More

TogTok

मुख्यविपणयः
right
देश अवलोकन
कतारदेशः मध्यपूर्वे अरबद्वीपसमूहस्य ईशानतटे स्थितः लघुदेशः अस्ति । प्रायः ११,५८६ वर्गकिलोमीटर् क्षेत्रफलं विस्तृतं अस्य दक्षिणदिशि सऊदी अरबदेशः अस्ति, यदा तु त्रिभिः फारसखातेन परितः अस्ति कतारदेशः समृद्ध-इतिहासस्य संस्कृतिस्य च कृते प्रसिद्धः अस्ति । अस्य जनसंख्या प्रायः २८ लक्षं जनाः सन्ति, यत्र बृहत् प्रतिशतं विविधदेशेभ्यः प्रवासीजनाः सन्ति ये तैल-गैस-आदिषु उद्योगेषु कार्यं कर्तुं आगताः सन्ति अरबीभाषा राजभाषा, इस्लामधर्मः च प्रधानधर्मः अस्ति । प्रतिव्यक्तिं विश्वस्य सर्वाधिकधनवन्तः राष्ट्रेषु अन्यतमः इति नाम्ना कतारदेशस्य विकासः अन्तिमेषु दशकेषु तीव्रगत्या अभवत् । अस्य अर्थव्यवस्था तैलस्य प्राकृतिकगैसस्य च निर्यातस्य उपरि बहुधा निर्भरं भवति यत् अस्य सकलराष्ट्रीयउत्पादस्य महत्त्वपूर्णं भागं भवति । देशे वित्त, स्थावरजङ्गम, पर्यटन, निर्माणम् इत्यादिषु क्षेत्रेषु स्वस्य अर्थव्यवस्थायाः विविधीकरणं सफलतया कृतम् अस्ति । आकारेण लघुत्वेऽपि कतारदेशः आगन्तुकानां कृते अन्वेषणार्थं अनेकानि आकर्षणानि, स्थलचिह्नानि च प्रददाति । राजधानी-नगरे दोहा-नगरे पारम्परिकसूक-सौक-(बाजार)-सहितं आधुनिक-गगनचुंबीभवनानि सन्ति यत्र आगन्तुकाः मसालानां, वस्त्रस्य च शॉपिङ्गं कृत्वा अथवा स्थानीय-भोजनस्य आनन्दं स्वीकृत्य कतार-संस्कृतेः प्रथमतया अनुभवं कर्तुं शक्नुवन्ति अपि च कतारदेशे २०२२ तमे वर्षे फीफाविश्वकपस्य आयोजनं कृतम् यत् परम्परां आधुनिकतां च प्रतिबिम्बयन्तः प्रभावशालिनः वास्तुकलाभिः डिजाइनं कृतवन्तः क्रीडाङ्गणाः सहितं महत्त्वपूर्णाः आधारभूतसंरचनाविकासाः अभवन् देशः एजुकेशन सिटी इत्यादिभिः उपक्रमैः वैश्विकसांस्कृतिककेन्द्रं भवितुम् अपि प्रयतते – अन्तर्राष्ट्रीयशाखापरिसरस्य समूहः यत्र वेल् कॉर्नेल् मेडिसिन्-कतारः, कतारनगरस्य टेक्सास् ए एण्ड एम विश्वविद्यालयः इत्यादीनां प्रमुखसंस्थानां समूहः अस्ति तदतिरिक्तं,कतारवायुसेवा (राज्यस्वामित्वयुक्ता विमानसेवा) दोहां बहुवैश्विकगन्तव्यस्थानैः सह सम्बध्दयति येन यूरोप,अफ्रिका,अमेरिका,एशिया च मध्ये महत्त्वपूर्णं विमाननकेन्द्रं भवति शासनस्य दृष्ट्या कतार अमीर शेख तमीम बिन् हमद अल थानी इत्यस्य नेतृत्वे एकः निरपेक्षराजतन्त्रः अस्ति।सरकारः नागरिकानां जीवनस्य गुणवत्तां सुधारयितुम् उद्दिश्य समाजकल्याणकार्यक्रमेषु सह प्राकृतिकसंसाधनात् राजस्वं विविधविकासपरियोजनासु सक्रियरूपेण निवेशयति। सारांशेन कतारदेशः समृद्धः इतिहासः संस्कृतिश्च, उल्लासपूर्णः अर्थव्यवस्था, आधुनिकमूलसंरचना, दृढः अन्तर्राष्ट्रीयसम्बन्धः च अस्ति । इदं शिक्षां, संस्कृतिं,तथा च स्वस्य अद्वितीयपर्यटनक्षेत्रस्य विकासं कृत्वा विविधपरिकल्पनानां माध्यमेन वैश्विकक्षेत्रे गतिशीलक्रीडकरूपेण स्वं स्थापयति।
राष्ट्रीय मुद्रा
पश्चिम एशियायां स्थितः सार्वभौमदेशः कतारदेशः कतारस्य रियाल् (QAR) इत्यस्य मुद्रारूपेण उपयोगं करोति । कतारस्य रियाल् १०० दिर्हम् इति उपविभक्तम् अस्ति । कतारस्य रियाल् १९६६ तमे वर्षे खाड़ीरूप्यकस्य स्थाने कतारस्य आधिकारिकमुद्रा अस्ति । इदं कतार-मध्यबैङ्केन निर्गतं नियमितं च भवति, यत् घरेलु-अन्तर्राष्ट्रीय-विपण्येषु स्वस्य स्थिरतां, अखण्डतां च निर्वाहयितुम् उत्तरदायी अस्ति कतार-रियालस्य नोट्स् १, ५, १०, ५०, १००, ५०० रियाल् इति मूल्येषु आगच्छन्ति । प्रत्येकं टिप्पण्यां कतारस्य धरोहरसम्बद्धाः भिन्नाः ऐतिहासिकाः सांस्कृतिकाः वा विषयाः प्रदर्शिताः सन्ति । मुद्राणां दृष्ट्या नित्यव्यापारेषु तेषां उपयोगः सामान्यतया न भवति । अपि तु प्रायः अल्पमात्रायां समीपस्थं सम्पूर्णं रियालपर्यन्तं उपरि अधः वा गोलीकरणं भवति । कतार-रियालस्य विनिमयदरेषु विपण्यस्थितेः, विदेशीयमुद्रायाः उतार-चढावस्य च आधारेण उतार-चढावः भवति । देशस्य अन्तः अधिकृतबैङ्केषु अथवा विनिमयकार्यालयेषु अस्य आदानप्रदानं कर्तुं शक्यते । कतारस्य अर्थव्यवस्था प्रचुरभण्डारस्य कारणेन तैलस्य, गैसस्य च निर्यातस्य उपरि बहुधा अवलम्बते । फलतः वैश्विक ऊर्जामूल्यानां उतार-चढावः कतारस्य अर्थव्यवस्थां अन्येषां विदेशीयमुद्राणां विरुद्धं तस्य मुद्रायाः मूल्यं च प्रभावितं कर्तुं शक्नोति । समग्रतया कतारदेशेन स्वदेशस्य अन्तः आर्थिकस्थिरतां सुनिश्चित्य स्वकेन्द्रीकृतबैङ्कप्राधिकरणेन प्रवर्तितैः सख्तविनियमैः सह स्थिरमुद्राव्यवस्था निर्वाहिता अस्ति
विनिमय दर
कतारस्य कानूनी मुद्रा कतारस्य रियाल् (QAR) अस्ति । प्रमुखविश्वमुद्राणां अनुमानितविनिमयदराणि निम्नलिखितरूपेण सन्ति । 1 अमेरिकी डॉलर (USD) ≈ 3.64 QAR 1 यूरो (EUR) ≈ 4.30 QAR १ ब्रिटिश पाउण्ड् (GBP) ≈ ५.०७ QAR 1 जापानी येन (JPY) ≈ 0.034 QAR कृपया ज्ञातव्यं यत् एते आकङ्क्षाः अनुमानिताः सन्ति तथा च वर्तमानविपण्यस्थित्यानुसारं विनिमयदरेषु किञ्चित् भिन्नता भवितुम् अर्हति ।
महत्त्वपूर्ण अवकाश दिवस
मध्यपूर्वे स्थितः सार्वभौमदेशः कतारदेशः वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । एते उत्सवाः कतारस्य समृद्धसांस्कृतिकविरासतां इस्लामिकपरम्परासु च गभीररूपेण निहिताः सन्ति । कतारदेशस्य नागरिकैः आचरितः एकः महत्त्वपूर्णः उत्सवः राष्ट्रियदिवसः अस्ति, यः १८ दिसम्बर् दिनाङ्के आचर्यते । १८७८ तमे वर्षे अस्मिन् दिने शेख जसिम बिन् मोहम्मद अल थानी कतारराज्यस्य संस्थापकः अभवत् । अस्य ऐतिहासिकस्य आयोजनस्य स्मरणार्थं सम्पूर्णं राष्ट्रं परेड, आतिशबाजी, संगीतसङ्गीतं, पारम्परिकनृत्यं, सांस्कृतिकप्रदर्शनानि च इत्यादिभिः विविधैः क्रियाकलापैः, आयोजनैः च एकीभवति अस्मिन् कतारस्य एकता अपि च वर्षेषु प्राप्ताः उपलब्धयः अपि प्रदर्शिताः सन्ति । अन्यः महत्त्वपूर्णः अवकाशः ईद-अल्-फितरः अथवा "उपवासस्य उत्सवः" अस्ति, यः रमजानस्य समाप्तिः भवति –विश्वव्यापी मुसलमानानां कृते उपवासस्य पवित्रः मासः कतारपरिवाराः मस्जिदेषु प्रार्थनां कर्तुं एकत्र भोजनं साझां कुर्वन्ति येन एकतायाः, आध्यात्मिकभक्तिस्य मासपर्यन्तं कालपर्यन्तं कृतज्ञतायाः च उत्सवः भवति। ईद-अल्-अधा अथवा "बलिदानस्य उत्सवः" कतारदेशे मुसलमानैः आचरितः अपरः महत्त्वपूर्णः उत्सवः अस्ति । धुलहिज्जाह-मासस्य १० दिनाङ्के (इस्लामिक-पञ्चाङ्गानुसारं अन्तिमः मासः) आयोजितः अयं पैगम्बरः इब्राहिमस्य ईश्वरस्य आज्ञापालनस्य कार्यरूपेण स्वपुत्रस्य इस्माइलस्य बलिदानस्य इच्छायाः स्मरणं करोति मस्जिदेषु प्रार्थनासेवायै परिवाराः एकत्र आगत्य पशुबलिदानेषु भागं गृह्णन्ति तदनन्तरं साम्प्रदायिकभोजने भागं गृह्णन्ति । कतारदेशे २०१२ तमे वर्षे स्थापनायाः अनन्तरं फरवरीमासे प्रत्येकं द्वितीयमङ्गलवासरे क्रीडादिवसः अपि आचर्यते ।अयं राष्ट्रिया अवकाशः मैराथन्, फुटबॉलक्रीडा, उष्ट्रदौडः, समुद्रतटक्रियाकलापाः इत्यादीनां विविधक्रीडाकार्यक्रमानाम् माध्यमेन युवानां वृद्धानां च नागरिकानां मध्ये क्रीडासहभागितायाः प्रचारं करोति, यत्र शारीरिकं बलं दत्तं भवति समाजस्य अन्तः कल्याणम्। निष्कर्षतः कतारदेशः वर्षभरि अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति ये तस्याः गहनमूलसंस्कृतेः धार्मिकमूल्यानां च प्रतिबिम्बं कुर्वन्ति; राष्ट्रदिवसः अस्य ऐतिहासिकसाधनानां प्रकाशनं करोति यदा ईद-अल्-फितरः, ईद-अल्-आधा च धार्मिकभक्तिविषये बलं ददाति; अन्ततः क्रीडादिवसः स्वस्थं सक्रियं च राष्ट्रं पोषयति।
विदेशव्यापारस्य स्थितिः
मध्यपूर्वे स्थितं लघु किन्तु संसाधनसमृद्धं राष्ट्रं कतारं सुविकसितं विविधं च अर्थव्यवस्थां वर्तते, यत्र व्यापारक्षेत्रं समृद्धं भवति । देशस्य सामरिकं भौगोलिकं स्थानं अन्तर्राष्ट्रीयव्यापारमार्गेषु लाभं प्रदाति, येन वैश्विकवाणिज्ये महत्त्वपूर्णः खिलाडी अस्ति । प्राकृतिकवायुतैलस्य विशालसञ्चयस्य कारणेन कतारदेशः विश्वस्य समृद्धतमदेशेषु अन्यतमः अस्ति । एते संसाधनाः कतारस्य व्यापार-उद्योगस्य उन्नयनार्थं महत्त्वपूर्णाः अभवन्, यतः पेट्रोलियम-आधारित-उत्पादाः तस्य निर्यातस्य महत्त्वपूर्णं भागं भवन्ति । वैश्विकरूपेण एलएनजी (द्रवीकृतप्राकृतिकवायुः) निर्यातकानां शीर्षस्थानेषु अयं देशः अस्ति । ऊर्जासम्बद्धानां उत्पादानाम् अतिरिक्तं कतारदेशः रसायनानि, उर्वरकानि, पेट्रोकेमिकलानि, धातुः इत्यादीनि विविधानि वस्तूनि अपि निर्यातयति । अन्तिमेषु वर्षेषु जीवाश्म-इन्धनस्य उपरि निर्भरतां न्यूनीकर्तुं निर्यात-आधारस्य विविधीकरणे अधिकं बलं दत्तम् अस्ति । कतारः विश्वस्य अनेकदेशैः सह मुक्तव्यापारसम्झौतानां माध्यमेन अन्तर्राष्ट्रीयव्यापारसाझेदारीषु सक्रियरूपेण संलग्नः अस्ति । चीन, जापान, दक्षिणकोरिया, भारत, यूरोपीयराष्ट्रैः इत्यादिभिः प्रमुखैः क्रीडकैः सह अस्य दृढः आर्थिकसम्बन्धः अस्ति । एताः साझेदारीः कतारव्यापारिणां कृते स्वस्य विपण्यपरिधिं विस्तारयितुं व्यापारस्य नूतनमार्गान् अन्वेष्टुं च अवसरान् सुलभं कुर्वन्ति। आयातक्षेत्रं कतारस्य जीवन्तस्य निर्यात-उद्योगस्य पूरकम् अस्ति । यथा अस्य घरेलु अर्थव्यवस्था तीव्रगत्या विकसिता भवति यस्य समर्थनं फीफा विश्वकप २०२२ इत्यादिभिः आगामिक्रीडाकार्यक्रमैः अथवा शिक्षास्वास्थ्यसेवाव्यवस्थासु निवेशैः सम्बद्धैः विस्तृतैः आधारभूतसंरचनापरियोजनैः यन्त्रसाधनानाम् अथवा निर्माणसामग्रीणां माङ्गं बहुधा वर्धिता अस्ति येन पर्याप्तं आयातः अभवत् । व्यापारदत्तांशैः पुष्टिः भवति यत् कतारः मुख्यतया समीपस्थेभ्यः जीसीसीदेशेभ्यः अपि च विश्वव्यापीभ्यः अन्येभ्यः विभिन्नेभ्यः राष्ट्रेभ्यः यन्त्रसाधनानाम्, खाद्यपदार्थानाम् (यथा चावलं), रसायनानां (औषधजन्यपदार्थानां सहितं), मोटरवाहनानां/भागानाम् आयातं करोति तथा च विद्युत्साधनानाम्/इलेक्ट्रॉनिक्सस्य च। आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च सुचारुव्यापारसञ्चालनस्य सुविधां कर्तुं; कतार आधुनिकबन्दरगाहान् उन्नतरसदक्षमतां प्रदाति यस्य परिणामेण कुशलाः आयात/निर्यातनियन्त्रणप्रक्रियाः भवन्ति येषां माध्यमेन सः अनुकूलव्यापारस्थितीनां स्थापनं करोति येन बहुषु उद्योगेषु विदेशीयनिवेशप्रवाहं अधिकं आकर्षयति। समग्रतया,कतारस्य सुदृढं घरेलु अर्थव्यवस्था सामरिकव्यापारसाझेदारी, विविधनिर्यातमूलं, आधुनिकरसदसंरचना च सह मिलित्वा तस्य समृद्धव्यापारक्षेत्रे योगदानं ददाति।
बाजार विकास सम्भावना
कतारदेशे विदेशव्यापारविपण्यविकासस्य अपारक्षमता अस्ति । लघुदेशः अस्ति चेदपि अयं विश्वस्य सर्वाधिकप्रतिव्यक्तिं सकलराष्ट्रीयउत्पादानाम् एकः इति गर्वम् अनुभवति । एतत् आर्थिकबलं स्थिरता च कतारं विदेशीयनिवेशकानां कृते आकर्षकं गन्तव्यं करोति । कतारस्य एकं महत्त्वपूर्णं बलं प्राकृतिकवायुस्य विशालः भण्डारः अस्ति, येन वैश्विकरूपेण द्रवीकृतप्राकृतिकवायुस्य (LNG) बृहत्तमः निर्यातकः अभवत् एषः प्रचुरः संसाधनः व्यापारसाझेदारीणां अनेकाः अवसराः प्रददाति, यतः बहवः देशाः आयातितानां ऊर्जासंसाधनानाम् उपरि अवलम्बन्ते । तदतिरिक्तं कतारदेशः वित्त, अचलसम्पत्, पर्यटन इत्यादिषु क्षेत्रेषु निवेशं कृत्वा ऊर्जायाः परं स्वस्य अर्थव्यवस्थायाः सक्रियरूपेण विविधतां कुर्वन् अस्ति । कतारस्य व्यापारसंभावनाः वर्धयति इति अन्यत् प्रमुखं कारकं तस्य सामरिकं स्थानं अस्ति । यूरोप-एशिया-आफ्रिका-देशयोः मध्ये अरब-खाड़ी-क्षेत्रे स्थितं एतत् एतेषां विपणानाम् प्रवेशद्वाररूपेण कार्यं करोति, महाद्वीपानां मध्ये व्यापारमार्गाणां सुविधां च करोति हमद-बन्दरगाहः, हमद-अन्तर्राष्ट्रीयविमानस्थानकं च इत्यादिभिः उपक्रमैः एतस्य भौगोलिकलाभस्य लाभं ग्रहीतुं सर्वकारेण आधारभूतसंरचनाविकासे बहु निवेशः कृतः अन्तिमेषु वर्षेषु कतारदेशः विश्वव्यापीभिः विभिन्नैः देशैः सह मुक्तव्यापारसम्झौतानां (FTA) हस्ताक्षरं कृत्वा अन्तर्राष्ट्रीयव्यापारसम्बन्धानां विस्तारं कर्तुं अपि प्राथमिकताम् अददात् एते सम्झौताः शुल्कबाधां समाप्तं कुर्वन्ति अथवा महत्त्वपूर्णतया न्यूनीकरोति तथा च द्विपक्षीयव्यापारप्रवाहस्य सुविधां कुर्वन्ति । यथा, सिङ्गापुर, चीन, तुर्की, अन्यैः राष्ट्रैः सह विपण्यप्रवेशं वर्धयितुं विदेशीयनिवेशं आकर्षयितुं च मुक्तव्यापारसम्झौताः हस्ताक्षरिताः सन्ति । अपि च, कतार-देशे फीफा-विश्वकप-२०२२ इत्यादीनां प्रमुखानां अन्तर्राष्ट्रीय-कार्यक्रमानाम् आतिथ्यं भवति यत् निर्माण-सामग्री-आपूर्तिकर्तारः अथवा आतिथ्य-सेवा-प्रदातारः सहितं विभिन्नक्षेत्रेषु देशस्य सम्भाव्यव्यापार-अवकाशानां विषये वैश्विकं ध्यानं आनयन्ति कतारस्य बाह्यव्यापारविपण्यविकासाय एते कारकाः तथापि आशाजनकाः प्रतीयन्ते; अद्यापि आव्हानानि सन्ति येषां सम्बोधनं करणीयम्। एतेषु क्षेत्रीयराजनैतिकस्थिरतां आश्वासयन् बौद्धिकसम्पत्त्याधिकारस्य रक्षणं कुर्वन् निवेशकानां कृते कानूनीरूपरेखापारदर्शितां अधिकं वर्धयितुं व्यावसायिकं कर्तुं सुगमतां सूचकाङ्कक्रमाङ्कनं भवति। उपसंहाररूपेण; स्वस्य सशक्त अर्थव्यवस्थायाः सह विकसितं आधारभूतसंरचना सामरिकस्थानं प्रभावी FTA संजालं प्रचुरं संसाधनं & विविधीकरणे सततं प्रयत्नाः; कतारदेशे विदेशव्यापारबाजारविकासाय पर्याप्तं अप्रयुक्ता सम्भावना वर्तते । समीचीननीतिभिः, रणनीतीभिः, वैश्विकसाझेदारीभिः च कतारदेशः निवेशकान् आकर्षयितुं निरन्तरं शक्नोति, क्षेत्रीयवैश्विकव्यापारे च प्रमुखः खिलाडी भवितुम् अर्हति
विपण्यां उष्णविक्रयणानि उत्पादानि
कतारदेशः मध्यपूर्वे स्थितः समृद्धः विकसितः च देशः अस्ति । सशक्त अर्थव्यवस्थायाः उच्चक्रयशक्त्या च कतारविपण्यं विदेशव्यापारस्य महतीं सम्भावनां प्रददाति । कतार-विपण्यस्य कृते उत्पादानाम् चयनं कुर्वन् स्थानीय-उपभोक्तृणां प्राधान्यानि, माङ्गल्याः च विचारः अत्यावश्यकः । कतारस्य विदेशव्यापारविपण्ये उष्णविक्रयवस्तूनाम् चयनार्थं केचन युक्तयः अत्र सन्ति । 1. विलासितावस्तूनि : कतारदेशः सम्पन्नजनसङ्ख्यायाः कृते प्रसिद्धः अस्ति येषां उच्चस्तरीयकाराः, फैशनसामग्रीः, घडिकाः, आभूषणं, सौन्दर्यप्रसाधनं च इत्यादीनां विलासपूर्णवस्तूनाम् स्वादः अस्ति उच्चगुणवत्तायुक्तानि प्रीमियमब्राण्ड्-प्रस्तावः सम्भवतः विलासपूर्ण-उत्पादानाम् उपरि व्यय-प्रयोगं कर्तुम् इच्छन्तः ग्राहकाः आकर्षयिष्यति । 2. गृहोपकरणम् : द्रुतगत्या नगरीकरणेन, प्रयोज्य-आय-स्तरस्य वर्धनेन च कतार-देशे घरेलू-उपकरणानाम् आग्रहः वर्धमानः अस्ति उपभोक्तृणां आवश्यकतानां पूर्तये स्थायित्वं वर्धयन्तः रेफ्रिजरेटर्, वातानुकूलकाः, वाशिंग मशीन् इत्यादीनां ऊर्जा-कुशल-उपकरणानाम् उपरि ध्यानं दत्तव्यम्। 3. स्वास्थ्यं कल्याणं च उत्पादाः : यथा यथा वैश्विकरूपेण स्वास्थ्य-चेतना वर्धते तथा तथा कतार-देशस्य जनाः अपि फिटनेस-क्रियाकलापयोः कल्याण-प्रवृत्तिषु च अधिका रुचिं लभन्ते। एतेन जैविकखाद्यपदार्थानाम् अथवा आहारपूरकस्य परिचयस्य अवसरः प्राप्यते ये स्वस्थजीवनं प्रवर्धयन्ति। 4. प्रौद्योगिकी-उपकरणम् : कतार-बाजारेण प्रौद्योगिकी-सञ्चालित-उपकरणानाम् यथा स्मार्टफोन-टैब्लेट्, स्मार्ट-घटिका-इत्यस्य अपि च स्मार्ट-प्रकाशः अथवा सुरक्षा-उपकरणम् इत्यादिषु गृह-स्वचालन-प्रणालीषु महती रुचिः प्रदर्शिता अस्ति प्रतिस्पर्धात्मकमूल्यनिर्धारणेन सह नवीनतमविशेषतानां सुनिश्चित्य टेक्-सवी-शॉपिङ्ग्-कर्तृणां मध्ये कर्षणं प्राप्तुं साहाय्यं करिष्यति । 5. खाद्यपदार्थाः : अस्य निवासिनः मध्ये सांस्कृतिकवैविध्यस्य कारणात् ये विश्वस्य विभिन्नभागेभ्यः आगच्छन्ति तेषां मध्ये प्रतिवर्षं कतारदेशं गच्छन्तीनां पर्यटकानां वर्धमानसङ्ख्यायाः सह मिलित्वा एशियादेशेभ्यः विदेशीयमसालानां वा मसालानां वा विशेषपेयानां इत्यादीनां अन्तर्राष्ट्रीयखाद्यपदार्थानाम् आग्रहः उत्पद्यते यूरोपदेशात् । 6.Gaming consoles & entertainment products: आधुनिकमनोरञ्जनविकल्पान् इच्छन्त्याः मुख्यतया युवानां जनसंख्यायाः सह वर्चुअल् रियलिटी (VR) गियरस्य पार्श्वे प्लेस्टेशन अथवा एक्सबॉक्स इत्यादीनां गेमिंग कन्सोल्स् गृहे मनोरञ्जनात्मकक्रियाकलापानाम् इच्छुकानाम् कतारग्राहकानाम् मध्ये लोकप्रियविकल्पाः भवितुम् अर्हन्ति। 7.स्थायि उत्पादाः : कतारस्य सततविकासाय पर्यावरणसंरक्षणाय च प्रतिबद्धता नवीकरणीय ऊर्जासमाधानं, जैविकवस्त्रं, अथवा पुनःप्रयुक्तवस्तूनि इत्यादीनां पर्यावरण-अनुकूलानाम् उत्पादानाम् विदेशीयव्यापारस्य आकर्षकं विपण्यं करोति। कतार-विपण्ये प्रवेशात् पूर्वं सम्यक् विपण्यसंशोधनं महत्त्वपूर्णम् अस्ति । उपभोक्तृव्यवहारस्य प्राधान्यानां च विश्लेषणं, प्रतिस्पर्धाविश्लेषणं, नियामकवातावरणं च अस्मिन् अत्यन्तं आशाजनकविदेशव्यापारबाजारे सफलं उत्पादचयनं प्रवेशं च सुनिश्चित्य महत्त्वपूर्णाः कदमाः सन्ति
ग्राहकलक्षणं वर्ज्यं च
आधिकारिकतया कतारराज्यम् इति प्रसिद्धः कतारदेशः मध्यपूर्वे स्थितः देशः अस्ति । अस्य समृद्ध-इतिहासस्य, विविधसंस्कृतेः, उल्लासपूर्ण-अर्थव्यवस्थायाः च कृते प्रसिद्धम् अस्ति । कतारदेशस्य ग्राहकैः सह व्यवहारं कुर्वन् तेषां विशिष्टग्राहकलक्षणं सांस्कृतिकं वर्जना च मनसि स्थापयितुं महत्त्वपूर्णम् अस्ति। ग्राहकस्य लक्षणम् : १. 1. आतिथ्यम् : कतारदेशस्य जनाः उष्णसत्कारस्य कृते प्रसिद्धाः सन्ति । ते व्यक्तिगतसम्बन्धानां मूल्यं ददति, अन्यैः सह सम्बन्धं निर्मातुं च आनन्दं लभन्ते । 2. पदानुक्रमस्य सम्मानः : कतारसंस्कृतौ पदानुक्रमस्य प्रबलः सम्मानः अस्ति, अतः प्रथमं वरिष्ठसदस्यान् सम्बोधयितुं अधिकारस्य आदरं च दर्शयितुं महत्त्वपूर्णम्। 3. समय-चेतना : सामान्यतया सभाः समये एव भवन्ति, अतः समये भवितुं, सहमत-कार्यक्रमानाम् अनुपालनं च महत्त्वपूर्णम् अस्ति। 4. अप्रत्यक्षसञ्चारशैली : कतारदेशस्य जनाः अप्रत्यक्षसञ्चारशैल्याः प्राधान्यं ददति यत्र आलोचना वा नकारात्मकप्रतिक्रिया वा प्रत्यक्षतया न तु सूक्ष्मतया प्रसारिता भवति। सांस्कृतिक वर्जना : १. 1. वेषसंहिता : कतारसमाजः इस्लामिकपरम्पराभिः प्रभावितानां रूढिवादीनां वेषभूषामान्यतानां अनुसरणं करोति । कतारग्राहकैः सह संवादं कुर्वन् विनयशीलं वेषं धारयितुं सल्लाहः दत्तः अस्ति । 2. रमजानस्य रीतिरिवाजाः : पवित्रे रमजानमासे मुसलमाना: प्रदोषात् सूर्यास्तपर्यन्तं उपवासं कुर्वन्ति; अतः उपवासिनः सम्मानं कृत्वा अस्मिन् समये व्यापारसमागमस्य समयनिर्धारणं वा दिवा प्रकाशसमये सार्वजनिकरूपेण भोजनं वा पिबनं वा अनुचितं भविष्यति। 3. सार्वजनिकरूपेण स्नेहप्रदर्शनम् : सार्वजनिकस्थानेषु विपरीतलिंगानां शारीरिकसंपर्कः परिहर्तव्यः यतः सः स्थानीयरीतिरिवाजानां विश्वासानां च विरुद्धं भवति। 4.आसनव्यवस्था: आसनव्यवस्था प्रायः सामाजिकस्थित्या वा आयुः वा निर्धारिता भवति यत्र वरिष्ठतायाः अधिकप्रतिष्ठित आसनस्थानानि प्रदत्तानि भवन्ति; अतः एतस्य पदानुक्रमस्य अवगमनेन सभायाः वा समागमस्य वा समये आदरपूर्णं अन्तरक्रियाः सुनिश्चित्य साहाय्यं कर्तुं शक्यते । निष्कर्षतः, कतारतः ग्राहकैः सह व्यवहारं कुर्वन्, समुचित अभिवादनद्वारा सम्मानं दर्शयितुं तथा च वेषसंहिता,भोजनशिष्टाचार,पदानुक्रमयोः विषये सांस्कृतिकमान्यतानां पालनम् सफलव्यापारसम्बन्धनिर्माणे बहु दूरं गमिष्यति
सीमाशुल्क प्रबन्धन प्रणाली
कतारदेशः कठोररीतिरिवाजानां, आप्रवासनियमानां च कृते प्रसिद्धः अस्ति । आगन्तुकत्वेन आगमनात् पूर्वं देशस्य सीमाशुल्कप्रक्रियाभिः नियमैः च परिचितः भवितुम् अत्यावश्यकम् । यदा भवन्तः कतारदेशम् आगच्छन्ति तदा भवन्तः Immigration & Passport Control मार्गेण गन्तुं प्रवृत्ताः भविष्यन्ति। भवतः नियोजितप्रस्थानतिथितः परं न्यूनातिन्यूनं षड्मासान् यावत् भवतः पासपोर्टः वैधः इति सुनिश्चितं कुर्वन्तु। एकदा भवन्तः आप्रवासनं स्वच्छं कृतवन्तः तदा सीमाशुल्कं प्रति गन्तुं समयः अस्ति। कतारस्य सीमाशुल्कविभागः देशे कतिपयानां वस्तूनाम् आयातस्य सख्यं नियमनं करोति । आगमनसमये सीमाशुल्कनियन्त्रणाधीनानां सर्वेषां मालानाम् घोषणं महत्त्वपूर्णम् अस्ति । मद्यं, तम्बाकूपदार्थाः, अग्निबाणं, मादकद्रव्याणि (यद्यपि न निर्धारितानि), अश्लीलचित्रम् इत्यादीनि वस्तूनि घोषितव्यानि । इदमपि महत्त्वपूर्णं यत् कतारदेशः इस्लामिकशरीयतकानूनस्य अनुसरणं करोति, तस्य रूढिवादीनां सांस्कृतिकमूल्यानि च सन्ति । अतः इस्लामिकसंस्कृतेः परम्पराणां वा प्रति आक्षेपार्हं वा अनादरपूर्णं वा वस्त्रं वहितुं वा धारयितुं वा परिहरन्तु। तदतिरिक्तं कतारदेशे औषधानि देशे आनयितुं विशिष्टानि प्रतिबन्धानि सन्ति । मादकद्रव्याणि अथवा प्रबलवेदनाशकानि इत्यादीनां केषाञ्चन औषधानां कतारप्रवेशात् पूर्वं सम्बन्धितप्रधिकारिणां पूर्वानुमोदनस्य आवश्यकता भवितुम् अर्हति । औषधं वहन्तः यात्रिकाः स्वस्य औषधस्य प्रतिलिपिं स्वेन सह वहितुं प्रशस्तम् । अपि च, कतार-प्रवेशकाले यात्रिकाः स्वस्य शुल्कमुक्तभत्तेः विषये अवगताः भवेयुः । कतारदेशे आयुः, निवासस्य स्थितिः इत्यादीनां कारकानाम् आधारेण व्यक्तितः व्यक्तिं प्रति भत्ता भिन्ना भवति । एतासां सीमां अतिक्रम्य सीमाशुल्कस्थाने दण्डः वा वस्तूनि जब्धं वा भवितुम् अर्हति । ज्ञातव्यं यत् कतारविमानस्थानकात् आगमनसमये वा प्रस्थानसमये वा यादृच्छिकसामानपरीक्षां कर्तुं सर्वकारस्य अधिकारः सुरक्षितः अस्ति; अतः सर्वेषां यात्रिकाणां एतासां प्रक्रियाणां पालनं विना किमपि प्रतिरोधं आक्षेपं वा कर्तव्यम्। निष्कर्षतः कतारस्य सीमाशुल्कप्रक्रियाणां अवगमनं सख्यं पालनं च आगन्तुकानां कानूनानां परम्पराणां च अनुपालनं सुनिश्चित्य अस्मिन् सुन्दरे देशे उपद्रवरहितप्रवेशं प्राप्तुं साहाय्यं कर्तुं शक्नोति
आयातकरनीतयः
मध्यपूर्वे स्थितः लघुदेशः कतारदेशेन देशे प्रवेशितवस्तूनाम् आयातशुल्कं करं च कार्यान्वितम् अस्ति । करनीतेः उद्देश्यं व्यापारस्य नियमनं, घरेलु-उद्योगानाम् रक्षणं, राष्ट्रस्य कृते राजस्वं च जनयितुं वर्तते । कतारदेशे आयातकरस्य दराः मालस्य प्रकारस्य, तेषां वर्गीकरणस्य च आधारेण भिन्नाः भवन्ति । खाद्यपदार्थाः औषधानि च इत्यादीनां केषाञ्चन आवश्यकवस्तूनाम् करदराणि न्यूनानि वा शून्यानि वा भवितुम् अर्हन्ति येन तस्य नागरिकानां कृते किफायतीत्वं सुलभता च सुनिश्चिता भवति । परन्तु मद्यं, तम्बाकू-उत्पादाः, केचन इलेक्ट्रॉनिक-वस्तूनि च इत्यादीनि विलासिनीवस्तूनि अत्यधिकं सेवनं निरुत्साहयितुं अधिकं करं आकर्षयितुं शक्नुवन्ति । अपि च कतारदेशः आयातितवस्तूनाम् मूल्याधारितं सीमाशुल्कं आरोपयति । मूल्यवर्धितकरः (VAT) सम्प्रति १०% इति निर्धारितः अस्ति । आयातकाः समीचीनकरार्थं सीमाशुल्कनिकासीप्रक्रियायाः समये स्वस्य मालस्य वास्तविकमूल्यं घोषयितुं बाध्यन्ते । तदतिरिक्तं कतारदेशे प्रवेशं कुर्वतां कतिपयेषु उत्पादवर्गेषु विशिष्टविनियमाः प्रवर्तन्ते । यथा - कठोरसुरक्षापरिपाटानां कारणेन अग्निबाणस्य, गोलाबारूदस्य च आयाते प्रतिबन्धाः सन्ति । निर्यातकाः एतादृशानां वस्तूनाम् प्रेषणात् पूर्वं एतासां मार्गदर्शिकानां समीक्षां कर्तुं सल्लाहं ददति। ज्ञातव्यं यत् कतारः खाड़ीसहकारपरिषदः (GCC) सदस्यः अस्ति, यस्मिन् षट् अरबदेशाः सन्ति, येषां एकीकृतः सीमाशुल्कसङ्घः अस्ति । अयं संघः सदस्यदेशेषु अतिरिक्तशुल्कं शुल्कं वा न आरोपयित्वा मालस्य स्वतन्त्रगतिः सुलभं करोति । अपि च कतारदेशेन विश्वव्यापीरूपेण विभिन्नैः राष्ट्रैः सह अन्तर्राष्ट्रीयव्यापारसम्बन्धं प्रवर्धयन्तः विविधाः क्षेत्रीयव्यापारसम्झौताः हस्ताक्षरिताः सन्ति । एतेषु सम्झौतेषु भागीदारदेशेभ्यः विशिष्टवस्तूनाम् उपरि शुल्कस्य न्यूनीकरणस्य अथवा प्राधान्यव्यवहारस्य प्रावधानाः सन्ति । निष्कर्षतः कतारः मुख्यतया आयातितवस्तूनाम् प्रकारस्य मूल्यस्य च आधारेण आयातकरं प्रवर्तयति यत् प्रचलितानां अन्तर्राष्ट्रीयमानकानां अनुरूपं भवति । आयातकाः स्वउत्पादानाम् अस्मिन् राष्ट्रे निर्यातं कुर्वन्तः एतेषां नियमानाम् विषये अवगताः भवेयुः येन स्थानीयकायदानानां प्रभावीरूपेण अनुपालनं भवति।
निर्यातकरनीतयः
कतारदेशः विश्वव्यापारसङ्गठनस्य (WTO) सदस्यः भूत्वा निर्यातशुल्कनीतिषु कतिपयानि मार्गदर्शिकानि अनुसरति । देशस्य निर्यातशुल्कं मुख्यतया निर्यातितवस्तूनाम् प्रकृतेः आधारेण भवति तथा च घरेलु उद्योगानां रक्षणं, आर्थिकवृद्धिं प्रवर्धयितुं, अन्तर्राष्ट्रीयव्यापारसम्बन्धं वर्धयितुं च उद्दिश्यते प्रथमं कतारदेशः अधिकांशेषु उत्पादेषु सामान्यनिर्यातशुल्कं न आरोपयति । एषा नीतिः व्यावसायिकान् बाधान् न्यूनीकृत्य प्रतिस्पर्धां वर्धयित्वा अन्तर्राष्ट्रीयव्यापारे प्रवृत्तुं प्रोत्साहयति । परन्तु विशिष्टक्षेत्राणि वा मालाः वा विशिष्टनिर्यातशुल्कं प्रतिबन्धं वा धारयितुं शक्नुवन्ति । एतेषु पेट्रोलियम-पेट्रोलियम-आधारित-उत्पादाः सन्ति, यतः कतार-देशः द्रवीकृत-प्राकृतिक-वायुस्य (LNG) विश्वस्य बृहत्तमेषु निर्यातकेषु अन्यतमः अस्ति । वैश्विकविपण्यस्थितेः, सर्वकारीयविनियमानाञ्च आधारेण निर्यातशुल्कं भिन्नं भवितुम् अर्हति । अपि च कतारदेशेन २०१९ तः मूल्यवर्धितकर (VAT) प्रणाली कार्यान्विता अस्ति ।वैट् देशस्य अन्तः मालस्य सेवानां च आयातस्य आपूर्तिस्य च उपरि अप्रत्यक्षकरः भवति यद्यपि वैट् मुख्यतया निर्यातस्य अपेक्षया घरेलु उपभोगं प्रत्यक्षतया प्रभावितं करोति तथापि अन्तर्राष्ट्रीयबाजारेषु मूल्यनिर्धारणप्रतिस्पर्धां परोक्षरूपेण प्रभावं कर्तुं शक्नोति । अन्तिमेषु वर्षेषु कतारदेशः विजन २०३० इत्यादिभिः विविधैः उपक्रमैः तैल-गैस-तः परं स्व-अर्थव्यवस्थायाः विविधीकरणाय सक्रियरूपेण कार्यं कुर्वन् अस्ति ।अस्याः दृष्टेः भागत्वेन पर्यटनं, वित्तं, शिक्षा इत्यादीनां क्षेत्राणां प्रवर्धनेन हाइड्रोकार्बन-निर्यातस्य उपरि निर्भरतां न्यूनीकर्तुं प्रयत्नाः कृताः सन्ति , रसदः, प्रौद्योगिकी - येषां तेषां उद्योगानां विशिष्टनिर्यातानां कृते स्वकीयाः करनीतयः भवितुम् अर्हन्ति । यद्यपि प्रत्येकस्य उद्योगस्य विशिष्टविवरणानि अस्मिन् सीमितशब्दगणनायाः अन्तः परिभाषितुं न शक्यन्ते; कतारतः निर्यातं कर्तुं इच्छुकव्यापाराणां कृते महत्त्वपूर्णं यत् ते सीमाशुल्कविभागैः अथवा कानूनीविशेषज्ञैः इत्यादिभिः प्रासंगिकैः प्राधिकारिभिः सह परामर्शं कुर्वन्तु ये स्वस्य उत्पादस्य अथवा क्षेत्रस्य आवश्यकतायाः आधारेण करनीतीनां विषये सटीकसूचनाः प्रदातुं शक्नुवन्ति। समग्रतया,कतारः निर्यातवस्तूनाम् कृते अपेक्षाकृतं अनुकूलं करव्यवस्थां निर्वाहयति, पेट्रोलियम उत्पाद इत्यादीनां कतिपयानां विनियमितवस्तूनाम् अतिरिक्तं,तथा च आर्थिकविविधीकरणं प्रवर्धयन् विदेशीयनिवेशं प्रोत्साहयति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
आधिकारिकतया कतारराज्यम् इति प्रसिद्धः कतारदेशः मध्यपूर्वे स्थितः देशः अस्ति । सुदृढ अर्थव्यवस्थायुक्तं सम्पन्नराष्ट्रत्वेन कतारदेशः वैश्विकव्यापारे महत्त्वपूर्णः खिलाडी अभवत्, विभिन्नदेशेभ्यः विविधवस्तूनि निर्यातयति च । स्वस्य उत्पादानाम् गुणवत्तां अनुपालनं च सुनिश्चित्य कतारदेशः निर्यातप्रमाणीकरणप्रक्रियायाः सख्तं अनुसरणं करोति । कतारदेशे निर्यातप्रमाणीकरणस्य निरीक्षणं वाणिज्य-उद्योगमन्त्रालयः (MoCI), कतारसङ्घः इत्यादिभिः अनेकैः सर्वकारीयसंस्थाभिः क्रियते । निर्यातकानां विदेशेषु स्ववस्तूनि निर्यातयितुं पूर्वं विशिष्टविनियमानाम् प्रक्रियाणां च पालनम् आवश्यकम् अस्ति । प्रथमं निर्यातकानां कृते MoCI इत्यस्य निर्यातविकासप्रवर्धनविभागे पञ्जीकरणं करणीयम्। तेषां स्वकम्पन्योः विषये विस्तृतसूचनाः प्रदातुं आवश्यकाः सन्ति, यत्र स्वामित्वविवरणं, व्यावसायिकक्रियाकलापविवरणं, यदि प्रयोज्यम् अस्ति तर्हि निर्माणक्षमता इत्यादयः सन्ति तदतिरिक्तं निर्यातकानां कृते मन्त्रालयात् आयातकनिर्यातकसङ्केतस्य (IEC) सङ्ख्यां प्राप्तुं आवश्यकम् अस्ति । एषः अद्वितीयः कोडः अन्तर्राष्ट्रीयव्यापारव्यवहारेषु सम्बद्धानां व्यक्तिगतव्यापाराणां पहिचाने सहायकः भवति । अपि च निर्यातकैः स्व उद्योगक्षेत्रस्य आधारेण प्रासंगिकैः प्राधिकारिभिः वा संस्थाभिः वा आरोपितानां उत्पादविशिष्टविनियमानाम् अपि अनुपालनं करणीयम् । क्षणिक: 1. खाद्यपदार्थाः : खाद्यसुरक्षाविभागः एतेषां निर्यातानाम् नियमनं करोति तथा च खाद्यसुरक्षायाः गुणवत्तायाश्च विशिष्टानि मानकानि निर्धारयति। 2. रसायनम् : रसायनविभागः सुनिश्चितं करोति यत् रासायनिकाः उत्पादाः स्थानीयस्वास्थ्यपर्यावरणमान्यतान् पूरयन्ति। 3. इलेक्ट्रॉनिक्सः : मानकानां मापनविज्ञानस्य सामान्यसङ्गठनम् इलेक्ट्रॉनिकवस्तूनाम् निर्यातस्य मार्गदर्शिकाः प्रदाति। एकदा उत्पादप्रकारस्य अथवा उद्योगक्षेत्रस्य आवश्यकतायाः आधारेण सम्बन्धितप्राधिकारिभ्यः सर्वाणि आवश्यकप्रमाणपत्राणि प्राप्तानि भवन्ति - अनुरूपताप्रमाणपत्राणि वा विश्लेषणप्रतिवेदनानि वा - निर्यातकाः वाणिज्यिकचालानानि, पैकिंगसूचीः, उत्पत्तिप्रमाणपत्राणि (COO) इत्यादीनां दस्तावेजीकरणेन सह अग्रे गन्तुं शक्नुवन्ति, ये करिष्यन्ति उभयान्तेषु सीमाशुल्कनिष्कासनप्रक्रियासु आवश्यकाः भवेयुः। निष्कर्षतः कतारतः मालस्य निर्यातार्थं विशिष्टोद्योगैः वा निर्यातितैः उत्पादैः वा सम्बद्धानि आवश्यकप्रमाणपत्राणि प्राप्तुं MoCI इत्यादिभिः सरकारीसंस्थाभिः निर्धारितसम्बद्धविनियमानाम् अनुपालनस्य आवश्यकता वर्तते।
अनुशंसित रसद
मध्यपूर्वे स्थितः देशः कतारदेशः कुशलपरिवहनवितरणसेवानां इच्छुकव्यापाराणां व्यक्तिनां च कृते विविधाः रसदस्य अनुशंसाः प्रदाति 1. बन्दरगाहाः विमानस्थानकानि च : १. कतारदेशे अनेके बन्दरगाहाः सन्ति ये तस्य रसद-उद्योगस्य प्रमुखद्वाररूपेण कार्यं कुर्वन्ति । दोहा-बन्दरगाहः देशस्य बृहत्तमः समुद्रबन्दरः अस्ति, यत्र विभिन्नानां अन्तर्राष्ट्रीयगन्तव्यस्थानानां कृते उत्तमं संपर्कं प्राप्यते । तदतिरिक्तं हमद-अन्तर्राष्ट्रीयविमानस्थानकं वैश्विकरूपेण व्यस्ततमेषु विमानस्थानकेषु अन्यतमम् अस्ति, यत् कुशलमालनियन्त्रणसेवाः प्रदाति, कतारं च अनेकवैश्विकगन्तव्यस्थानैः सह सम्बद्धं करोति 2. मुक्तव्यापारक्षेत्राणि : १. कतारदेशे बहुविधमुक्तव्यापारक्षेत्राणि (FTZs) सन्ति यत्र व्यवसायाः करमुक्तेः, शिथिलविनियमानाञ्च लाभं प्राप्नुवन्ति । एतादृशः एकः एफटीजेड् कतारमुक्तक्षेत्रप्राधिकरणः (QFZA) अस्ति, यः रसददक्षतां वर्धयितुं अत्याधुनिकमूलसंरचना, सुव्यवस्थिताः सीमाशुल्कप्रक्रियाः च प्रदाति 3. आधारभूतसंरचना विकासः : १. कतारसर्वकारेण स्वस्य वर्धमानस्य रसदक्षेत्रस्य समर्थनार्थं विश्वस्तरीयमूलसंरचनानां विकासे बहु निवेशः कृतः अस्ति । अस्मिन् उन्नतयातायातप्रबन्धनव्यवस्थाभिः सह आधुनिकमार्गजालम् अन्तर्भवति, येन घरेलु-अन्तर्राष्ट्रीय-स्तरयोः मालस्य सुचारु-प्रवाहः भवति । 4. रसदकम्पनयः : १. कतारदेशे अनेकाः अन्तर्राष्ट्रीयरसदकम्पनयः कार्यं कुर्वन्ति ये मालवाहनप्रवाहनम्, गोदामम्, पैकेजिंग्, सीमाशुल्कनिष्कासनं, वितरणप्रबन्धनम् इत्यादीनां व्यापकसेवानां प्रदानं कुर्वन्ति एतेषां कम्पनीनां विभिन्नेषु उद्योगेषु विविधप्रकारस्य मालवाहनस्य अनुभवः अस्ति । 5. ई-वाणिज्य समाधानम् : १. विश्वव्यापीरूपेण ई-वाणिज्यस्य लोकप्रियतायाः वर्धनेन कतारदेशे अस्मिन् क्षेत्रे अपि पर्याप्तवृद्धिः अभवत् । अनेकाः स्थानीयवितरणसेवाप्रदातारः देशस्य अन्तः विश्वसनीयवितरणविकल्पान् इच्छन्तीनां ऑनलाइनविक्रेतृणां ग्राहकानाञ्च कृते विशेषरूपेण अनुकूलितं विशेषं ई-वाणिज्यसमाधानं प्रदास्यन्ति 6. सीमाशुल्क प्रक्रियाः : १. आयात/निर्यातप्रक्रियाणां प्रभावीरूपेण सुव्यवस्थितीकरणाय कतार सीमाशुल्केन ASYCUDA World (Automated System for Customs Data) इत्यादीनां उन्नतविद्युत्प्रणाल्याः कार्यान्वयनम् अस्ति । एते डिजिटलमञ्चाः शुल्कवर्गीकरणप्रक्रियासु पारदर्शितायाः सहायतां कुर्वन्तः सीमाशुल्कघोषणानां सहजतया ऑनलाइन प्रस्तुतीकरणस्य सुविधां कुर्वन्ति। 7.मूलसंरचना परियोजनाः : १. फीफा विश्वकप २०२२ इत्यादीनां प्रमुखानां आयोजनानां सज्जतां दृष्ट्वा कतारदेशः आधारभूतसंरचनापरियोजनासु बहुधा निवेशं कुर्वन् अस्ति । एतेषु परियोजनासु रसदनिकुञ्जानां, विशेषगोदामानां, बहुविधपरिवहनसमाधानस्य च विकासः अन्तर्भवति, येन देशस्य रसदक्षमता अधिकं सुदृढं भवति निष्कर्षतः कतारः कुशलपरिवहनवितरणसेवानां इच्छुकव्यापाराणां व्यक्तिनां च कृते रसदसिफारिशानां विस्तृतश्रेणीं प्रदाति। उत्तमबन्दरगाहैः विमानस्थानकैः, मुक्तव्यापारक्षेत्रैः, उन्नतमूलसंरचनाभिः, प्रतिष्ठितैः रसदकम्पनीभिः, ई-वाणिज्यसमाधानैः, सुव्यवस्थितैः सीमाशुल्कप्रक्रियाभिः, तथा च सततं आधारभूतसंरचनापरियोजनाभिः सह कतारः सुचारुरूपेण अन्तर्राष्ट्रीयव्यापारसञ्चालनार्थं अनुकूलं वातावरणं प्रदाति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

मध्यपूर्वस्य लघुः तथापि महत्त्वपूर्णः देशः कतारः अन्तर्राष्ट्रीयक्रेतृणां आकर्षणे, क्रयणार्थं मार्गानाम् विकासे च महत्त्वपूर्णं प्रगतिम् अकरोत् सामरिकस्थानेन, उल्लासित-अर्थव्यवस्थायाः, निवेश-अनुकूल-नीतिभिः च कतार-देशः स्थानीय-अन्तर्राष्ट्रीय-व्यापाराणां कृते व्यापारे संलग्नतायाः अनेकाः अवसराः प्रददाति कतारदेशे अन्तर्राष्ट्रीयक्रयणस्य एकः प्रमुखमार्गः कतारसर्वकारीयसंस्थाभिः सह साझेदारीद्वारा अस्ति । एताः संस्थाः प्रायः आधारभूतसंरचनाविकासः, निर्माणं, स्वास्थ्यसेवासेवाः, परिवहनं च इत्यादीनां विविधपरियोजनानां निविदां निर्गच्छन्ति । क्रयणस्य उत्तरदायी केचन प्रमुखाः सरकारीसंस्थाः अशघल् (लोकनिर्माणप्राधिकरणम्), कताररेलवेकम्पनी (कताररेल), हमदचिकित्सानिगमः च सन्ति अपि च, कतारदेशे वैश्विकरूपेण मान्यताप्राप्ताः अनेकाः प्रदर्शनयः व्यापारप्रदर्शनानि च सन्ति ये सम्भाव्यक्रेतृभ्यः उत्पादानाम् सेवानां च प्रदर्शनार्थं मञ्चरूपेण कार्यं कुर्वन्ति एकः प्रमुखः कार्यक्रमः अस्ति "मेड इन कतार" इति प्रदर्शनी यत् प्रतिवर्षं दोहा प्रदर्शनी-सम्मेलन-केन्द्रे आयोजिता भवति । एषा प्रदर्शनी विनिर्माणं, कृषिः, प्रौद्योगिकी-उद्योगाः इत्यादिषु क्षेत्रेषु स्थानीयनिर्मित-उत्पादानाम् प्रचारार्थं केन्द्रीभूता अस्ति । अन्यः उल्लेखनीयः कार्यक्रमः परियोजना कतारप्रदर्शनी अस्ति या कतारबाजारे प्रवेशं कर्तुम् इच्छन्तीनां स्थानीयसप्लायरानाम् अन्तर्राष्ट्रीयकम्पनीनां च आकर्षणं करोति। एषा प्रदर्शनी निर्माणसामग्री & उपकरणं, भवनप्रौद्योगिकी & स्वचालनप्रणाली इत्यादिषु क्षेत्रेषु केन्द्रीभूता अस्ति। तदतिरिक्तं,कतार "कतार अन्तर्राष्ट्रीय खाद्य महोत्सव" इत्यादीनां आयोजनानां मेजबानी करोति यत् स्थानीयान् अन्तर्राष्ट्रीयान् खाद्यसप्लायरान् एकत्र आनयति,पाकविविधतां प्रवर्धयति,तथा च F&B क्षेत्रस्य अन्तः सम्भाव्यक्रेतृभिः सह सम्बद्धतां प्राप्तुं मार्गं प्रदाति। अपि च,कतारद्वारा आयोजितः आगामिः फीफा विश्वकपः 2022 विविध-उद्योगेभ्यः उत्पादानाम् आवश्यकतां विद्यमानस्य अपार-मूल-संरचना-विकासस्य प्रेरणाम् अयच्छत्।Thus,कतर-निर्माण-शिखर-सम्मेलन-भविष्य-अन्तःस्थः 2021-इत्येतत् आर्किटेक्ट्,आपूर्तिकर्ता,क्रेतारः सहितं वास्तुकाराः,आपूर्तिकर्ताः,क्रेतारः सहितं विशेषतया अचल-संपत्ति-विकास-उद्योगस्य अन्तः नेटवर्किंग्-अवकाशान् प्रदाति वैश्विकरूपेण निर्णायकं व्याख्यानम्। एतेषां प्रदर्शनीनां अतिरिक्तं,कतार चैम्बर-एकः प्रभावशाली व्यापारिकः संगठनः-नियमितरूपेण सम्मेलनानि,संगोष्ठीम्,केन्द्रित-मेलनानि आयोजयति यत् तेषां क्षितिजं विस्तृतं कर्तुं इच्छन्तीनां कम्पनीनां मध्ये व्यावसायिक-सम्बन्धं निर्माय स्थानीय/विदेशीय-उद्यमिनां एकत्र आनयति।QNB वार्षिक लघु-मध्यम-उद्यम सम्मेलनम् एकः मञ्चः अस्ति यः अन्तर्राष्ट्रीय-आपूर्तिकर्तान्/ कतारस्य लघुमध्यमउद्यमैः सह व्यवसायाः। अपि च व्यावसायिकव्यवहारस्य सुविधायै विविधाः ऑनलाइन-मञ्चाः, मोबाईल-अनुप्रयोगाः च विकसिताः सन्ति । एतेषु मञ्चेषु व्यवसायाः क्रेतृभिः सह सम्पर्कं कर्तुं, स्वस्य उत्पादानाम्/सेवानां प्रदर्शनं कर्तुं, ऑनलाइन-सौदानां वार्तायां च अनुमतिं ददति । केचन प्रमुखाः उदाहरणानि कतारव्यापारनिर्देशिका (QBD) वेबसाइट्, मोबाईल एप् च सन्ति, यत्र कम्पनयः स्वप्रोफाइलं पञ्जीकरणं कृत्वा सम्भाव्यक्रेतृभिः सह सम्बद्धं कर्तुं शक्नुवन्ति । निष्कर्षतः,कतारः सरकारीसंस्थाभिः सह साझेदारीद्वारा अन्तर्राष्ट्रीयक्रयणस्य अनेकमार्गान् प्रदाति,मूलसंरचनापरियोजनानां निविदाः,तथा च प्रदर्शनीषु & व्यापारप्रदर्शनेषु भागं गृह्णाति।एतेषां चैनलानां माध्यमेन,व्यापाराः आकर्षककतारबाजारे टैपं कर्तुं शक्नुवन्ति तथा च विविधउद्योगानाम् क्रेतृभिः सह फलदायीसम्बन्धं स्थापयितुं शक्नुवन्ति . भौतिकघटनानां माध्यमेन वा डिजिटलमञ्चानां माध्यमेन वा,कतारः स्वस्य वैश्विकं उपस्थितिं विस्तारयितुम् इच्छन्तीनां व्यवसायानां कृते प्रचुरं अवसरं प्रदाति।
कतारदेशे जनाः सामान्यतया स्वस्य ऑनलाइन-अन्वेषणार्थं विविधानि अन्वेषणयन्त्राणि उपयुञ्जते । अत्र कतारदेशस्य केचन लोकप्रियाः अन्वेषणयन्त्राणि तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. गूगल - www.google.com.qa कतारदेशे अपि वैश्विकरूपेण सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रं गूगलः इति निःसंदेहम् । अत्र जालसन्धानं, चित्रसन्धानं, मानचित्रं, इत्यादीनि विविधानि विशेषतानि प्राप्यन्ते । 2. याहू - qa.yahoo.com याहू इति अन्यत् लोकप्रियं अन्वेषणयन्त्रं कतारदेशे बहवः उपयुज्यन्ते । एतत् वार्ता-अद्यतन-समारोहैः, ईमेल-सेवाभिः, अन्यैः विशेषताभिः सह अन्वेषण-परिणामान् प्रदाति । 3. बिंग - www.bing.com.qa बिङ्ग् इति माइक्रोसॉफ्ट-संस्थायाः अन्वेषणयन्त्रम् अस्ति यत् कतारदेशे केचन उपयोक्तारः अपि आकर्षयति । अस्मिन् जालपरिणामानि अपि च चित्राणि, भिडियो च अन्वेषणं प्रस्तुतं भवति । ४ .क्वान्त - www.qwant.com Qwant इति गोपनीयताकेन्द्रितं अन्वेषणयन्त्रं यस्य उद्देश्यं उपयोक्तृक्रियाकलापं वा व्यक्तिगतदत्तांशं वा अनुसरणं विना निष्पक्षपरिणामान् प्रदातुं वर्तते । ५ .Yandex – Yandex.ru (कतारदेशात् प्राप्तुं शक्यते) मुख्यतया रूसदेशेन सह सम्बद्धं भवति चेदपि, यण्डेक्सस्य उपयोगः कतारसदृशेषु देशेषु अल्पसंख्यकप्रयोक्तृभिः अपि भवति यतोहि तस्य व्यापकरूसीभाषाक्षमता अपि च सामान्यजालसन्धानकार्यक्षमता अस्ति 6 .डकडकगो – डकडकगो.कॉम DuckDuckGo व्यक्तिगतसूचनाः न संग्रह्य अथवा क्रियाकलापानाम् अनुसरणं न कृत्वा उपयोक्तृगोपनीयतां प्राथमिकताम् अददात् तथा च अछिद्रितान् निष्पक्षान् च प्रश्नान् प्रदाति। 7 .इकोसिया – www.ecosia.org इकोसिया स्वस्य प्रचारं पर्यावरण-अनुकूलं अन्वेषणयन्त्रं करोति यतः ते स्वस्य लाभस्य ८०% भागं विश्वव्यापीरूपेण वृक्षरोपणं प्रति दानं कुर्वन्ति । एते कतारदेशे निवसतां व्यक्तिभिः ऑनलाइन-प्रश्नानां सूचनापुनर्प्राप्त्यर्थं च सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि सन्ति । (टिप्पणी: उल्लिखितानां केषुचित् URL-मध्ये देशविशिष्ट-डोमेन्-विस्तारः भवितुम् अर्हति ।)

प्रमुख पीता पृष्ठ

कतारस्य प्राथमिकपीतपृष्ठेषु विविधाः ऑनलाइननिर्देशिकाः सन्ति ये देशस्य अन्तः व्यवसायानां, सेवानां, सम्पर्कविवरणानां च विषये सूचनां प्रदास्यन्ति । अत्र कतारदेशस्य केचन मुख्याः पीतपृष्ठजालपुटाः सन्ति : 1. पीतपृष्ठानि कतार - एषा वेबसाइट् विभिन्नवर्गेषु व्यापकव्यापारसूचीं प्रदाति यथा वाहन, भोजनालयः, स्वास्थ्यसेवा, निर्माणं, इत्यादिषु। तेषां जालपुटं www.yellowpages.qa इति द्रष्टुं शक्नुवन्ति । 2. कतार ऑनलाइन निर्देशिका - कतारदेशे प्रथमः B2B ई-वाणिज्यमञ्चः इति प्रसिद्धा एषा निर्देशिका उद्योगक्षेत्राणाम् आधारेण वर्गीकृतानां व्यवसायानां विस्तृतसूचीं प्रदाति। तेषां जालपुटं www.qataronlinedirectory.com इति । 3. HelloQatar - इयं ऑनलाइन निर्देशिका कतारदेशे संचालितकम्पनीनां विषये सूचनां प्रदातुं केन्द्रीभूता अस्ति यथा विभिन्नेषु उद्योगेषु यथा Real Estate & Construction, Hospitality & Tourism, Insurance & Finance इत्यादिषु बहुषु। तेषां निर्देशिकां www.helloqatar.co इत्यत्र द्रष्टुं शक्नुवन्ति । 4. कट्पीडिया - कतपीडिया कतारदेशस्य कम्पनीनां व्यवसायानां च व्यापकं आँकडाधारं प्रदाति यस्य वर्गीकरणं विभिन्नवर्गेण भवति यथा होटल् तथा रेस्टोरन्ट्, यात्रा एजेन्सी, शिक्षासेवाः इत्यादयः अनेके क्षेत्राः। www.qatpedia.com इत्यत्र जालपुटं प्राप्यते । 5. दोहा पृष्ठानि - दोहा पृष्ठानि अन्यत् लोकप्रियं ऑनलाइनव्यापारनिर्देशिका अस्ति यत् कतिपयानि उदाहरणानि नामकरणार्थं IT सेवाप्रदाता अथवा ब्यूटी पार्लर इत्यादिषु विभिन्नक्षेत्रेषु संचालितस्थानीयव्यापाराणां कृते सम्पर्कसूचनायाः विस्तृतश्रेणीं प्रदाति। तेषां जालपुटं www.dohapages.com इति । कृपया ज्ञातव्यं यत् एतानि जालपुटानि परिवर्तनस्य अधीनाः सन्ति अथवा तेषां सूचीषु प्रवेशार्थं विशिष्टाः शर्ताः भवितुम् अर्हन्ति; तेषां प्रस्तावानां विषये अधिकसटीकसूचनार्थं वा कस्यापि सम्भाव्यपञ्जीकरणस्य आवश्यकतायाः कृते प्रत्येकं साइट् प्रत्यक्षतया गन्तुं अनुशंसितम् अस्ति

प्रमुख वाणिज्य मञ्च

मध्यपूर्वे स्थितः कतारदेशः वर्षेषु ई-वाणिज्यमञ्चेषु महतीं वृद्धिं दृष्टवान् अस्ति । अत्र कतारदेशस्य केचन प्राथमिकाः ई-वाणिज्यमञ्चाः स्वस्वजालस्थलैः सह सन्ति: 1. Souq: Souq एकः स्थापितः ऑनलाइन-विक्रेता अस्ति यः इलेक्ट्रॉनिक्स, फैशन-वस्तूनि, गृह-उपकरणं, इत्यादीनि च समाविष्टानि उत्पादानाम् विस्तृतश्रेणीं प्रदाति। वेबसाइटः www.qatar.souq.com 2. Jazp: Jazp एकः उदयमानः ई-वाणिज्य-मञ्चः अस्ति यः स्वस्य विविध-उत्पाद-प्रस्तावानां कृते प्रसिद्धः अस्ति यत् विभिन्न-उपभोक्तृ-आवश्यकतानां पूर्तिं करोति। अत्र इलेक्ट्रॉनिक्स, फैशन-वस्तूनि, स्वास्थ्य-सौन्दर्य-उत्पादाः, इत्यादीनि प्रदाति । जालपुटम् : www.jazp.com/qa-en/ 3. लुलु हाइपरमार्केट् : लुलु हाइपरमार्केट् भौतिकभण्डारयोः संचालनं करोति तथा च कतारदेशे एकः सुदृढः ऑनलाइन-उपस्थितिः। ते स्वस्य जालपुटस्य माध्यमेन अन्यैः उत्पादवर्गैः सह विविधानि किराणां वस्तूनि यथा इलेक्ट्रॉनिक्स, गृहसामग्री च प्रदास्यन्ति। जालपुटम् : www.luluhypermarket.com 4. उबय कतार : उबाई एकः अन्तर्राष्ट्रीयः ऑनलाइन शॉपिंग मञ्चः अस्ति यः कतारदेशे ग्राहकानाम् कृते विश्वस्य उत्पादाः इलेक्ट्रॉनिक्स, फैशन एक्सेसरीज, पाकशालायाः उपकरणानि इत्यादिषु विविधवर्गेषु प्रतिस्पर्धात्मकमूल्येन वितरति। जालपुटम् : www.qa.urby.uno 5. अंसार गैलरी ऑनलाइन शॉपिंग पोर्टल : अंसार गैलरी स्वस्य प्रसिद्धं हाइपरमार्केट अनुभवं ग्राहकानाम् अङ्गुलीयपुटं प्रति आनयति स्वस्य ऑनलाइन मञ्चेन किराणां वस्तूनि तथा गृहस्य आवश्यकवस्तूनाम् आरभ्य फैशनसामग्री तथा प्रौद्योगिकीगैजेट् यावत् उत्पादाः प्रदाति। वेबसाइटः www.shopansaargallery.com इति । 6.Ezdan Mall E-Commerce Store:Ezdan Mall इत्यस्य आभासी भण्डारः ग्राहकानाम् कृते पुरुषाणां & महिलानां कृते वस्त्रब्राण्डानां माध्यमेन ब्राउज् कर्तुं अनुमतिं ददाति,बच्चानां खिलौना, गहने,किराणा आवश्यकवस्तूनि,तथा च अधिकं।ते एतेषु समयेषु संपर्करहितवितरणं अपि प्रदास्यन्ति। वेबसाइट:http://www.ezdanmall.qa. ज्ञातव्यं यत् एतेषु मञ्चेषु कतारस्य विभिन्नक्षेत्रेषु भिन्नाः वितरणसेवाः अथवा कतिपयानां उत्पादानाम् शिपिङ्गशुल्कस्य अथवा रिटर्न् नीतीनां विषये विशिष्टाः शर्ताः भवितुम् अर्हन्ति। अतः अधिकविवरणानां सूचनानां च कृते तेषां स्वस्वजालस्थलेषु गमनं प्रशस्तम् ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

मध्यपूर्वे स्थितः लघुदेशः कतारदेशे अनेके लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति येषां उपयोगः तस्य निवासिनः बहुधा कुर्वन्ति । अत्र कतारदेशस्य केचन मुख्याः सामाजिकमाध्यममञ्चाः तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. फेसबुक (www.facebook.com): फेसबुकः एकः वैश्विकः सामाजिकसंजालमञ्चः अस्ति यः कतारदेशे अपि बहुधा लोकप्रियः अस्ति। एतेन उपयोक्तारः मित्रैः परिवारैः सह अपडेट्, फोटो, विडियो च सम्बद्धं कर्तुं, साझां कर्तुं च शक्नुवन्ति । 2. ट्विटर (www.twitter.com): ट्विटर इति माइक्रोब्लॉगिंग् मञ्चः यत्र उपयोक्तारः लघुसन्देशान् वा ट्वीट् वा पोस्ट् कर्तुं शक्नुवन्ति। कतारदेशे अपि अयं अत्यन्तं लोकप्रियः अस्ति तथा च वार्ता अद्यतनीकरणस्य, चर्चायाः, व्यक्तिगतव्यञ्जनस्य च मञ्चरूपेण कार्यं करोति । 3. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्रामः एकः फोटो तथा विडियो-साझेदारी सामाजिकसंजालसेवा अस्ति यत्र उपयोक्तारः चित्राणि वा लघु-वीडियो वा अपलोड् कर्तुं शक्नुवन्ति तदनन्तरं कैप्शनं वा हैशटैग् वा अपलोड् कर्तुं शक्नुवन्ति। कतारदेशिनः प्रायः स्वस्य यात्रानुभवं, खाद्य उद्यमं, फैशनविकल्पं, अन्येषु विषयेषु च साझां कर्तुं इन्स्टाग्रामस्य उपयोगं कुर्वन्ति । 4. स्नैपचैट् (www.snapchat.com): स्नैपचैट् एकः इमेज मेसेजिंग् एप्लिकेशनः अस्ति यत्र उपयोक्तारः संक्षिप्तकालस्य अनन्तरं अन्तर्धानं भवन्ति चित्राणि/वीडियो प्रेषयितुं शक्नुवन्ति। मित्रैः सह स्वतःस्फूर्तक्षणं साझां कर्तुं मार्गरूपेण कतारदेशस्य युवानां मध्ये अस्य अपारं लोकप्रियता प्राप्ता अस्ति । 5. लिङ्क्डइन (qa.linkedin.com): लिङ्क्डइन मुख्यतया व्यावसायिकसंजालप्रयोजनार्थं उपयुज्यते यत्र कार्यसन्धानं उद्योगव्यावसायिकैः सह सम्बद्धता च भवति। कतारदेशस्य स्थानीयजनानाम् कृते स्वस्व-उद्योगानाम् अन्तः सम्पर्कस्य निर्माणस्य अवसराः प्राप्यन्ते । 6. टिकटोक् (www.tiktok.com): टिकटोक् इत्यस्य आगमनात् परं कतारसहितं विश्वव्यापीरूपेण विशालं लोकप्रियतां प्राप्तवती यतः एतेन उपयोक्तारः लघु-ओष्ठ-समन्वयन-वीडियो अथवा मनोरञ्जन-सामग्री-निर्माणं कर्तुं शक्नुवन्ति यत् विविध-मञ्चेषु सहजतया साझां कर्तुं शक्यते। 7.WhatsApp: यद्यपि सख्तीपूर्वकं स्वतः सामाजिकमाध्यममञ्चः न मन्यते तथापि व्हाट्सएप्पः कतारसमुदायस्य अन्तः व्यक्तिनां व्यवसायानां च कृते अत्यावश्यकसञ्चारसाधनरूपेण कार्यं करोति यतोहि ध्वनि/वीडियो-कॉलिंग-विकल्पैः सह तत्क्षण-सन्देश-विशेषताः सन्ति। एते कतारदेशे सामान्यतया प्रयुक्ताः केचन सामाजिकमाध्यममञ्चाः एव सन्ति; तथापि, एतत् ज्ञातव्यं यत् अन्ये आलापमञ्चाः अपि भवितुम् अर्हन्ति ये देशे विशिष्टसमुदायस्य अथवा हितस्य अन्तः लोकप्रियाः सन्ति।

प्रमुख उद्योग संघ

मध्यपूर्वे स्थितः लघुदेशः कतारदेशः विविध-अर्थव्यवस्थायाः, विविध-उद्योगानाम् च कृते प्रसिद्धः अस्ति । एतेषां क्षेत्राणां समर्थने, प्रवर्धने च अनेकाः प्रमुखाः उद्योगसङ्घाः, संस्थाः च महत्त्वपूर्णां भूमिकां निर्वहन्ति । अत्र कतारस्य केचन प्रमुखाः उद्योगसङ्घाः तेषां जालपुटैः सह सन्ति: 1. कतार सदनम् : १. वेबसाइटः www.qatarchamber.com इति कतारसङ्घः एकः प्रमुखः व्यापारिकसङ्गठनः अस्ति यः कतारस्य अन्तः निजीक्षेत्रस्य हितस्य प्रतिनिधित्वं करोति । देशे व्यापारं, वाणिज्यं, निवेशं, आर्थिकविकासं च समर्थयति, सुविधां च ददाति । 2. दोहा बैंक : १. वेबसाइटः www.dohabank.qa दोहाबैङ्कः कतारदेशस्य बृहत्तमेषु वाणिज्यिकबैङ्केषु अन्यतमः अस्ति तथा च बैंकिंग्, वित्तीयसेवा, निवेशः, व्यापारवित्तः, परियोजनावित्तः, बीमासेवा इत्यादिषु विविधक्षेत्रेषु सक्रियरूपेण भागं गृह्णाति अन्येषां मध्ये । 3. QGBC – कतार हरित भवन परिषदः : १. जालपुटम् : www.qatargbc.org क्यूजीबीसी कतारस्य निर्माणोद्योगस्य अन्तः सततविकासप्रथानां प्रचारं करोति । ते अधिकं पर्यावरणसौहृदं निर्मितवातावरणं निर्मातुं हरितनिर्माणसिद्धान्तेषु केन्द्रीभवन्ति। 4. QEWC – कतार विद्युत एवं जल कम्पनी : १. वेबसाइटः www.qewc.com इति कतारस्य विद्युत्क्षेत्रस्य अन्तः घरेलु उपभोगस्य औद्योगिकप्रयोगस्य च कृते विद्युत्, पेयजलं च उत्पादयितुं क्यूईडब्ल्यूसी महत्त्वपूर्णां भूमिकां निर्वहति 5. QAFAC – कतार ईंधन योजक कम्पनी लिमिटेड : १. जालपुटम् : www.qafac.com QAFAC पेट्रोल-उत्पादने एडिटिव्-रूपेण उपयुज्यमानं मेथनॉल-उत्पादं उत्पादयति, तथैव प्लास्टिक-निर्माणम् इत्यादिभिः विविध-उद्योगैः आवश्यकानि अन्य-रासायनिक-उत्पादाः अपि प्रदाति 6. QAFCO – कतार उर्वरक कम्पनी : १. जालपुटम् : www.qafco.com QAFCO यूरिया-उर्वरकस्य विश्वस्य बृहत्तमेषु उत्पादकेषु अन्यतमः अस्ति यस्य कतारस्य अन्तः बहिश्च कृषि-उत्पादने महत्त्वपूर्णं योगदानं वर्तते 7. QNB – वाणिज्यिकबैङ्कः (कतारराष्ट्रीयबैङ्कः): १. वेबसाइटः www.qnb.com इति स्थानीय अपि च अन्तर्राष्ट्रीयबाजारयोः अन्तः प्रमुखवित्तीयसंस्थासु अन्यतमः इति नाम्ना क्यूएनबी खुदराबैङ्किंग्, निगमबैङ्किंग्, निवेशप्रबन्धनं च सहितं वित्तीयसेवानां विस्तृतश्रेणीं प्रदाति एते उद्योगसङ्घाः कतारदेशस्य अन्तः स्वस्वक्षेत्रस्य विकासे विकासे च योगदानं ददति । ते व्यावसायिकसंभावनाः वर्धयितुं, संजालस्य अवसरान् प्रदातुं, आर्थिकप्रगतेः समर्थनाय च प्रयतन्ते । प्रत्येकस्य संघस्य कार्यस्य व्याप्तेः प्रस्तावानां च विषये विस्तृतसूचनार्थं कृपया प्रदत्तानि जालपुटानि पश्यन्तु ।

व्यापारिकव्यापारजालस्थलानि

आधिकारिकतया कतारराज्यम् इति प्रसिद्धः कतारदेशः पश्चिमे एशियादेशे स्थितः देशः अस्ति । प्राकृतिकवायुतैलभण्डारैः प्रयुक्ता समृद्धा अर्थव्यवस्थायाः कृते अयं प्रसिद्धः अस्ति । अत्र कतार-सम्बद्धानि कानिचन आर्थिक-व्यापार-जालस्थलानि सन्ति- 1. वाणिज्य-उद्योगमन्त्रालयः - मन्त्रालयस्य आधिकारिकजालस्थले कतारस्य वाणिज्यिकक्रियाकलापानाम्, व्यापारनीतीनां, निवेशस्य अवसरानां, नियमानाम्, अनुज्ञापत्रप्रक्रियाणां च सूचनाः प्राप्यन्ते जालस्थलः https://www.moci.gov.qa/en/ 2. कतारसङ्घः - कतारसङ्घः देशे निजीक्षेत्रस्य कम्पनीनां प्रतिनिधिसंस्थारूपेण कार्यं करोति । वेबसाइट् व्यापारानुज्ञापत्राणां, व्यापारघटनानां, आर्थिकप्रतिवेदनानां, निवेशसमर्थनसेवानां, संजालस्य अवसरानां च विवरणं प्रददाति । जालपुटम् : https://qatarchamber.com/ 3. QDB (Qatar Development Bank) - QDB विभिन्नक्षेत्रेषु स्थानीयव्यापाराणां कृते ऋणं गारण्टीं च इत्यादीन् वित्तीयसमाधानं प्रदातुं कतारदेशे उद्यमशीलतायाः व्यावसायिकविकासस्य च समर्थनस्य दिशि कार्यं करोति। वेबसाइटः https://www.qdb.qa/en 4. हमद-बन्दरगाहः - म्वानी कतारेन (पूर्वं QTerminals इति नाम्ना प्रसिद्धः) संचालितः हमद-बन्दरगाहः आयातकानां/निर्यातकानां कृते विश्वस्तरीय-रसद-सुविधाः प्रदातुं क्षेत्रस्य बृहत्तमेषु बन्दरगाहेषु अन्यतमः अस्ति वेबसाइटः http://www.mwani.com.qa/अंग्रेजी/HamadPort/पृष्ठानि/default.aspx 5. आर्थिकक्षेत्राणि कम्पनी – Manateq - Manateq कतारस्य अन्तः रणनीतिक आर्थिकक्षेत्राणां निरीक्षणं करोति यत् विदेशीयप्रत्यक्षनिवेशं (FDIs) आकर्षयितुं डिजाइनं कृतम् अस्ति। तेषां जालपुटे तेषां सुविधाभिः सह रसदपार्काः औद्योगिकक्षेत्राणि वा इत्यादीनां विशिष्टक्षेत्राणां विषये सूचनाः साझाः भवन्ति । वेबसाइटः http://manateq.qa/ 6. वितरणस्य विरासतां च सर्वोच्चसमितिः - फीफा विश्वकप 2022TM️ इत्यस्य मेजबानरूपेण, एषा समितिः राष्ट्रियमूलभूतपरियोजनानां प्रबन्धनं करोति, ये निर्माणं पर्यटनं/आतिथ्यम् इत्यादिषु विभिन्नक्षेत्रेषु आयोजनसम्बद्धविकासानां समर्थनं कुर्वन्ति। वेबसाइटः https://www.sc.qa/en एताः जालपुटाः कतारस्य अर्थव्यवस्थायाः व्यापारनीतिः, निवेशस्य अवसराः, बैंकसुविधाः, रसदसेवाः, औद्योगिकक्षेत्राणि, आधारभूतसंरचनापरियोजनानि च इत्यादीनां विभिन्नपक्षेषु अन्वेषणं प्रददति

दत्तांशप्रश्नजालस्थलानां व्यापारः

कतारस्य व्यापारसूचनाः प्राप्तुं अनेकाः व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र कतिपयानि जालपुटानि तेषां तत्सम्बद्धानि URL-सहितं सन्ति । 1. कतार केन्द्रीय बैंक (QCB) - व्यापार सांख्यिकी : १. यूआरएल: https://www.qcb.gov.qa/hi/Pages/QCBHomePage.aspx 2. वाणिज्य-उद्योगमन्त्रालयः : १. यूआरएलः http://www.moci.gov.qa/ 3. सीमाशुल्क कतारस्य सामान्यप्राधिकरणम् : १. यूआरएलः http://www.customs.gov.qa/ 4. कतारस्य वाणिज्य-उद्योगसङ्घः : १. यूआरएलः https://www.qatarchamber.com/ 5. कतार बन्दरगाह प्रबन्धन कम्पनी (Mwani): . यूआरएलः https://mwani.com.qa/ एताः जालपुटाः कतारदेशे व्यापारक्रियाकलापानाम् विषये व्यापकव्यापारदत्तांशं, सांख्यिकीयविश्लेषणं, आयात/निर्यातमात्रा, व्यापारसाझेदाराः, सीमाशुल्कविनियमाः, अन्याः प्रासंगिकाः सूचनाः च प्रदास्यन्ति देशस्य अन्तर्राष्ट्रीयव्यापारक्रियाकलापानाम् सटीकं अद्यतनं च आँकडानां कृते एतानि आधिकारिकसरकारीजालस्थलानि अन्वेष्टुं अनुशंसितम् अस्ति ।

B2b मञ्चाः

मध्यपूर्वे तीव्रगत्या वर्धमानः देशः कतारदेशः B2B-मञ्चानां श्रेणीं प्रदाति यत् व्यावसायिक-अन्तर्क्रियाणां व्यवहारानां च सुविधां करोति । अत्र कतारदेशस्य केचन प्रमुखाः B2B मञ्चाः स्वस्वजालस्थलैः सह सन्ति: 1. कतारसङ्घः (www.qatarchamber.com): कतारसङ्घः एकः प्रभावशाली मञ्चः अस्ति यः देशस्य अन्तः संचालितानाम् विभिन्नव्यापाराणां संयोजनं करोति। एतत् व्यापकव्यापारसूचनाः प्रदाति, संजालस्य अवसरान् सुलभं करोति, प्रदर्शनीनां व्यापारिककार्यक्रमानाञ्च विषये विवरणं च ददाति । 2. मेड इन कतार (www.madeinqatar.com.qa): मेड इन कतार एकः ऑनलाइन निर्देशिका तथा सोर्सिंग् मञ्चः अस्ति यः विभिन्नेषु उद्योगेषु स्थानीयरूपेण निर्मितानाम् उत्पादानाम् प्रचारं करोति। एतेन व्यवसायाः स्वस्य प्रस्तावान् प्रदर्शयितुं सम्भाव्यक्रेतृभिः सह भागिनैः वा सह सम्बद्धतां प्राप्तुं शक्नुवन्ति । 3. निर्यात पोर्टल - कतार (qatar.exportportal.com): निर्यात पोर्टल - कतार एकः अन्तर्राष्ट्रीयः B2B बाजारः अस्ति यः कतारनिर्मातृभ्यः आपूर्तिकर्ताभ्यः च विश्वव्यापीरूपेण क्रेतृभ्यः उत्पादानाम् एकां विस्तृतां श्रेणीं प्रदाति। उत्पादानाम् प्रदर्शनाय, वार्तायां, सुरक्षितव्यवहाराय च उपयोक्तृ-अनुकूलं मञ्चं प्रदातुं वैश्विकव्यापारसम्बन्धं पोषयति । 4. सौक वकिफ बिजनेस पार्क (www.swbp.qa): सौक वकिफ बिजनेस पार्क कतारस्य राजधानीनगरस्य दोहानगरस्य सौकवकीफक्षेत्रे स्थितानां खुदराव्यापाराणां कृते विशेषरूपेण डिजाइनं कृतं अद्वितीयं B2B मञ्चम् अस्ति। सामूहिकविपणनप्रयत्नाः वर्धयितुं मण्डलस्य अन्तः विक्रेतृणां मध्ये सहकार्यं सुलभं करोति । 5. अलीबाबा-संस्थायाः अरब-द्वारः (arabiangateway.alibaba.com/qatar/homepage): अलीबाबा-द्वारा अरब-द्वारः कतार-सहितस्य अनेक-अरब-राष्ट्रेषु व्यवसायानां कृते डिजिटल-व्यापार-केन्द्रं प्रदाति वेबसाइट् कतारकम्पनीभ्यः अन्तर्राष्ट्रीयरूपेण स्वउत्पादानाम् प्रचारं कर्तुं शक्नोति तथा च अन्तर्राष्ट्रीयक्रेतृणां विशालपरिधिद्वारा कतारप्रस्तावस्य आविष्कारस्य सुविधां ददाति। 6.Q-Tenders: यद्यपि सख्तीपूर्वकं B2B मञ्चः स्वतः नास्ति, Q-Tenders (www.tender.gov.qa) उल्लेखस्य योग्यं यतः कतारदेशे प्राथमिकसरकारीक्रयणपोर्टलरूपेण कार्यं करोति। सक्रियरूपेण भागं ग्रहीतुं इच्छुकाः कम्पनयः सर्वकारात् सम्भाव्यव्यापारस्य अवसरान् अन्विषन्ति। एते मञ्चाः व्यावसायिकसम्बद्धतां पोषयितुं, अन्तर्राष्ट्रीयरूपेण स्थानीयउत्पादानाम् प्रचारं कर्तुं, कतारव्यापाराणां कृते विपण्यपरिधिविस्तारे च महत्त्वपूर्णां भूमिकां निर्वहन्ति कतारदेशे उत्पादानाम् स्रोतः प्राप्तुं, सम्भाव्यसाझेदारैः सह सम्बद्धतां प्राप्तुं वा सर्वकारीयक्रयणस्य अवसरान् अन्वेष्टुं वा इच्छति वा, एते B2B मञ्चाः एतादृशानां क्रियाकलापानाम् सुविधायै आवश्यकाः संसाधनाः प्रददति।
//