More

TogTok

मुख्यविपणयः
right
देश अवलोकन
मलेशिया दक्षिणपूर्व एशियायां स्थितः विविधः सजीवः च देशः अस्ति । थाईलैण्ड्, इन्डोनेशिया, ब्रुनेई च देशैः सह सीमाः साझाः सन्ति, दक्षिणचीनसागरेन वियतनाम-फिलिपिन्स-देशयोः पृथक्कृताः सन्ति । ३२ मिलियनतः अधिकजनसंख्यायुक्तं मलेशियादेशः बहुसांस्कृतिकसमाजस्य कृते प्रसिद्धः अस्ति यस्मिन् मलयः, चीनी, भारतीयाः, तथैव विविधाः आदिवासीजनजातयः सन्ति अस्य देशस्य राजधानी, बृहत्तमं नगरं च कुआलालम्पुरम् अस्ति । पेट्रोनास् ट्विन टॉवर इत्यादिभिः प्रतिष्ठितसंरचनैः अलङ्कृतं आधुनिकं आकाशरेखां कृत्वा कुआलालम्पुरं पारम्परिकसंस्कृतेः आधुनिकविकासस्य च मिश्रणं प्रददाति विभिन्नजातीयव्यञ्जनानां प्रतिनिधित्वं कृत्वा पाकक्षेत्रस्य कृते अपि अयं नगरः प्रसिद्धः अस्ति । मलेशियादेशे वर्षभरि उष्णतापमानं लक्षणीयं उष्णकटिबंधीयजलवायुः अस्ति । एतेन समुद्रतटप्रेमिणां कृते आदर्शः गन्तव्यः भवति यतः अत्र लङ्कावीद्वीपः पेनाङ्गद्वीपः इत्यादयः आश्चर्यजनकाः तटीयक्षेत्राणि प्राप्यन्ते ये सुन्दरसमुद्रतटैः स्फटिक-स्पष्टजलेन च प्रसिद्धाः सन्ति मलेशियादेशे अपि अद्वितीयवनस्पतिजन्तुभिः परिपूर्णाः सघनवर्षावनानि सहितं प्राकृतिकचमत्कारस्य प्रचुरता अस्ति । तमन नेगरा राष्ट्रियनिकुञ्जे मलेशियादेशस्य जैवविविधतां प्रदर्शयति यत्र आगन्तुकाः जङ्गलमार्गान् अन्वेष्टुं वा नदीयात्रायां गत्वा तस्य विदेशीयवन्यजीवानां साक्षिणः भवितुम् अर्हन्ति देशस्य सशक्त अर्थव्यवस्था अस्ति यस्य समर्थनं विनिर्माणं, पर्यटनं, कृषिः, वित्तं दूरसञ्चारम् इत्यादीनां सेवानां च विविधक्षेत्रैः भवति मलेशियादेशस्य सुविकसितं आधारभूतसंरचना तस्य आर्थिकवृद्धौ योगदानं ददाति येन दक्षिणपूर्व एशियायाः प्रमुखासु अर्थव्यवस्थासु अन्यतमः अस्ति । मलेशियादेशस्य अर्थव्यवस्थायां पर्यटनस्य महत्त्वपूर्णा भूमिका अस्ति यतोहि पेनाङ्गस्य जॉर्जटाउन अथवा मलाक्कानगरस्य सांस्कृतिकविरासतां स्थलेभ्यः आरभ्य गुनुङ्ग मुलुराष्ट्रियनिकुञ्जे गुहानां अन्वेषणं वा सबाहस्य माउण्ट् किनाबालु इत्यत्र पदयात्रा इत्यादीनां विविधरुचिनां पूर्तिः भवति सारांशेन, मलेशिया आगन्तुकानां कृते सांस्कृतिकवैविध्यं प्राकृतिकसौन्दर्यं च संयोजयन् एकं अद्वितीयं अनुभवं प्रदाति यत् सर्वेषां कृते किमपि प्रदाति भवेत् ते ऐतिहासिकस्थलचिह्नानि अन्विषन्ति वा रमणीयहरिद्राभिः परितः प्राचीनसमुद्रतटानां आनन्दं प्राप्तुम् इच्छन्ति वा।
राष्ट्रीय मुद्रा
आधिकारिकतया मलेशियासङ्घः इति नाम्ना प्रसिद्धस्य मलेशियादेशस्य स्वकीया राष्ट्रियमुद्रा अस्ति यस्य नाम मलेशिया-रङ्गिट् (MYR) इति । रिंगितस्य चिह्नं RM अस्ति । अस्य मुद्रायाः नियमनं मलेशियादेशस्य केन्द्रीयबैङ्केन भवति, यत् बैंक् नेगरा मलेशिया इति नाम्ना प्रसिद्धम् अस्ति । मलेशियादेशस्य रङ्गिट्-इत्येतत् सेण्ट् इति १०० यूनिट्-मध्ये विभक्तम् अस्ति । ५, १०, २०, ५० सेण्ट् इति मूल्येषु मुद्राः उपलभ्यन्ते । कागजमुद्रायां RM1, RM5, RM10, RM20, RM50 तथा RM100 इति संप्रदायेषु नोट्स् समाविष्टाः सन्ति । प्रत्येकं टिप्पण्यां विशिष्टानि डिजाइनाः सन्ति येषु मलेशिया-संस्कृतेः, धरोहरस्य च प्रदर्शनं भवति । मलेशिया-रङ्गिट्-रूप्यकस्य विनिमयदरः अन्येषां प्रमुखानां अन्तर्राष्ट्रीयमुद्राणां विरुद्धम् यथा अमेरिकी-डॉलर् अथवा यूरो-रूप्यकाणां विरुद्धं उतार-चढावम् अनुभवति । किमपि रूपान्तरणं कर्तुं पूर्वं अधिकृतबैङ्कैः अथवा अनुज्ञापत्रैः धनपरिवर्तकैः सह सटीकदराणां कृते जाँचः करणीयः । अपि च,मलेशिया सहितं बह्वीषु देशेषु नकलीधनं सम्मिलितं धोखाधड़ीं वर्तन्ते; thus नगदं सम्पादयन् सावधानता अत्यावश्यकी अस्ति। केवलं समुचितसुरक्षाविशेषतायुक्तानि वैधपत्राणि स्वीकृत्य उपयोगं कर्तुं अनुशंसितं यत् किमपि असुविधां वा आर्थिकहानिः वा न भवति। मलेशियादेशे सुविकसिता बैंकव्यवस्था अस्ति या देशे निवसतां विदेशिनां च व्यक्तिगतबचतलेखाः, स्थिरनिक्षेपाः, ऋणं च इत्यादीनि विविधानि वित्तीयसेवानि प्रदाति अन्तर्राष्ट्रीयडेबिट् अथवा क्रेडिट् कार्ड् इत्यस्य उपयोगेन नकदनिष्कासनार्थं सुलभप्रवेशं प्राप्य सम्पूर्णेषु नगरेषु नगरेषु च एटीएम व्यापकरूपेण उपलभ्यन्ते । निष्कर्षतः,मलेशियायाः मुद्रास्थितिः मलेशिया-रिंगित् (MYR) इति राष्ट्रियमुद्रायाः परितः परिभ्रमति यत् भिन्न-भिन्न-मूल्यानां प्रतिनिधित्वं कुर्वन् सिक्के तथा कागज-नोट्-संप्रदाययोः द्वयोः मध्ये आगच्छति।मलेशिया-देशः देशस्य अन्तः बैंक-सेवासु सुलभ-प्रवेशस्य सुविधां कृत्वा स्थिर-वित्तीय-व्यवस्थां निर्वाहयति।
विनिमय दर
मलेशियादेशस्य आधिकारिकमुद्रा मलेशिया-रङ्गिट् (MYR) अस्ति । विनिमयदराणां विषये तु नियमितरूपेण उतार-चढावः भवति इति ज्ञातव्यम् । अतः भवद्भ्यः विशिष्टदत्तांशप्रदानं दीर्घकालं यावत् समीचीनं न भवेत् । MYR तथा प्रमुखविश्वमुद्राणां यथा USD, EUR, GBP इत्यादीनां मध्ये अद्यतनतमानां विनिमयदराणां कृते विश्वसनीयवित्तीयस्रोतस्य जाँचः अथवा ऑनलाइनमुद्रापरिवर्तकस्य उपयोगः अनुशंसितः भवति।
महत्त्वपूर्ण अवकाश दिवस
मलेशियादेशः बहुसांस्कृतिकः देशः अस्ति यः वर्षे पूर्णे विविधाः महत्त्वपूर्णाः उत्सवाः आचरन्ति । एते उत्सवाः महत्त्वपूर्णाः यतः ते एकतायाः, विविधतायाः, मलेशियादेशस्य समृद्धसांस्कृतिकविरासतां च प्रतीकाः सन्ति । मलेशियादेशस्य एकः महत्त्वपूर्णः उत्सवः हरि राया ऐदिलफित्री अथवा ईद-अल्-फितरः अस्ति । अस्मिन् मुसलमानानां कृते मासपर्यन्तं उपवासस्य अवधिः रमजानस्य समाप्तिः भवति । अस्मिन् उत्सवे कुटुम्बाः मित्राणि च उपवासं विच्छिद्य परस्परं क्षमायाचनां कुर्वन्ति । अस्मिन् उत्सवे केतुपाट् (तण्डुलस्य पक्वान्नम्) रेण्डङ्ग् (मसालेदारमांसस्य व्यञ्जनम्) इत्यादीनि पारम्परिकानि मलयविष्टानि परोक्ष्यन्ते । मलेशियादेशस्य अन्यः प्रमुखः उत्सवः चीनीयनववर्षः अस्ति, यः चन्द्रपञ्चाङ्गानुसारं प्रतिवर्षं भिन्नभिन्नतिथिषु पतति । इदं जीवन्तं आयोजनं चीनीयसमुदायस्य आनन्दस्य, सौभाग्यस्य, समृद्धेः च प्रतिनिधित्वं करोति । वीथीः रक्तदीपैः अलङ्कृताः सन्ति, सिंहनृत्यः, पटाखाः च दुष्टात्मनां निष्कासनार्थं वायुं पूरयन्ति । परिवाराः मिलित्वा पुनर्मिलनभोजनं कुर्वन्ति, धनेन (अङ्गपाओ) पूरितानां रक्तलिफाफानां आदानप्रदानं कुर्वन्ति, प्रार्थनायै च मन्दिराणि गच्छन्ति । दीपावली अथवा दीपावली भारतीयवंशीयैः मलेशियाजनैः आचरितः महत्त्वपूर्णः हिन्दुपर्वः अस्ति । अन्धकारविजयं प्रकाशं, शुभं च अशुभं जित्वा च सूचयति। दीपावली-उत्सवेषु कोलम् इति रङ्गिणः अलङ्कारैः गृहाणि अलङ्कृतानि भवन्ति, दिया इति तैलदीपाः प्रत्येकं कोणे प्रकाशयन्ति, पारम्परिकभारतीयमिष्टान्नस्य भव्यभोजनानि भवन्ति, आतिशबाजी च रात्रौ आकाशं प्रकाशयन्ति अन्ये उल्लेखनीयाः उत्सवाः सन्ति यथा १९५७ तमे वर्षे मलेशियादेशस्य ब्रिटिशशासनात् स्वातन्त्र्यस्य स्मरणार्थं अगस्तमासस्य ३१ दिनाङ्के हरि मेर्डेका (स्वतन्त्रतादिवसः); वेसाक् दिवसः यः बुद्धस्य जन्मनः सम्मानं करोति; ख्रीष्टियानैः आचर्यते क्रिसमसः; थाइपुसं यत्र भक्ताः भक्तिकर्मरूपेण हुकैः आत्मानं वेधन्ति; मुख्यतया आदिवासीसमुदायैः आचर्यते फसलमहोत्सवः; अनेकानि च । एतेषु उत्सवेषु मलेशिया-संस्कृतेः एकं झलकं प्राप्यते यत्र विविधपृष्ठभूमिकाः जनाः सामञ्जस्येन एकत्र आगत्य स्वपरम्पराः पार्श्वे पार्श्वे आचरन्ति एतेषु उत्सवेषु आनन्ददायकं वातावरणं, स्वादिष्टं भोजनं, आशीर्वादसाझेदारी च बहुसांस्कृतिकराष्ट्रत्वेन मलेशियादेशस्य विशिष्टतां सौन्दर्यं च यथार्थतया प्रदर्शयति
विदेशव्यापारस्य स्थितिः
दक्षिणपूर्व एशियायां स्थितः मलेशियादेशः विविधा अर्थव्यवस्थायुक्तः समृद्धः देशः अस्ति । निर्यात-उन्मुखराष्ट्रत्वेन मलेशियादेशस्य आर्थिकवृद्धौ विकासे च व्यापारस्य महती भूमिका अस्ति । प्रथमं मलेशियादेशः वैश्विकरूपेण स्वस्य व्यापारसम्बन्धानां क्रमेण विस्तारं कुर्वन् अस्ति । देशः दक्षिणपूर्व एशियाईराष्ट्रसङ्घः (ASEAN), विश्वव्यापारसङ्गठनम् (WTO), अनेकेषु द्विपक्षीयमुक्तव्यापारसम्झौतेषु इत्यादिषु विविधेषु अन्तर्राष्ट्रीयव्यापारसम्झौतेषु सक्रियरूपेण भागं गृह्णाति एते सम्झौताः मलेशिया-व्यापारिभ्यः विश्वस्य प्रमुख-विपण्येषु प्राधान्य-प्रवेशं प्राप्नुवन्ति । द्वितीयं मलेशियादेशस्य निर्माणे प्रबलं ध्यानं वर्तते, विविधवस्तूनि निर्यातयति च । मलेशियादेशस्य निर्यातस्य प्रमुखेषु योगदानदातृषु इलेक्ट्रॉनिक्स-विद्युत्-उत्पादानाम् अन्तर्भवति । रबर-उत्पादानाम्, ताडतैलस्य, पेट्रोलियम-सम्बद्धानां उत्पादानाम्, प्राकृतिकवायु-रसायनानां, यन्त्राणां च कृते अपि एतत् राष्ट्रं प्रसिद्धम् अस्ति । अपि च मलेशियादेशेन अनेकैः देशैः सह दृढव्यापारसम्बन्धः पोषितः अस्ति । चीनदेशः तस्य बृहत्तमेषु व्यापारिकसाझेदारेषु अन्यतमः अस्ति; उभौ राष्ट्रौ इलेक्ट्रॉनिक्स, ताडतैल इत्यादिषु विविधक्षेत्रेषु पर्याप्तद्विपक्षीयव्यापारं कृतवन्तौ । तदतिरिक्तं विद्युत्यन्त्राणि उपकरणानि च इत्यादीनां मलेशियादेशस्य निर्यातस्य महत्त्वपूर्णं विपण्यं जापानदेशः अस्ति । अपि च, एतत् उल्लेखनीयं यत् विदेशीयविनिमय-उपार्जनस्य माध्यमेन मलेशिया-देशस्य अर्थव्यवस्थायां पर्यटनम् अन्यत् महत्त्वपूर्णं योगदानं ददाति । अस्य देशस्य समृद्धसांस्कृतिकविरासतां, समुद्रतटाः, वर्षावनानि च समाविष्टानि सुन्दराणि परिदृश्यानि, आधुनिकमूलसंरचनानि च सन्ति इति कारणेन प्रतिवर्षं कोटिकोटि आगन्तुकाः आकर्षयन्ति तथापि,इदं ज्ञातव्यं यत् वैश्विकवस्तूनाम् मूल्येषु उतार-चढावः मलेशियादेशस्य निर्यातप्रदर्शनं प्रभावितं कर्तुं शक्नोति यतः ताडतैलं वा प्राकृतिकवायुः इत्यादीनि वस्तूनि देशस्य कृते आवश्यकराजस्वस्रोतानि सन्ति। निष्कर्षतः,मलेशियायाः जीवन्त अर्थव्यवस्था आसियान अथवा विश्वव्यापारसंस्थायाः इत्यादिषु अन्तर्राष्ट्रीयव्यापार-उत्तोलन-सम्झौतेषु बहुधा निर्भरं भवति तथा च इलेक्ट्रॉनिक्स-तः रबर-अथवा ताड-तैल-इत्यादीनां वस्तूनाम् अपि विस्तृत-निर्माण-क्षमताभिः सह पर्यटन-प्रवाहात् अपि लाभं प्राप्नोति ।/
बाजार विकास सम्भावना
दक्षिणपूर्व एशियायां स्थितस्य मलेशियादेशस्य अन्तर्राष्ट्रीयव्यापारविपण्यस्य विस्तारस्य अपारक्षमता अस्ति । देशस्य सामरिकं भौगोलिकं स्थानं सुविकसितं च आधारभूतसंरचना विदेशीयनिवेशकानां आकर्षणाय निर्यातस्य अवसरान् वर्धयितुं च उत्प्रेरकरूपेण कार्यं करोति मलेशियादेशस्य एकं महत्तमं बलं तस्य विविधा अर्थव्यवस्था अस्ति, यया इदं इलेक्ट्रॉनिक्स, रसायनं, ताडतैलं, पर्यटनम् इत्यादिषु विविधक्षेत्रेषु संलग्नं कर्तुं शक्नोति अन्तिमेषु वर्षेषु मलेशियादेशः विश्वस्य ताडतैलस्य बृहत्तमेषु उत्पादकेषु निर्यातकेषु च अन्यतमः इति रूपेण उद्भूतः अस्ति । एतत् वर्चस्वं देशस्य वैश्विकमागधां स्वीकृत्य निर्यातस्य अधिकं विस्तारं कर्तुं महत्त्वपूर्णं लाभं प्रदाति । अपि च मलेशियादेशः इलेक्ट्रॉनिक्स-उद्योगे प्रमुखः खिलाडीरूपेण स्थापितः अस्ति यत्र स्वसीमाभिः अन्तः कार्यं कुर्वन्तः अनेकाः बहुराष्ट्रीयनिगमाः सन्ति । इलेक्ट्रॉनिक-उत्पादानाम् वैश्विक-माङ्गं वर्धमानस्य कारणेन अयं क्षेत्रः विदेश-व्यापार-विकासस्य पर्याप्तं सम्भावनां प्रददाति । देशस्य सुसम्बद्धाः बन्दरगाहाः अपि अस्य व्यापारक्षमतायां योगदानं ददति । पोर्ट् क्लाङ्ग्-संस्था सम्पूर्णे एशिया-देशस्य अनेकप्रदेशान् सम्बद्धं प्रमुखं ट्रांसशिपमेण्ट्-केन्द्ररूपेण कार्यं करोति । एतेन व्यवसायेभ्यः एकं कुशलं रसदजालं प्राप्यते यस्य माध्यमेन ते विश्वव्यापीं विपण्यं प्राप्तुं शक्नुवन्ति । एतेषां आर्थिककारकाणां अतिरिक्तं मलेशियादेशः राजनैतिकस्थिरतायाः अनुकूलव्यापारनीतीनां च लाभं प्राप्नोति यत् विदेशीयनिवेशं प्रोत्साहयति । विनिर्माणसंयंत्रं स्थापयितुं वा क्षेत्रीयकार्यालयं स्थापयितुं वा इच्छन्तीनां अन्तर्राष्ट्रीयकम्पनीनां आकर्षणार्थं आयातितकच्चामालस्य करमुक्तिः अथवा शुल्कस्य न्यूनीकरणं इत्यादीनि विविधानि प्रोत्साहनं सर्वकारः प्रदाति अपि च, मलेशिया आसियान मुक्तव्यापारक्षेत्रं (AFTA), व्यापकप्रगतिशीलपारप्रशांतसाझेदारी (CPTPP), क्षेत्रीयव्यापक आर्थिकसाझेदारी (RCEP) इत्यादीनां अनेकक्षेत्रीयमुक्तव्यापारसम्झौतानां सक्रियसदस्यः अस्ति एते सम्झौताः सदस्यदेशेषु व्यापारबाधाः न्यूनीकृत्य मलेशियादेशस्य निर्यातकानां कृते अधिकं विपण्यप्रवेशं प्राप्नुवन्ति । परन्तु इलेक्ट्रॉनिक्स, ताडतैल इत्यादिभ्यः पारम्परिक-उद्योगेभ्यः परं निर्यात-उत्पादानाम् विविधतां कर्तुं आव्हानानि अद्यापि सन्ति । नवीनतां प्रोत्साहयित्वा अनुसन्धानविकासे निवेशः मलेशियाव्यापाराणां उच्चनिर्यातक्षमतायुक्तानां नवीनक्षेत्राणां अन्वेषणं कर्तुं साहाय्यं कर्तुं शक्नोति यथा नवीकरणीय ऊर्जासमाधानं वा उच्चमूल्यकं निर्माणं वा। निष्कर्षतः मलेशियादेशस्य सामरिकभौगोलिकस्थानं, विविधा अर्थव्यवस्था, विकसितमूलसंरचना, अनुकूलव्यापारनीतिः च इति कारणेन स्वस्य बाह्यव्यापारविपण्यस्य अन्तः महत्त्वपूर्णा अप्रयुक्ता क्षमता वर्तते एतेषां सामर्थ्यानां पूंजीकरणं कृत्वा सम्भाव्यचुनौत्यस्य निवारणं कृत्वा देशः विदेशीयनिवेशान् आकर्षयितुं स्वस्य स्थितिं लाभान्वितुं शक्नोति तथा च वैश्विकव्यापारे स्वस्य व्याप्तिम् विस्तारयितुं शक्नोति।
विपण्यां उष्णविक्रयणानि उत्पादानि
विदेशव्यापारे उष्णविक्रय-उत्पादानाम् मलेशिया-विपण्यस्य अन्वेषणं कुर्वन् देशस्य अद्वितीय-प्राथमिकता, सांस्कृतिक-पक्षेषु, आर्थिक-प्रवृत्तिषु च विचारः महत्त्वपूर्णः अस्ति मलेशियादेशस्य विदेशव्यापारविपण्ये समृद्धाः उत्पादाः कथं चयनं कर्तव्यमिति कतिचन युक्तयः अत्र सन्ति । 1. हलाल-उत्पादाः : मलेशिया-देशे मुस्लिम-जनसंख्या विशाला अस्ति, हलाल-प्रमाणित-वस्तूनाम् अत्यधिकं मागः भवति । इस्लामिक आहारप्रतिबन्धानां अनुपालनं कुर्वतां खाद्य-पेय-वस्तूनाम् उपरि ध्यानं ददातु, यत्र हलाल-मांसम्, जलपानं, पेयम्, अथवा पैकेज्ड्-भोजनं च सन्ति । 2. इलेक्ट्रॉनिक्स तथा गैजेट् : मलेशियादेशे एकः टेक्-सेवी जनसांख्यिकीयः अस्ति यः नवीनतम-गैजेट्-इलेक्ट्रॉनिक-उपकरणानाम् प्रशंसाम् करोति । स्मार्टफोन्, टैब्लेट्, स्मार्टवॉच्, गेमिङ्ग् कन्सोल् अथवा सहायकसामग्रीः प्रदातुं विचारयन्तु ये अस्य वर्धमानस्य ग्राहकवर्गस्य पूर्तिं कुर्वन्ति। 3. स्वास्थ्यं सौन्दर्यं च उत्पादाः : मलेशियादेशिनः स्किनकेयर उत्पादाः, सौन्दर्यप्रसाधनं च इत्यादीनां व्यक्तिगतपरिचर्यावस्तूनाम् महत्त्वं ददति। प्राकृतिकसामग्रीभिः सह उच्चगुणवत्तायुक्तसौन्दर्यउत्पादानाम् अथवा विशेषसूत्राणां विकल्पं कुर्वन्तु ये जलवायुस्थितेः अथवा त्वचास्वरस्य दृष्ट्या उपभोक्तृणां विशिष्टानि आवश्यकतानि सम्बोधयन्ति। 4. पारम्परिकवस्त्राणि हस्तशिल्पं च : मलेशियासंस्कृतिः बाटिक-मुद्रितवस्त्रादिषु वस्त्रेषु अथवा बाटिकशर्ट् अथवा सारोङ्ग इत्यादिषु पारम्परिकवेषेषु प्रतिबिम्बितानां समृद्धपरम्पराणां विषये गर्वम् अनुभवति। तदतिरिक्तं, आदिवासीसमुदायैः निर्मिताः हस्तशिल्पाः मलेशियादेशे स्वस्य अनुभवेभ्यः अद्वितीयस्मारकीनां अन्वेषणं कुर्वतां ग्राहकानाम् आकर्षणं कर्तुं शक्नुवन्ति । 5. स्थायि-उत्पादाः : यथा यथा वैश्विकरूपेण पर्यावरण-विषयेषु जागरूकता वर्धते तथा तथा मलेशिया-उपभोक्तृषु अपि पर्यावरण-अनुकूल-विकल्पानां माङ्गल्यं वर्धते। अस्य वर्धमानस्य खण्डस्य आकर्षणार्थं वेणुनिर्मितवस्तूनि (कटलरी-सेट्), पुनःप्रयुक्तानि सामग्रीनि (पुटं), जैविक-खाद्य-उत्पादाः (स्नैक्स), अथवा ऊर्जा-कुशल-उपकरणानाम् इत्यादीनां स्थायि-उत्पादानाम् चयनं कुर्वन्तु 6. गृहसज्जा, फर्निचरं च : मलेशियादेशिनः आधुनिकडिजाइनेन सह मिश्रितस्थानीयसौन्दर्यं प्रतिबिम्बयन्तः स्टाइलिशफर्निचरस्य टुकडयः स्वगृहं सजाने गर्वं कुर्वन्ति। समकालीनतत्त्वैः युक्तं पारम्परिकं काष्ठं फर्निचरं वा विविधरुचिं पूरयन्तः प्रचलनशीलाः उच्चारणस्य टुकडयः इत्यादीनि गृहसज्जाविकल्पान् प्रस्तावयन्तु। 7.पर्यटनसम्बद्धाः सेवाः/उत्पादाः: दक्षिणपूर्व एशियायाः अन्तः विविधसांस्कृतिकविरासतां, दर्शनीयदृश्यानि, जीवन्तनगराणि च इति कारणेन लोकप्रियपर्यटनस्थलत्वेन पर्यटनसेवाभिः सम्बद्धानि उत्पादानि यथा यात्रासामग्री, स्थानीयानुभवाः (सांस्कृतिकभ्रमणं), अथवा मलेशियासंस्कृतेः प्रतिनिधित्वं कुर्वन्तः विशेषस्मारिकाः। समग्रतया, उष्णविक्रयण-उत्पादानाम् चयनार्थं मार्केट-अनुसन्धानं करणं, मलेशिया-उपभोक्तृणां प्राधान्यानि अवगन्तुं च अत्यावश्यकम् अस्ति । स्थानीयपरम्परासु निष्ठावान् स्थित्वा प्रवृत्तीनां अनुकूलनं मलेशियादेशस्य अन्तः विदेशव्यापारे सफलतायाः सम्भावना वर्धयितुं शक्नोति।
ग्राहकलक्षणं वर्ज्यं च
दक्षिणपूर्व एशियायाः सांस्कृतिकरूपेण विविधः देशः मलेशियादेशः स्वस्य अद्वितीयग्राहकलक्षणैः शिष्टाचारैः च प्रसिद्धः अस्ति । व्यापारं कुर्वन् अथवा मलेशिया-ग्राहकैः सह संवादं कुर्वन् एतेषां लक्षणानाम् वर्जनानाञ्च अवगमनं महत्त्वपूर्णम् अस्ति । 1. शिष्टता : मलेशियादेशिनः सर्वेषु सामाजिकसम्बन्धेषु शिष्टतां सम्मानं च मूल्यं ददति। ग्राहकानाम् अभिवादनं "महोदय" इत्यादीनां समुचितानाम् उपाधिनां उपयोगेन, उष्णतया अभिवादनं कर्तुं महत्त्वपूर्णम् अस्ति। "Ms" इति वा । "सेलामत पगी" (सुप्रभातम्), "सेलामत तेंगाहारी" (सुप्रभातम्), अथवा "सेलामत पेताङ्ग" (सुप्रभातम्), अथवा "सेलामत पेताङ्ग" (सुप्रभातम्) इति पारम्परिकं अभिवादनं कुर्वन्तु । 2. सामञ्जस्यम् : मलेशियादेशिनः स्वस्य व्यक्तिगतव्यावसायिकजीवनस्य अन्तः सामञ्जस्यं स्थापयितुं विश्वसन्ति। द्वन्द्वः परिहर्तव्यः, अतः चर्चायां वा वार्तायां वा शान्तं, समाहितं च भवितुं प्रशस्तम्। 3. पदानुक्रमः : मलेशिया-समाजस्य विशेषतः व्यावसायिक-परिवेशेषु पदानुक्रम-संरचना महत्त्वपूर्णा अस्ति । सभासु वा प्रस्तुतिषु वा वरिष्ठतायाः अधिकारस्य च सम्मानः अपेक्षितः भवति। 4. सम्बन्धाः : मलेशियादेशस्य ग्राहकैः सह कार्यं कुर्वन् विश्वासाधारितसम्बन्धनिर्माणं अत्यावश्यकम्। नेटवर्किंग् इवेण्ट् व्यावसायिकविषयेषु चर्चां कर्तुं पूर्वं व्यक्तिगतस्तरस्य सम्पर्कं स्थापयितुं उत्तमाः अवसराः प्रददति। 5. समयपालनम् : यद्यपि मलेशियादेशीयाः सामान्यतया केषाञ्चन पाश्चात्यसंस्कृतीनां तुलने समयनिर्धारणस्य विषये शिथिलाः भवन्ति तथापि अद्यापि भवतः मलेशियादेशस्य समकक्षानां समयस्य सम्मानस्य चिह्नरूपेण व्यावसायिकनियुक्तिषु समयपालनं महत्त्वपूर्णम् अस्ति। 6.समुचितं परिधानम् : मलेशियादेशस्य उष्णजलवायुः अस्ति किन्तु व्यावसायिकपरिवेशेषु ग्राहकानाम् साक्षात्कारे मामूली परिधानं महत्त्वपूर्णम् अस्ति। पुरुषाः शर्टं दीर्घपैन्टं च धारयेयुः, स्त्रियः तु स्कन्धं आच्छादयित्वा वस्त्रवस्तूनि प्रकाशयितुं परिहरन् विनयशीलं वेषं धारयितुं उपदिश्यन्ते 7.संवेदनशील विषयाः:तथापि विश्वस्य अनेकाः संस्कृतिः, मलेशिया-ग्राहकैः सह वार्तालापस्य समये केचन वर्जितविषयाः सन्ति येषां परिहारः करणीयः।एतेषु धर्मः,जातिः,राजनीतिः,तथा राजपरिवारस्य आलोचना अपि अन्तर्भवति।सदैव संलग्नतां कुर्वन् सांस्कृतिकसंवेदनशीलतायाः विषये मनसि धारयन्तु मलयसैनग्राहकैः सह . एतानि ग्राहकविशेषतानि अवगत्य प्रासंगिकशिष्टाचारस्य पालनम् मलेशियाग्राहकैः सह प्रभावीसम्बन्धं पोषयितुं साहाय्यं करिष्यति तथा च देशे सफलव्यापारव्यवहारयोः योगदानं करिष्यति।
सीमाशुल्क प्रबन्धन प्रणाली
मलेशियादेशे सीमाशुल्कप्रबन्धनव्यवस्था देशस्य सीमानियन्त्रणस्य व्यापारविनियमस्य च महत्त्वपूर्णः पक्षः अस्ति । मलेशियायाः सीमाशुल्कविभागः, यः रॉयल मलेशियन सीमाशुल्कविभागः (RMCD) इति नाम्ना प्रसिद्धः, आयातनिर्यातकानूनानां अनुपालनं सुनिश्चित्य, शुल्कं करं च संग्रहयितुं, तस्करीक्रियाकलापं निवारयितुं, वैधव्यापारस्य सुविधां च कर्तुं उत्तरदायी अस्ति मलेशियादेशे प्रवेशे वा निर्गमने वा आगन्तुकाः विमानस्थानकेषु, समुद्रबन्दरेषु, स्थलसीमासु वा आप्रवासन-सीमाशुल्क-प्रक्रियाभिः अवश्यं गन्तव्याः । अत्र स्मर्तव्याः केचन प्रमुखाः बिन्दवः सन्ति- 1. दस्तावेजीकरणम् : न्यूनतमं षड्मासानां वैधतायुक्तानि पासपोर्ट् इत्यादीनि वैधयात्रादस्तावेजानि वहन्तु। आगन्तुकानां भ्रमणस्य उद्देश्यस्य आधारेण वीजा अथवा कार्यानुज्ञापत्रम् इत्यादीनि अतिरिक्तदस्तावेजानि प्रदातव्यानि भवेयुः । 2. निषिद्धवस्तूनाम् : अवैधमादकद्रव्याणि, शस्त्राणि/अग्निबाणानि, नकलीवस्तूनि, विलुप्तप्रजातीनां उत्पादानाम् (पशुभागाः), अश्लीलसामग्री/सामग्री इत्यादीनां सहितं कतिपयानां वस्तूनाम् मलेशियाप्रवेशं निर्गमनं वा सख्यं निषिद्धं भवति निषिद्धवस्तूनाम् पूर्णसूचया परिचिताः भवन्तु कस्यापि कानूनी विषयस्य परिहाराय। 3. शुल्कमुक्तभत्ता : यात्रिकाः मलेशियादेशे स्वस्य वासस्य दीर्घतायाः आधारेण वस्त्रं, इलेक्ट्रॉनिक्सं, इत्रं/प्रसाधनसामग्रीमद्य/तम्बाकूउत्पाद इत्यादीनां व्यक्तिगतवस्तूनाम् विशिष्टशुल्कमुक्तभत्तां प्राप्तुं अर्हन्ति। 4. सीमाशुल्कघोषणा : मलेशियादेशे आगच्छन्तः सर्वेषां मालानाम् शुल्कमुक्तभत्तां अतिक्रम्य घोषयन्तु। तत् न कृत्वा दण्डः वा मालस्य जब्धः वा भवितुम् अर्हति । 5. मुद्राघोषणा : मलेशियादेशे यत् विदेशीयमुद्रा आनेतुं शक्यते तस्य सीमा नास्ति किन्तु आगमन/प्रस्थानसमये USD 10k तः अधिकराशिः अवश्यमेव घोषितव्या। 6. नियन्त्रितपदार्थाः : यदि भवान् नियन्त्रितपदार्थाः (उदा., ओपिओइड्स्) युक्तानि औषधनिर्देशयुक्तानि औषधानि वहति तर्हि सीमाशुल्कनिरीक्षणस्थानेषु कानूनीजटिलतानां परिहाराय यात्रायाः पूर्वं स्वचिकित्सकात् आवश्यकानि कागदपत्राणि/प्रमाणपत्राणि प्राप्नुवन्तु। 7.स्मार्ट ट्रैवलर प्रोग्रामः : कुआलालम्पुरस्य पेनाङ्गस्य च प्रमुखेषु विमानस्थानकेषु स्वचालितद्वारद्वारा शीघ्रं निकासी इच्छन्तः नित्यं यात्रिकाणां कृते पूर्वं ऑनलाइन पञ्जीकरणं कृत्वा MyPASS प्रणाल्यां नामाङ्कनं कर्तुं शक्नुवन्ति। मलेशियादेशस्य सीमाशुल्कविनियमानाम् मार्गदर्शिकानां च पालनम् महत्त्वपूर्णं यत् प्रवेशनिर्गमनप्रक्रिया सुचारुरूपेण भवति। देशस्य नियमानाम् अवगतिः भवतः भ्रमणकाले किमपि दण्डं वा विलम्बं वा परिहरितुं साहाय्यं करिष्यति।
आयातकरनीतयः
विश्वव्यापारसङ्गठनस्य (WTO) सदस्यत्वेन मलेशियादेशः उदार आयातनीतिं अनुसरति । अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनं विदेशीयनिवेशानां आकर्षणं च अस्य देशस्य उद्देश्यम् अस्ति । परन्तु आयातितवस्तूनाम् उपरि केचन सीमाशुल्काः कराः च आरोपिताः सन्ति । मलेशियादेशे आयातकरसंरचना सामञ्जस्यपूर्णप्रणाली (HS) संहितासु आधारिता अस्ति, येषु उत्पादानाम् वर्गीकरणं भिन्नवर्गेषु भवति । आयातितस्य वस्तुनः एच् एस कोडस्य आधारेण शुल्कदराणि भिन्नानि भवन्ति । सामान्यतया मलेशियादेशः एड् वैलोरेम् शुल्कं प्रयोजयति, यस्य गणना देशे आगमनसमये वस्तुनः घोषितमूल्यस्य प्रतिशतरूपेण भवति । आयातशुल्कं ०% तः ५०% पर्यन्तं भवितुम् अर्हति, यत्र औसतं ६% परिमितं भवति । परन्तु कतिपयेषु उत्पादेषु उद्योगेषु वा विशिष्टानि दराः भिन्नाः भवितुम् अर्हन्ति । आयातशुल्कस्य अतिरिक्तं मलेशियादेशः आयातितवस्तूनाम् उपरि विक्रयकरः, सेवाकरः इत्यादयः अन्यकराः अपि आरोपयति । विक्रयकरः ५% तः १०% पर्यन्तं उत्पादवर्गाणाम् आधारेण भिन्न-भिन्न-दरैः गृह्यते । आयातसम्बद्धविशिष्टसेवासु सेवाकरः आरोपितः भवति । स्थानीयनिर्माणं प्रोत्साहयितुं आयातितवस्तूनाम् उपरि निर्भरतां न्यूनीकर्तुं मलेशियादेशेन स्थानीयोद्योगैः प्रयुक्तानां कच्चामालस्य अथवा भागानां शुल्कमुक्तिः अथवा न्यूनीकरणं इत्यादीनि विविधानि प्राधान्यनीतीनि कार्यान्वितानि सन्ति एतेषां नीतीनां उद्देश्यं घरेलु-उत्पादनस्य समर्थनं, प्रतिस्पर्धा-वर्धनं च भवति । उल्लेखनीयं यत् मुक्तव्यापारसम्झौतैः (FTAs) मलेशियादेशस्य आयातनीतिषु अपि प्रभावः कृतः, येषां देशैः सह FTA स्थापिता अस्ति, तेषां शुल्कं न्यूनीकृत्य अथवा समाप्तं कृत्वा। उदाहरणार्थं आसियान-मुक्तव्यापारक्षेत्रस्य (AFTA) सम्झौतानां अन्तर्गतं तथा आसियान-चीन-फ्टीए अथवा मलेशिया-जापान-आर्थिकसाझेदारी-सम्झौता इत्यादीनां द्विपक्षीय-फ्टीए-सम्झौतानां अन्तर्गतम्; सहभागिराष्ट्रानां मध्ये न्यूनशुल्कदराणि प्रयुक्तानि भवन्ति । निष्कर्षतः यद्यपि विश्वव्यापी अन्येषां केषाञ्चन देशानाम् अपेक्षया मलेशियादेशः तुल्यकालिकरूपेण न्यूनसरासरी आयातशुल्कदरेण अन्तर्राष्ट्रीयव्यापारस्य समर्थनं करोति; अद्यापि विविधान् उत्पादवर्गान् समाविष्टान् एच् एस कोडानाम् आधारेण सीमाशुल्कं गृह्णाति । समग्रतया, मलेशियादेशे किमपि आयातं कर्तुं पूर्वं आधिकारिकस्रोतानां माध्यमेन सीमाशुल्कविनियमानाम् किमपि परिवर्तनं अद्यतनं भवितुं सल्लाहः भवति।
निर्यातकरनीतयः
मलेशियादेशेन मालव्यापारस्य नियमनार्थं वैश्विकविपण्ये निष्पक्षप्रतिस्पर्धां सुनिश्चित्य व्यापकनिर्यातकरनीतिः कार्यान्विता अस्ति । देशः स्थानीयोद्योगानाम् प्रचारार्थं, घरेलुविपण्यस्य रक्षणार्थं, सार्वजनिकव्ययस्य राजस्वं च जनयितुं विशिष्टनिर्यातवस्तूनाम् करं गृह्णाति अस्याः नीतेः अन्तर्गतं मलेशियादेशः कतिपयेषु प्रकारेषु मालेषु निर्यातशुल्कं आरोपयति ये सामरिकदृष्ट्या महत्त्वपूर्णाः इति मन्यन्ते अथवा घरेलु अर्थव्यवस्थायां महत्त्वपूर्णः प्रभावः भवति एतेषु काष्ठं, ताडतैलं, रबरं, खनिजं च इत्यादीनि प्राकृतिकसंसाधनानि सन्ति । मालस्य प्रकारस्य मूल्यस्य च आधारेण दराः भिन्नाः भवन्ति । यथा, काष्ठनिर्यातस्य जातिवर्गीकरणं, संसाधितकाष्ठोत्पादानाम् प्रकारस्य च आधारेण भिन्नाः करदराः भवन्ति । तथैव कच्चा ताडतैलं (CPO), परिष्कृतताडतैलं (RPO) इत्यादीनि ताडतैलपदार्थानि अपि भिन्न-भिन्न-सम्मत-सूत्राणाम् आधारेण निर्यातशुल्कं वहन्ति अपि च, मलेशियादेशः परिवर्तनशीलविपण्यस्थितेः आर्थिकलक्ष्यस्य वा प्रतिक्रियारूपेण अस्थायीरूपेण निर्यातशुल्कं वा शुल्कं वा आरोपयितुं शक्नोति । एतेषां उपायानां उद्देश्यं मूल्यानि आन्तरिकरूपेण स्थिरीकर्तुं वा यत्र आवश्यकं तत्र स्थानीयापूर्तिं सुरक्षितं कर्तुं वा। उल्लेखनीयं यत् मलेशिया आसियान मुक्तव्यापारक्षेत्रं (AFTA) तथा पार-प्रशांतसाझेदारीसम्झौता (TPPA) इत्यादीनां विविधक्षेत्रीयमुक्तव्यापारसम्झौतानां भागः अस्ति। एते सम्झौताः भागीदारदेशैः आरोपितान् आयातशुल्कान् समाप्त्य न्यूनीकृत्य वा कतिपयेषु निर्यातितवस्तूनाम् प्राधान्यं प्रदास्यन्ति । सारांशेन मलेशियादेशस्य निर्यातकरनीतिः सामरिकक्षेत्राणां रक्षणं प्रति केन्द्रितं भवति तथा च समुचितविनियमानाम् माध्यमेन अन्तर्राष्ट्रीयदायित्वैः सह घरेलुआवश्यकतानां सन्तुलनं भवति। अन्तर्राष्ट्रीयव्यापारसम्बन्धेषु निष्पक्षतां सुनिश्चित्य स्थायि-आर्थिकविकासस्य प्रवर्धनार्थं सर्वकारः एतासां नीतीनां निरन्तरं समीक्षां करोति ।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
मलेशियादेशः स्वस्य सशक्तनिर्यात-उद्योगस्य कृते प्रसिद्धः अस्ति तथा च निर्यातितवस्तूनाम् गुणवत्तां, सुरक्षां, वैधानिकं च सुनिश्चित्य एकां सुदृढं निर्यातप्रमाणीकरणव्यवस्थां स्थापितवती अस्ति देशः भिन्न-भिन्न-उत्पाद-वर्गाणाम् आधारेण विविध-प्रकारस्य निर्यात-प्रमाणपत्राणि प्रदाति । मलेशियादेशे एकं महत्त्वपूर्णं निर्यातप्रमाणपत्रं मलेशियादेशस्य बाह्यव्यापारविकासनिगमेन (MATRADE) निर्गतं उत्पत्तिप्रमाणपत्रं (CO) अस्ति । एतत् दस्तावेजं मलेशियादेशात् निर्यातितानां उत्पादानाम् उत्पत्तिं सत्यापयति तथा च ते देशस्य अन्तः एव उत्पादिताः, निर्मिताः, संसाधिताः वा इति प्रमाणं ददाति । सीओ निर्यातकानां व्यापारप्रोत्साहनस्य दावान् कर्तुं साहाय्यं करोति, यथा मुक्तव्यापारसम्झौतानां अन्तर्गतं प्राधान्यशुल्कदराणि। सीओ इत्यस्य सङ्गमेन अन्येषु आवश्यकेषु निर्यातप्रमाणपत्रेषु हलालप्रमाणीकरणं, उत्तमनिर्माणप्रथा (जीएमपी) प्रमाणीकरणं च अन्तर्भवति । मलेशिया मुस्लिमबहुलदेशः इति कारणेन हलाल-प्रमाणित-उत्पादानाम् उपरि बलं ददाति यतः इस्लामिक-आहार-कायदानानां अनुपालनं सुनिश्चितं करोति । एतत् प्रमाणीकरणं खाद्यपदार्थानाम् निर्माणे, निबन्धनप्रक्रियायां च विशिष्टधार्मिकआवश्यकतानां अनुपालनं करोति इति गारण्टीं ददाति । अपि च, औषधानि, सौन्दर्यप्रसाधनानि च इत्यादयः उद्योगाः जीएमपी-मानकानां पालनम् कुर्वन्ति येन तेषां उत्पादाः उपभोगाय वा उपयोगाय वा सुरक्षिताः सन्ति इति सुनिश्चितं भवति । जीएमपी प्रमाणीकरणं दर्शयति यत् कम्पनयः अन्तर्राष्ट्रीयगुणवत्तामानकानां पूर्तिं कुर्वन्ति कठोरनिर्माणप्रथानां अनुसरणं कुर्वन्ति। ताडतैलं वा काष्ठं वा इत्यादीनां कृषिजन्यपदार्थानाम् कृते महत्त्वपूर्णप्रमाणपत्रेषु क्रमशः स्थायिताडतैलप्रमाणीकरणं (MSPO) तथा वनप्रबन्धकपरिषदः (FSC) प्रमाणीकरणं च अन्तर्भवति एते प्रमाणपत्राणि एतेषु उद्योगेषु पर्यावरणसंरक्षणप्रयत्नानाम् प्रचारं कुर्वन्तः स्थायिनिर्माणप्रथानां प्रमाणीकरणं कुर्वन्ति । तदतिरिक्तं, मलेशियायाः विद्युत्-इलेक्ट्रॉनिक-उद्योगाय अन्तर्राष्ट्रीय-विद्युत्-तकनीकी-आयोग-प्रणाली-अनुरूपता-परीक्षणाय, विद्युत्-उपकरणानाम् प्रमाणीकरणाय च (IECEE CB Scheme), खतरनाक-पदार्थानां प्रतिबन्ध-निर्देशः (RoHS), अथवा अपशिष्ट-विद्युत्-इलेक्ट्रॉनिक-उपकरण-निर्देशः (WEEE) इत्यादीनां अन्तर्राष्ट्रीय-मानकानां अनुपालनस्य आवश्यकता वर्तते . एते प्रमाणपत्राणि निर्माणप्रक्रियाणां समये खतरनाकपदार्थानां विषये पर्यावरणसंरक्षणमार्गदर्शिकानां सह विद्युत्घटकानाम् उपयोगेन सह सम्बद्धानां उत्पादसुरक्षापरिपाटनानां गारण्टीं ददति। निष्कर्षतः, मलेशियादेशे उत्पादस्य उत्पत्तिं सुनिश्चित्य प्रमाणपत्रात् आरभ्य धार्मिकापेक्षाणां अथवा अन्तर्राष्ट्रीयगुणवत्तामानकानां पालनं प्रमाणयन्तः प्रमाणपत्राणि यावत् विभिन्नक्षेत्रेषु निर्भरं निर्यातप्रमाणीकरणस्य विस्तृतश्रेणी अस्ति एते प्रमाणीकरणानि न केवलं वैश्विकग्राहकानाम् आत्मविश्वासं वर्धयन्ति अपितु अन्तर्राष्ट्रीयविपण्ये विश्वसनीयनिर्यातकत्वेन मलेशियादेशस्य स्थितिं सुदृढां कुर्वन्ति।
अनुशंसित रसद
दक्षिणपूर्व एशियायां स्थितः मलेशियादेशः द्रुतगत्या वर्धमानः अर्थव्यवस्था, समृद्धः रसद-उद्योगः च अस्ति । अत्र मलेशियादेशे काश्चन अनुशंसिताः रसदसेवाः आधारभूतसंरचना च सन्ति । 1. पोर्ट् क्लाङ्ग् : मलेशियादेशस्य व्यस्ततमं बन्दरगाहत्वेन पोर्ट् क्लाङ्ग् अन्तर्राष्ट्रीयव्यापारस्य प्रमुखद्वाररूपेण कार्यं करोति । सामरिकस्थानेन आधुनिकसुविधाभिः च अत्र कुशलं ट्रांसशिपमेण्ट् सेवाः प्राप्यन्ते । बन्दरगाहस्य बहुविधाः टर्मिनल्-स्थानानि सन्ति, ये विविध-माल-प्रकार-प्रकार-नियन्त्रणं कर्तुं समर्थाः सन्ति, यथा पात्राणि, बल्क-वस्तूनाम्, तैलस्य प्रेषणं च । 2. कुआलालम्पुर-अन्तर्राष्ट्रीयविमानस्थानकं (KLIA) : KLIA इति प्राथमिकं विमानस्थानकं मलेशियादेशस्य राजधानीनगरस्य कुआलालम्पुरस्य सेवां ददाति । दक्षिणपूर्व एशियायाः व्यस्ततमेषु विमानस्थानकेषु अन्यतमम् अस्ति, विमानमालवाहनस्य महत्त्वपूर्णं केन्द्रं च अस्ति । केएलआईए नाशवन्तवस्तूनाम्, एक्स्प्रेस् कूरियरसेवानां च कृते विशेषक्षेत्रैः सह अत्याधुनिकमालवाहनसुविधाः प्रदाति । 3. मार्गपरिवहनम् : मलेशियादेशे विस्तृतं मार्गजालम् अस्ति यत् देशस्य प्रायद्वीपक्षेत्रस्य अन्तः प्रमुखनगराणि औद्योगिकक्षेत्राणि च सीमापारं च थाईलैण्ड्, सिङ्गापुर इत्यादिभिः समीपस्थदेशैः सह संयोजयति एतत् जालम् मलेशियादेशस्य अन्तः ततः परं च मालस्य कुशलं स्थलपरिवहनं सुलभं करोति । 4. रेलजालम् : मलेशियादेशस्य राष्ट्रियरेलव्यवस्था देशस्य विभिन्नेषु क्षेत्रेषु यात्रिकाणां मालवाहनस्य च सेवां प्रदाति । रेलमार्गेण मालवाहनसेवा व्यापारिणः दीर्घदूरेषु अधिककिफायतीरूपेण बृहत्मात्रायां मालस्य स्थानान्तरणं कर्तुं शक्नुवन्ति । 5. मुक्तव्यापारक्षेत्राणि (FTZs): मलेशियादेशेन अनेकाः मुक्तव्यापारक्षेत्राणि स्थापितानि सन्ति ये शिथिलतां प्राप्तानां सीमाशुल्कविनियमानाम् अथवा करप्रोत्साहनानाम् कारणेन महत्त्वपूर्णनिर्यातघटकैः अथवा अन्तर्राष्ट्रीयआयात/निर्यातमात्राभिः सह निर्माणे वा व्यापारक्रियाकलापैः सम्बद्धानां कम्पनीनां कृते अनुकूलव्यापारस्थितयः प्रदास्यन्ति। 6.गोदामसुविधाः : बन्दरगाहाः विमानस्थानकानि च इत्यादीनां मूलरसदसंरचनानां अतिरिक्तं सम्पूर्णे मलेशियादेशे बहवः निजीगोदामसुविधाः उपलभ्यन्ते येन भण्डारणस्य आवश्यकताः कुशलतापूर्वकं नियन्त्रिताः भवन्ति तथा च ई-वाणिज्यमञ्चानां वा अन्यखुदरामार्गेण वा मालस्य घरेलुबाजारस्य समये वितरणार्थं सुलभतां सुनिश्चित्य। 7.प्रौद्योगिकी-अनुमोदनम् : मलेशिया-सर्वकारः इलेक्ट्रॉनिक-कस्टम-निकासी-प्रणाली (ई-कस्टम्स्) तथा ट्रैकिंग-प्रणाली इत्यादीनां प्रौद्योगिकी-समाधानानाम् माध्यमेन स्वस्य रसद-क्षेत्रस्य अन्तः डिजिटलीकरण-उपक्रमानाम् प्रचारं करोति, येन माल-वाहनस्य वास्तविक-समय-दृश्यतां, सुव्यवस्थित- सीमाशुल्क-प्रक्रियाः च प्रदाति 8. तृतीयपक्षीयरसद (3PL) प्रदातारः : मलेशियादेशे विविधाः स्थानीयाः अन्तर्राष्ट्रीयाः च 3PL प्रदातारः कार्यं कुर्वन्ति, येषु गोदाम, परिवहनं, सूचीप्रबन्धनं, सीमाशुल्कदलाली, वितरणसेवा च सहितं व्यापकं रसदसमाधानं प्रदत्तं भवति। विश्वसनीयेन 3PL प्रदातृणा सह संलग्नता व्यावसायिकानां आपूर्तिशृङ्खलानां अनुकूलनार्थं साहाय्यं कर्तुं शक्नोति। सारांशेन मलेशियादेशस्य रसद-उद्योगः पोर्ट् क्लाङ्ग-नगरे बन्दरगाह-सुविधाः, केएलआइए-नगरे विमान-माल-सेवाः, भू-परिवहनार्थं सुसम्बद्धाः मार्ग-रेल-जालम् इत्यादीनां विश्वसनीयसेवानां श्रेणीं प्रदाति अन्तर्राष्ट्रीयव्यापारसुविधायै एफटीजेड्; आधुनिकगोदामसुविधाः; सर्वकारसमर्थिताः डिजिटलीकरणस्य उपक्रमाः; तथा मलेशियादेशे संचालितानाम् अथवा मलेशियादेशेन सह व्यापारं कुर्वतां व्यवसायानां विविधरसदआवश्यकतानां समर्थनार्थं अनुभविनां 3PL प्रदातृणां उपलब्धता।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

मलेशिया, दक्षिणपूर्व एशियायां सशक्त अर्थव्यवस्थायाः सामरिकस्थानस्य च विकासशीलदेशत्वेन, व्यापाराणां कृते अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारप्रदर्शनानि च प्रदाति एते मञ्चाः स्थानीय-अन्तर्राष्ट्रीय-क्रेतृभ्यः संयोजयितुं, उत्पादानाम् सेवानां च स्रोतः, संजालं, सम्भाव्यसाझेदारी-अन्वेषणस्य च अवसरान् प्रदास्यन्ति । अत्र मलेशियादेशस्य केचन महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः व्यापारमेलाश्च सन्ति । 1. मलेशिया विदेशव्यापार विकास निगम (MATRADE): MATRADE इति मलेशियादेशस्य राष्ट्रियव्यापारप्रवर्धनसंस्था अस्ति, या मलेशियादेशस्य निर्मातृणां उत्पादानाम् अन्तर्राष्ट्रीयरूपेण निर्यातने सहायतां करोति । मलेशियादेशस्य आपूर्तिकर्तानां वैश्विकक्रेतृणां च मध्ये व्यावसायिकविकासस्य सुविधायै व्यापारमिशनं, व्यापारमेलनकार्यक्रमाः, संगोष्ठीः, कार्यशालाः, प्रदर्शनी च इत्यादीनां विविधानां आयोजनानां आयोजनं करोति 2. अन्तर्राष्ट्रीयस्रोतकार्यक्रम (INSP) प्रदर्शनी : १. इयं प्रदर्शनी MATRADE इत्यस्य INSP कार्यक्रमस्य अन्तर्गतं आयोजिता अस्ति यत् मलेशिया-निर्यातकान् अन्तर्राष्ट्रीय-आयातकैः सह सम्बध्दयति ये विभिन्नेषु उद्योगेषु यथा खाद्य-पेयम् इत्यादीनां गुणवत्तापूर्ण-मलेशिया-उत्पादानाम् अन्वेषणं कुर्वन्ति जीवनशैली & सजावट; चलनं; सौन्दर्य एवं स्वास्थ्यसेवा; विद्युत एवं इलेक्ट्रॉनिक्स; निर्माणसामग्री; furniture & furnishings. 3. आसियान सुपर 8 प्रदर्शनी : १. आसियान सुपर ८ एकः वार्षिकः व्यापारप्रदर्शनः अस्ति यः निर्माणं, अभियांत्रिकी, ऊर्जादक्षताक्षेत्रेषु केन्द्रितः अस्ति तथा च हरितप्रौद्योगिकीविकासविषये सम्मेलनानि इत्यादीनि अन्ये प्रमुखाः उद्योगकार्यक्रमाः समाविष्टाः सन्ति प्रदर्शनी विश्वस्य प्रमुखाः उद्योगक्रीडकाः सहितं आसियानदेशानां ठेकेदाराः, विकासकाः, निर्मातारः च एकत्र आनयन्ति। 4. MIHAS (मलेशिया अन्तर्राष्ट्रीय हलाल शोकेस): . MIHAS वैश्विकरूपेण बृहत्तमेषु हलाल-केन्द्रित-प्रदर्शनेषु अन्यतमम् अस्ति यत् खाद्य-पेय-सहितं हलाल-उत्पादानाम् सेवानां च प्रचारं कर्तुं केन्द्रीक्रियते; व्यक्तिगत-परिचर्या-उत्पादाः; औषधानि; विश्वव्यापी विभिन्नदेशेभ्यः इस्लामिकवित्तम् । 5. मलेशियाई फर्निचर एक्स्पो (MAFE): . MAFE स्थानीय-फर्निचर-निर्मातृणां कृते स्वस्य शिल्प-प्रदर्शनस्य मञ्चं प्रदाति, तथैव मलेशिया-देशे उत्पादितानां उच्च-गुणवत्ता-युक्तानां फर्निचर-वस्तूनाम् इच्छन्तानाम् अन्तर्राष्ट्रीय-क्रेतृणां आकर्षणं करोति 6. अन्तर्राष्ट्रीयसौन्दर्यप्रदर्शनम् (IBE): IBE व्यावसायिकानां उपभोक्तृणां च कृते स्किनकेयर उत्पादाः, सौन्दर्यप्रसाधनब्राण्ड्/सेवाः सहितं नवीनतमसौन्दर्यप्रवृत्तिः प्रदर्शयति। एषा प्रदर्शनी सौन्दर्य-उद्योगस्य अन्तः स्थानीय-अन्तर्राष्ट्रीय-क्रेतारः सम्बध्दयति । 7. मलेशिया अन्तर्राष्ट्रीय आभूषणमेला (MIJF): एमआईजेएफ एकः प्रसिद्धः आभूषणव्यापारमेला अस्ति यस्मिन् रत्नाः, हीराः, मोती, सुवर्णं, रजतसामग्री इत्यादीनां विस्तृतश्रेणीं प्रदर्शयति यत् स्थानीय-अन्तर्राष्ट्रीय-आभूषण-विक्रेतारः अपि च गुणवत्तापूर्ण-आभूषणं इच्छन्तः क्रेतारः आकर्षयन्ति 8. खाद्य एवं होटल मलेशिया (FHM): . एफएचएम मलेशियादेशस्य बृहत्तमः खाद्य-आतिथ्य-व्यापारप्रदर्शनः अस्ति यः खाद्यसेवा, होटेल-आपूर्ति, आतिथ्य-प्रौद्योगिकी-क्षेत्रेषु व्यवसायान् पूरयति । मलेशियादेशस्य खाद्यपदार्थानाम् अथवा होटेलसाधनसमाधानं वा अन्विष्यमाणानां अन्तर्राष्ट्रीयक्रेतृणां कृते अवसरान् प्रदाति । एते मलेशियादेशे महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रयणमार्गाणां प्रदर्शनीनां च कतिचन उदाहरणानि सन्ति ये विविधानि उत्पादानि सेवाश्च इच्छन्तः वैश्विकक्रेतारः आकर्षयन्ति। एते मञ्चाः व्यवसायान् साझेदारी अन्वेष्टुं, मलेशियातः गुणवत्तापूर्णवस्तूनि/सेवाः स्रोतः कर्तुं, सीमापारसहकार्यं प्रवर्धयितुं च प्रचुरान् अवसरान् प्रददति।
मलेशियादेशे सामान्यतया प्रयुक्ताः अनेकाः अन्वेषणयन्त्राणि सन्ति येषां उपरि जनाः विविधप्रयोजनार्थं अवलम्बन्ते । एते अन्वेषणयन्त्राणि व्यक्तिभ्यः सूचनां, वेबसाइट्, चित्राणि, भिडियो, इत्यादीनि बहु किमपि अन्वेष्टुं साहाय्यं कुर्वन्ति । अधः मलेशियादेशस्य केचन लोकप्रियाः अन्वेषणयन्त्राणि तेषां तत्सम्बद्धजालस्थलस्य URL-सहितं सन्ति: 1. गूगल - https://www.google.com.my मलेशियादेशे अपि विश्वे सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रं गूगलः इति निःसंदेहम् । एतत् उपयोक्तुः अनुकूलं अन्तरफलकं प्रदाति तथा च उपयोक्तुः प्रश्नाधारितं सटीकं प्रासंगिकं च परिणामं प्रदाति । 2. बिंग - https://www.bing.com/?cc=my मलेशियादेशिनः प्रयुक्ताः अन्यत् लोकप्रियं अन्वेषणयन्त्रं बिङ्ग् इति । इदं स्वस्य एल्गोरिदम् इत्यस्य उपयोगं कृत्वा जालसन्धानपरिणामान् प्रतिबिम्ब-वीडियो-अन्वेषणादिविशेषताभिः सह प्रदाति । 3. याहू - https://my.yahoo.com मलेशियादेशे अपि याहू अन्वेषणस्य उपयोगः बहुधा भवति । एतत् व्यापकं जाल-अन्वेषण-अनुभवं प्रदाति तथा च वार्ता, ईमेल-सेवा, प्रवृत्ति-विषयाणि इत्यादीनि विशेषतानि अपि प्रदाति । 4. डकडकगो - https://duckduckgo.com/?q=%s&t=hf&va=m&ia=web#/ DuckDuckGo अन्वेषणकाले उपयोक्तृदत्तांशं न अनुसृत्य अथवा व्यक्तिगतसूचनाः न संग्रह्य पारम्परिकसन्धानयन्त्राणां गोपनीयताकेन्द्रितविकल्परूपेण स्वं प्रस्तुतं करोति 5. इकोसिया - https://www.ecosia.org/ . जलवायुपरिवर्तनसम्बद्धानां उपयोक्तृणां कृते पर्यावरणसचेतनविकल्परूपेण इकोसिया स्वस्य राजस्वस्य भागं विश्वव्यापीरूपेण वृक्षरोपणं प्रति दानं करोति यदा उपयोक्तारः स्वमञ्चे अन्वेषणं कुर्वन्ति 6. Ask.com - http://www.ask.com/ . Ask.com इत्यनेन उपयोक्तारः अन्वेषणपट्टिकायां विशिष्टानि कीवर्डाः निवेशयितुं न अपितु प्रत्यक्षतया प्रश्नान् पृच्छितुं शक्नुवन्ति; एतत् समाचारशीर्षकाणि, स्थानीयव्यापारसूची च सहितं विविधानि श्रेणीनि प्रदाति । 7. बैडु (百度) - http://www.baidu.my यद्यपि मुख्यतया चीनी-उन्मुखं भवति तथापि चीनदेशस्य वार्तालेखानां वा चीनसम्बद्धानां वैश्विकघटनानां वा विषये विस्तृतसूचीबद्धचीनीसामग्रीउपलब्धतायाः कारणात् अद्यापि मलेशियादेशस्य चीनीभाषिभिः बैडु इत्यस्य व्यापकरूपेण उपयोगः भवति एतानि मलेशियादेशे सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि कतिचन एव सन्ति । यद्यपि गूगलः अधिकांशस्य कृते गन्तुं विकल्पः अस्ति तथापि प्रत्येकं अन्वेषणयन्त्रं भिन्नानि विशेषतानि उपयोक्तृअनुभवं च प्रदाति, अतः व्यक्तिगतप्राथमिकतानां आवश्यकतानां च आधारेण तान् अन्वेष्टुं योग्यम् अस्ति

प्रमुख पीता पृष्ठ

मलेशियादेशे मुख्याः पीतपृष्ठनिर्देशिकाः ये विभिन्नेषु उद्योगेषु व्यापकव्यापारसूचीं प्रदास्यन्ति ते सन्ति : 1. पीतपृष्ठानि मलेशिया : मलेशियायाः पीतपृष्ठानां आधिकारिकजालस्थले सम्पूर्णे देशे व्यवसायानां सेवानां च अन्वेषणीयनिर्देशिका प्रदत्ता अस्ति। तेषां जालपुटं www.yellowpages.my इत्यत्र प्राप्तुं शक्नुवन्ति । 2. सुपर पेज्स् मलेशिया : सुपर पेज्स् इति अन्यत् लोकप्रियनिर्देशिका अस्ति यत्र मलेशियादेशस्य व्यवसायानां सूची अस्ति । ते उद्योगानां विस्तृतपरिधिं आच्छादयन्ति, प्रत्येकस्य सूचीकरणस्य विषये विस्तृतां सूचनां च ददति । तानि www.superpages.com.my इत्यत्र अन्तर्जालद्वारा प्राप्नुवन्ति। 3. iYellowPages: iYellowPages एकः ऑनलाइन निर्देशिका अस्ति या मलेशियादेशस्य विभिन्नकम्पनीनां सम्पर्कसूचनाः व्यावसायिकविवरणं च प्रदाति। तेषां जालपुटे वर्गानुसारं स्थानानुसारं वा अन्वेषणविकल्पाः प्राप्यन्ते, येन विशिष्टव्यापाराणां अन्वेषणं सुलभं भवति । तेषां जालपुटं www.iyp.com.my इति पश्यन्तु। 4. FindYello: FindYello एकं स्थानीयं अन्वेषणयन्त्रं यत् उपयोक्तृभ्यः मलेशियादेशस्य विभिन्नक्षेत्रेषु व्यवसायान् अन्वेष्टुं साहाय्यं करोति। तेषां मञ्चः भवन्तं लक्षित-अन्वेषणार्थं उद्योगेन, स्थानेन, समीक्षाभिः, अधिकैः च परिणामान् छानयितुं शक्नोति । www.findyello.com/malaysia इत्यत्र FindYello इति सञ्चिकां प्राप्तुं शक्नुवन्ति । 5 .MySmartNest: MySmartNest मुख्यतया मलेशियादेशे अचलसंपत्तिप्रबन्धनसेवासु सम्पत्तिसम्बद्धसंसाधनेषु च केन्द्रितः अस्ति।ते अपार्टमेण्ट्, गृहाणि, कार्यालयानि इत्यादीनि सहितं सम्पत्तिषु व्यापकसूचीं प्रदास्यन्ति।भवन्तः तेषां वेबसाइटं www.mysmartnest.com इत्यत्र पश्यितुं शक्नुवन्ति एतानि अद्यत्वे मलेशियादेशे उपलभ्यमानाः केचन मुख्याः पीतपृष्ठनिर्देशिकाः सन्ति यत्र भवान् स्वस्य आवश्यकतानां वा रुचिनां वा आधारेण व्यवसायान् सहजतया अन्वेष्टुं शक्नोति

प्रमुख वाणिज्य मञ्च

दक्षिणपूर्व एशियायाः जीवन्तं देशं मलेशियादेशे ई-वाणिज्य-उद्योगे महती वृद्धिः अभवत् । मलेशियादेशे अनेके प्रमुखाः ई-वाणिज्यमञ्चाः कार्यं कुर्वन्ति । अत्र तेषां जालपुटैः सह केचन प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति: 1. लाजाडा मलेशिया (www.lazada.com.my): लाजाडा मलेशियादेशस्य बृहत्तमेषु लोकप्रियतमेषु च ऑनलाइन-विपण्यस्थानेषु अन्यतमम् अस्ति । अत्र इलेक्ट्रॉनिक्स, फैशन, सौन्दर्य, गृहसामग्री, इत्यादीनि विविधानि उत्पादनानि प्राप्यन्ते । 2. Shopee Malaysia (shopee.com.my): Shopee अन्यत् प्रमुखं ऑनलाइन मार्केटप्लेस् अस्ति यत् प्रतिस्पर्धात्मकमूल्येषु फैशन, इलेक्ट्रॉनिक्स, खिलौना, गृहसामग्री इत्यादीनां विविधानां श्रेणीनां प्रदाति। 3. ज़ालोरा मलेशिया (www.zalora.com.my): फैशन-उत्साहिनां लक्ष्यं कृत्वा ज़ालोरा स्थानीय-अन्तर्राष्ट्रीय-ब्राण्ड्-योः पुरुषाणां महिलानां च कृते वस्त्रस्य विस्तृतं संग्रहं प्रदाति 4. ईबे मलेशिया (www.ebay.com.my): ईबे वैश्विकरूपेण मलेशिया इत्यादिषु विभिन्नेषु देशेषु उपलब्धैः स्थानीयसंस्करणैः सह कार्यं करोति । एतत् नीलामद्वारा अथवा प्रत्यक्षक्रयणविकल्पद्वारा विविधानि उत्पादनानि प्रदर्शयति । 5. अलीबाबा समूहस्य Tmall World MY (world.taobao.com): Tmall World MY प्रतिस्पर्धात्मकमूल्येषु उत्पादानाम् विस्तृतश्रेणीं प्रदातुं चीनीयविक्रेतृणां मलेशियादेशस्य उपभोक्तृभिः सह सम्बद्धं कर्तुं केन्द्रीक्रियते। 6. Lelong.my (www.lelong.com.my): लेलॉन्ग मलेशियादेशस्य प्रमुखस्थानीय-अनलाईन-बाजारेषु अन्यतमम् अस्ति यत् इलेक्ट्रॉनिक्स, गृह-उपकरणम्, फैशन-वस्तूनाम् इत्यादिषु विविध-वर्गेषु उत्पादानाम् विशाल-चयनार्थं प्रसिद्धम् अस्ति 7. 11street (www.estreet.co.kr/my/main.do): 11street एकः ऑनलाइन-मञ्चः अस्ति यः मलेशिया-उपभोक्तृभ्यः विविधविक्रेतृभ्यः प्रतिस्पर्धात्मकमूल्यनिर्धारणेन उत्पादानाम् विस्तृतश्रेणीं प्रदाति। 8 .PG Mall(pgmall.my): मलेशियादेशे उदयमानस्थानीयई-वाणिज्यमञ्चेषु अन्यतमस्य रूपेण,PG Mall इत्यस्य उद्देश्यं आकर्षकमूल्येषु अनेकानाम् उत्पादविविधतां प्रदातुं सुविधाजनकं शॉपिंग-अनुभवं प्रदातुं वर्तते मलेशिया-विपण्ये उपलभ्यमानानां अन्येषां बहूनां उल्लेखनीयानाम् ई-वाणिज्य-मञ्चानां मध्ये एते केचन प्राथमिक-उदाहरणानि एव सन्ति । प्रत्येकं मञ्चे भिन्न-भिन्न-उपभोक्तृ-आवश्यकतानां पूर्तये स्वस्य विशिष्टानि विशेषतानि उत्पाद-प्रस्तावानि च सन्ति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

मलेशियादेशे विविधाः सामाजिकमाध्यममञ्चाः सन्ति ये संचारस्य सामुदायिकसंवादस्य च लोकप्रियसाधनरूपेण कार्यं कुर्वन्ति । अत्र मलेशियादेशे केचन सामान्यतया प्रयुक्ताः सामाजिकमाध्यममञ्चाः तेषां जालपुटपतेः सह सन्ति: 1. फेसबुक (www.facebook.com): फेसबुकः एकः वैश्विकः सामाजिकसंजालमञ्चः अस्ति यः जनान् संयोजयति, येन ते मित्रैः परिवारैः सह फोटो, विडियो, अपडेट् च साझां कर्तुं शक्नुवन्ति। 2. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्रामः एकः फोटो-वीडियो-साझेदारी-मञ्चः अस्ति यत्र उपयोक्तारः चित्राणि वा लघु-वीडियो-सहितं कैप्शन-अथवा हैशटैग्-सहितं अपलोड् कर्तुं शक्नुवन्ति । 3. ट्विटर (www.twitter.com): ट्विटर एकं सूक्ष्म-ब्लॉगिंग् साइट् अस्ति यत्र उपयोक्तारः 280 अक्षरेषु सीमितं "ट्वीट्" इति नाम्ना प्रसिद्धानि अपडेट् साझां कर्तुं शक्नुवन्ति। एतत् हैशटैग्-माध्यमेन विविधविषयेषु वास्तविकसमयसञ्चारस्य सुविधां करोति । 4. लिङ्क्डइन (www.linkedin.com): लिङ्क्डइन एकं व्यावसायिकं संजालमञ्चं वर्तते यत् व्यावसायिकव्यावसायिकानां कृते सम्बद्धं कर्तुं, उद्योगसम्बद्धसामग्री, कार्यस्य अवसरान्, व्यावसायिकसम्बन्धनिर्माणं च कर्तुं विनिर्मितम् अस्ति। 5. WhatsApp (www.whatsapp.com): WhatsApp इति सन्देशप्रसारण-अनुप्रयोगः अस्ति यत् अन्तर्जाल-सम्बद्धतायाः माध्यमेन अन्तर्राष्ट्रीय-स्तरस्य उपयोक्तृणां मध्ये पाठ-सन्देशान्, ध्वनि-सन्देशान्, आह्वानं, विडियो-कॉल-करणं च सक्षमं करोति। 6. WeChat: यदा मुख्यतया चीनदेशे उपयुज्यते परन्तु मलेशिया सहितं विश्वव्यापीरूपेण लोकप्रियतां प्राप्नोति; WeChat इत्यनेन तत्क्षणसन्देशसेवाः प्राप्यन्ते येन पाठसन्देशाः स्वर/वीडियोकॉलिंग् सक्षमाः भवन्ति तथा च अन्यविशेषताः यथा भुगतानस्थापनम् इत्यादयः। 7. टिकटोक् (https://www.tiktok.com/en/): टिकटोक् एकः प्रमुखः लघु-वीडियो-साझेदारी-मञ्चः अस्ति यः स्वस्य मनोरञ्जन-मूल्येन रचनात्मकतायाः च कृते प्रसिद्धः अस्ति यत्र उपयोक्तारः सङ्गीत-आधारित-चुनौत्यस्य अथवा प्रवृत्ति-माध्यमेन अद्वितीय-सामग्री-निर्माणं कर्तुं शक्नुवन्ति 8. यूट्यूब : यद्यपि यूट्यूब मुख्यतया "सामाजिकजालम्" इति न गण्यते तथापि मलेशियादेशिनः टिप्पण्याः सदस्यतायाः च माध्यमेन विडियो अपलोड् कर्तुं अन्यैः सामग्रीनिर्मातृभिः सह संवादं कर्तुं च अनुमतिं ददाति। 9. टेलिग्रामः : टेलिग्रामः एकः एन्क्रिप्टेड् तत्क्षणिकसन्देशप्रसारण-अनुप्रयोगः अस्ति यः गोपनीयतायां केन्द्रितः भवति तथा च असीमितदर्शकानां कृते प्रसारणार्थं चैनलानां सह 200K सदस्यानां कृते समूहचैट् इत्यादीनि सुविधानि प्रदाति। 10.Blogspot/Blogger: यद्यपि विशुद्धरूपेण सामाजिकमाध्यमानां अन्तर्गतं वर्गीकृतं न भवति तथापि Blogspot अथवा Blogger इति मलेशियादेशवासिनां कृते ब्लोग्गिंगद्वारा स्वस्य व्यक्तिगतकथाः, विचाराः, अथवा विभिन्नक्षेत्रेषु विशेषज्ञतां साझां कर्तुं लोकप्रियं मञ्चम् अस्ति। एते सामाजिकमाध्यममञ्चानां कतिचन उदाहरणानि एव सन्ति येषां सह मलेशियादेशस्य उपयोक्तारः नियमितरूपेण संलग्नाः भवन्ति । इदं महत्त्वपूर्णं यत् एतेषां मञ्चानां लोकप्रियता, उपयोगः च व्यक्तिषु तेषां प्राधान्यानां प्रयोजनानां च आधारेण भिन्नः भवितुम् अर्हति ।

प्रमुख उद्योग संघ

दक्षिणपूर्व एशियायां विविधः समृद्धः च देशः इति नाम्ना मलेशियादेशस्य अनेकाः उद्योगसङ्घाः सन्ति ये तस्य आर्थिकवृद्धौ विकासे च महत्त्वपूर्णं योगदानं ददति । अत्र मलेशियादेशस्य केचन प्रमुखाः उद्योगसङ्घाः, तेषां जालपुटैः सह सन्ति । 1. मलेशिया-होटेल्स-सङ्घः (MAH) - मलेशिया-देशे आतिथ्य-उद्योगस्य प्रतिनिधित्वं कुर्वन् प्रमुखः संघः । जालपुटम् : https://www.hotels.org.my/ 2. मलेशियन एसोसिएशन आफ् टूर एण्ड् ट्रैवल एजेण्ट् (MATTA) - मलेशियादेशे ट्रैवल एजेण्ट् तथा टूर् ऑपरेटर् इत्येतयोः हितस्य प्रतिनिधित्वं कुर्वती संस्था। जालपुटम् : https://www.matta.org.my/ 3. मलेशियानिर्मातृसङ्घः (FMM) - मलेशियादेशे विनिर्माणक्षेत्रस्य प्रतिनिधित्वं कुर्वन् एकः प्रमुखः संघः । जालपुटम् : https://www.fmm.org.my/ 4. मलेशिया-लकड़ी-परिषदः (MTC) - काष्ठ-उद्योगस्य कृते स्थायि-वन-प्रबन्धनं प्रवर्धयति, व्यापारं च वर्धयति इति एजेन्सी । जालपुटम् : http://mtc.com.my/ 5. मलेशियादेशस्य राष्ट्रिय सूचनाप्रौद्योगिकीसङ्घः (PIKOM) - मलेशियादेशस्य सूचनासञ्चारप्रौद्योगिकीकम्पनीनां कृते व्यावसायिकसङ्गठनम्। जालपुटम् : https://pikom.org.my/ 6. रियल एस्टेट् एण्ड् हाउसिंग डेवलपर्स एसोसिएशन (REHDA) - मलेशियादेशे सम्पत्तिविकासकानाम् निर्मातानां च प्रतिनिधित्वं कुर्वन् एकः संघः। जालपुटम् : https://rehda.com/ 7. इस्लामिक बैंकिंग एण्ड फाइनेंस इन्स्टिट्यूट मलेशिया (IBFIM) - इस्लामिक वित्तव्यावसायिकानां कृते शिक्षां प्रशिक्षणं च प्रदातुं प्रमुखं संस्थानम्। जालपुटम् : http://www.ibfim.com/ 8. मलेशिया-अन्तर्राष्ट्रीय-वाणिज्य-उद्योग-सङ्घः (MICCI) - व्यावसायिकानां कृते अन्तर्राष्ट्रीयव्यापारं, निवेशं, संजाल-अवकाशान् च प्रवर्धयति इति सङ्घः । जालपुटम् : http://micci.com/ 9. मलय वाणिज्यसङ्घः मलेशिया (DPMM) - मलय उद्यमिनः राष्ट्रियस्तरस्य हितस्य वकालतम् कृत्वा समर्थनं कुर्वन् एकः सङ्घः। जालपुटम् : https://dpmm.org.my/en 10. मलेशिया-वाहन-सङ्घः (MAA)- मलेशिया-देशे वाहन-क्षेत्रस्य अन्तः विकासं, विकासं, सुरक्षा-मानकान्, पर्यावरण-संरक्षणं च प्रवर्धयति इति संघः जालस्थलम् :http:///www.maa.org.my/ एतानि मलेशियादेशस्य विभिन्नानां उद्योगसङ्घानाम् कतिपयानि उदाहरणानि एव सन्ति । प्रत्येकं संघं तेषां सेवां कुर्वतां तत्तत्-उद्योगानाम् समर्थने प्रतिनिधित्वे च महत्त्वपूर्णां भूमिकां निर्वहति, यत् मलेशिया-देशस्य समग्र-आर्थिक-कल्याणस्य विकासे च योगदानं ददाति

व्यापारिकव्यापारजालस्थलानि

अत्र मलेशियादेशस्य केचन आर्थिकव्यापारजालस्थलानि स्वस्व-URL-सहितं सन्ति । 1. अन्तर्राष्ट्रीयव्यापार-उद्योगमन्त्रालयः (MITI) - www.miti.gov.my इयं आधिकारिकं सर्वकारीयजालस्थलं व्यापारनीतीनां, निवेशस्य अवसरानां, क्षेत्रविशिष्टानां च उपक्रमानाम् सूचनां ददाति । 2. मलेशिया निवेश विकास प्राधिकरण (MIDA) - www.mida.gov.my मलेशियादेशे आन्तरिकविदेशीयनिवेशान् आकर्षयितुं मिडा-संस्थायाः दायित्वम् अस्ति । तेषां जालपुटे निवेशस्य अवसरानां, प्रोत्साहनस्य, व्यावसायिकसमर्थनसेवानां च विषये व्यापकसूचनाः प्राप्यन्ते । 3. मलेशिया बाह्य व्यापार विकास निगम (MATRADE) - www.matrade.gov.my MATRADE वैश्विकविपण्येषु मलेशियादेशस्य निर्यातस्य प्रचारं करोति । वेबसाइट् निर्यातसम्बद्धानि सेवानि, विपण्यगुप्तचरप्रतिवेदनानि, सम्भाव्यक्रेतृभिः वा भागिनैः सह व्यवसायान् संयोजयितुं सहायतां च प्रदाति । 4. एसएमई निगम मलेशिया (SME Corp) - www.smecorp.gov.my लघु-मध्यम-उद्यमानां (SMEs) कृते केन्द्रीय-समन्वय-एजेन्सी-रूपेण, SME Corp उद्यमशीलता-विकास-कार्यक्रमेषु, वित्तीय-सहायता-योजनासु, कार्यशालासु, संगोष्ठीषु, संजाल-क्रियाकलापेषु च सूचनां प्रदाति 5. हलाल विकास निगम बेरहाड (एचडीसी) - www.hdcglobal.com एच् डी सी मलेशियादेशे हलाल-उद्योगस्य समग्रविकासस्य समन्वयस्य दायित्वं धारयति । तेषां जालपुटे हलाल-प्रमाणित-उत्पादाः/सेवाः अपि च अस्मिन् क्षेत्रे व्यावसायिक-मेलन-कार्यक्रमाः प्रकाशिताः सन्ति । 6. InvestKL - investkl.gov.my इन्वेस्टकेएल एकः सरकारीसंस्था अस्ति या बहुराष्ट्रीयनिगमानाम् (MNCs) कृते विशेषतया क्षेत्रीयकेन्द्रस्य अथवा मुख्यालयस्य रूपेण कुआलालम्पुरे परिचालनं स्थापयितुं इच्छन्तीनां कम्पनीनां समर्थनं प्रदाति 7. बुर्सा मलेशिया बेरहाद (बुर्सा मलेशिया) - bursamalaysia.com बुर्सा मलेशिया मलेशियादेशस्य राष्ट्रिय-शेयर-विनिमयस्थानम् अस्ति यत्र निवेशकैः स्थानीयतया अपि वैश्विकरूपेण च नियमितरूपेण इक्विटी-व्यापारः भवति; तेषां वेबसाइट् निवेशकान् मार्केट् प्रदर्शनं, सूचीबद्धकम्पनीनां सूचना इत्यादीनां विषये अद्यतनं करोति। एतानि वेबसाइट्-स्थानानि मलेशिया-देशस्य गतिशील-अर्थव्यवस्थायाः अन्तः विविधक्षेत्रेषु निवेश-अवकाशान् वा सहकार्य-संभावनान् वा इच्छन्तीनां व्यवसायानां कृते बहुमूल्यं संसाधनं प्रददति नवीनतमानां सटीकतमानां च सूचनानां कृते एतेषु जालपुटेषु प्रत्यक्षतया गमनम् अनुशंसितम् अस्ति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

वैश्विकव्यापारे महत्त्वपूर्णः खिलाडी इति मलेशियादेशस्य अनेकाः आधिकारिकजालस्थलानि सन्ति येषु व्यापारदत्तांशस्य प्रवेशः प्राप्यते । अत्र मलेशियादेशेन सह सम्बद्धाः केचन व्यापारदत्तांशप्रश्नजालस्थलाः सन्ति: 1. अन्तर्राष्ट्रीयव्यापार मलेशिया (ITM): ITM एकं व्यापकं पोर्टल् अस्ति यत् मलेशियादेशस्य अन्तर्राष्ट्रीयव्यापारसांख्यिकीयविषये सूचनां प्रदाति। अस्मिन् निर्यातः, आयातः, भुक्तिसन्तुलनं, द्विपक्षीयव्यापारदत्तांशः इत्यादयः क्षेत्राः सन्ति । भवान् एतत् जालपुटं https://www.matrade.gov.my/en/trade-statement इत्यत्र प्राप्तुं शक्नोति। 2. मलेशियायाः बाह्यव्यापारविकासनिगमः (MATRADE): MATRADE "TradeStat" इति मञ्चं प्रदाति यत्र भवान् उत्पादानाम् अथवा देशानाम् आधारेण मलेशियादेशस्य निर्यातप्रदर्शनस्य विस्तृतसूचनाः प्राप्तुं शक्नोति। एषा जालपुटे निर्यातकानां आयातकानां च कृते विपण्यविश्लेषणं, शोधप्रतिवेदनानि, व्यापारमेलनसेवाः च प्रदाति । अधिकसूचनार्थं https://www.matrade.gov.my/en/interactive-tradestat इति सञ्चिकां पश्यन्तु । 3. सांख्यिकी विभागः मलेशिया : सांख्यिकी विभागः मलेशिया विभागः स्वस्य आधिकारिकजालस्थले https://www.dosm.gov.my/v1/index.php?r=column/cdouble2&menu_id=L0pheU43NWJwRWVSZklWdzQ4TlhUUT09 इत्यत्र मालव्यापारस्य आँकडानि सहितं विविधं सांख्यिकीयदत्तांशं प्रकाशयति . 4. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः : यद्यपि केवलं मलेशियायाः कृते विशिष्टः नास्ति तथापि एषः आँकडाधारः उपयोक्तृभ्यः मलेशिया-संस्थाभिः सह अन्तर्राष्ट्रीय-वस्तु-व्यापार-साझेदारेभ्यः अथवा आयात-निर्यात-व्यवहारयोः सम्बद्धैः मलेशिया-मूल-वस्तूनाम् पृच्छितुं शक्नोति संयुक्तराष्ट्रसङ्घस्य Comtrade Database https://comtrade.un.org/ इत्यत्र प्रवेशं कुर्वन्तु । ज्ञातव्यं यत् एताः जालपुटाः विभिन्नस्तरस्य विवरणं प्रदास्यन्ति तथा च मलेशियादेशस्य अर्थव्यवस्थायाः तस्य वैश्विकसङ्गतिसम्बद्धानां व्यापारसांख्यिकीयानाम् विभिन्नपक्षेषु केन्द्रीभवन्ति। मलेशियाव्यापाराणां विषये विशिष्टप्रश्नानां विषये सटीकं अद्यतनसूचनाः प्राप्तुं उपरि प्रदत्तानां स्वस्वजालपतेः गत्वा प्रत्यक्षतया उपर्युक्तस्रोतानां अन्वेषणं कर्तुं अनुशंसितम् अस्ति

B2b मञ्चाः

मलेशियादेशे B2B (Business-to-Business) इति मञ्चानां उद्देश्यं व्यावसायिकानां मध्ये व्यापारं संचारं च सुलभं कर्तुं भवति । अत्र मलेशियादेशे केचन लोकप्रियाः B2B मञ्चाः तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. Alibaba.com.my - एषः मञ्चः मलेशियायाः व्यवसायान् वैश्विकक्रेतृभिः आपूर्तिकर्ताभिः च सह संयोजयति। एतत् विस्तृतं उत्पादं प्रदाति, व्यावसायिकसम्बन्धं वर्धयितुं विविधाः सेवाः च प्रदाति । (https://www.alibaba.com.my/) 2. TradeKey.com.my - TradeKey एकं B2B मार्केटप्लेस् अस्ति यत् मलेशिया-कम्पनीः अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बद्धतां प्राप्तुं वैश्विकरूपेण स्व-उत्पादानाम् प्रचारं कर्तुं च समर्थयति। अत्र व्यापारप्रदर्शनानि, लक्षितविज्ञापनं, व्यापारमेलनसेवाः च प्राप्यन्ते । (https://www.tradekey.com.my/) 3.MyTradeZone.com - MyTradeZone एकः ऑनलाइन B2B मार्केटप्लेसः अस्ति यत् विशेषतया मलेशिया-निर्मातृणां, आयातकानां, निर्यातकानां, वितरकानाम्, थोकविक्रेतृणां च कृते डिजाइनं कृतम् अस्ति ये वैश्विकरूपेण सम्भाव्यग्राहकानाम् अन्वेषणं कुर्वन्ति। 4.BizBuySell.com.my - BizBuySell मलेशियादेशस्य एकः प्रमुखः B2B मञ्चः अस्ति यः विद्यमानव्यापाराणां वा मताधिकारस्य क्रयण/विक्रयणं प्रति केन्द्रितः अस्ति। एतत् विभिन्नेषु उद्योगेषु विक्रयणार्थं उपलभ्यमानानाम् विभिन्नव्यापारावकाशानां सूचीं कृत्वा एकं व्यापकं निर्देशिकां प्रदाति।(https://www.bizbuysell.com.au/) 5.iTradenetworksAsiaPacific.net - iTraderNetworks आसियान-आधारितं ऑनलाइन-व्यापार-जालम् अस्ति यत् मलेशिया-सहितस्य क्षेत्रस्य अन्तः विविध-उद्योगानाम् व्यापारिणः संयोजयति 6.Go4WorldBusiness- Go4WorldBusiness मलेशिया-निर्यातकान् विश्वव्यापीरूपेण विभिन्नदेशेभ्यः अन्तर्राष्ट्रीय-आयातकानां सह सम्बद्धं कृत्वा वैश्विकमञ्चरूपेण कार्यं करोति।(https://www.go4worldbusiness.co.kr/) इदं महत्त्वपूर्णं यत् एते मञ्चाः परिवर्तनस्य अधीनाः सन्ति, अतः तेषां सह संलग्नतायाः पूर्वं भवतः विशिष्टव्यापार-आवश्यकतानां कृते तेषां विश्वसनीयतां, उपयुक्ततां च सत्यापयितुं सर्वदा सर्वोत्तमम् अस्ति
//