More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया आस्ट्रियागणराज्यम् इति नाम्ना प्रसिद्धः आस्ट्रिया मध्ययुरोपदेशे स्थितः भूपरिवेष्टितः देशः अस्ति । अस्य सीमा जर्मनी, चेकगणराज्य, स्लोवाकिया, हङ्गरी, स्लोवेनिया, इटली, स्विट्ज़र्ल्याण्ड्, लीक्टेन्स्टाइन इत्यादिभिः सह अस्ति । अस्य देशस्य क्षेत्रफलं प्रायः ८३,८७९ वर्गकिलोमीटर् अस्ति, अत्र प्रायः ९० लक्षं जनाः निवसन्ति । वियना आस्ट्रियादेशस्य राजधानी, बृहत्तमं च नगरम् अस्ति । अयं देशस्य राजनैतिक-सांस्कृतिककेन्द्रत्वेन कार्यं करोति । अन्येषु प्रमुखनगरेषु ग्राज्, लिन्ज्, साल्जबर्ग्, इन्स्ब्रुक् च सन्ति । आस्ट्रियादेशे संसदीयप्रतिनिधिप्रजातन्त्रं वर्तते यत्र राष्ट्रपतिः राज्यप्रमुखः भवति । आस्ट्रियादेशः टायरोल्-प्रदेशे आल्प्स्-पर्वताः इत्यादयः भव्यपर्वताः दृश्यन्ते इति अद्भुतदृश्यानां कृते प्रसिद्धः अस्ति । एते प्राकृतिकाः परिदृश्याः वर्षभरि स्कीइंग्, पादचालनम् इत्यादीनां बहिः क्रियाकलापानाम् लोकप्रियं गन्तव्यं कुर्वन्ति । आस्ट्रिया-देशस्य अर्थव्यवस्था अत्यन्तं विकसिता अस्ति यत्र पर्यटनादिषु सेवाक्षेत्रेषु प्रबलं बलं दत्तम् अस्ति यत् तस्य सकलराष्ट्रीयउत्पादस्य महत्त्वपूर्णं योगदानं ददाति । उत्तमस्वास्थ्यसेवासेवाभिः गुणवत्तापूर्णशिक्षाव्यवस्थाभिः च सह यूरोपस्य उच्चतमजीवनस्तरयोः अन्यतमः अयं देशः आनन्दयति । आस्ट्रियादेशिनः स्वस्य समृद्धसांस्कृतिकविरासतां प्रति गर्विताः सन्ति यत् तेषां वास्तुकलायां (बैरोक्युगस्य भवनानि च), संगीते (मोजार्ट् इत्यादयः शास्त्रीयरचनाकाराः), कलायां (गुस्तावक्लिम्ट्) साहित्ये (फ्रान्ज् काफ्का) च प्रकट्यन्ते वियनाराज्ये वियनाराज्यस्य ओपेरा इत्यत्र प्रदर्शनं सहितं विश्वप्रसिद्धाः बहवः सांस्कृतिकाः कार्यक्रमाः अपि भवन्ति । आस्ट्रियादेशे भाष्यते आधिकारिकभाषा जर्मनभाषा किन्तु पर्यटन-उद्योगे संलग्नानाम् अपि युवानां पीढीनां मध्ये आङ्ग्लभाषा बहुधा भाष्यते । अन्तर्राष्ट्रीयसम्बन्धस्य दृष्ट्या यूरोपीयसङ्घस्य (EU) संयुक्तराष्ट्रसङ्घस्य (UN) च अन्तः आस्ट्रियादेशः सक्रियभूमिकां निर्वहति । आर्थिकसहकारेण सह शान्तिरक्षणप्रयासान् प्रवर्धयन् विश्वस्य विभिन्नैः देशैः सह कूटनीतिकसम्बन्धं निर्वाहयति । निष्कर्षे , आस्ट्रिया प्राकृतिकसौन्दर्यस्य , समृद्धसंस्कृतेः , सशक्तस्य अर्थव्यवस्थायाः ,गतिशीलस्य अन्तर्राष्ट्रीयसम्बन्धस्य च मनोहरमिश्रणस्य रूपेण प्रस्तुतं करोति येन पर्यटकानाम् छात्राणां च कृते आकर्षकं गन्तव्यं भवति
राष्ट्रीय मुद्रा
आस्ट्रिया मध्ययुरोपदेशे स्थितः भूपरिवेष्टितः देशः अस्ति । आस्ट्रियादेशस्य आधिकारिकमुद्रा यूरो अस्ति, यस्य संक्षिप्तरूपेण EUR इति भवति । पूर्वं प्रयुक्तस्य शिलिंग् इत्यस्य स्थाने यूरो २००२ तमे वर्षे आस्ट्रियादेशस्य आधिकारिकमुद्रा अभवत् । यूरो यूरोपीयसङ्घस्य सदस्यदेशैः प्रयुक्ता व्यापकरूपेण स्वीकृता स्थिरमुद्रा अस्ति । अयं १०० सेण्ट् इति विभक्तः अस्ति, यत्र १, २, ५, १०, २०, ५० सेण्ट् इति मूल्येषु मुद्राः उपलभ्यन्ते, तथैव एकः, द्वौ च यूरो मुद्राः उपलभ्यन्ते । पञ्च, दश, विंशति, पञ्चाशत्, शत यूरो मूल्येषु नोट्स् उपलभ्यन्ते । यूरोपीयसङ्घस्य (EU) भागत्वेन आस्ट्रियादेशस्य मौद्रिकनीतिनिर्णयाः मुख्यतया फ्रैंकफर्टनगरे स्थितेन यूरोपीयकेन्द्रीयबैङ्केन (ECB) क्रियन्ते । ईसीबी आस्ट्रियासहितस्य सदस्यदेशेषु व्याजदराणि, धनप्रदायं च इत्यादीन् पक्षान् नियन्त्रयति । २००२ तमे वर्षे यूरो-रूप्यकस्य स्वीकरणात् आरभ्य तस्य उपयोगस्य फलस्वरूपं आस्ट्रियादेशिनः यूरोपीयसङ्घस्य विभिन्नराष्ट्रेषु सरलीकृतसीमापारव्यवहारस्य लाभं प्राप्नुवन्ति येषु यूरो अपि स्वीकृतः अस्ति एतेन व्यावसायिक-व्यक्तिगत-आदान-प्रदानयोः कृते सुगमता, सुविधा च प्रवर्धते । आस्ट्रियादेशं गच्छन्तः यात्रिकाः सम्पूर्णे प्रमुखनगरेषु अथवा विमानस्थानकेषु स्थितेषु बैंकेषु अथवा विनिमयकार्यालयेषु स्वस्य स्थानीयमुद्राणां यूरोरूपेण सहजतया आदानप्रदानं कर्तुं शक्नुवन्ति । तदतिरिक्तं होटेल्, रेस्टोरन्ट्, दुकानेषु इत्यादिषु अधिकांशेषु प्रतिष्ठानेषु सामान्यतया अन्तर्राष्ट्रीयक्रेडिट् कार्ड् व्यापकरूपेण स्वीकृताः सन्ति । उपसंहारः, आस्ट्रिया यूरोपीयसङ्घस्य सदस्यराज्यत्वेन यूरो-रूप्यकाणां आधिकारिकमुद्रारूपेण उपयोगं करोति । एतेन स्थिरता प्राप्यते, यूरोपीयसङ्घस्य अन्तः अन्यैः राष्ट्रैः सह आर्थिकसमायोजनं च सुव्यवस्थितवित्तीयव्यवहारद्वारा सुलभं भवति ।
विनिमय दर
आस्ट्रियादेशस्य कानूनीमुद्रा यूरो (€) अस्ति । यूरोविरुद्धं प्रमुखमुद्राणां अनुमानितविनिमयदराणि निम्नलिखितरूपेण सन्ति । १ यूरो (€) ≈ १.१७ अमेरिकी डॉलर ($) २. १ यूरो (€) ≈ ०.८५ ब्रिटिश पाउण्ड् (£) २. १ यूरो (€) ≈ १३०.४५ जापानी येन (¥) २. 1 यूरो (€) ≈ 10.34 चीनी युआन रेनमिन्बी (¥) कृपया ज्ञातव्यं यत् एतेषु विनिमयदरेषु किञ्चित् भिन्नता भवितुम् अर्हति तथा च किमपि मुद्राविनिमयं वा व्यवहारं वा कर्तुं पूर्वं अत्यन्तं अद्यतनदराणां कृते विश्वसनीयस्रोतेन सह सर्वदा जाँचः अनुशंसितः भवति
महत्त्वपूर्ण अवकाश दिवस
मध्य-यूरोपे स्थितः आस्ट्रिया-देशः वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । एते उत्सव-अवसराः जनान् एकत्र आनयन्ति येन विविधाः परम्पराः, आयोजनानि च स्मर्यन्ते । आस्ट्रियादेशस्य महत्त्वपूर्णेषु उत्सवेषु अन्यतमः क्रिसमसः (Weihnachten) इति । २५ दिसम्बर् दिनाङ्के आयोज्यते अयं अवकाशः पारिवारिकसमागमस्य, उपहारस्य आदानप्रदानस्य च अवसरः अस्ति । देशे सर्वत्र उत्सवविपणयः स्थापिताः सन्ति, यत्र पारम्परिकानि हस्तशिल्पानि, जिंजरब्रेड् कुकीज, ग्लुह्वेन् (मल्ड् वाइन) इत्यादीनि स्वादिष्टानि आस्ट्रिया-देशस्य भोजनानि च क्रेतुं शक्यन्ते आस्ट्रियादेशस्य अन्यः महत्त्वपूर्णः कार्यक्रमः ईस्टर (Ostern) इति अस्ति, यः प्रतिवर्षं भिन्नभिन्नतिथिषु भवति । एतत् येशुमसीहस्य पुनरुत्थानस्य चिह्नं करोति। अस्मिन् काले आस्ट्रियादेशीयाः अण्डानां अलङ्कारः, अण्डमृगयायां भागं ग्रहणं च इत्यादीनि अनेकानि रीतिरिवाजानि कुर्वन्ति । ईस्टर-रविवासरे मेषस्य वा हैमस्य वा सह विशेषभोजनं निर्मीयते । कार्निवलस्य ऋतुः अथवा फाशिंग् इति सम्पूर्णे आस्ट्रियादेशे बहुधा आचर्यते । एषः कालः जनवरीमासे आरभ्यते, भस्मबुधवासरे लेन्ट्-मासस्य आरम्भात् पूर्वं फास्चिन्गुम्जुग् इति नाम्ना प्रसिद्धैः रङ्गिभिः परेडैः पराकाष्ठां प्राप्नोति । जनाः काल्पनिकपात्रात् ऐतिहासिकव्यक्तिपर्यन्तं विस्तृतवेषभूषां कृत्वा सजीवमार्गपार्टिषु आनन्दं लभन्ते । प्रतिवर्षं अक्टोबर्-मासस्य २६ दिनाङ्के द्वितीयविश्वयुद्धस्य अनन्तरं स्थायि तटस्थतायाः घोषणायाः स्मरणार्थं आस्ट्रियादेशिनः स्वस्य राष्ट्रियदिवसम् (Nationalfeiertag) आचरन्ति । देशे सर्वत्र राजनैतिकभाषणानि, सैन्यपरेडाः च सन्ति । अपि च, डिसेम्बर्-मासस्य ६ दिनाङ्के सेण्ट् निकोलस्-दिवसस्य (निकोलाउस्टैग्) आस्ट्रिया-देशस्य बालकानां कृते महत् महत्त्वं वर्तते यतः ते सेण्ट् निकोलस् अथवा क्राम्पस् - वर्षस्य कालखण्डे दुर्व्यवहारं कुर्वतां दण्डं ददाति इति सहचरस्य उपहारस्य उत्सुकतापूर्वकं प्रतीक्षां कुर्वन्ति अन्ते आस्ट्रियादेशात् उत्पन्नः अन्तर्राष्ट्रीयप्रसिद्धः उत्सवः अक्टोबरफेस्ट् अस्ति - मुख्यतया म्यूनिखनगरे आचर्यते परन्तु आस्ट्रियादेशस्य वियना-लिन्ज्-इत्यादिषु नगरेषु सहितं समीपस्थेषु देशेषु तस्य उत्सवः प्रसारितः अस्ति अस्मिन् आयोजने यत् सेप्टेम्बरमासस्य अन्ते आरभ्य अक्टोबर्-मासस्य आरम्भपर्यन्तं सप्ताहद्वयं यावत् भवति; जनाः पारम्परिकं बवेरिया-सङ्गीतं, नृत्यं, भोजनं, अवश्यं च बीयरं च आनन्दयितुं एकत्र आगच्छन्ति । एते प्रमुखाः अवकाशाः आस्ट्रियादेशस्य समृद्धसांस्कृतिकविरासतां ज्ञापयन्ति तथा च आस्ट्रियादेशवासिनां कृते स्वपरम्पराभिः सह सम्बद्धतां प्राप्तुं परिवारमित्रैः सह उत्सवं कर्तुं च अवसराः प्रददति।
विदेशव्यापारस्य स्थितिः
मध्ययुरोपदेशस्य भूपरिवेष्टितदेशः आस्ट्रियादेशस्य समृद्धव्यापारक्षेत्रे निर्मितः सशक्तः अर्थव्यवस्था अस्ति । राष्ट्रं उच्चगुणवत्तायुक्तानां वस्तूनाम् सेवानां च कृते प्रसिद्धम् अस्ति, येन वर्षेषु सकारात्मकव्यापारसन्तुलनस्य योगदानम् अस्ति । आस्ट्रियादेशः अन्तर्राष्ट्रीयव्यापारे अत्यन्तं निर्भरः अस्ति, विश्वे विभिन्नैः देशैः सह दृढव्यापारसम्बन्धः स्थापितः अस्ति । यूरोपीयसङ्घस्य (EU) सदस्यत्वेन आस्ट्रिया विश्वस्य बृहत्तमस्य एकविपण्यस्य भागत्वेन लाभं प्राप्नोति । भौगोलिकसमीपतायाः, साझीकृतसीमायाः च कारणेन जर्मनीदेशः आस्ट्रियादेशस्य महत्त्वपूर्णः व्यापारिकः भागीदारः अस्ति । द्वयोः देशयोः निकटः आर्थिकसम्बन्धः विकसितः अस्ति, यस्य परिणामेण द्विपक्षीयव्यापारस्य महत्त्वपूर्णः परिमाणः अभवत् । अन्येषु प्रमुखेषु व्यापारिकसाझेदारेषु इटली, स्विट्ज़र्ल्याण्ड्, फ्रान्स्, चेक् गणराज्यं च सन्ति । आस्ट्रियादेशस्य एकं प्रमुखं बलं तस्य निर्माणोद्योगे अस्ति । देशः इञ्जिन, टरबाइन, वाहनम् (विद्युत्कारसहितम्), चिकित्सायन्त्राणि, धातुः, रसायनानि, खाद्यपदार्थानि च इत्यादीनां यन्त्राणां उपकरणानां च उत्पादनं कर्तुं विशेषज्ञः अस्ति एते मालाः वैश्विकरूपेण निर्यातिताः भवन्ति, आस्ट्रियादेशस्य निर्यातराजस्वे महत्त्वपूर्णं योगदानं ददति । अपि च, आस्ट्रियादेशस्य प्रतिस्पर्धात्मकः सेवाक्षेत्रः अपि अस्ति यस्मिन् वित्तं, पर्यटनं (विशेषतः शीतकालीनक्रीडायाः कृते लोकप्रियं), सूचनाप्रौद्योगिकी (IT), परामर्शसेवाः, अनुसन्धानं विकासं (R&D), रचनात्मकोद्योगाः च सन्ति अन्तिमेषु वर्षेषु बहुराष्ट्रीयनिगमैः स्थापितानां निर्माणसुविधानां सहितं विविधक्षेत्रेषु आस्ट्रियादेशे प्रत्यक्षविदेशीयनिवेशस्य (FDI) वृद्धिः अभवत् एतेन आस्ट्रियादेशस्य व्यापारवातावरणे विश्वासः अपि च स्थानीयतया उपलब्धस्य गुणवत्तापूर्णकार्यबलस्य विषये विश्वासः दृश्यते । अन्तर्राष्ट्रीयसमुद्रीपरिवहनार्थं समुद्रबन्दरगाहानां प्रत्यक्षप्रवेशं विना भूपरिवेष्टितः देशः अस्ति चेदपि; वियना-अन्तर्राष्ट्रीयविमानस्थानकं अत्यावश्यककेन्द्ररूपेण कार्यं करोति यत् यात्रिकयात्रायाः मालवाहनस्य च सुविधां करोति यत् आस्ट्रियादेशस्य कम्पनीभ्यः यूरोपदेशात् परं वैश्विकविपण्यैः सह सम्बध्दयति समग्रतया,अन्तर्राष्ट्रीयमान्यतां प्राप्तवन्तः उच्चगुणवत्तायुक्तवस्तूनाम्/सेवाभिः सह मिलित्वा नवीनतायां निरन्तरं बलं दत्तं आर्थिकदृष्ट्या अनुकूलतया स्थानं प्राप्तवान्।s
बाजार विकास सम्भावना
यूरोपस्य हृदये स्थितस्य आस्ट्रियादेशस्य विदेशव्यापारविपण्यस्य विकासस्य प्रबलक्षमता अस्ति । अत्यन्तं कुशलं कार्यबलं, सामरिकं भौगोलिकस्थानं, स्थिरं अर्थव्यवस्था च अस्ति, आस्ट्रियादेशः व्यवसायानां कृते स्वस्य वैश्विकपरिधिविस्तारस्य अनेकाः अवसराः प्रददाति आस्ट्रियादेशस्य विदेशव्यापारक्षमतायां योगदानं दत्तवन्तः एकः प्रमुखः कारकः अस्य अत्यन्तं कुशलः कार्यबलः अस्ति । देशे प्रौद्योगिकी, अभियांत्रिकी, अनुसन्धानं च इत्यादिषु विविधक्षेत्रेषु विशेषज्ञतां विद्यमानाः सुशिक्षिताः जनसंख्याः सन्ति । कुशलश्रमस्य एषा उपलब्धता व्यावसायिकानां कृते अन्तर्राष्ट्रीयविपण्येषु प्रतिस्पर्धां कर्तुं शक्नुवन्ति अभिनव-उत्पादानाम् सेवानां च विकासाय आवश्यकानि संसाधनानि प्रदाति अपि च, आस्ट्रिया-देशस्य सामरिकं भौगोलिकं स्थानं पूर्वीय-पश्चिम-यूरोपीय-विपण्ययोः प्रवेशं कर्तुम् इच्छन्तीनां कम्पनीनां कृते आदर्शकेन्द्रं करोति । यूरोपीयसङ्घस्य (EU) भागत्वेन आस्ट्रियादेशः क्षेत्रस्य अन्तः अनुकूलव्यापारसम्झौतानां लाभं प्राप्नोति यत् समीपस्थदेशेषु अपि च अन्येषां यूरोपीयसङ्घस्य सदस्यराज्येषु सुलभप्रवेशं प्रवर्धयति एषा लाभप्रदा स्थितिः व्यवसायान् सम्पूर्णे यूरोपे कुशलं आपूर्तिशृङ्खलां वितरणजालं च स्थापयितुं शक्नोति । स्थानलाभानां अतिरिक्तं आस्ट्रियादेशस्य स्थिर अर्थव्यवस्था तस्य विदेशव्यापारक्षमतायां महत्त्वपूर्णं योगदानं ददाति । देशः स्वस्य सशक्तवित्तीयमूलसंरचनायाः, न्यूनभ्रष्टाचारस्तरस्य च कारणेन व्यापारस्य सुगमतासूचकाङ्कादिषु वैश्विकसूचकेषु निरन्तरं उच्चस्थानं प्राप्तवान् अस्ति अपि च, आस्ट्रियादेशः देशे प्रवेशं कुर्वतीनां वा स्वस्य उपस्थितिविस्तारं वा कुर्वतीनां कम्पनीनां कृते आकर्षकनिवेशप्रोत्साहनं करलाभं च प्रदाति आस्ट्रिया-देशस्य विविधनिर्यात-आधारः अपि अस्ति यस्मिन् यन्त्राणि, वाहनानि, रसायनानि, औषधानि, इलेक्ट्रॉनिक-उपकरणाः इत्यादयः उत्पादाः सन्ति एते उद्योगाः दशकैः आस्ट्रिया-निर्यातस्य प्रमुखाः चालकाः सन्ति येन देशस्य निर्यातक्षमताम् अधिकं प्रकाशयति । अन्तिमे, अनुसन्धान-विकासस्य (R&D) प्रति आस्ट्रिया-देशस्य प्रतिबद्धता नवीनता-सञ्चालितं उद्यमशीलतां प्रोत्साहयति यत् अन्तर्राष्ट्रीय-सहकार्यस्य नूतनान् मार्गान् निर्माति तथा च उच्च-प्रौद्योगिकी-उद्योगान् सहितं विविधक्षेत्रेषु विदेशीय-निवेशं आकर्षयितुं साहाय्यं करोति |. निष्कर्षतः, निरन्तर आर्थिकस्थिरता, मजबूतमानवपूञ्जी,समीपस्थेषु यूरोपीयराष्ट्रेषु प्रत्यक्षसुलभता,अनुकूलभूराजनीतिकस्थितिः,अनुसन्धानविकासाय च सर्वकारीयसमर्थनम् आस्ट्रियादेशस्य विदेशीयव्यापारस्य अवसरेषु योगदानं दत्तवन्तः प्रमुखकारकाः सन्ति।एतेषां कारकानाम् संयोजनेन आस्ट्रियादेशस्य विदेशीयव्यापारबाजारस्य विस्तारस्य कृते निश्चितरूपेण आशाजनकक्षमता अस्ति।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा आस्ट्रियादेशस्य विदेशव्यापारविपण्ये उष्णविक्रयितपदार्थानाम् अभिज्ञानस्य विषयः आगच्छति तदा अनेकेषां कारकानाम् विचारः करणीयः । प्रथमतया आस्ट्रिया-देशस्य उपभोक्तृणां प्राधान्यानि, माङ्गल्याः च अवगमनं सफल-उत्पाद-चयनार्थं महत्त्वपूर्णम् अस्ति । आस्ट्रिया यत्र उत्कृष्टतां प्राप्नोति तत्र एकं प्रमुखं क्षेत्रं यन्त्राणि प्रौद्योगिक्यां च अस्ति । औद्योगिकयन्त्राणां, वाहनघटकानाम्, इलेक्ट्रॉनिकयन्त्राणां, नवीकरणीय ऊर्जायाः च सम्बद्धानां उत्पादानाम् आग्रहः अधिकः अस्ति । आस्ट्रियादेशस्य सशक्तं विनिर्माणक्षेत्रं गुणवत्तापूर्णयन्त्राणां आयातानां महत्त्वपूर्णं विपण्यं सुनिश्चितं करोति । आस्ट्रियादेशस्य विदेशव्यापारविपण्ये अन्यः वर्धमानः खण्डः जैविकखाद्यपदार्थाः सन्ति । स्वास्थ्यसचेतना जनसङ्ख्या जैविकफलानि, शाकानि, दुग्धजन्यपदार्थानि, मांसं, पेयानि च प्राधान्येन पश्यन्ति । जैविककृषेः विशेषज्ञाः कम्पनयः अत्र विश्वसनीयग्राहकाः प्राप्नुवन्ति । आस्ट्रिया-देशस्य अर्थव्यवस्थायां पर्यटनस्य महती भूमिका अस्ति; अतः देशं गच्छन्तीनां पर्यटकानां मध्ये सामानस्य सेट्, बैकपैक्, कैम्पिंग-उपकरणम् इत्यादीनि यात्रासामग्रीणि सर्वदा लोकप्रियाः विकल्पाः भवन्ति । तदतिरिक्तं होटेलसामग्री यथा शय्यासेट् अथवा उच्चगुणवत्तायुक्तप्रसाधनसामग्री अपि उत्तमं विपण्यउपस्थितिं प्राप्तुं शक्नोति। अन्तिमेषु वर्षेषु आस्ट्रियादेशीयानां मध्ये स्थायि-पर्यावरण-अनुकूल-उत्पादानाम् विषये रुचिः वर्धमाना अस्ति । पुनःप्रयुक्तसामग्रीभ्यः अथवा निष्पक्षव्यापारप्रमाणितवस्तूनाम् निर्मिताः पर्यावरण-अनुकूल-वस्त्राणि पर्यावरण-सचेतनाभिः उपभोक्तृभिः अत्यन्तं प्रार्थितानि सन्ति । अन्ते अद्यापि महत्त्वपूर्णं,ऑस्ट्रिया-समाजस्य एकः महत्त्वपूर्णः भागः पारम्परिकशिल्पस्य तथा स्थानीयतया उत्पादितानां हस्तनिर्मितानां वस्तूनाम् मूल्यं ददाति।एतेषु हस्तशिल्पं यथा कुम्भकारः,वस्त्रं,वस्त्रं,फर्निचरं,आभूषणं च समाविष्टम् अस्ति।ऑस्ट्रिया-विक्रेतारः सक्रियरूपेण एतानि अद्वितीयवस्तूनि प्रचारयन्ति येन स्थानीयशिल्पिभ्यः योगदानं दत्तं तथा च संतोषजनकम् सांस्कृतिकमूल्येन सह प्रामाणिकवस्तूनाम् उपभोक्तृप्राथमिकता। समग्रतया,ऑस्ट्रिया-विदेश-व्यापार-बाजारस्य अनुकूल-उष्ण-विक्रय-उत्पादानाम् चयनार्थं,यन्त्राणि/प्रौद्योगिकी,निर्यात-जैविक-वस्तूनि,पर्यटन-सम्बद्धानि सहायकानि,स्थायि-/पर्यावरण-अनुकूल-वस्तूनि,तथा पारम्परिक/स्थानीयम् इत्यादीनां श्रेणीनां विचारः बुद्धिमान् भविष्यति handicrafts.When conducting any product selection strategy,rearching current trends,demographics,and consumer behavior patterns can help in informing decision making process
ग्राहकलक्षणं वर्ज्यं च
आस्ट्रिया मध्ययुरोपदेशे स्थितः भूपरिवेष्टितः देशः अस्ति । अद्भुतदृश्यानि, समृद्ध-इतिहासः, जीवन्तं सांस्कृतिकदृश्यं च इति प्रसिद्धः आस्ट्रिया-देशः विश्वस्य सर्वेभ्यः पर्यटकानाम् आकर्षणं करोति । यदा आस्ट्रियादेशस्य रीतिरिवाजानां शिष्टाचारस्य च विषयः आगच्छति तदा मनसि स्थापयितुं कतिपयानि प्रमुखाणि बिन्दवः सन्ति । आस्ट्रिया-देशस्य एकं परिभाषा-लक्षणं तेषां शिष्टता, औपचारिकता च अस्ति । हस्तप्रहारेन जनान् अभिवादनं कृत्वा "हेर्र्" (श्रीमती) अथवा "फ्रौ" (श्रीमती) इत्यादीनां औपचारिक-उपाधिनाम् अनन्तरं तेषां आख्यनामस्य प्रयोगः यावत् प्रथमनामस्य प्रयोगाय आमन्त्रितः न भवति तावत् प्रथा अस्ति आस्ट्रियादेशे समयपालनं महत्त्वपूर्णम् अस्ति, अतः सभायाः वा नियुक्त्याः वा कृते समये एव आगन्तुं सर्वोत्तमम्। आस्ट्रिया-संस्कृतेः अन्यः महत्त्वपूर्णः पक्षः अस्ति तेषां परम्पराप्रेम । अनेके आस्ट्रियादेशीयाः स्वस्य लोककथा, संगीतं, नृत्यं, पारम्परिकवेषं च लेडरहोसेन् अथवा डिर्ण्डल् इत्यादिषु गर्वं कुर्वन्ति । एतासां परम्पराणां आलिंगनं स्थानीयजनैः प्रशंसितुं शक्यते । आस्ट्रियादेशे बहिः भोजनं कुर्वन् भोजनस्य आरम्भात् पूर्वं यजमानस्य परिचारिकायाः ​​वा संकेतं दातुं प्रतीक्षितुं प्रथा अस्ति । यावत् मेजस्य समीपे सर्वेषां सेवा न भवति तावत् भोजनं न आरभ्यत इति अपि सामान्यम्। टिपिंग् अपेक्षितं किन्तु अन्ये केचन देशाः इव उदाराः न; बिलस्य ५-१०% परितः गोलीकरणं वा टिप्पिंग् वा पर्याप्तम् । वर्ज्यविषये अथवा संवेदनशीलविषयेषु भवान् चर्चां परिहरितुम् इच्छति: द्वितीयविश्वयुद्धसम्बद्धविषयेषु तस्मिन् काले आस्ट्रियादेशस्य भूमिकायाः ​​सह जटिलसम्बन्धस्य कारणेन संवेदनशीलतापूर्वकं सम्पर्कः करणीयः। तदतिरिक्तं, व्यक्तिगतधनस्य वा आयस्य वा विषये चर्चाः सामान्यतया अनुचिताः इति मन्यन्ते, यावत् भवतः आस्ट्रिया-देशस्य समकक्षैः स्पष्टतया न पालितम्। समग्रतया आस्ट्रियादेशिनः विनयस्य, परम्परायाः सम्मानस्य च महत्त्वं ददति । आस्ट्रियादेशस्य स्थानीयजनैः सह संलग्नाः सति सम्भाव्य वर्जितविषयाणां विषये मनसि कृत्वा एतान् रीतिरिवाजान् आलिंग्य सम्भवतः अस्य सुन्दरस्य देशस्य अन्वेषणस्य, तस्य उष्णहृदयनिवासिनां सह संवादस्य च सकारात्मकः अनुभवः भविष्यति
सीमाशुल्क प्रबन्धन प्रणाली
आस्ट्रियादेशे सुस्थापिता सीमाशुल्कप्रबन्धनव्यवस्था अस्ति या सुचारुसीमानियन्त्रणं मालस्य कुशलं च आवागमनं सुनिश्चितं करोति । देशः यूरोपीयसङ्घस्य सदस्यः अस्ति, यस्य अर्थः अस्ति यत् केचन नियमाः प्रक्रियाश्च यूरोपीयसङ्घस्य मानकानां अनुरूपाः सन्ति । आरम्भार्थं आस्ट्रियादेशं प्रविशन्तः यात्रिकाः सीमाशुल्कविनियमानाम् विषये अवगताः भवेयुः । आगमनसमये सर्वं सामानं सीमाशुल्काधिकारिभ्यः अवश्यमेव घोषितव्यम् । अग्निबाणं, मादकद्रव्याणि, नकलीवस्तूनि, रक्षितजातयः इत्यादीनि कतिपयानि वस्तूनि देशे आनेतुं सख्यं निषिद्धानि इति महत्त्वपूर्णम् तदतिरिक्तं व्यक्तिगतप्रयोगाय मद्यस्य, तम्बाकू-उत्पादानाम् च परिमाणस्य सीमाः सन्ति । आस्ट्रिया-देशः यूरोपीयसङ्घस्य अन्तः बहिः वा आगच्छन्तः यूरोपीयसङ्घस्य नागरिकानां कृते स्वसीमासु रक्त-हरिद्रा-लेन्-प्रणालीं चालयति । हरितमार्गः तेषां यात्रिकाणां कृते अस्ति येषां कृते करस्य वा प्रतिबन्धस्य वा विषयः नास्ति । शुल्कमुक्तसीमाम् अतिक्रम्य मालवाहकाः अथवा विशेषानुज्ञापत्रस्य आवश्यकतां विद्यमानाः व्यक्तिः रक्तमार्गस्य उपयोगं कुर्वन्ति । यदा आस्ट्रियादेशे क्रयणं कुर्वतां गैर-यूरोपीयसङ्घस्य आगन्तुकानां कृते वैट्-प्रतिदानस्य विषयः आगच्छति तदा विशिष्टाः प्रक्रियाः स्थापिताः सन्ति । आगन्तुकाः सुनिश्चितं कुर्वन्ति यत् ते करमुक्तशॉपिंगयोजनासु भागं गृह्णन्तः विक्रेतृभ्यः मूलचालानपत्राणि प्राप्नुवन्ति ततः क्रयणस्य मासत्रयस्य अन्तः स्वस्य अन्तिमप्रस्थानबिन्दौ एतानि दस्तावेजानि प्रस्तुतयन्ति। अपि च, आस्ट्रिया-देशस्य सीमाशुल्क-अधिकारिणां आप्रवासन-नियन्त्रण-मार्गेण गत्वा अपि यात्रिकाणां, तेषां सामानस्य च यादृच्छिक-परीक्षां कर्तुं अधिकाराः सन्ति । एतेषु जाँचेषु तस्करीं वा अवैधक्रियाकलापं वा निवारयितुं एक्स-रे स्कैन् अथवा भौतिकनिरीक्षणं भवितुं शक्नोति । समग्रतया आगन्तुकानां कृते आगमनसमये कस्यापि असुविधायाः दण्डस्य वा परिहाराय यात्रायाः पूर्वं आस्ट्रियादेशस्य सीमाशुल्कविनियमैः परिचिताः भवितुम् अत्यावश्यकम् निषिद्धवस्तूनाम् प्रतिबन्धानां शुल्कमुक्तसीमानां च विषये अवगतः भवितुं आस्ट्रियादेशस्य सीमाशुल्काधिकारिभिः सह किमपि उपद्रवं विना सुचारुयात्रानुभवः सुनिश्चितः भविष्यति।
आयातकरनीतयः
आस्ट्रियादेशः अनुकूलतया आयातशुल्कनीतिभिः प्रसिद्धः अस्ति, यस्य उद्देश्यं अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनं, तथा च घरेलुउद्योगानाम् रक्षणं भवति । यूरोपीयसङ्घस्य बहिः आयातितानां अधिकांशवस्तूनाम् कृते यूरोपीयसङ्घस्य सामान्यशुल्कशुल्कस्य (CCT) अनुसरणं करोति अयं देशः । आस्ट्रियादेशस्य आयातकरनीतीनां अन्तर्गतं आयातानां विविधवर्गाः भिन्नस्तरस्य शुल्कस्य अधीनाः सन्ति । परन्तु यूरोपीयसङ्घस्य एकविपण्यस्य सदस्यत्वेन आस्ट्रियादेशः अन्यैः यूरोपीयसङ्घस्य सदस्यराज्यैः सह मुक्तव्यापारं प्राप्नोति, यूरोपीयसङ्घस्य अन्तः व्यापारितवस्तूनाम् उपरि कोऽपि शुल्कं न आरोपयति आस्ट्रिया आयातितवस्तूनाम् उपरि मूल्यवर्धितकरं (VAT) अवश्यं आरोपयति, यत् सम्प्रति २०% मानकदरेण निर्धारितम् अस्ति । एतत् गैर-यूरोपीयसङ्घदेशेभ्यः देशे आनयितानां अधिकांशग्राहक-उत्पादानाम् सेवानां च विषये प्रवर्तते । परन्तु खाद्यपदार्थाः (१०%), पुस्तकानि वृत्तपत्राणि च (१०%), होटेलनिवासस्थानानि (१३%) इत्यादिषु कतिपयेषु वस्तूषु विशेषाणि न्यूनीकृतानि वैट्-दराणि प्रवर्तन्ते । वैट् इत्यस्य अतिरिक्तं कतिपयानि विशिष्टानि उत्पादवर्गाणि अतिरिक्तं सीमाशुल्कं वा आबकारीकरं वा आकर्षितुं शक्नुवन्ति । एतेषु मद्यं, तम्बाकू-उत्पादाः, पेट्रोल-वाहनानि, अन्ये विलासवस्तूनि च सन्ति । आयातितस्य उत्पादस्य प्रकारस्य आधारेण विशिष्टानि दराः भिन्नाः भवन्ति । अन्तर्राष्ट्रीयवाणिज्ये संलग्नव्यापाराणां कृते व्यापारस्य सुविधां कर्तुं प्रशासनिकभारं न्यूनीकर्तुं च आस्ट्रियादेशेन इलेक्ट्रॉनिक सीमाशुल्कघोषणा, निकासीप्रणाली इत्यादीनां सुव्यवस्थिताः सीमाशुल्कप्रक्रियाः कार्यान्विताः येन स्वसीमाभिः पारं मालस्य आवागमनं शीघ्रं भवति आस्ट्रियादेशे मालस्य आयाते सम्बद्धानां व्यक्तिनां वा कम्पनीनां वा कृते महत्त्वपूर्णं यत् ते दस्तावेजीकरणस्य आवश्यकताः, यूरोपे विक्रियमाणानां कतिपयानां उत्पादानाम् CE चिह्नम् इत्यादयः उत्पादमानकानां अनुपालनपरिपाटाः, जर्मनभाषाविनिर्देशेषु लेबलिंग् नियमाः च समाविष्टाः प्रासंगिकाः आयातविनियमाः सन्ति समग्रतया,आस्ट्रियादेशस्य आयातकरनीतेः उद्देश्यं मुक्तबाजार-अर्थव्यवस्थां निर्वाहयितुम् अस्ति तथा च संवेदनशील-उद्योगानाम् आन्तरिकरूपेण रक्षणार्थं आवश्यकानि उपायानि कार्यान्वितुं।
निर्यातकरनीतयः
आस्ट्रिया मध्ययुरोपदेशे स्थितः भूपरिवेष्टितः देशः अस्ति । अस्य अर्थव्यवस्था सुविकसिता अस्ति, विविधवस्तूनाम्, सेवानां च निर्यातेन प्रसिद्धा अस्ति । देशः निर्यातितवस्तूनाम् उपरि करनीतिम् अनुसरति यत् तस्य आर्थिकवृद्धेः समर्थनं करोति । आस्ट्रियादेशात् निर्गच्छन्तीनां वस्तूनाम् उपरि किमपि विशिष्टं निर्यातकरं न आरोपयति । परन्तु मालवस्तूनाम् सेवानां च घरेलुविक्रयनिर्यासयोः मूल्यवर्धितकरं (VAT) आकर्षयति एव । आस्ट्रियादेशे वर्तमानकाले मानकवैट्-दरः २०% इति निर्धारितः अस्ति, परन्तु भोजनस्य, होटेल-वासस्य, सांस्कृतिक-कार्यक्रमस्य इत्यादीनां विशिष्ट-उत्पादानाम् १०%, १३% च न्यूनीकृत-दराः सन्ति निर्यातकार्यक्रमेषु प्रवृत्तानां व्यवसायानां कृते कतिपयेषु शर्तौ वैट्-मुक्तिं वा शून्य-रेटिंग् वा कर्तुं शक्यते । निर्यातकानां निर्यातव्यवहारस्य प्रमाणं यथा वाणिज्यिकचालानं, परिवहनदस्तावेजाः, सीमाशुल्कनिकासी इत्यादयः, वैट्-मुक्तिं वा शून्य-रेटिंग् वा प्राप्तुं आवश्यकाः सन्ति वैट-विचारानाम् अतिरिक्तं निर्यातकानां कृते आस्ट्रिया-देशेन अथवा यस्मिन् गन्तव्य-देशे ते निर्यातं कुर्वन्ति तस्य सीमाशुल्कस्य अनुपालनस्य अपि आवश्यकता भवितुम् अर्हति सीमाशुल्कं व्यक्तिगतदेशैः स्वकीयव्यापारनीतीनां आधारेण आरोपितं भवति तथा च उत्पादप्रकारस्य उत्पत्ति/गन्तव्यस्थानस्य च आधारेण बहुधा भिन्नं भवितुम् अर्हति आस्ट्रिया यूरोपीयसङ्घस्य (EU) भागः इति कारणतः यूरोपीयसङ्घस्य विपण्यस्य अन्तः विविधव्यापारसम्झौतानां लाभं प्राप्नोति तथा च विश्वव्यापीरूपेण अन्यैः देशैः सह हस्ताक्षरितानां मुक्तव्यापारसम्झौतानां अन्तर्गतं प्राधान्यव्यवहारस्य लाभं प्राप्नोति एतेषु सम्झौतेषु प्रायः सहभागिदेशानां मध्ये आयातशुल्कं न्यूनीकरोति वा समाप्तं वा भवति । समग्रतया निर्यातवस्तूनाम् विषये आस्ट्रियादेशस्य करनीतिः मुख्यतया निर्यातितपदार्थानाम् प्रत्यक्षतया लक्ष्यं कृत्वा विशिष्टकरं आरोपयितुं न अपितु मूल्यवर्धितकरस्य संग्रहणं प्रति केन्द्रीभूता अस्ति निर्यात-उन्मुखव्यापाराणां कृते आस्ट्रियातः निर्यातं कुर्वन् वैट-मुक्तिभिः अथवा शून्य-रेटिंग्-सम्बद्धानां विशिष्टदस्तावेजीकरण-आवश्यकतानां अनुपालन-दायित्वस्य च विषये व्यावसायिक-परामर्शः प्राप्तव्यः
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
आस्ट्रिया मध्ययुरोपे स्थितः भूपरिवेष्टितः देशः अस्ति, उच्चगुणवत्तायुक्तानां उत्पादानाम् सेवानां च कृते प्रसिद्धः अस्ति । अन्तर्राष्ट्रीयव्यापारस्य सुविधायै आस्ट्रियादेशेन निर्यातप्रमाणीकरणप्रणालीं सख्तं स्थापितं यत् निर्यातितवस्तूनाम् विश्वसनीयतां सुरक्षां च सुनिश्चितं करोति आस्ट्रियादेशस्य निर्यातप्रमाणीकरणप्रक्रियायां अनेकाः पदानि सन्ति । प्रथमं निर्यातकानां कृते एतत् सुनिश्चितं कर्तुं आवश्यकं यत् तेषां उत्पादाः स्वास्थ्यं, सुरक्षां, गुणवत्तामानकानां च विषये प्रासंगिकानां आस्ट्रियादेशस्य कानूनानां नियमानाञ्च अनुपालनं कुर्वन्ति। अस्मिन् कतिपयेषु उद्योगेषु विशिष्टानि आवश्यकानि अनुज्ञापत्राणि वा अनुज्ञापत्राणि वा प्राप्तुं अपि अन्तर्भवति । द्वितीयं, निर्यातकानां यूरोपीयसङ्घस्य (EU) नियमानाम् अनुपालनं करणीयम् यतः आस्ट्रिया यूरोपीयसङ्घस्य सदस्यराज्यम् अस्ति । एतेषु नियमेषु लेबलिंग्-आवश्यकता, उत्पाद-विनिर्देशाः, पैकेजिंग्-मानकाः, पर्यावरण-विचाराः च इत्यादयः विविधाः पक्षाः समाविष्टाः सन्ति । तदतिरिक्तं केषाञ्चन उत्पादानाम् प्रकृतेः आधारेण अतिरिक्तप्रमाणीकरणस्य अथवा दस्तावेजीकरणस्य आवश्यकता भवितुम् अर्हति । उदाहरणार्थं, कृषिनिर्यातेषु अनुदानं, शुल्कं, कोटा,उत्पादनमानकानि च विषये यूरोपीयसङ्घस्य साधारणकृषिनीतिमार्गदर्शिकानां पालनम् अवश्यं करणीयम्। आस्ट्रियादेशे निर्यातप्रमाणपत्रं प्राप्तुं निर्यातकस्य निर्यातितवस्तूनाम् विषये विस्तृतसूचनया सह आवश्यकदस्तावेजान् प्रस्तुतुं आवश्यकम्।अस्मिन् सामान्यतया चालानपत्राणि वा वाणिज्यिकदस्तावेजाः,भुगतानरसीदानि,उत्पत्तिप्रमाणपत्राणि,तथा सीमाशुल्कप्रपत्राणि च समाविष्टानि सन्ति।ततः सीमाशुल्कप्राधिकारी समीक्षां करिष्यति निर्यातस्य अनुमतिं दातुं पूर्वं अनुपालनार्थं एतानि दस्तावेजानि। निर्यातकानां कृते अस्याः प्रक्रियायाः सुविधायै आस्ट्रिया-सर्वकारेण मान्यताप्राप्तानाम् तृतीयपक्षीय-एजेन्सीनां उपयोगस्य विकल्पः अपि अस्ति ।तदपि,आस्ट्रिया-देशस्य अनेकैः देशैः सह द्विपक्षीय-सम्झौताः सन्ति येन तेषां मध्ये व्यापार-प्रक्रियाः सरलाः भवन्ति, येन तेभ्यः विशिष्टेभ्यः देशेभ्यः निर्यातकानां कृते सुलभं भवति आस्ट्रियायाः कठोरनिर्यातप्रमाणीकरणप्रक्रियायाः अनुपालनेन,अस्मात् देशात् निर्याताः स्वस्य गुणवत्ता,विश्वसनीयता,अन्तर्राष्ट्रीयव्यापारमानकानां पालनस्य च कृते वैश्विकरूपेण मान्यतां प्राप्नुवन्ति।एते प्रमाणीकरणानि विदेशीयक्रेतृणां मध्ये विश्वासस्य निर्माणे अपि सहायं कुर्वन्ति,यस्य परिणामेण अन्तर्राष्ट्रीयव्यापारस्य अवसरानां वर्धनद्वारा स्थायिआर्थिकवृद्धिः भवति।
अनुशंसित रसद
मध्य-यूरोपे स्थितः आस्ट्रिया-देशः स्वस्य कुशल-विश्वसनीय-रसद-जालस्य कृते प्रसिद्धः अस्ति । प्रमुखपरिवहनमार्गानां चौराहे सामरिकस्थानं कृत्वा आस्ट्रियादेशः स्थानीय-अन्तर्राष्ट्रीय-व्यापाराणां कृते उत्तम-रसद-सेवाः प्रदाति आस्ट्रिया-देशस्य सशक्त-रसद-अन्तर्निर्मित-संरचनायां योगदानं दत्तवन्तः मुख्यकारकेषु अन्यतमं तस्य सुविकसितं मार्गजालम् अस्ति । अस्मिन् देशे राजमार्गस्य, द्रुतमार्गस्य च विस्तृता व्यवस्था अस्ति, या जर्मनी, स्विट्ज़र्ल्याण्ड्, इटली, स्लोवाकिया, हङ्गरी इत्यादिभिः समीपस्थैः देशैः सह सम्बद्धं करोति । एतेन आस्ट्रियादेशस्य अन्तः सीमापारं वा मालवाहनार्थं मार्गयानं सुलभविकल्पः भवति । मार्गाणाम् अतिरिक्तं आस्ट्रियादेशे सुसम्बद्धा रेलमार्गः अपि अस्ति । आस्ट्रिया-सङ्घीयरेलमार्गः (ÖBB) रेलयानानां विस्तृतं जालं संचालयति यत् सम्पूर्णे देशे द्रुततरं कुशलं च मालवाहनसेवाः प्रदाति रेलयानं विशेषतया विशालानां वा भारीनां मालानाम् कृते लाभप्रदं भवति यतः एतेन एकदा एव बृहत्तरमालमात्रायाः परिवहनं भवति । विमानमालवाहनविकल्पान् अन्विष्यमाणानां व्यवसायानां कृते आस्ट्रियादेशे अनेकाः अन्तर्राष्ट्रीयविमानस्थानकाः सन्ति ये महत्त्वपूर्णमालवाहनकेन्द्ररूपेण कार्यं कुर्वन्ति । वियना-अन्तर्राष्ट्रीयविमानस्थानकं आस्ट्रियादेशस्य बृहत्तमं विमानस्थानकम् अस्ति यत्र समर्पिता मालवाहनव्यवस्थापनसुविधा अस्ति यत्र व्यापकविमानमालवाहनसेवाः प्राप्यन्ते । ग्राज्, लिन्ज्, साल्जबर्ग् इत्यादिषु अन्येषु प्रमुखेषु विमानस्थानकेषु अपि कुशलं विमानमालवाहनसञ्चालनं भवति । आस्ट्रिया-देशस्य केन्द्रस्थानं जर्मनी-इटली-इत्यादिभिः समीपस्थैः देशैः अनेकेषु समुद्रबन्दरेषु अपि प्रवेशं प्राप्नोति । यद्यपि स्वयमेव प्रत्यक्षतटीयप्रवेशः नास्ति तथापि व्यापारिणः समुद्रीमालवाहनसेवाद्वारा विदेशेषु मालस्य कुशलतापूर्वकं परिवहनार्थं हैम्बर्ग् अथवा ट्रायस्ट् इत्यादीनां समीपस्थबन्दरगाहानां उपयोगं कर्तुं शक्नुवन्ति अपि च, आस्ट्रियादेशः रसदसेवाप्रदातृणां विस्तृतश्रेणीं प्रदाति ये गोदामवितरणं च सहितं आपूर्तिशृङ्खलाप्रबन्धनस्य विविधपक्षेषु विशेषज्ञतां प्राप्नुवन्ति एताः कम्पनयः आधुनिकप्रौद्योगिकीभिः सुसज्जिताः अत्याधुनिकसुविधाः प्रदास्यन्ति येन मालस्य सुरक्षितभण्डारणं, समये वितरणं च सुनिश्चितं भवति । अन्तिमे, हरितसमाधानं प्रवर्धयन्तः उपक्रमाः गतिं प्राप्नुवन्ति इति कारणेन आस्ट्रियादेशस्य रसदप्रथासु स्थायित्वस्य महत्त्वं दीयते। अनेकाः रसदप्रदातारः पर्यावरण-अनुकूल-वाहनानां उपयोगे, स्वसञ्चालने ऊर्जा-कुशल-उपायानां कार्यान्वयने च केन्द्रीभवन्ति, सारांशतः,आस्ट्रिया स्वस्य सुविकसितमार्ग-रेल-जालस्य, कुशल-वायु-माल-वाहन-सेवानां, समीपस्थ-समुद्र-बन्दरगाहानां सुलभ-प्रवेशस्य, रसद-प्रदातृणां विस्तृत-श्रेणीयाः, स्थायित्वस्य च वर्धमान-प्रधानस्य च माध्यमेन उत्तम-रसद-विकल्पान् प्रदाति व्यवसायाः आस्ट्रियादेशस्य सुदृढरसदसंरचनायाः उपरि अवलम्बितुं शक्नुवन्ति येन सुचारुरूपेण संचालनं सुनिश्चितं भवति तथा च मालस्य समये वितरणं सुनिश्चितं भवति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

यूरोपस्य हृदये स्थिते आस्ट्रिया-देशे अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारप्रदर्शनानि च सन्ति । एते मञ्चाः व्यवसायानां कृते स्वजालविस्तारस्य, वैश्विकदर्शकानां समक्षं स्वउत्पादानाम् प्रदर्शनस्य च अवसराः प्रददति । अत्र केचन महत्त्वपूर्णाः सन्ति- १. 1. वियना अन्तर्राष्ट्रीयकेन्द्रम् (VIC): संयुक्तराष्ट्रसङ्घस्य चतुर्णां मुख्यालयानाम् एकः इति नाम्ना VIC कूटनीतिकक्रियाकलापानाम् अन्तर्राष्ट्रीयक्रयणानां च वैश्विककेन्द्ररूपेण कार्यं करोति अस्य परिसरस्य अन्तः असंख्यसंस्थाः एजेन्सी च कार्यं कुर्वन्ति, येन सम्भाव्यसाझेदारी, व्यापारस्य अवसराः च सृज्यन्ते । 2. वियनाव्यापारमेला: वियनानगरस्य मुख्यप्रदर्शनकेन्द्रद्वयं - मेस्से विएन् प्रदर्शनी एण्ड् काङ्ग्रेस केन्द्र (FVA) तथा रीड् प्रदर्शनी मेस्से विएन् - वर्षे वर्षे विविधव्यापारप्रदर्शनानां आयोजनं भवति एतेषु आयोजनेषु निर्माणं, प्रौद्योगिकी, पर्यटनं, खाद्यं पेयं, फैशनं, इत्यादीनि क्षेत्राणि सन्ति । 3. ग्राज् प्रदर्शनीकेन्द्रम् : आस्ट्रियादेशस्य द्वितीयबृहत्तमनगरे ग्राज् इत्यत्र स्थितम् एतत् प्रदर्शनकेन्द्रं वाहन-इञ्जिनीयरिङ्ग, इलेक्ट्रॉनिक्स-निर्माणं, पर्यावरण-प्रौद्योगिकी इत्यादीनां विविध-उद्योगानाम् अन्तर्राष्ट्रीय-क्रेतृणां आकर्षणं करोति 4. साल्जबर्ग् व्यापारमेलाः : साल्जबर्ग् प्रदर्शनी तथा काङ्ग्रेस केन्द्रे कलाशिल्पबाजारस्य उत्पादाः यथा सिरेमिकः अथवा गहनानिर्माणसाधनम् इत्यादिषु क्षेत्रेषु केन्द्रीकृताः अनेकाः व्यापारमेलाः आयोजयन्ति। 5. ऑनलाइन-क्रयण-मञ्चाः : अनेकाः डिजिटल-मञ्चाः व्यवसायान् आस्ट्रिया-देशस्य आपूर्तिकर्ताभ्यः अन्तर्राष्ट्रीय-स्रोत-कार्यं सुविधापूर्वकं कर्तुं समर्थयन्ति । उदाहरणानि सन्ति Alibaba.com (Global Sources), GlobalTrade.net (Export Entreprises SA इत्यस्य सेवा), अथवा Austria Export Online । 6 आस्ट्रिया-सङ्घीय-आर्थिक-सङ्घः (WKO): एषा संस्था विदेशेषु आस्ट्रिया-कम्पनीनां अधिवक्तृरूपेण कार्यं करोति, तथैव सम्पूर्णे आस्ट्रिया-देशे क्षेत्रीयकार्यालयानाम् स्वस्य जालस्य माध्यमेन विदेशीयनिवेशकान् अपि आकर्षयति 7 ई-बाजारस्थानानि : Amazon.com अथवा eBay.com इत्यादीनि लोकप्रियाः ई-बाजारस्थानानि आस्ट्रिया-व्यापारिभ्यः स्वस्य उत्पादैः वा सेवाभिः वा वैश्विकरूपेण विशालग्राहक-आधारं प्राप्तुं अवसरं प्रदास्यन्ति। 8 उद्योगविशिष्टव्यापारप्रदर्शनानि : सम्पूर्णे आस्ट्रियादेशे प्रतिवर्षं विविधाः क्षेत्रविशिष्टप्रदर्शनानि भवन्ति ये संजालस्य क्रयणस्य च प्रयोजनार्थं विश्वव्यापीरूपेण विभिन्नक्षेत्रेभ्यः प्रमुखक्रीडकान् एकत्र आनयन्ति। यथा, वियना आटोशो यूरोपस्य महत्त्वपूर्णेषु वाहनप्रदर्शनेषु अन्यतमम् अस्ति, यदा तु सैलोन् ओस्टेरेच् वेन् आस्ट्रियादेशस्य प्रसिद्धानि वाइनरीनि प्रदर्शयति अन्येषु उद्योगविशिष्टेषु कार्यक्रमेषु ऊर्जाक्षेत्रस्य कृते ऊर्जानवाचारः आस्ट्रिया, सौरशक्तिव्यापाराणां कृते इन्टरसोलरः च सन्ति । निष्कर्षतः आस्ट्रियादेशः VIC, वियनाव्यापारमेला, ग्राज् प्रदर्शनकेन्द्रं, साल्जबर्ग् व्यापारमेला च इत्यादीनां महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रयणमार्गाणां श्रेणीं प्रदाति तदतिरिक्तं Alibaba.com, WKO इत्यादयः ऑनलाइन-मञ्चाः वैश्विकव्यापारविकासस्य मार्गं प्रददति । उद्योगविशिष्टव्यापारप्रदर्शनानि विशिष्टक्षेत्रेषु प्रमुखक्रीडकान् एकत्र आनयन् अवसरान् अधिकं वर्धयन्ति। एते मञ्चाः सामूहिकरूपेण आस्ट्रियादेशस्य जीवन्तं अन्तर्राष्ट्रीयव्यापारवातावरणे योगदानं ददति तथा च विश्वव्यापीरूपेण विभिन्नदेशैः सह व्यापारस्य सुविधां कुर्वन्ति ।
मध्य-यूरोपे स्थितं आस्ट्रिया-देशं समृद्धैः सांस्कृतिकविरासतां, सुन्दरैः परिदृश्यैः च प्रसिद्धम् अस्ति । यदा अन्तर्जालस्य उपयोगस्य विषयः आगच्छति तदा आस्ट्रियादेशीयाः मुख्यतया सूचनां ऑनलाइन अन्वेष्टुं विविधसन्धानयन्त्रेषु अवलम्बन्ते । यद्यपि गूगल इत्यादीनां प्रबलवैश्विकसन्धानयन्त्राणां व्यापकरूपेण उपयोगः भवति तथापि केचन लोकप्रियाः स्थानीयसन्धानयन्त्राणि अपि सन्ति ये विशेषतया आस्ट्रियादेशस्य प्रेक्षकाणां आवश्यकतां पूरयन्ति अत्र आस्ट्रियादेशे सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां सूची अस्ति । 1. गूगल आस्ट्रिया : व्यापकरूपेण लोकप्रियस्य वैश्विकसन्धानयन्त्रस्य आस्ट्रियादेशस्य संस्करणं www.google.at इत्यत्र द्रष्टुं शक्यते । एतत् आस्ट्रिया-विपण्यस्य कृते विशेषतया अनुकूलितं स्थानीयफलं सेवां च प्रदाति । 2. Bing : Microsoft इत्यस्य अन्वेषणयन्त्रस्य Bing इत्यस्य अपि आस्ट्रियादेशे महत्त्वपूर्णः उपयोक्तृमूलः अस्ति । www.bing.com इत्यत्र गत्वा अथवा स्वस्य ब्राउजिंग् सेटिङ्ग्स् आस्ट्रियादेशं परिवर्त्य, भवान् अस्य देशस्य कृते अनुकूलितं परिणामं प्राप्तुं शक्नोति । 3. याहू - विकिपीडिया : यद्यपि समर्पितं अन्वेषणयन्त्रं नास्ति तथापि बहवः आस्ट्रियादेशिनः याहू इत्यस्य मुखपृष्ठस्य उपयोगं अन्तर्जालस्य प्राथमिकद्वाररूपेण कुर्वन्ति यत्र ते जालसन्धानसहिताः विविधाः सेवाः प्राप्तुं शक्नुवन्ति। www.yahoo.at इत्यत्र गच्छन्तु अथवा तदनुसारं स्वस्य ब्राउजर् प्राधान्यानि सेट् कुर्वन्तु। 4. Ecosia - Die grüne Suchmaschine: Ecosia इति पर्यावरणसचेतनं अन्वेषणयन्त्रं यत् स्वस्य अधिकांशं राजस्वं विश्वव्यापीरूपेण पुनर्वनीकरणप्रयासानां प्रति दानं करोति। आस्ट्रियादेशस्य उपयोक्तारः ये स्थायित्वस्य मूल्यं ददति ते www.ecosia.org/at/ इत्यत्र गत्वा Ecosia इत्यस्य पूर्वनिर्धारितविकल्परूपेण चयनं कर्तुं शक्नुवन्ति । 5. Lycos Austria: Lycos विभिन्नदेशानां कृते स्थानीयसंस्करणं प्रदाति, यत्र आस्ट्रिया (www.lycosaustria.at) अपि अस्ति यत्र उपयोक्तारः अस्य क्षेत्रस्य कृते विशेषरूपेण अनुरूपं अन्वेषणं कर्तुं शक्नुवन्ति। 6. yelp – Österreichs Yelp-Seite: Yelp आस्ट्रिया (www.yelp.at) सहित विश्वस्य विभिन्नेषु देशेषु विभिन्नव्यापाराणां प्रतिष्ठानानां च विषये उपयोक्तृजनितसमीक्षां अनुशंसां च प्रदातुं सुप्रसिद्धम् अस्ति। एतेषां विशिष्टानां आस्ट्रिया-आधारितविकल्पानां अतिरिक्तं, एतत् ज्ञातव्यं यत् अनेके आस्ट्रियादेशिनः अद्यापि गूगल-सदृशानां वैश्विक-मञ्चानां उपयोगं कुर्वन्ति, यतः तेषां विस्तृत-कवरेजः, सर्वेषु प्रदेशेषु परिणामानां सटीकता च अस्ति समग्रतया उपरि सूचीकृतानि एते अन्वेषणयन्त्राणि उपयोक्तृभ्यः आस्ट्रियादेशे अन्तर्जालस्य अन्वेषणकाले आवश्यकसूचनाः अन्वेष्टुं विकल्पानां श्रेणीं प्रददति । तथापि स्थानीयप्रवृत्तीनां प्राधान्यानां च निरीक्षणं सर्वदा सल्लाहः भवति यतः ते कालान्तरेण विकसिताः भवितुम् अर्हन्ति।

प्रमुख पीता पृष्ठ

आस्ट्रियादेशे मुख्यानि पीतपृष्ठनिर्देशिकाः अत्र सन्ति : 1. हेरोल्ड् बिजनेस डाटा : हेरोल्ड् आस्ट्रियादेशस्य लोकप्रियतमेषु पीतपृष्ठनिर्देशिकासु अन्यतमम् अस्ति । एतत् विभिन्नेषु उद्योगेषु व्यवसायानां, सेवानां, सम्पर्कविवरणानां च विषये व्यापकसूचनाः प्रदाति । जालपुटम् : www.herold.at 2. Telefonbuch Österreich (Telekom): Telekom इत्यस्य दूरभाषनिर्देशिका आस्ट्रियादेशे व्यावसायिकसूचीं सम्पर्कसूचना च अन्वेष्टुं अन्यत् प्रमुखं संसाधनम् अस्ति। वेबसाइटः www.telefonbuch.at 3. Cylex Österreich: Cylex आस्ट्रियादेशे व्यावसायिकसूचीनां विस्तृतश्रेणीं प्रदाति। एतत् विस्तृतं कम्पनीप्रोफाइलं, ग्राहकसमीक्षां, रेटिंग् च प्रदाति यत् उपयोक्तृभ्यः प्रासंगिकं उत्पादं वा सेवां वा अन्वेष्टुं सहायकं भवति । वेबसाइट् : www.cylex.at 4. Gelbe Seiten Austria (Herold Medien): Gelbe Seiten इति एकः ऑनलाइन निर्देशिका अस्ति या उपयोक्तृभ्यः सम्पूर्णे आस्ट्रियादेशे श्रेणीद्वारा अथवा स्थानेन व्यवसायान् अन्वेष्टुं शक्नोति। वेबसाइटः www.gelbeseiten.at 5. 11880.com - Das Örtliche (Telegate Media): "Das Örtliche" इति नाम्ना प्रसिद्धा एषा ऑनलाइन निर्देशिका उपयोक्तृभ्यः आस्ट्रियादेशस्य विभिन्नक्षेत्रेषु स्थानीयव्यापाराणां महत्त्वपूर्णफोनसङ्ख्यानां च अन्वेषणं कर्तुं समर्थयति। वेबसाइटः www.dasoertliche.at 6. GoYellow (Sure Holdings GmbH): GoYellow आस्ट्रियादेशस्य विभिन्नक्षेत्रेभ्यः अनेकव्यापारप्रविष्टिभिः सह एकं व्यापकं आँकडाधारं प्रदाति। एतत् उपयोक्तृसमीक्षाभिः सह प्रत्येकस्य कम्पनीविषये विस्तृतां सूचनां ददाति । जालपुटम् : https://www.goyellow.de/ एतानि पीतपृष्ठनिर्देशिकाः उपरि उल्लिखितानां स्वस्वजालस्थलानां माध्यमेन ऑनलाइन-रूपेण प्रवेशं कर्तुं शक्यन्ते । ते आस्ट्रिया-विपण्यस्य अन्तः व्यवसायान्, तत्सम्बद्धान् सम्पर्कविवरणान् च अन्वेष्टुं बहुमूल्यसंसाधनरूपेण कार्यं कुर्वन्ति । कृपया ज्ञातव्यं यत् एतेषु केषुचित् जालपुटेषु उपयोक्तृणां भिन्नभाषाप्राथमिकतानां पूर्तये जर्मन-आङ्ग्ल-संस्करणयोः उपलब्धिः भवितुम् अर्हति ।

प्रमुख वाणिज्य मञ्च

मध्य-यूरोपे स्थितः सुन्दरः देशः आस्ट्रिया-देशे अनेके प्रमुखाः ई-वाणिज्य-मञ्चाः सन्ति ये जनसङ्ख्यायाः आवश्यकतां पूरयन्ति । अत्र आस्ट्रियादेशस्य मुख्यानां ई-वाणिज्यमञ्चानां सूची तेषां स्वस्वजालस्थलानां सह अस्ति: 1. अमेजन आस्ट्रिया : विश्वस्य बृहत्तमेषु ई-वाणिज्यमञ्चेषु अन्यतमः इति कारणतः अमेजनः आस्ट्रियादेशे अपि कार्यं करोति । ग्राहकाः इलेक्ट्रॉनिक्स, फैशन, गृहोपकरणं, इत्यादीनि विविधानि उत्पादानि प्राप्नुवन्ति । जालपुटम् : www.amazon.at 2. ईबे आस्ट्रिया : एकः ऑनलाइन-बाजारः यत्र व्यक्तिः नूतनानि वा प्रयुक्तानि वा वस्तूनि क्रेतुं विक्रेतुं च शक्नुवन्ति। ईबे इलेक्ट्रॉनिक्स, फैशन, संग्रहणीयवस्तूनि, इत्यादीनि विविधानि वर्गाणि प्रदाति । जालपुटम् : www.ebay.at 3. ओटो ओस्टेरेइच् : अयं मञ्चः वस्त्रात् आरभ्य गृहसाजसज्जा इलेक्ट्रॉनिक्सपर्यन्तं उत्पादानाम् एकं वर्गीकरणं प्रदाति। एतत् ग्राहकानाम् आन् लाईन-शॉपिङ्ग्-करणाय विविधान् विकल्पान् प्रदाति । जालपुटम् : www.otto.at 4. Bol.com Austria: पुस्तकानां तथा डीवीडी अथवा सीडी इत्यादीनां इलेक्ट्रॉनिकमाध्यमानां उत्पादानाम् एकः प्रसिद्धः मञ्चः। बोल डॉट् कॉम् इत्यत्र क्रीडनकं, क्रीडाः, सङ्गणकयन्त्राणि च प्राप्यन्ते । जालपुटम् : www.bol.com/at/ 5. ज़ालाण्डो आस्ट्रिया : वैश्विकरूपेण विभिन्नप्रसिद्धब्राण्डेभ्यः पुरुषाणां, महिलानां, बालकानां च फैशनस्य, पादपरिधानस्य च विशेषज्ञता। वेबसाइटः www.zalando.at 6.Buyvip.at : एकः निजीविक्रयक्लबः यः ब्राण्ड्-वस्त्र-वस्तूनाम् अनन्य-सौदान् रियायती-मूल्येषु प्रदाति। वेबसाइट (पुनर्निर्देशित): https://www.amazon.de/b?ie=UTF8&node=10156082031&ref=pz_asin_mw_website_at_lnd_472.webkit.aplus-10.उत्पाद-साइट-विपणन-वर्धित-mb23817.dobb_stage_en_homepage_c27e96f7-dffb-41 क-८६४८- ९. f1d78ff75497_ACES_GREY_ATCCOEUGV358T1XBK63A.--ESBUUIGV225B7316GL.by_conversions_homepage_other_mb_उत्पाद_पृष्ठ_कार्ड_2C_AFV3_maskwebairtaskersto1_v2v2_जीवनशैली-B079L5D89P] आस्ट्रियादेशस्य एते ई-वाणिज्यमञ्चाः उत्पादानाम् विस्तृतश्रेणीं, सुविधाजनकं ऑनलाइन-शॉपिङ्ग-अनुभवं च प्रददति । भवान् पुस्तकानि, इलेक्ट्रॉनिक्स-वस्तूनि, फैशन-वस्तूनि, गृहसामग्री वा अन्विष्यति वा, एतानि जालपुटानि भवन्तं स्वगृहस्य आरामात् एव इष्टानि उत्पादनानि अन्वेष्टुं प्रचुरविकल्पान् प्रददति

प्रमुखाः सामाजिकमाध्यममञ्चाः

मध्य-यूरोपस्य सुन्दरः देशः आस्ट्रिया-देशे अनेके लोकप्रियाः सामाजिक-माध्यम-मञ्चाः सन्ति यत्र जनाः अन्यैः सह सम्बद्धाः भवितुम्, सामग्रीं साझां कर्तुं, संलग्नाः च भवितुम् अर्हन्ति । अत्र आस्ट्रियादेशे केचन अधिकतया प्रयुक्ताः सामाजिकमाध्यममञ्चाः सन्ति: 1. फेसबुक (www.facebook.com): फेसबुकः वैश्विकरूपेण बृहत्तमः सामाजिकसंजालमञ्चः अस्ति तथा च आस्ट्रियादेशे अपि व्यापकरूपेण उपयुज्यते। एतत् उपयोक्तृभ्यः व्यक्तिगतप्रोफाइलं निर्मातुं, मित्रैः परिवारैः सह सम्बद्धं कर्तुं, समूहेषु सम्मिलितुं, विविधप्रकारस्य सामग्रीं यथा छायाचित्रं, विडियो, स्थिति-अद्यतनं च साझां कर्तुं च शक्नोति । 2. व्हाट्सएप्प (www.whatsapp.com): व्हाट्सएप् इति एकः सन्देशप्रसारण-एप् अस्ति यस्य उपयोगः विश्वे कोटि-कोटि-जनाः व्यक्तिगत-व्यावसायिक-सञ्चारयोः कृते कुर्वन्ति । एतत् उपयोक्तृभ्यः पाठसन्देशं प्रेषयितुं, ध्वनिमुद्रणं, विडियो-कॉलं कर्तुं तथा च दस्तावेजान्, बहुमाध्यमसञ्चिकाः च साझां कर्तुं समर्थं करोति । 3. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्रामः एकः अत्यन्तं लोकप्रियः फोटो-साझेदारी-मञ्चः अस्ति यः वर्षेषु आस्ट्रिया-देशे महत्त्वपूर्णं लोकप्रियतां प्राप्तवान् । उपयोक्तारः दृग्गतरूपेण आकर्षक-छिद्रकाणां उपयोगेन स्वस्य प्रोफाइल-मध्ये चित्राणि, भिडियो च प्रकाशयितुं शक्नुवन्ति, अन्यैः उपयोक्तृभिः सह टिप्पणीभिः अथवा प्रत्यक्ष-सन्देशैः सह संलग्नाः भवितुम् अर्हन्ति । 4. ट्विटर (www.twitter.com): ट्विटर इत्यनेन उपयोक्तारः "ट्वीट्" इति नाम्ना प्रसिद्धानां लघुपाठ-आधारित-पोस्ट्-माध्यमेन स्वविचारं वा विचारं वा व्यक्तं कर्तुं शक्नुवन्ति । इदं सूक्ष्मब्लॉगिंगमञ्चं अन्येषां उपयोक्तृणां फीड्-अनुसरणं कृत्वा प्रवृत्तिविषयाणां परितः संचारं पोषयति । 5. XING (www.xing.com): XING मुख्यतया आस्ट्रिया-देशस्य व्यावसायिकसमुदायस्य अन्तः कार्य-शिकारः अथवा व्यावसायिक-सम्पर्कः इत्यादिषु व्यावसायिक-संजाल-अवकाशेषु केन्द्रितः अस्ति । 6.TikTok(www.tiktok.com):TikTok इत्यनेन नृत्यचुनौत्यं,गायनसत्रम् इत्यादीनि सहितं लघुमनोरञ्जकं विडियो निर्मातुं युवानां प्रेक्षकाणां मध्ये तीव्रगत्या लोकप्रियता प्राप्ता अस्ति.. 7.Snapchat( www.snapchat.com):Snapchat एकवारं दृष्ट्वा अन्तर्धानं भवन्ति फोटो वा विडियो साझां कर्तुं मञ्चं प्रदाति।इदं फ़िल्टर,लेन्स, स्टिकर् इत्यादीनि विविधानि मजेदारविशेषतानि अपि प्रदाति। 8.Reddit( www.reddit.com):Reddit विविधरुचिषु आधारिताः असंख्याकाः समुदायाः सन्ति यत्र सदस्याः चर्चायां संलग्नाः भवितुम् अर्हन्ति।वर्तमानाः विषयाः,क्रीडा,चलच्चित्रं,गेमिंग् आस्ट्रियादेशस्य Reddit उपयोक्तृणां मध्ये केचन सामान्यविषयाः सन्ति। एते आस्ट्रियादेशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति । कृपया ज्ञातव्यं यत् भिन्न-भिन्न-जनसांख्यिकीय-व्यक्तिषु उपलब्धता, उपयोगः च भिन्नः भवितुम् अर्हति ।

प्रमुख उद्योग संघ

आस्ट्रिया-देशे उद्योगसङ्घस्य विस्तृतश्रेणी अस्ति, ये अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्ति । एते संघाः नीतिनिर्माणे, स्वसदस्यकम्पनीनां वकालतुं, स्वस्व-उद्योगानाम् हितं प्रवर्धयितुं च महत्त्वपूर्णां भूमिकां निर्वहन्ति । अत्र आस्ट्रियादेशस्य केचन मुख्याः उद्योगसङ्घाः तेषां जालपुटैः सह सन्ति । 1. आस्ट्रिया-सङ्घीय-आर्थिक-सङ्घः (Wirtschaftskammer Österreich) : अयं कक्षः आस्ट्रिया-अर्थव्यवस्थायाः सर्वेषां क्षेत्राणां प्रतिनिधित्वं करोति, अनेकेषां क्षेत्र-विशिष्ट-सदानां कृते सर्वव्यापी-सङ्गठनम् अस्ति जालपुटम् : https://www.wko.at/ 2. आस्ट्रिया-व्यापारसङ्घः (Handelsverband Österreich): अयं संघः आस्ट्रियादेशे संचालितानाम् खुदराविक्रेतृणां थोकविक्रेतृणां च प्रतिनिधित्वं करोति । जालपुटम् : https://www.handelsverband.at/en/ 3. आस्ट्रिया-उद्योगसङ्घः (Industriellenvereinigung): महासङ्घः विभिन्नक्षेत्रेषु औद्योगिकव्यापाराणां प्रतिनिधित्वं करोति, यत् श्रमकायदानानि, करः, नवीनता, अन्तर्राष्ट्रीयव्यापारः च सम्बद्धानि नीतयः प्रभावितं करोति जालपुटम् : https://www.iv-net.at/home.html 4. एसोसिएशन फ़ॉर् फैशन एण्ड लाइफस्टाइल इण्डस्ट्रीज (Verband der Mode- und Lifestyleindustrie): एषा एसोसिएशन फैशन उद्योगे फैशन डिजाइनरः, निर्मातारः, विक्रेतारः, अन्ये च हितधारकाः एकत्र आनयति। जालपुटम् : http://www.v-mode.eu/cms/ 5. पर्यटन उद्योगसङ्घः आस्ट्रिया (Österreichische Hotel- und Tourismusbankerschaft): अन्येषां मध्ये पर्यटनसञ्चालकानां, होटलानां, भोजनालयानाम्, अवकाशस्थानानां प्रतिनिधित्वं करोति; आस्ट्रिया-देशस्य अन्तः विदेशेषु च पर्यटनस्य प्रवर्धने अयं संघः महत्त्वपूर्णां भूमिकां निर्वहति । जालस्थलः https://www.oehvt.at/en/ 6. आस्ट्रिया-कृषक-सङ्घः (Landwirtschaftskammer Österreich): देशे सर्वत्र कृषकाणां कृषिव्यापाराणां च प्रतिनिधित्वं करोति; अयं महासंघः राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरयोः सर्वकारीय-संस्थानां समक्षं कृषिहितानाम् प्रतिनिधित्वं कर्तुं कार्यं करोति । जालपुटम् : http://www.lk-oe.at/en.html 7. सूचनाप्रौद्योगिकी उद्योगपरिषदः आस्ट्रिया (Fachverband der Elektro- und Elektronikindustrie - Bundessparte Informationstechnologie – Wirtschaftskammer Österreich): एषः संघः सूचनाप्रौद्योगिकीकम्पनीनां प्रतिनिधित्वं करोति तथा च आस्ट्रियादेशस्य सूचनाप्रौद्योगिकीउद्योगस्य हितं प्रवर्धयति। जालपुटम् : https://www.izt.at/ एतानि आस्ट्रियादेशस्य अनेकानाम् उद्योगसङ्घानाम् कतिपयानि उदाहरणानि एव । ते स्वस्वक्षेत्राणां कृते बहुमूल्यं संसाधनं, सेवां, वकालतम् च ददति । यदि भवान् कस्मिंश्चित् विशिष्टे उद्योगे रुचिं लभते तर्हि अधिकानि सूचनानि प्राप्तुं सम्बन्धितसङ्घस्य जालपुटानि अन्वेष्टुं अनुशंसितम् ।

व्यापारिकव्यापारजालस्थलानि

आधिकारिकतया आस्ट्रियागणराज्यम् इति नाम्ना प्रसिद्धः आस्ट्रिया मध्ययुरोपदेशे स्थितः देशः अस्ति । अस्य अर्थव्यवस्था सुविकसिता अस्ति, उच्चजीवनस्तरस्य कृते च प्रसिद्धा अस्ति । देशे विविधाः आर्थिकव्यापारजालस्थलानि सन्ति ये आस्ट्रियादेशस्य अन्तः आर्थिकक्रियाकलापं वा व्यापारं वा कर्तुं इच्छन्तीनां व्यक्तिनां व्यवसायानां च कृते बहुमूल्यं सूचनां संसाधनं च प्रदास्यन्ति अत्र आस्ट्रियादेशस्य केचन प्रमुखाः आर्थिकव्यापारजालस्थलानि स्वस्व-URL-सहितं सन्ति । 1. ऑस्ट्रिया संघीय आर्थिक सदन (Wirtschaftskammer Österreich): www.wko.at एषा जालपुटे आस्ट्रिया-देशस्य अर्थव्यवस्थायाः, व्यापारविनियमानाम्, विपण्यस्य अवसरानां, संजालस्य आयोजनानां, सङ्घेन प्रदत्तानां सेवानां च विषये व्यापकसूचनाः प्रदत्ताः सन्ति 2. लाभ आस्ट्रिया: www.advantageaustria.org एडवांटेज आस्ट्रिया इति अन्तर्राष्ट्रीयव्यापारद्वारं आस्ट्रिया-सङ्घीय-आर्थिक-सङ्घेन संचालितम् अस्ति । एतत् निवेशस्य अवसरानां विषये विस्तृतसूचनाः, निर्यात-आयातमार्गदर्शनं, आस्ट्रियादेशे व्यवसायस्य आरम्भस्य सल्लाहः, क्षेत्रविशिष्टदृष्टिः, इत्यादीनां विषये च प्रदाति 3. आस्ट्रिया व्यापार एजेन्सी: www.investinaustria.at आस्ट्रिया-व्यापार-एजेन्सी (ABA) आस्ट्रिया-देशे स्वस्य उपस्थितिं स्थापयितुं वा स्वस्य परिचालनस्य विस्तारं कर्तुं वा रुचिं विद्यमानानाम् विदेशीय-कम्पनीनां कृते आधिकारिकसाझेदाररूपेण कार्यं करोति अस्मिन् जालपुटे आस्ट्रियादेशे व्यापारं कर्तुं प्रासंगिकाः सूचनाः प्राप्यन्ते । 4. सांख्यिकी आस्ट्रिया (Statistik Österreich): www.statistik.at/web_en/ . सांख्यिकी आस्ट्रिया आस्ट्रिया अर्थव्यवस्थायाः विभिन्नपक्षेषु यथा जनसांख्यिकीयविवरणं, श्रमबाजारप्रवृत्तिः, सकलराष्ट्रीयउत्पादवृद्धिदराः इत्यादयः इत्यादिभिः सह सम्बद्धानां सांख्यिकीयदत्तांशस्य संग्रहणं, विश्लेषणं, प्रकाशनं च कर्तुं उत्तरदायी अस्ति, यत् बाजारस्य अन्वेषणं इच्छन्तीनां व्यवसायानां निवेशकानां च कृते महत्त्वपूर्णं भवितुम् अर्हति 5. Oesterreichische Nationalbank - आर्थिक विश्लेषण विभाग: https://www.oenb.at/en/Monetary-Policy-Agenda/Economic-analysis.html ओएस्टररेइचे नेशनल्बैङ्कस्य आर्थिकविश्लेषणविभागः आस्ट्रिया-अर्थव्यवस्थायाः अन्तः विभिन्नक्षेत्राणां स्थूल-आर्थिकविश्लेषणेन सह सम्बद्धानि शोधप्रकाशनानि प्रदाति 6.एआइटीतः नवीनतायाः आविष्कारं कुर्वन्तु – https://www.notice-ait.com/ आस्ट्रियादेशस्य प्रौद्योगिकीसंस्था एआइटी अस्मिन् मञ्चे आर्थिक-उद्योगविशेषज्ञैः सह स्वस्य वैज्ञानिकपरियोजनानां परिचयं करोति । अस्मिन् जालपुटे आस्ट्रियादेशे नवीनतायाः, अनुसन्धानस्य च उन्नतिः विषये सूचनाः प्राप्यन्ते । एतानि आस्ट्रियादेशे उपलभ्यमानानाम् अनेकानाम् आर्थिकव्यापारजालस्थलानां कतिपयानि उदाहरणानि सन्ति । एतेषां संसाधनानाम् अन्वेषणेन आस्ट्रिया-अर्थव्यवस्था, निवेशस्य अवसराः, विपण्यप्रवृत्तयः, व्यापारविनियमाः, इत्यादीनां विषये बहुमूल्यं अन्वेषणं प्राप्यते

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र आस्ट्रियादेशे व्यापारदत्तांशं अन्वेष्टुं कानिचन जालपुटानि सन्ति, तेषां लिङ्कानि सन्ति: 1. आस्ट्रिया संघीय आर्थिक सदनम् (Wirtschaftskammer Osterreich) . वेबसाइट् : https://www.wko.at/service/aussenwirtschaft/Auslandsmarkt-Informationen.html इति 2. सांख्यिकी आस्ट्रिया (Statistik Austria) . जालपुटम् : https://www.statistik.at/web_en/ 3.ऑस्ट्रिया-देशस्य केन्द्रीयबैङ्कः (Oesterreichische Nationalbank) . वेबसाइट्: https://www.oenb.at/en/Statistics/economic-sectors/outside-astria/व्यापार-वस्तूनाम्.html 4.डिजिटल तथा आर्थिक मामलों के संघीय मन्त्रालय (Bundesministerium fur Digitalisierung und Wirtschaftsstandort) 4.डिजिटल तथा आर्थिक मामलों के संघीय मन्त्रालय (Bundesministerium fur digitalisierung und Wirtschaftsstandort) वेबसाइट्: http://help.gv.at/Portal.Node/hlpd/public/content/671/Seite.6710460.html एतेषु जालपुटेषु आस्ट्रियादेशस्य राष्ट्रियव्यापारदत्तांशस्य विषये विस्तृतसूचनाः आँकडाश्च प्राप्यन्ते । प्रत्येकस्य जालस्थलस्य लिङ्कानि अनुसृत्य प्रासंगिकपृष्ठानि ब्राउज् कृत्वा व्यापारदत्तांशस्य विषये अधिकानि सूचनानि प्राप्तुं शक्नुवन्ति ।

B2b मञ्चाः

मध्य-यूरोपे स्थितः देशः आस्ट्रिया-देशः स्वस्य सशक्तव्यापारसंरचनायाः, समृद्धस्य B2B (Business-to-Business)-मञ्चानां च कृते प्रसिद्धः अस्ति । आस्ट्रियादेशे विविधाः B2B मञ्चाः सन्ति ये व्यापाराणां मध्ये व्यापारं सहकार्यं च सुलभं कुर्वन्ति । अधः आस्ट्रियादेशस्य केषाञ्चन लोकप्रियानाम् B2B मञ्चानां स्वस्वजालस्थलानां सह सूची अस्ति । 1. EUROPAGES ऑस्ट्रिया - Europages एकः ऑनलाइन B2B मञ्चः अस्ति यः सम्पूर्णे यूरोपस्य क्रेतारः आपूर्तिकर्ताश्च संयोजयति। अस्मिन् उद्योगानां क्षेत्राणां च विस्तृतश्रेणी दृश्यते, येन संजालस्य, व्यापारिकसाझेदारानाम् अन्वेषणाय च आदर्शः मञ्चः अस्ति । जालपुटम् : https://www.europages.at/ 2. वैश्विकव्यापारप्लाजा (GTP) - GTP एकः अन्तर्राष्ट्रीयः B2B मार्केटप्लेस् अस्ति यः आस्ट्रियादेशस्य व्यवसायान् वैश्विकसाझेदारैः सह सम्बध्दयति। एतत् उत्पादप्रदर्शनम्, क्रय/विक्रयस्य लीड्स्, व्यापारस्य अवसराः च इत्यादीनि व्यापकविशेषतानि प्रदाति । जालपुटम् : https://www.globaltradeplaza.com/austria 3. निर्यातकाः.एसजी - यथा नाम सूचयति, निर्यातकाः.एसजी वैश्विकबाजारे आस्ट्रियादेशस्य निर्यातस्य प्रचारं कर्तुं केन्द्रीक्रियते। एतत् मञ्चं व्यवसायान् स्वस्य उत्पादानाम् अथवा सेवानां प्रदर्शनं कृत्वा विश्वव्यापीरूपेण सम्भाव्यक्रेतृणां कृते सम्पर्कं कर्तुं समर्थयति। जालपुटम् : https://austria.exporters.sg/ 4. Alibaba.com ऑस्ट्रिया - Alibaba.com आस्ट्रिया-देशे व्यावसायिकानां कृते समर्पितः विभागः सहितः विश्वस्य बृहत्तमेषु B2B ई-वाणिज्य-मञ्चेषु अन्यतमः अस्ति । एतत् आस्ट्रिया-देशस्य कम्पनीभ्यः स्वस्य विशालस्य क्रेतृजालस्य माध्यमेन वैश्विकरूपेण स्व-उत्पादानाम् प्रदर्शनं कर्तुं शक्नोति । जालपुटम् : https://www.alibaba.com/countrysearch/AT/austria.html 5.TV Media Online Markt Network (OMN) - TV Media Online Markt Network मीडिया-सम्बद्धेषु उद्योगेषु यथा विज्ञापन-एजेन्सी, उत्पादन-कम्पनी, प्रसारक-आदिषु केन्द्रितं विशेषं ऑनलाइन-बाजारस्थानं प्रदाति, येन कम्पनीनां वांछित-उद्योग-साझेदारानाम् अन्वेषणं भवति वेबसाइट्: http://tv-media.co/en/omn-austrian-marketplace 6.ABB Marketplace- ABB Marketplace विनिर्माण, ऊर्जा प्रबन्धन इत्यादीनां विविध उद्योगानां कृते स्वचालनसमाधानं प्रदाति, क्रेतारः आस्ट्रियादेशे ABB उत्पादानाम् सेवानां च आपूर्तिकर्ताभिः सह सम्बद्धं करोति। जालपुटम् : https://new.abb.com/marketplace एतानि केवलं कतिचन उदाहरणानि सन्ति आस्ट्रियादेशे उपलब्धानां B2B मञ्चानां । भवतः विशिष्टव्यापार-आवश्यकतानां आधारेण प्रत्येकं मञ्चं अधिकं अन्वेष्टुं मूल्याङ्कनं च कर्तुं सर्वदा अनुशंसितं भवति, ततः पूर्वं यत् भवतः सर्वोत्तम-अनुकूलं भवति
//