More

TogTok

मुख्यविपणयः
right
देश अवलोकन
होण्डुरसः, आधिकारिकतया होण्डुरसगणराज्यम् इति प्रसिद्धः, दक्षिणदिशि निकारागुआ-पश्चिमदिशि ग्वाटेमाला-देशयोः मध्ये स्थितः मध्य-अमेरिकादेशस्य देशः अस्ति । प्रायः ११२,४९२ वर्गकिलोमीटर् क्षेत्रफलं, प्रायः ९६ लक्षजनसङ्ख्या च अस्ति, मध्य-अमेरिकादेशस्य लघुदेशेषु अन्यतमः अस्ति होण्डुरसस्य राजधानीनगरं, बृहत्तमं नगरकेन्द्रं च टेगुसिगाल्पा अस्ति । अयं देशस्य राजनैतिक-आर्थिक-सांस्कृतिककेन्द्रत्वेन कार्यं करोति । स्पेन्भाषा अधिकांशः होण्डुरस्-देशवासिनां आधिकारिकभाषा अस्ति । होण्डुरस-देशस्य विविधः परिदृश्यः अस्ति यस्मिन् पर्वताः, उपत्यकाः, उष्णकटिबंधीय-वर्षावनानि, कैरिबियन-तटरेखा च सन्ति । भिन्न-भिन्न-भौगोलिक-प्रदेशानां कारणात् सम्पूर्णे देशे जलवायुः भिन्नः भवति । तटीयक्षेत्रेषु वर्षपर्यन्तं उच्चतापमानेन सह उष्णतापमानं जलवायुः भवति, अन्तर्देशीयक्षेत्रेषु शीतलतापमानेन सह मृदुतरं जलवायुः भवति खनिजपदार्थाः, वनानि, जगुआरः, स्कारलेट् मकावः इत्यादीनां दुर्लभजातीनां सहितं प्रचुरप्राकृतिकसम्पदां आशीर्वादं प्राप्य अपि होण्डुरसदेशः दरिद्रता, सामाजिकविषमता इत्यादीनां सामाजिक-आर्थिकचुनौत्यस्य सामनां करोति कृषिः अस्य अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहति; प्रमुखसस्यानि कदलीफलं (बृहत्तमः निर्यातः), काफीबीजं, कुक्कुटं (मक्का), तस्य तटेषु झींगाकृषिः च सन्ति । होण्डुरस-देशः ऐतिहासिकरूपेण राजनैतिक-अस्थिरतायाः प्रभावं कृतवान् अस्ति यत् कदाचित् सामाजिक-अशान्तिं जनयति; तथापि,१८२१ तमे वर्षे स्पेनदेशात् स्वातन्त्र्यं प्राप्तस्य अनन्तरं लोकतान्त्रिकशासनस्य दिशि प्रमुखाः प्रयासाः कृताः सन्ति । होण्डुरसस्य समृद्धा सांस्कृतिकविरासतां स्पेनदेशस्य औपनिवेशिकपरम्पराभिः सह मायानादिदेशीयसमूहानां प्रभावं प्रतिबिम्बयति यत् तेषां कलासु,भोजने,उत्सवेषु,नृत्येषु,तथा च पुण्टा,होन्दुरेना इत्यादिषु पारम्परिकसङ्गीतेषु द्रष्टुं शक्यते रोआटनद्वीपसहितस्य सुन्दरसमुद्रतटस्य कारणेन पर्यटनस्य महत्त्वपूर्णा भूमिका अस्ति यत्र स्कूबाडाइविंग् लोकप्रियम् अस्ति।कोपान्-नगरस्य प्राचीनमाया-खण्डहराः अपि अविश्वसनीयपुरातत्त्वस्थलानि प्रदर्शयन्तः प्रमुखाः पर्यटनस्थलानि सन्ति अन्तिमेषु वर्षेषु,होण्डुरसः पारराष्ट्रीयअपराध,गैंगहिंसा,मादकद्रव्यव्यापारेण च सम्बद्धानां चुनौतीनां सामनां कृतवान् यत् तस्य नागरिकानां सुरक्षां सुरक्षां च प्रभावितवती अस्ति। समग्रतया होण्डुरसदेशः प्राकृतिकसौन्दर्यं, सांस्कृतिकविरासतां, विकासस्य आव्हानानि च संयोजयति । स्वजनानाम् उत्तमं भविष्यं सुनिश्चित्य सामाजिक-आर्थिक-बाधानां निवारणाय प्रयतते ।
राष्ट्रीय मुद्रा
होण्डुरसः मध्य-अमेरिकादेशे स्थितः देशः अस्ति तस्य आधिकारिकमुद्रा च होण्डुरस-देशस्य लेम्पिरा (चिह्नम् : L) अस्ति । स्पेन्-देशस्य उपनिवेशस्य विरुद्धं युद्धं कृतवन्तः १६ शताब्द्याः देशी-नेतुः नामधेयेन लेम्पिरा-नगरस्य नामकरणं कृतम् । होण्डुरस-देशस्य लेम्पिरा-पक्षिणः १०० सेण्टावो-इत्यत्र उपविभक्ताः सन्ति । प्रचलितमुद्रासु ५, १०, २०, ५० सेण्टावोस् मूल्यानां, तथैव १, २, ५, १०, २०, ५०,१०० मूल्यानां मुद्रापत्राणि च सन्ति,तथा च अद्यतनतया २००,५००लेम्पिरा इत्यादीनां उच्चमूल्यानां नोटानां प्रवर्तनं कृतम् अन्येषु प्रमुखमुद्रासु होण्डुरस-लेम्पिरायाः विनिमयदरेषु प्रतिदिनं उतार-चढावः भवति । होण्डुरस-देशेन सह व्यापारं कुर्वतां यात्रिकाणां वा व्यक्तिनां वा वर्तमानविनिमयदराणां विषये अद्यतनं भवितुं महत्त्वपूर्णम् अस्ति । देशे सर्वत्र बङ्केषु अथवा अधिकृतमुद्राविनिमयकार्यालयेषु तेषां विदेशीयमुद्रायाः लेम्पिराणां विनिमयः सहजतया कर्तुं शक्यते । पर्यटनक्षेत्रेषु प्रमुखनगरेषु च क्रेडिट् कार्ड् व्यापकरूपेण स्वीक्रियते; तथापि लघुव्यापाराणां वा ग्राम्यक्षेत्राणां कृते किञ्चित् नगदं वहितुं सर्वदा उत्तमम् अस्ति यत्र कार्डस्वीकारः सीमितः भवितुम् अर्हति। इदमपि उल्लेखनीयं यत् होण्डुरसदेशे नकलीधनं मुद्दा अभवत् । अतः बृहत् बिलस्वीकारे बृहत्व्यापारे वा सावधानता भवेत् । जलचिह्नानि, होलोग्राम इत्यादीनां सुरक्षाविशेषतानां कृते नोट्-पत्राणां सावधानीपूर्वकं परीक्षणं सुनिश्चितं कुर्वन्तु । समग्रतया, होण्डुरसस्य मुद्रास्थितेः अवगमनेन आगन्तुकानां कृते अस्य सुन्दरस्य मध्य-अमेरिका-राष्ट्रस्य अन्तः स्वस्य प्रवासस्य वा व्यापार-व्यवहारस्य वा समये स्ववित्तस्य प्रभावीरूपेण प्रबन्धने सहायता भविष्यति
विनिमय दर
होण्डुरसस्य आधिकारिकमुद्रा होण्डुरसस्य लेम्पिरा (HNL) अस्ति । प्रमुखविश्वमुद्राणां विनिमयदराणां विषये कृपया ज्ञातव्यं यत् एते दराः उतार-चढावः भवन्ति तथा च अद्यतनतमानां सूचनानां कृते विश्वसनीयवित्तीयस्रोतेन सह जाँचं कर्तुं सर्वोत्तमम्। परन्तु २०२१ तमस्य वर्षस्य सितम्बरमासपर्यन्तं अत्र अनुमानितविनिमयदराः सन्ति । - १ अमेरिकी-डॉलर् (USD) प्रायः २४.५ होण्डुरस-लेम्पिराणां बराबरम् अस्ति । - १ यूरो (EUR) प्रायः २९ होण्डुरस-लेम्पिराणां बराबरम् अस्ति । - १ ब्रिटिशपाउण्ड् (GBP) प्रायः ३३ होण्डुरस-लेम्पिराणां बराबरम् अस्ति । - १ कनाडा-डॉलर् (CAD) प्रायः १९.५ होण्डुरस-लेम्पिराणां बराबरम् अस्ति । कृपया मनसि धारयन्तु यत् विदेशीयविनिमयविपण्ये उतार-चढावस्य कारणेन एताः सङ्ख्याः परिवर्तनं कर्तुं शक्नुवन्ति।
महत्त्वपूर्ण अवकाश दिवस
मध्य-अमेरिकादेशे स्थितः होण्डुरस्-देशः वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । अत्र केचन उल्लेखनीयाः सन्ति- १. 1. स्वातन्त्र्यदिवसः (15 सितम्बर्) : एषः होण्डुरसस्य महत्त्वपूर्णः अवकाशः अस्ति यतः अत्र 1821 तमे वर्षे स्पेन्-शासनात् देशस्य स्वातन्त्र्यम् आचरति ।अस्मिन् दिवसे रङ्गिणः परेडाः, आतिशबाजीः, सङ्गीतप्रदर्शनानि, सांस्कृतिकप्रदर्शनानि च भवन्ति होण्डुरस-देशस्य जनानां कृते स्वदेशभक्तिं प्रदर्शयितुं अपि एषः अवसरः अस्ति । 2. दौडदिवसः/कोलम्बसदिवसः (12 अक्टोबर्): अयं अवकाशः क्रिस्टोफरकोलम्बसस्य अमेरिकादेशे आगमनस्य स्मरणं करोति तथा च हिस्पैनिकविरासतां संस्कृतिं च सम्मानयति। अनेकाः समुदायाः पारम्परिकनृत्यानां वेषभूषाणां च प्रदर्शनं कुर्वन्ति येषु होण्डुरसस्य विविधजातीयमिश्रणं दृश्यते । 3. ईस्टरसप्ताहः/पवित्रसप्ताहः : होण्डुरसस्य कैथोलिकप्रभावः प्रबलः अस्ति, ईस्टररविवासरस्य पूर्वं पवित्रसप्ताहः (सेमाना सांता) सम्पूर्णे देशे व्यापकरूपेण आचर्यते। अस्मिन् शोभायात्राः, धार्मिकानुष्ठानाः, "अल्फोम्ब्रास्" इति नामकं वर्णयुक्तैः चूर्णैः अथवा पुष्पैः निर्मिताः विस्तृताः वीथिकालीनाः, प्रार्थनायाः चिन्तनार्थं च चर्च-भ्रमणं च अन्तर्भवति 4. क्रिसमसः : ईसाईपरम्परायुक्तानां अन्येषां बहूनां देशानाम् इव होण्डुरसदेशे क्रिसमसस्य महत् महत्त्वं वर्तते यत्र 24 दिसम्बर् तः जनवरी 6 पर्यन्तं (एपिफेनी) उत्सवः भवति। "मिसा डी गैलो" अथवा मुर्गस्य मिस्स इति नाम्ना प्रसिद्धेषु अर्धरात्रे मासेषु भागं गृह्णन्तः जनाः क्रिसमसस्य पूर्वसंध्यायां उपहारस्य आदानप्रदानं कुर्वन्ति । 5. गारिफुना बस्तीदिवसः (नवम्बर् 19): अयं अवकाशः गारिफुना-जनानाम् समृद्धां सांस्कृतिकविरासतां स्वीकुर्वति-होण्डुरसस्य उत्तरतटस्य समीपे निवसतां आफ्रो-आदिवासीजनसंख्या-ये शताब्दशः स्वस्य अद्वितीयं संगीतं, पुण्टातालं, संस्कृतिं च इत्यादीनां स्वस्य अद्वितीयं सङ्गीतं, नृत्यरूपं च संरक्षितवन्तः विपत्तिषु अपि । एते प्रतिवर्षं होण्डुरसदेशे आचरितानां महत्त्वपूर्णानां अवकाशानां कतिपयानि उदाहरणानि सन्ति ये तस्य इतिहासं, परम्परां, सांस्कृतिकवैविध्यं च प्रतिबिम्बयन्ति । एतेषां अवसरानां उत्सवः होण्डुरस-देशस्य जनानां स्वस्य अतीतेन सह सम्बद्धतां प्राप्तुं साहाय्यं करोति, तथैव स्वजनानाम् मध्ये राष्ट्रिय-एकतां सुदृढं करोति ।
विदेशव्यापारस्य स्थितिः
होण्डुरसः मध्य-अमेरिकादेशे स्थितः देशः अस्ति, समृद्धप्राकृतिकसम्पदां कृते प्रसिद्धः अस्ति । देशस्य विविधा अर्थव्यवस्था अस्ति या कृषिः, निर्माणं, सेवा च इत्यादिषु विविधेषु उद्योगेषु अवलम्बते । व्यापारस्य दृष्ट्या होण्डुरस्-देशः विस्तृतप्रकारस्य उत्पादानाम् निर्यातं करोति । देशात् प्रमुखनिर्यातेषु अन्यतमः काफी अस्ति, यस्याः अर्थव्यवस्थायां महत्त्वपूर्णं योगदानं भवति । अन्येषु महत्त्वपूर्णेषु निर्यातेषु कदलीफलं, झींगा, खरबूजा, ताडतैलं, वस्त्रं च सन्ति । अमेरिकादेशः होण्डुरसस्य बृहत्तमेषु व्यापारिकसाझेदारेषु अन्यतमः अस्ति । द्वयोः देशयोः आर्थिकसम्बन्धः दृढः अस्ति, अमेरिकादेशः होण्डुरसदेशस्य निर्यातस्य मुख्यं गन्तव्यं भवति । अन्तिमेषु वर्षेषु होण्डुरसदेशः मेक्सिको, चीन इत्यादिभिः अन्यैः देशैः सह व्यापारसम्बन्धं सुदृढं कर्तुं अपि केन्द्रितः अस्ति । होण्डुरसदेशः अपि अनेकेभ्यः क्षेत्रीयव्यापारसम्झौतेभ्यः लाभं प्राप्नोति येन तस्य अन्तर्राष्ट्रीयव्यापारस्य उन्नयनार्थं साहाय्यं कृतम् । इदं मध्य-अमेरिका-सामान्य-बाजारस्य (CACM) सदस्यं भवति तथा च CAFTA-DR (Central America-Dominican Republic Free Trade Agreement) इत्यादिषु मुक्तव्यापारसम्झौतेषु भागं गृह्णाति एतेषु सम्झौतेषु उत्तर-अमेरिकादेशे विपण्यं प्रति प्राधान्यप्रवेशः प्राप्यते, देशे विदेशीयनिवेशस्य वर्धनं च सुलभं जातम् । परन्तु एतेषां सकारात्मकपक्षेषु अपि होण्डुरसदेशः स्वव्यापारक्षेत्रेण सह सम्बद्धानां आव्हानानां सामनां करोति । एकः प्रमुखः चिन्ता निर्यातस्य तुलने आयातस्य उच्चस्तरस्य कारणेन केषाञ्चन व्यापारिकसाझेदारैः सह तस्य द्विपक्षीयघातः अस्ति । एतेन होण्डुरस-सर्वकारेण प्रोत्साहन-समर्थन-कार्यक्रमैः निर्यात-उन्मुख-उद्योगानाम् प्रचारार्थं प्रयत्नाः कृताः । निष्कर्षतः निर्यातित-उत्पादानाम् विविधतायाः कारणात् होण्डुरस-देशः अन्तर्राष्ट्रीयव्यापारे महत्त्वपूर्णः खिलाडी अस्ति । मध्य-अमेरिका-देशस्य अन्तः अस्य सामरिकं स्थानं क्षेत्रीयव्यापार-सम्झौतेषु सहभागिता च वैश्विकरूपेण तस्य व्यापार-अवकाशान् अधिकं वर्धयति; तथापि अधिकवृद्ध्यर्थं द्विपक्षीयघातानां सन्तुलनार्थं च निजीव्यापाराणां सर्वकारीयसंस्थानां च निरन्तरप्रयत्नानाम् आवश्यकता वर्तते
बाजार विकास सम्भावना
मध्य-अमेरिकादेशे स्थितस्य होण्डुरस-देशस्य विदेशव्यापार-विपण्यस्य विकासस्य महती सम्भावना अस्ति । अस्मिन् देशे अनेके लाभाः प्राप्यन्ते येन अन्तर्राष्ट्रीयव्यापारस्य आकर्षकं गन्तव्यं भवति । प्रथमं, होण्डुरस-देशस्य सामरिकभौगोलिकस्थानस्य लाभः भवति । उत्तर-दक्षिण-अमेरिकायोः मध्ये स्थितम् अस्ति, अतः अमेरिकन-महाद्वीपयोः सुविधाजनकं प्रवेशः प्राप्यते । अनेन व्यापारस्य आदर्शकेन्द्रं विविधविपण्यद्वारं च भवति । तदतिरिक्तं होण्डुरस-देशे मुक्तव्यापारसम्झौतानां (FTA) महती संख्या अस्ति । एतेषु सम्झौतेषु संयुक्तराज्य-डोमिनिकनगणराज्य-मध्य-अमेरिका-मुक्तव्यापारसम्झौता (CAFTA-DR) अन्तर्भवति, यः संयुक्तराज्यसंस्थायाः अन्यैः सहभागिदेशैः सह प्राधान्यं व्यवहारं न्यूनशुल्कं च प्रदाति एते एफटीए-पत्राणि विपण्यपरिवेषणं वर्धयन्ति, निर्यातस्य वर्धनस्य अवसरान् च प्रदास्यन्ति । अपि च, देशस्य विविधाः प्राकृतिकसंसाधनाः अस्य निर्यातक्षमतायां योगदानं ददति । होण्डुरस्-देशः काफी, कदलीफलं, खरबूजं, ताडतैलं, झींगा इत्यादीनां कृषिजन्यपदार्थानाम् उत्पादनार्थं प्रसिद्धः अस्ति । अस्य वस्त्र-परिधान-विशेषज्ञः अपि समृद्धः निर्माण-उद्योगः अस्ति । एतेषां क्षेत्राणां विस्तारेण निर्यातस्य वृद्धिः आर्थिकवृद्धिः च भवितुम् अर्हति । अपि च, होण्डुरससर्वकारः उत्पादनप्रक्रियासु प्रयुक्तानां आयातयन्त्राणां वा कच्चामालस्य वा करमुक्तिः अथवा न्यूनीकरणं इत्यादिभिः प्रोत्साहनैः विदेशीयनिवेशस्य सक्रियरूपेण समर्थनं करोति एते उपायाः व्यवसायान् देशस्य उद्योगेषु निवेशं कर्तुं प्रोत्साहयन्ति, अन्तर्राष्ट्रीयव्यापारक्रियाकलापं च उत्तेजयन्ति । परन्तु होण्डुरसस्य विदेशव्यापारविपण्यविकासाय केचन आव्हानाः अवशिष्टाः सन्ति । एकं बाधकं देशस्य अन्तः आधारभूतसंरचनासंपर्कस्य उन्नयनं भवति यत् आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च मालस्य कुशलपरिवहनस्य सुविधा भवति । निष्कर्षतः, होण्डुरसस्य सामरिकभौगोलिकस्थानं, अमेरिकादेशेन सह CAFTA-DR सहितं विविधराष्ट्रैः सह मुक्तव्यापारसमझौताः, कृषिउत्पादात् आरभ्य विनिर्माणउद्योगविशेषीकरणपर्यन्तं विविधाः प्राकृतिकसंसाधनाः इत्यादीनां कारकानाम् कारणेन स्वस्य विदेशव्यापारबाजारस्य विकासाय महत्त्वपूर्णा क्षमता वर्तते government support investment policy.. वैश्विकबाजारेषु मालस्य सुचारुतरप्रवाहस्य सुविधां दत्त्वा एतस्याः क्षमतायाः पूर्णतया साक्षात्कारे आधारभूतसंरचनानां चुनौतीनां निवारणं महत्त्वपूर्णं भविष्यति। (१८५ शब्दाः) २.
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा होण्डुरसस्य विदेशव्यापारविपण्ये लोकप्रियानाम् उत्पादानाम् चयनस्य विषयः आगच्छति तदा विचारणीयाः अनेकाः कारकाः सन्ति । सफलतायाः उच्चक्षमतायुक्तानां वस्तूनाम् चयनार्थं केचन अनुशंसाः अत्र सन्ति । 1. काफी : होण्डुरसः उच्चगुणवत्तायुक्तस्य काफी-उत्पादनस्य कृते प्रसिद्धः अस्ति । अन्तर्राष्ट्रीयविपण्येषु वर्धमानस्य माङ्गल्याः पूर्तये विभिन्नप्रकारस्य पेटूकॉफीबीन्स् अथवा ग्राउण्ड् कॉफी निर्यातं कर्तुं विचारयन्तु। 2. फलानि शाकानि च : देशस्य उष्णकटिबंधीयजलवायुः फलशाकानां विस्तृतश्रेणीं उत्पादयितुं आदर्शपरिस्थितयः प्रददाति । कदलीफलं, अनानासं, आमं, पपीता इत्यादीनां विदेशीयफलानां विश्वव्यापीरूपेण प्रबलं विपण्य-आकर्षणं वर्तते । 3. समुद्रीभोजनम् : कैरिबियनसागरस्य प्रशान्तमहासागरस्य च प्रवेशेन होण्डुरसतः समुद्रीभोजनस्य निर्यातः महत्त्वपूर्णां सम्भावनां प्रददाति । झींगा, झींगा, मत्स्याः (यथा तिलापिया), शङ्खः च स्थानीय उपभोक्तृभिः अन्तर्राष्ट्रीयविपण्यैः च अत्यन्तं प्रार्थिताः सन्ति । 4. वस्त्रम् : होण्डुरस-देशस्य वस्त्र-उद्योगे न्यूनश्रमव्ययस्य कारणेन, अमेरिका-सदृशैः प्रमुखैः उपभोक्तृ-बाजारैः सह प्राधान्य-व्यापार-सम्झौतानां च कारणेन महती वृद्धिः अभवत् स्वदेशीयवस्त्रेभ्यः निर्मितं परिधानं वा वस्त्रवस्तूनि निर्यातयितुं वा स्थानीयशिल्पिभिः सह अद्वितीयविन्यासेषु सहकार्यं कर्तुं वा विचारयन्तु। 5. हस्तशिल्पम् : होण्डुरसस्य हस्तशिल्पं देशस्य सीमान्तरे उपस्थितानां आदिवासीसमुदायानाम् समृद्धं सांस्कृतिकविरासतां प्रतिबिम्बयति-काष्ठस्य नक्काशी, मिट्टीकाराः, ताडपत्रादिभिः प्राकृतिकतन्तुभिः निर्मिताः टोकरीः प्रामाणिकपदार्थानाम् अन्वेषणं कुर्वन्तः पर्यटकाः आकर्षयन्ति। 6.जैविक उत्पाद:होन्डुरस क्रमेण कोको बीन्स नारियल तेल ,तथा मधु सहित जैविकवस्तूनाम् उत्पादकरूपेण मान्यतां प्राप्नोति।विदेशेषु पर्यावरणसचेतन उपभोक्तृखण्डान् लक्ष्यं कृत्वा लाभप्रदं भवितुम् अर्हति। उत्पादचयनस्य अन्तिमरूपं करणात् पूर्वं लक्ष्यबाजारेषु सम्यक् शोधं कर्तुं महत्त्वपूर्णम् अस्ति।मुख्यविचाराः वर्तमानमाङ्गप्रवृत्तयः,प्रतिस्पर्धात्मकतामूल्यनिर्धारणं,तथा आयातविनियमानाम् अनुपालनं सुनिश्चितं कर्तुं च सन्ति।तथापि,एकं सशक्तं विपणनरणनीतिं यत्र ऑनलाइन उपस्थितिः,अन्तर्राष्ट्रीयव्यापारप्रदर्शनानि,तथा प्रासंगिकानि सन्ति साझेदारी वैश्विकबाजारेषु होण्डुरसतः एतेषां चयनित-उष्ण-विक्रय-उत्पादानाम् सफलतया प्रचारार्थं सहायतां कर्तुं शक्नोति
ग्राहकलक्षणं वर्ज्यं च
मध्य-अमेरिकादेशे स्थितस्य होण्डुरस-देशस्य ग्राहक-लक्षणाः, वर्जनाश्च अद्वितीयाः सन्ति । होण्डुरस-देशस्य जनाः उष्ण-मैत्रीपूर्ण-स्वभावेन प्रसिद्धाः सन्ति । ते पारस्परिकसम्बन्धानां मूल्यं ददति, प्रायः व्यापारं कर्तुं पूर्वं शिष्टवार्तालापं कुर्वन्ति । यदा ग्राहकसेवायाः विषयः आगच्छति तदा होण्डुरसदेशे समयपालनस्य अत्यन्तं प्रशंसा भवति । व्यावसायिकानां कृते स्वग्राहकानाम् प्रति सम्मानस्य चिह्नरूपेण सभायाः वा नियुक्तेः वा समये भवितुं अत्यावश्यकम्। तदतिरिक्तं, होण्डुरस-देशस्य जनाः सद्-शिष्टाचारस्य औपचारिकतायाः च प्रशंसाम् कुर्वन्ति यथा तेषां समुचित-उपाधिना (उदा. वैद्यः, प्राध्यापकः) सम्बोधनं कुर्वन्ति, यावत् अन्यथा निर्देशः न भवति होण्डुरसदेशे ग्राहकनिष्ठा महत्त्वपूर्णा अस्ति। विश्वासस्य विश्वसनीयतायाः च माध्यमेन ग्राहकैः सह दीर्घकालीनसम्बन्धस्य निर्माणेन व्यवसायाः विपण्यस्य अन्तः समृद्धाः भवितुम् अर्हन्ति । नूतनग्राहकजननार्थं मुखात् मुखेन सन्दर्भः अपि महत्त्वपूर्णां भूमिकां निर्वहति, अतः उत्तमसेवाप्रदानं महत्त्वपूर्णम् अस्ति । परन्तु होण्डुरसदेशे व्यापारं कुर्वन् ग्राहकैः सह संवादं कुर्वन् वा केचन सांस्कृतिकाः वर्जनाः सन्ति येषां विषये ध्यानं दातव्यम् । राजनीतिः धर्मः इत्यादीनां संवेदनशीलविषयाणां चर्चां परिहरन्तु यावत् भवतः ग्राहकः वार्तालापस्य आरम्भं न करोति। एतेषां विषयाणां विभाजनक्षमता वर्तते, व्यावसायिकसम्बन्धेषु नकारात्मकं प्रभावं कर्तुं शक्नुवन्ति । तदतिरिक्तं होण्डुरससंस्कृतेः परम्पराणां वा न्यूनानुमानं वा अवमाननं वा न कर्तुं अत्यावश्यकम्। स्थानीय रीतिरिवाजानां प्रति आदरं दर्शयन्तु, समाजस्य अन्तः तेषां महत्त्वं ज्ञातुं प्रयतध्वम्। सारांशेन होण्डुरसदेशस्य ग्राहकाः व्यावसायिकपरस्परक्रियायाः विषये समयपालनं, सद्शिष्टाचारं, पारस्परिकसम्बन्धं, निष्ठां च मूल्यं ददति । संवेदनशीलविषयाणां परिहारः, होण्डुरससंस्कृतेः प्रति सम्मानं च दर्शयति इत्यादीनां सांस्कृतिकनिषेधानां विषये जागरूकः भवितुं अस्मिन् देशे सफलग्राहकसम्बन्धस्य पोषणं कर्तुं साहाय्यं करिष्यति।
सीमाशुल्क प्रबन्धन प्रणाली
होण्डुरसः मध्य-अमेरिकादेशस्य एकः देशः अस्ति यः प्राचीनतटैः, जीवन्तसंस्कृत्या च प्रसिद्धः अस्ति । यदि भवान् होण्डुरस-देशं गन्तुं योजनां करोति तर्हि देशे सुचारुतया प्रवेशः सुनिश्चित्य देशस्य सीमाशुल्क-आप्रवास-विनियमानाम् विषये अवगतः भवितुम् महत्त्वपूर्णम् अस्ति होण्डुरसस्य सीमाशुल्केषु प्रवेशनिर्गमप्रक्रियासम्बद्धाः विशिष्टाः नियमाः विनियमाः च सन्ति । आगमनसमये सर्वेषां यात्रिकाणां वैधं पासपोर्टं प्रस्तुतं कर्तव्यं यत्र न्यूनातिन्यूनं षड्मासानां वैधता अवशिष्टा अस्ति । तदतिरिक्तं आगन्तुकानां कृते अग्रे यात्रायाः अथवा पुनरागमनस्य टिकटस्य प्रमाणं दातव्यं भवितुम् अर्हति । होण्डुरसदेशे देशे मालम् आनयितुं सीमाशुल्कविनियमाः कठोराः सन्ति । आगमनसमये इलेक्ट्रॉनिक्स, आभूषणं, बहूनां नगदं च इत्यादीनि सर्वाणि मूल्यवस्तुनि घोषयितुं अत्यावश्यकम् । अवैधवस्तूनाम् घोषणां न कृत्वा तस्करीं वा न कृत्वा दण्डः वा कारावासः अपि भवितुम् अर्हति । इदमपि महत्त्वपूर्णं यत् होण्डुरसदेशे मादकद्रव्याणि, अग्निबाणं, गोलाबारूदं, अश्लीलसामग्री, फलानि, शाकानि, वनस्पतयः (यद्यपि समुचितानुज्ञापत्राणि न सन्ति), पशवः (समुचितदस्तावेजयुक्ताः पालतूपजीविनः विहाय), नकलीमुद्राः वा बौद्धिकस्य उल्लङ्घनं कुर्वन्ति मालस्य आयातं सख्यं निषिद्धं भवति सम्पत्ति-अधिकारः । यदा होण्डुरसदेशात् विमानस्थानकैः अथवा होण्डुरस-अधिकारिभिः नियन्त्रितैः स्थलसीमैः यथा ग्वाटेमाला-निकारागुआ-देशयोः स्थलगतसीमाभिः; यात्रिकाः प्रस्थानकरस्य अधीनाः भविष्यन्ति ये तेषां परिवहनसाधनानाम् आरुह्य पूर्वं दातव्याः | होण्डुरसदेशे सीमाशुल्कद्वारा सुचारुरूपेण गमनम् सुनिश्चित्य : १. 1. सुनिश्चितं कुर्वन्तु यत् भवतः समीपे सर्वे आवश्यकाः दस्तावेजाः सन्ति : वैधः पासपोर्टः यस्य वैधता अवशिष्टा अस्ति तथा च कोऽपि प्रयोज्यः वीजा। 2. आगमनसमये वा प्रस्थानसमये वा स्वस्य सामानस्य घोषणां कुर्वन् प्रामाणिकः भवतु। 3. स्वपुटं समायोजयितुं पूर्वं निषिद्धवस्तूनाम् सूचीयाः परिचयं कुर्वन्तु। 4. आवश्यकतानुसारं चिकित्सकस्य औषधनिर्देशैः सह केवलं कानूनी औषधनिर्देशाः मूलपात्रेषु वहन्तु। 5.एकस्य परेशानी-रहितयात्रायाः कृते स्थानीयकायदानानां & मार्गदर्शिकानां विषये सूचिताः तिष्ठन्तु अन्तिमे ,यदि भवतः होण्डुरस सीमाशुल्कविनियमानाम् विषये किमपि चिन्ता वा प्रश्नः अस्ति,तदं सदैव सल्लाहः प्रत्यक्षतया ,दूतावासस्य /वाणिज्यदूतावासस्य प्रतिनिधिभ्यः वा .ते प्रायः वर्तमाननियमानां प्लस् अन्येषां आवश्यकयात्रासल्लाहानां विषये अद्यतनसूचनाः प्रदास्यन्ति।
आयातकरनीतयः
होण्डुरसः मध्य-अमेरिकादेशे स्थितः देशः अस्ति यस्य अर्थव्यवस्था विविधा अस्ति, अन्तर्राष्ट्रीयव्यापारस्य प्रति मुक्तनीतिः च अस्ति । देशे मालस्य प्रवाहस्य नियमनार्थं देशे विविधाः आयातशुल्काः कराः च कार्यान्विताः सन्ति । होण्डुरसदेशः एड् वैलोरेम् शुल्कस्य प्रणालीं अनुसरति, यस्य अर्थः अस्ति यत् आयातकरः आयातितवस्तूनाम् मूल्याधारितः भवति । आयातितस्य उत्पादस्य प्रकारस्य अनुसारं शुल्कदराणि भिन्नानि भवन्ति, कच्चामालस्य, मध्यवर्तीवस्तूनाम्, समाप्तपदार्थानाम् च भिन्नाः दराः भवन्ति । कतिपयेषु उत्पादेषु अधिकशुल्कं प्रयोज्य घरेलु उद्योगानां रक्षणं कर्तुं सर्वकारस्य उद्देश्यम् अस्ति । यथा, वाहनानां यन्त्राणां च आयातकरः तुल्यकालिकरूपेण अधिकः भवति, येन स्थानीयोत्पादनं प्रोत्साहयति, एतेषु क्षेत्रेषु रोजगारस्य अवसरान् प्रवर्धयति च एड वैलोरेम्-शुल्कस्य अतिरिक्तं होण्डुरस-देशः अन्यव्यापारबाधाः अपि आरोपयति यथा अशुल्क-उपायाः । एतेषु अनुज्ञापत्रस्य आवश्यकताः, कोटा, गुणवत्तामानकाः च सन्ति येषां पूर्तिः आयातितवस्तूनाम् आन्तरिकविपण्ये विक्रेतुं पूर्वं कर्तुं आवश्यकम् अस्ति ज्ञातव्यं यत् होण्डुरसदेशेन मेक्सिको, कोलम्बिया, ताइवान, कनाडा, चिली इत्यादिभिः देशैः सह विविधाः मुक्तव्यापारसम्झौताः (FTA) कृताः सन्ति एते एफटीए भागीदारदेशानां मध्ये व्यापारितेषु पात्रेषु उत्पादेषु आयातशुल्कस्य न्यूनीकरणस्य अथवा समाप्तस्य दृष्ट्या प्राधान्यं प्रदास्यन्ति। एतेन राष्ट्राणां मध्ये अधिकं सहकार्यं वाणिज्यं च चोद्यते । अपि च, होण्डुरसदेशे मालस्य आयातं कुर्वतां व्यक्तिनां वा व्यवसायानां वा कृते एतत् अवगन्तुं महत्त्वपूर्णं यत् सीमाशुल्कप्रक्रियाणां समीचीनतया अनुसरणं करणीयम्। एतासां प्रक्रियाणां अनुपालने असफलतायाः परिणामः होण्डुरस-देशस्य सीमाशुल्क-अधिकारिभिः अतिरिक्तशुल्कं वा दण्डः वा भवितुं शक्नोति । समग्रतया होण्डुरसस्य आयातकरनीतिः मुक्तव्यापारसम्झौतानां माध्यमेन अन्तर्राष्ट्रीयव्यापारसाझेदारी पोषयितुं च घरेलु उद्योगानां रक्षणस्य मध्ये संतुलनं स्थापयितुं प्रयतते। एताः नीतयः अवगत्य होण्डुरसदेशे मालस्य आयातकाले नियमानाम् अनुपालनेन राष्ट्रियव्यापाराणां विदेशीय उद्यमानाञ्च कृते समानरूपेण सुचारुव्यवहारं सुनिश्चितं कर्तुं शक्यते
निर्यातकरनीतयः
मध्य-अमेरिका-देशे स्थितः होण्डुरस्-देशः स्वस्य निर्यात-वस्तूनाम् उपरि विविधाः कर-नीतीः कार्यान्विताः सन्ति । देशे मुख्यतया काफी, कदलीफलं, खरबूजं, झींगा, ताडतैलम् इत्यादीनां कृषिजन्यपदार्थानाम् निर्यातः भवति । होण्डुरसदेशे निर्यातवस्तूनाम् करनीतिः आर्थिकवृद्धिं प्रवर्धयितुं विदेशीयनिवेशं आकर्षयितुं च उद्दिश्यते । सर्वकारेण प्रवर्तितानां प्रमुखानां करप्रोत्साहनानाम् एकः निर्यातप्रक्रियाकेन्द्रव्यवस्था (CEP) इति कथ्यते । अस्मिन् शासने निर्दिष्टक्षेत्रेषु कार्यं कुर्वतीनां कम्पनीनां निर्यातक्रियाकलापानाम् करं दातुं मुक्तं भवति । अनुमोदिताः उद्यमाः आयातितयन्त्रेषु अथवा केवलं उत्पादनार्थं प्रयुक्तेषु कच्चामालेषु आयकरतः सीमाशुल्कात् च मुक्तिः इत्यादयः लाभाः प्राप्नुवन्ति तदतिरिक्तं अन्तर्राष्ट्रीयव्यापारं प्रोत्साहयितुं होण्डुरसदेशे मुक्तव्यापारक्षेत्राणि स्थापितानि सन्ति । एतेषु क्षेत्रेषु विशेषकरव्यवहारः भवति यत्र सर्वेषां निर्यातानाम् मूल्यवर्धितकरः (VAT), विक्रयकरः, सीमाशुल्कशुल्कः, अन्ये आयातनिर्यातशुल्काः च मुक्ताः भवन्ति अस्याः नीतेः पृष्ठतः विचारः अस्ति यत् व्यापाराणां संचालनं सुलभं कृत्वा निर्यातितानां उत्पादानाम् प्रतिस्पर्धात्मकमूल्यानि सुनिश्चित्य विदेशीयनिवेशं प्रोत्साहयितुं शक्यते। तथापि, एतत् ज्ञातव्यं यत् केचन मालाः अद्यापि तेषां प्रकृतेः अथवा जनस्वास्थ्यस्य अथवा सुरक्षाचिन्तानां प्रासंगिकतायाः आधारेण विशिष्टकरस्य वा नियमस्य वा अधीनाः भवितुम् अर्हन्ति। समग्रतया होण्डुरसदेशेन सीईपी-शासनं, मुक्तव्यापारक्षेत्रं च इत्यादीनां योजनानां माध्यमेन स्वस्य निर्यातवस्तूनाम् अनुकूलकरनीतिः कार्यान्विता अस्ति । एतेषां उपायानां उद्देश्यं कृषि इत्यादिषु प्रमुखक्षेत्रेषु विदेशीयनिवेशं आकर्षयितुं निर्यातितानां उत्पादानाम् प्रतिस्पर्धात्मकमूल्यानि सुनिश्चित्य विभिन्नकरेभ्यः सीमाशुल्कशुल्केभ्यः च मुक्तिः भवति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
होण्डुरसः मध्य-अमेरिकादेशे स्थितः देशः अस्ति यः विविधनिर्यातानां कृते प्रसिद्धः अस्ति । निर्यातकराष्ट्रत्वेन होण्डुरसदेशेन स्वस्य उत्पादानाम् गुणवत्तां प्रामाणिकतां च सुनिश्चित्य कठोरप्रमाणपत्राणि स्थापितानि सन्ति । होण्डुरसदेशे निर्यातप्रमाणपत्रेषु अन्यतमं उत्पत्तिप्रमाणपत्रम् अस्ति । एतत् दस्तावेजं सत्यापयति यत् कश्चन उत्पादः होण्डुरसस्य सीमान्तरे निर्मितः अथवा उत्पादितः आसीत् तथा च अन्तर्राष्ट्रीयव्यापारविनियमैः निर्धारितविशिष्टमापदण्डान् पूरयति निर्यात क्रियमाणाः मालाः खलु होण्डुरसदेशस्य सन्ति इति प्रमाणरूपेण कार्यं करोति । होण्डुरसनिर्यातानां कृते अन्यत् महत्त्वपूर्णं प्रमाणपत्रं पादपस्वच्छताप्रमाणपत्रम् अस्ति । एतत् प्रमाणपत्रं गारण्टीं ददाति यत् वनस्पति-आधारित-उत्पादाः, यथा फलानि, शाकानि, बीजानि च निरीक्षितानि सन्ति, अन्तर्राष्ट्रीय-स्वास्थ्य-मानकान् च पूरयन्ति । एतेन उत्पादाः आयातकदेशेषु कृषिपारिस्थितिकीतन्त्राणां हानिकारकाः कीटाः रोगाः च मुक्ताः सन्ति इति सुनिश्चितं करोति । काफीनिर्यातार्थं होण्डुरसदेशेन "कप आफ् एक्सीलेन्स" इति अद्वितीयं प्रमाणपत्रं विकसितम् अस्ति । अयं कार्यक्रमः देशे असाधारणकफीनिर्मातृणां पहिचानं पुरस्कृत्य च ददाति । उत्कृष्टतायाः कपप्रमाणीकरणेन सुनिश्चितं भवति यत् केवलं उच्चगुणवत्तायुक्तानि कॉफीबीनानि एव होण्डुरसतः निर्यातयन्ति, येन वैश्विकविपण्ये प्रमुखनिर्मातृत्वेन तस्य प्रतिष्ठा वर्धते। तदतिरिक्तं होण्डुरसदेशेन कदलीफलं, कोकोबीन्स् इत्यादीनां कतिपयानां कृषिपदार्थानाम् निष्पक्षव्यापारप्रमाणपत्राणि कार्यान्वितानि सन्ति । एते प्रमाणपत्राणि उपभोक्तृभ्यः आश्वासनं ददति यत् एतेषां वस्तूनाम् उत्पादनं कर्तुं सम्बद्धाः श्रमिकाः न्याय्यं वेतनं प्राप्नुवन्ति, मानवीयकार्यस्थितौ च कार्यं कुर्वन्ति। समग्रतया, होण्डुरस-निर्यातारः अन्तर्राष्ट्रीयक्रेतृभ्यः विश्वासं प्राप्तुं, स्व-उत्पादानाम् गुणवत्तायाः गारण्टीं च दातुं एतानि प्रमाणपत्राणि प्राप्तुं प्राथमिकताम् अददात् । एते निर्यातप्रमाणपत्राणि वैश्विकव्यापारजालस्य अन्तः पारदर्शितां विश्वसनीयतां च प्रवर्धयित्वा आर्थिकवृद्धेः समर्थने महत्त्वपूर्णां भूमिकां निर्वहन्ति ।
अनुशंसित रसद
होण्डुरसः मध्य-अमेरिकादेशे स्थितः देशः अस्ति, तत्र रसद-उद्योगः सजीवः अस्ति । अत्र होण्डुरसस्य विषये काश्चन अनुशंसिताः रसदसूचनाः सन्ति: 1. बन्दरगाहाः : होण्डुरसदेशे अनेके प्रमुखाः बन्दरगाहाः सन्ति ये अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णद्वाररूपेण कार्यं कुर्वन्ति । मध्य-अमेरिकादेशस्य बृहत्तमं बन्दरगाहं प्वेर्टो-कोर्टेस्, प्वेर्टो-कास्टिला इत्यादीनि प्रमुखाणि बन्दरगाहानि सन्ति । एतेषु बन्दरगाहेषु कृषिजन्यवस्तूनि, वस्त्राणि, निर्मितवस्तूनि च समाविष्टानि महत्त्वपूर्णमात्रायां मालवाहनानि सम्पादयन्ति । 2. विमानस्थानकानि : टेगुसिगाल्पानगरस्य टोन्कोन्टिन् अन्तर्राष्ट्रीयविमानस्थानकं होण्डुरसदेशस्य मुख्यं अन्तर्राष्ट्रीयविमानस्थानकम् अस्ति । एतत् देशं विश्वस्य विभिन्नगन्तव्यस्थानैः सह सम्बध्दयति, विमानमालवाहनानां महत्त्वपूर्णकेन्द्ररूपेण च कार्यं करोति । अन्ये विमानस्थानकानि यथा सैन् पेड्रो सुलानगरस्य रेमोन् विलेडा मोरालेस् अन्तर्राष्ट्रीयविमानस्थानकानि अपि मालवाहने महत्त्वपूर्णां भूमिकां निर्वहन्ति । 3. मार्गजालम् : होण्डुरसदेशे विस्तृतं मार्गजालम् अस्ति यत् देशस्य अन्तः प्रमुखनगरान् नगरान् च संयोजयति, तथैव ग्वाटेमाला, एलसाल्वाडोर, निकारागुआ इत्यादिभिः समीपस्थैः देशैः सह सम्पर्कं करोति राजमार्गाः सामान्यतया सुसंरक्षिताः सन्ति किन्तु प्रदेशानुसारं गुणवत्तायाः भिन्नता भवितुम् अर्हति । 4. सीमाशुल्कप्रक्रियाः : होण्डुरसदेशे वा बहिः वा मालस्य आयातं निर्यातं वा कुर्वन् सीमाशुल्कविनियमानाम् प्रक्रियाणां च अनुपालनं अत्यावश्यकम्। अनुभविभिः सीमाशुल्कदलालैः सह कार्यं कर्तुं सल्लाहः भवति ये दस्तावेजीकरणस्य आवश्यकतां कुशलतया नियन्त्र्य सुचारुतया निष्कासनप्रक्रियासु सुविधां दातुं शक्नुवन्ति। 5.Containers & Warehousing: प्रभावी गोदाम सुविधाः कुशल रसद operations.Honduras possess अनेक गोदाम सुविधाः आधुनिक प्रौद्योगिकीभिः सुसज्जिताः सुनिश्चित्य मालस्य सुरक्षितं भण्डारणं सुनिश्चितं कर्तुं.Consequently,भण्डारण/पारगमन/आयात/निर्यात उच्च-मूल्येन वस्तूनि बहु सुलभं भवति,कारणात् एते गोदामाः व्यापकसुरक्षाप्रणालीभिः सह आगच्छन्ति।अत एव,अन्तर्राष्ट्रीयमानकपात्रं सहजतया उपलब्धं भवति तथा च तस्य सम्पूर्णे रसदसंरचनायाः व्यापकरूपेण उपयोगः भवति,आयात/निर्यातक्रियाकलापानाम् सुविधायाः सह घरेलुपरिवहनस्य आवश्यकतानां सरलीकरणं। 6.रसद कम्पनयः:होन्डुरसः समुद्रीमालवाहन,मालवाहन अग्रेषण,तथा 3PL services.These कम्पनयः सीमाशुल्क निकासीतः मालवाहनप्रबन्धनपर्यन्तं सेवानां विस्तृतश्रेणीं प्रदातुं शक्नुवन्ति तथा च घरेलु-अन्तर्राष्ट्रीययोः निबन्धनस्य अनुभवः अस्ति रसदस्य आवश्यकताः। 7.व्यापारसमझौताः:होण्डुरसः बहुव्यापारसम्झौतानां हस्ताक्षरकर्ता अस्ति, यत्र मध्य-अमेरिका-संयुक्तराज्यस्य मुक्तव्यापारसम्झौता (CAFTA) अपि अस्ति, यत् अमेरिकीबाजारं प्रति शुल्कमुक्तनिर्यातस्य अवसरान् प्रदाति। एतेषां व्यापारसम्झौतानां अवगमनेन व्यवसायाः मालवाहनकाले प्राधान्यव्यवहारस्य लाभं ग्रहीतुं साहाय्यं कर्तुं शक्नुवन्ति । निष्कर्षतः होण्डुरसः कुशलबन्दरगाहैः, सुसम्बद्धविमानस्थानकैः, विस्तृतमार्गजालेन, विश्वसनीयगोदामसुविधाभिः च सह अनुकूलं रसदवातावरणं प्रददाति अनुभविभिः रसदकम्पनीभिः सह कार्यं कृत्वा सीमाशुल्कप्रक्रियाणां व्यापारसम्झौतानां च अवगमनेन देशे सफलरसदसञ्चालने योगदानं भविष्यति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

होण्डुरसः मध्य-अमेरिका-देशस्य एकः देशः अस्ति यः विविध-प्राकृतिक-सम्पदां, वर्धमान-निर्माण-उद्योगेन च प्रसिद्धः अस्ति । अस्मिन् महत्त्वपूर्णाः अन्तर्राष्ट्रीयव्यापारमार्गाः स्थापिताः सन्ति तथा च निर्यातस्य अवसरानां विस्तारं कर्तुम् इच्छन्तीनां व्यवसायानां कृते अनेकाः प्रमुखाः व्यापारप्रदर्शनानि आयोजयन्ति । अत्र होण्डुरसदेशे केचन महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः व्यापारप्रदर्शनानि च सन्ति । 1. होण्डुरसस्य निर्यातप्रवर्धन एजेन्सी (ProHonduras): प्रोहोण्डुरसः वैश्विकरूपेण होण्डुरसनिर्यातस्य प्रचारार्थं उत्तरदायी सरकारीसंस्था अस्ति । ते स्थानीयव्यापाराणां कृते अन्तर्राष्ट्रीयविस्तारप्रयासेषु समर्थनं ददति, यत्र सम्भाव्यक्रेतृणां पहिचानं निर्यातकैः सह सम्बद्धीकरणं च अन्तर्भवति । 2. मध्य-अमेरिका-देशस्य परिधान-वस्त्र-उद्योग-प्रदर्शनानि (CAATS): CAATS प्रदर्शनी वस्त्रक्षेत्रस्य अन्तः निर्मातृणां, आपूर्तिकर्तानां, क्रेतृणां, डिजाइनरस्य, अन्येषां च उद्योगहितधारकाणां कृते अत्यावश्यकं मञ्चम् अस्ति । राजधानीनगरे टेगुसिगाल्पानगरे प्रतिवर्षं आयोजितः अयं कार्यक्रमः स्थानीयवस्त्रनिर्मातृणां अन्तर्राष्ट्रीयक्रेतृणां च मध्ये व्यावसायिकसाझेदारीम् पोषयति । 3. होण्डुरस कॉफी एक्स्पो : १. कॉफी होण्डुरसस्य प्राथमिकनिर्यातेषु अन्यतमः अस्ति, येन होण्डुरस-कॉफी-एक्सपो-इत्येतत् काफी-उत्पादकानां कृते स्व-उत्पादानाम् आन्तरिक-विदेशीय-क्रेतृभ्यः प्रदर्शयितुं महत्त्वपूर्णः अवसरः अस्ति अयं कार्यक्रमः संजालस्य, व्यापारविकासस्य, कॉफीप्रक्रियाकरणप्रविधिविषये कार्यशालायाः, कपिंगप्रतियोगितानां, इत्यादीनां कृते मञ्चं प्रदाति । 4. लकड़ी फर्निचर निर्यातनिर्मातृणां राष्ट्रीयसङ्घः (AMEHMADER): AMEHMADER देशे काष्ठफर्निचरनिर्माणक्षमतासु विशेषतया केन्द्रितप्रदर्शनानां माध्यमेन विश्वव्यापीरूपेण होण्डुरसस्य लकड़ीफर्निचरनिर्यातस्य प्रचारं करोति। एतेषु आयोजनेषु स्थानीयनिर्मातृभ्यः होण्डुरसतः उच्चगुणवत्तायुक्तस्य काष्ठस्य फर्निचरस्य स्रोतः प्राप्तुं रुचिं विद्यमानानाम् सम्भाव्य आयातकैः सह सम्पर्कं कर्तुं शक्यते । 5. लैटिन अमेरिका स्वास्थ्यसेवा शिखरसम्मेलनं प्रदर्शनी च : १. एषा प्रदर्शनी सम्पूर्णे लैटिन-अमेरिका-देशस्य चिकित्सा-उपकरण-निर्मातृणां प्रदर्शने केन्द्रीभूता अस्ति; इदं स्वास्थ्यसेवाप्रौद्योगिक्यां नवीनतानां विषये ज्ञानं साझां कर्तुं मञ्चं प्रदाति तथा च स्वास्थ्यसेवाव्यावसायिकानां मध्ये अन्तरक्षेत्रीयव्यापारसहकार्यं प्रवर्धयति। 6. स्थूलप्लास्टिकः : १. मैक्रो प्लास्टिकं सैन पेड्रो सुलानगरे आयोजितं वार्षिकं सम्मेलनं भवति यत् पैकेजिंगसामग्री, कच्चामालस्य उत्पादनप्रक्रिया अथवा आपूर्तिशृङ्खलारसदसेवाप्रदातृणां इत्यादीनां अनेकक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः राष्ट्रियनिर्मातारः एकत्रयन्ति यस्य उद्देश्यं अन्तर्राष्ट्रीयक्रेतृभ्यः स्वक्षमतां प्रदर्शयितुं भवति। 7. होण्डुरस मुर्गी कृषक राष्ट्रीय संघ (ANAVIH): . एनाविह व्यापारप्रदर्शनानि आयोजयति येषु स्थानीयकुक्कुटपालकाः, आहारसप्लायराः, उपकरणनिर्मातारः, होण्डुरसतः कुक्कुटस्य उत्पादानाम् स्रोतः प्राप्तुं रुचिं विद्यमानाः अन्तर्राष्ट्रीयक्रेतारः च एकत्र आनयन्ति एताः प्रदर्शनयः कुक्कुट-उद्योगस्य अन्तः व्यावसायिक-अवकाशान् सृज्यन्ते, साझेदारीम् अपि पोषयन्ति । 8. एग्रोएक्सपोहोन्डुरसः : १. एग्रोएक्स्पोहोण्डुरसः सैन् पेड्रो सुलानगरे आयोजिता महत्त्वपूर्णा कृषिप्रदर्शनी अस्ति । एतत् कृषिक्षेत्रस्य प्रमुखहितधारकान् आकर्षयति, यत्र यन्त्रनिर्मातारः, बीजनिर्मातारः, खाद्यसंसाधकाः, निर्यातकम्पनयः, इत्यादयः सन्ति । इदं आयोजनं होण्डुरसस्य कृषिक्षमतानां व्यापकं अवलोकनं प्रस्तुतं करोति तथा च सम्भाव्यक्रेतृभिः सह सम्बद्धतां प्राप्तुं मञ्चरूपेण कार्यं करोति। एते अन्तर्राष्ट्रीयक्रयणमार्गाः व्यापारप्रदर्शनानि च व्यावसायिकानां कृते वैश्विकसाझेदारैः सह सम्बद्धतां प्राप्तुं निर्यातजालस्य विस्तारं कर्तुं च अवसरान् प्रदातुं होण्डुरसस्य आर्थिकविकासे योगदानं ददति। एतेषां आयोजनानां माध्यमेन प्रोहोण्डुरस इत्यादीनां संस्थानां माध्यमेन ये सक्रियरूपेण निर्यातं प्रवर्धयन्ति, देशः विभिन्नेषु उद्योगेषु उदयमानस्य खिलाडयः इति रूपेण अन्तर्राष्ट्रीयं ध्यानं निरन्तरं आकर्षयति।
होण्डुरस-देशः मध्य-अमेरिका-देशे स्थितः देशः अस्ति, तत्र च अनेकानि सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति, येषां उपयोगं जनाः अन्तर्जाल-भ्रमणार्थं कुर्वन्ति । अत्र होण्डुरसदेशस्य केचन लोकप्रियाः अन्वेषणयन्त्राणि तेषां तत्सम्बद्धानि URL-सहितं सन्ति । 1. गूगल (https://www.google.hn): गूगलः वैश्विकरूपेण सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रम् अस्ति तथा च होण्डुरसदेशस्य जनानां लोकप्रियतया उपयोगः अपि भवति । एतत् व्यापकं अन्वेषण-अनुभवं प्रदाति, यत्र वेबसाइट्, चित्राणि, वार्ता-लेखाः, इत्यादीनां विविधप्रकारस्य सामग्रीनां परिणामाः प्राप्यन्ते । 2. याहू (https://www.yahoo.com): याहू इति होण्डुरसदेशे अन्यत् बहुधा प्रयुक्तं अन्वेषणयन्त्रम् अस्ति । एतत् उपयोक्तृभ्यः जाल-अन्वेषण-परिणामान् अपि च वार्ता-अद्यतनं, ईमेल-सेवाः, अन्ये च ऑनलाइन-विशेषताः च प्रदाति । 3. Bing (https://www.bing.com): Bing इति Microsoft द्वारा विकसितं अन्वेषणयन्त्रं विश्वव्यापीभिः अनेकैः अन्तर्जाल-उपयोक्तृभिः उपयुज्यते । अन्येषां अन्वेषणयन्त्राणां सदृशानि कार्याणि यथा जालपुटं, चित्रसन्धानं च प्रदाति । 4. DuckDuckGo (https://duckduckgo.com): DuckDuckGo इति गोपनीयताकेन्द्रितं अन्वेषणयन्त्रं यत् पूर्वसन्धानानाम् आधारेण उपयोक्तृदत्तांशं न निरीक्षते अथवा स्वस्य परिणामान् व्यक्तिगतं न करोति। होण्डुरसदेशस्य बहवः जनाः गोपनीयतायाः उपरि बलं दत्तस्य कारणात् एतत् मञ्चं प्राधान्येन पश्यन्ति । 5. इकोसिया (https://www.ecosia.org): इकोसिया अन्येभ्यः पारम्परिकसर्चइञ्जिनेभ्यः भिन्ना अस्ति यतः केवलं लाभस्य विषये ध्यानं न दत्त्वा स्वस्य उत्पन्नविज्ञापनराजस्वेन वृक्षान् रोपयति। उपयोक्तारः केवलं अस्य मञ्चस्य माध्यमेन जालपुटे अन्वेषणं कृत्वा पुनर्वनीकरणप्रयासेषु योगदानं दातुं शक्नुवन्ति । 6. Baidu (http://www.baidu.htm.mx/): Baidu चीनस्य बृहत्तमेषु देशीभाषा अन्तर्जालसन्धानमञ्चेषु अन्यतमः अस्ति परन्तु अन्तर्राष्ट्रीयप्रयोक्तृणां कृते अपि सेवां प्रदाति यत्र होण्डुरसदेशे निवसन्ति येषां चीनीभाषायाः आवश्यकता भवितुम् अर्हति- विशिष्टानि अन्वेषणं वा सूचनाः वा। एतानि होण्डुरसदेशे सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां कतिचन उदाहरणानि सन्ति; तथापि, मनसि धारयतु यत् अन्तर्जाल-ब्राउजर्-सर्च-इञ्जिन-योः उपयोगे व्यक्तिनां व्यक्तिगत-आवश्यकतानां वा आदतीनां आधारेण स्वकीयाः प्राधान्यानि भवितुम् अर्हन्ति

प्रमुख पीता पृष्ठ

मुख्येषु होण्डुरसपीतपृष्ठेषु निम्नलिखितजालस्थलानि सन्ति ये विस्तृतविविधव्यापारसेवासूचीं प्रदास्यन्ति । 1. पगिनास अमरिल्लास होन्डुरस (पीले पृष्ठ होन्डुरस) . जालस्थलम् : https://www.paginasamarillas.hn/ Paginas Amarillas Honduras देशस्य बृहत्तमेषु Yellow Pages निर्देशिकासु अन्यतमम् अस्ति । वेबसाइट् व्यावसायिकानां, मालस्य, सेवानां च विस्तृतश्रेणीं व्यापारिणां सूचनां प्रदाति । भवन्तः कीवर्डं अन्वेष्य अथवा समुचितं वर्गं चयनं कृत्वा आवश्यकसूचनाः अन्वेष्टुं शक्नुवन्ति । 2. एन्क्युएन्ट्रा24 वेबसाइटः https://www.encuentra24.com/honduras-en/directory-servicios इति Encuentra24 न केवलं सफलं वर्गीकृतविज्ञापनमञ्चम् अस्ति, अपितु पीतपृष्ठसेवाः अपि प्रदाति । तेषां पीतपृष्ठविभागे भोजनव्यवस्था, शिक्षा, स्वास्थ्यसेवा, इत्यादीनि विविधानि क्षेत्राणि सन्ति । भवान् वर्गान् ब्राउज् कृत्वा स्वस्य विशिष्टापेक्षानुसारं प्रासंगिकसूचनाः प्राप्तुं शक्नोति। 3. इन्फोपगिनास् जालपुटम् : https://www.infopaginas.com/ इन्फोपैजिनास् अमेरिकादेशस्य बृहत्तमेषु ऑनलाइनव्यापारनिर्देशिकासु अन्यतमम् अस्ति । ते उपयोक्तृभ्यः व्यवसायानां, क्रियाकलापानाम्, सेवानां च विषये विस्तृतां सूचनां ददति । भवान् इष्टं परिणामं प्राप्तुं अन्वेषणकार्यस्य उपयोगं कर्तुं शक्नोति अथवा विशिष्टवर्गाणाम् अन्तर्गतं ब्राउज् कर्तुं शक्नोति । 4. Directorio de Negocios - एल हेराल्डो जालपुटम् : http://directoriodehonduras.hn/ "एल हेराल्डो" होण्डुरसस्य मुख्यपत्रेषु अन्यतमम् अस्ति तथा च व्यापारनिर्देशिकां प्रदाति । निर्देशिकायां बहवः उद्योगाः सेवावर्गाः च समाविष्टाः सन्ति, येन उपयोक्तृभ्यः आवश्यकसूचनाः शीघ्रं प्राप्तुं सुलभं भवति । 5. Yellow.com.hn (होन्डुरस व्यापार निर्देशिका) जालपुटम् : https://yellow.com.hn/ Yellow.com.hn होण्डुरसव्यापाराणां, सेवानां, मालस्य च विषये व्यापकं Yellow Pages सूचनां प्रदाति। प्रासंगिकफलं प्राप्तुं भवान् वेबसाइट् मध्ये कीवर्ड्स अन्वेष्टुं शक्नोति अथवा भिन्नानि वर्गाणि ब्राउज् कर्तुं शक्नोति। एतानि होण्डुरसस्य मुख्यानि पीतपृष्ठानि साइट्-स्थानानि सन्ति, संसाधनाः ये भवन्तं आवश्यकव्यापारान् सेवाश्च अन्वेष्टुं साहाय्यं करिष्यन्ति।

प्रमुख वाणिज्य मञ्च

होण्डुरस-देशे अनेके प्रमुखाः ई-वाणिज्य-मञ्चाः सन्ति । तेषु केचन तेषां जालपुटैः सह अत्र सन्ति- 1. OLX (www.olx.com.hn): OLX एकः लोकप्रियः ऑनलाइन-बाजारः अस्ति यत्र उपयोक्तारः इलेक्ट्रॉनिक्स, वाहनम्, अचल-सम्पत्, गृह-वस्तूनि च समाविष्टानि विविधानि उत्पादानि क्रेतुं विक्रेतुं च शक्नुवन्ति 2. Tienda.com.hn (www.tienda.com.hn): एतत् मञ्चं इलेक्ट्रॉनिक्स, फैशन परिधानं, सौन्दर्यस्य उत्पादाः, गृहोपकरणं, इत्यादीनि च सहितं उत्पादानाम् विस्तृतश्रेणीं प्रदाति। 3. मेट्रोशॉप (www.metroshop.hn): मेट्रोशॉपः ग्रुपो इलेक्ट्रा इत्यनेन संचालितः ई-वाणिज्य-मञ्चः अस्ति यः गैजेट्, उपकरणानि, वस्त्राणि, सहायकानि च विविधानि उत्पादविकल्पानि प्रदाति। 4. प्राइसस्मार्ट (www.pricesmarthonduras.com): प्राइसस्मार्ट सदस्यता-आधारितः गोदाम-क्लबः अस्ति यः किराणां वस्तूनाम्, गृहसामग्रीणां च कृते होण्डुरस-देशे ऑनलाइन-शॉपिङ्ग् अपि प्रदाति 5. अमेजन ग्लोबल स्टोर - होन्डुरस (www.amazon.com/international-sales-offers-honduras/b/?language=en_US&ie=UTF8&node=13838407011): यद्यपि प्रत्यक्षतया होण्डुरसदेशे आधारितं नास्ति,, अमेजन ग्लोबल स्टोर ग्राहकानाम् क्रयणं कर्तुं सक्षमं करोति अन्तर्राष्ट्रीयविक्रेतृभ्यः मालाः देशं प्रति वितरणविकल्पैः सह। 6. Linio (www.linio.com.hn): Linio एकः ऑनलाइन मार्केटप्लेसः अस्ति यत्र इलेक्ट्रॉनिक्स, फैशन परिधानं & सहायकं, गृहसामग्री, खिलौनाः & क्रीडाः इत्यादयः विविधाः उत्पादवर्गाः प्रदाति। 7. ला कुराकाओ ऑनलाइन शॉपिंग (https://lacuracaonline.lacuracao.net/centroamerica/honduras/eng/la-curacao-online-shopping.html): ला कुराकाओ एकः प्रसिद्धः खुदरा श्रृङ्खला अस्ति या ई-वाणिज्यम् अपि प्रदाति मञ्चं फर्निचर ,इलेक्ट्रॉनिक्स ,उपकरण इत्यादिषु शॉपिंगं कर्तुं, एते होण्डुरस-देशस्य केचन प्रमुखाः ई-वाणिज्य-मञ्चाः सन्ति यत्र भवान् स्वस्य शॉपिङ्ग्-आवश्यकतानां कृते उत्पादानाम् विस्तृत-सरणं प्राप्नुयात् ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

मध्य-अमेरिका-देशे स्थितः सुन्दरः देशः होण्डुरस्-देशे अनेके सामाजिक-माध्यम-मञ्चाः सन्ति, येषां उपयोगः तस्य जनाः बहुधा कुर्वन्ति । अत्र केचन लोकप्रियाः सामाजिकसंजालस्थलानि तेषां तत्सम्बद्धानि URL-पत्राणि च सन्ति । 1. फेसबुक (https://www.facebook.com): फेसबुकः होण्डुरसदेशे सर्वाधिकं प्रयुक्तेषु सामाजिकमाध्यममञ्चेषु अन्यतमः अस्ति । एतेन उपयोक्तारः मित्रैः सह सम्बद्धतां प्राप्तुं, छायाचित्रं, भिडियो च साझां कर्तुं, समूहं वा पृष्ठं वा निर्मातुं च शक्नुवन्ति । 2. ट्विटर (https://twitter.com): ट्विटर अन्यत् लोकप्रियं मञ्चं होण्डुरसदेशे व्यापकरूपेण प्रयुक्तम् अस्ति । उपयोक्तारः स्वविचारं प्रकटयितुं, अन्येषां उपयोक्तृणां अद्यतनं अनुसरणं कर्तुं, हैशटैग्स् इत्यस्य उपयोगेन सार्वजनिकचर्चायां संलग्नाः भवितुम् "ट्वीट्" इति लघुसन्देशान् प्रकाशयितुं शक्नुवन्ति । 3. इन्स्टाग्राम (https://www.instagram.com): इन्स्टाग्रामः फोटो-वीडियो-साझेदारी-विषये केन्द्रीकृत्य प्रसिद्धः अस्ति । अनेकाः होण्डुरस-देशस्य जनाः परिदृश्यानां, स्वादिष्टानां भोजनानां वा दैनन्दिनक्रियाकलापानाम् आश्चर्यजनक-प्रतिमानां माध्यमेन स्वस्य दृश्य-सृजनशीलतां प्रदर्शयितुं एतस्य मञ्चस्य उपयोगं कुर्वन्ति । 4. व्हाट्सएप् (https://www.whatsapp.com): यद्यपि मुख्यतया सन्देशप्रसारण-अनुप्रयोगः अस्ति तथापि व्हाट्सएप् होण्डुरस-देशे अपि महत्त्वपूर्णसामाजिकसंजालसाधनरूपेण कार्यं करोति। उपयोक्तारः पाठसन्देशं प्रेषयितुं, ध्वनिं वा विडियो-कॉलं कर्तुं, व्यक्तिगत-समूह-चैट्-अन्तर्गतं मीडिया-सञ्चिकाः साझां कर्तुं शक्नुवन्ति । 5. लिङ्क्डइन (https://www.linkedin.com): लिङ्क्डइन इत्यस्य व्यापकरूपेण उपयोगः होण्डुरसदेशे कार्यावसरं इच्छन्तः अथवा व्यावसायिकसम्बन्धं निर्माय व्यावसायिकाः कुर्वन्ति। अयं मञ्चः संजालप्रयोजनार्थं कार्यानुभवं कौशलं च प्रकाशयन्तः व्यावसायिकप्रोफाइलनिर्माणे केन्द्रितः अस्ति । 6 .Snapchat( https: // www.snapchat .com ): snapchat इत्यनेन भवन्तः बहुमाध्यमसन्देशान् प्रेषयितुं शक्नुवन्ति ये दृष्टस्य अनन्तरं अन्तर्धानं भवन्ति।एतत् एप्लिकेशनं उपयोक्तृभ्यः अन्यैः सह साझां कर्तुं पूर्वं स्वचित्रं/वीडियो वर्धयितुं विविधानि फ़िल्टर/प्रभावाः अपि प्रदाति 7 .TikTok( https: // www.tiktok .com ): TikTok इत्यनेन हालमेव युवानां मध्ये अपारं लोकप्रियता प्राप्ता अस्ति।उपयोक्तारः लघुसंगीतविडियो निर्मातुम् अर्हन्ति यत्र ते गीतेषु,नृत्येषु,कोरियोग्राफेषु,तथा च ट्रेण्डिंगचुनौत्येषु भागं गृह्णन्ति एते केवलं केचन प्रचलिताः सामाजिकमाध्यममञ्चाः आसन् येषां उपयोगः होण्डुरसदेशस्य जनाः कुर्वन्ति स्म; तथापि अधिकाः बहवः उपलभ्यन्ते । इदं महत्त्वपूर्णं यत् एते मञ्चाः परिवर्तयितुं शक्नुवन्ति तथा च कालान्तरे नूतनाः लोकप्रियाः भवितुम् अर्हन्ति, अतः नवीनतमप्रवृत्तिषु दृष्टिः स्थापयितुं योग्यम् अस्ति।

प्रमुख उद्योग संघ

होण्डुरसः मध्य-अमेरिकादेशे स्थितः देशः अस्ति । अस्य विविध-उद्योगाः, क्षेत्राणि च समाविष्टानि विविध-अर्थव्यवस्थायाः कृते प्रसिद्धम् अस्ति । होण्डुरसदेशस्य केचन प्रमुखाः उद्योगसङ्घाः सन्ति : १. 1. होण्डुरसस्य औद्योगिकक्षेत्रस्य राष्ट्रियसङ्घः (ANDI): एण्डी होण्डुरसस्य औद्योगिकक्षेत्रस्य प्रतिनिधित्वं करोति । तेषां मुख्य उद्देश्यं आर्थिकवृद्धिं प्रवर्धयितुं, औद्योगिकविकासस्य समर्थनं, उद्योगाय अनुकूलनीतीनां वकालतम् च अन्तर्भवति । वेबसाइटः www.andi.hn 2. होन्डुरस-राष्ट्रीय-लघु-मध्यम-उद्यम-सङ्घः (ANPMEH): ANPMEH इत्यस्य उद्देश्यं होण्डुरस-देशे लघु-मध्यम-उद्यमानां (SME) समर्थनं प्रवर्धनं च अस्ति ते संसाधनं, प्रशिक्षणकार्यक्रमाः, संजालस्य अवसराः, लघु-मध्यम-उद्यमानां हितस्य वकालतम् च प्रदास्यन्ति । जालपुटम् : www.anpmeh.org 3. होण्डुरसस्य वाणिज्य-उद्योगसङ्घः (CCIC): CCIC एकः प्रमुखः वाणिज्यसङ्घः अस्ति यः होण्डुरसस्य विभिन्नक्षेत्रेषु व्यवसायानां प्रतिनिधित्वं करोति यत्र व्यापारः, सेवाः, पर्यटनं, विनिर्माणं, कृषिः इत्यादयः सन्ति ते स्थानीयतया अन्तर्राष्ट्रीयतया च व्यावसायिकक्रियाकलापानाम् प्रचारार्थं केन्द्रीभवन्ति . वेबसाइटः www.ccic.hn 4.Honduran Bankers Association (AHIBA): AHIBA Honduras मध्ये वित्तीयक्षेत्रस्य अन्तः संचालितबैङ्कानां प्रतिनिधित्वं कृत्वा एसोसिएशनरूपेण कार्यं करोति।ते सम्पूर्णे देशे व्यक्तिभ्यः अपि च व्यवसायेभ्यः प्रदत्तानां बैंकसेवानां सुधारणार्थं कार्यं कुर्वन्ति।Website:www.cfh.org.hn . 5.कृषि निर्यातकसङ्घस्य राष्ट्रियसङ्घः (FENAGH): FENAGH देशस्य विभिन्नक्षेत्रेभ्यः कृषिनिर्यातकसङ्घस्य प्रतिनिधित्वं करोति।ते कृषि,निर्यातप्रवर्धनेन सम्बद्धानां सरकारीनीतिषु वकालतद्वारा कृषिनिर्यातस्य प्रवर्धनं कुर्वन्ति,तथा च कृषकाणां कृते बहुमूल्यं बाजारसूचनाः प्रदास्यन्ति।वेबसाइट: www.fenagh-honduras.org इति वृत्तान्तः । एते केवलं कतिपयानि उदाहरणानि सन्ति Honduras.There पर्यटन,अस्पताल & क्लिनिक, खनन, तथा ऊर्जा इत्यादीनां विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अन्ये असंख्याकाः संस्थाः सन्ति ये अपि स्वस्वक्षेत्रेषु महत्त्वपूर्णां भूमिकां निर्वहन्ति।A quick online search using specific keywords भवन्तं होण्डुरसदेशे उद्योगसङ्घस्य विषये अधिकाधिकं सूचनां प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति।

व्यापारिकव्यापारजालस्थलानि

होण्डुरस-देशेन सह सम्बद्धाः अनेकाः आर्थिक-व्यापार-जालपुटाः सन्ति । अत्र स्वस्व-URL-सहितं केचन उदाहरणानि सन्ति । 1. होण्डुरस-समाचार-जालम् - एषा जालपुटे कृषिः, विनिर्माणं, पर्यटनं, वित्तं, व्यापारः च इत्यादीनां विविध-उद्योगानाम् विषये समाचाराः अद्यतनं च प्रदाति । यूआरएलः https://www.hondurasnews.com/ 2. होण्डुरसतः निर्यातः - होण्डुरसनिर्यातकसङ्घस्य (FPX) आधिकारिकजालस्थले निर्यातस्य अवसरानां, व्यापारनिर्देशिकाः, आयात-निर्यात-आँकडानां, निवेशस्य च अवसरानां विषये सूचनाः प्रदत्ताः सन्ति URL: http://www.exportingfromhonduras.com/ इति ग्रन्थः । 3. प्रोहोण्डुरस - इयं सरकारी एजेन्सी निवेशस्य अवसरानां, निवेशकानां कृते सर्वकारेण प्रदत्तानां प्रोत्साहनानाम्, तथैव देशे व्यापारं कर्तुं कानूनी-नियामकरूपरेखाः च प्रदातुं होण्डुरस-देशे विदेशीय-निवेशस्य प्रवर्धनार्थं समर्पिता अस्ति यूआरएलः https://prohonduras.hn/ 4. Dinant Corporation - होण्डुरसदेशस्य एकः प्रमुखः कृषिव्यापारकम्पनी यः ताडतैलस्य उत्पादानाम् अपि च अन्येषां उपभोक्तृवस्तूनाम् यथा पाकतैलानां साबुनानां च उत्पादनं कर्तुं विशेषज्ञतां प्राप्नोति। तेषां जालपुटे सम्भाव्यव्यापारजिज्ञासानां सम्पर्कविवरणसहितं तेषां उत्पादानाम् सेवानां च विषये विस्तृतसूचनाः प्रदत्ताः सन्ति । यूआरएलः https://www.dinant.com/en/ 5. सीसीआईटी - टेगुसिगाल्पा-नगरस्य वाणिज्य-उद्योगसङ्घः एकः महत्त्वपूर्णः व्यापारिक-सङ्गठनः अस्ति यः राजधानी-टेगुसिगाल्पा-नगरस्य अन्तः नेटवर्किंग्-कार्यक्रमैः, व्यापारमेलाभिः, सम्मेलनैः, संगोष्ठीभिः च माध्यमेन व्यावसायिकक्रियाकलापानाम् प्रचारं करोति यस्य उद्देश्यं क्षेत्रे आर्थिकवृद्धिं पोषयितुं भवति यूआरएलः http://ccit.hn/ एतानि वेबसाइट् आर्थिकनीतिषु, निवेशस्य अवसरेषु, निर्यात-आयातसूचनासु , समाचार-अद्यतनं , उद्योग-विशिष्टानि प्रतिवेदनानि , आँकडानि इत्यादिषु बहुमूल्यं अन्वेषणं प्रददति, येन होण्डुरस-देशेन सह व्यापारं कर्तुं वा निवेशं कर्तुं वा रुचिं विद्यमानानाम् व्यक्तिनां वा व्यवसायानां वा अन्तः प्रवृत्तीनां विकासानां च विषये सूचितं भवितुं अनुमतिः भवति देशस्य अर्थव्यवस्था।

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र होण्डुरसस्य कृते केचन व्यापारदत्तांशप्रश्नजालस्थलानि स्वस्व-URL-सहिताः सन्ति: 1. होण्डुरसस्य केन्द्रीयबैङ्कः - व्यापारसांख्यिकीयम् : एषा वेबसाइट् होण्डुरसस्य आयातनिर्यातस्य, व्यापारसन्तुलनस्य, बाजारप्रवृत्तेः च विस्तृतसूचनाः प्रदाति। www.bch.hn/estadisticas-comerciales इत्यत्र भवन्तः तत् प्राप्तुं शक्नुवन्ति। 2. व्यापारनक्शा : अन्तर्राष्ट्रीयव्यापारकेन्द्रेण (ITC) विकसितः अयं मञ्चः होण्डुरससहितस्य विभिन्नदेशानां व्यापकव्यापारसांख्यिकीयान् प्रदाति एतत् निर्यातस्य, आयातस्य, शुल्करूपरेखायाः, विपण्यप्रतिस्पर्धायाः च विषये आँकडान् प्रदाति । जालपुटं प्राप्तुं www.trademap.org इति सञ्चिकां पश्यन्तु । 3. विश्व एकीकृतव्यापारसमाधानम् (WITS): WITS इति विश्वबैङ्केन विकसितः एकः व्यापकः आँकडाकोषः अस्ति यः विश्वव्यापीरूपेण अनेकदेशानां विस्तृतव्यापारसांख्यिकीयान् प्रदाति। भवन्तः wits.worldbank.org इत्यत्र गत्वा होण्डुरसस्य अन्तर्राष्ट्रीयव्यापारस्य विषये शुल्कस्य, गैर-शुल्क-उपायानां, विपण्य-प्रवेश-सूचकानाम्, इत्यादीनां विषये सूचनां प्राप्तुं शक्नुवन्ति । 4. संयुक्तराष्ट्रसङ्घस्य COMTRADE आँकडाकोषः : अयं मञ्चः होण्डुरससहितस्य 200 तः अधिकेभ्यः देशेभ्यः विस्तृतं अन्तर्राष्ट्रीयवस्तुव्यापारदत्तांशं प्रदाति। भवान् विशिष्टवस्तूनि अन्वेष्टुं शक्नोति अथवा विभिन्नानां छानकानां उपयोगेन विदेशव्यापारे व्यापकप्रवृत्तीनां विश्लेषणं कर्तुं शक्नोति । comtrade.un.org/data इत्यत्र साइट्-पर्यन्तं प्रवेशं कुर्वन्तु । 5.TradeStats Express - U.S.Census Bureau: यदि भवान् विशेषतया संयुक्तराज्यसंस्थायाः होण्डुरसस्य च द्विपक्षीयव्यापारे रुचिं लभते तर्हि U.S Census Bureau इत्यस्य "TradeStats Express" उत्तमः संसाधनः अस्ति। एतत् www.census.gov/trade/tradestats/ इत्यत्र द्वयोः राष्ट्रयोः मध्ये विस्तृतं आयात/निर्यातस्य आँकडानि प्रदाति । एतानि जालपुटानि भवन्तं होण्डुरस-अन्तर्राष्ट्रीयव्यापारस्य विभिन्नपक्षेषु बहुमूल्यं सूचनां प्रदास्यन्ति तथा च तेषां व्यापारिकक्रियाकलापानाम् विषये व्यापकं शोधं वा विश्लेषणं वा कर्तुं भवन्तं सहायतां करिष्यन्ति।

B2b मञ्चाः

होण्डुरसः मध्य-अमेरिकादेशे स्थितः देशः अस्ति, तस्य क्षेत्रं वर्धमानं व्यापार-व्यापार (B2B) अस्ति । अन्तिमेषु वर्षेषु होण्डुरस-देशे अनेके B2B-मञ्चाः उद्भूताः, येन व्यवसायानां कृते परस्परं सम्बद्धतां, सहकार्यं, व्यापारं च कर्तुं अवसराः प्राप्यन्ते । अत्र होण्डुरसदेशे उपलभ्यमानाः केचन B2B मञ्चाः तेषां जालपुटैः सह सन्ति: 1. सुला उपत्यका : सुला उपत्यका होण्डुरसदेशस्य एकः प्रमुखः B2B मञ्चः अस्ति यः कृषिजन्यपदार्थानाम् सेवानां च प्रचारं कर्तुं केन्द्रितः अस्ति। एतत् कृषकान्, निर्यातकान्, होण्डुरस-देशस्य कृषि-उत्पादानाम् यथा काफी, फलं, शाकं, इत्यादिषु रुचिं विद्यमानानाम् क्रेतृणां च संयोजनं करोति । जालपुटम् : www.sulavalley.com । 2. TradeHonduras: TradeHonduras एकः ऑनलाइन मार्केटप्लेसः अस्ति यः Honduras आपूर्तिकर्तानां अन्तर्राष्ट्रीयक्रेतृणां च मध्ये व्यापारस्य सुविधां करोति यथा विभिन्नेषु उद्योगेषु यथा वस्त्रं, निर्माणं, खाद्यं & पेयम्, पर्यटनसेवाः इत्यादीनि। जालपुटम् : www.tradehonduras.com । 3. BizLink Honduras: BizLink Honduras एकः व्यापकः B2B मञ्चः अस्ति यः अन्येषां मध्ये निर्माणसामग्री, वाहनभागाः & उपकरणानि समुद्रीयसेवाः सहितं विभिन्नक्षेत्रेषु होण्डुरसदेशे संचालितव्यापाराणां कृते संजालस्य अवसरान् प्रदाति। वेबसाइटः www.bizlinkhonduras.com. 4. लैटिन आपूर्तिकर्ताः – होण्डुरसः : लैटिन आपूर्तिकर्ताः एकः क्षेत्रीयः B2B मञ्चः अस्ति यस्मिन् होण्डुरससहितस्य विभिन्नानां लैटिन-अमेरिकादेशानां आपूर्तिकर्ताः समाविष्टाः सन्ति। एतेन व्यवसायाः यन्त्राणाम् आरभ्य इलेक्ट्रॉनिक्स-रसायन-पर्यन्तं उत्पादानाम् कृते क्षेत्रस्य अन्तः विश्वसनीय-आपूर्तिकर्तान् अन्वेष्टुं शक्नुवन्ति । वेबसाइटः www.latinsuppliers.com/hn-en/ इति । ५ . वैश्विकव्यापारसंजाल (GBN): GBN एकः अन्तर्राष्ट्रीयः B2B मञ्चः अस्ति यस्मिन् होण्डुरसस्य कम्पनयः अपि समाविष्टाः सन्ति ये विभिन्नक्षेत्रेषु वैश्विकव्यापारसाझेदाराः इच्छन्ति यथा कृषि & खाद्यपदार्थाः उत्पादाः स्वचालितयन्त्राणि वा दूरसञ्चारसाधनं वा अन्येषां मध्ये। जालपुटम् : www.global-business-network.org एते मञ्चाः संभावितसाझेदारानाम् कृते उत्पादसूची,समीक्षा,रेटिंग्,तथा प्रत्यक्षसम्पर्कसूचना इत्यादीनां सुविधानां प्रस्तावेन होण्डुरसस्य अन्तः तथा च वैश्विकरूपेण व्यवसायानां मध्ये संचारस्य सुविधायै बहुमूल्यं साधनं प्रदास्यन्ति।सुला उपत्यका तथा व्यापारहोन्डुरस इत्यादयः मञ्चाः होण्डुरसस्य विषये अतिरिक्तसंसाधनं सूचनां च प्रदास्यन्ति व्यावसायिकानां सूचितनिर्णयस्य सहायतायै विपणनम्।
//