपुटे www.telma.mg/morastore इत्यत्र स्मार्टफोन्, सहायकसामग्री, गैजेट्, अन्येषां डिजिटलयन्त्राणां विस्तृतश्रेणीं प्रदास्यन्ति । 5.Teloma Tshoppe: Telma Telecom Company द्वारा प्रदत्तम् अन्यत् लोकप्रियं ऑनलाइन-मञ्चं Teloma Tshoppe अस्ति यत्र ग्राहकाः http://tshoppe.telma.mg/ इत्यत्र स्वस्य जालपुटस्य माध्यमेन फ़ोन-क्रेडिट्-टॉप-अप-सेवाभिः सह मोबाईल-फोन-क्रयणं कर्तुं शक्नुवन्ति एतानि मेडागास्कर-देशस्य अन्तः शॉपिङ्ग्-प्रयोजनार्थं उपलभ्यन्ते केचन प्रमुखाः ई-वाणिज्य-जालस्थलानि सन्ति; तथापि, इदं ज्ञातव्यं यत् उद्योगस्य विकासः कालान्तरेण नूतनानां खिलाडयः सम्मिलितः अथवा विद्यमानाः स्वव्यापाररणनीतिषु परिवर्तनं कृत्वा विकसितुं शक्नोति।

प्रमुखाः सामाजिकमाध्यममञ्चाः

आफ्रिकादेशस्य पूर्वतटस्य समीपे स्थितं सुन्दरं द्वीपराष्ट्रं मेडागास्कर-देशस्य कतिपयानि लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति येषां उपयोगः तस्य नागरिकैः बहुधा भवति अत्र मेडागास्करदेशस्य केचन सामाजिकमाध्यममञ्चाः तेषां तत्सम्बद्धाः जालपुटाः च सन्ति । 1. फेसबुक (www.facebook.com) - फेसबुकः मेडागास्कर-सहितं वैश्विकरूपेण सर्वाधिकं लोकप्रियं सामाजिकमाध्यममञ्चम् अस्ति । एतत् उपयोक्तृभ्यः मित्रैः परिवारैः सह सम्बद्धं कर्तुं, अद्यतनं, छायाचित्रं, विडियो च साझां कर्तुं, समूहेषु, आयोजनेषु च सम्मिलितुं च शक्नोति । 2. ट्विटर (www.twitter.com) - मेडागास्करदेशे ट्विट्टर् इत्येतत् अन्यत् बहुप्रयुक्तं सामाजिकसंजालस्थलम् अस्ति । उपयोक्तारः ट्वीट् इति लघुसन्देशान् प्रकाशयितुं, अन्येषां ट्वीट्-अनुसरणं कर्तुं, हैशटैग् (#) माध्यमेन वार्तालापं कर्तुं, वार्ता वा मतं वा साझां कर्तुं च शक्नुवन्ति । 3. इन्स्टाग्राम (www.instagram.com) - इन्स्टाग्रामः एकः फोटो-वीडियो-साझेदारी-मञ्चः अस्ति यः मालागासी-जनानाम् मध्ये अत्यन्तं लोकप्रियः अस्ति । उपयोक्तारः कैप्शनयुक्तानि छायाचित्राणि वा विडियो वा अपलोड् कर्तुं शक्नुवन्ति तथा च दृश्यप्रेरणार्थं अन्येषां उपयोक्तृणां खातानां अनुसरणं कर्तुं शक्नुवन्ति। 4. लिङ्क्डइन (www.linkedin.com) - लिङ्क्डइन एकः व्यावसायिकः संजालस्य मञ्चः अस्ति यत्र व्यक्तिः विश्वव्यापीरूपेण सहकारिभिः अथवा उद्योगव्यावसायिकैः सह व्यावसायिक-सम्बद्धानां प्रयोजनानां कृते यथा कार्य-शिकारः अथवा करियर-विकासः इत्यादिषु सम्बद्धः भवितुम् अर्हति 5. व्हाट्सएप्प (www.whatsapp.com) - यद्यपि मुख्यतया अन्तर्जालसम्बद्धतायाः माध्यमेन तत्क्षणिकपाठसन्देशानां ध्वनिकॉलस्य च कृते प्रसिद्धः सन्देशप्रसारण-अनुप्रयोगः अस्ति तथापि व्हाट्सएप् समूह-चैट्-इत्यस्य समर्थनं अपि करोति यत् अनेके उपयोक्तारः एकत्रैव संवादं कर्तुं शक्नुवन्ति। 6. Telegram (www.telegram.org) - Telegram WhatsApp इत्यस्य सदृशानि सुविधानि प्रदाति परन्तु सुरक्षितसञ्चारार्थं अन्तः अन्तः एन्क्रिप्शन इत्यादीनि अतिरिक्तानि गोपनीयताविशेषतानि प्रदाति। 7. यूट्यूब (www.youtube.com) - यूट्यूबस्य लोकप्रियता मेडागास्करपर्यन्तं विस्तृता अस्ति-एतस्मिन् साइट् मध्ये मनोरञ्जनात् शिक्षापर्यन्तं विविधविषयेषु उपयोक्तृजनितानां विडियोनां विस्तृतसङ्ग्रहः अस्ति। 8. Viber (www.viber.com)- Viber इति अन्यत् सन्देशप्रसारण-अनुप्रयोगः अस्ति यः स्वतन्त्र-कॉल-विशेषतायाः कृते प्रसिद्धः अस्ति तथा च पाठ-सन्देश-विकल्पैः सह यत् घरेलु-अन्तर्राष्ट्रीय-स्तरयोः उपलभ्यते |. इदं महत्त्वपूर्णं यत् यद्यपि एतेषां मञ्चानां सामान्यतया उपयोगः मेडागास्करदेशे भवितुं शक्नोति; तथापि तेषां लोकप्रियता विभिन्नेषु आयुवर्गेषु, प्रदेशेषु च भिन्ना भवितुम् अर्हति । तदतिरिक्तं मेडागास्कर-विशिष्टानि अन्ये स्थानीयानि वा आलाप-सामाजिक-माध्यम-मञ्चानि अपि भवितुम् अर्हन्ति येषां उल्लेखः अत्र न कृतः अस्ति ।

प्रमुख उद्योग संघ

मेडागास्कर-देशे अनेके प्रमुखाः उद्योगसङ्घाः सन्ति ये देशस्य अर्थव्यवस्थायाः विभिन्नेषु क्षेत्रेषु महत्त्वपूर्णां भूमिकां निर्वहन्ति । मेडागास्करदेशस्य केचन प्रमुखाः उद्योगसङ्घाः स्वस्वजालस्थलैः सह निम्नलिखितरूपेण सन्ति । 1. मालागासी निजीक्षेत्रस्य महासंघः (FOP): FOP निजीक्षेत्रस्य हितस्य प्रतिनिधित्वं कुर्वन् मेडागास्करदेशे व्यावसायिकविकासं प्रवर्धयति च एकः प्रमुखः संघः अस्ति। तेषां जालपुटम् अस्ति : www.fop.mg 2. अण्टानानारिवो-वाणिज्य-उद्योगसङ्घः (CCIA): CCIA राजधानी-नगरे अन्तानानारिवो-नगरे अन्तर्राष्ट्रीय-व्यापार-समर्थन-व्यापार-संजाल-अवकाशादि-सेवाः प्रदातुं व्यावसायिकानां समर्थने केन्द्रितः अस्ति तेषां जालपुटं पश्यन्तु: www.ccianet.org 3. मेडागास्करदेशे औद्योगिकविकाससङ्घः (ADIM): एडीआईएमस्य उद्देश्यं विनिर्माणवृद्ध्यर्थं अनुकूलनीतीनां वकालतम् कृत्वा स्थानीयविदेशीयकम्पनीनां मध्ये साझेदारीम् प्रोत्साहयितुं औद्योगिकविकासं प्रवर्तयितुं वर्तते। अधिकविवरणार्थं पश्यन्तु: www.adim-mada.com 4. मालागासी निर्यातकसङ्घः (L'Association des Exportateurs Malgaches - AEM): एईएम कृषि, वस्त्र, हस्तशिल्प, खनिजं च सहितं विविधक्षेत्रेषु निर्यातकानां प्रतिनिधित्वं करोति, तथा च मेडागास्करदेशे निर्यात-उन्मुखक्रियाकलापानाम् सुविधां करोति। तेषां जालपुटम् अस्ति : www.aem.mg 5. पर्यटनसञ्चालकानां राष्ट्रियसङ्घः (Fédération Nationale des Opérateurs Touristiques - FNOTSI): FNOTSI मेडागास्करस्य अन्तः स्थायिपर्यटनप्रथानां उन्नतिं प्रति ध्यानं दत्त्वा पर्यटनसञ्चालकानां, यात्रासंस्थानां, होटलानां, अन्येषां पर्यटनसम्बद्धानां व्यवसायानां च एकत्र आनयति। तेषां जालपुटं अन्वेष्टुम् अत्र: www.fnotsi-mada.tourismemada.com 6. सड़कपरिवहनसञ्चालकानां कृते राष्ट्रियसङ्घः (Union Nationale des Transports Routiers – UNTR): UNTR परिवहनक्षेत्रस्य अन्तः सुरक्षामानकानां पूर्तिं सुनिश्चित्य स्वहितस्य रक्षणार्थं सम्पूर्णे मेडागास्करदेशे सडकपरिवहनसञ्चालकानां प्रतिनिधित्वं करोति। 7.मेडागास्कर जैवविविधता कोषः(FOBI):FOBI एकः वित्तीयतन्त्रः अस्ति यः परियोजनानां उपक्रमानाञ्च समर्थनाय समर्पितः अस्ति यत् मेडागास्करस्य अद्वितीयजैवविविधतायाः संरक्षणे योगदानं ददाति। तेषां जालपुटम् अस्ति : www.fondsbiodiversitemadagascar.org एतानि मेडागास्करदेशस्य मुख्यउद्योगसङ्घस्य कतिचन उदाहरणानि एव सन्ति । प्रत्येकं संघं आर्थिकवृद्धिं प्रवर्धयितुं, व्यापारस्य सुविधायां, स्वस्व-उद्योगानाम् हितस्य वकालतया च महत्त्वपूर्णां भूमिकां निर्वहति ।

व्यापारिकव्यापारजालस्थलानि

मेडागास्कर पूर्वाफ्रिकादेशे स्थितः देशः अस्ति, अस्य अद्वितीयजैवविविधतायाः प्राकृतिकसंसाधनस्य च कृते प्रसिद्धः अस्ति । आर्थिकविकासस्य दृष्ट्या मेडागास्करदेशस्य विभिन्नाः व्यापारजालस्थलानि सन्ति येषु तस्य अर्थव्यवस्था, निवेशस्य अवसराः, निर्यातः च इति सूचनाः प्राप्यन्ते । अत्र मेडागास्करस्य आर्थिकव्यापारसम्बद्धाः केचन जालपुटाः सन्ति । 1. मालागासी एजेन्सी फॉर इन्वेस्टमेण्ट् प्रोमोशन (API): एपीआई वेबसाइट् मेडागास्करदेशे उपलब्धानां निवेशस्य अवसरानां विषये सूचनां प्रदाति। सम्भाव्यनिवेशकानां परियोजनाभिः सह सहायतां अपि प्रदाति । जालपुटम् : http://www.investinmadagascar.com/ 2. वाणिज्य-आपूर्ति-मन्त्रालयः : वाणिज्य-आपूर्ति-मन्त्रालयस्य आधिकारिक-जालस्थले व्यापार-नीतिषु, निर्यात-प्रक्रियासु, आयात-प्रतिबन्धेषु, सीमाशुल्क-विनियमेषु, वाणिज्य-सम्बद्धेषु अन्येषु विविधेषु पक्षेषु च अद्यतन-सूचनाः प्राप्यन्ते जालपुटम् : https://www.commerce.gov.mg/ 3. निर्यातप्रक्रियाक्षेत्रप्राधिकरणम् (ईपीजेड) : ईपीजेडस्य उद्देश्यं निर्यातोन्मुखानाम् उद्योगानां कृते करप्रोत्साहनं सुव्यवस्थितप्रक्रियाश्च प्रदातुं औद्योगिकक्षेत्रेषु विदेशीयनिवेशान् आकर्षयितुं वर्तते। जालपुटम् : http://www.epz.mg/ 4. मेडागास्करस्य वाणिज्य-उद्योगसङ्घः (CCIM): CCIM स्थानीयकम्पनीनां तथा च अन्तर्राष्ट्रीयसाझेदारानाम् मध्ये व्यावसायिकसम्बन्धान् प्रवर्धयित्वा आर्थिकविकासं पोषयति। जालपुटम् : https://ccim.mg/ 5. राष्ट्रीयसांख्यिकीयब्यूरो (INSTAT): INSTAT देशस्य जनसांख्यिकीयप्रवृत्तीनां, आर्थिकसूचकानाम्, निवेशक्षेत्रस्य प्रदर्शनस्य इत्यादीनां विषये सांख्यिकीयदत्तांशं संग्रहयति प्रकाशयति च, ये व्यापारविश्लेषणार्थं उपयोगिनो भवितुम् अर्हन्ति। जालपुटम् : http://instat.mg/ 6. Export.gov – मेडागास्करदेशस्य वाणिज्यिकमार्गदर्शिका: एषा वेबसाइट् मेडागास्करदेशे कृषि, पर्यटन, ऊर्जा, आधारभूतसंरचना इत्यादीनि क्षेत्राणि सहितं व्यावसायिकमार्गदर्शकान् कर्तुं च सह मेडागास्करदेशे व्यावसायिकावकाशानां विषये व्यापकसूचनाः प्रदाति। एतत् महत्त्वपूर्णं यत् एतानि जालपुटानि कालान्तरे परिवर्तयितुं वा अद्यतनं कर्तुं वा शक्नुवन्ति; अतः तेषां प्रवेशात् पूर्वं तेषां अस्तित्वस्य सत्यापनम् युक्तम् । कृपया मनसि धारयन्तु यत् एते केवलं कतिचन उदाहरणानि सन्ति किन्तु मेडागास्करस्य अन्तः अन्ये क्षेत्रीयाः उद्योगविशिष्टाः वा व्यापारजालस्थलाः भवितुम् अर्हन्ति ये आर्थिकव्यापारसूचनायाः बहुमूल्यस्रोताः भवितुम् अर्हन्ति।

दत्तांशप्रश्नजालस्थलानां व्यापारः

मेडागास्करस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । तेषु कतिचन अत्र सन्ति- १. 1. व्यापारनक्शा : एषा वेबसाइट् मेडागास्करसहितस्य 220 तः अधिकानां देशानाम् विस्तृतव्यापारसांख्यिकी, विपण्यप्रवेशसूचना च प्रदाति। एतत् उपयोक्तृभ्यः देशेन, उत्पादेन, भागिनेन वा विशिष्टव्यापारदत्तांशं अन्वेष्टुं शक्नोति । जालपुटम् : https://www.trademap.org/ 2. विश्व एकीकृतव्यापारसमाधानम् (WITS): WITS मेडागास्करस्य अन्येषां देशानाम् अन्तर्राष्ट्रीयव्यापारप्रवाहस्य शुल्कस्य च विषये व्यापकसूचनाः प्रदाति। एतत् उपयोक्तृभ्यः व्यापारप्रवृत्तीनां, शुल्कदराणां विश्लेषणं, सम्भाव्यविपण्यस्य अन्वेषणं च कर्तुं शक्नोति । जालपुटम् : https://wits.worldbank.org/ 3. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC): ITC व्यापारसम्बद्धान् आँकडान् बाजारबुद्धिः च प्रदाति यत् तेषां निर्यात-आयात-उद्यमेषु व्यवसायानां समर्थनं भवति। तेषां जालपुटे मेडागास्कर-देशस्य विस्तृत-आयात-निर्यात-आँकडानां सह विविधदत्तांशकोशानां प्रवेशः प्राप्यते । जालपुटम् : http://www.intracen.org/ 4. संयुक्तराष्ट्रसङ्घस्य सहव्यापारदत्तांशकोशः : संयुक्तराष्ट्रसङ्घस्य सहव्यापारदत्तांशकोशे मेडागास्करसहितस्य 200 तः अधिकानां देशानाम् आधिकारिकाः अन्तर्राष्ट्रीयव्यापारसांख्यिकयः सन्ति उपयोक्तारः विशिष्टवस्तूनि अन्वेष्टुं शक्नुवन्ति अथवा समग्रव्यापारप्रदर्शनं द्रष्टुं शक्नुवन्ति । जालपुटम् : https://comtrade.un.org/data/ 5. विश्वबैङ्कस्य मुक्तदत्तांशः : विश्वबैङ्कस्य मुक्तदत्तांशमञ्चः विश्वव्यापीविकासस्य विभिन्नपक्षेषु व्यापकदत्तांशसमूहान् प्रदाति, यत्र मेडागास्करादिविभिन्नदेशानां कृते अन्तर्राष्ट्रीयव्यापारसूचकाः सन्ति जालपुटम् : https://data.worldbank.org/ कृपया ज्ञातव्यं यत् एतेषु केषुचित् जालपुटेषु निःशुल्कपञ्जीकरणस्य आवश्यकता भवितुम् अर्हति अथवा सदस्यतां विना विस्तृतदत्तांशं प्राप्तुं केचन सीमाः भवितुम् अर्हन्ति । एतेषु मञ्चेषु प्रदत्तानां सूचनानां सटीकता विश्वसनीयता च सत्यापयितुं सर्वदा अनुशंसितं भवति यतः ते भिन्नस्रोताभ्यः दत्तांशं संकलयन्ति ।

B2b मञ्चाः

"अष्टमः महाद्वीपः" इति नाम्ना प्रसिद्धः मेडागास्करदेशः आफ्रिकादेशस्य दक्षिणपूर्वतटस्य समीपे स्थितः विविधः, जीवन्तः च देशः अस्ति । यद्यपि अस्य B2B मञ्चानां कृते व्यापकरूपेण मान्यतां न प्राप्नुयात् तथापि कतिचन उल्लेखनीयाः सन्ति ये मेडागास्कर-देशस्य अन्तः व्यापार-व्यापार-व्यवहारस्य सुविधां कुर्वन्ति अत्र मेडागास्करदेशे स्वस्वजालस्थलैः सह केचन B2B मञ्चाः उपलभ्यन्ते: 1. स्टार बिजनेस अफ्रीका (SBA) - वेबसाइट्: www.starbusinessafrica.com एसबीए मेडागास्करसहितस्य सम्पूर्णे आफ्रिकादेशे व्यवसायान् संयोजयति इति डिजिटलमञ्चः अस्ति । एतत् कम्पनीनां सेवानां च विस्तृतं निर्देशिकां प्रदाति, यत् B2B अन्तरक्रियाः सहकार्यं च सक्षमं करोति । 2. कनेक्टिक - वेबसाइट् : www.connectik.io कनेक्टिक् इति एकः ऑनलाइन-मञ्चः अस्ति यस्य उद्देश्यं विभिन्नक्षेत्रेषु व्यवसायानां मध्ये व्यापारसम्बन्धं पोषयितुं वर्तते । एतत् कम्पनीभ्यः स्वउत्पादानाम्/सेवानां प्रदर्शनं कर्तुं, मेडागास्कर-देशे सम्भाव्यसाझेदारैः वा ग्राहकैः सह सम्बद्धं कर्तुं च शक्नोति । 3. मेड इन मडगासिकारा - वेबसाइट: www.madeinmadagasikara.com मेड इन मेडागासिकारा मेडागास्करतः स्थानीयोत्पादानाम् प्रचारः स्वस्य बी टू बी मञ्चस्य माध्यमेन घरेलु-अन्तर्राष्ट्रीय-बाजारयोः कृते केन्द्रितः अस्ति । व्यवसायाः उच्चगुणवत्तायुक्तानां मालागासी-उत्पादानाम् स्रोतः प्राप्तुं वा स्थानीय-आपूर्तिकर्ताभिः सह सम्बद्धतां प्राप्तुं वा अवसरान् अन्वेष्टुं शक्नुवन्ति । 4. ई-मेडागास्कर - वेबसाइटः www.e-madagascar.com ई-मेडागास्कर-संस्था विभिन्न-उद्योगानाम् क्रेतारः विक्रेतारश्च संयोजयित्वा देशस्य अन्तः व्यापारस्य सुविधां कुर्वन् एकस्य ऑनलाइन-विपण्यस्थानस्य रूपेण कार्यं करोति । अस्मिन् विविधाः उत्पादवर्गाः प्रदर्शिताः सन्ति, येन व्यवसायाः व्यापकदर्शकवर्गं प्राप्तुं शक्नुवन्ति । 5. निर्यात पोर्टल – वेबसाइट् : www.exportportal.com यद्यपि केवलं मेडागास्करदेशे केन्द्रितं नास्ति तथापि निर्यातपोर्टल् वैश्विकं B2B मञ्चं प्रदाति यत्र मालागासीव्यापाराः अन्तर्राष्ट्रीयक्रेतृणां कृते स्वउत्पादानाम्/सेवानां सूचीं कर्तुं शक्नुवन्ति ये देशात् मालस्य स्रोतः प्राप्तुं रुचिं लभन्ते। कृपया ज्ञातव्यं यत् यद्यपि एते मञ्चाः एतस्य प्रतिक्रियायाः लेखनसमये विद्यन्ते तथापि भवतः व्यावसायिक आवश्यकतानां कृते वैधतां उपयुक्ततां च सुनिश्चित्य कस्यापि विशिष्टस्य B2B मञ्चस्य सह संलग्नतायाः पूर्वं सम्यक् शोधं कर्तुं सर्वदा सल्लाहः भवति।
//